________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
॥४४६॥
वतीवचसा कुमारो मगधपुराभिमुखं गंतुं प्रवृत्तः, वरधनुस्तदा सारथिबभूव. प्रामानुग्रामं गच्छंतो | तो कौशांबीदेशान्निर्गतो. | अन्यदागती गिरिगुहाटव्यां, तत्र कंटकसुकंटकाभिधानी द्वौ चौरसेनापती तं प्रवरं रथं विभृषितं स्त्रीरत्नं च प्रेक्ष्य, तद्रक्षकं च कुमारद्वयमेव प्रेक्ष्य सन्नद्धौ सपरिवारौ प्रहंतुमायातो. अत्रावसरे कुमारेण तथा प्रहरणशक्तिर्दर्शिता, यथा सर्वेऽपि चौरसुभटाः कुमारप्रहाराजर्जराः सर्वासु दिक्षु गताः. कुमारस्ततो रथारुढश्चलितः, वरधनुनोक्तं कुमार! यूयं दृढश्रांताः, ततो मुहूर्तमात्रमत्रैव रथे निद्रासु| खमनुभवत ? ततो रत्नवत्या सह कुमारः प्रसुप्तः, गिरिनदी एका मागें समायाता, तावत्तुरंगमाः श्रमखिन्ना नाग्रे चलंति, ततः कथंचित्प्रतिबुद्धः कुमारः श्रमखिन्नांस्तुरंगमान् पश्यन् रथाग्रे च वर-टू धनुमपश्यन् जलनिमित्तं वरधनुर्गतो भविष्यतीति चिंतितवान्. इतस्ततः पश्यन् कुमारो रथान-1 भागं रुधिरावलिप्तं ददर्श. ततो व्यापादितो वरधनुरिति ज्ञात्वा हा हा! हतो मे सुहृदिति शोकातः कुमारो रथोत्संगात्पपात, मूछां च प्राप्तवान्. पुनरपि लब्धचैतन्यः स एवं विललाप, हा भ्रातः! हा
ॐॐॐॐॐॐ
॥४४६॥
For Private And Personal Use Only