________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४४८॥
किंतु प्रहारापतितो बाण एवैष दृष्टः, ततः कुमारो वरधनुर्मूत इति चिरकालं शोकं चकार. एकदा रात्रौ तस्मिन् ग्रामे चौरधाटिः पतिता, सा च बाणैः कुमारेण जर्जरीकृता नष्टा. अथ हर्षितो ग्रामाधिपतिर्यामश्च. अथ ग्रामाधिपतिमापृच्छ्य ततश्चलितः कुमारः क्रमेण राजगृहं प्राप्तः, तत्र नगराइहिः परिव्राजकाश्रमे रत्नवती मुक्त्वा स्वयं नगराभ्यंतरे गतः. तत्रैकस्मिन् प्रदेशे तेन धवलगृहं दृष्टं; तदंतःप्रविष्टेन कुमारेण द्वे कन्ये दृष्टे, ताभ्यां कुमारं दृष्ट्वा प्रकटितानुरागाभ्यां भणितं, कुमार! युधमाशामपि पुरुषाणां रक्तजनमुत्सृज्य भ्रमितुं किं युक्तं? कुमारेणोक्तंस जनः कः? येनैवं यूयं भणथ. ताभ्यामुक्तं प्रसादं कृत्वासने निविशंतु भवंतः तत उपविष्ट आसने कुमारः. ताभ्यां कुमारस्य मजनस्नानाधुप चारं कृत्वोक्तं, कुमार! श्रूयतामस्मवृत्तांतः
इहैव भरतक्षेत्रे वैताट्यगिरिदक्षिणश्रेणिमंडने शिवमंदरे नगरे ज्वलनशिखो राजा, तस्य वियच्छिखानाम्नी देवी, तस्या आवां द्वे पुत्र्यौ, अस्मभ्राता उन्मत्तो नाम वर्तते. अन्यदास्मत्पिताग्निशिखाभिधानेन मित्रेण समं यावद्गोष्ट्यां प्रविष्टस्तिष्टति, तस्मिन्नवसरेऽष्टापदपर्वताभिमुख व्रजंतं सु
R- ACCORRECOCOLA-CE
॥४४८॥
For Private And Personal Use Only