________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटोकं
३१०॥
10000000000000000006
लक्षणं स्यात. कीदृशः शक्रः? ललितचपलकुंडलकिरीटी, ललितेसविलासे चपले चंचले च ते कुंडले च यस्य स ललितचपलकुंडलः, किरीटं मुकुटं यस्यास्तीति किरीटी, ललितचपलकुंडलश्चासौ किरीटी, च ललितचपलकुंडलकिरीटी, चपलसुंदरकुंडलमुकुटधारक इत्यर्थः ॥ ६॥
॥ मूलम् ॥-नमी नमेइ अप्पाणं। सक्ख सकेण चोइओ ॥ चइउण गेहं वेदेही । सामन्ने पज| वडिओ ॥ ६१ ॥ व्याख्या-नमिराजर्षिरात्मानं नमयति, आत्मानं विनयधर्म भावयति, कथंभूतो न-1 | मिः? शक्रेण साक्षात्प्रकारेण प्रत्यक्षीभूय चोदितः, गृहीतमनोभावः परोक्षिताशयः स नमिविदेहेषु विदेहदेशेषु भवो वैदेहो विदेहदेशाधिपो गृहं त्यक्त्वा श्रामण्ये श्रमणस्य साधोः कर्म श्रामण्यं साधुधर्मस्तत्र पर्युपस्थित उद्यतोऽभूत् , परि उपसर्गेणायमथों द्योतते स्वयमेवोद्यतः, न विंद्रप्रेरणातो धमें विप्लुतोऽभूदिति भावः ॥ ६१ ॥
॥ मूलम् ॥-एवं करंति संबुद्धा। पंडिया पविअक्खणा ॥ विणयहेति भोगेसु । जहा से नमी | रायरिसित्ति बेमि ॥ ६२ ॥ व्याख्या-संबुद्धाः सम्यग्ज्ञाततत्वाः पंडिताः सुनिश्चितशास्त्रार्था एवममु-18
OCOCOD-SE00000000000
॥३१०॥
For Private And Personal Use Only