________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
CA51-A
CARRASS%
॥ मूलम् ॥-तुप्भे समत्था समुद्धत्तुं । परं अप्पाणमेव य॥ तमणुग्गहं करे अम्हं । भिक्खे | णं भिक्खुउत्तमा ॥ ३९ ॥ व्याख्या-पुनहें महामुने! यूयं परं, पुनरात्मानं समुद्धतुं संसारान्निस्ता| रयितुं समर्थाः. तमिति तस्मात्कारणाद्भो भिक्षुत्तमाः साधुश्रेष्टाः! भिक्षया भिक्षाग्रहणेनास्माकमनुग्रहं यूयं कुरुथ ? ॥ ३९॥
॥ मूलम् ॥-ण कजं मज्झ भिक्खेणं। खिप्पं निक्खमसू दिया ॥ मा भमिहसि भयावत्ते । घोरे संसारसागरे ॥ ४०॥ व्याख्या-तदा जयघोषमुनिराह-हे द्विज! मम भिक्षया कार्य नास्ति, त्वं क्षिप्रं शीघ्र निष्क्रमस्व ? दीक्षां गृहाण? हे द्विज! घोरे भीषणे संसारसागरे मा भ्रमसि ? मिथ्यात्वेन त्वं संसारसमुद्रे भ्रमिष्यसि, तस्मान्मिथ्यात्वं त्यज? जैनी दीक्षां गृहाणेति भावः. कथंभूते संसारसमुद्रे ? भयावतें सप्तभयजलभ्रमयुक्ते. ॥४॥
॥मूलम् ॥-उवलेवो होइ भोगेसु । अभोगी नोवलिप्पई ॥ भोगी भमइ संसारे । अभोगी विप्पमुच्चई ॥४१॥ व्याख्या-हे विजयघोष! भोगेष्ठ भुज्यमानेषु सत्सूपलेपः कर्मोपचयरूपो बंधः
-AECRECO-CA
॥ ९०१॥
For Private And Personal Use Only