SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीक ॥१५४॥ 1000000000000000000000 सौख्यानि प्रत्यर्पिताः, पुनः कीदृशाः? कामरूपविकुर्विणः, कामरूपं स्वेच्छया रूपं विकुर्वति विरचयंती8| त्येवंशीलाः कामरूपविकुर्विणः. अथ तत्र देवलोकेषु कथं यावत्तिष्टति ? बहूनि पूर्ववर्षशतानि यावत्तिष्टंति, बहुनितिशब्देनासंख्येयानि वर्षशतानि यावद्देवसुखानि भुंजंति, पूर्ववर्षशतायुषामेव चरण योग्यत्वेन विशेषतो देशनौचित्यज्ञापनार्थमित्थमुपन्यासः-बहुभिः पूर्वेर्जघन्येनैकं पल्योपमं भवति, - बहुभिर्वर्षशतैः पूर्वः, बहुभिः पूर्वशतैः सागरोपमं भवति. ॥ मूलम् ॥-तत्थ ठिच्चा जहाठाणं । जक्खा आउक्खये चुआ ॥ उर्वति माणुसं जोणि । ४ सदसंगेभिजायए ॥ १६ ॥ व्याख्या-तत्र देवलोकेषु यथास्थानं स्थित्वा यक्षा देवा आयुःक्षये च्युताः संतो मानुषीं योनिमुत्पद्यते प्राप्नुवंति, तत्र दशांगा अभिजायंते, अत्र प्राकृतत्वादे कवचनं, दशभिरंगैः सह वर्तत इति सदशांगाः, अथवा स इति ते इत्यर्थः, दश अंगानि येषां ते दशांगा इति पृथक् पदं, एकवचनेन कश्चिन्नवांगादेरपीति ज्ञापनार्थ. ॥ १६ ॥ कानि दशांगानि?॥ मूलम् ॥-खितं वत्थु हिरणं च । पसवो दासपोरुसं ॥चत्तारि कामखंधाणि । तत्थ से उववजइ 600000000000000000000 ॥१५४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy