________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
ब-
सटीक
॥४६०॥
यदन्नमात्रदानेऽप्यालोचयसि. ततश्चक्रिणा तस्य भोजनमंगीकृतं. स्वगृहे निमंत्र्य भोजनदानेन भोजितश्चासौ भार्यापुत्रस्नुषादुहितृपौत्रादिकुटुंबान्वितः, भोजनं कृत्वा स स्वगृहे गतः. रात्रावत्यंतजातोन्मादप्रसरोऽनपेक्षितमातृस्नुषाभगिनीव्यतिकरो महामदनवेदनानष्टचित्तः प्रवृत्तोऽकार्यमाचरितुं द्विजः. द्वितीये दिने मदनोन्मादोपशांतः परिजनस्य निजमास्यं दर्शितुमपारयन् निर्गतो नगरात्स द्विज एवं चिंतयामास. अनिमित्तवैरिणा चक्रिणाहं विडंबितः. अमर्षं वहता तेन द्विजेन वने भ्रमता ए. कोऽजापालको दृष्टः, स कर्करिकाभिरश्वत्थपत्राणि काणीकुर्वन् लक्ष्यवेधी वर्तते. द्विजेन चिंतितं मद्विवक्षितकार्यकरोऽयमिति कुत्वोपचरितस्तेन दानसन्मानादिभिः, कथितस्तेन स्वाभिप्रायोऽस्य रहसि. तेनापि प्रतिपन्नः, अन्यदा गृहान्निर्गच्छतो ब्रह्मदत्तस्य कुड्यंतरिततनुनानेन अमोघवेधिना | निक्षिप्तगोलिकया समकालमुत्पाटिते लोचने. राज्ञा तवृत्तांतमवगम्य उत्पन्नकोपेनासो सपुत्रबांधवो घातितः. ततश्चक्रिणान्येऽपि द्विजा घातिताः. अशांतकोपेन च चक्रिणा मंत्रिण एवमुक्तं, यथा ब्राह्म-1॥४०॥ णानामक्षीणि कर्षयित्वा स्थाले निक्षिप्य स्थालं मम पुरो निधेहि ? यतोऽहं तानि स्वहस्तेन मर्द
ब-CROCCAR
MC
For Private And Personal Use Only