SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोकं 544554% परिबजितेन गृहीतदीक्षेण दृष्टाः, चशब्दः पुनरर्थे. पुनरप्रवजितेनाऽगृहीतदीक्षेण गृहस्थाश्रमस्थितेन संस्तुताः कृतपरिचयाः स्युः, तैः सहालापसंलापमिहलोकस्वार्थाय न कुर्यात्, स साधुरित्यर्थः ॥ १०॥ ॥मूलम् ॥-जं किंचि आहारपाणगं । विविहं खाइमसाइमं परेसि लध्धुं ॥ जो तं तिीवहेण नाणुकंपो । मणवयणकायसुसंवुडे न स भिक्ख ॥ ११॥ व्याख्या-स भिक्षुर्न भवति, स का? यः परेसि इति परेभ्यो गृहस्थेभ्य आहारमन्नादिकं, पानकं दुग्धादिकं, पुनर्विविधं नानाप्रकारं खादिमं खजूरादिकं, स्वादिमं लवंगादिकं लब्ध्वा, तमिति तेनाशनपानखादिमस्वादिमादिना चतुर्विधेन, त्रिविधेन मनोवाक्काययोगेन नानुकंपते, ग्लानबालादीन्नोपकुरुते. कोऽर्थः? योऽशनपानखादिमस्खादिमाहारं लब्ध्वा बालवृद्धानां साधूनां तेनाहारेण संविभागं न करोति स साधुन भवतीत्यर्थः, 'असंविभागी न हु तस्स मोक्खं' इत्युक्तेः. पुनः साधुः कीदृग्भवति? मनोवाकाययोगेन सुतरां संवृतः पिहिताश्रवद्वारः. ॥ ११ ॥ ॥ मूलम् ॥-सयणासणपाणभोयणं । विविहं खाइमसाइमं परेसिं ॥ अदए पडिसेहिए नि 151551545-15 ५३०॥ % For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy