________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
@@@g
सटीकं
e9@@@@
00000000000000000000
मर्थान्मोक्षोत्पादकं श्रुतधर्म प्रापयिष्यति. ॥ ४६॥ | ॥ मूलम् ॥-स पुजसत्थे सुविणीयसंसए । मणोरुई विकृइ कम्मसंपया ॥ तवो समायारिसमाहिसंवुडे । महज्जुइ पंचवयाणि पालिया ॥४७॥ व्याख्या-स सुशिष्य आचार्येभ्यो लब्धश्रुतधर्मे मनोरुचिस्तिष्टति, मनसो रुचि र्मल्यं यस्य स मनोरुचिर्निर्मलचित्तः, अथवा मनसो गुरोश्चित्तस्य रुचिर्यस्य स मनोरुचिः, गुरुचित्तस्थ बुद्धियुक्त इत्यर्यः. पुनः कीदृशः? सुशिष्यः कर्मसंपदा दशधा समाचारी करणसंपदोपलक्षितः, पुनः कीदृशः? पूज्यशास्त्रः, पूज्यं सर्वजनश्लाघ्य शास्त्रं यस्य स पूज्यशास्त्रः, गुरुमुखादधीतं शास्त्रं विनयपूर्वकमधीतं च पूज्यशास्त्रं भवत्येव. यदुक्तं न हि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं ॥प्रकटितपश्चिमभागं । पश्यत नृत्यं मयूरस्य ॥१॥ पुनः कीदृशः? सुशिष्यः सुविनीतसंशयः सुतरामतिशयेन विनीतो दूरीकृतः संशयो यस्य स सुविनीतसंशयोपगतसंशयो लब्धरहस्य इत्यर्थः. पुनः कीदृशः? स सुशिष्यस्तपःसमाचारी समाधिसंवृतस्तपसः समाचारीतपःसमा
H चरणं समाधिश्चित्तस्य स्वास्थ्य, तपः समाचारी च समाधिश्च तपःसमाचारीसमाधी, ताभ्यां संवृतो
@@
@
@
@@@@
॥३७॥
For Private And Personal Use Only