________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
सटोर्क
PRA%AA%
उत्तरा
कुर्यात्. सार्वविभक्तिकस्तस् इत्येके इत्युक्तत्वात्. एकतो विरतिं कुर्यादित्यत्र पंचम्यर्थे तस्, अग्रे ॥१०५६॥ | एकत एकस्मिन् स्थाने प्रवर्तनं कुर्यादित्यत्र सप्तम्यर्थे तस्प्रत्ययः. निवर्तनप्रवर्तनयोः स्थानमाह
असंयमे इत्यसंयमात् हिंसाद्याश्रवानिवृत्तिं कुर्यात्. च पुनः संबमे सप्तदशविधे च प्रवर्तनमुद्यम कुर्यात्. ॥ २॥ | ॥ मूलम् ॥-रागदोसे य दो पावे । पावकम्मपवत्तणे ॥जे भिक्खू रंभइ निच्चं । से न अच्छइ हामंडले ॥३॥ व्याख्या-रागद्वेषौ द्वो पापौ मलिनी, तथा पापकर्मप्रवर्तको, पापकर्माणि मिथ्यात्वा
दीनि, तेषां प्रवर्तको भवतः. अतो यो भिक्षुः साधुस्तौ रागद्वेषौ निरुणद्धि, कथंचिदुदयं प्राप्ती सतौ ज्ञानेन त्वरितमत्यंतं तिरस्कुरुते, स साधुर्भिक्षुमंडले चातुर्गतिकसंसारे न 'अच्छइ' इति न | तिष्टति, संसारान्मुक्तो भवति. ॥३॥
मूलम्-दंडाणं गारवाणं च । सल्लाणं च तियं तियं ॥ जे भिवस्य चयई निच्च । से न अच्छह मंडले ॥४॥ व्याख्या-यो भिक्षुदंडानां, च पुनर्गारवाणां, च पुनः शल्यानां, प्रत्येकं त्रिकं त्रिक
CANCIESCAR
For Private And Personal Use Only