________________
Shri Mahavir Jain Aradhana Kendra
'उत्तरा॥ ७०८ ॥
www.kobatirth.org
किं कुर्वन् ? सुभैरवं सुतरामत्यंतं भैरवं भयानकं शब्दमारसन्नादं कुर्वन्. ॥ ५४ ॥
॥ मूलम् ॥ कुयंतो कोलसुणएहिं । सामेहिं सबलेहि य ॥ पाडिओ फालिओ छिन्नो । विफुरंतो अणेगसो ॥ ५५ ॥ व्याख्या - हे पितरावनेकशोऽनेकवारं श्यामैः श्यामाभिधानैः च पुनः शबलैः शबलाभिधानैः परमाधार्मिकदेवैर्भूमौ पृथिव्यामहं पातितः परमाधार्मिका हि पंचदशविधाः. अंबे १ नंति वनंति च १. अंबरीसे चेव २ करीषे पचति २. सामेय ३ शातनां यातनां च दुर्वति ३. संबलत्तिय ४ अंत्रादि निष्काशयंति ४. रुद्दो ५ कुंतादौ प्रोतयंति ५. अवरुद्द ६ अंगोपांगानि मोटयंति ६. काले य ७ तैलादौ तलयंति ७. महाकाले तहावरे ८ स्वमांसानि खादयंति ८. ॥ १ ॥ असिपत्ते ९ असिपत्रवनं विकुर्वति ९. धणू १० धनुर्बाणैति १०. कुंभे ११ कुंभिपाके पचति ११. वालुया १२ भ्राष्ट्रे पचति १२. वेयणत्ति य १३ वैतरिण्यामवतारयति १३. खरस्सरे १४ शाल्मल्यामारोप्य खरखरान् प्रकुर्वति १४. महाघोसे १५ नश्यतो नारकान् मिलयंति, महाशब्देन भापयंति च १५. इति परमाधार्मिकाः कीदृशैः श्यामैः शबलैश्च ? कोलशुनकैर्वराह कुर्कुररूपधारिभर्देवैः पुनरहं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
H७०८ ॥