________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १५१ ॥
90968000 166660030006
www.kobatirth.org
वा । महान् दोषस्तदैव तु ॥ ७ ॥ य एतान् वर्जयेद्दोषान् । धर्मोपकरणादृते ॥ तस्य त्वग्रहणं युक्तं । यः स्याज्जिन इव प्रभुः ॥ ८ ॥ जिनकल्पिकस्तु प्रथमसंहनन एव भवति, इदानीं प्रथमसंहननाभावाजिनकल्पिकमार्गे नानुष्ठीयते, इत्यादियुक्तिभिर्गुरुणा प्रतिबोधितोऽपि नासौ प्रतिबुद्धः प्रत्युता|मर्षात् स्वप्रावरणं त्यक्त्वैकाक्येव वने गतः, तस्योद्याने स्थितस्योत्तरा नाम भगिनी वंदनार्थमागता, तं तथाविधं दृष्ट्वा तयापि चीवराणि त्यक्तानि अन्यदा भ्रात्रा समं सा नगर्यां भिक्षार्थं प्रविष्टा, आवास परिस्थयैकया गणिकया दृष्ट्वास्मज्जातेलों को मा विरक्तो भवत्विति मत्वास्या उरसि शाटिका व्युसृष्टा, सा नेच्छति, एषा देवतया दतेति भ्रातृवचसा तया शाटिका परिधृता. अथ शिवभूतिना कोडिन्नः कोट्टवीरश्चेति शिष्यद्वयं प्रतिबोध्य दीक्षितं, ततो बोटिकमतं मिथ्यादर्शनं प्रवृत्तं. ' सुच्चा आउयं | मग्गं । बहवे परिभस्सइ ॥ ' एतत्पदद्वयोपरि सप्तनिह्नवोदाहरणानि ॥ ९ ॥
॥ मूलम् ॥ - सुइं च लब्धुं सद्धं च । वीरियं पुण दुलहं ॥ बहवे रोयमाणावि । नो अणं पडि| वज्जए ॥ १० ॥ व्याख्या - च पुनः श्रुतिं लब्ध्वा च पुनः श्रद्धां लब्ध्वा वीर्यं पुनर्दुर्लभं, चारित्र
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
19999009999999993330300
सटीकं
॥ १५१ ॥