SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्सरा तायां क्षुल्लकग्रंथित्वाध्ययनस्य षष्ठस्यार्थः संपूर्णः ॥ श्रीरस्तु॥ सटीक ॥२२५॥ ® ॥अथ सप्तममध्ययनं प्रारभ्यते॥ Đơn categic | अत्र पूर्वाभ्ययने साधोनिग्रंथत्वमुक्तं, तच्च यो रसेष्वगृद्धो भवेत्तस्वैव स्यात्, रसगृद्धस्य कष्टमुत्पद्यते, तेन रसद्धस्य कष्टोत्पत्तिदृष्टांतसूचकमुरभ्रादिपंचदृष्टांतमयं सप्तममुरभ्रीयाख्यं कथ्यते, इति षष्टसप्तमयोः संबंधः. ॥मूलम् ॥-जहा एसं समुहिस्सा।कोइ पोसिज एलयं ॥ ओयणं जवसं दिजा। पोसिज्जा वि सयंगणे ॥१८॥ व्याख्या-यथा कोऽपि कश्चिन्निर्दयः पुमानादेशं आदिश्यते, विधिव्यापारेषु प्रेर्यते परिजनो यस्मिन्नागते स आदेशस्तं प्राघूर्णकं समुद्दिश्याश्रित्य स्वकांगणे स्वकीयगृहांगणे एलकमेडकमूरणकं २२५॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy