________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
उत्तरा
सटीकं
१६७॥
0000000000000000000006
स्तत्रायातः, वररुचिरपि गंगा स्तोति, स्तुत्वंते पादाक्रमेण हस्ताभ्यां च जलमालोडयन्नपि न ग्रंथिमाप्नोति, विखिन्नो वररुचिः, मंत्रिणवमुक्तं भो वररुचे! तव कल्ये किं ग्रंथिक्षेपो विस्मृतः? किं वा 18 क्षिप्तोऽपि दीनारग्रंथिरन्येनापहृतः? यद्वा नंदराज्ये परद्रव्यापहारी कोऽपि नास्तीत्युक्त्वा स ग्रंथिः सर्वजनानां भूपतेर्वररुचेश्च दर्शितः, चरणप्रेषणवृत्तांतश्च प्रकटितः. ततो लोकैधिकृतः खिन्नो वर
रुचिर्मखमाच्छाद्य मंत्रिदत्तं च ग्रंथि लात्वा खगृहे गतः, ततःपरं मंत्रिच्छिद्राणि विलोक्यते, परं न का पश्यति, ततो मंत्रिगृहदास्या सह स स्नेहं चकार, तद्गृहवाता च पृच्छति, सापि तत्स्नेहलुब्धा सर्व
कथयति. अन्यदा तस्याग्रे तया प्रोक्तमधुना श्रीयकविवाः समायातोऽस्ति.राजा गृहे आकारयिष्यति, तत्सत्काराय नवीनच्छत्रचामरसिंहासनशस्त्रादिसामग्री. जायमानास्ति. ततो वररुचिश्छिद्रं मनसि कृत्वा नागरिकडिभान् मोदकदानेनेदं पाठयति-नंदराय नवि जाणई। जं सगडाल करेसि ॥ नंदठा राय मारी उ करी। सिरिय उ राज ठवेसि ॥१॥पठंति ते तथैव मार्गे मागें, तद्राजवाटिकां गच्छता
राज्ञा श्रुतं, मंत्रिगृहे चराः प्रेषिताः, तैस्तत्र छत्रादिसामग्री जायमाना दृष्टा, राज्ञोऽग्रे कथिता, राजा
0 000000
॥६७॥
For Private And Personal Use Only