________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyanmandir
उत्तरा
॥७३८॥
CAMOHOCACAASHALOESC
शृणु ? यथाऽनाथो नाथरहितो भवति, यथा मे ममानाथत्वं प्रवर्तितं, अथवा मेय इति एतदनाथत्वं || सटोक प्रवर्तितं, तथा त्वं श्रुणु ? इत्यनेन खकथाया उद्दङ्कः कृतः ॥ १७ ॥ - ॥ मूलम् ॥-कोसंबीणाम णयरी । पुराणपुरभेइणी ॥ तत्थ आसी पिया मज्झं । पभूयधणसंचओ॥ १८ ॥ व्याख्या-हे राजन् ! कौशांबीनाम्नी नगर्यासीत्. कीदृशी कौशांबी? पुराणपुरभेदिनी, जीर्णनगरभेदिनी. यादृशानि जीर्णनगराणि भवंति, तेभ्योऽधिकशोभावती. कौशांबी हि जीर्णपुरी वर्तते. जीर्णपुरस्था हि लोकाः प्रायशश्चतुरा धनवंतश्च बहुज्ञा विवेकवंतश्च भवंतीति हाद. तत्र तस्यां कौशांब्यां मम पितासीत्. कीदृशो मम पिता? प्रभूतधनसंचयः, नाम्नापि धनसंचयः, गुणेनापि बहुलधनसंचय इति वृद्धसंप्रदायः. ॥ १८ ॥
॥ मूलम् ॥-पढमेव महारायं । अउला अस्थिवेयणा ॥ अहोत्था विउला दाहो। सवगत्तेस पत्थिवा ॥ १९ ॥ व्याख्या-हे महाराज! प्रथमे वयसि यौवने एकदाऽतुलोत्कृष्टाऽस्थिवेदनाऽस्थि
॥७३८॥ पीडा' अहोत्था' इत्यभृत्. अथवा' अच्छिवेयणा' इति पाठे अक्षिवेदना नेत्रपीडाऽभूत्. ततश्च
For Private And Personal Use Only