________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
544554%
परिबजितेन गृहीतदीक्षेण दृष्टाः, चशब्दः पुनरर्थे. पुनरप्रवजितेनाऽगृहीतदीक्षेण गृहस्थाश्रमस्थितेन संस्तुताः कृतपरिचयाः स्युः, तैः सहालापसंलापमिहलोकस्वार्थाय न कुर्यात्, स साधुरित्यर्थः ॥ १०॥
॥मूलम् ॥-जं किंचि आहारपाणगं । विविहं खाइमसाइमं परेसि लध्धुं ॥ जो तं तिीवहेण नाणुकंपो । मणवयणकायसुसंवुडे न स भिक्ख ॥ ११॥ व्याख्या-स भिक्षुर्न भवति, स का? यः परेसि इति परेभ्यो गृहस्थेभ्य आहारमन्नादिकं, पानकं दुग्धादिकं, पुनर्विविधं नानाप्रकारं खादिमं खजूरादिकं, स्वादिमं लवंगादिकं लब्ध्वा, तमिति तेनाशनपानखादिमस्वादिमादिना चतुर्विधेन, त्रिविधेन मनोवाक्काययोगेन नानुकंपते, ग्लानबालादीन्नोपकुरुते. कोऽर्थः? योऽशनपानखादिमस्खादिमाहारं लब्ध्वा बालवृद्धानां साधूनां तेनाहारेण संविभागं न करोति स साधुन भवतीत्यर्थः, 'असंविभागी न हु तस्स मोक्खं' इत्युक्तेः. पुनः साधुः कीदृग्भवति? मनोवाकाययोगेन सुतरां संवृतः पिहिताश्रवद्वारः. ॥ ११ ॥
॥ मूलम् ॥-सयणासणपाणभोयणं । विविहं खाइमसाइमं परेसिं ॥ अदए पडिसेहिए नि
151551545-15
५३०॥
%
For Private And Personal Use Only