________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Si Kailassagersun Gyarmandie
उत्तरा
सटो
॥६६८॥
| भी राजभि लीप्राकारं कृत्वा मध्ये स रक्षितः सुखेन तत्र तिष्टति, यत्स्वयं भुक्ते तत्प्रद्योतस्यापि भोजयति. एकदा पर्युषणादिनमायातं, तदोदायनेनोपवासः कृतः, सूपकारैः प्रद्योतः पृथग्भोजनार्थं पृष्टः, स चिंतयत्यद्य मां भोजनांतर्विषदानेन मारयिष्यतीति पृथग्भोजनार्थं मां प्रश्नयंति. ततश्चंडप्रद्योतेनोक्तमद्य किं पृथग्भोजनार्थं पृच्छयते ? तैरुक्तमद्य पर्युषणादिने उदायनराजोपोषितोऽस्तीति यद्भवतो रोचते तत्पच्यते. प्रद्योतेनोक्तं ममाप्यद्योपवासोऽस्ति, न ज्ञातं मयाद्य पर्युषणादिनं, सूपकारैश्चंडप्रद्योतोक्तं कथितमुदायनराज्ञः. तेनापि चिंतितं जानाम्यहं यथायं धूर्तसाधर्मिकोऽस्ति, तथाप्यस्मिन् बद्धे मम पर्युषणा न शुद्धयति, इति चंडप्रद्योतो मुक्तः क्षामितश्च. तदक्षराच्छादननिमित्तं रत्नपट्टस्तस्य मूर्ध्नि बद्धः, स्वविषयश्च तस्य दत्तः, ततः प्रभृति पट्टबद्धा राजानो जाताः, मुकुटबद्धाश्च पूर्वमप्यासन्. वर्षारात्रे व्यतिक्रांते उदायनराजा ततः प्रस्थितः. व्यापारार्थ यो वणिग्वर्गस्तत्रायातः स तत्रैव स्थितः, दशभो राजभिर्वासितत्वादशपुरं नाम नगरं प्रसिद्धं जातं. __अन्यदा स उदायनराजा पोषधशालायां पौषधिकः पौषधं प्रतिपालयन् विहरति. पूर्वरात्रसमये
॥६६८॥
For Private And Personal Use Only