________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥२८७॥
000000000000000000001
| नेकार्थः, कथंमुते चैत्ये? मनोरमे मनोज्ञे, कीदृशा एते खगाः? दुःखिताः, पुनः कीदृशाः? अशरणाः,
पुनः कीदृशाः? आर्त्ताः पीडिताः, अत्र यत्वजनाक्रन्दनमुक्तं तस्खगाक्रन्दनं, स्वयं वृक्षकल्पो याव| कालं तवृक्षस्य स्थितिरासीत्तावत्कालं भोगादिषु स्थिरतासीत्. ततश्चाक्रन्दादिदारुणशब्दानामभितो भवदुक्ते हेतुकारणे असिद्धे एव, एतेषां स्वजनानां मया स्वार्थभंगः कृतो नास्ति, ममाप्यत्र स्थाने एभिः स्वजनैः सहेयत्येव स्थितिः, केनाप्यधिकीकर्तुं न शक्यते, तस्मान्मम मिथिलातो निःसरणं | दीक्षाग्रहणं सर्वथा मिथिलावास्तव्यलोकानामाकंदशब्दहेतुः कारणं च नास्त्येवेत्यर्थः ॥ १०॥
॥ मूलम् ॥-एयम निसामित्ता । हेऊकारणचोइओ ॥ तओ नमि रायरिसिं । देविंदो इणमववी ॥ ११ ॥ व्याख्या-ततस्तदनंतरं देवेंद्रो नमिराजर्षिप्रतीदं वक्ष्यमाणं वचनमब्रवीत, किं कृत्वा? | एतमर्थं निशम्य, कीदृशो देवेंद्रः? हेतुकारणाभ्यां प्रेरितः, अथवा हेतुकारणयोर्विषये नमिराजर्षिणा प्रेरितः, पूर्व हींद्रेण नमिराजर्षिप्रतीत्युक्तं, भो नमिराजर्षे! एतेषामाकंदादिदारुणशब्दहेतुत्वात्तत्र दीक्षाग्रहणमयुक्तं, पुनस्तेषामाकंदादिशब्दरूपकार्यस्य तव दीक्षाग्रहणमेव कारणमित्युक्ते सति नमिरा
1993-0000000000000000
॥२८७॥
For Private And Personal Use Only