SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Si Kailassagersun Gyarmandie उत्तरा सटो ॥६६८॥ | भी राजभि लीप्राकारं कृत्वा मध्ये स रक्षितः सुखेन तत्र तिष्टति, यत्स्वयं भुक्ते तत्प्रद्योतस्यापि भोजयति. एकदा पर्युषणादिनमायातं, तदोदायनेनोपवासः कृतः, सूपकारैः प्रद्योतः पृथग्भोजनार्थं पृष्टः, स चिंतयत्यद्य मां भोजनांतर्विषदानेन मारयिष्यतीति पृथग्भोजनार्थं मां प्रश्नयंति. ततश्चंडप्रद्योतेनोक्तमद्य किं पृथग्भोजनार्थं पृच्छयते ? तैरुक्तमद्य पर्युषणादिने उदायनराजोपोषितोऽस्तीति यद्भवतो रोचते तत्पच्यते. प्रद्योतेनोक्तं ममाप्यद्योपवासोऽस्ति, न ज्ञातं मयाद्य पर्युषणादिनं, सूपकारैश्चंडप्रद्योतोक्तं कथितमुदायनराज्ञः. तेनापि चिंतितं जानाम्यहं यथायं धूर्तसाधर्मिकोऽस्ति, तथाप्यस्मिन् बद्धे मम पर्युषणा न शुद्धयति, इति चंडप्रद्योतो मुक्तः क्षामितश्च. तदक्षराच्छादननिमित्तं रत्नपट्टस्तस्य मूर्ध्नि बद्धः, स्वविषयश्च तस्य दत्तः, ततः प्रभृति पट्टबद्धा राजानो जाताः, मुकुटबद्धाश्च पूर्वमप्यासन्. वर्षारात्रे व्यतिक्रांते उदायनराजा ततः प्रस्थितः. व्यापारार्थ यो वणिग्वर्गस्तत्रायातः स तत्रैव स्थितः, दशभो राजभिर्वासितत्वादशपुरं नाम नगरं प्रसिद्धं जातं. __अन्यदा स उदायनराजा पोषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति. पूर्वरात्रसमये ॥६६८॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy