________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१४७॥
100005000000000000000
भगवदुक्तमाकागता शासनदेवता, भगवदुक्तमाचख्यो, गोष्टामाहिल्लः प्राहेषाल्पर्धिका तत्र गंतुमेव || न शक्नोति, तदा गोष्टामाहिल्लस्यकांते दुर्बलिकापुष्पाचायरेवमुक्तं हे आर्य ! प्रतिपद्यस्व भगवदुक्तं अन्यथा संघेन त्वं बहिः करिष्यसे, स न प्रतिपद्यते, तदा संघेन सप्तमोऽयं निव इति कृत्वा बादशविधसंभोगाइहिः कृतः, द्वादशविधसंभोगश्चायं पंचकल्पे-उवहि १ सुअ २ भत्तपाणे ३ । अंज-| | लिपगाहे ४ वायणा ५ य णिकाए ६॥ अप्भुटाणे ७ किइकम्म-करणे ८ वेयावच्चकरणे य ९ ॥१॥ समोसरणे सन्निसेजा १० । कहाए अ ११ निमंतणे १२ ॥इति सप्तमनिह्नवकथा प्रतिपादिता. (७) साप्येते देशविसंवादिनो निहवाः, संप्रति प्रसंगत एव बहुतरविसंवादिबोटिक उच्यतेछवासएहिं नव्वु-त्तरेहिं तइया सिद्धिं गयस्स वीरस्स ॥ तो बोडिआण दिट्टी। रहवीरपुरे समुप्पन्ना |॥१॥ वीरात् षट्शतनववर्षेषु गतेषु रथवीरपुरे दापकोद्याने समवमृता आर्यकृष्णाचार्याः, तत्र नगरे एकः शिवभूतिनामा सहस्रमल्लो राज्ञः समीपे समागत्य वक्ति तव सेवां करोमि, राज्ञोक्तं परीक्षां कृत्वा तव सेवावसरो दास्यते. अन्यदा कृष्णचतुर्दश्यां राज्ञासावाकारितः, उक्तं च गच्छास्यां
30000000000000000000
॥१४७॥
For Private And Personal Use Only