________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥१५२॥
100000000000000000000
पालने बलस्फोरणं दुर्लभं, बलस्फोरणदुर्लभत्वे हेतुमाह, यतो बहवो जना रोचमाना अपि धमें रुचिं
सटोकं कुर्वाणा अप्येतद्वोर्यप्रति नो प्रतिपयंते, वीर्यं नो अंगीकुर्वते, श्रेणिकादिवत् . ॥१०॥
॥ मूलम् ॥-माणुसत्तंमि आयाओ । जो धम्मं सुच्च सद्दहे ॥ तवस्सी बीरियं लब्धं । संवुडे | निट्टणे रयं ॥ ११ ॥ व्याख्या-मनुष्यत्वे आगतःसन् यो धर्मं श्रुत्वा श्रद्धते स तपस्वी वीर्य लब्ध्वा | संवृतः सन् निरुद्धाश्रवः रजः कर्ममलं निर्धनोति, निश्चयेन धुनोति दूरीकरोति. मुक्तिं प्राप्नोतीत्यर्थः. ॥ ११ ॥ चतुरंग्यासन् इव फलमाह
॥ मूलम् ॥-सोही उज्जूय भूयस्स । धम्मो सुद्धस्स चिट्ठई ॥ निवाणं परमं जायइ । घयसित्तिव पावए ॥ १२ ॥ व्याख्या-ऋजुभूतस्य चतुरंगी प्राप्य मोक्षगमनाथ सरलीभूतस्य शुद्धिर्भवति, 2 कषायकालुष्यरहितः स्यात् , शुद्धस्य कषायकालुष्यरहितस्य धर्मस्तिष्टति, क्षमादिदशविधधर्मः स्थिरो भवति, धर्मयुक्तस्य परममुत्कृष्टं निर्वाणं मोक्षो जायते, स जीवन्मुक्तो भवतीत्यर्थः, तपस्तेजसा जाज्व
७॥ १५२॥ ल्यमानो भवति, क इव ? घृतसिक्तः पावक इव, घृतेन हुतोऽग्निरिव. ॥१२॥
DeC6000ce604-0000000000
For Private And Personal Use Only