SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ २७५ ॥ 1099999999999999999 www.kobatirth.org क्रांते तीथें सुगुरुसमीपे दीक्षामगृह्णीतां, तृतीये दिवसे तौ द्वावपि विद्युत्पातेन मृत्वा शुकदेवलोके महर्द्धिकी देवावभृतां अन्येयुस्तौ देवावत्रैव भरते श्रीनेमिजिनेश्वरमिति पृष्टवतो हे भगवन् ! नात्रद्यापि कियान संसारस्तिष्टति ? स भगवान् प्राह युवयोर्मध्ये एको मिथिलापुरि पद्मरथो नृपो भवि ष्यति, तेन पद्मरथेनाश्वापहृतेन तस्मिन् वने समायातेन हे महानुभावे ! स तव पुत्रो दृष्टो गृहीतश्च मिथिलायां नीत्वा स्वपत्न्यै समर्पितश्च तेन तज्जन्मोत्सवो महान् विहितः अत्रांतरे तत्र नंदीश्वरप्रासादेतरिक्षादेकं विमानमवततार, तन्मध्यादेको दिव्यविभूषाधरः सुरो निर्गत्य मदनरेखां त्रिःप्रदक्षिणीकृत्य प्रथमं प्रणनाम, पश्चान्मुनिं प्रणम्याग्रे निविष्टः सुरो मणिप्रभविद्याधरेण विनयविपर्यासकारणं पृष्टः प्राहाहं पूर्वभवे युगबाहुर्मणिरथनाम्ना वृहद्भ्रात्रा निहतः, अनया ममाराधनानशनादिकत्यानि कारितानि, तत्प्रभावादहमीदृशो ब्रह्मदेवलोके देवो जातः, ततो धर्माचार्यत्वादहमिमां प्रथमं प्रणतः एवं खेचरं प्रतिबोध्य स सुरो मदनरेखां जगो हे सति ! त्वं समादिश ? किं ते प्रियं कुर्वे ? सा प्राह मम मुक्तिरेव प्रिया, नान्यत्किमपि, तथापि सुताननं दृष्टुमुत्सुकां मां त्वमितो मिथिलां पुरीं For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥ २७५ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy