SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४९ ॥ 1900906 GOOGGL www.kobatirth.org खलु एस कया । भवियजणा विवोहणट्टाए ॥ ३ ॥ यथा हि किसलयानि पांडुपत्रेणानुशिष्यंते तथान्योऽपि यौवनगर्वितोऽनुशासनीयः ॥ १ ॥ अथायुषोऽनित्यत्वमाह - ॥ मूलम् ॥ कुसगो जह ओस बिंदुए। थोवं चिहइ लंबमाणाए ॥ एवं मणुयाण जीवियं । समयं गोयम मा पमायए ॥ २ ॥ व्याख्या - हे गौतम! समयमात्रमपि मा प्रमादीः ? तत्र हेतुमाहकुशस्याग्रेऽवश्यायविंदु लंबमानः सन् स्तोकं स्तोककालं तिष्ठति, वातादिना प्रेर्यमाणः सन् पतति, तथा मनुष्याणां जीवितमायुरस्थिरं ज्ञेयं एवमायुषोऽनित्यत्वं ज्ञात्वा धर्मे प्रमादो न विधेय इत्यर्थः. ॥ मूलम् ॥ इइत्तरियंमि आऊए । जीविए अ बहुपच्चवायाए । विहुणाहि रयं पुरेकडं । समयं गोयम मा पमायए ॥ ३ ॥ व्याख्या – इत्युक्तदृष्टांतेनेत्वरे स्वल्पकालपरिमाणे मनुष्यस्यायुषि भो गौतम ! पुराकृतं रजः प्राचीनकृतं पातकं दुःकर्म विशेषेण धुनीहि ? जीवात्पृथक्कुरु ? हे गौतम ! पुनर्जीवित केऽर्थात्सोपक्रमे आयुषि बहवः प्रत्यवाया उपघातहेतवोऽध्यवसायादयो वर्तते यस्मिंस्तद्बहुप्रत्यवायकं तस्मिन् बहुप्रत्यवायके समयमपि मा प्रमादं कुर्याः ? अत्रायुः शब्देन निरुपक्रममायुर्भ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 9009999996 सटोकं ॥ ३४१ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy