________________
Shri Mahavir Jain Aradhana Kendra
'उत्तरा
॥ ३९३ ।।
300930
සිSපය
www.kobatirth.org
॥ मूलम् ॥-कयरे तुमं इय अदंसणिजो । का एव आसा इहमागतोसि ॥ ओमचेलगा पंसुपिसायभृया । गच्छ खलाहि किमिहं ठिओसि ॥ ७ ॥ व्याख्या - पुनस्ते किमूचुरित्याह - रे इति नीचामंत्रणे, अवमचेलकः सटितस्फटितवस्त्रधारी धूलीधूसर भृतकल्पस्त्वं कोऽसि ? कया आशया इह यज्ञपाटके आगतोऽसि ? ' का एव आसा' इति प्राकृतत्वात् मकारोऽपि लाक्षणिकः कीदृशस्त्वं ? ' इय अदंसणिजे ' अनेन मलिनवस्त्रादिधारणेन अदर्शनीयः, दृष्टुमयोग्यः, त्वदर्शनादेवास्माकं धर्मो विलीयते. अत्र गाथायां ' ओमचेलगा पंसुपिसायभूया' इति पुनरुक्तिरत्यंत निर्भर्त्सनार्था. रे भूतप्राय ! गच्छ इतो यज्ञस्थानाद् व्रज ? ' खलाहित्ति' देशीयभाषया अपसर दूरं दृष्टिमार्गात्, किमिह स्थितोऽसि ? त्वया सर्वथात्र न स्थातव्यमित्यर्थः तैर्ब्राह्मणैरित्युक्ते सति स साधुस्तु किमपि न अवादीत्, तदा तद्भक्तस्य यक्षस्य कृत्यमाह ॥ ७ ॥
॥ मूलम् ॥ - जक्खो तहिं तिंदुयरुक्खवासी । अणुकंपओ तस्स महामुणिस्स ॥ पच्छायइत्ता नियगं सरीरं । इमाई वयणाइमुदाहरित्था ॥ ८ ॥ व्याख्या - तस्मिन् काले तिंदुकवृक्षवासी यक्ष
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
99999999009999990099
सटीक
| ॥ ३९३॥