________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
-NCRAC%
उत्तरा- | शीघं शीघं व्रजति, ईर्यासमितिं न साधयति, पुनरभीक्ष्णं वारंवारं प्रमत्तः प्रमादी सर्वाभिः समिति
भिहीनः स्यात्, अप्रमत्तो न भवति. पुनर्य उल्लंघनः, उल्लंघयत्यज्ञानिनामथवा बालानां हास्याद्यवि॥५६४॥४
विनयकर्तृणां भापयन् स्वकीयमाचारमतिकामयतीत्युल्लंघनः. पुनर्यश्चंडः क्रोधाध्मातचित्तः स्यात्, स पापश्रमण उच्यते. ॥८॥
॥ मूलम् ॥-पडिलेहेइ पमत्ते । अवउज्झइ पायकंबलं ॥ पडिलेहा अणाउत्ते। पावसमणित्ति | वुच्चई ॥९॥ व्याख्या-पुनः पापश्रमणः स उच्यते, स इति कः? यो वस्त्रपात्रादिकं निजोपकरणं प्रमत्तः सन् प्रतिलेखयति, मनोविना प्रतिलेखयतीत्यर्थः. पुनर्यः पादकंबलं पादपुंछनमथवा पात्रकंबलमपोज्झति, यत्र तत्राऽप्रमार्जितेऽप्रतिलेखिते स्थले निक्षिपति. अत्र पात्रकंबलग्रहणेन सर्वोप- | धिग्रहणं कर्तव्यं. पुनर्यः प्रतिलेखनायां स्वकीयसवर्वोपधिप्रतिलेखनायामनायुक्त आलस्यभाक् प्रत्युपेक्षानुपयुक्त इत्यर्थः. एतादृशः पापश्रमणो भवेत्. ॥९॥
॥ मूलम् ॥-पडिलेहेइ पमत्ते । से किंचि हु निसामि वा ॥ गुरुं परिभवई निच्चं । पावसम
५६४॥
For Private And Personal Use Only