SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा॥ ८२४ ॥ 1596 www.kobatirth.org पुनः कीदृशः ? जयतिस्म सर्वकर्माणीति जिनः, द्वितीयजिनविशेषणेन श्रीपार्श्वनाथस्य मुक्तिगमनं सूचितं तदा हि श्रोमहावीरः प्रत्यक्षं तीर्थकरो विहरति, श्रीपार्श्वनाथस्तु मुक्तिं जगामेति भावः. ॥ मूलम् ॥ - तस्स लोगपईवस्स । आसि सीसं महाजसे । केसीकुमारसमणे | विज्ञाचरपारगे ॥ २ ॥ व्याख्या — तस्य लोकप्रदीपस्य श्रीपार्श्वनाथतीर्थंकरस्य केशीकुमारः शिष्य आसीत्. कुमारो परिणीततया, कुमारत्वेनैव श्रमणः संगृहीतचारित्रः कुमारश्रमणः कथंभूतः सः ? महायशा महाकीर्तिः, पुनः कीदृशः ? विद्याचरणपारगो ज्ञानचारित्रयोः पारगामी इति. ॥ २ ॥ ॥ मूलम् ॥ - ओहिनाणसुएबुद्धे । सीससंघसमाकुले ॥ गामाणुगामं रोयंते । सावत्थि नगरिमागए ॥ ३ ॥ व्याख्या - स केशी कुमारभ्रमणः श्रावस्त्यां नगर्यामागतः, किं कुर्वन् ? ग्रामानुग्रामं ' रीयंते ' इति ग्रामानुग्रामं विचरन् कीदृशः सः ? ' ओहिनाणसुएबुद्धे ' इत्यवधिज्ञानश्रुताभ्यां बुasara तत्वो मतिश्रुतावधिज्ञानसहितः पुनः कीदृशः ? शिष्यसंघसमाकुलः शिष्यवर्गसहितः ॥३॥ ॥ मूलम् ॥ तिंदुयं णाम उज्जाणं । तम्मी नयरमंडले || पासुए सिजसंधारे । तत्थ वासमु For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ८२४ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy