SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagersuri Gyarmandie उत्तरा ॥५९२॥ स्वभावसुंदरं. अपि चैतच्छरीरसंगेन सुंदरमपि वस्तु विनश्यति. उक्तं च-मणुन्नं असणपाणं । वि-|| सटीक विहं खाइमसाइमं ॥ सरीरसंगमावन्नं । सबंपि असुई भवे ॥१॥ वरं वत्थं वरं पुष्कं । वरं गंधविलेवणं ॥ विनस्सए सरीरेण । वरं सयणमासणं ॥२॥ निहाणं सबरोगाणं । कयग्धमथिरं इमं ॥ पंचासुहभृअमयं । अथक्कपडिकम्मणं ॥३॥ तत एतच्छरीरकृते सर्वथा न युक्तमनेकपापकर्मकरणेन मनुष्यजन्महारणं. यत उक्तं-लोहाय नावं जलधौ भिनत्ति । सूत्राय वैडूर्यमणि दृणाति ॥ सच्चंदनं | ह्योषति भस्महेतो-यों मानुषत्वं नयतींद्रियार्थे ॥ १॥इत्यादिकं चिंतयतस्तस्य भरतस्य प्राप्तभावचारित्रस्य प्रवर्धमानशुभाध्यवसायक्षपकश्रेणिप्रपन्नस्य केवलज्ञानमुत्पन्नं. शकस्तत्र समायातः, कथयति च द्रव्यलिंगं प्रपद्यस्व ? येन दीक्षोत्सवं करोमि. ततो भरतकेवलिना स्वमस्तके पंचमौष्टिको लोचः कृतः, शासनदेवतया च रजोहरणोपकरणानि दत्तानि. दशसहस्रराजभिः समं प्रबजितो भरतः, शेषचक्रिणस्तु सहस्रपरिवारेण प्रवजिताः. ततः शक्रेण वंदितोऽसौ ग्रामाकरनगरेषु भ्रमन् भव्यसत्वान् प्रतिबोधयन् एकपूर्वलक्षं यावत् केवलिपर्यायं पालयित्वा परिनिर्वृतः, तत्पट्टे च शके 151585% In५९२॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy