________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिनो यानीति विमानानि, तेषु भवा वैमानिकाः ४. तथेति समुच्चये. ॥६॥ तेषामेवोत्तरभेदानाह- सटोकं
॥ मूलम् ॥-दसहा उ भवणवासो । अट्टहा वणचारिणो ॥ पंचविहा जोइसिया । दुविहा ॥१२६७॥
K वेमाणिया तहा ॥ ७॥ व्याख्या-दशधैव भवनवासिनः, तुशब्द एवार्थे. अष्टधा वनचारिणः, वनेषु ।
क्रीडारसेन चरितुं शोलं येषां ते वनचारिणो व्यंतराः. पंचधा ज्योतिष्कास्तथा वैमानिका द्विधा.. ॥७॥ तानेव नामत आह-- | ॥मृसम् ॥-असुरा १ नाग २ सुवन्ना ३ । विज्जू ४ अग्गी य ५ आहिया ॥ दीवो ६ दहि P७ दिसा - वाया ९ | थणिया १० भवणवासिणो ।। ८॥ व्याख्या-एते भुवनवासिनः कुमार-2
शब्दांता उच्यते. यतो ह्येते कुमारवद्वेषभाषाशस्त्रयानवाहनक्रीडनानि कुर्वति. अत एते सर्वे दशापि कुमारांताः, तद्यथा-असुरकुमारनागकुमारसुवर्णकुमारविद्युत्कुमाराग्निकुमारद्वीपकुमारोदधिकुमारदिक्कुमारवायुकुमारस्तनितकुमाराः. एते नामत आख्याताः ॥ ८॥ अथ व्यंतरभेदानां नामान्याह
17 ॥१२६७॥ ॥ मूलम् ॥–पिसाय १ भूया २ जक्खा ३ । रक्खसा ४ किन्नरा य ५ किंपुरिसा ६॥ महो
*NA-NCRORSCRes
h a
For Private And Personal Use Only