________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥१५३॥
00000000000000000000
॥ मूलम् ॥-विगिंच कम्मुणा हेउं । जसं संचिणु खंतिए ॥ सरीरं पाढवं हिच्चा । उ8 पक्कमई दिसं॥१३॥ व्याख्या-शिष्यंप्रति गुरुर्वदति-हे साधो ! त्वं कर्मणो हेतुं मिथ्यात्वाविरतिकषाययोगादिकं विगिंच' विवेकं कुरु ? पृथक्कुरु ? पुनः क्षात्या क्षमया कृत्वा यशः संयम विनयं वा संचिनु ? संचयः पुनरेवं कुर्वन् पार्थिव शरीरं हित्वोवा दिशं मोक्षप्रति प्रकामति, अवान् ब्रजति, त्वं प्रयासीत्यर्थः, पृथिव्या भवं पार्थिवं पृथ्वीविकारं. ॥ १३ ॥
॥ मूलम् ॥-विसालसेहिं सीलेहिं । जक्खा उत्तरउत्तरा ॥ महासुक्काव दिप्पंता। मन्नंता अ-10 पुणच्चयं ॥ १४ ॥ व्याख्या-साधवो विसदृशैरत्युत्कृष्टैः शीलैः साधुव्रतैर्यक्षा देवा उत्तरोत्तराः सौधर्मादिष्वच्युतांतेषु तिष्टंतीति क्रियासंबंधः. कीदृशास्ते देवाः? महाशुक्ला इव चंद्रादित्यादय इव देदीप्यमानाः, पुनस्ते किं कुर्वाणाः? अपुनश्च्यवं मन्यमाना अत्तिसौख्यभाक्तयाऽपुनर्मरणं मन्यमानाः.१४
॥ मूलम् ॥-अप्पिया देवकामाणं । कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिट्ठति । पुवावाससया बह ॥१५॥ व्याख्या-पुनः कीदृशास्ते यक्षाः? देवकामान् प्रति पूर्वभवाचीगैर्ऋतैर्देवकामान देव
000000000000000000000
॥१५३॥
For Private And Personal Use Only