SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४२ ॥ 98065966966069900908 www.kobatirth.org ण्यते, जीवितशब्देन सोपक्रमं भण्यते. एति प्राप्नोत्युपक्रमहेतुभिरतः प्रवर्त्यतया यथास्थित्यैवमनुभवमित्यायुः, तस्मिन्नायुषि निरुपक्रमे आयुषि स्वल्पपरिमाणेऽपि दुःकृतं दूरीकुरु ? यद्यपि पूर्वकोटिप्रमाणमायुर्भवति, तथापि देवापेक्षया स्वल्पमेव ज्ञेयमतृप्तत्वात्. यदुक्तं — धनेषु जीवितव्येषु । रतिकामेषु भारत । अतृप्ताः प्राणिनः सर्वे । याता यास्यंति यांति च ॥ १ ॥ अत्र सोपक्रमनिरुपकमायुर्ज्ञानं केवलिन एव भवेत्. ॥ ३ ॥ ॥ मूलम् ॥ – दुल्ल खलु माणुसे भवे । चिरकालेणवि सव्वपाणिणं ॥ विगाढा य विवागकम्मुणे । समयं गोयम मा पमायए ॥ ४ ॥ व्याख्या –— खल्विति निश्चयेन सर्वप्राणिनां सर्वजोवानां चिरका| लेनापि मनुष्यो भवो दुर्लभो दुःप्राप्यो वर्तते, तत्र हेतुमाह — कर्मणां मनुष्यगतिविघातकानां वि पाका विगाढा विशेषण गाढा विगाढा विनाशयितुमशक्यास्तस्मात्समयमात्रमपि प्रमादं मा कुर्याः. ॥ ४ ॥ कथं मनुजत्वं दुर्लभमित्याह ॥ मूलम् ॥ - पुढविकायमइगओ । उक्कोसं जीवो उवसंवसे ॥ कालं संखाईओ । समयं गोयम For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 3000000699900999969 सटीकं ॥ ३४२ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy