________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
सटोकं
॥२८४॥
000000000000000000
॥ मूलम् ॥-अप्भुटियं रायरिसिं । पवजाठाणमुत्तमं ॥ सक्को माहणरूवेण । इमं वयणमबबी ॥६॥ व्याख्या-नमिराजर्षि शक्रो ब्राह्मणरूपेणेदं वचनमब्रवीत्. कथंभूतं राजार्ष? उत्तम प्रत्रज्यायाः स्थानं प्रव्रज्यास्थानं ज्ञानदर्शनचारित्रादिगुणस्थानानां निवासं प्रत्युत्थितमुद्यतमित्यर्थः. ६
॥मूलम् ॥–किंनु भो अजमहिलाए । कोलाहलगसंकुला ॥ सुवंति दारुणा सदा । पासाएसु गिहेसु अ॥७॥ व्याख्या-किमिति प्रश्ने, नु इति वितर्के, भो इति आमंत्रणे, भो राजर्षे ! अद्य मिथिलायां प्रासादेषु देवगृहेषु भूपमंदिरेषु, च पुनस्त्रिकचतुष्कचत्वरादिषु दारुणा हृदये उद्वेगोत्पा-1 दका विलापाः कंदितादयः शब्दाः किं नु श्रूयंते? इतींद्रो राजार्ष नमिं पृच्छतिस्मेत्यर्थः. कीदृशाः शब्दाः? कोलाहलकसंकुला अव्यक्तशब्दव्याप्ताः ॥७॥
॥मूलम् ॥-एयमढ़ निसामित्ता । हेऊकारणचोइओ ॥ तओ नमी रायरिसी। देविंदं इण| मववी ॥ ८॥ व्याख्या-तत इंद्रप्रश्नानंतरं नमिराजर्षिर्देवेन्द्रमिदमब्रवीत, किं कृत्वा? एतमर्थमित्यर्थप्रतिपादकं शब्दं निशम्य श्रुत्वा, कथंभूतो नमिराजर्षिः? हेतुकारणाभ्यां घोदितः प्रेरितः हेतुका
100000000000000000000
॥ २८४॥
004
For Private And Personal Use Only