SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 उत्तरा॥ मूलम् ॥-नाहं रमे पक्खिणि पंजरे वा। संताणछिन्ना चरिस्सामि मोणं ॥ अकिंचणा उ सटीक ॥५१३॥ ज्जुकडा निरामिसा । परिग्गहारंभनिअत्तदोसा ॥४१॥ व्याख्या-अहमित्यध्याहारः. हे राजन्नहं न || रमे, रतिं न प्राप्नोमि, वाशब्द इवार्थे, पक्षिणी पंजरे इव, यथा पक्षिणी पंजरे रतिं न प्राप्नोति, अहं संतानच्छिन्ना सती मौनं मुनीनामाचारं चरिष्याम्यंगीकरिष्यामि.छिन्नःसंतानःस्नेहसंततिर्यया सा छिन्नसंताना. पुनः कथंभूता सत्यहं? अकिंचना सचित्ताचित्तद्विविधपरिग्रहरहिता. पुनरहं कथंभूता सती? ऋजु मायारहितं कृतं तपोधर्म यया सा ऋजुकृता. पुनः कथंभूता सती? निरामिषा सती, निःक्रांता आमिषाद्विषयादिपदार्थादिति निरामिषा. विषयादयः पदार्था हि विषयिजीवानां गृद्धिहे* तुत्वादामिषोपमा एव. तस्मादहं निर्विषया सती. पुनः कथंभूता सत्यहं ? परिग्रहारंभनिवृत्तदोषा, परिग्रहश्चारंभश्च परिग्रहारंभौ, तो निवृत्तौ दोषो यस्याः सा परिग्रहारंभनिवृत्तदोषा. ॥४१॥ | ॥ मूलम् ॥-दवग्गिणा जहा रन्ने । डज्झमाणेसु जंतुसु ॥ अन्ने सत्ता पमोयंति । रागदोसबसंगया ॥ ४२ ॥ व्याख्या-अपरं च यथारण्ये दवाग्निना जीवेषु दह्यमानेषु सत्वन्येऽदग्धाः सत्वाः For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy