________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१२२०॥
कमृत्तिकारूपः. पनको ह्यत्यंतसूक्ष्मत्वेनाकाशे वर्तमानो लोके पृथ्वीत्वेनारूढस्तस्माद्भेदत्वेन गृहीतः.
| सटीक इत्यनेन श्क्ष्णा पृथ्वी सप्तविधोक्ता. अथ खरा पृथ्वी षट्त्रिंशद्विधा तीर्थकरैर्व्याख्याता. ॥ ७३ ॥ तान् भेदानाह
॥ मूलम् ॥-पुढवी य सक्करा वालु-या य उवले सिला य लोणोसे ॥ अय तउ य तंबसीसग | रुप्प सुवण्णे य वयरे य ॥७४॥ हरियाले हिंगुलेए। मणोसिला सीसगंजणपवाले ॥ अप्भपडलप्भवालय । बायरकाए मणिविहाणा ॥ ७५॥ गोमिजए य रुयगे । अंके फलिहे य लोहियक्खेय ॥ मरगयमसारगल्ले । भुयमोयग इंदनीले य ।। ७६॥ चंदणगेरूयहंसगप्भ-पुलए सोगंधिए य बोधवे ॥ चंदप्पहवेरुलिए । जलते सूरकंते य ॥ ७७ ॥ चतुर्भिः कुलकं ॥ व्याख्या-पृथ्वी | शुद्धा लिंपनयोग्या १, शर्करा मरुंडादिरूपा कर्करमयी २, वालुका च स्थलीभूमौ प्रसिद्धा ३, उपलो हूँ गंडशैलपाषाणखंडादिरूपा ४, शिला बृहत्पाषाणमयी ५, 'लोणोसे' इति लवणोपे, लवणं च उषा च C॥१२२०॥ लवणोषे, लवणं समुद्रादिभ्य उत्पन्नं, तदपि पृथ्वीरूपमेव ६, ऊषा ऊषरमयी ७, अयो लोहं ८,
4" COLORCASSAGES
For Private And Personal Use Only