________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥७७॥
999965656699006
www.kobatirth.org
८
सुच्चा' साधुस्तूष्णीको मौनी सन्नुपेक्षेत, औदासीन्येन तिष्टेत्, रागद्वेषरहितो भवेत्, ता भाषा मनसि न कुर्यात्, किं कृत्वा ? परुषाः कठोरा भाषाः श्रुत्वा कीदृशीः भाषाः ? दारुणाः, दारयंति संयमधैर्यं विदारयंतीति दारुणाः, पुनः कीदृशीः ? ग्रामकंटकाः, ग्राम इंद्रियगणस्तस्य कंटका इव कंटका ग्रामकंटका दुःखोत्पादकाः, यदुक्तं - चांडालः किमयं द्विजातिरथवा शूद्रोऽथवा तापसः । किं वा तत्वनिवेशपेशलमतियोंगीश्वरः कोऽपि वा ॥ इत्यस्वल्पविकल्प जल्पमुखरैः संभाष्यमाणा जनै-न रुपो न हि चैव हृष्टहृदयो योगीश्वरो गच्छति ॥ १ ॥ पुनर्गालीं श्रुत्वेति चिंतयेत् - ददतु ददतु गालीलिमंतो भवतो । वयमपि तदभावाद्गालिदानेऽप्यशक्ताः ॥ जगति विदितमेतद्दीयते विद्यमानं । ददतु शशविषाणं ये महात्यागिनोऽपि ॥ १ ॥ इति विचार्य शमत्वेन तिष्ठेत्ः अत्रार्जुनमालाकार र्षिकथा यथाअथ राजगृहे नगरेऽर्जुननामा मालिकोऽस्ति, तस्य प्रिया स्कंद श्रीनाम्नी वर्तते, स स्ववाटिकामार्गस्थं पुराद्दहिर्मुद्रपाणियक्षं निरंतरं स्वगोत्रदेवत्वेनार्चति अन्यदा वाटिकागतस्यार्जुनमालिकस्य समीपे सा भोज्यं गृहीत्वा वाटिकायां यांति यक्षभवनस्थैः षट्पुरुषैर्दृष्टा, भोगार्थं यक्षभवनांतः प्रवेशिता,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
30306
3900000
सटाकं
॥७७॥