________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| रगा ७ गंधवा ८॥ अट्टहा वाणमंतरा॥९॥ व्याख्या-व्यंतरा अष्टविधाः-पिशाचाः १, भूताः २, सटीक ॥१२६॥ यक्षाः ३, राक्षसाः ४, किन्नराः ५, च किंपुरुषाः ६, महोरगाः ७, गंधर्वाः ८, एवमष्टप्रकारा व्यंतरा
ज्ञेयाः. ॥ ९॥ अथ ज्योतिष्काणां भेदान्नामत आह
॥ मूलम् ।।-चंदसूरा य नक्षत्ता । गहा तारगणा तहा ॥ ठिया विचारिणो चेव । पंचहा जोइसालया ॥ १०॥ व्याख्या-ज्योतिरालयाः, ज्योतिरालयो गृहं येषां ते ज्योतिरालया ज्योति-5
का देवाः पंचधा संतीति शेषः. ते ज्योतिष्का देवाः 'ठिया' इति स्थिरा मनुष्यक्षेत्राद्दहिज्योति-18 ४/कास्ते च स्थिरा अचलखभावाः, मनुष्यक्षेत्रांतर्वर्तिनो हि मेरुपर्वतस्य नित्यं प्रादक्षिण्यचारिणस्ते पंचधा ज्योतिष्का ज्ञेयाः. ते चामो-चंद्राः १ सूर्याश्च २ नक्षत्राणि ३ ग्रहा ४ स्तारगणाः ५ प्रको. र्णकतारकसमूहास्तथा ज्ञेयाः ॥ १०॥ अथ वैमानिकानां भेदानाह
॥मूलम् ॥-वेमाणिया उजे देवा । दुविहा ते वियाहिया ॥ कप्पोवगा य बोधवा । कप्पा- १२६८॥ Hईया तहेव य ॥ ११ ॥ व्याख्या -तु पुनर्वैमानिका ये देवास्ते द्विविधा व्याख्याताः. कल्पा देव-IPI
ACCORRENCES
SPERATIOKAAKASAROVARS
For Private And Personal Use Only