________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥३५॥
0000000000000000000666
यत् श्रोत्रयोर्बलं तरुणावस्थायां स्यात्तद् वृद्धावस्थायां हीयत इत्यर्थः. अत्र पूर्व श्रोत्रग्रहणं धर्मश्रवण
सटोकं | त्वख्यापनार्थं, यतो हि धर्मश्रवणादेव धर्मकरणमतिः स्यादित्यर्थः, तस्मात् श्रोत्रबले सति धर्मश्रवणादरः कर्तव्यः, तत्र समयमात्रमपि त्वं मा प्रमादीः? ॥ २१ ॥
॥ मूलम् ॥-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से चक्खुबले य हायई । समयं गोयम मा पमायए ॥ २२ ॥ व्याख्या-गाथायाः पूर्वार्धस्यार्थः पूर्ववद् ज्ञेयः, तत्पूर्वसत्कं चक्षुर्बलं ही-10 यते, तद्धानौ च धर्मकरणं दुर्लभं ज्ञात्वा मा प्रमादं कुर्याः? ॥ २२॥
॥ मूलम् ॥-परिझूरइ ते सरीरयं । केसा पांडुरया हवंति ते ॥ से घाणबले य हायई । समयं | गोयम मा पमायए ॥ २३ ॥ व्याख्या-तत्पूर्वसत्कमपि घाणवलं नासाबलं हीयते, तस्मान्नासाबले सति त्वया सुरभिदुरभिगंधग्रहणेन विषये रागद्वेषकरणवेलायां प्रमादो न विधेयः. ॥ २३ ॥
॥ मूलम् ॥-परिझूरइ ते सरोरयं । केसा पांडुरया हवंति ते॥से जिप्भबले य हायई । समयं ॥३५०॥ गोयम मा पमायए ॥ २४ ॥ व्याख्या -तत् जिह्वाबलं होयते, यादृशं तरुणावस्थायां भवेत्तादृशं वृ-8
MOOOGOOGOODE &000000000
For Private And Personal Use Only