________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
उत्तरा
॥१२॥
0000000000000000000
हैमः, न आश्रवा अनाश्रवाः, पुनर्ये स्थूलवचसः स्थूलमनिपुणं वचो येषां तेस्थूलवचसोऽविचार्यभाषिणः. पुनः कुशीलाः. अथोत्तरार्द्धन विनीतस्याचारं वदति-चित्तानुगा आचार्यचित्तानुगामिनः, पुनलघु शीधं दाक्ष्यं चातुर्य तेनोपपेता लघुदाक्ष्योपपेताः, त्वरितं चातुर्यसहिता एतादृशाः शिष्या | दुराश्रयं करमपि सक्रोधमपि गुरुं प्रसादयेयुः प्रसन्नं कुर्युः. ॥ १३ ॥ अत्र चंडरुद्राचार्यकथा
उजन्यियां चंडरुद्रसूरिः समायातः, स रोषणप्रकृतिः साधुभ्यः पृथगेकांतस्थाने आसांचके, माभृत्कोपोत्पत्तिरिति चित्ते विचारयति. इतश्चेभ्यसुतः कोऽपि नवपरिणीतः सुहृत्परिवृतस्तत्रागत्य साधून वंदते, कैश्चित्तन्मित्रैर्हास्येन प्रोक्तममुं प्रवाजयत? साधुभिर्वरमित्यभिधाय गुरुदर्शितः, तेऽपि गुरुसमीपे गताः, तथैव तैरुक्तं, गुरुभि तिमानयेति प्रोक्ते तेन नवपरिणीतेन हास्यादेव स्वयं भृतिरानीता, गुरुभिर्बलादेव गृहीत्वा तल्लोचः कृतः, सुहृदः खिन्नास्तदा नष्टाः, तस्य तु कृतलोचस्य लघुकर्मतयाऽतःपरं मम प्रव्रज्यवास्त्विति परिणामः संपन्नः, ततस्तेनोक्तं केलिः सत्यीभूतोऽथान्यत्र गम्यते, गुरुराह अहो शिष्य ! सांप्रतं रात्रिर्जाता, अहं रात्रौ न.पश्यामि, तेन शिष्येण स्वस्कंधे
000000000000000000
॥१२॥
For Private And Personal Use Only