________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
E
उत्तरा
सटोक
॥६७०॥
केशिकुमारं राज्ये स्थापयितुं. एवं संप्रेक्ष्य शोभने तिथिकरणमुहर्ते कौटुंबिकपुरुषानाकार्येवमवादीत्, क्षिप्रमेव केशिकुमारस्य राज्याभिषेकसामग्रीमुपस्थापयत ? तैः कृतायां सर्वसामग्यां केशिकुमारो राज्येऽभिषिक्तः. ततस्तत्र केशिकुमारो राजा जातः. उदायनराजा च केशिकुमारराजानं पृष्ट्वा तत्कृतनिष्क्रमणाभिषेकः श्रीमहावीरांतके प्रबजितः. बहूनि षष्टाष्टमदशमद्वादशममासार्धमासक्षपणादीनि तपःकर्माणि कुर्वाणो विहरति. अन्यदा तस्योदायनराजरंतप्रांताहारकरणेन महान् व्याधिरुत्पन्नः, वैद्यैरुक्तं दध्योषधं कुरु? स चोदायनराजर्षिर्भगवदाजयकाक्येव विहरति, अन्यदा विहरन् स वीतभये गतः. तत्र तस्य भागिनेयः केशिकुमारराजाऽमात्यैर्भणितः, स्वामिन्नेष उदायनराजर्षिः परिषहादिपराभृतः प्रवज्यां मोक्तुकाम एकाक्येवेहायातः, तव राज्य मार्गयिष्यति. सप्राह दास्यामि. तैरुक्तं नैष राजधर्मः, स प्राह तर्हि किं क्रियते ? ते प्राइर्विषमस्य दीयते. राज्ञोक्तं यथेच्छं कुर्वतु. ततस्तरेकस्याः पशुपाल्या गृहे विषमिश्रितं दधि कारितं, तेषां शिक्षया तया तस्य तद्दत्तं.
उदायनभक्तया च देवतयाऽपहृतं, उक्तं च तस्य देवतया, हे महर्षे ! तव विषं दत्तं दध्यंतः,
-%E0%A5%
*॥६७०॥
For Private And Personal Use Only