________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१०५४॥
२.१२.CHAROKAR
शयनासनस्थाने भिक्षुः साधुन व्याप्रियते, न व्यापारं कुर्यात्, शयने खापे, आसने उपवेशने, स्थाने ऊर्ध्वस्थिती यथाशक्ति कायस्य व्युत्सगों ममत्वस्य त्यागः स्यात, तदा कायोत्सर्गाख्यं तपो भवति.
॥ मूलम् ॥--एवं तवं तु दुविहं । जे सम्मं आयरे मुणी ॥ से खिप्पं सवसंसारा। विप्प-1 मुच्चइ पंडिएत्तिबेमि ॥ ३७॥ व्याख्या-यो मुनियः साधुरेवममुना प्रकारेण बाह्याभ्यंतरभेदेन द्विविधं तपः सम्यगाचरति, स पंडितस्तत्वज्ञो मुनिः क्षिप्रं शीघ्रं संसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते. अत्र स्कंदककथा. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह ॥ ३७॥ इति तपोमार्गाध्ययनं त्रिंशत्तमं संपूर्ण. ३०. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां तपोमार्गाध्ययनं त्रिंशत्तमं संपूर्ण. ॥३०॥ श्रीरस्तु.
Oscarriorse
॥१०५४॥
For Private And Personal Use Only