________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सरा
तायां क्षुल्लकग्रंथित्वाध्ययनस्य षष्ठस्यार्थः संपूर्णः ॥ श्रीरस्तु॥
सटीक
॥२२५॥
®
॥अथ सप्तममध्ययनं प्रारभ्यते॥
Đơn categic
| अत्र पूर्वाभ्ययने साधोनिग्रंथत्वमुक्तं, तच्च यो रसेष्वगृद्धो भवेत्तस्वैव स्यात्, रसगृद्धस्य कष्टमुत्पद्यते, तेन रसद्धस्य कष्टोत्पत्तिदृष्टांतसूचकमुरभ्रादिपंचदृष्टांतमयं सप्तममुरभ्रीयाख्यं कथ्यते, इति षष्टसप्तमयोः संबंधः.
॥मूलम् ॥-जहा एसं समुहिस्सा।कोइ पोसिज एलयं ॥ ओयणं जवसं दिजा। पोसिज्जा वि सयंगणे ॥१८॥ व्याख्या-यथा कोऽपि कश्चिन्निर्दयः पुमानादेशं आदिश्यते, विधिव्यापारेषु प्रेर्यते परिजनो यस्मिन्नागते स आदेशस्तं प्राघूर्णकं समुद्दिश्याश्रित्य स्वकांगणे स्वकीयगृहांगणे एलकमेडकमूरणकं
२२५॥
For Private And Personal Use Only