________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
येषु तीत्रामुत्कटां गृद्धिमुपैति सोऽकालिकं विनाशं प्राप्नोति. स क इव ? रागेणातुरो रागातुरः, शीत-|| सटोक जलेऽवसन्नस्तापोपशमनाय शीतलजले मग्नस्तत्र ग्राहगृहीतो महामकरेणोपात्तोऽरण्यमहिष इव नाशं प्राप्नोति. ॥ ७६॥
मूलम् ॥ जयावि दोसं समुवेइ तिव्वं । तसिं खणे से उ उवेइ दुक्खं ॥ दुईतदोसेण सएण जंतू । ण किंचि फासं अवरज्झई से ॥ ७७ ॥ व्याख्या-यश्चापि जंतुीवो यस्मिन् क्षणे
तोत्रं द्वेषं समुपैति, स च जंतुः स्वकीयेन दुदाँतदोषेण स्पर्शनेंद्रियदोषेण तस्मिन्नेव क्षणे दुःखमहै पैति, परं स्पर्शः शुभाशुभस्पर्शनेंद्रियविषयस्तस्य जीवस्य किमपि नापराध्यति, तस्य स्पर्शनेंद्रि| यस्यैव दोषः ॥ ७७॥
॥ मूलम् ॥-एगंतरत्तो रुइमि फासे । अयालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ ६. बाले । न लिप्पई तेण मुणो विरागे ॥ ७८ ॥ व्याख्या-यो मनुष्यो रुचिरे स्पर्शे एकांतरक्तो
॥११०९॥ | भवति, सोऽतादृशेऽसुंदरे स्पर्श प्रद्वेषं करोति. स च बालोऽज्ञानी दुःखस्य संपीडामुपैति. तेन कार
5-5555555
For Private And Personal Use Only