________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
+ सटीक
मात्रायस्वेति श्रुत्वा चितायां प्रविष्ट सता, वैतालि
॥ ६२५॥
HHHHHHHEMESS
तत्पृष्टिं राजा न त्यजति. कियंती भुवं गत्वोत्पतितो मृगः, तावता सुतारा कुर्कुटसर्पण दष्टा पूच्चकार. अहं कुर्कुटसण दष्टा, हा प्रिय ! मां त्रायस्वेति श्रुत्वा श्रीविजयस्त्वरितं पश्चादायातः. तावता सुतारा पंचत्वमुपागता. राजा च शोकपरवशस्तया समं चितायां प्रविष्टः, उद्दीप्तो ज्वलनः, तावता स्तोकवेलायां समागतो द्वौ विद्याधरौ, तत्रैकेन सलिलमभिमंत्र्य चिता सिक्ता, वैतालिनी विद्या नष्टा, राजा स्वस्थो जातो बभाण च किमिदमिति. विद्याधराभ्यां भणितमावाममिततेजसः स्वकीयो जिनवंदननिमित्तमाकाशमार्गे भ्रमंतावशनिघोषविद्याधरेणापहियमाणायाः सुताराया आकंदशब्दं श्रुतवंती, तन्मोचनार्थमावाभ्यां युद्धमारब्धं, ततः सुतारया च प्रोक्तमलं युद्धेन, यथा महाराजः श्रीविजयो वैतालिनीविद्यामोहितो जीवितं न परित्यजति तथा तदुद्याने गत्वा शोधं कुरुत? तत आवामिहायाती, दृष्टस्त्वं वैतालिन्या समं चितारूढः, अभिमंत्र्य जलेन सिक्ता चिता, नष्टा सा दुष्टवैतालिनी, स्वस्थावस्थस्त्वमुत्थितः, इत्यपहृतां सुतारां ज्ञात्वा विषण्णः श्रीविजयो राजा भणितश्च ताभ्यां, राजन् ! खेदं मा कुरु? स पापः क्व यास्यतीत्यादिवचनैः श्रीविजयराजानमाश्वास्य
+
६२५॥
For Private And Personal Use Only