SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा ॥ अथैकत्रिंशत्तममध्ययनं प्रारभ्यते ॥ ॥१०५५॥ -२२-RECRC RECRUITAM पूर्वस्मिन्नध्ययने तपो मोक्षस्य मार्गत्वेन प्रकाशितं, अथ च तपस्तु चारित्रवतः साधोरेव पावें सम्यक् प्राप्यते, इत्यग्रेतनाध्ययनेन संबंधः. ॥मूलम् ॥-चरणविहिं पवक्खामि । जीवस्स उ सुहावहं । जं चरित्ता बह जीवा । तिपणा संसारसागरं ॥१॥ व्याख्या--सुधर्मास्वामी वदति, हे जंबू ! अथाहं चरणविधिं चारित्रस्य विधानं प्रवक्ष्यामि. कीदृशं चरणविधिं? जीवस्य भव्यजीवस्य सुखावहं सुखपूरकं, यं चारित्रविधि चरित्वांगीकृत्य बहवो जीवाः संसारसागरं तीर्णाः ॥ १॥ ॥ मूलम् ॥-एगओ विरई कुज्जा । एगओ य पवत्तणं ॥ असंजमे नियतिं च । संजमे य पवत्तणं २॥ व्याख्या-साधुरेकत एकस्मात्स्थानाद्विरतिं कुर्यान्निवर्तनं कुर्यात. एकत एकस्मिन स्थाने प्रवर्तनं । MA-CCCEARCleORE ॥१०५५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy