SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ २०३ ॥ 399996000000 www.kobatirth.org सोइ ॥ १५ ॥ व्याख्या - एवममुना प्रकारेण धर्मं व्युत्क्रम्य विशेषेणोध्याधमं प्रतिपद्य बालो मूखों मृत्युमुखं मरणमुखं प्राप्तः सन् शोधते शोकं कुरुते, क इव ? अक्षे भग्ने शाकटिक इव ॥ १५ ॥ ॥ मूलम् ॥ तउ से मरणं तंमि । वाले संतस्सई भया । अकाममरणं मरइ । धुतेव कुलिणा जिए ॥ १६ ॥ व्याख्या - ततः स मूर्खो मरणांते भयात् संत्रसते संत्रासं प्राप्नोति, अकाममरणं म्रियते म्रियमाणः सन् शोकं विदधाति क इव ? धूर्तो द्यूतकारी कलिना द्यूतदोपेन जितः, केन चित्ततोऽधिकेन दुष्टेन जितो गृहीतद्रव्यः सन् शोचते, तथा शोचत इत्यर्थः अनेन सह मया किमर्थं क्रीडा कृता ? अहं हारितः ॥ १६ ॥ ॥ मूलम् ॥ एवं अकाममरणं । बालाणं तु पवेइयं ॥ एत्तो सकाममरणं । पंडियाणं सुणेह मे ॥ १७ ॥ व्याख्या - बालानामकाममरणमेतत्प्रवेदितं, तुशब्दो निश्चयार्थे, मूर्खाणामेवाकाममरणमित्यर्थः, तीर्थंकरैः कथितं इतः प्रस्तावादनंतरं मे मम कथयतः पंडितानां सकाममरणं यूयं शृणुत ? ॥ १७ ॥ For Private And Personal Use Only 10389000099990090066 Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥ २०३ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy