________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तरा-2| तवो ॥७॥ व्याख्या-तत्तपो द्विविधं प्रोक्तं, बाह्यं तथाभ्यंतरं, बाह्यं षड्विधं प्रोक्तं, एवममुना प्रका-12
सटीक ॥१०३७॥ 121 रेणाभ्यंतरमपि षड्विधं प्रोक्तं. ॥ ७॥ प्रथम बाह्यं षड्विधमाह
॥ मूलम् ॥-अगसणमूणोयरिया। भिख्कायरिया य रसपरिच्चाओ॥ कायकिलेसो संलीण-या ४य बज्झो तवो होइ ॥ ८॥ व्याख्या-अनशनमुपवासः, एकस्मादुपवासादारभ्य पण्मासिकपर्यंतमन-6
शनं तप उच्यते १. द्वात्रिंशकवलप्रमाणमाहारः प्रत्यहमे कैकेन कवलेन न्यूनीकुर्वन् यावदेकस्मिन् क४वले स्थीयते, सोनोदरिका, ऊनोदरे भवमूनोदरिकं तपः, प्राकृतत्वाल्लिंगव्यत्ययः. भिक्षाचर्या भिक्ष-4
| याहारग्रहणार्थमुच्चावचगृहेषु भ्रमणं. रसत्यागो विकृतीनां परित्यागः. कायक्लेशस्तापशीतादीनां सहनं. है संलीनतांगोपांगादिकं संवृत्य प्रवर्तनं. एतत् पविधं बाह्यं तपो भवति. ॥८॥अथैतेषामेव स्वरूपमाह
॥ मूलम् ॥-इत्तरियमरणकाला । अगसणा दुबिहा भवे ॥ इत्तरियसावकंखा । निरवकंखावि इजिया ॥९॥ व्याख्या-अनशनं द्विविधं भवति, इत्वरिकं इत्वरे स्तोके काले भवमित्वरिकमल्पकालं नियतकालावधिकमित्यर्थः. मरणावसानः कालो यस्याः सा मरणकाला, इति द्वितीयं, यावजीवमि
||१०३७॥
CRIGACKASHIKARAN
For Private And Personal Use Only