________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२२४॥
तिर्भवेत, जघन्यिका चांतर्मुहत स्थितिर्भवेत् ॥ ८२ ॥ भवस्थितिमुक्त्वा कायस्थितिं वदति, 'असंखेति' पृथ्वीनामिति पृथ्वोकायजीवानां पृथ्वीकायममुंचतां पृथ्वीकाये स्थितिः संसारे चेद्भवति तर्जुत्कृष्टाऽसंख्यकालं स्थितिर्भवेत्, जघन्यिका चांतर्मुहत स्थितिर्भवेत्, कोऽर्थः ? यदि पृथ्वीकायस्थो जीवः पृथ्वीकायतश्च्युत्वा पुनः पुनर्निरंतरं पृथ्वीकाये एवोत्पद्यते, तदोत्कृष्टमसंख्यं कालं यावत्तिष्टति, जघन्यं त्वंतर्मुहत तिष्टतीति भावः. इत्थं द्विविधाया अपि स्थितेः सादिपर्यवसितत्वमुक्तं. ॥ ८२॥ अथ कालस्यांतर्गतमेव कालांतरमाह
मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुहुत्तं जहन्नियं ॥ विजढम्मि सए काए । पुढवीजो. वाणमंतरं ॥ ८२ ॥ व्याख्या-पृथ्वोजीवानां स्वकीये काये 'विजढंमि' इति त्यक्ते सत्युत्कृष्टमनंतं कालमंतरं भवति, जघन्यकमंतर्मुहूर्तं भवति. कोऽर्थः ? यदा हि पृथ्वीकायस्थो जीवः पृथ्वीका| याच्च्युत्वाऽपरस्मिन् काये उत्पद्येत, ततश्च्युत्वा पुनः पृथ्वीकाये एवोत्पद्येत तदा कियदंतरं भवति ? उत्कृष्टमनंतकालं, जघन्यमंतर्मुहत. यदा पृथ्वीजीवस्य पृथ्वीकायाच्च्युतिर्भूत्वा वनस्पतिकाये उत्पत्तिः
HAMARPOORCIACAAAAA%
॥१२२४॥
For Private And Personal Use Only