SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | रगा ७ गंधवा ८॥ अट्टहा वाणमंतरा॥९॥ व्याख्या-व्यंतरा अष्टविधाः-पिशाचाः १, भूताः २, सटीक ॥१२६॥ यक्षाः ३, राक्षसाः ४, किन्नराः ५, च किंपुरुषाः ६, महोरगाः ७, गंधर्वाः ८, एवमष्टप्रकारा व्यंतरा ज्ञेयाः. ॥ ९॥ अथ ज्योतिष्काणां भेदान्नामत आह ॥ मूलम् ।।-चंदसूरा य नक्षत्ता । गहा तारगणा तहा ॥ ठिया विचारिणो चेव । पंचहा जोइसालया ॥ १०॥ व्याख्या-ज्योतिरालयाः, ज्योतिरालयो गृहं येषां ते ज्योतिरालया ज्योति-5 का देवाः पंचधा संतीति शेषः. ते ज्योतिष्का देवाः 'ठिया' इति स्थिरा मनुष्यक्षेत्राद्दहिज्योति-18 ४/कास्ते च स्थिरा अचलखभावाः, मनुष्यक्षेत्रांतर्वर्तिनो हि मेरुपर्वतस्य नित्यं प्रादक्षिण्यचारिणस्ते पंचधा ज्योतिष्का ज्ञेयाः. ते चामो-चंद्राः १ सूर्याश्च २ नक्षत्राणि ३ ग्रहा ४ स्तारगणाः ५ प्रको. र्णकतारकसमूहास्तथा ज्ञेयाः ॥ १०॥ अथ वैमानिकानां भेदानाह ॥मूलम् ॥-वेमाणिया उजे देवा । दुविहा ते वियाहिया ॥ कप्पोवगा य बोधवा । कप्पा- १२६८॥ Hईया तहेव य ॥ ११ ॥ व्याख्या -तु पुनर्वैमानिका ये देवास्ते द्विविधा व्याख्याताः. कल्पा देव-IPI ACCORRENCES SPERATIOKAAKASAROVARS For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy