________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९०२ ॥
www.kobatirth.org
स्यात्. अभोगी भोगानामभोक्ता कर्मणा नोपलिप्यते. पुनर्भोगी भोगानां भोक्ता संसारे भ्रमति, अभोगी भोगानामभोक्ता कर्मलेपाद्विमुच्यते ॥ ४१ ॥
॥ मूलम् ॥ — उल्लो य सुक्को य ओछूढा । गोलिया महियामया ॥ दोवि आवडिआ कुडे । जो उलो तत्थ लग्गई ॥ ४२ ॥ व्याख्या - कर्मलेपे दृष्टांतमाह उल्ल आर्द्रश्च पुनः शुष्कः, एतौ द्वौ मृत्तिकामयो गोलको कुडधे भित्तौ ' उच्छूढो' आक्षिप्तौ तत्रापतितौ भित्तावास्फालितौ संतौ, अत्र द्वयोर्मृत्तिकामय गोलकयोर्मध्ये य उल्ल आर्द्रा मृद्गोलकः स कुडधे लगति. ॥ ४२ ॥
॥ मूलम् ॥ - एवं लग्गंति दुम्मेहा । जे नरा कामलालसा ॥ विरत्ता उ न लग्गंति । जहा सुक्के उ गोलए ॥ ४३ ॥ व्याख्या - एवममुना प्रकारेणार्द्रमृत्तिकागोलकदृष्टांतेन दुर्मेधसो दुष्टबुद्धयो ये नराः कामलालसा भोगेषु लंपटास्ते लग्नंति संसारे आसक्ता भवंति तु पुनर्विरक्ताः कामभोगेभ्यो विमुखा नरास्ते न लग्नंति संसारासक्ता न भवंति यथा शुष्को मृद्गोलको भित्तौ न लगति. ॥ ॥ मूलम् ॥ एवं सो विजयघोसो । जयघोसस्स अंतिए ॥ अणगारस्स निक्खंतो । धम्मं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ९०२ ॥