________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
९४॥
100000000000000000000
| इति चिंतापरो न भवेत्. ॥ ३९॥ अत्र श्राद्धश्रमणयोः कथा यथा--
मथुरायामिंद्रदत्तः पुरोहितोऽस्ति, स जिनशासनप्रत्यनीकः स्वगवाक्षस्थः सन्नधो निर्गतो जैनयतेर्मस्तकोपरि निजचरणं विततं करोति. एवं निरंतरं कुर्वाणं तं दृष्ट्वा साधुन कोऽपि कुप्यति, परमेकः श्रावकः कुपितस्तत्पादच्छेदप्रतिज्ञामकरोत्, अन्यानि तच्छिद्राण्यलभमानेन तेन श्रावकेण तत्स्व| रूपं गुरोः पुरः कथितं, गुरुणोकं सह्यते सत्कारपुरस्कारपरोषहः साधुनेति. तेन स्वप्रतिज्ञा कथिता, गुरुभिरुक्तमस्य गृहे किं जायमानमस्ति? तेनोक्तं नवीनप्रासादे राजा निमंत्र्यमाणोऽस्ति पुरोहितेन, गुरुभिरुक्तं तर्हि त्वं तस्मिन् प्रासादे प्रविशंतं राजानं करे धृत्वा प्रासादोऽयं पतिष्यतीति कथयेः, अहं च प्रासादं विद्यया पातयिष्यामि. ततस्तेन तथा कृते प्रासादः पतितः. राज्ञोक्तं किमिदं जातं ? श्रेष्टिनोक्तं हे महाराजानेन तव मारणाय कपटं मंडितमभूत् . ततो रुष्टेन राज्ञा स पुरोहितस्तस्य श्रेष्टिनोऽर्पितः, तेन श्रेष्टिनेंद्रकीलके तस्य पादं क्षिप्त्वा प्रतिज्ञापूरणार्थ च पिष्टमयं पादं कृत्वा छिन्नवानुक्तवांश्च सर्व तत्स्वरूपं, पुरोहितेनोक्तमतःपरं नैवेदृशं करिष्यामीति. जातानुकंपेन श्रावकेण स
0000000000000000000000
For Private And Personal Use Only