________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥ अथैकत्रिंशत्तममध्ययनं प्रारभ्यते ॥
॥१०५५॥
-२२-RECRC RECRUITAM
पूर्वस्मिन्नध्ययने तपो मोक्षस्य मार्गत्वेन प्रकाशितं, अथ च तपस्तु चारित्रवतः साधोरेव पावें सम्यक् प्राप्यते, इत्यग्रेतनाध्ययनेन संबंधः.
॥मूलम् ॥-चरणविहिं पवक्खामि । जीवस्स उ सुहावहं । जं चरित्ता बह जीवा । तिपणा संसारसागरं ॥१॥ व्याख्या--सुधर्मास्वामी वदति, हे जंबू ! अथाहं चरणविधिं चारित्रस्य विधानं प्रवक्ष्यामि. कीदृशं चरणविधिं? जीवस्य भव्यजीवस्य सुखावहं सुखपूरकं, यं चारित्रविधि चरित्वांगीकृत्य बहवो जीवाः संसारसागरं तीर्णाः ॥ १॥
॥ मूलम् ॥-एगओ विरई कुज्जा । एगओ य पवत्तणं ॥ असंजमे नियतिं च । संजमे य पवत्तणं २॥ व्याख्या-साधुरेकत एकस्मात्स्थानाद्विरतिं कुर्यान्निवर्तनं कुर्यात. एकत एकस्मिन स्थाने प्रवर्तनं ।
MA-CCCEARCleORE
॥१०५५॥
For Private And Personal Use Only