SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ।। ५६० ॥ www.kobatirth.org सप्तदशयोः संबंधः ॥ ॥ मूलम् ॥ - जे केइए पढइए नियंठे । धम्मं सुणित्ता विणओववन्ने ॥ सुदुल्लाहं लहिउं बोहिलाभं । विहरेज पच्छा य जहासुहं तु ॥ १ ॥ व्याख्या - यः कश्चित्प्रव्रजितो गृहीतदीक्षो निग्रंथः साधुः पूर्वं धर्मं श्रुतचारित्ररूपधर्मं श्रुत्वा, विनयं ज्ञानदर्शनसेवनरूपमुपपन्नः प्राप्तः सन् पुनर्यः साधुः सुतरामतिशयेन दुर्लभं सुदुर्लभं बोधिलाभं श्रीतीर्थंकरस्य धर्मं सम्यक्त्वं लब्ध्वा, पश्चाद्यथासुखं यथेच्छं निद्राविकथाप्रमादवत्त्वेन विचरेत्, सिंहत्वेन धर्ममंगीकृत्य पश्चाच्छृगालवृत्त्यैव विचरेत् स च प्रमादी. ॥ १ ॥ गुरुणा हे शिष्य ! त्वमधीष्वेत्युक्तः सन् किं वक्ति ? तदाह ॥ मूलम् ॥ - सिजा दढा पाउरणंमि अस्थि । उप्पज्जइ भुत्तु तहेव पाउं ॥ जाणामि जं वदृइ आऊसुति । किं नाम काहामि सुएण भंते ॥ २ ॥ व्याख्या - हे गुरो! शय्योपाश्रयो वसतिर्दृढा, वर्षाशीतातपपीडानिवृत्तिकरास्ति, प्रावरणं वस्त्रं शीताद्युपद्रवहरं शरीराच्छादकं मे ममास्ति वर्तते. हे गुरो ! पुनर्भोक्तुं भोजनं, तथैव पातुं पानं योग्यमुपपद्यते मिलति. हे आयुष्मन् ! हे भगवन् ! For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५६० ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy