________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kallassagersuri Gyarmandie
उत्तरा
॥४४५॥
CACIRCLE
गंतुं प्रवृत्ती. पथि गच्छद्भ्यां ताभ्यां यक्षायतनोद्यानपादपांतरालस्थिता प्रहरणसमन्वितरथवरसमी
सटीक पस्था एका प्रवरमहिला दृष्टा, ततस्तया समुत्थाय सादरं तो भणितो, किमियत्यां वेलायां भवंतो समायातो? इति तस्या वचः श्रुत्वा कुमारः प्राह, भद्रे ! को आवां ? तयोक्तं त्वं स्वामी ब्रह्मदत्तोऽयं || च वरधनुः कुमार इति. कुमार उवाच कथमेतदवगतं त्वया ? सा उवाच श्रूयतां ? इहैव नगर्यां धनप्रवरो नाम श्रेष्टी वर्तते, तस्य धनसंचया भार्या वर्तते, तया अष्टपुत्राणामुपर्येका पुत्री प्रसूता, सा, चाहमेव. मम च कोऽपि पुरुषो न रोचते, ततो मातुरनुज्ञयाहं यक्षमाराधितुं प्रवृत्ता. तुष्टेन यक्षेणैवमुक्तं, वत्से ! तव भर्ता भविष्यच्चक्रवर्ती ब्रह्मदत्तो भविष्यति. स वरधनुमित्रसहितो ब्रह्मदत्तकुमार उपलक्ष्यः. ततः परं मया हारलेखप्रेषणादिकं यत्कृतं, तत्सर्वं तव सुप्रतीतमेवास्तीति कुमारीवाक्यमाकर्ण्य सानुरागः कुमारस्तया सह रथमारूढः. सा कुमारेण पृष्टा, इतः क गंतव्यं ? रत्नवत्या भणितं, अस्ति मगधपुरे मम पितुः कनिष्टभ्राता धनसार्थवाहनामाश्रेष्टी,स ज्ञातव्यतिकरो युवयोर्मम
I॥४४५॥ च समागमनं सुंदरं ज्ञास्यति, ततस्तत्र गमनं क्रियते, पश्चाद्यथा युवयोरिच्छा तथा कार्यमिति रत्न
ACCIA-A-CA
For Private And Personal Use Only