Page #1
--------------------------------------------------------------------------
________________
Coooooooooooooooooooooooooooooooooooococcoooooooooooooooooooooooooooooooooooooc00000000000oooooooooooooocc000000000
श्रीमद्वाचकवरशिवशर्मसूरिप्रणीता-चिरन्तनाचार्यविरचितचूा-श्रीमदाचार्यमलयगिरिसंदृब्धवृत्या
न्यायाचार्यश्रीमदुपाध्याययशोविजयगणिविरचितटीकया च सम
oOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO.
॥कर्म प्रकृति॥
GOVid0g
200काम
है पुनः प्रकाशन प्रेरक दीक्षा दानेश्वरी पू.आ.श्री गुणरत्नसूरीश्वरजी म.सा.
Page #2
--------------------------------------------------------------------------
________________
श्रीमद्वाचकवरशिवशर्मसूरिप्रणीता - चिरन्तनाचार्यविरचितचूर्ण्य - श्रीमदाचार्यमलयगिरिसंदृब्धवृत्यान्यायाचार्यश्रीमदुपाध्याययशोविजयगणिविरचितटीकया च समलङ्कृता: श्री
॥ कर्म प्रकृति ॥
॥ पुनः प्रकाशक | जिन गुण आराधक ट्रस्ट
विक्रम संवत २०७२
पुनः प्रकाशन प्रेरक
दीक्षा दानेश्वरी पू. आ. श्री गुणरत्नसूरीश्वरजी म.सा.
वीर संवत २५४२
ई. सन् २०१६
॥ पूर्व प्रकाशक | मुक्ताबाई ज्ञानमंदिर
प्रति १००
Page #3
--------------------------------------------------------------------------
________________
॥ श्रुत भक्ति ||
विक्रम संवत २०७१ ज्येष्ठ शुक्ला १३ दिनांक 31.05.2015 रविवार के दिन अहमदाबाद (राजनगर) में दिल्ली के उद्योगपति मंडार निवासी संघवी भंवरलालजी रुगनाथमलजी दोशी, की ऐतिहासिक दीक्षा का आयोजन अहमदाबाद एज्युकेशनल ग्राउंड में निर्मित विशाल संयम जहाज में हुआ । इस प्रसंग पर ४१ आचार्य भगवंत, १५०० से अधिक साधु-साध्वीजी भगवंत तथा १ लाख से अधिक श्रावक-श्राविकाओं की उपस्थिति थी। नूतन दीक्षित मुनि श्री भव्यरत्न विजयजी म.सा. प.पू.त्रिशताधिक दीक्षा दानेश्वरी आचार्य भगवंत श्रीमद् विजय गुणरत्नसूरीश्वरजी म.सा. के १०८ वे शिष्य घोषित किये गये।
प.प.आ.श्री गणरत्नसरीश्वरजी म.सा. की प्रेरणा से दीक्षा के ज्ञान खाते की उपज में से इस ग्रंथ का मद्रण का लाभ संघवी रुगनाथमलजी समरथमलजी दोशी रिलिजियस ट्रस्ट की ओर से लिया गया। खूब खूब हार्दिक अनुमोदना... ★ यह ग्रंथ ज्ञानखाते की रकममें से छपा हुआ है। अतः कोई भी गृहस्थ इसकी
मालिकी न करें। ★साधु-साध्वीजी भगवंत तथा ज्ञानभंडार को सप्रेम भेट दिया जाता है।
Page #4
--------------------------------------------------------------------------
________________
प्रस्तावना
2OOKGROID
उत्थानम्
नवाशीत्यधिकैकोनविंशतिशततमवैक्रमीयवर्षस्यायमुदन्तो यदोतेयं कर्मप्रकृतिराचार्यश्रीमलयगिर्युपाध्यायश्रीयशोविजयगणिपादानां विश्लिष्टसदृशपाठटीकाभिः समलङ्कता मुद्रियमाणाऽशृण्वन्नस्मद्गुरवस्तदैदंयुगीनद्रव्यलिप्सुभिस्तादृक्प्रामाणिकप्रकाण्डव्याख्यातृणां व्या| ख्यायाः कृतो विश्लेषो न समीचीनोऽभासत तेषां हृदि । चूर्णिश्चास्याश्चिरन्तनाचार्यविहिताऽप्रसिद्धाऽऽसीत् । पृथगखण्डपाठशोभिताश्च ये टीकाग्रन्थाः प्रकटीभूता आसंस्त अप्युपलब्धिगोचरातीताऽभूवन् । अतोऽमुं ग्रन्थं प्रसिद्धिमानाययितुं पूज्यानां प्रेरणा जाता। टीकास्तिस्रः___अस्मिन् ग्रन्थे मूलग्रन्थेन सहाद्यावध्यमुद्रिता चूर्णिः प्रकटीक्रियते प्रकाशकैः। चूाधारेण रचिताचार्यश्रीमलयगिरिपादानां टीका संपूर्णोपदीक्रियते तदधः, तद्धश्चैतद्वयाधारेण प्रथितोपाध्यायश्रीयशोविजयगणिपादानां टीकाऽविश्लिष्टपाठाऽक्षरश उपढौक्यते । एवं त्रिभिर्मलटीकाग्रन्थैर्युक्तेयं कर्मप्रकृतिः कस्य जिज्ञासोईदयतृप्ति न करिष्यति ? भाषा' अन्त्य प्रन्थस्य पठितारो मूलग्रन्थं तदीयां चूणि च समयभाषया प्राकृतलक्षणयाऽधिष्ठितां चास्यन्ति। सार्वसमयेऽर्धमागधीत्वेन विख्यातैषा यत्तत्कतिपयमागधीलक्षणप्रवेशेन । नास्ति तत्र किञ्चिदपि दूषणम् । प्रसिद्धं घेतजगति-पकस्मिन्मुद्राशौ प्रक्षिप्तेषुकतिपयमाषादिकणेष्वखिलो राशिर्मुद्रानामिवार्धमाषाणामप्युच्यते जनैः, तदितरांशसंमिलितत्वात्तद्राशेः। अर्धमागधीति वचनेन संभावितशेष. भाषालक्षणमीलनमप्युपलक्ष्यते एव । संस्कृतादपि श्रुत्युक्त्युभयरम्यतरार्थप्रौढा च परीवर्तते भाषा प्राकृता । टोकाद्वयस्य भाषा तु
दODROR
Page #5
--------------------------------------------------------------------------
________________
प्रस्तावना
संस्कृतेत्यवधारयिष्यन्ति विबुधाः ।
कारः समयश्चकर्मप्रकृतिः ।
भगवच्छ्रीशीवशर्मसूरयः पूर्वधराः प्रणीतवन्तोऽमुं कर्मप्रकृत्याख्यं मूलमन्थं चतुःशतपञ्चसप्ततिगाथात्मकमानायणीयनामकाद्वितीया
| पूर्वात्समुद्धृत्य । स्पष्टीकृतमेतद्ग्रन्थोपान्त्यगाथाटीकायां टीकाकृद्भिः। सत्तासमयश्चैतेषां भगवतामैतिह्याभावान्नाद्यावधि निश्चितः, नापि ARI १७ पूज्यानां के गुरवः, न च कियन्ति पूर्वाणि धृतवन्त इत्येतदपि । तथापि यथार्थापश्चिमागमोद्धारकाणां पूज्यश्रीदेवद्धिंगणिक्षमाश्रमणानां
पुरोगामिन पते आसन्निति तावन्नन्द्यादिपाठविलोकनेन निश्चीयते येन केनापि सुहृदयेन । संभाव्यते चैते भगवन्तो दश पूर्वान्धृतवन्त इति ।
चूणिश्वास्याः कैर्महात्मभिनिर्मितैतन ज्ञायते । अस्या मूलप्रतयः स्तम्भनतीर्थ-राजनगर-छायापुरी भाण्डागारेभ्य उपलब्धाः, परं तासु | नैकस्यामपि चणिकृत्परिचयो दृष्टोऽस्माभिः। जैनवाङ्गमये शूणिसाहित्यं श्रीजिनदासमहत्तरोपझं प्रायो विदितमस्ति विद्वत्समाजे । तैरेव यद्ये| पापि रचिता स्यात्तहिं न काप्यसंभावना । समयश्चैतेषां महात्मनां भवविरहाङ्किताचार्यश्रीहरिभद्रसूरिभ्योऽपि प्राचीनो मन्यते मतिमद्भिः।
टीका चैका प्राप्तदेवतावराचार्यश्रीमन्मलयगिरिपादेद्वितीया च ऐंकारपदोपासनाप्रसिद्धन्यायाचार्योपाध्यायश्रीयशोविजयगणिपादैः कृता विलोक्यते तत्तत्टीकाप्रान्तोपन्यस्ताभिः पूज्यप्रवराणां प्रशस्तिभिः । यद्यपि मलयगिरिपादानां समयो न निर्धार्यते, संभाव्यते तथापि परमाहतश्रीकुमारपालप्रतियोधकपूज्यश्रीहेमचन्द्रसूरि-कान्तिनगरोयजिनप्रासादसमानेत्राचार्यश्रीदेवेन्द्रसूरिसमकालिना, यतो राजराजेश्वरश्रीकुमारपालप्रबन्धे त्रयाणामप्येतेषां विद्यासिद्धये श्रीगिरनारगिरि प्रति सहगमन, क्रमेण तत्र स्वस्वराजप्रतिबोध-प्रासादसमानयन-आगमटीकाकरणविषये लब्धदेवताप्रसादश्वोक्तः। उपाध्यायश्रीयशोविजयपादा वक्रमीयसप्तदशशताब्दयामुपाध्यायश्रीविनयविजयगणिपादानां समकालिनाः समभूवन्नित्याबालजनप्रसिद्धम् । कृतयः
अनिर्दिष्टनामत्वेन श्रीमच्चूर्णिकारागामन्या का कृतयो भवेयुरेतद्वक्तुं न पार्यत अस्माभिः । यद्येते श्रीजिनदासमहत्तराः स्युस्तहिं
SADESISEDITORS
॥२॥
Page #6
--------------------------------------------------------------------------
________________
श्रीनिशीथचूादिचूर्णिग्रन्था अनेके तैः पूज्यपादेविंशदाः परमोपकारिणष्टीकामार्गप्रदर्शकाच निर्मिताः सन्ति । समर्थटीकाकृत्त्वेन संस्कृत भाषायां श्रीमलयगिरिपादैः श्रीबृहत्कल्पव्यवहारादिसूत्राणामन्य अनेके टीकाग्रन्था अतिविशदतया रचिता निभाल्यन्ते । मूलग्रन्थाः स्वोपक्षग्रन्था वा तैः कृता न शायन्ते । श्रीयशोविजयपादानां गुरुतत्त्वविनिश्चय-उपदेशरहस्य-शास्त्रवार्तासमुच्चयादिकृतयो मूलग्रन्थत्वेन स्वोपज्ञग्रन्थत्वेन स्वतन्त्रटीकाग्रन्थत्वेन च संस्कृतप्राकृतभाषायामनेका उपलभ्यन्ते । विभागेनोपदर्शयितुं नास्त्यत्र स्थानमिति शोचामो वयम् । अन्यटीकाभावः
नास्त्यस्याः कर्मप्रकृतेरुपर्येतत्टीकात्रयादन्या काचित्प्राचीनार्वाचीना वा टीकेत्येतत्टीकाकर्तृणां प्रारम्भश्लोकपठनेनानुमीयते । चेत्स्यातहिं स्वपुरोवर्तिनी चूादिटीकोल्लेखवदुलेख पतस्या अपि कृतः स्यात्तत्र तत्र । पताहग्गहनातिन्द्रियार्थग्रन्थस्य यतश्चणिः प्रथमा व्याख्या|त्रीत्यतः पूज्यपादैरुभयटीकाकृद्भिः-'विशेषगुणाधायिका-प्रदीपिका'-इत्यादिरूपेणैतस्या योग्य पव गुणो गीतः।
श्लोकप्रमाणम्I पतासां तिरुणां मध्ये चूर्णेः लोकप्रमाण सप्तसहस्रं मलयगिरीयाया अष्टसहनमुपाध्यायीयायाश्च त्रयोदशसहस्रप्रमाणं ग्रन्थाग्रं प्रायेशणोच्यते तज्जैः। विषयः
विषयश्चास्य ग्रन्थस्य ग्रन्थकारेण प्रथमगाथायामेव “कम्मट्ठगस्स करणट्ठगुदयसंताणि वोच्छामी"त्युत्तरार्धनाभिहितः। अष्टकर्मणां बन्धसंक्रमादिहेतुभूतस्य बन्धनसंक्रमणादिकरणाष्टकस्योदयसत्तयोश्च स्वरूपमन्यत्रासुलभं व्यक्तीकरिष्यत अस्मिन्निति भावार्थः । "ईश्वरमाये"त्युक्त्वान्यदर्शनिभिर्यत्र करौ संयोजितौ . तत्र जैनदर्शनेनातिन्द्रियज्ञानगम्यस्य जगबैचित्र्यानन्यथासिद्धहेतोः कर्मणोऽवि-10
MORADODGC
Page #7
--------------------------------------------------------------------------
________________
प्रस्तावना
कलस्वरूपमतिसूक्ष्मेक्षिकया विवृतं यदर्शनमात्रेण सर्वशमूलत्वमस्यैवैकस्य दर्शनस्य परीक्ष्यते परीक्षकैः । कर्मप्रकृतिः
कर्मसाहित्यम्
___ श्रीकर्मप्रन्यादयोऽनेके ग्रन्थाः सटीकास्सन्ति श्रीसनातनजैनश्वेताम्बरमूर्तिपूजककर्मसाहित्ये। अनेन प्रन्थेन तु कलशायितं तत्र । ॥३॥ कर्मग्रन्थपठनानन्तरं य अमुं ग्रन्थं पठन्ति गीतार्थगुरुनिश्रया तेषां ज्ञानं तद्विषये त्रुटिरहितं संपूर्ण भवतीत्यस्माकमनुभवः। श्वेताम्ब
रसाहित्यमनुसृत्येतरसाहित्यसर्जनवदागमविच्छेदं मन्यमानैदिगम्बराचार्यैः कषितं कर्मसाहित्यं कियवर्तते, परं कतिपयजल्पान्वजित्वा शपथAN ग्रहणापेक्षमप्येतद्वात्रिंशन्मूलसूत्राणि मन्यमानानां स्थानकवासिनां पावें तु न विद्यते किश्चित् । ।
वैशिष्टयम्
मूलटीकासु वैशिष्ट्याभिधानं न किञ्चिदौचित्यमावहति । इयदेव विज्ञप्यते यत्सूत्रकारैः सूचनन्यायेन सूत्रितं तच्चूर्णिकारैः स्पर्शनन्यायेन स्पर्शितं, स्पर्शितं सन्मलयगिरिपादेरुद्घाटनन्यायेनोद्घाटितं. उदघाटित सदुपाध्यायपादेविवेचनन्यायेन विवेचितम् । श्रीशतकसप्ततिकापञ्चसंप्रदायनुसारेणाष्टकर्मोत्तरप्रकृतीनामनेके मेदाः, बन्धनकरणादिषु स्वामित्वसाधादिप्ररूपणाः, वन्धोदयाद्याश्रित्य भूयस्कारा. दयः, तत्स्थानानि, संवेधधैवं तत्तदुपयोगिनः सर्वे अपि विषया विवेचितास्तैः शासनप्रभावकैः, न शेषितं केवलिसमुद्घातस्वरूपं क्षपकश्रेणिस्वरूपमपि।
आयोजिका____ समुद्धातं च ते केवलिनो गच्छन्ति येषां वेदनीयादि कर्म आयुषः सकाशादधिकतरं भवति, नान्ये । आयोजिकाकरणं त्वेतवत्सर्वे केव| लिनः कुर्वन्त्येव । आवश्यककरणादीनि चैतस्यापरनामानि। तथाचोक्तं श्रीप्रज्ञापनायामपि। कर्मणामासमन्ताद्योजनार्थे तत्क्षयसम्मुखीभवनार्थमात्मानं प्रति मोक्षस्याभिमुखीकरणार्थमात्मानं मोक्षं प्रत्युपयोजनार्थ वाऽऽयोजिकाकरणं क्रियते, समुद्घातं चातुल्यकर्मणां समीकरणार्थ
maapawan2
॥३॥
Page #8
--------------------------------------------------------------------------
________________
Doदद
| क्रियते, एतच्चैतयोरन्तरम् । आयोजिका प्रथम क्रियते, आवश्यकता चेत्समुद्घातं पश्चाद्गम्यते । एवं सत्यप्यायोजिकाकरणं कर्मसमी.
करणार्थ प्ररूपयति यः कश्चित्तेन शास्त्राभ्यासो न सम्यकृतो विलोक्यते । Kal गुणश्रेणयः___ अस्मिन्प्रकरणे सूत्रकारेणैवोदयाधिकारेऽष्टमनवमगाथायां सम्यक्त्वादिगुणश्रेणय एकादश प्रोक्ताः । तदवलोकनेन निश्चीयते प्रथमसम्यक्त्वोत्पादकस्य या निर्जरा तस्या देशविरतेरसंख्यगुणा, सर्वविरतेस्तु तस्या अप्यसंख्यगुणा, पवमुत्तरोत्तरश्रेणेरसंख्येयगुणा निर्जरा। | श्रीतत्त्वार्थादिसूत्रेष्वपि गुणश्रेणीनां निर्जराक्रम उत्तरोत्तर पवासंख्येयगुणः प्रतिपादितः । न कुत्रापि प्रथमसम्यक्त्वोत्पादकस्य सर्वविरतेरप्यसंख्यगुणा निर्जरा निरूपिता। स एव प्रथमसम्यक्त्वोपादको गीयते योऽनादिमिथ्यादृष्टिः सन्मिथ्यात्वं केवलमुपशमय्योपशमसम्यक्त्वं प्राप्नोति कार्मग्रन्थिकाभिप्रायेण, सैद्धान्तिकाभिप्रायेण च क्षायोपशमिकमपि। अनन्तानुबन्धिविसंयोजको दर्शनमोहक्षपको दर्शनमोहोपशामको वा न कदापि प्रथमसम्यक्त्वोत्पादको भवत्युभयत्र । यः कश्चित्प्रथमसम्यक्त्योत्पादकस्य सर्वविरतेरप्यसंख्यगुण निर्जरकत्वं दर्शनमोहक्षपकोपशामकयोश्च प्रथमसम्यक्त्वोत्पादकत्वं मन्यते तेनेदं प्रकरणं सम्यग् विचारणीयम् । | वर्षाष्टकः
हक्षपकश्रेण्यधिकारे जन्मतो वर्षाष्टकस्योपरि वर्तमान उत्तमसंहननः शुभध्यानोऽविरतसम्यग्दृष्टिदेशविरतिप्रमत्ताप्रमत्तसंयतानाम | न्यतमो मनुष्योऽधिकारी विहितः । स चान्तर्मुहूर्तेन घातिकर्माणि क्षपयित्वा केवलमवाप्नोति यावदघातीन्यपि घातयित्वा सिद्धिपदमप्यअनुते । तथैव च निरूपितमस्मिन् सूत्रे प्रदेशसंक्रमणाधिकारे क्षपितकौशस्वरूपे उत्कृष्टप्रदेशोदयस्वामित्वाधिकारे च लघुक्षपणायां पदे पदे । अस्मिन्विषये नास्ति मतान्तरं सैद्धान्तिकानामपि । शायते अनेन जन्माष्टकवर्षवयोदीक्षिते जघन्यवयस्के वार्षिकपर्यायस्यानियमः। सच गर्भाष्टमवयोदीक्षिते चरितार्थों भविष्यत्येव । अत्र गर्भाष्टमं नाम कि जम्मसप्तममष्टमं वा ग्राह्यम् ? कश्चिदभिनिविष्टो वदति-'ननु
Page #9
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४॥
STDOORDADRSE
| गर्भाष्टमं नाम जन्मसप्तमं ग्राह्य, जन्माष्टमं च पृथग्मतान्तरमस्तीति । भ्रान्तिविनाशाय तस्य वक्तव्यम्-'पवं नास्तीति । निशीथाज्ञा- .
प्रस्तावना घा दशस्वायुर्विभागेषु प्रथमदशाया अष्टवर्षानन्तरं दीक्षायोग्यता दर्शिताऽनन्तदर्शिभिः । जन्मनो गर्भाद्विधाप्यष्ट वर्षाणि संजायन्ते यस्मा |त्तस्माळीनिशीथचूर्णिकारा जन्माष्टं प्रतिपाद्य जन्माष्टमार्थकस्य गर्भाष्टमस्यादेशान्तरं दर्शितवन्तः। न चात्र जन्माष्टम पृथग्मतान्तर
कथितं न वा गर्माष्टमं जन्मसप्तमार्थकं प्रोक्तं, वार्षिकपर्यायस्य निष्फलत्वापत्तेः, जन्माष्टमस्थान्यत्र कुत्राप्यनुक्तत्वात, निशीथानुवादक| प्रवचनसारोद्धारधर्मसंग्रहादिष्वादेशद्वयस्यैवोक्तत्वाच्च। 'गर्भाजन्मनो वोनाष्टवार्षिकस्य चारित्रमेव नास्ति, यस्तं प्रव्राजयति सोऽपि | चारित्राद्धृश्यते' इति सिद्धान्ते तस्य संदेहो नैव भविष्यति यो निशीथभाष्यस्यैकादशोद्देशकै २५४ गाथायाः-"ऊणढे नस्थि चरणं, पब्यावेतो | वि भस्सते चरणा" इति पूर्वार्ध, तस्य "ऊणद्ववरिसे बाले चरितं ण विजति, जो वि य पव्वायेति सो नियमा चरित्ताओ भस्सति" का इति चूणि च पठिष्यति । अत एव श्रीभगवत्यादिसूत्रवृत्तिप्वप्यष्टवर्षानन्तरमेव चारित्रं प्रोक्तमिति तु न विस्मर्तव्यम् । बोधांजनम्
'अष्टपूर्णानन्तर मिति श्रुत्वा न मेतव्यं भवता, निमील्याक्षिणी शान्तमनसा विचारणीयोऽयं शास्त्रार्थः, भवभीरुतामङ्गीकृत्य निश्चेतव्यं यथा चातुर्मासे प्रव्रज्यादानं मुख्यवृत्या निषिद्धं तथा जन्मतो गर्भाद्वाऽष्टपूर्णाभ्यन्तरमपि तन्निषिद्धमेव । न मूच्छितव्यं 'मट्' प्रत्ययेन, | अएमपदपतितो 'मट्' प्रत्ययो न केवलं प्रथमावयवं व्यक्ति, किन्त्वभिव्याप्नोति चरमावयवपर्यन्तमपि सः। विलोकनीयैतदर्थे श्रीसिद्धहेमशब्दानुशासनसप्तमाध्यायप्रथमपाद १५९ सूत्रस्य बृहद्वृत्तिः, तत्स्थानीया बालमनोरमाऽपि च । संपादका:
॥४॥ चूण्ांदिटीकात्रयोपेतस्यास्य गहनतमग्रन्थस्य संपादकाः संशोधकाश्चास्मदगुरवः सिद्धान्तमहोदध्याचार्यतपोगच्छाधिराजश्रीविजयप्रेम- 12
Page #10
--------------------------------------------------------------------------
________________
सूरिवराः स्वर्गतसकलागमरहस्यवेदिपरमगुर्वाचार्यश्रीविजयदानसूरीशितुः पट्टप्रभावकाः सन्ति । दर्शनन्यायतर्कव्याकरणादिभिः सहागमसिद्धान्तप्रकरणादिष्वपि तेषां तलस्पर्शिज्ञानं स्वपरप्रसिद्धत्वात्कथनानपेक्षम् । कर्मविषये त्वेते सिद्धहस्ताः सन्ति । कर्मसिद्धि-संक्रमकरण-मार्गणाद्वारेतिनामका महद्ग्रन्थास्तैः पूज्यपादैः स्वस्वतन्त्रलेखिन्या लिखिता वर्तन्ते । नयोपदेश-पञ्चसंग्रहादिग्रन्थास्तैः संशोधिता वर्तन्ते । अपर्वणि पर्वकारकानां कतिपयस्वयूथ्यानां कुमतं तिरस्कृत्य सुविहितपरम्परारक्षणे धुरि स्थिता पते । शासनहितार्थ प्रतिसमय मुद्यता पते उदारवृत्त्याऽसत्यकारिभ्योऽपि सत्यासत्यविवेकार्थ साधुक्षणदाने न कदाप्यलसायन्ति । एतेषां कृपया मयाऽप्यल्पः परिश्रमः सेवितः संशोधनादिकर्मण्यस्य । कृतप्रयत्नेऽपि स्खलनासुलभछद्मस्थतया शीशकाक्षरनियन्त्रिततया च या काश्चनाशुद्धयो दृष्टिगोचरमागच्छेयुस्ताः संमार्जनीयास्तद्विद्भिः । ध्यातव्यं च पाठकैः सपाठान्तरं शुद्धिपत्रं सूचिपत्रकमादि च यद्यद्विन्यस्तमस्मिन्ग्रन्थे यथास्थानम् । | संशोधनम्
चूादर्शान्तरदुर्लभत्वेनास्याः संशोधनं कष्टतरं जातमासीत् । निरुपायेनावलम्व्य टीके अस्माभिरशुद्धासंगतप्रायाः पाठा बृहत्कोष्ठ कान्तर्गतीकृताः, आवश्यकपाठा लघुकाष्ठके योजिताः क्वचिच्चोपर्यधः परिवर्तिताः पङ्क्तयः स्वस्थानीकृता अपि । राजनगरछायापुरिप्रत्योरेकादर्शप्रतिफलितत्वेन नासीत्कश्चिद्विशेषः। अर्धमुद्रिते उदीरणाकरणे स्तम्भनतीर्थीया प्रतिः पूज्यश्रीगुरुभिरुपलब्धा गतवत्सरे माघमासे जैनशालायां तेषां निवासे सति । यद्यपि सा अशुद्धाऽऽसीत्तथापि संशोधने तया मूल्याङ्कितं साहाय्यं दत्तम् । श्रावकदेवचन्द्रात्मज हीरालालेन मुद्रितविभागोऽखिलस्तया सह मेलितः शेषश्च मेलयित्वा मुद्रितः। शुद्धिपत्रकमाद्यप्येवमेव सज्जीकृतमस्ति तेन, यत्पठनेनास्मत्कृतशुद्धयादीनां संवादं बहुधा विलोकयिष्यन्ति पाठकाः। प्रतिमीलनानन्तरं जातत्वाच्छुद्धीपत्रकमादेः किञ्चिदीर्घत्वं नैसर्गिकं जानन्तु विचक्षणाः। | अभ्यर्थना
Page #11
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रस्तावना
स्वरूपेण निर्मलोप्ययमात्माऽनादिमिथ्यात्वादिहेतुजन्यकर्मसंयोगेन कथं मलिनीक्रियते, कथं च तद्विसंयुज्यते, अनात्यन्तिकत्वे च सति कथं पुनः संयुज्यते, कथं पुनरात्यन्तिकविसंयोजनां संसाध्य कर्मणो मोक्षमवाप्यते पतन्निरूपणागोऽयं ग्रन्थः सम्यगध्येतव्यः, शुकमा| नेन न विडम्बनीयः, भवितव्यं च ससम्यक्त्वेन शमदमादितदाचारपरेण । सूत्रकाराप्रचूर्णिकाराष्टीकाकाराश्च सर्वे जिनवचनरसिका भवभीरवो महापुरुषा आसन्नित्यविस्मृत्य तेषां बचनेषु स्वमतिमन्दतया न विरोध उद्भावनीयः, अपि तु संगतिं कृत्वा सम्पादनीया योग्यता परेत्यभ्यर्थयति
॥५॥
ODDDDDOODHDSCCT
सागरसंघजैनोपाश्रयः, दर्भावती। सं. १९९३ ज्येष्ठ शुक्ला ५।
सि.म. आचार्यवर्यश्रीविजयप्रेमसूरिचरणचञ्च
रीकोपाध्यायजम्बूविजयो गणी।
Page #12
--------------------------------------------------------------------------
________________
विषयानुक्रमः
विषय
गाथाङ्क पृष्ठाङ्क .. विपय
गाथाङ्क १-३ मंगलाचरणं, अभिधेयादि
९१-१०८ षट्स्थानप्ररूपणा, तस्यां च १४ चतुर्दशा४-९ कर्माष्टकस्वरूपम्
नुयोगद्वारप्ररूपणा
३३-४३ ९-१७ धुवबन्धित्वादि ३१ द्वाराणि .
१०९-११७ अनुभागस्थानेषु जीवानाश्रित्याष्टानुयोगद्वा१७-१९ अष्टकरणनामानि लक्षणं च
रप्ररूपणा
४४-५१ बन्धनकरणे
११७-१२४ स्थितिस्थानाध्यवसायेषु स्थितिस्थानेषु च . अनुभागस्थानप्ररूपणा
५२-५६ १९-३९ योगस्वरूप-अविभागादिस्वरूपं च
१२४-१६० अनुभागे-अनुकृष्टिप्ररूपणा-तीव्रमन्दता ३९-५३ पुगलवर्गणादिप्ररूपणा ।
१८-२१ साधनादि-स्वामित्वप्ररूपणा च
५७-६७ ५४-६५ स्नेहप्रत्ययस्पर्धकादिप्ररूपणा
२२-२३ १६०-१७७ स्थितिबन्धे-स्थितिस्थानप्र०, जघन्योत्कृष्टस्थि६६-८५ मूलोत्तरप्रकृतिषु दलिकविभागप्ररूपणा
तिप्ररूपणा, संक्लेशविशोधिस्थानानि-ज० उ० प्रदेशाल्पबहुत्वं साद्यादि-स्वामित्वप्ररूपणा च २४-२८
स्थित्यबाधाप्रमाणादि
६८-८२ ८५-९० अनुभागबन्धे-अविभागादिप्ररूपणा
१७८-१८५ निषेकप्ररूपणा, अबाधाकंडकादिप्ररूपणा ८३-८६ कण्डकप्ररूपणा च
! १८६-२०३ स्थितिबन्धाध्यवसायस्थानप्ररूपणायां परम्प
*DEODec
Page #13
--------------------------------------------------------------------------
________________
गाथाङ्क
कर्मप्रकृतिः
विषयानु
॥६॥
DOHOROSDOG
पृष्टाङ्क विषय गाथाङ्क | पृष्टाङ्क
विषय रोपनिधादि-प्रगणनादि-समुदाहारादिप्र०,
९६-१०९ प्रदेशसंक्रम-लक्षणमेदादि, उबलनादिपञ्च. स्थितिबन्धे साधादि स्वामित्वप्र० च ८७-१०२ विधसंक्रमस्व०-अपहारकालश्च
६०-७१ संक्रमकरणे
१०९-१२५ उत्तरप्रकृतिषु साधनादिप्र०, गुणितकर्माश'१-५ प्रकृतिसंक्रमे संक्रमपतद्ग्रह लक्षण-अपवाद
स्वरूपं, उत्कृष्टप्रदेशसंक्रमस्वामित्वं च ७२-९३ नियमो
१२६-१४० क्षपितकर्मीशस्व०-ज० प्र० संक्रमस्वामित्वं ९४-१११ ५-१० संक्रमपतद्ग्रहयोः साद्यादिप्ररूपणा
___ उद्वर्तनापवर्तनयो:११-५३ उत्तरप्रकृतिसंक्रमपतग्रहस्थानानि
९-२७
१४०-१४६ उद्वर्तनायां-स्थित्युद्वर्तना निक्षेपश्च ५४-६७ स्थितिसंक्रमे-मेदविशेषः-विशेषलक्षणं, उत्क
१४६-१५२ अपवर्तनायां-स्थित्यपवर्तना , एजघन्यस्थितिसंक्रमप्रमाणं, यरिस्थतिपरि
१५२-१५४ अनुभागोद्वर्तनापवर्तनाच माणादि
२८-३५ ६८-७६ साधनादिप्ररूपणा, जघन्योत्कृष्टस्थितिसंक्र
१५५-१५६ उद्वर्तनापवर्तनयोरल्पबहुत्वं कालनियमश्च मस्वामित्वं च
३६-४३
उदीरणाकरणे७६-८१ अनुभागसंक्रमे-भेद-विशेषलक्षण-स्पर्धकादि
१-४ प्रकृत्युदीरणायां-लक्षणं-साद्यनादि च १ -३ उत्कृष्टजघन्यानुभागसंक्रमाश्च ४४-४८ ५-१५ मूलोत्तरप्रकृत्युदीरणास्वामित्वं
४-२१ ८१-९५ साद्यनादिप्र०, उत्कृष्टजघन्यानुभागसंक्रम
१५-४२ उदीरणास्थानानि स्वामित्वं च
२२-२८ स्वामित्वं
४९-५९ । ४३-४८ स्थित्युदीरणायां-लक्षणमेदौ-साधनादि २९-३१
४
-६
॥६॥
Page #14
--------------------------------------------------------------------------
________________
पृष्टाङ्क
CODac
विषय गाथाङ्क | पृष्टाङ्क
विषय
गाथाक ४८-६३ अद्धाच्छेद-उत्कृष्टजघन्यस्थित्युदीरणा स्वा० ३२-४२ ३४-६९ उपशमश्रेणेः स्वरूपम्
३३-५७ ६३-६९ अनुभागोदीरणायां-संज्ञा शुभाशुभप्र०४३-४७ | ७०-७४ उपशमश्रेणेः प्रतिपातक्रमः ६९-७४ विपाकस्वरूपं प्रत्ययस्वरूपं च
४८-५३ ७५-७६ स्त्रीनपुंसकवेदेन प्रतिपत्तुः क्रमः ७५-९४ मूलोत्तरप्रकृतिषु साद्यनादिप्र० स्वामित्वं च ५४-७९ ७६-८१ देशोपशमनायां प्रकृतिदेशोपशमना ९४-९७ प्रदेशोदीरणायां-मूलोत्तरप्रकृतीनां साद्य
८१-८३ स्थित्यनुभागप्रदेशदेशोपशमनास्वरूपम् नादिप्र०
८०-८१ ८३-८७ निधत्तिनिकाचनाकरणस्वरूपम् , गुण९७-१०५ उत्कृष्टजघन्यप्रदेशोदीरणास्वामित्वं ८२-८९
श्रेण्यादीनां अल्पबहुत्वं च
७२-७४ उपशमनाकरणे
- उदयाधिकारे१-२ करणाकरणकृतोपशमनास्वरूपं २-५ सर्वोपशमनायां-प्रथमोपशमसम्यक्त्वयो
१-४ प्रकृत्युदयः, स्थित्युदयः अनुभागोदयश्च ग्यजीवप्ररूपणादि ।
४-८ प्रदेशोदये मूलोत्तरप्रकृतीनां साद्यनादिप्ररू० ६-७ ५-१४ यथाप्रवृत्तापूर्वकरणानिवृत्तिकरणत्रयस्व०
८-१२ सम्यक्त्वाद्येकादशगुणश्रेणिस्वरूपम् १५-१९ प्रथमोपशमिकलामस्वरूपं दृष्टित्रिकस्व० १८-२६
१२-१८ उत्कृष्टप्रदेशोदयस्वामित्वप्र० १९-२३ अविरतिदेशविरतिसर्वविरतिस्वरूपम्
२७-३० १८-२६ जघन्यप्रदेशोदयस्वामित्वप्र०
२०-३२ २३-२५ अनन्तानुबन्धिविसंयोजना
सत्ताधिकारे-- २५-३३ दर्शनमोहनीयक्षपणाविधिः
३२ । २७-२८ मेदन० मूलोत्तरप्रकृतीनां साद्यनादिप्र०
-१९
१
-२
Page #15
--------------------------------------------------------------------------
________________
• कर्मप्रकृतिः
॥७॥
पृष्ठाङ्क
विषय
२८-३२ पकैकप्रकृतिगतं स्वामित्वम् ३३- ४० प्रकृतिस्थानसत्कर्मप्ररूपणा ४०-४२ स्थितिसत्कर्मणि भेदः -साधनादि च ४२-४७ उत्कृष्टजघन्यस्थितिसत्कर्मस्वामित्वं ४८-५० स्थितिस्थानभेदप्र०
५०-५३ अनुभागसत्कर्मप्ररूपणा मेदप्र० च ५३-५६ प्रदेशसत्कर्मणि-मूलोत्तरप्रकृतिषु सा० प्र० ५७-६७ उत्कृष्टजघन्य प्रदेशसत्कर्मस्वामित्वं
वीर्य मेदस्थापना योगस्पर्धकस्य चित्र
बन्धनकरणे
योग० वृद्धेहनेिर्वा कालस्थापना यवमध्यचित्रं
गाथाङ्क
३-९
१०-१५
१६ १७-१९
२० २१-२४ २५-२६
२७-४३
पृष्ठ
कर्मप्रकृत्यन्तर्गतानां यन्त्राणां सूचिः
२०
३०
३१
३४
पृष्ठाङ्क
६७-८३ प्रदेशसत्कर्मस्थानप्ररूपणार्थ स्पर्धकप्ररू० ८४-८५ भूयस्कारादीनां स्वरूपम्
८५-९४ मूलोत्तरप्रकृतीनां बन्धस्थानादिचतुष्कं भूयस्कारादिचतुष्कं च
विषय
९५-१५५ बन्धोदय सत्तास्थानानां संबेधः गुणेषु जीवस्थानेषु च १५६-१६१ क्षपकश्रेणिस्वरूपम् सत्तासमाप्तिः उपसंहारश्च
पुद्गलवर्गणानां यंत्र स्नेहस्पर्द्धकचित्रं
शरीरस्थानं
प्रकृतिबन्धे मूलोत्तरप्रकृतीनां साद्यादिवन्धयन्त्रं अनुभागस्थानचित्रं
गाथाङ्क
४४-५० यन्त्राणां
५१-५२
सूचिः
५३-५६
पृष्ठ
५२
५८
६५
६८
હૃદ
11911
Page #16
--------------------------------------------------------------------------
________________
ॐ
अनुभागबन्धस्थानानां षट्स्थानक स्थापना अनुभागबन्धस्थानानां यवाकृतिः स्थितिस्थानेषु अनुभागाध्यवसायचित्रं स्थितिबन्धाध्यवसायेषु अनुभागाध्यवसाय चित्रं आयुषः स्थितिस्थानेषु अनुभागस्थानानां चित्रं अपरावर्त्तमानाशुभानां अनुकूष्टियन्त्रं सातादीनां शुभप्रकृतीनामनुकृष्टियन्त्र तिर्यद्विकादीनां
39
त्रसच तुष्कस्य
अपरावर्त्तमानाशुभानां तीव्रमंदता पराघातादीनां शुभानां तीव्रमंदता
सातादीनां तीव्रमंदता
तिर्यकृद्विकादीनां तीव्रमंदता
संक्रमकरणे
संक्रम्यमाणप्रकृतीनां साद्यादिभङ्गकयंत्र संक्रमपर्यवसानाः
៩ គឺ ៖ គឺ គឺ ៖ គ ន ៩ឆន ៈ៖ ឌ
१२२
१२२
१२६
१३१
१३४
१३९
१४०
पतद्ग्रहप्रकृतीनां साधादिभङ्गयंत्र
मोहस्य प्रतिग्रहस्थानानां सत्स्थानादियन्त्रं
१५३
15
१३६ काले च सर्वा स्थितिः तयोः स्थापना
१५४
"
"
कस्मिन् पतग्रहे कः संक्रामतीति संवेधयन्त्रं प्रकान्तरेण प्रतिग्रहेषु संक्रमस्थानानां यन्त्र नाम्नः संक्रमप्रतिग्रहस्थानानां साद्यादिभङ्गयन्त्रं नामकर्मणः पतग्रहेषु संक्रमस्थानानि
स्थितिसंक्रमे परप्रकृतिलतायां संक्रम्यमाणा स्थितिः संक्रम
मूलोत्तरप्रकृतिस्थितिसंक्रमस्य साद्यादिभङ्गयन्त्रं
उत्कृष्टस्थितिसंक्रमस्वामिनः
जघन्यस्थितिसंक्रमस्वामिनः उत्कृष्टजघन्यानुभागसंक्रमप्रमाणं
८ मूलोत्तरप्रकृतिषु अनुभागसंक्रमस्य साद्यादिभङ्गयंत्र
उत्कृष्टसंक्रमस्थितेर्यत्स्थितेच प्रमाणं जघन्यस्थितिसंक्रमप्रमाणयंत्र
२८
३२
३६
३९
५०
५८
६६
६७
७०
७२
७६
८१
८७
Page #17
--------------------------------------------------------------------------
________________
.
पकाना
यन्त्राणां
उत्कृष्टानुभागसंक्रमस्वामिनः जघन्यां० उद्घलनासंक्रमस्य चित्रं
सचिः
॥८॥
१०३
उत्तरप्रकृत्युदीरणास्वामिनः मूलप्रकृतेः स्थित्युदीरणायाः साद्यादिभनयंत्र उदीरणायामद्धाछेदस्य चित्रं अनुभागोदीरणायां प्रत्ययप्ररूपणा मूलोत्तरप्रकृतीनांसाद्याविभक्यंत्र उत्कृष्टानुभागोदीरणास्वामिनः
१०७
जयन्या०
..
|विण्यातसंक्रमस्य यन्त्र यथाप्रवृत्तगुणसंक्रमौ शेषापहारकालाल्पबहुत्वं प्रदेशसंक्रमस्य साद्यादिभङ्गयन्त्र उत्कृष्टप्रदेशसंक्रमस्वामिनः जघन्य निर्व्याघातोद्वर्तनाविधेश्चित्रं
अधिकबन्धे उद्वर्तनायन्त्रं | नियाघातापवर्तनायाचित्रं
उदीरणाकरणेप्रकृत्युदीरणायां साद्यादिमयन्त्रं मूलप्रकृत्युदीरणास्वामिनः
प्रदेशोदीरणायाः साधादिभंगयन्त्रं उत्कृष्टप्रदेशोदीरणास्वामिनः जघन्य
___ उपशमनाकरणेविषमचतुरस्रक्षेत्रस्थापना यथाप्रवृत्तिकरणविशुद्धिः अपूर्षकरणविशुद्धिः उदयवतीनां गुणश्रेणिचित्रं मनुदयवतीनां ,
१५१
॥८॥
Page #18
--------------------------------------------------------------------------
________________
SADORRC
मनादिमिथ्यात्वोपशमनाक्रमः अनिवृत्तिकरणविशुद्धिः गुणसंक्रमः सामान्यकरणत्रयस्य स्थापना अनन्तानुबन्धिनां उपशमना
विसंयोजना दर्शनमोहोपशमना क्रमः चारित्रमोहस्य सोपशमना क्रमः संक्षेपतो मोहोपशमनाचित्रं अन्तरकरणविषमतायाचित्र नपुंसकोपशमनाक्रमचित्रं
पुवेदो ,.. | किट्टिकरणादायां सं० लोभद्वि स्थितो किट्टिकरणविधेश्चित्रं ६७
श्रेणितः पततः द्वितीयस्थितेः प्रथमस्थितीकरणचित्रं | मिनकषायोदयेन श्रेणी विशेषः दर्शनमोहक्षपणाक्रमः
क्षपकश्रेणिक्रमः
उदयेउदीरणास्थितिरुदयस्थितिश्च ११ गुणश्रेणीनां चित्रं
सत्तायांस्थितिमेदनिरूपणायाचित्रं .. . प्रदेशसत्तास्पर्धकचित्रं संज्यलनक्रोधमानमायानां प्रदेशसत्तास्पर्धकानां चित्रं स्त्रीनपुंसकवेदयोः स्पर्द्धको । पुंवेदस्य प्रदेशमत्तास्पर्द्धकचित्र सं० लोभयशसोः हास्यपदकस्य च स्पर्द्धकचित्रं शानावरणादीनां स्पर्द्धकचित्रं अयोगिनि उदयवतीनां , -, अनुदयवतीन, प्रकृतीनां बन्धादीनां संवेधयंत्र
SOMATODDDDD
Page #19
--------------------------------------------------------------------------
________________
॥९॥
कर्मप्रकृतिः
६ आयुषा बन्धादीनां संवैधभङ्गाः
वर्शनावरणे, | गोत्रस्य वेदनीयस्य च बन्धादीनां संवेधमकाः शानावरणे विघ्ने , मोहस्य बन्धस्थानानि , उदयस्थानानि , बर्षिशतयः बन्धका उदयविकल्पा
१०२ १०२
मोहस्य सत्तास्थानानि गुणेषु मोहस्य सत्तास्थानानि मोहस्य बन्धादीनां संवेषयन्त्र नामकर्मणो बन्धस्थानानि गति
, , गुणेषु गतिप्रायोग्यवन्धेषु नाम्मो मनाः जीवेषु नाम्न उदयस्थानानि भकाम
१०४
TODACODOORDA
१०९
इति यन्त्राणि।
॥२॥
Page #20
--------------------------------------------------------------------------
________________
बंधनकरणस्य शुद्धिपत्रकम्
DDDDRODocca
पंक्ति पत्रम् पृष्ठः अशुखम् शुद्धम्
भव्य २ पणामपस पग पणामपग २ १ सिद्धाति . सित्तादि ३ २ भतं
भुतं ४ १-चरणावधिदर्शनावरणा धरणा
६१ रचना१३६ १ यत्ररप्नो
यत्रास्नो २. १२ १ का वंश कचिवंश .३ १३ १ नादेया
नादेय ३ । १३ २ रसा १५ २ अर्मू
अन्तमें१७. २ संक्रमो णसं- संक्रमेण सं३ १८ १ बंधणं दी] बंधणादोणं
पंक्तिः पत्रम् पृष्ठः अशुद्धम्
शुशम् ११ १८१ ठियत्ति ठितित्ति १३ १८ १ का(कोवुस्सादित- कालुस्सइंदिय४ १८ २ करणम
करणमो७ १८ २ भाहवा
सव्वकरणमजोगसेण ववत्थावणं णिकायणाकरण।
रचनानु
OMGDISDOM
रसाद
१९ २ तं वउविह-चादर
सुहुमए य इणा
सहितं इयरं व २०१ सकम्मबंधणस्स
तंब दुविहं बादरसुमपपणसहियं - इयरंच सक्कम्मबंधणस्स सकसायरस
Page #21
--------------------------------------------------------------------------
________________
कर्मत्र कृतिः
॥१०॥
पंक्ति: पत्रम्- पृष्ठं अशुद्धम्
१०
२१ १ जोगेण
२१ २ संवतो
२१ २
अह
२१ २ मणादिविगप्पस्स
२३ २ ताहे
४
१३
११
११
१३
१४
३
५
२४ १
३३ २
३८ १
४० २
४० २
७
४० २
१० ४० २
१४
४
४० २
१
४१
४१
१
जहणं
उभयो
-णायण
बूढे
आहारण
बड़े
वूढे
"
"
दव्यमहणं
शुखम्
जोगेण रोव्हर संबंधो
आह
मणादितिगस्स
ताहे अविभागपलिच्छेदो बुच्चति,
'जहस्रेणं' ति-जहस्रेण वि
उभयतो
- णामण
छूढे
आहार
छूढे
33
33
दव्ववग्गणे
पंक्तिः पत्रम् पृष्ठं मशुद्धम्
१०
५
११
१४
११
२
३
८
१४
११
१२
१३
४१ २ वेडन्वियानो
४२ १
४२ १
५४ १
५४ २
५५ १
५५ १
५५ १
५५ १
५९ १
५९ १
५९ १
जहण्णा
वग्गणा
'फड्ग'सिवग्गणाओ गतातो
शुद्धम्
defore जहण्णातो
ततो
बिहिं वि
जहण्ण
पलिच्छेदेहिं
वग्गणा । भुवसुनव
माणाम
'फड्गमेगं' तिवग्गणाओ गतातो । ततो अनंतगुणहाणीप अर्णताओ वग्गणाओ
गयातो ।
अणंतरा णं [तरातो] अणंतरातो ठाणातो, (ततो) पस ठाणाओ पसा
अनंतगुण
अनंतगुणहाणि
बिहिं णत्थि
जहण्णगुण
पलिच्छेदगं
पत्र कम्
॥१०॥
Page #22
--------------------------------------------------------------------------
________________
-गुणं
PRODCKEDDNA
पंक्तिः पत्रम् पृष्ठं मशुद्धम्
शुद्धम् १३ ५९ १ -गुणेहि
५९ १ -याणं ५९ २ धणिया
धणिया देसगुणा ६० १ सरीठ्ठाणं सरीरवाणं ६०१ -भहियं
-भहियं ठाणं ६० १ छट्ठाणवुहाणि फड़गाति छट्ठाणबुड्डिणिप्पन्नाणि ६० २ अंतिमाए मंतिमाओ ६९ २ -पणत्य
-वणथं भन्नइ७० १ (केवल)
केवल
पंक्तिः पत्रम् पृष्टं अशुद्धम् शुद्धम् ९ ७८ २ प्रभूता
'प्रभूताः ८५ २ विसोहिए विसोहिप वि ८७ २ ततो केत्तितो? ताओ केत्तियाओ? ८८ २ -ण्णस्स आदिवग्गणा- -णस्स फड्गस्स
आदिवग्गणाप ८९२ पलिच्छेदेहि पलिच्छेया ८९२ ठाणं सरिसं ठाणसरिसं ९११ -भाग
-भागभहियं ९४ १ 'छट्ठाण' 'छट्ठाणमसंखिया
लोग'त्ति-अ ९४१ [एवं अंतरेऽपि एवं अणंतरेण ९४२ -भ्यासः
-भ्यास इत्यर्थः ९७ २ -विमागाः -विभागाः
GODDOOD
७१ २ भवात् ७१ २ -स्यायेति ७२ १ साहारणा
(एवं संघायण नाम
स्सवि) .. ७४.२ प्रगाह
भावात् -स्येति साहारण संघायणनामा जह सरीरणामा पगइभ
१३ १०३१ -मेवाए ३.१०५. २. तेण ऊण
मेत्ता
।
तेण ते ऊणा
Page #23
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११॥
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
अणंतरो
वुगुणं वहि
कालो
-सियाणं
मेसाप ठितीप
जाप
वोच्छिष्णा
आप बिहप
१३ ११३ १
१
११४ २
९ ११५ २
७
८
२
६
१
१२३ १
१२७ १
"
99
"
野
"
१२७ १
तिसमऊ
१२८ २ प्रकृति
१३२ १ णामा
१३४ १ तदेक
१३७ १
१३७ २
६ १४० २
१२
१४० २
उमोसो
- निवतन
डिठ्ठिड
शुखम्
मणंतरतो
गुणवहि
फासणकालो
-सिया
मेसीमो ठितीभो
जाए ठितीप वोच्छिण्णा,
जाप
बिसमऊ
प्रकृती
णामाप
तदेक
उक्कोसं
- निवर्तन
ठिती
पक्कं ठाणं
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
१४१ १ लट्ठाणे
१४१ १ गिट्ठाया
४
५
११
७
९
९
१३
१
४
१४१ १ ठिउ
१४३ १ जासे
१४३ १
-भागा
१४३ १ सेसो
१४३ १
ठिती
१४३ २
१४३ २
शुद्धम्
ठाणे
मिडिया
ठिमो
६ १४४ १
६
१४४ १
३
१४५ १
जाव
-भागो
सो
ठितीणं
-मेसीणं
- मेसणं
( ओघजहाणुभागि- मोघजहभाणुभागियाणं याणाम या सभा भं का संचा १ भण्णापण
५-६ १४३ २ पतीसे भोघजहनाणु- पतीले
भागसनाप जाहे
ठितीओ।
ठितीप
( जहन्नाणुभागा )
ठितीयो । ततो ठितीप उक्कस्सपदे जहाणुभागा,
शुद्धि पत्रकम्
॥११॥
Page #24
--------------------------------------------------------------------------
________________
पंकिः पत्रम् पृष्ठ अशुद्धम्
१४९ २ भागोऽनत१३ १५२ २ दुत्कृष्टमन
१५५ १ मारमा
१५७ २ भावात्त१४ १५७ २ ऽस्य४ १६१ १ बन्धणाई
शुद्धम् भागोऽनन्तदुत्कृष्टमनुआरभ्य भावात्ते
ऽस्यै
१६५ २ मिसंपलिका
DKGRODDLOD
बन्धट्ठाणाई मसंपत्त पराघाय -यस्स पज्जत्तगस्स -यसपनर संभवः
पंक्तिः पत्रम् पृष्ठं अशुद्धम् शुखम् १० १७८ १ ततो
ततो ति ६. १८२ १ सवषा
सर्वेषा६ १८३ २ सत्ताणं
सत्तण्डं १ १८४१ जघन्या
जघन्य . १८५२ मोहनीयस्य मोहनीयस्यै
त्रिभाग ११ १२ १ अतिबहुगाणित्ति (थो. अतिथोषाणि, नामगो. वाणित्ति)
साणं जहनियाप ठितिए ठितिबंधज्यवसाणठाणाणि अतिबद्या.
णिति ७ १९२ १ बन्धन्ति बध्नन्ति ११ १९२ २ इयरासिं अशुभपरियत सहाणे य तथातोग्गं
माणिगाणं च उक्कोलियं जहन्निगं ठिति बंधति . ठिर्ति बंधति।
१६५ २ (पराघाय) १६६ २ -यस्त
१६७ २ -दस ८ १७०१ भवः | १ १७१ २ जाव
१७१ १ उक्कोसोति ४ १७४ १ उकस्स
१७४ २ सच्चवे१७४ २ [मसंखेज्ज
DooGGODDR
उकस्सो वग्गुकस्सो वग्गुक्कस्स सच्चेबेसंखेज्ज
Page #25
--------------------------------------------------------------------------
________________
:, शुद्धम्
कर्मप्रकृतिः
॥१२॥
पंक्तिः पत्रम् पृष्ठ अशुद्धम् ।
पंक्तिः पत्रम् पृष्ठ अशुद्धम्
शुद्धम् १२ १९४ १ तिट्ठाणबन्धग तिहाणविट्ठाणबन्धगा । ९ १९७ २ -णिगाणं णिगाणं सुभाणं १ १९६ २ माणिगाणं माणिगाणं असुभाणं । १० १९७ २ (वि संखेज्जगुणाणि) संखेज्जगुणाणि ८ १९७ २ चउट्ठाणे य चउट्ठणिग
१ १९८ २ स्थानकस- स्थानकरस
प्रत्यन्तरे मीलितानि पाठान्तराणि २२ उप्पत्तिइ
उप्पत्तियादि
८ ४० २ अर्णताणतातो अणतातो' २२ सत्थारस्स
सत्थयारस्स
९ ४१ २ घमाणाई वन्नादि २२ माहप्पया
माहप्पसूया
५ ४२१ भण्णइ-सव्वजीवेहि भण्णइ-अणतगुणा.को २३ २ ण्णुक्कोस पणुक्कोसअजहन्नउ
भणंतगुणा गुणगारो? भन्नइ-सब्बकोसअजहन्नाणुक्कोस
जीवेहिं अर्णतगुणो २७ २ फड्गेहि परिबुड्ढा. जोगट्ठाणवडी भाणिय- ८ ४२ २ उक्कोसा उक्कोसा, जहन्नाओ णि जोगट्ठाणाणि होति व्वा, पवं असंखेज्जाणि
उक्कोसा ताणि सेदिअ
जोगट्ठाणाणि, सव्वा- ७ ४३ १ गुणगारो? गुणगारो? भन्नइणिवि जोगट्ठाणाणि से- ७ ५३ २ ठितं.
वित्ति
६ ५५ १ हीणातो ततो हीणातो आदिवग्गणं १४ ४.१ -ताणतगुणो तार्ण अणंतगुणो
पबुच्च, ततो
RODAL
ढिए
॥१२॥
D
Page #26
--------------------------------------------------------------------------
________________
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
पंक्तिः पत्रम् पृष्ठं भशुद्धम् शुद्धम् फडं पढम
भागवडी गुणिप चेव गुणिए गुणवड्ढो भवति ९ ६० १ (एवं जाव अणंतभागुत्तरं एवं जाव अणंतभा
गुणवड्डी भवति । कण्डगं)
गुत्तरं कण्डकं, ततो ९३ २ तेण अहिगं अज्सव- तेण अहिंग तस्स ठापुणो असंखेज्जति
साणट्ठाणस्स णस्स भागम्भहियं पग ठाण । ११ १०४ २ कारण?
कारण ? भनाएवं जाव अणंत- ११ १०५ १ कारण ति! कारण? भन्न भागुत्तरं कंडक। ८ १११ १ संतरढाणा- संतरहाणपमाणा
१३ १२४ २ अणुभाग अणुभागबंध ६९ २ परसाणं
पपसाणं भणं२ १२५ १ -ठिता
ठिता।जाए जहनियाणा ७३ १ तस्स तत्थ
ठितिए अणुकही ठिता ७५ २ अप्पा
पदेसप्पा . १२५ १ अप्पणो
अप्पप्पणो ८८ २ णत्यि णत्थि आदिवाणा । ६ १२७ १ -लोमा
लोमा माजेयव्वा ९१ २ भागुत्तरं ठाणं भागुत्तरं अजझवसाण १२ १३२ १ पच्चंति बंधति ठाणं
एवं
एवं जाव ४ ९३ २ उक्कस्स संखेज्जगेण उक्कस्स संखेज्जगेण ६ १३५ १ पत्थं नाइभियाए डि- ततो थावरनामाए जय भागो भागवहीतेहिं भागवडी, तेहिं चेव
तीए अणुकही निहिः हथियार ठितीप जंमि
RDCRIDDDA
Page #27
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३॥
पंक्ति: पत्रम् पृष्ठ अशुद्धम्
या । एवं निरंतरं ओ यारिव्यव्वं जाव अप्प
णो सव्वजहन्ना ठिई
।
'पवं चैव बादरपज्जत गपगाण' ति बादरप ज्जसपशेयतिणामाण अणुकडी भाणियष्वा ॥
शुद्धम् अणुकही झीणा ततो से काले समऊणाप ठितीय अणुकट्ठी झि ज्झति । जंमि समऊणापठितीय अणुकडी झीणा तती से काले बिसमऊणाए ठितीए अणुकही झिज्झति । जंमि बिसमयूणापठि तीर अणुकही झीणा
ततो से काले तिसमयूणापठिती अणुकी झिज्झति । एवं जाव तसनामाए जहनिया ठितिति । जद्दा तसनामाए तहा बायरप
पंक्ति: पत्रम् पृष्ठं अशुद्धम्
४
१२
१
१
२
८
११
१३८ १ अनंतगुणो
१४० २
१४१ २
१४३ २
१४५ २
१४६ १
१६० २
कंडकं
घातियं
शुद्धम् ज्जत्तगपत्तयसरीरना - माप अप्पप्पणो नामाई बेतण अणुकडी भा जियध्वा ।
अनंतगुणो | एवं यव्वं उक्करसं जाव उक्क
सिगार ठितीय उक्क
साणुभागो अनंतगुणो ।
कंडगमेतं
घातिणं
बितियाए
द्विर्ति बंधमाणस्स
हेड द्वितीतो [जहन्ना हेउ जाओ ठितीतो णुभागेहिंतो ] भणिते जहन्भाणुभागेहिंतो भ गिल्लाओ जितेल्लिग्गाओ कई ? भन्न
कहूं ?
पगीसे
ठितिबंधः तस्स
शुद्धि पत्रकम्
॥१३॥
Page #28
--------------------------------------------------------------------------
________________
DODC&
४ा पंक्तिः पत्रम् पृष्टं अशुद्धम् | १३ १६१ १ हाणाणि
५ १६३ १ तद्धं ८ १६८ १ -बन्धो २ १७१ २ भवति ।
शुद्धम् पंक्तिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम् हाणाणि असंखेज्ज- ६ १८१ २ भागूण
भागेणूणं गुणाणि . ९ १८२ २ पगं पदेस
ततो एगपदेसअद्धं १३ १८३१ विदो
च दो ९ १८३ २ अबाहं कंडगं अबाहाकंडगं -बन्धो भनाइ१ १८६ २ एवं
एवं आउगवज्जाणं . भवति । 'पल्लासंखे- ४ १८८ १ -ट्ठाणंतराणि . -टाणंतराणि,नाणाठिज्जगेणूणो'त्ति-सो
तिबंधझवसाणठाणंविय जहनो ठिति
तराणि ४ १८८ १ असंखेज्जगुणं असंखेज्जगुणं, एवं पाउग्गं बंधतित्ति
आउगवज्जाणं भवति । तंजहा- ६ १८८ १ अपुव्वाणि अपुव्वाणि, ततियार पाउग्गं
अपुवाणि एवं 'उक्कोसगं'ति । १२ १९ १ आदिउत्तरं गच्छति से- आदिउत्तर गच्छ वि-स्सिया ठिती
साण वासंखेज्जा सेसेण वा साहेज्जा एवं 'उक्कोसगंति- | १० १९० २ एवं णाणावरण पंच णाणावरण नव -स्सिया ठिती १२ , २ बंधंति
बंधंति जे जीवा
बंधो
GROCESS
१७१ २ पाउग्गाणं बंधउत्ति १७४१ भवति १७८ १ 'बहुत्तरं'-पाउग्गं १७८ २ एवं १७८ २ -स्सियाए ठितीप १७८२ एवं १७८ २ -स्सियाए ठितीए
DOL
Page #29
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
पंक्ति: पत्रम् पृष्ठं मशुद्धम
१९० २ मज्झिमां
१३
१३
शुद्धम् गुणाणि । 'मिस्साणि' सि१९७२ तभो वि विद्वाणरसजव- सुभागं बिह्मणयजमजझस्स उचरिं मिस्साणि वमजास्स उचरिं ठिठ्ठाणाणि संसेज्ज- मिस्सगाणि ठितिबं गुणाणि, तभो परियत घट्टाणाणि संसेज्जमाणिगाणं
गुणाणि, 'जहचतो सुभाणं'ति-परियत
माणिगाणं
लागारपातो
५२ गाथायाः चूर्णिरियम् - 'अज्झवसाणठ्ठाणाणं' ति-पक्केके कसातोदवहाणे असंखेज लोगागांसपदेसमेचाणि अणुभागबंधजझवसाणट्ठाणाणि 'ठितिबंधट्ठाणेसुबि मजहबसाणझणाणि तिजे पक्के ठिति निवसति ठितिबंधन्ावसाणहाणा ते असंलेज लोगागास पदेसमेताणि ।
२
32
२ पंति से धुवपगतीणं
शुद्धम्
अजइन्निये बंधति जे जीवा ते भुपगतीर्ण असुभपरियतमाणिगाणं व विट्ठाणिय तिद्वाणियाणं सुभपरियतमा णिगाणं चउट्ठाण वि हिमङ्गो परियतमा णिगाणं असुभाणं
१९४ २ बिद्वाणियतिकाणिय
।
उट्ठाण बंधगा वक्तव्या णाणावरणीयस्य सठ्ठाण
पंक्तिः पत्रम् पृष्ठं मनुजम्
१२
१९७ २ गुणाणि ।
१३
उट्ठाणबंधना ना.
णावरणीयस्स, सहाणे ११ १९८ ९ ० सागारोवउ
शुद्धि पत्रकम्
॥१४॥
Page #30
--------------------------------------------------------------------------
________________
9CREATOGRA
प्रत्यन्तरे ये पाठा न सन्ति ते पाठा: . पंक्तिः पत्रम् पृष्ठ
पाठाः | पंक्तिः पत्रम् पृष्ठ
पाठाः २० १ समुग्धाय जोगणिरोधोपयोगाइसु बीरियं भवति, - ९ ११६ १ इयाणि - द्वितिबंधज्झवसाणटाणाण एट्ठिया २१ १ अहवा वीरियमेव गहणं । तं दुविहं-परिणामगह
णामा बुच्चंति । तंजहा-ठिबंधज्झवसाणट्ठाणं आलंबण गहणं च । तस्स दुविहस्स वि साहणं
णाणि वा कसायुदयट्ठाणाणि वा परिणामट्ठा२ ७१ १ पक्को भागो दसणमोहस्स
णाणि वा पगट्ठा। . प्रत्यन्तरे ये पाठा अधिकास्ते पाठाः २४ १ नाम ठवणादविप उरालसरीरबंधणपएसे। ८ १२९ २ इयाणि असायस्स अणुकही ॥ इत्यवतरणं
वल्लरी अणुतुडितेसुतउव्वापन्नाय भावे य । ३ १३० १ सिज्म । जम्मि ठितिठाणे समझत्तराप ठितीप २ ५९ २ अणंतगुणं । पयं अन्तरं आदि चरमवग्गणाणं ।
अणुकडो झीणा ततो समऊत्तरे ठितिठाणे बिसजिणदिट्ठस्स पमाणस्स रूखुत्तराप वग्गणाप
ऊत्तराप ठितीप अणुकही कुव्वति । . णत्थि केति सरीरप्पदेसा, अंतरं अणंतं-सब्व- १ १३५ १ पवं ये सागरोवमकोडाकोडीतिन्नोत्ति । तत्तो जीवहिं अणंतगुणं।
अवसेसाओ अट्ठार सागरोवमकोडाकोडीओ। ८ ११६ १ विसोहिट्ठाणाणि वा परिणामट्ठाणाणि वा। ॐ१ १२७ १ वोच्छिज्जा । जाप ठितिए बिसमऊणाए उक्क
६ १४१ २ अणंतगुणो । ततो जहं ठितो जहन्नो ततो समसियाप ठितीय अणुकवी वोच्छिन्ना ततो अणं
ऊणाप ठितीए जहन्नपदे जहन्नाणुभागो अणंतरे हेहिले समए तिसमयूणाएं उक्कसियार ठितीय
तगुणो, ततो समऊणाए ठितीए उक्कस्साणुभागो भणुकही वोच्छिज्जति।
भणंतगुणो।
Daaas!
Page #31
--------------------------------------------------------------------------
________________
संक्रमकरणे शुद्धिपत्रम् धर्मप्रकृतिः ID पंक्तिः पत्रम् पृष्ठम् अशुद्धम्
शुद्धम् | पंक्तिः पत्रम् पृष्ठं अशुद्धम् शुद्धम् २७// ४ ४१ विसेसेण
अविसेसेण
(हं दो वि भवे) ॥१५॥ ५१ -सेसा
-सेसाए ३ ११२ (अ)सात
असात५२ -तीणमेव तीणमिव
५ १४ १ सग-
सगपगति सग५२ (माहारग)सत्तगं सत्तर्ग आहारगसत्तगं ६ १५ १ तिभागामोति हिन्तो) तिगातो ५ २ (सेसत्ति) पयायो पयाओ
१५ १ (उवसंते)
उवसंते ६१ भणितो (ता) भणिया
१५ १ मगि(ग्गि)ज्जमाणो(णे) मम्गिज्जमाणे ८२ जावप्पण्णो जाव अप्पप्पणो
१५१ -चीसा(स) वीस
१९ १ बवदेसटाणा पए दसट्ठाणा ८२ ततो साद(घ)- तयोः साथ
१३ १९१ -गह(हा) -ग्गहा १०१ सातियाउ(इ) सातियाइतो
वा खवगसेढीप वा ७ १०१ अधुवा . अधुवाणि
४ १९ २ खवग१०१ अणित्त सजातो अणिच्चसंतत्तामओ । १९ २ पुरिसाणंदो (पुरिस- पुरिसवेदो १०१ सामित्तेण च सामित्व
वेदो) १. १ पंचण्डं ति वि भागे पंचण्ह दो वि भवे । ७ १९२ -मिच्छत्तसु -मिच्छत्तेसु पक्खित्तेसु
600mmmmna &
0660.
ROORKERODE
॥१५॥
6
Page #32
--------------------------------------------------------------------------
________________
पंक्तिः पत्रम् पृष्टं अशुद्धम् ८ १९ २ (न हो)ति ४ २० १ (पमत्तसंजयस्य
वा अपमत्तसंजयस्स
शुद्धम् न होति संजयस्य वा
SaccEDOESODE
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम् लोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः तेच मिथ्यात्व
सम्यग्मिथ्यात्वलक्षणे ७ ३९ २ -गतीउर चेव गतीओ बे ९ ३९२ बिउत्तरसतं, विउत्तरसतं होति, अ
हवा जसकित्तिरहीयं | बिउत्तरसयं होति, 'अतित्थगरं संतातो विउत्तरसयाओ जसकीत्तिरहियं एगुत्तरसंयं होति, तिउत्तर
सयं ११ ३९ २ होति। होति।तित्थगररहिया
पंचाणउतीजसकीतिरहिया चउणउति हो
२० १ आवलियाए आवलिया २० १ मिच्छ
मिच्छत्ते २० २ द्वितिय
द्वितिए २२ १ समउवरि
समओ चरिम२२ १ करण(णे) । २२ १ ते
तेसु २२ १ अंतो हुतं । अन्तोमुहत्तं २२ १ कोहज
कोहसंज२२ १ [जह २२ २ संकमो [मिसंमच्छत्ता !] संकमो समत्तो २४ १ अप्रत्याख्यानप्रत्या- आ पाठ बेषडायेल
स्थानावरणलक्षणे
करणे
Page #33
--------------------------------------------------------------------------
________________
शुद्धम्
१४
K पंक्तिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम्
पंक्तिः पत्रम् पृष्ठं अशुद्धम् कर्मप्रकृतिः ति, तित्थगररहियाओ ४६ २ परतो
अंतो पंचाणउतीतो देवगति ५४ १ परप्प
परोप्प॥१६॥
देवाणुपुव्वीहिं उव्य५५ २ -कस्सा
-कसोवि लियाहि तेणउती होति. ५५ २ -कस्सो -क्कसोवि CI ३ ४२ २ -करणस्स -करणस्स वा
५५ २ (गयाए)
गयाप , २ छण्णउतिछण्णवति छण्णउति
बलियतिगूणा ठिती दुवे आवलिगूणा ठिती ४३ १ संकमति। संकमति । पपसिंचेव
उकस्सद्वितीपरिमाणं सम्मत्तसम्मामिच्छतिण्डं तिउत्तरसयं
ताणं उक्कस्स ठिति संतकम्मंसिताणं ति
परिमाण स्थगरबंधावलियाप
५९ १ बन्धठितीउ संकम- बन्धहितीतो संतकम्मअगयाए बिउत्तरसय । ११ ६० २ सह ।
सह सा ताए चेव पगूणतीसाए
६२ २ संकमस्संति। संकमस्संते संकमति।
, २ दु आवलियआवलिय आवलियतिभागे ६ ४३ १ कमियाणं यस्य) कम्मियस्स
तिभाग १ ४६ २ कम्मियाणं (यस्स) संतकम्मियस्स
६३ २ -त्तापउ
-त्ताओ तस्स
ऊणेण जुत्तो
CADD AD
२
॥१६॥
Page #34
--------------------------------------------------------------------------
________________
१०
पंक्तिः पत्रम् पृष्ठं अशुधम्
८१ २ (अणाइओ) १४ ८२ २ उत्तरा ५ ८४ २ भाव
शुद्धम् अणाइओ उत्तरासु तं आव
८८ २ णियमाणत्थं णियमणत्थं
'अण्णयरातो'-विसे- 'अण्णयरोत्ति-अवि
.
SDRAODDED
पृष्ठ अशुद्धम्
शुखम् , २ तस्स
तम्हा . , २ करणट्ठा
करणद्धा ७० २ क्रमाले
क्रमकाले
मोह० २ (ति मिच्छत्त सम्मा) ति मिच्छत्तसम्मा २ वतमानो
वर्तमानो ७५ १ उवरि सट्ठिति उवरिमट्ठिति " २ चतुणा
चतुर्णी ७८ १ अंति(अणंतमो) अणंतिमो ७८ १ -ढाणिगा दुगाडा) -हाणियदुहाणियफणियाणि
इगाणि ७८ २ (खोवट्टणा) मोवट्टणा ७९ १ तत्थ
तस्स ७९ २ अत्र
मत्र सम्य८० १ एगट्ठाणिए रसे पगट्ठाणिगाणि चेव ८०१ -घातीणं
-घातीणि
८
amar Mara
८९२ स्वभवा ८९२ ती
१ सुहाण(मसुदाणं) ९५ २ स्वामिन १०० २ चरिमे १०१ २ अतो-माओ १०३ २ -णिहिं( ओसप्पि-
णीहिं) ११० १ पुग्यतो
स्वभवा तीवसुहासुहाणं स्वामिनो चरिमो ततो -णिओसप्पिणीहिं
OCOORDODARA
१२
| १२
पुव्युत्तो
Page #35
--------------------------------------------------------------------------
________________
प्राद्ध
पत्रक
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम्
पंक्तिः पत्रम् पृष्ठं अशुद्धम् शुद्धम् कर्मप्रकृतिःला ५ ११२ २ णिसेगो दलियस्स णिसेगो
८ , २ संच्छो (मे) संच्छोमे निसेगो
१० ११९ २ तणं [होति संसारो तन्न होति संसारोव॥१७॥ ११२ २ -कायिप संउ पण्णो -कादिपसु उप्पण्णो
वचियं]
चियं तं १९२ २ णिच्चमधि बहुसो णिच्चमवि ६ १२० २ संकमेण गुणसंकमण ११२ २ बारातो दं- वारा गतो तं | ५ १२१ २ वि तातो 'चियाओं ११२ २ -'बहुतम्मि बहुसो'-तम्मि
७ १२१ २ गंतूणं जसकित्तीप गंतूर्ण ३ ११३ १ मज्झस्स
मज्झस्स उपरि ९ १२२ १ प्रायोग्यस्यब प्रायोग्यस्य ११३ १ (ति) चरिमं तिचरिम
७ १२२ २ च्छुतस्स छुभंतस्स ११५ १ संक्लश
संक्लेश
१० १२३ २ पालेमाणु, पालेमाणो ११५ २ ठितितस्स
ठियस्स
६ १२६ २ मणितव्यो -भणितब्बो १० ११६ १ लन्भति संछोभ लभति, 'संछोभणमि ११ १२६ २ लक्खणेहि त्यर्थः णियगे' अप्पप्पणो च- ११ १२६ २ -मणेण
-मणेण जातो रिमसंछोमे इत्यर्थः . १३ १२६ २ स्साणि
-स्साणि तत्थ | २ ११६ २ स्त्यानाद्ध
स्त्यानद्धि ६ १२७ १ तइय
तति १० ११६ २ 'तत्तो। 'तत्तो' इति गरगाओ । १० १२८ २ बुप्पाए
उप्पाप९ ११८ १ संकमण संकमणे
। २ १३० १ पदे
पदेस
लहुं
॥१७॥
Page #36
--------------------------------------------------------------------------
________________
शुद्धम्
aš Gašparovare
و هم م ته نه م م س ه م م ه س ۸۸هم
पतिः पत्रम् पृष्ठ अशुद्धम्
पंक्तिः पत्रम् पृष्ठं अशुद्धम् शुद्धम् १३१ २ -सामितस्स -सामंतस्स
सु सव्वेहिं उन्वदृत्ति सव्वहिं उवहिज्जति ७ १३१२ य करेति पकरेति
५ १४४ १ सव्वा य
सव्वा पव १३२ १ वा
५ १४४ १ ऊणा
ऊणो १२ १३२ १ दह
दस ६ १४६ २ -नूणं
गूर्ण १३४ १ वाउ उब्ब
वाउसु उव्य
७ १४६ २ उव्वट्टेति । उव्वद्देति । निक्खेव१३४ १ -खण्ड य खंण्डस्य
निरूवणत्थं मन्त्रह१३ १३५२ कमाश
कमांश
१४८ , भागमेतं ठिदिति । भागप्पमाणमेतं छिदति २ १३८ २ संकमो
संकमे
१४८ २ दोततिभागा दोन्नि भागा १३८ २ अहा(पवत्त) अहापवत्त
समययूणा
समऊणा १४० २ बट्टणा (ओवट्टणा)तो उन्धट्टणमओषट्टणातो ९ १४८२ उक्कोसातो उक्कोसओ १४०२ -याए सेसाए -या सेसा
१ १५२ २ (ओवट्टणा)उ ओवट्टणातो १४२ १ समयुत्तरगे समयुत्तरो
३ १५२ २ (बि)
बि १४२ १ (ऊ)णा
ऊणो
५ १५५ १ उव्वट्टणाणं (ओवट्ट- उव्वट्टणाओवट्टणाणं १४३ २ बग्घातो वाघातो
णाणं ८ १४३ २ संतकम्म[आवलियाए संतकम्म
१० १५६ १ तावति तस्स तावइतस्स १ १४४१ समयाहियादिए वि. समयाहियादि बंधिसु । १२ १५६ १ दब्वेसु उव्व- दम्वेसु ओव
Page #37
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१८॥
ODDOOR GODADDY
प्रत्यन्तरे मीलितानि पाठान्तराणि पंक्तिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम्
पंक्तिः पत्रम् पृष्ठं अशुद्धम् शुद्धम् ४ ११ -गारा-गारा, तंजद्दा
तिसु संकमति । अणि११ भणियं। भणियं च
यट्टिचरमसमए दोसु ११ हेतो (तू)
लोहेसु उवसंतेसु ११ तत्थितं तत्थ ठितं
ते चेव ११ सम्भावेण सहावेण
२२ १ विहे
विहे बंधे २१ गाह्रो
गाहद्धं ५ ४६ १ -ट्ठाणाणि
-हाणाणि, तंजहा.४ १ यत्ति (पत्ते)
११ ४६ १ निरय
निरयगतिपयासि पसिं
५५ २ लभ। लभा । जहा साया २० १ (सासादन)सम्मत्त सासायण
सायाणं । तत्थ २० २ संकमति। संकमति सत्तसु ३ ५९ १ संकापत्ते संकापदे पत्ते २० २ सत्तगे सत्तम ६०.२ (चू०)
(चू०)-'सव्वासिं'-छ२१ १ चत्तारि भवंति । ते चत्तारि अन्तोमुहुत्तं
धुक्कसा संकमुक्कचत्तारि अन्तोमुहुत्तं जाव।
साणं, 'जट्ठितिको त्तिजाय अणियट्टिचरमस
-वेदस्स मउ ताव तेसु चेव .
। १४ ६९१ जहन्नस्स हितिसंकः अजहण्णगहितिसंक
॥१८॥
Page #38
--------------------------------------------------------------------------
________________
D
TODMediaRDS
و نه ه م م ه ه م م ه س ۸۸۸ م
पक्तिः पत्रम् पृष्ठ अशुद्धम्
शुद्धम् पंक्ति पत्रम् पृष्ठं अशुद्धम्
शुद्धम् ६ १३१ २ -सामितस्स -सामंतस्स
सु सम्वेहिं उव्वदृत्ति सव्वहिं उवहिज्जति ७ १३१ २ य करेति पकरेति
५ १४४ १ सव्वा य
सव्वा पव १२ १३२ १ वा
५ १४४ १ ऊणा
ऊणो ६ १४६ २ -नूर्ण
गूणं १३४ १ बाउ उव्य- बाउसु उव्य
७ १४६ २ उव्यदृति। उव्वट्टेति । निक्लेव९ १३४ १ -खण्ड य खंण्डस्य
निरूषणत्थं भन्ना१३५ २ कमाश काश
१५८, भागमेतं ठिदिति भागप्पमाणमेतं छिदति १३८ २ संकमो
संकमे
७ १४८ २ दोततिभागा दोन्नि भागा २ १३८ २ अहा(पवत्त) महापवत्त
समययूणा समऊणा १४० २ पट्टणा (ओवट्टणा)तो उव्यदृणोषणातो ९ १४८ २ उक्कोसातो उकोसमो १४० २ -याए सेसाप -या सेसा
१ १५२ २ (ओवट्टणा)उ ओवट्टणातो १४२ १ समयुत्तरगे समयुत्तरो ८ १४२ १ (ऊ)णा ऊणो
उव्वट्टणाणं (ओवट्ट- उब्वट्टणाओवडणाणं ८ १४३ २ बग्घातो बाघातो
णाणं ८ १४३ २ संतकम्म[आवलियाए] संतकम्म
१० १५६ १ ताबति तस्स तावइतस्स १ १४४ १ समयाहियादिप वि- समयाहियादि बंधिसु । १२ १५६ १ बव्वेसु उव्य- दब्वेसु ओव
ODC&
बि
&
&
a
Page #39
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१९॥
Cate
पंक्तिः पत्रम् पृष्ठ मशुद्धम्
११
८
११
११
१५
१५
* * *
१४
९९ २ परद्वाणे दिज्जति पते ।
१०१ २
११
१०१ २
१०३ २
१०५ २
१०५ २
१०५ २ २ १०६ १
११२ १
भण्णइ
-दीणं
-तंतितो
गहितं चैव
समुदातो भवति ।
दीहाउअताउ
शुद्धम्
परद्वाणे जं दिज्जति सं
तेणेव विहिणा उव्य
केति । tor-माओ
- दीणं भवपच्चयभ तंतिया
गहितं छचेव समुदातो छायालीसा भवति । निद्दादुगड -
घायकुवन्ननवगह
स्वरतिभयदुगंछाणं प यासि सोलसं पगतीर्ण अप्पप्पणो बंधबोच्छेदातो आदतो
गुणसंकमो भवति । बलवत्वात् दीहाउअ
पंक्तिः पत्रम् पृष्ठ
१२
१२
९
५
१
३
५
९
अशुद्धम्
११२ २ ति स च
११२ २ तेण
११६ १
११८ २
१२० २
१२२ २
१२२ २
कंमाणं |
भागेणं
प्ति
भरिय, संकिलेसेण पुव्यकोडिपुचं पू
रेतु
[कहं ? भण्ण-कम्म भूमिं मोचूर्ण अण्णा पतेहिं बंधो णत्थि । खतरस]
१२३ ९ पुवीणं
शुद्धम्
साच्च
चि-सिग्धं
पगतेण
कंमपगडीणं भागेणं कालेणं
सि' ससंकमस्ते 'ति
भरिय
कहूं ? भण्णा-कम्मभूमीप मोतूणं अण्णहिं एतेहिं बन्धो णत्थिति संकिलेसेण पुण्यकोडीपुद्दत्तं पुरे खवेंतस्स पुव्वीणं गुणियकम्मंferen
शुद्धि पत्रकम्
॥१९॥
Page #40
--------------------------------------------------------------------------
________________
पंक्तिः पत्रम् पृष्ठं
१३ १२४ १
१
१२
१४
१
२
१२४ २
१२९ २
१२९ २
१३० १
१३२ १
अशुद्धम्
शुद्धम् पुणो पुणो णीयागा- णीयागोतं च गुणसंतं गुणसंकमणेण (सं. मेण उच्चागोते संककर्मतस्स तओ तहयभवे मेत्तु ततो लहुं मिच्छमिच्छतं गयस्स णी-गतो ततो नीयायागो त बंधति उः गोयं बंधति, पुणो उच्चागोतं (संकमति) च्चागोयं, पुणो नीय
गोयं,
वट्टमाणस्स
सायं बहुपदेसा भवत ।
वट्टमाणस्स 'उच्चागो उकोसो'
बहुगा पुग्गला भवति । किं कारणं
भाइ
अपुव्य
किं कारणं भन्नइ
अपुष्ष
अप्पप्पणो चरिमसमप अप्पणो चरिमसंखो मे
छोमे
पंक्तिः पत्रम् पृष्ठं
.१३५ १
१३५ १
१३
१४
११
३
७
८
११
P
१३७,"
१४० २
१४२ १
१४३ २
१४३ २
१४६ २
अशुद्धम्
-सिगा
-नामं
वण्णे
अणुभागाणं
अबाद्दाय तहा,
आवहिंग (अम्महिगं) एवं समयाहिगं ठि तिगंमि । समयाद्दियं ठिर्ति
-वलिता गता
शुद्धम
-सिगातो
नामंच
सुभं वण्णे
य
अणुभागाणं भयंति, तत्थ पढमं ठितीते उवट्टणातोवट्टणा भन्नति, तत्थ सुतकम्मातेसेणं पढमं उव्वट्टणा
अवाहाते ऊणा, अहिंगं
एवं दुसमयाहियं ठितिं बंधमाणस्स, तिसमयाहियं ठिति -चलितागयं
Page #41
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
पंक्तिः पत्रम् पृष्ठः अशुद्धम् शुद्धम्
६ १४६ २ ठितीयं ठिति १४ १४८ १ जहण्णयरं ऊणयर ३ १४८ २ [जिणा ठितिकडगेण पिणा ठितिकंडगेण
पंक्तिः पत्रम् पृष्ठं - अशुद्धम् शुबम् | १४ १५२ २ जहणिया अतित्था- जहणियाए मतित्था
वणा जाण्ण यनि-षणाए जहण्णए यनि। क्खेष [फगाणि] क्खे फड्गाणि,
॥२०॥
उदीरणाकरणे शुद्धिपत्रम्
या य तिरिया य 'वे- तिरिया य वेउव्वा
उव्या
५ १३
| ७ २१ (अधुवाय) १. २१ वेयणिताणं (मोहणी- बेणियमोहाण
याण) ५२ जोगिणा . सजोगिणो
७१ [आहारगावेउब्धि- वेउब्धिKAI १ ७२ नरयिका सा१४ ८१ बजभ
वज्रर्षभ १४ १२ १ सक्ष्माः
सूक्ष्मा | ५ १२ २ वषग
खबगे परिच्चज्ज १३१ असंखवासाउ मणु- 'असंखवासा य मणुय
नैरयिका
८
१३ १ संखवासाउ- असंखेज्जवासाउ १३ १ सातावेयणीयाणं, सातावेयणीयमसा
तावेयणीयाण १५२ (विए-दरिसणावरणे पंचण्हं च चउण्डंपि दसणचउर्क उदीर) तिति दो, पंचण्डं च
चउहं पगदीणं उदीरगा बितीते कम्मे, ॥२०॥ बत्तारि उदीरेमाणे च-II
Page #42
--------------------------------------------------------------------------
________________
पंक्तिः पत्रम् पृष्ठं मशुखम् १२ २६ १ पत्ववि
४ २६ २ पणपण्णा ११ २६ २ (ततो २६ २ पज्जस्स उस्सासच
उपण्णाए २६ २ भंगो।) २७ १ तंजहा
शुद्धम् पत्थवि पणपण्णाप छप्पण्णा ततो पज्जत्तस्स
पंक्तिः पत्रम् पृष्ठः अशुद्धम्
शुखम्
बुदंस० अचक्खुओहिकेवलदसणमिति
उदरेंति १५ २ प(ग)यरं
पक्कयरं २१ २ उदीरमाणे उदीरेमाणो २२ २ समोहाए
सम्मोहमओ २२ २ सम्मोहेउ सम्मोहओ २२ २ सम्मोहातोरा- सम्मोहओ उरा२४ १ (उज्जोवे उणे) उज्जोवे उदिण्णे २५ १ (तेसामेव तिरिय पं- भणिया सभावोदया,
चेंदियाणं बेउब्विय- इयाणि वेउम्वियाणं कुब्वाणं उरणा ठा- भन्नति, ते पंच
णा पंच इवन्ति, ४ २५ १ छप्पण्णा) छप्पण्णा।
२५ २ उववण्णारवि तो बावण्णारवि ६ २६ १ सत्ताणि
सयाणि
भंगो। तंजहा-४२-५०-५१५२-५३-५४-५५-५६
Darabas
३ ३
२७ २ मणुयाणुए २९ २ भङ्ग: २९ २ द्विचत्वारिंशद् ३२ २ वैक्रियप्तकं ३२ २ उपगातं ३२ २ पर्याप्त्या
मणुयाणं
भङ्गाः द्विचत्वारिंशद वैक्रियसप्तकं उपधातं पर्याप्त्या -करणा
Page #43
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
पत्रकम्
॥२१॥
पंच
DODCORDS:
पंक्तिः पत्रम्- पृष्ठ मशुद्धम्
सुद्धंम्
पंक्तिः पत्रम् पृष्ठं भभुद्धम् शुद्धम् ३४ २ सवार
चत्वारः
३ ४११ -मिच्छत्तं मिच्छत्तस्स ३५ १ वक्रिय
वैक्रिय
४ ४९१ उक्कोसिय उक्कोसिया ४० २ तेपा
तेषा
१२ ४९.१ उदय । उदए ४२ १ ततो गुणठाणे सुरा- -गुणठाणेसु गतिसु ४ ४९२ [छ] पंचतिसु
४९ २ मसि(जिसमेण) (छ) मज्झिमेणं छ४३ १ बोदि
५२ २ -पुवी । -पुब्बीमणुयाणुपुव्वी ४३.१ संपत्तसंपत्ति
(भातव) '४३ १ बोदि- . वेदि
१० ५२ २ नवण्हं (दसण्ह) ४४ १ निदशो निर्देशो
५३ १ ऊण संकमे ऊणा संकमेणं मजहण्णा ५३ १ तिसि.
तेर्सि ४४ २ उपसामगस्स उषसामगस्स खवगस्त ६ ५३१ लखामो
बद्धामो ४४-२ संक
संतक८ ५३१ -सायाद
-सायादन४५ १ उक्कोसो(अणुक्कसो) उक्कोसाणुक्कोस १३ ५५ १ जहण्ण
इओ जहण्ण ४८ २ बलियदुगुणे बलियउदयालिय दु । ४ ५५ २ पगिदिया पगिदियो
५५ २ (भय) ११ ४८ २ (जहि)ति जहिति
SODSHदरलद
भय
॥२२॥
Page #44
--------------------------------------------------------------------------
________________
पंक्तिः पत्रम् पृष्ठं अशुद्धम् ३ ५६ २ पणि]
८
५६ २
लम्मति ।
DDCARODDED
५६ २ कित्तणयं ५६ २ । सव्यमह ति ५६ २ - गवाणं , २ चउरिदियजातीणं
शुद्धम पंक्तिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम् पते पगंतेण
७ १८ १ एगिदियादि पगिदियादिसु तं तं
१२ . ५८१ सण्णिपज्जत्त- सण्णिअपजत्तलम्मति । तद्वियत्ति'- २ ६०१ ठिती।
ठितीसंतकम्मिमओ एगिदिय जहन्नगठिती- २ ६०१ -दियाउ
-दिओ य सहभागयस्स।
६१ १ ब्विया वि(से) व्विया . किं भणियं
१३ ६१ १ से(वि) चेव महंति गद्धा
वा अणुक्कोसो वा चरिदियपंचिदिय
१० ६८ १ चतुप्रष्कारो चतुष्पकारो जातीतो एवं चेव बं. ८९१ असणिणो
असणिणो पितु जातीणं ९६ २ ऽन्यथा
उन्या अत्यन्तरे मीलितानि पाठान्तराणि छिन्ना
१० ७१ तिरितो वा तिरतो 'सेपरतित्ति सपडिव- १२७१ उदीरेति । द्धिपज्ज- उदीरेति लडिपज्जत
तग्गहणं वेउन्वित महणं । पए
सरीरेण असंपुण्णो
Deamboabase
३२ णित्थि ६.१ सपरिवक्खो
Page #45
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
शुद्धि
पत्रकम
॥२२॥
DISCREDIOT
पतिः पत्रम् पृष्ठं अशुद्धम्
शुद्धम्
पंक्तिः पत्रम् पृष्ठं अशुद्धम् शुद्धम् विरमह
१३ २३ १ सच्चेव सा चेव ८१ णिरिसेइ दसति
५ २३ २ छभंगा। उज्जोयबाय छ भंगा जे चेष एककेते? भन्नइ
रपत्तेयसाधारण जसा- पन्नाए भणिया ते चेव, ८२ अहिगारो पत्ति] अहिगारो पति
जसेहिं चत्तारि भंगा, भहवा सरीरपज्जत्तीप ९ ९१ तिछावि संघयणाणि 'उ
आतपबायरपत्तेय पज्जत्तस्स उसासे भ. त्तरतणुसुति
जसाजसेहिं दोणि गुइन्ने आयाधुज्जोयाणं १० ९, होति? होति ? भन्ना
भंगा, सव्वग्ग छ। एगयरे उइन्ने बावन्ना, -त्तगा सब्वे
पत्थवि छ भंगा। [कवल] केवलणाणा केवलनाणे
१३ २३ २ पयाणि
पयाणि नव उप्पण्णे
९ २४ २ अट्ठासीया । (अहवा अट्ठासीया भंगाणं जे ७ १८ १ अर्णताणुअणंताणुबंधि
चउप्पण्णाए। अहवा खातियसम्मउवसम- खातियसम्मद्दिहिस्स
२४ २. पत्थवि
पत्थवि उज्जोवेणं दिहिस्स उचसमसम्मद्दिहिस्स | ११ २४ २ अट्ठासीया) पर्व अट्ठासीयाभंगाणं । एवं २१ २ संजोय
संजोगा ११ २४ २. भासाए
भासापज्जत्तिए २१ २ दस च, छण्णो- दस चउबीसाओ, छ
२५ १ भंगा॥
भंगा। वेउव्यियस्स सम्वोदीरणग्गं अट्ठा
काळODARDOS
॥२२॥
Page #46
--------------------------------------------------------------------------
________________
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
SADDA
سه شه م هه م به
२७ , (तिरिय)मणुय २७ २ उदीरणाणि ४३ १ कालियं ४४ २ केयं
,२ उदीरणा ४८ २ सम्मत्तस्स।
शुद्धम्
पंक्ति पत्रम् पृष्ठं अशुद्धम् बीसा । पंचिदितिरि- १३ ४८२ हो। याणं सव्वोदीरणग्गं ३ ४९ १ लब्भइ। चउवीसं सयाणि बासीयाणि भंगाणं । गया
१० ५२ २ वहि तिरिया।
५२ १ उव्वट्टिजति 'हाणा तिरियमणुए
५५ २ ततो अण्णा उदीरणठाणाणि
२ कम्मा भण्णाकालियं दलियं कहं
२ पुव्वगटुं(बद्धां) उदो उदीरणा सम्मत्तस्स अन्तोमुहुत्त १६६१ पगतीतोपरिवडिओ उदीरेइत्ति । १३ ९७ १ (जस्स)
शुद्धम् होइ, एसो अद्धाच्छेओ पसो अद्धाच्छेओ लन्मा । परितेणं उदिरिज्जति अण्णा तत्थ बद्धाते पुब्यबद्धां (चू०)- अमणागयस्स पगतीतो, तंजहाजस्स
Page #47
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२३॥
पंकि: पत्रम् पृष्ठं अशुद्धम्
९
६ २
२
१० १
२० १
१०
१२
३
पंक्तिः पत्रम् पृष्ठम् अशुद्धम्
श्रेणिः पुन
पृथक्त्वेन
नियामात्थि
१०
११
चउत्थसमया
-भागो
जतो
२२ २ चेय
३६ १ चाल्पहुत्वं
८
१० २
१० २
२९ १
उपशमन करणे शुद्धिपत्रम्
शुद्धम्
चउत्थसमय
-भागा
जती
चेव
पंक्ति: पत्रम् पृष्ठं अशुद्धम्
२ ६१ २ प्रमाणः
१
६४ २
१३
७९ १
८४ २
८६ २
८
८
वाल्पबहुत्वं
उदये सत्तायां च शुद्धिपत्रम्
शुद्धम्
श्रेणिः (शेषाश्च) पुन
पृथुत्वेन
नियमादत्थि
सर्वा बहु
दशो
१२
१३
त्थं
उव्वट्टणा (उब्वट्टओव्वट्टणा)
पंक्तिः पत्रम् पृष्ठं अशुद्धम्
१०
३५ १ त्रयोदशौकविंशति
૮૩ २ धमन्
१९४४ २ स्त्रिशतं
शुद्धम्
प्रमाणाः
सर्वबहु
देशो
पत्थं
उव्वभवट्टणा
शुद्धम् त्रयोदशैकविंशति द्वविंशति
बध्नन्
त्रिशतं
शुद्धि पत्रकम्
॥२३॥
Page #48
--------------------------------------------------------------------------
________________
प्रकाशक- निवेदन
DCGODDDDD
प्रकाशन ___ श्री मुक्ताबाई खानमंदिर तरफथी प्रथम प्रकाशन "श्री पर्वतिथि प्रकाश" नामक श्री तत्त्वतरंगिणीनी टीका सहित गुर्जर अनु| वादनुं थयेलुं छे, द्वितीय प्रकाशन प्राचीन चूर्णि अने बे संस्कृतटीकाओ सहित श्री कर्मप्रकृतिनुं थाय छे, तेमज तृतीय प्रकाशन श्री पञ्चसङ्ग्रह शालना बीजा विभागर्नु बे संस्कृत टीकाओ साथे थाय छे.
श्री कर्मप्रकृतिना मूलकर्ता KI श्री कर्मप्रकृति पूर्वधर भगवान श्रीशिवशर्मसूरिनी रचेली छे. आमायणी नामक बीजा पूर्वमांथी तेनो उद्धार करेलोछे. तेनी एक
दर गाथाओ ४७५ छे. ते प्राकृतभाषामा रचेली छे, मूलकर्ता पूर्वधरभगवान दशपूर्वधारी होवानी संभावना थाय छे, तेओ छेल्ला यथार्थ आगमोद्धारकपूज्यश्रीदेवधिंगणि क्षमाश्रमणथी पूर्वे थया होवार्नु अनुमान विद्वान प्रस्तावके आ ग्रन्थनी प्रस्तावनामां लखेलुंज छे. श्री कर्मप्रकृतिनी चूर्णि
अत्यार सुधी नहि प्रगट थयेली मा ग्रन्थनी चूणि पहेल वहेलीज भामां प्रसिद्ध थाय छे. कया महापुरुषे आ चूर्णि रची हशे ते
26OMGIRDSDISTS
Page #49
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
निवेदन
॥१॥
साधनना अभावे नक्की जणायुं नथी, जैनसाहित्यमां चूर्णि साहित्यना पिता पूज्यश्री जिनदासमहत्तर गणाय छे, आ चूणि पण तेओश्रीनी ज बनावेली होय तो ना कही शकाय नहि. सातहजार श्लोक प्रमाण आ चूर्णि प्राकृतभाषामां रचेली छे. कर्म जेवा अतीन्द्रिय विषयमां समर्थ टीकाकारोने पण आ चूर्णिए ज मार्ग देखाइयो छे, चूर्णिकार महाराजनो समय अन्नात छतां सूरिपुरंदर श्रीहरिभद्ररिथी प्राचीन होय तेम विद्वानोनुं मानवु छे. श्री कर्मप्रकृतिनी टीका __ श्री कर्मप्रकृतिनी संस्कृत टीका प्रथम करवानुं मान पूज्य आचार्यदेवश्री मलयगिरिमहाराजने फाळे जाय छे, आगमोनी सुंदर सरल | भने स्पष्टतर टीकाओ करवा माटे एक समर्थ टीकाकार तरीके श्री मलयगिरिमहाराजनी ख्याति यावच्चन्द्रदिवाकरौ छे, आ टीकार्नु | श्लोक प्रमाण आठ हजारनुं छे. आ टीका साथे कर्मप्रकृति अगाउ शेठ देवचंद लालभाई फंड तरफथी छपाइ हती, परंतु हाल ते | मळती नथी, आथी चूर्णिनी नीचे आ टीका पण प्रस्तुत पुस्तकमां प्रगट करेली छे. टीकाकार महाराज देवीशक्तिवाळा हता अने) |विद्या सिद्धि माटे गिरनार गमनमां कलीकाल सर्वक्ष श्री हेमचन्द्रसूरिमहाराजना सहवर्ति हता, एम श्री कुमारपाल प्रबंधना कर्ताए |करेला उल्लेख उपरथी मालुम पडे छे.. | श्री कर्मप्रकृतिनी टीका २
ROCEEDS
चूणिने अने श्री मलयगिरि टीकाने अनुसरीने आ गहनशास्त्र उपर बीजी अने छेल्ली संस्कृतटीका करनारा नव्य न्यायमांये पारं सागत थनारा परम साहित्य पुरुष परमसंवेगी प्रखरत्यागी उपाध्यायजी श्री यशोविजयजी गणिवर छे. पर्नु श्लोक प्रमाण प्रायः १३००० ||
छे. तेओश्रीनो समय सत्तरमी शताब्दीने शोभावतो हतो. आटीका साथेनी कम्मपयडी पण श्री जैनधर्म प्रसारक सभा तरफथी
Page #50
--------------------------------------------------------------------------
________________
ADRIODDEDAL
प्रगट था हती, अत्यारे ते पण दुष्पाप्य छे. अभ्यासीओना लाभार्थे उपरोक्त टीका नीचे आ टीका पण अक्षरशः प्रगट करवामां भावी छे. सरखा पाठोने कापी नाखवानुं दुःसाहस आ पुस्तकमा मुद्दले करवामां आव्यु नथी. श्री पंचसंग्रह
पंचसंग्रहना मूलकर्ता पू. श्री चंद्रर्षिमहत्तर छे. तेओधी पू. श्री पार्श्वर्षि गुरुना शिष्य होय तेम ते ग्रन्थनी छेवटे आपेली | प्रशस्ति यांची जोतां समजाय छे. तेभोथीए आ ग्रन्थनी प्राकृत ९९१ गाथा रचेली छे. अने तेने पांच द्वारमा विभक्त कर्यों छे, जेनां
नाम अनुक्रमे (१) योग उपयोग मार्गणा (२) बंधक (३) बन्धव्य (४) बन्धहेतु अने (५) बन्धविधि छे. आ साथे प्रगट थतो पंच| संग्रह एमांधी पांचमाद्वाररुप छे, जे कर्मप्रकृति विभागात्मक छे. श्री पंचसंग्रहनी टीका १
श्री पंचसंग्रहनी आयटीका संस्कृत भाषामा खुद श्री मूलकार महाराजनी बनावेली छे. तेनुं श्लोक प्रमाण ९००० नुं छे. संक्षेपमां| पण मूलोक्त वस्तुनो स्फोट तेओश्रीए अच्छो कर्यों छे. कर्मविषयमां तेओश्रीए बनावेला बीजा ग्रन्थो श्री सप्ततिका गाथा ७५ तेमज तेनी वृत्ति २३०० श्लोक प्रमाण मौजुद छे. आ टीका साथेनो संपूर्ण प्रन्थ श्री आगमोदय समिति तरफथी प्रगट थयेलो छे. अहींथी प्रगट थनारा पुस्तका आ टीका साथे श्रीमलयगिरि महाराजनी टोका सामेल करवामां आवी छे, जे श्रीयुत हीरालाल हंसराज तर फथी पूर्वे प्रगट थवा छतां अत्यारे दुर्लभ्य छे. श्री पंचसंग्रहनी टीका २
श्री पंचसंग्रहनी बीजी टीका संस्कृत भाषामा पू. श्रीआचार्यमलयगिरि महाराजे बनावेली छे, जे महापुरुषनो किंचित परिचय अमे
HDSGAROOODS
Page #51
--------------------------------------------------------------------------
________________
निवेदन
उपर करावी गया छीए. तेनुं श्लोकप्रमाण १८८५० छे. कर्मप्रकृतिः | विषयदर्शन
प्रकाशक॥२॥
श्री कर्मप्रकृति मूल, चूणि अने टीकामोर्नु विषय दर्शन पाछल विद्वान प्रस्तावक पूज्यश्रीए पोतानी संस्कृत प्रस्तावनामा कराIll बेलुं छे. श्री पंचसंग्रहमां पण तेज प्रमाणे श्री बंधनकरण, संक्रमकरण आदि आठ करणो, उदय अने सत्ता प्रमुख विषयोनो बोध
आपेलो छे पाछळनी संस्कृत प्रस्तावना वांची जोवाथी सुक्ष वांचकोने प पण समजाइ जशे के- . | आयोजीका
(१) आयोजीकाकरण आत्मानी मोक्ष सन्मुखता माटे करवामां आवे छे. ते सघळा केवलो महाराजो अवश्यमेव करेज छे. विषम कर्मोने सरखां करवा माटे जे करण कराय छे तेनु नाम समुद्घात छे. ते आयोजीकाथी जुदुं छे. आयोजीकाकरण सेवीने जे केवली महात्माओनां नाम गोत्रादि कर्मों आयुष्यथी विषमस्थितिवाळां होय तेओ ज ते समुद्घात करे छे. श्री पन्नवणाजीमां पण एज प्रमाणे
स्फुट करवामां आव्यु छे. जेओ आयोजीकाकरणने समुद्घातनी माफक वर्णवे छे तेओर्नु कहेवू सत्य नथी. ७. गुणश्रेणी
(२) कर्मप्रकृतिनी माफक श्री पंचसंग्रहमां पण उदयाधिकारे गाथा १०७-१०८मां श्री समकित आदि ११ गुणश्रेणीओनुं स्वरूप कहां | छे. ते जाणनाराओने ए दीवा जेवू स्पष्ट छे के प्रथम समकित प्राप्त करनारो अनादि मिथ्यादृष्टि होय छे, ते उपशम अथवा सैद्धान्तिक ॥२॥ मते क्षायोपशमिक सम्यक्त्व ज प्राप्त करे छे. परंतु श्रेणिर्नु औपशमिक के क्षायिक सम्यक्त्व प्राप्त करतो नथो. पवा प्रथम समकितीनी निर्जरा बेशक मिथ्यादृष्टि करतां असंख्यगुणी छे, किन्तु सर्वविरति साधु करतां असंख्यगुण तल मात्र नथी, केमके समकित आदि ||
Tata DASS
Page #52
--------------------------------------------------------------------------
________________
गुण श्रेणीमो अनुक्रमे उत्तरोत्तर असंख्यगुण निर्जरावाली है. तेथी सम्यक्त्व पामेला करतां तो देशविरति असंख्यगुण निजेंरा करे छ II अने तेना करतां पण सर्वविरति साधु महाराज असंख्यगुण निर्जरा करे छे. श्री आचारांग आदि सूत्रोमां पण आ अर्थने मलती वात फरमावेली छे. जेओ साधु महात्मा करतां प्रथम समकित पामनारने असंख्यगुण निर्जरा वाळा जणावे छे तेओर्नु कहेवू सत्यथी वेगळु छे.
र ODIOOK
दीक्षानी जघन्य वय
(३) श्री कर्मप्रकृति अने पञ्चसंग्रहमा संक्रमणाधिकार, उदयाधिकार, तथा क्षपणाधिकार आदि स्थले "भट्ठवासाए मासपुडुत्तभहिए"-भावार्थ-'गभना नव मास अधिक आठ वर्ष'-अक्षरोधी दीक्षानी जघन्यवय जन्मथी आठ वर्ष पुरा फरमावेली छे, ते साथे साथेज 'क्षपकश्रेणि मांडोने अंतर्मुहर्तमां केवलशान पामी आयुष्य प्रमाणे देशोनपूर्वकोटि विचरी शके छे, किंवा तुरत सिद्धिपद पामी शके छे' ते पण फरमावेलुं छे. श्री भगवतीजी आदि सूत्रोा पण दीक्षानी जघन्य वय आ ज प्रमाणे ग्रहण करवामां आवेली छे. श्रीनिशीथ शास्त्रमा दीक्षानी जघन्य वय मुख्यतया जन्मथी आठ वर्ष पुरा फरमावीने बीजा मते गर्भथी आठ वर्ष पुरा पण कथन | करेला छे. श्री जैन दर्शनमां दीक्षानी जघन्य वय माटे आ बेज मतो छ. श्री प्रवचनसारोद्धार आदि शास्त्रोप पण श्री निशीथनी पज आसानो अनुवाद करेलो छे. चाहे गर्भथी के जन्मथी पण आठथी नीचेनी वय चाळाने दीक्षा आपवानो श्री निशीथभाष्यकार महाराजे चोक्खो निषेध कर्यों छे. तथापि तेवाने दीक्षा आपवा माटे जो कोर साहसिक थाय तो आपनार पोते चारित्रथी भ्रष्ट थाय
भामाटे श्री निशीथभाष्य अगीयारमा उद्देशानी गाथा २५४ तथा तेनी चूर्णि जेओए जोइ हशे तेओने कशी ज शंका रही शके तेवु नथी.
RDCREDIODO
Page #53
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रकाशकर्नु निवेदन
॥३॥
GREDIODerat
| 'अष्टम' शब्दनो विचार
दीक्षानी जघन्य वय विषे बीजो मत जणावतां श्री निशीथचूर्णिकार महाराजे "गर्भाष्टम" शब्दनो प्रयोग कर्यों छे. पना अर्थमां | | मुंझवण न थाय ते माटे तरतज श्री चूर्णिकार महाराजे "जन्माष्टम" वाक्यथी 'गर्भथी आठ पुरां ग्रहण करवां' पवो पनो अर्थ जणाव्यो
छे. ए देखीतुं छे के ज्यारे गर्भथी आठ वर्ष पुरां थयां होय त्यारे जन्मथी सातमुंज चालतुं होय. आ वस्तुने समज्या विना जेओ 'जन्माष्टम'ने पण एक जुदो मत कहे छे, अने बेने बदले त्रण मतो गोठवी आठथी नीचेनी वयवाळाने पण दीक्षा शास्त्रसम्मत होवार्नु | जणावे छे, तेओन कहे, असत्य है. अहिं भाण्डारकरनी संस्कृत बीजी चोपडी विगेरेना आधारे अएम शब्दथी आठमानी शरुआत ज लेवी जोइए' एवो भ्रम पण सेवी शकाय तेवो नथी, केमके-श्री ज्ञाताजी आदि सूत्रोमां श्री मेघकुमार आदिने कलाग्रहणनी वय जणावतां "सातिरेगट्ठवासजातगं चेव गब्भट्ठगे वासे"-भावार्थ-'मेघकुमार कंइक अधिक आठ वर्षनो थतां ज गर्भाष्टम वर्षमां'-कहेलुं छे. आ बतावी आपे छे के सूत्रोप गर्भाष्टम काल कहक अधिक आठ वर्षनो ग्रहण करेलो छे. आभार दर्शन
आ महान ग्रन्थोनुं संपादन तथा संशोधन काय पू. पा, आचार्य महाराज श्री विजयप्रेमसूरीश्वरे तथा तेमना शिष्यरत्न पू. पा. उपाध्यायजी महाराज श्री जंबूविजयजी गणिवरे करेलु छे. ते माटेप बन्ने महात्माओनो प्रथम उपकार मानवो जोइए. बीजो उपकार हस्तलिखित प्रतिओ अमोने छाणी तथा खंभातना जे भंडारोमाथी मली हती तेना संग्राहक तथा कार्यवाहक महाशयोनो अमे मानीए छीये. त्रीजो उपकार आ महा मूल्यवान ग्रन्थोना प्रकाशनमा पुरती द्रव्य सहाय करीने अमूल्य शाननो लाभ अपावनारा पुण्यशाळीओनो पण स्वीकारीये छीये. चोथो आभार अमारा मुद्रको श्री भगवानदासभाई तथा हीराचंदभाई के जेओए द्रव्य लोभ विना प्रामाणिक पणे अंगत लागणीथी काम कयु छे तेओनो अमारे दविवो जोइप.
॥३॥
Page #54
--------------------------------------------------------------------------
________________
RTODAcce
भेट आपवानुं मान ___ अपर्वने दिवसे पर्व करवाना विचार वाळाओने सन्मार्ग समजावनारुं नकर शास्त्र प्रमाणोवाळु 'श्री पर्वतिथिप्रकाश' नामनु पुस्तक आ संस्थाए हजु हमणांज भेट आप्यु छे. पटलामांज श्री कर्मप्रकृति अने पंचसंग्रह जेवां २०० फरमानां गंजावर शास्त्र रत्नो सुशोभित पाटलीओ साथे भेट आपी सहायकोनी पुण्य इच्छाने सफल करवानु तेमज खरी साहित्य सेवा बजाववानुं महान् मान मेळववा पण आ ज संस्था भाग्यशाळी थाय छे. सहायथी किंवा खर्चथी प्रगट कराता कामना के बीन कामना साहित्यनी पण भारे फिमतो उपजाववानी आजे ज्यां फरियाद थाय छे त्यां शास्त्रीय विषयना परम उपयोगी १२५ अने ७२ फरमाना स्पेश्यल लायन लेजरपेपर उपर सारा संशोधन करायेला महान् ग्रन्थरत्नो आ उगती संस्था मेट आपी शके छे, ए गौरवनो विषय तो छ ज, तदुपरांत | शान सेवानी भावनामा रमता सज्जनोने अनुकरणीय पण छे. कीमत छपाव्यानुं कारण
'ग्रन्थोमा जो पुरती सहाय आधी गइ होय तो कीमतो उपजाववानी खटपटमां नहि पडवु जोइप' ए विचारना अमे पोषक छीप. श्री पंचसंग्रहमा पुरती सहाय आवी न हती अने पंचसंग्रहनो प्रथम भाग पण बे टीकाओ साथे बहार पाडवानी जरुर जणाती हती. ते बधा खर्चने पहोंची बळवा सारु कीमतो मुकरर करी हती. पण जता दिवसोमा खुटता खर्चनी व्यवस्था थइ गह. जेथी | पंचसंग्रहनो प्रथम भाग झान सेवा इच्छनार सखी गृहस्थो उपर मुल्तवी राखी आ ग्रन्थोने मेट आपवार्नु जाहेर कयु छे. अमारी आशा
जैन समाजमां माननी अभिरुची वधती जाय छ, शानना फेलाषा पाछळ धर्मी आत्माओ नाणां पण खुब खर्चे छे. पने सफल
RDCCeatakDOD22
Page #55
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रकाशकर्नु
निवेदन
॥४॥
बनाववा प्रत्ये प्रत्येक धर्मप्रेमीनें लक्ष्य घडावू जाइए. जो पुस्तको पमने पम मंडारमा भरातां जाय, एक नकलनी जरूरने बदले अनेक नकलो एकडी कराय, महत्व विनाना साहित्यमां नाणां रोकी फेलावो कराय, तो तेथी अनुक्रमे अभ्यास रुंघाय छे. सर्वतः प्रचार था शकतो नथी, अने महत्व- साहित्य प्रकाशमां आवी शकतुं नथी. पुस्तक कीमतर्नु होय के मेटर्नु होय परंतु अमने आशा छे के | समाज पुस्तको लइने तेनो उपयोग करतां शीखशे, संतोष अने उदारता पूर्वक पोता उपरांत अन्यत्र पण पुस्तकोना प्रचारथी लाभ थवा देशे, तथा महत्वना साहित्योद्धार माटे शक्ति अखण्डित राखशे. जैन समाजना करकमलमा आजे कर्म विषयना बे उत्तमोत्तम प्रन्थो तेनी तमाम सामग्री साथे सादर अर्पण करवामां आवे छे, तेनाथी पोतानी क्रियारुची विशेष खीलषीने संसार रोगनां मूल भूत | कों वधतां अटके तेम करवू, अने मुक्ति निकट आवे तेम थवा देवु प सौने पोताना हाथनी वात छे.
निवेदक नम्र सेवक खुवचंद पानाचंद,
ODIODOOS
॥४॥
Page #56
--------------------------------------------------------------------------
________________
. अपश्चिमतीर्थाधिपतिश्रीमन्महावीरस्वामिने नमः । विश्वबोधकपरमगुरुसुविहिताचार्यशिरोमणिश्रीविजयदानसूरीश्वरेभ्यो नमः॥ पूर्वधराचार्यभगवच्छ्रीशीवशर्मसूरिपुरन्दरप्रणीता चिरंतनाचार्यकृतचूर्णा-आचार्यश्रीमलयगिरिकृतवृत्त्या-उपाध्यायश्रीयशोविजयकृतवृत्त्योपेता च
श्रीकर्मप्रकृतिः॥
४ (१) चूर्णिः- जयइ जगहितदमवितहममियगभीरत्थमणुपमं णिउणं ।
जिणवयणमजियममियं सव्वजणसुहावहं जयइ ॥१॥ सम्मदसणणाणचरित्तलक्खणेणं पंडियवीरियपरिणामेणं जीयाण दुक्खकारणअणादिकम्मट्टयसंताणविओयणसमत्थेण परिणतापर मकेवलाइसयजुत्ता अणंतपरिणतिणिव्वुइसहसंपत्तिभागिणो कहं णु णाम भव्वजीवा होहित्ति पस अहिगारो आयपरहिपसीणं साहूर्ण ननिस्सेयससाहणविहाणपरे य इमंमि जिणसासणे दुस्समायलेण खीयमाणमेहाउसद्धासंबेगउजमारंच अजकालियं साहुजणं अणुग्धेतु
Page #57
--------------------------------------------------------------------------
________________
d
ला पति
तिः कामेण विच्छिन्नकम्मपयडिमहागंत्थत्थसंबोहणत्थं आरद्धं आयरिएणं तग्गुणणामगं कम्मपयडी संगहणी णाम पगरणं । एतेण संबं- मंगलादिक
धपओयणेणाहिगयं तं अणुवक्खाइस्सामि । तस्साइमा गाहा तित्थकरगुणत्थुइपणामपरा पगरणपिण्डत्थनिसत्था
(२) आ० श्रीमलय०I प्रणम्य कर्मद्रुमचक्रनेमि, नमत्सुराधीशमरिष्टनेमिम् । कर्मप्रकृत्याः कियतां पदानां, सुखावबोधाय करोमि टीकाम् ॥१॥
अयं गुणधूर्णिकृतः समग्रो, यदस्मदादिर्वदतीह किश्चित् । उपाधिसंपर्कवशाद्विशेषो, लोकेऽपि दृष्टः स्फटिकोपलस्य ॥ २॥ ___इह शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपुरःसरमेव प्रवर्तन्ते । न चायमाचार्यो न शिष्ट इति शिष्टस- ६ मयपरिपालनाय, तथा श्रेयांसि बहुविनानि भवन्ति, उक्तं च-“श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि | यान्ति विनायकाः ॥१॥” इति, इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वाच्छ्योभृतमतो मा भूदत्र विन इति विनविनायकोपशान्तये चेष्ट| देवतानमस्कारम् । तथा नच प्रेक्षापूर्वकारिणः क्वचिदपि प्रयोजनादिविरहे प्रवर्तन्त इति प्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनादिकं च
प्रतिपिपादयिषुरादाविदमाहKa (३) उ०श्रीयशोवि०
महोपाध्यायश्री १९ श्रीकल्याणविजयगणिशिष्यमुख्यपंडितश्री ५ श्रीलाभविजय
गणिशिष्यशिरोमणिपंडितश्रीश्रीश्रीनयविजयगणिगुरुभ्यो नमः ॥
CGDCDCCX
GDSAGRON
Page #58
--------------------------------------------------------------------------
________________
ऐन्द्री समृद्धिर्यदुपास्तिलभ्या, तं पार्श्वनाथं प्रणिपत्य भक्त्या ।
व्याख्यातुमीहे सुगुरुप्रसादमासाद्य कर्मप्रकृतिगमीराम् ॥१॥ मलयगिरिगिरां या व्यक्तिरत्रास्ति तस्याः, किमधिकमिति भक्तिर्मेऽधिगन्तुं न दत्ते ।
वद वदन पवित्रीभावमुद्भाव्य भाव्यः, श्रम इह सफलस्ते नित्यमित्येव वक्ति ॥२॥ इह चूर्णिकृदध्वदर्शकोऽभून्मलयगिरिय॑तनोदकण्टकं तम् ।
. इति तत्र पदपचारमात्रात्, पथिकस्येव ममास्त्वभीष्टसिद्धिः ॥३॥ इह हि भगवान् शिवशर्मसरिः कर्मप्रकृत्याख्यं प्रकरणमारिप्सुम्रन्थादौ विघ्नविधाताय शिष्टाचारपरिपालनाय च मङ्गलमाचरन् | प्रेक्षावत्मवृत्तयेऽभिधेयप्रयोजनादि प्रतिपादयतिसिद्धं सिद्धत्थसुयं वंदिय णिद्धोयसव्वकम्ममलं । कम्मठ्ठगस्स करणगुदयसंताणि वोच्छामि॥१॥
(१) चू०-पतीए पुव्यद्धेण तित्थगरगुणत्थुइ णमोक्कारो य जहक्कमेण सुणेत्ताणं गोरब्बुप्पायणनिमित्तं मंगलत्थं च । कह एवंविहअसाहारणगुणपुरिसप्पणीयसासणाणुसारिपकरणे सोत्तुमादरो ण कायब्वोत्ति । अहवा सुहासुहफलबीजपरिणाणजणियसिद्धातिगुणत्थुइदारेण पगरणफलस्स *उल्लिंगणा कीरह सव्वपयासस्स तदत्थत्तातो। एवं तित्थगरगुणत्थुइपओयणं वुत्तं । णमोकारो मंगलत्थोत्ति आदिमझावसाणमंगलपरिग्गहियाणि सत्थाणि पदंतभणंतसुणतादीणदीहायुपुरिसगाणि होत्ति अविग्घेण य अवोच्छिण्णसं
* प्रकाशनम्
Page #59
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२॥
ताणाणि पट्ठियाणि य होतित्ति। इह आइए णमोकारो', मझे 'करणकयाकरणंति' गाहा. अन्ते य 'जस्संवर' गाहा । पच्छद्धेण मिगलादिक इमस्स सत्थस्स पिंडत्थउद्देसो कीरइ । किं कारणं? सिस्सा पिंडत्थं परिजाणित्ता उरि वित्थरेण भण्णमाणे वामोहं न जाहिन्ति-SI भात सुहं च गेण्हिहिन्ति ति काउं । तेण पिण्डत्थो भण्णति । इयाणि पएण पयं वत्तईस्सामि । 'सिद्धमिति, वक्खाणिजिस्समागासगललोगसंसारहेतुभूयकम्मठ्ठगबंधणविप्पमुक्कं पुरिसकारफलं अंतिमपदं ति कयकिश्चत्तं दरिसेइ । 'सिद्धत्थसुयंति, उत्तमजातिहस्सस्पिाति- | गुणसंपत्तिविक्खाययासूयणं, अहवा सिद्धत्था सुया अस्स गणहरा उप्पत्तिइबुद्धिअतिसयसंपण्णत्ति, तित्थस्स पभवसंततिविसुद्धगुणकित्तणं वा । अह्वा सिद्धत्थं सुयं बारसंग अस्सेत्ति संसारुत्तारणकारणतित्थसंथुती वा। अण्णाणि सत्थाणि संसारुत्तारणं पति
असिद्धत्थाणि । सत्थविसेसादेव सत्थारस्स माहप्पया कता, एवमादिगुणोववेदं । अधुणा 'बंदिय'त्ति, णमंसिय मणवाकायविसुद्ध | पामडेत्ता वंदित्ता वयणं अवोच्छिण्णमेव उत्तरचेदं दरिसेति वंदित्ता वोच्छामित्ति संबज्झेत्ति । कह सो सिद्धो सिद्धत्थसुता वा जातो? भण्णति णिद्धोयसव्वकम्ममलत्ताउ संमत्तणाणचारित्ततवलक्षणेण परिसक्कारेण गिरवसेसं णियअठविहकम्ममलकलक बार सविहेण तक्प्पयावग्गिणा इहित्तु जाइकणगं व देदिप्यमाणो लद्धपयासो कयकिञ्चय पत्तो ततो सिद्धो सिद्धत्थसुतो संजाउत्ति, अण्णं च ण केसिंचि साभावियं माहप्पमिति वुत्तं हवई। एतेण भणितो सुणेत्ताणं गोरवत्थं मंयलत्थं च तित्थगरणमोकारो। इयाण सत्थस्स पिंडत्थो भण्णति कम्मठ्ठगस्स करणट्टगुदयसंताणि चोच्छामिति । णाणावरणाइकम्मठ्ठगस्स बंधणाइकरणट्टगं उदयं संत च | दसपयत्थे भणामि । कम्मति अंजणचुण्णपुण्णसमुग्गगोव्व सुहुमधूलादि अणेगविहपरिणयहि अणंतेहि पोग्गलेहिं णिरंतर णिचित लोगे परिच्छिण्णा पव पोग्गला कम्मपरिणामणजोग्गा बंधमाणजीवपरिणामपच्चएण बद्धा णाणादिलद्धिघातिणो सुहदुक्खसुहासुहाउना मउच्चाणीयागोयंतरायपोग्गला कम्मति वुञ्चति । 'करणं'ति, कम्मबंधादिपरिणामणसमत्थो जीवस्स सत्तिविसेसो करणमिति बुञ्चति । करणं चेट्ठा इति । एवं सामण्णेण करणलख्खणं वुस । 'उदओ'णाम ठितिक्खयाओ पओगओ वा वेदिजमाणकम्मं उदओ वुच्चइ ।
॥२॥ | 'संतकम्मति, बंधसमयाओ आढतं जाव अक्खीणं पतोगतो या रसविसेसेण परिणामितं तं जाव अण्णहाभावं ण णीतं नाव सत-|
Page #60
--------------------------------------------------------------------------
________________
कम्मं वुश्चति । पते दोवि मूलुतग्पतिहिनिअणुभागपदेसतया भिषणा मादियादिपरूवया जगणुक्कोममामिनपावणया अद्विगंत| चा उचार भण्णमाणा । एवं उद्दिष्टाणि करण उदयसंताणि ॥ १ ॥ | (२-मल०)-'सिद्धमि'ति-इह पूर्वाधनेष्टदेवतानमस्कारस्याभिधानं, उत्तरार्धेन तु प्रयोजनादीनाम् । तत्र सितं बद्धं ध्मानं भस्मीकतमष्टप्रकारं कर्म येन स सिद्धः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, यथा अवन्तः सीदन्त्यस्यामिति 'सी'त्यत्र । तं 'वन्दित्वे ति क्रियायोगः । स च नामतोऽपि · कश्चिद्भवति, विद्यासिद्धादिवा सिद्ध इति लोके प्रतीतस्ततस्तद्वयवच्छेदार्थ यथोक्तान्वर्थसूचकमेव विशेषणमाह-'निर्धीतसर्वकर्ममलं', नितरामपुनर्भावेन धौतः सम्यग्दर्शनज्ञानचारित्रतपःसलिलप्रभावेणापगमितः मर्व एव कर्मवाष्टप्रकारं जीवमालिन्यहेतुत्वात् मल इव मलो येन स निधातमर्वकर्ममलः (तं )। अनेनानादिशुद्धपुरुषप्रवादप्रतिक्षेप आवेदितो द्रष्टव्यः । विशेष्यमाह-'सिद्धार्थसुतं' सिद्धार्थस्य सिद्धार्थनरेन्द्रस्य सुतमपत्यं वर्धमानस्वामिनमित्यर्थः । अनेन भगवत उत्तम
जात्यैश्वर्यादिगुणसंपत्प्रकर्षमाह । अथवा 'सिद्धमिति विशेष्यं, 'सिद्धत्थसुयमिति विशेषणम् । तत्र सिद्धार्थ सिद्धप्रयोजनं संसारान्नि-| पिस्तारणस्य कृतत्वात् श्रुतं द्वादशाङ्गं यस्याभृत् स सिद्धार्थश्रुतस्तम् । अनेन श्रुतस्य संमारनिस्तारणं प्रत्यविकलं मामथ्यमावेद्यते ।
यद्वा सिद्धार्थाः सिद्धप्रयोजना मोक्षप्राप्तिभावात् सुता इव सुताः शिष्या गणधरादयो यस्य स सिद्धार्थसुतस्तम् । अनेन भगवतः १६ संततेरपि विशिष्टफलातिशयभाक्त्वमावेदयति । अत एव च भगवान् प्रेक्षावतां प्रणामाहः । तमित्थंभृतं वन्दित्वा । किमित्याह
'वक्ष्यामि' प्रतिपादयिष्यामि । कर्माष्टकस्य बन्धसंक्रमादिहेतुभूतं 'करणाष्टकं 'उदयसत्ते' च । तत्र कर्माष्टकं ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायरूपम् । एतच्चान्यत्र पञ्चसंग्रहादौ मप्रपञ्चमभिहितमिति नेह प्रतन्यते, केवलं तत एवावधारणीयम् । तस्य
SPIRTHDaieet
Page #61
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
तबन्धसंक्रमादिकारणभूतं करणानां वीर्यविशेषरूपाणामष्टकं करणाष्टकं बन्धनादि वक्ष्यमाणम् । तथा कर्मपुद्गलानां यथास्थितिबद्धा-मङ्गलादि॥३॥ नामबाधाकालक्षयेणापवर्तनादिकरणविशेषतो वा उदयसमयप्राप्तानामनुभवनमुदयः। तेषामेव कर्मपुद्गलानां बन्धसंक्रमाम्यां लब्धा- प्रति
| त्मलाभानां निर्जरणसंक्रमकृतस्वरूपप्रच्युत्यभावे सति सद्भावः सत्ता । इह करणाष्टकोदयसत्ता अभिधेयाः । तत्परिज्ञानं श्रोतृणाS) मनन्तरं प्रयोजनं, आचार्यस्य त्वनन्तरं प्रयोजनं परानुग्रहः । परम्पराप्रयोजनं तूभयोरपि निःश्रेयसावाप्तिः। संबन्धस्तूपायोपेयभावल-1 | क्षणः । तथाहि-वचनरूपापन्न प्रकरणमुपायः, तत्परिज्ञानाधु (नं चो) पेयमिति ॥१॥
(३-उपा०)-सिद्धं वन्दित्वेति क्रियायोगः। स च नामतोऽपि कश्चिद्भवतीति तद्वयवच्छेदार्थ विशेषणमाह-निर्धीतसर्वकर्ममलं' | नितरामपुनर्भावेन धौतो ज्ञानदर्शनचारित्रसलिलेन प्रक्षालितः सर्व एव कर्ममलो येन स तथा तम्। विशेष्यमाह-'सिद्धार्थसुतं सिद्धा
नरेन्द्रापत्यं वर्द्धमानमित्यर्थः । यद्वा सिद्धमित्येव विशेष्यं, सिद्धत्थसुअमिति विशेषणं, तत्र च सिद्धार्थ सिद्धप्रयोजनं संसारनिस्ताK/ रकरणेन श्रुतं प्रवचनं यस्येत्यर्थाद्वचनातिशयो लभ्यते । स्वकीयानन्तज्ञानाकलितभावावबोधात्सिद्धार्थाः सिद्धप्रयोजनाः सुता इव ||
सुताः शिष्या गणधरादयो यस्य स तथा तमित्यर्थादावृत्त्या ज्ञानातिशयो लभ्यते । सिद्धार्थ इति भावप्रधाननिर्देशादमरनरेन्द्रादिपू-12 जार्हत्वगुणेन सिद्धार्थतया श्रुतं प्रसिद्धमित्याच्चावृत्या पूजातिशयो लभ्यते । अपायापगमातिशयस्तु निधीतसर्वकर्ममलमित्यनेनावेदित | एवेति भगवतोऽतिशयचतुष्टयं निष्टङ्कितं भवति । तमित्थंभूतं वन्दित्वा 'वक्ष्यामि' कथयिष्यामि कर्माष्टकस्य बन्धसत्रमादिहेतुभूतं | करणाष्टकमुदयसत्ते च । तत्र कर्माष्टकस्वरूपमिह बहूपयोगीति सप्रभेदं पञ्चसङ्ग्रहानुसारेण लिख्यते
ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाख्याः कर्मणोऽष्टौ मूलप्रकृतयः। तत्र सामान्यविशेषात्मके वस्तुनि ||
Page #62
--------------------------------------------------------------------------
________________
| विशेषग्रहणात्मको बोधो ज्ञानं, तदात्रियते आच्छाद्यतेऽनेनेति ज्ञानावरणम् । सामान्यग्रहणात्मको बोधो दर्शनं, तदावियतेऽनेनेति | दर्शनावरणम् । वेद्यते आह्लादादिरूपेण यत्तद्वेदनीयम् । यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिपदवद्वेदनीयपदस्य रूदिविषयत्वात्सातासातरूपमेव कर्म वेदनीयमुच्यते, न शेषम् । मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयं, 'कृद् बहुल मिति (सि० ५-१-१, २) कर्त्तर्यनीयः । एत्यागच्छति प्रतिबन्धकतां कुगतिनिर्यियासोर्जन्तोरित्यायुः, यद्वा समन्तादेति गच्छति भवान्तरसक्रान्तौ जन्तूनां विपाकोदयमित्यायुः, उभयत्राप्यौणादिक उस् प्रत्ययः। नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति | नाम । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रमुच्चनीचकुलोत्पत्यभिव्यङ्गयः पर्यायविशेषः, तद्विपाकवेद्यं कर्मापि गोत्रम् । यद्वा गूयते शब्द्यते उच्चावचैःशब्दैरात्मा यसात्तद्गोत्रम् । जीवं दानादिकं चान्तरा व्यवधानापादनायैति गच्छतीत्यन्तरायम् ।
पश्च नव द्वे अष्टाविंशतिश्चतस्रो द्विचत्वारिंशत् द्वे पञ्च च यथाक्रममुत्तरमकृतयः । तत्र मतिश्रुतावधिमनःपर्यायकेवलज्ञानावरSणभेदात् पञ्च ज्ञानावरणोत्तरप्रकृतयः । मतिश्रुतादिस्वरूपं च सुव्यक्तम् ।
चक्षुर्दर्शनावरणावधिदानावयाचक्षुर्दर्शनावरणावधिदर्शनावरणकेवलदर्शनावरणनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्द्धिभेदानवदर्शनावरणोत्तरप्रकृतयः । तत्र चक्षुषा दर्शनं चक्षुर्दर्शनं तदावरणं चक्षुर्दर्शनावरणम् । शेषेन्द्रियमनोभिर्दर्शनमचक्षुर्दर्शनं तदावरणमचक्षुर्दर्शनावरणम् । अवधिरेव दर्शनमवधिदर्शनं तदावरणमवधिदर्शनावरणम् । केवलमेव दर्शनं तदावरणं केवलदर्शनावरणम् । 'द्रा कुत्सायां'नियतं द्राति अविस्पष्टतया कुत्सितत्वं गच्छति चैतन्यं यस्यां स्वापावस्थायां सा निद्रा नखच्छोटिकामात्रसाध्यप्रबोधस्वापावस्थेत्यर्थः । निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा, मध्यमपदलोपी समासः,तस्यां ह्यत्यन्तमस्फुटीभूतं चैतन्यं बहुभिर्यत्नः प्रबोध
REASORREDDY
Page #63
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
लामुपयाति । उपविष्ट अर्ध्वस्थितो वा प्रचलति पूर्णते यस्यां स्वापावस्थायां सा प्रचला । प्रचलातोऽतिशायिनी (प्रचला) प्रचला- मङ्गलादि॥४॥ प्रचला, इयं हि चक्रमणादि कुर्वतोऽप्युदयमागच्छतीति प्रचलातोऽस्या अतिशायिनीत्वम् । स्त्याना पिण्डीभृता ऋद्धिरात्मशक्तिरूपा
| यस्यां स्वापावस्थायाँ सा स्त्यानर्द्धिः, तद्भावे हि प्रथमसंहननस्यार्द्धचयर्द्धवलसदृशी शक्तिरुपजायते । अत्र 'निद्रादयः समधिगJAN| ताया एव दर्शनलब्धेरुपघाते वर्तन्ते, दर्शनावरणचतुष्टयं तद्गमोच्छेदित्वात्समूलघातं हन्ति दर्शनलब्धि मिति गन्धहस्ती । तथा च | | प्राप्तस्य दर्शनस्य नाशकत्वेनाप्राप्तस्य च प्रतिबन्धकत्वेन नवानामपि प्रकृतीनां दर्शनावरणत्वं परिभाषितं भवति ।
वेदनीयस्य द्वे प्रकृती सातमसातं च । तत्र यददयादारोग्यविषयोपभोगादिजनितमाह्लादलक्षणं सातं वेद्यते तत्सातवेदनीय, तद्विपरीतमसातवेदनीयम् ।
मिथ्यात्वं सम्यग्मिथ्यात्वं सम्यक्त्वं पोडश कपाया नव नोकषायाश्चेत्यष्टाविंशतिमाहनीयप्रकृतयः। तत्र यदुदयाज्जिनप्रणी| ततत्त्वाश्रद्धानं तन्मिथ्यात्वं, यदुदयाजिनप्रणीततवं न सम्यक् श्रद्धत्ते नापि निन्दति तत्सम्यग्मिध्वात्वं, यदुदयवशाज्जिनप्रणीततत्त्वं | | सम्यक् श्रद्धत्ते तत्सम्यक्त्वम् । एतच्च प्रकृतित्रयं दर्शनमोहनीयमुच्यते । कषस्य संसारस्यायो लाभो येभ्यस्ते कषायाः क्रोधमानमा
'यालोभाः, ते च प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदाचतधेति षोडश । तत्रानन्तं संसारमनुबध्नन्तीत्येवंM शीला अनन्तानुबन्धिनः, एषां च संयोजना इति द्वितीयमप्यस्ति नाम, संयोज्यन्ते संबध्यन्तअनन्तभवजन्तवो यस्ते संयोजना इति |
व्युत्पत्तेः । न विद्यते स्वल्पमपि प्रत्याख्यानं येपामुदयातेप्रत्याख्यानाः। प्रत्याख्यानं सर्वविरतिरूपमात्रियते यस्ते प्रत्यारण्यानाव-IAL॥४॥ | रणाः । परीषहोपसगेनिपाते मति चारित्रिणमपि मं उपज्ज्वलयन्तीति संज्वलनाः । नोकपाया इत्यत्र नोशब्द: माहचर्य, ततः कषायैःला
Page #64
--------------------------------------------------------------------------
________________
महचारिण महानिनो ये ते नोकपायाः, कैः कपायरिति चेदायादशभिः। तथाहि-नायेषु द्वादशसु कपायेषु क्षीणेषु नोकपाया
अवतिष्टन्ते, तदनन्तरमेव तेषामपि क्षपणाय क्षपकस्य प्रवृत्तेः । यद्वैते समुज्जम्भमाणा अवश्यं कषायानुद्दीपयन्ति ततः कषायसहचापरिणः । उक्तं च-"कायसहवर्त्तित्वात्कपायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता ॥ १ ॥ " ते च नोकषाया नव-वेद| त्रिकं हास्यादिषट्कं च । तत्र वेदत्रिकं स्त्रीवेदः पुरुषवेदो नपुंसकवेदश्च । नत्र यददये स्त्रियाः पुंस्यभिलापः पित्तोदये मधुराभिलापवत्स स्त्रीवेदः, यदुदयात्पुंसः खियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत्म पुरुषवेदः, यदयात्स्त्रीपुंसयोरुपयभिलाषः पित्तश्लेष्मोदये मजिका| भिलाषवत्स नपुंसकवेदः । हास्यादिषट्रकं-हास्यरत्यरतिभयशोकजुगुप्सालक्षणम् । तत्र यदुदयात्मनिमित्तमनिमित्तं वा हसति तद्धास्यमो-|
हनीयं, यदुदयावाह्याभ्यन्तरेषु वस्तुषु प्रीतिस्तद्रतिमोहनीयं, यदुदयात्तेष्वप्रीतिस्तदरतिमोहनीय, प्रीत्यप्रीती सातासातात्मके एवेति 0/ वेदनीयकर्मणैवानयोरन्यथासिद्धिरिति नाशङ्कनीय,तदुपनीतसुखदुःखहेतुसंनिधानेऽपि चित्तान्यथाभावस्यैतद्व्यापारत्वात, यदुदयात् प्रिय. | विप्रयोगादावाक्रन्दति भूपीठे लुठति दीर्घ निःश्वसिति तच्छोकमोहनीयं, यदुदयात्सनिमित्तमनिमित्तं वा स्वसङ्कल्पतो बिभेति तद्भ| यमोहनीयं, यदुदयाच्छुभमशुभं वा वस्तु जुगुप्सते तज्जुगुप्सामोहनीयम् । एते पोडश कषाया नव च नोकषायाधारित्रमोहसंज्ञाः।
सुरायुनरायुस्तिर्यगायुर्निरयायुश्चेति चतंत्र आयुषः प्रकृतयः।
चतुर्दशपिण्डप्रकृतयोऽष्टाऽप्रतिपक्षाः प्रत्येकप्रकृतयवसाद्या दश च सप्रतिपक्षा विंशतिरिति द्विचत्वारिंशन्नामकर्मप्रकृतयः। तत्र गतिजातिशरीराङ्गोपाङ्गबन्धनसङ्घातनसंहननसंस्थानवर्णगन्धरसस्पर्शानुपूर्वीविहायोगतयश्चतुर्दशपिण्डप्रकृतयः,पिण्डत्वमवान्तरमेदयुक्तत्वम् । तत्र गम्यते-तथाविधकर्मसचिवै वैः प्राप्यते इति गतिः, नारकत्वादिपर्यायपरिणतिः, सा चतुर्धा-नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्च,
Page #65
--------------------------------------------------------------------------
________________
पन्धनकरणे मालादि०
कर्मप्रकृतिः तद्विपाकवेद्या कर्मप्रकृतिरपि गतिः,साऽपि चतुर्दा।एकेन्द्रियादीनामेकेन्द्रियादिशब्दप्रवृत्तिनिवन्धनं तथाविधसमानपरिणतिलक्षणं सामान्य-
जातिः, तद्विपाकवेद्या कर्मप्रकृतिरपि जातिः। अयमत्र पूर्वसूरीणामभिप्रायः-द्रव्यरूपमिन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामथ्योत्सिद्ध, ME भावरूपं तु स्पर्शनादीन्द्रियावरणक्षयोपशमसामर्थ्यात्, "क्षायोपशमिकानीन्द्रियाणीति" वचनात्, यत्पुनरेकेन्द्रियादिशब्दप्रवृत्तिनिमित्र| सामान्यं तदन्यासाध्यत्वाजातिनामनिवन्धनमिति । अत्र कश्चिदाह-'शब्दप्रवृत्तिनिमित्ततया न जातिसिद्धिः, अन्यथा हर्यादिपदप्रवृत्तिनिमित्ततया हरित्वादिकमपि जातिः सिद्धयेत , ततः एकेन्द्रियादिव्यवहार उपाधिविषय एवास्त्विति कृतं जातिनाम्ना । यदि चैवमप्येकेन्द्रियादिव्यवहारहेतुतयैकेन्द्रियत्वादिजातिरभ्युपगम्यते तदा नारकत्वादिकमपि नारकादिव्यवहारनिमित्तपञ्चेन्द्रियत्वादिव्याप्या जातिरेवा. स्त्विति कृतं गतिनाम्नेति' । तत्र मः-अपकृष्टचैतन्यादिनियामकतयैकेन्द्रियत्वादिजातिसिद्धिस्तदेव चैकेन्द्रियादिव्यवहारनिमित्तं लाघवात्तन्निबन्धनतया च जातिनामसिद्धिः । नारकत्वादिकंच न जातिरूपं, तिर्यक्त्वस्य पश्चेन्द्रियत्वादिना साङ्कर्यात् , किं तु सुखदुःखविशेषोपभोगनियामकपरिणामविशेषरूपं तन्निबन्धनतया च गतिनामसिद्धिरिति कृतं प्रसङ्गेन । जातिः पञ्चधा-एकेन्द्रियजातिीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजातिः पश्चेन्द्रियजातिरिति, तद्विपाकवेद्यं जातिनामकर्मापि पञ्चधा। शीर्यत इति शरीरं, तच्च पश्चधा-औदारिक | वैक्रियमाहारकं तैजसं कार्मणं च । एतद्विपाकवेद्यं कर्मापि शरीरनाम पञ्चधा । तत्र यदुदयादौदारिकशरीरयोग्यान् पुद्गलानादायौदारिकशरीररूपतया परिणमयति, परिणमय्य च जीवप्रदेशः सहान्योऽन्यानुगमरूपतया संबन्धयति तदौदारिकशरीरनाम, एवं शेषशरीरनामान्यपि भावनीयानि । अङ्गान्यष्टौ शिरःप्रभृतीनि । उक्तं च-"सिसमुरोयरपिट्टी दो बाह ऊरुया य अटुंगा"। तदवयव. भूतान्यङ्गुल्यादीन्युपाङ्गानि । शेषाणि तु तत्प्रत्यवयवभूतान्यगुलिपर्वरेखादीन्यङ्गोपाङ्गानि । ततोऽङ्गानि चोपाङ्गानि चाङगोपाङ्गानि,
ORGOTIPORD
॥५॥
Page #66
--------------------------------------------------------------------------
________________
अङ्गोपाङ्गानि चाङ्गोपाङ्गानि चाङ्गोपाङ्गानि, “स्यादावमङ्खयेयः” (सि०३-१-११९) इत्येकशेपः, तन्निमित्तं काङ्गोपाङ्ग, तत्त्रि-12 राधा-औदारिकोपाङ्गं वैक्रियोपाङ्गमाहारकोपाङ्गं च । तत्र यदुदयवशादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागपरिणतिरुप22 जायते तदौदारिकोपाङ्गनाम । एवं वैक्रियाहारकोपाङ्गनाम्नी अपि भावनीये । तैजसकार्मणयोस्तु जीवप्रदेशसमानसंस्थानत्वान्नास्त्यङ्गो
पाङ्गसंभवः । बध्यतेऽनेनेति बन्धनं, यदुदयादौदारिकादिपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परमेकत्वमुपजायते काष्ठद्वयस्येव जतुसम्बन्धात् , तच्चौदारिकबन्धनादिभेदेन पञ्चप्रकारम् । सङ्घात्यन्ते गृहीत्वा पिण्डीक्रियन्ते औदारिकादिपुद्गला येन तत्सङ्घातनं,तदप्योदारिकसङ्घातनादिभेदेन पश्चविधम् । 'अथ कोऽस्य व्यापारः पुद्गलसंहतिमात्रमिति चेन्न, पुद्गगलसंहतिमात्रस्य ग्रहणमात्रादेव सिद्धत्वात्
तत्र सङ्घातननामकर्मणोऽनुपयोगाद् , औदारिकादिशरीररचनाकारिसङ्घातविशेषस्तद्वयापार इति संप्रदायमतं, तदपि न, तन्तुसंहतेः पट N/ इबौदारिकादिवर्गणाप्रभवपुद्गलसंहतेरेबौदारिकशरीरादौ हेतुत्वात् तत्राधिकविशेषानाश्रयणादिति चेत् सत्यं, प्रतिनियतप्रमाणौदारिकादि| शरीररचनार्थ संहतिविशेषस्यावश्याश्रयणीयत्वात्तन्निमित्ततारतम्यभागितया सङ्घातननामकर्मसिद्धिरिति संप्रदायाभिप्रायस्यैव युक्तत्वात् ।
संहननं नामास्थिरचनाविशेषः, तत् पोढा-वज्रर्षभनाराचं, ऋषभनाराचं, नाराचं, अर्द्धनाराचं, कीलिका, सेवात च । तत्र वज्र कीलिका, | ऋषभः परिवेष्टनपट्टः, नाराचमुभयतो मर्कटबन्धः, ततश्च द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यवज्रनामकमस्थि यत्र भवति तद्ववर्षभनाराचसंज्ञमायं संहननं, यत्पुनः कीलिकारहितं तदृषभना
राचं द्वितीयं, यत्ररथ्नोमर्कटबन्ध एव केवलस्तन्नाराचसंज्ञं तृतीयं, यत्र पुनरेकपाधै मर्कटवन्धो द्वितीयपार्श्वे च कीलिकाबन्धस्तदर्द्धना. Vाराचं चतुर्थ, यत्रस्थीनि कीलिकामात्र बद्धान्येव भवन्ति तत्कीलिकाख्यं पञ्चमं, यत्र पुनः परस्परं पर्यन्तस्पर्शमात्रलक्षणां सेवामागतान्य
Page #67
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६॥
इDEOS
स्थीनि भवन्ति नित्यमेव स्नेहाभ्यङ्गादिरूपां सेवां प्रतीच्छन्ति वा तत्सेवा ख्यं षष्ठम् । एतनिबन्धनं संहनननामापि पोढा । संस्थानमा- बन्धनकरणे कारविशेषः, सङ्गहीतसङ्घातितबद्धेष्वौदारिकादिपुद्गलेषु यदुदयाद् भवति तत्संस्थाननाम, तच्च षोढा-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि
मङ्गलादि. कुब्जं वामनं हुंडं चेति । तत्र यदुदयात्समचतुरस्र संस्थानं स्यात्तत्समचतुरस्रसंस्थाननाम, एवमग्रेऽपि भावनीयम् । समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यश्चतस्रोऽस्रयश्चतुर्दिग्भागोपलक्षिताः शरीरावयवा यस्य तत्समचतुरस्रम् । नाभेरुपरि संपूर्णप्रमाणत्वादधस्त्वतथात्वादुपरिसंपूर्णप्रमाणाधोहीनन्यग्रोधवत्परिमंडलत्वं यस्य तन्न्यग्रोधपरिमंडलम् । आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागोगृह्यते, ततः सह आदिना नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि, विशेषणान्यथानुपपत्त्या विशिष्टार्थलाभः। अपरेतु साचीति | पठन्ति, तत्र साचीति-समयविदः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचि, यथा शाल्मलीतरोः स्कन्धकाण्डमतिपुष्टमुपरि च न तदनुरूपा महाविशालता तद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरिभागस्तु न तथेति भावः । यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मडभंतत्कुब्जम, यत्र पुनरुरउदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तद्वामनम् । यत्र तु सर्वऽप्यवयवाः प्रमाणलक्षणात् परिभ्रष्टास्तत् हुंडम्। वर्ण्यतेऽलतियते शरीरमनेनेति वर्णः, स च पश्चधा-श्वेतपीतरक्तनीलकृष्णभेदात् , तन्नि-11 बन्धनं नामापि पञ्चधा। तत्र यदुदयाज्जन्तूनां शरीरे श्वेतवर्णः प्रादुर्भवेत् यथा बलाकादीनां तच्छ्वेतवर्णनाम, एवमग्रेऽपि भावनीयम्।
"वस्त गंध अदने "-गन्ध्यते आघ्रायते इति गन्धः, स द्विधा-सुरभिगन्धो दुरभिगन्धश्च, तनिबन्धनं नामापि द्विधा । तत्र यदुदया६ जन्तुनां शरीरेषु सुरभिगन्ध उपजायते यथा शतपत्रादीनां तत्सुरभिगन्धनाम, एतद्विपरीतं दुरभिगन्धनाम भावनीयम् । “रस आस्वा
दनस्नेहनयोः "-रस्यते आस्वाद्यते इति रसः, म च पञ्चधा-तिक्तकटुकषायाम्लमधुरभेदात, तन्निबन्धनं नामापि पञ्चधा । तत्र
REDD
Page #68
--------------------------------------------------------------------------
________________
यदुदयाज्जन्तूनां शरीरेषु तिक्तो रसो भवति यथा मरिचादीनां तत्तिक्तरसनाम । एवमग्रेऽपि भावनीयम् । “छुप स्पृश संस्पर्श"स्पृश्यते इति स्पर्शः, स च कर्कशमृदुलघुगुरुस्निग्धरूक्षशीतोष्णभेदादष्टप्रकारः, तमिबन्धनं नामाप्यष्टभेदम् । तत्र यदुदयाज्ज|न्तूनां शरीरेषु पाषाणादीनामिव कार्कश्यं भवति तत्कर्कशस्पर्शनाम । एवमग्रेऽपि भावनीयम् । विग्रहेण भवान्तरोत्पत्तिस्थान | गच्छतो जीवस्यानुश्रेणिनियता गमनपरिपाट्यानुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरप्यानुपूर्वी, सा चतुर्धा-नरकगत्यानुपूर्वी तियग्गत्यानुपूर्वी मनुष्यगत्यानुपूर्वी देवगत्यानुपूर्वी चेति । विहायसा गतिविहायोगतिः, प्रथमप्रकृतिव्यवच्छेदाय विहायसेति | विशेषणं, सा प्रशस्ताऽप्रशस्ता च । (तत्र) प्रशस्ता हंसगजवृषभादीनां, अमशस्ता खरोष्ट्रमहिषादीनां, तद्विपाकवेद्यार कर्मप्रकृतिरपि द्विमकारा विहायोगतिः । उक्ताः पिण्डप्रकृतयः, एतासां चावान्तरभेदाः पञ्चषष्टिः । अथ प्रत्येकमकृतयो वक्तव्याः, ताश्च सप्रतिपक्षा अप्रतिपक्षाश्चेति द्विधा । तत्र पूर्वमल्पवक्तव्यत्वादप्रतिपक्षा उच्यन्ते, ताश्चागुरुलघूपधातपराघातोच्छ्वासातपोद्योतनिर्माणतीर्थकरनामभेदादष्ट । यदुदयात्प्राणिनां शरीराणि न गुरूणि न लघूनि नापि गुरुलघूनि किं त्वगुरुलघुपरिणामप| रिणतानि भवन्ति तदगुरुलघुनाम । यदुदयात्स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्दलंबकचौरदन्तादिमिर्जन्तुरुपहन्यते स्वयं कृतोद्वन्धन| भैरवप्रपातादिभिर्वा तदुपघातनाम । यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा महासभागतः सभ्यानामपि त्रासमुत्पादयति प्रतिवादिनश्च प्रतिभा प्रतिहन्ति तत्पराघातनाम । यदुदयादुच्छ्वासनिःश्वासलब्धिरुपजायते तदुच्छ्वासनाम । यदुदयाजन्तुशरीराणि स्वरूपेणानुष्णान्यप्युष्णप्रकाशलक्षणमातपं कुर्वन्ति तदातपनाम, तद्विपाकश्च भानुमण्डलगतभूकायिकेष्वेव, न बसो, प्रवचने निषेधात्, तत्रोष्णत्वमुष्णस्पर्शीद यादुत्कटलोहितवर्णनामोदयाच्च प्रकाशकत्वमिष्यत इति । यदुदयाजन्तुशरीराण्यनुष्णप्रकाशरूपमुद्योतं कुर्वन्ति |
HDDOGSEDROO
Page #69
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
बन्धनकरणे मालादि०
॥७॥
यथा यतिदेवोत्तरवैक्रियचन्द्रग्रहनक्षत्रताराविमानरत्नौषधयस्तदुद्योतनाम । यदुदयाजन्तुशरीरेष्वङ्गप्रत्यङ्गानां प्रतिनियतस्थानवर्तिता भवति तन्निर्माणनाम सूत्रधारकल्पं, तदभावे हि तभृतककल्पैरङ्गोपाङ्गनामादिभिर्निवर्तितानामपि शिरउरउदरादीनां स्थानप्रवृत्तेरनियमः स्यात् । यदुदयादष्टमहापातिहार्याधतिशयाः प्रादुर्भवन्ति तत्तीर्थकरनाम । उक्ता अप्रतिपक्षाः प्रत्येकप्रकृतयः । अथ सप्रतिपक्षास्ता उच्यन्ते,ताश्च त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुस्वरसुभगादेययशाकीर्तयः स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुःस्वरदुर्भगानादेयायशःकीर्तिरूपप्रतिपक्षसहिता विंशतिः। तत्र वसन्त्युष्णाद्यभितप्ताः स्थानान्तरं गच्छन्तीति त्रसाः-द्वीन्द्रियादयः, तद्विपाकवेद्या कमप्रकृतिरपि त्रसनाम । तद्विपरीतं स्थावरनाम, यदुदयादुष्णाघभितापेऽपि स्थानपरिहारासमर्थाः पृथिव्यादयः स्थावरा भवन्ति । यदुदयाद् जीवानां चक्षुर्लाह्यशरीरत्वलक्षणं बादरत्वं भवति तद्वादरनाम, पृथिव्यादेरेकैकशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बादरत्वपरिणामविशेषादहूनां समुदाये चक्षुषा ग्रहणं भवति । तद्विपरीतं सूक्ष्मनाम, यदुदयादहूनां समुदितानामपि जन्तुशरीराणां चक्षुर्ग्राह्यता न भवति । | यदुदयात्स्वयोग्यपर्याप्तिनिवर्त्तनसमर्थो भवति तत्पर्याप्तनाम । तद्विपरीतमपर्याप्तनाम, यदयात्स्वयोग्यपर्याप्तिनिवर्तनसमर्थो न भवति ।
यदुदयात्प्रतिजीवं भिन्नशरीरमुपजायते तत् प्रत्येकनाम । ननु कपित्थाश्वत्थपीलुप्रभृतीनां मूलस्कन्धत्वक्छाखादयः प्रत्येकमसङ्ख्येयहजीवाः प्रवचने प्रोच्यन्ते, मूलादयश्च देवदत्तशरीरवदखण्डकशरीराकारा उपलभ्यन्त इति कथं तेषां प्रत्येकशरीरत्वं ? प्रतिजीवं शरी| रभेदाभावात् , इति चेन्मैवं, तन्मूलादिष्वसङ्ख्येयानामपि जीवानां भिन्नभिन्नशरीराभ्युपगमात् , केवलं श्लेषद्रव्यमिश्रितसकलसर्षपववित्मबलरागद्वेषोपचितविचित्रप्रत्येकनामकर्मपुद्गलोदयात्तेषां परस्परविमिश्रशरीरसंभवात् । यदुदयादनन्तानां जीवानामेकं शरीरं भवति तत्साधारणनाम । यदुदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत् स्थिरनाम । तद्विपरीतमस्थिरनाम, यदुद
॥७॥
Page #70
--------------------------------------------------------------------------
________________
all याजिहादीनां शरीरावयवानामस्थिरता । यदुदयात्राभेरुपरितना अवयवाः शुभा जायन्ते तच्छुभनाम । तद्विपरीतमशुभनाम, यदुदया-15 IPS नामेरधस्तनाः पादादयोऽवयवा अशुभा भवन्ति, तथाहि-शिरसा स्पृष्टस्तुष्यति मनुष्यः पादेन तु रुष्यति, कामिन्याः पादस्पर्शेनापि |
च यस्तोषः स मोहनिबन्धनो न तु वास्तव इति न तेन व्याभिचारः। यदुदयाद्जीवस्वरः श्रोतृप्रीतिहेतुर्भवति तत्सुस्वरनाम । तद्विप(SIरीतं दुःस्वरनाम, यदुदयात्स्वरः श्रोतृणामप्रीतिहेतुर्भवति । यदुदयादनुपकृदपि सर्वस्य मनः प्रियो भवति तत्सुभगनाम । तद्विपरीतं
| दुर्भगनाम, यदुदयादुपकारकृदपि जनस्य द्वेष्यो भवति । यच तीर्थकरोऽप्यभव्यानां द्वेष्यो भवति तत्र न तीर्थकरगतदुर्भगत्वं निमित्तं, | किं तु तद्गतमिथ्यात्वदोष एवेत्यवधेयम् । यदुदयाल्लोको यत्तदपि वचनं प्रमाणीकरोति दर्शनसमनन्तरमेव चाभ्युत्थानाद्याचरति तदादेयनाम । तद्विपरीतमनादेयनाम, यदुदयादुपपन्नमपि ब्रुवाणो नोपादेयवचनो भवति, नाप्यभ्युत्थानादियोग्यः । तपःशौर्यत्यागादिना सम्पार्जितेन यशसा कीर्तनं यशःकीर्तिः, यद्वा यशः सामान्येन ख्यातिः कीर्तिर्गुणोत्कीर्तनरूपा प्रशंसा, अथवा "एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः । दानपुण्यभवा कीर्तिः पराक्रमकृतं यशः ॥ १॥" ते यशःकिर्ती यदुदयाद्भवतस्तद्यशःकीर्तिनाम । | तद्विपरीतमयश-कीर्त्तिनाम, यदुदयान्मध्यस्थस्यापि जनस्याप्रशस्यो भवति । उक्ताः सप्रतिपक्षाः प्रत्येकप्रकृतयः। अत्र त्रसादयो दश प्रकृतयवसादिदशकं, स्थावरादयश्च दश स्थावरादिदशकमिति संज्ञा ग्राह्या । | गोत्रस्य द्वे उत्तरप्रकृती-उच्चैर्गोत्रं नीचर्गोत्रं च । यदुदयादुत्तमजातिकुलबलतपोरूपैश्वर्यश्रुतसत्काराभ्युत्थानासनप्रदानाजलिप्रग्रहादिसं| भवस्तदुच्चैर्गोत्रम् । यदुदयात् पुन नादिसंपन्नोऽपि निन्दा लभते हीनजात्यादिसंभवं च तन्नीचैर्गोत्रम् ।
अन्तरायस्य दानलाभभोगोपभोगवीर्यान्तरायभेदात् पञ्चोत्तरप्रकृतयः। तत्र यदुदयात् सति विभवे समागते च गुणवति पात्रे
GHAREGAOOL
Page #71
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
बन्धनकरणे
वानपि याचमानोऽपि न
॥८॥
य, नवरं भोगोपभोगयोग्य विशेष प्रत्याख्यानादिपरिणामे कार्पण्यानो
दत्तमस्मै महाफलमिति जानन्नपि दातुं नोत्सहते तदानान्तरायम् । यदुदयादातुहे विद्यमानमपि देयं गुणवानपि याचमानोऽपि न लन्धनक लभते तल्लाभान्तरायम् । यदुदयाद्विशिष्टाहारादि प्राप्तावप्यसति च प्रत्याख्यानादिपरिणामे कार्पण्यान्नोत्सहते भोक्तुं तद्भोगान्तरायम्।
मलादि एवमुपभोगान्तरायमपि भावनीयं, नवरं भोगोपभोगयोरयं विशेषः-सकृद्भुज्यत इति भोगः, पुनः पुनरुपभुज्यत इत्युपभोगः। यदु| दयात्सत्यपि नीरुजि शरीरे यौवनेऽपि वर्तमानोऽल्पप्राणो भवति तद्वीर्यान्तरायम् । | अत्र च पिण्डप्रकृतीनां पञ्चषष्टयाऽवान्तरभेदेखिनवतिर्नामकर्मप्रकृतयो भवन्ति । तत्र बन्धे उदये च बन्धनसंघातनानि स्वशरीरान्तर्ग| तान्येव विवक्ष्यन्ते, तथा च बन्धचिन्तायां नाम्नस्त्रिनवतेर्बन्धनपञ्चकसङ्घातनपश्चकवर्णादिषोडशकापनयनात् सप्तपष्टिः परिगृह्यते। मो| हनीये च सम्यक्त्वसम्यग्मिथ्यात्वे बन्धे नाधिक्रियेते, मिथ्यात्वपुद्गलानामेव सम्यक्त्वानुगुणविशोधिविशेषेण त्रिधा कृतानां शुद्धयद्धवि| शुद्धिसर्वाविशुद्धिभिः सम्यक्त्वसम्यग्मिथ्यात्वमिथ्यात्वव्यपदेशसंभवात् । ततो बन्धे विंशत्युत्तरं प्रकृतीनां शतं भवति । उदये च द्वाविंश शतमधिक्रियते सम्यक्त्वसम्यग्मिथ्यात्वयोरप्युदयसंभवात् । सत्तायां च पूर्वापनीतषड्विंशतिप्रकृतीनामपि ग्रहणादष्टचत्वारिंशं शतं ग्रन्थकारमते । गर्पिप्रभूतिमते च बन्धनपञ्चदशकग्रहणादष्टपञ्चाशं शतम् । अथ कथं पञ्चदश बन्धनानि भवन्तीति चेदुच्यते-औ| दारिकवक्रियाहारकाणां स्वकतैजसकार्मणः प्रत्येकं सहितानां नव बन्धनानि, तैजसकामणद्वययुक्तानां च तेषां त्रीणि, तैजसतैजसबन्धनं | तैजसकार्मणबन्धन कार्मणकार्मणबन्धनं चेति त्रीणि चेत्येवं पञ्चदश भवन्ति । तत्र पूर्वगृहीतानामौदारिकपुद्गलानामौदारिकपुद्गलेरेव | गृह्यमाणः सह यः सम्बन्धः सऔदारिकौदारिकबन्धनम् । तेषामेवौदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैद्यमाणैः पूर्व| गृहीतैश्च सह सम्बन्ध औदारिकतैजसबन्धनम् । तेषामेवौदारिकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च ॥८॥
Page #72
--------------------------------------------------------------------------
________________
सह सम्बन्ध औदारिककामणबन्धनम् । पूर्वगृहीतर्वक्रियपुद्गलानां स्वरेव वक्रियपुगलगृह्यमाणः सह सम्बन्धो वैक्रियबन्धनं, तेषामेव वैक्रिय-| पुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलैह्यमाणः पूर्वगृहीतैश्च सह सम्बन्धो वैक्रियतैजसबन्धनं, तेषामेव वैक्रियपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलगृहीतगृह्यमाणैश्च सह सम्बन्धो वक्रियकार्मणबन्धनम् । पूर्वगृहीतानामाहारकपुद्गलानां स्वैरेवाहारकपुद्गलगृह्यमाणः सह सम्बन्ध आहारकाहारकबन्धनं, तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च तैजसपुद्गलगृहीतगृह्यमाणैश्च सह सम्बन्ध आहारकतैजसबन्धनं, तेषामेवाहारकपुद्गलानां गृहीतानां गृह्यमाणानां च कार्मणपुद्गलगृह्यमाणहीतश्च सह सम्बन्ध आहारककामणबन्धनम्।औदारिकपुद्गलानां तैजसपुद्गलानां कार्मणपुद्गलानां च गृहीतगृह्यमाणानां यो मिथःसम्बन्धस्तदौदारिकतैजसकामणबन्धनम् । एवं वैक्रियतैजसकार्मणाहारकतैजसकार्मणबन्धने अपि भावनीये । तैजसपुद्गलानां पूर्वगृहीतानां गृह्यमाणः स्वैरेव तैजसपुद्गलैः सह सम्बन्धस्तैजसतजसबन्धनम् । तेषामेव गृहीतानां गृह्यमाणानां च तंजसपुद्गलानां कार्मणपुद्गलैगृह्यमाणहीतश्च सह सम्बन्धस्तैजसकामणबन्धनम् । कार्मणपुद्गलानां प्राग्गृहीतानां स्वरेव गृह्यमाणः कार्मणपुद्गलैः सह सम्बन्धः कार्मणकार्मणबन्धनम् । ननु ये पञ्च बन्धनानीच्छन्ति परपुद्गलसंयोगरूपस्य बन्धनस्य सतोऽप्यविवक्षणात्तन्मते सङ्घातनान्यपि पश्च संभवन्ति । ये तु पश्चदश बन्धनानीच्छन्ति तन्मते "नासंहतस्य बन्धनमिति” न्यायात्सङ्घातनान्यपि पञ्चदश प्राप्नुवन्तीत्युक्तसङ्ख्याविप्लव इति चेन्न, न हि तन्मते बन्धानु| गुणपुद्गलैकीकरणमात्रलक्षणं सङ्घातनं, किं त्वौदारिकादिरचनानुगुणपुद्गलकीकरणलक्षणमित्यदोषात् । तदेवमुक्ताः सर्वकर्मोत्तरप्रकृतयः । ___ अर्थतासां ध्रुवबन्धित्वध्रुवोदयत्वध्रुवसत्ताकत्वसर्वघातित्वपरावर्त्तमानत्वाशुभत्वैः सप्रतिपक्षः पुद्गलविपाकित्वभवविपाकित्वक्षेत्र| विपाकित्वजीवविपाकित्वभेदैः स्वानुदयबन्धिस्वोदयबन्ध्युभयवन्धिसमकव्यवच्छिद्यमानबन्धोदयक्रमव्यवच्छिद्यमानबन्धोदयोत्क्रम
GONDEGORIGONOM
Page #73
--------------------------------------------------------------------------
________________
वन्धनकरणे
मालादि०
कर्मप्रकृतिः ।
व्यवच्छिद्यमानबन्धोदयसान्तरबन्धसान्तरनिरन्तरबन्धनिरन्तरबन्धोदयसंक्रमोत्कृष्टानुदयसङ्कमोत्कृष्टोदयबन्धोत्कृष्टानुदयबन्धोत्कृष्टो॥९॥
दयवत्यनुदयवतीसंज्ञाभिश्च(३१)यो विशेषः स विभाव्यते
तत्र निजहेतुसंभवे यासामवश्यंभावी बन्धस्ता ध्रुवबन्धिन्यः, ताश्च ज्ञानावरणपञ्चकमन्तरायपश्चक दर्शनावरणनवकं पोडश कषाया मिथ्यात्वभयजुगुप्सा इत्यष्टात्रिंशद् घातिप्रकृतयोऽगुरुलघु उपघातं निर्माणं तैजसं वर्णादिचतुष्कं कार्मणं चेति नव नामप्रकृतय इति सर्वसङ्ख्यया सप्तचत्वारिंशत् । एतासां ह्याबन्धकालव्यवच्छेदाभ्रुवो बन्धः। तत्र मिथ्यात्वं मिथ्यादृष्टिगुणस्थानं यावत् निरन्तरं बध्यते, परतस्तूदयाभावान्न तद्वन्धः, तद्धि यावद्वद्यते तावदेव बध्यते "जे वेयइ से वज्झइ ति" वचनात् । अनन्तानुबन्धिचतुष्टयं स्त्यानचित्रिकं च सासादनं यावत , परतोऽनन्तानुबन्ध्यनुदयेन तद्वन्धाभावात् । एवमप्रत्याख्याना अविरतसम्यग्दृष्टिं यावत् । प्रत्याख्यानावरणा देशविरतिं यावत् । निद्राप्रचले अपूर्वकरणप्रथमभागं यावत , परतस्तद्वन्धयोग्याध्यवसायाभावात् । एवं नवनामध्वन्धिन्योऽपूर्वकरण(षष्ठभागं यावत , भयजुगुप्से च)चरमसमयं यावत । संज्वलनक्रोधमानमायालोमा अनिवृत्तिबादरं यावत, परतो बादरकषायोदयाभावेन तद्वन्धासंभवात । ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्कानि सूक्ष्मसम्परायं यावत्, परतः कषा| योदयाभावेन तद्वन्धायोगात् ।
निजबन्धहेतुसंभवेऽपि भजनीयबन्धा अधूववन्धिन्यः, ताश्चोक्तशेषा औदारिकवैक्रियाहारकविहायोगतिगोत्रवेदनीययुगलद्विकवेदत्रिकायुर्गत्यानुपूर्वीचतुष्टयजातिपञ्चकसंस्थानसंहननषदकत्रसादिविंशत्युच्छासतीर्थकरातपोद्योतपराघातरूपास्त्रिसप्ततिः, एता हि स्व बन्धहेतुसाम्राज्येऽपि नावश्यं बन्धमायान्ति । पराघातोच्छासनाम्नोरविरत्यादिस्वहेतसत्वेऽप्यपर्याप्तनामकोले बन्धाभावात्पर्याप्तनामबन्ध
१ अपर्याप्तप्रायोग्यबन्धकाले. २ पर्याप्तप्रायोग्यबन्धकाले.
ORROWOKAR
IRI ॥९॥
Page #74
--------------------------------------------------------------------------
________________
एव तद्बन्धात्, आतपनाम्नोऽप्येकेन्द्रियमायोग्यप्रकृतिबन्ध एव बन्धात्, उद्योतस्यापि तिर्यग्गतिप्रायोग्य प्रकृतिबन्ध एव बन्धात्, जिन| नाम्न आहारकद्विकस्य च सम्यक्त्वे संयमे च निजबन्धहेतौ विद्यमानेऽपि कदाचिदेव बन्धात् शेषाणां च औदारिकद्विकादीनां स| विपक्षत्वादेव । यद्यपि यत्किञ्चिद्वन्धहेतुसत्त्वे बन्धाभावोऽतिप्रसक्तो यावद्भन्धहेतुसत्त्वे बन्धाभावश्वासंभवी, तथापि मिथ्यात्वादिपरिगणितसामान्यबन्धहेतुमत्त्वेऽवश्यं बन्धेन ध्रुवबन्धित्वं वैपरीत्ये चाध्रुवबन्धित्वमिति परिभाषारहस्यम् ।
उदयकालव्यवच्छेदादर्वाग्भ्रुवो निरन्तर उदयो यासां ता ध्रुवोदयास्ताश्च निर्माणस्थिरास्थिरतैजसकार्मणवर्णादिचतुष्कागुरुलघुशुभाशुभरूपा नामकर्मणो द्वादश, ज्ञानावरणान्तरायदशकं दर्शनावरणचतुष्टयं मिथ्यात्वं चेति घातिप्रकृतयः पञ्चदशेति सर्वसङ्ख्यया सप्तविंशतिः । तत्र मिध्यात्वं मिध्यादृष्टिगुणस्थानं यावत् ध्रुवोदयं, शेषा घातिप्रकृतयः क्षीणमोहचरमसमयं यावत्, नामप्रकृतयश्च द्वादश सयोगिकेवलिचरमसमयं यावत् ।
व्यवच्छिन्नोदया अपि सत्यो याः प्रकृतयो हेतुसंपच्या भूयोऽप्युदयमायान्ति ता अध्रुवोदयाः, ताश्च स्थिरास्थिरशुभाशुभरहिता अध्रुवबन्धिन्यः ६९, मिध्यात्वं विना च मोहनीयध्रुवबन्धिन्यः १८, निद्राः ५, उपघातनाम, मिश्र, सम्यक्त्वं चेति पञ्चनवतिः । नन्वेवं मिथ्यात्वमपि किं नाध्रुवोदयं १, सम्यक्त्वलामे व्युच्छिमस्यापि तदुदयस्य मिध्यात्वगमने पुनः संभवात् उच्यते- यासां प्र| कृतीनां गुणप्रत्ययादुदयव्युच्छेदो येषु गुणस्थानेषु नास्ति द्रव्यक्षेत्राद्यपेक्षया तेष्वेव कदाचिदसौ भवति कदाचिच्च न ता अधुबोदयाः, यथा क्षीणमोहं यावदविच्छिन्नोदया अपि निद्राः कादाचित्कोदया मिध्यात्वं तु स्वोदयाविच्छेदं यावत्सततोदयमेवेति नाभ्रुवोदयम् । नन्वेवं मिश्रमपि मिश्रगुणस्थाने सततोदयमिति ध्रुवोदयं स्यात्, न, गुणप्रत्ययोदयविच्छेदात् प्रागुदयभावाभावाभ्यां
Page #75
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः तस्याध्रुवोदयत्वपरिभाषणात् । यद्येकगुणस्थानावच्छेदेनोदयभावाभावप्रतियोगित्वमध्रुवोदयत्वं परिभाष्येत तदैव हि स दोषः स्यात् । बन्धनकरणे
विशिष्टगुणप्राप्ति विना ध्रुवा निरन्तरा सत्ता यासां ता ध्रुवसत्ताकाः, ताश्च त्रसविंशतिवर्णादिविंशतिस्तैजसकार्मणतेजसतैजसबन्धमा ॥१०॥
नतैजसकार्मणबन्धनकार्मणकार्मणबन्धनतैजससंघातनकार्मणसंघातनरूपं तैजसकार्मणसप्तकं वर्णचतुष्कतैजसकार्मणानामुक्तत्वाच्छेषा एक-15 IS) चत्वारिंशद् ध्रुवबन्धिन्यो वेदत्रिक संस्थानषद्कं संहननषद्कं जातिपञ्चकं सातासातवेदनीयं हास्यरत्यरतिशोकरूपं युगलद्वयमौदा
| रिकाङ्गौदारिकाङ्गोपाङ्गौदारिकसंघातनौदारिकौदारिकबन्धनौदारिकतैजसबन्धनौदारिककार्मणबन्धनौदारिकतैजसकार्मणबन्धनरूपमौदा| रिकसप्तकं उच्छासोद्योतातपपराघातचतुष्कं विहायोगतिद्विक तिर्यग्द्विकं नीचर्गोत्रं चेति त्रिंशं शतम् । एता हि सम्यक्त्वलाभादक | सर्वजन्तूनां सदैव संभवन्तीति।
कदाचिद्भवन्ति कदाचिन्न भवन्तीत्येवमनियता सत्ता यासांता अध्रुवसत्ताकाः, ताश्च उच्चर्गोत्रं तीर्थकरनाम सम्यक्त्वं सम्यग्मिथ्यात्वं | देवगतिदेवानुपूर्वी नरकगतिनरकानुपूर्वी वैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणं वैक्रियपदक चत्वार्यायूंषि मनुजगतिमनुष्यानुपूर्वीलक्षणं मनुजद्विक आहारकशरीराहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं चेत्यष्टादश। तथाहि-उच्चर्गोत्रं वैक्रियपदक चेत्येताः सप्त त्रसत्वाप्राप्तौ न भवन्ति, | तत्प्राप्तौ च भवन्ति । यद्वा त्रसत्वावस्थायां लब्धा अपि स्थावरभावं गतेनावस्थाविशेषं प्राप्योंद्वल्यन्त इत्यध्रुवसत्ताकाः सम्यक्त्वं सम्य-17
१ पञ्चसंग्रहतृतीयद्वारे त्रयस्त्रिंशद्गाथाचतुर्थपादे "अट्ठारस अधुवसत्ताओ" एतदनुसारेणात्रा-वसत्तायामष्टादश गृहीता । मूलवृत्ती | "चतुरुत्तरशतं ध्रुवसत्कर्म" इति प्रोक्तं, अत्र बन्धनसंघातनसत्वेऽपि विवक्षा न कृता । मलयगिरिवृत्तौ तु गर्गर्षिमतानुसारेण "विंशदुत्तरशतसंख्याकाः प्रकृतयो ध्वसत्ताकाः" कथिताः । एतदनुसत्यात्र त्रिशं शतं ध्रुवसत्तात्वेन प्रोक्तं विज्ञायते । २ येन जीवेनैकेन्द्रियत्वे बद्धमपि सदुद्वलितं त्रसत्वं गतेन बद्धं तदपेक्ष्य शेयम् ।
॥१०॥
Page #76
--------------------------------------------------------------------------
________________
ाग्मिथ्यात्वं च यावत्तथाभन्यत्वपरिपाकं नायाति तावन्न भवति, तथाभव्यत्वपरिपाकेन प्राप्तं वा सन्मिथ्यात्वगतेन भूयोऽप्युद्वल्यते,
अभव्यानां च तत्सर्वथा न भवतीत्यध्रुवसत्ताकम् । तीर्थकरनाम विशद्धसम्यक्त्वे सति भवति, नान्यदा । आहारकद्विकमपि तथावि-IA धसंयमे सति बन्धमायाति, न तदभावे, बद्धमपि च तदविरतिप्रत्ययत उद्वल्यते । मनुष्यद्विकमपि तेजोभवं वायुभवं वा गतेनोबल्यते । का तथा देवनारकायुषी स्थावराणां, तिर्यगायुकं वहमिन्द्राणां, मनुष्यायुष्कं च तेजोवायुसप्तमपृथिवीनारकाणां सर्वथा बन्धाभावात्स
| त्तायां न लभ्यते, अन्येषां तु संभवत्यपीति तीर्थकरनामादीनामध्रुवसत्ताकता । नन्वेता आयुश्चतुष्टयतीर्थकरनामवर्जा अनन्तानुबन्धि-| Yसहिताः सप्तदश श्रेण्यारोहाभावेऽप्युद्वलनयोग्या अभिहिताः, तथा चानन्तानुबन्धिनामप्युद्वलनासंभवात्कथं ध्रुवसत्कर्मतेति चेन्मैवं | वादीः, सम्यक्त्वादिगुणानवाप्तौ कदाचिद्भावित्वस्यैवाध्रुवसत्कर्मलक्षणत्वाद , उत्तरगुणप्राप्तौ सत्तोपरमादध्रुवसत्ताकत्वोक्तौ तु सर्वा | अपि प्रकृतयस्तथाभवेयुरित्युक्तलक्षणस्यैव युक्तत्वात् सम्यक्त्वगुणेनोद्वल्यमानानामप्यनन्तानुबन्धिनां तदनवाप्तौ कादाचित्कत्वा- 1) भावेन ध्रुवसत्ताकत्वानपायात् ।
स्वविषयं कात्स्न्येन नन्ति यास्ताः सर्वघातिन्यः, ताश्च केवलज्ञानावरणमाद्यद्वादशकपाया मिथ्यात्वं निद्राश्च पञ्चेति विंशतिः । KI एता हि प्रकृतयो यथायोगमात्मघात्यं गुणं सम्यक्त्वं ज्ञानं दर्शनं चारित्रं वा सर्वात्मना घातयन्तीति । उक्तशेषा घातिकर्म
प्रकृतयः पञ्चविंशतिर्देशघातिन्यः, तासां ज्ञानादिगुणैकदेशविघातित्वात । इयमत्र भावना-इह यद्यपि केवलज्ञानावरणीयं कर्म ज्ञानA लक्षणं गुणं सर्वात्मना हन्तुं प्रवर्तते तथापि न तत्तेन समूलं हन्तुं शक्यते तथास्वभावत्वात् , यथा महीयसापि धनपटलेन रविचन्द्र
१ उपलक्षणादानतादिदेवानामपि ।
Page #77
--------------------------------------------------------------------------
________________
॥११॥
कर्मप्रकृति का किरणावरणप्रवृत्तेनापि तत्प्रभा, अन्यथा दिनरजनीविभागानुभवानुपपत्तेः, ततः केवलज्ञानावरणीयेनावृतेऽपि सर्वात्मना केवलज्ञाने)बन्धनकरणे
मङ्गलादि० R/ यः कोऽपि तद्गतमन्दविशिष्टविशिष्टतरप्रकाशरूपो ज्ञानैकदेशो मतिज्ञानादिसंज्ञितस्तं यथायोग मतिश्रुतावधिमनःपर्यायज्ञानावरणानि |
मन्ति, ततस्तानि देशघातीनि । एवं केवलदर्शनावरणीयेनावृतेऽपि सर्वात्मना केवलदर्शने या तद्गता मन्दमन्दतमविशिष्टादिरूपा | मभा चक्षुदेशेनादिसंज्ञा तां यथायोगं चक्षुरचक्षुरवधिदर्शनावरणान्यावृण्वन्ति, ततस्तान्यपि दर्शनैकदेशघातित्वाद्देशघातीनि । निद्रादIST यश्च पञ्च प्रकृतयो यद्यपि केवलदर्शनावरणावृतकेवलदर्शनगतप्रभामात्र दर्शनैकदेशमुपनन्ति, तथापि ताश्चक्षुर्दर्शनावरणादिकमेक्षयोप-15
शमसमुत्था दर्शनलब्धि समूलका कपन्तीति सर्वघातिन्य उक्ताः। संज्वलनकषाया नोकषायाश्चाद्यद्वादशकषायक्षयापशमसमुत्ता चारित्रलब्धि देशतो प्रन्ति, तेषामतीचारमात्रसंपादनार्थत्वात । उक्तं च-"सव्वेऽविय अइआरा संजलणाणं तु उदयओ टुति । मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं ॥१॥" तथा-"घाइखओवसमेणं सम्मचरित्ताई जाई जीवस्स । ताणं हणंति देसं संजलणा गोक| साया य ॥२॥" ततस्तेऽपि देशघातिनः। तथा इह यद्वस्त जीवो ग्रहणधारणादियोग्यं न ददाति न लभते न भुङ्क्त नापभु S करोति वा तद्दानान्तरायादिविषयः। तच्च सर्वद्रव्याणामनन्ततमो भागः, ततस्तथारूपसर्वद्रव्यैकदेशविषयदानादिविघातकारित्वादश
घाति दानान्तरायादीति । इह च देशघातिलक्षणं सर्वघात्यन्यत्वगर्भ द्रष्टव्यं, तेन न चारित्रैकदेशरूपदेशविरतिप्रतिबन्धकानामप्रत्या| ख्यानानां देशघातित्वम् । यद्वा चारित्रापेक्षया देशघातित्वं चारित्रगतापकर्षजनकत्वमेव, तच्च नाप्रत्याख्यानानामित्यदोषः। तदेव घातिकममकृतयः काश्चित्सर्वघातिन्यः काश्चिच देशघातिन्य इति स्थितम । नामगोत्रवेदनीयायुरन्तर्गतास्तु प्रकृतयों हन्तव्याभावान किमपि प्रन्तीति ता अघातिन्यो द्रष्टव्याः।
॥११॥
Page #78
--------------------------------------------------------------------------
________________
तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाग्राल्पबहुत्वम् , सम्प्रति जघन्यपदे तदभिधीयते-तत्र सर्वस्तोकं जघन्यपदे प्रदेशाग्रं केवलज्ञा-१३ नावरणीयस्य, ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुणम् , ततोऽवधिज्ञानावरणीयस्य विशेषाधिकम् , ततः श्रुतज्ञानावरणीयस्य विशेषाधिकम् , ततोऽपि मतिज्ञानावरणीयस्य विशेषाधिकम् । तथा दर्शनावरणीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रं निद्रायाः, ततः प्रचलाया विशेषाधिकम् , ततो निद्रानिद्राया विशेषाधिकम् , ततः प्रचलाप्रचलाया विशेपाधिकम् , ततः स्त्यानःविशेषाधिकम् , ततः केवलदर्श| नावरणस्य विशेषाधिकम् , ततोऽवधिदर्शनावरणस्थानन्तगुणम् , ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकम् , ततोऽपि चक्षुर्दर्शनावरणीयस्य | विशेषाधिकम् । तथा मोहनीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणस्य क्रोधस्य विशेषा१६ धिकम् , ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकम् , ततोऽप्रत्याख्यानावरणलोभस्य विशेषाधिकम् , तत एवमेव प्रत्याख्यानावरण
मानक्रोधमायालोभानां यथोत्तरं विशेषाधिकम् , एवमेवानन्तानुबन्धिमानक्रोधमायालोभानां यथोत्तरं विशेषाधिकं वक्तव्यम् , ततो मिथ्या| त्वस्य विशेषाधिकम् , ततो जुगुप्साया अनन्तगुणम् , ततो भयस्य विशेषाधिकम् , ततो हास्यशोकयोर्विशेषाधिकम् , स्वस्थानेतु तयोः परस्परं | तुल्यम्, ततोरत्यरत्योर्विशेषाधिकम् , स्वस्थानेतु तयोरपि परस्परं तुल्यम्, ततोऽन्यतमवेदस्य विशेषाधिकम् , ततः संज्वलनमानक्रोधमाया
लोभानां यथोत्तरं विशेषाधिकम् । तथायुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्मनुष्यायुषोः, स्वस्थाने परस्परं तुल्यम्, ततो देवनार| कायुपोरसंख्येयगुणम् , स्वस्थाने परस्परं तुल्यम् । तथा नाम्नि गतौ सर्वस्तो जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः, ततो विशेषाधिकं मनुजगतेः, ततो देवगतेरसंख्येयगुणम् ,ततो निरयगतेरसंख्येयगुणम् । तथा जातौ सर्वस्तोर्क चतुगां द्वीन्द्रियादिजातिनानाम् , तत एकेन्द्रियजाते-11 विशेषाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः, ततस्तैजसशरीरनाम्नो विशेषाधिकम् , ततः कार्मणशरीरनाम्नो विशे
Page #79
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
मङ्गलादि.
॥१३॥
DOKANATIONAL
क्षीरखण्डादिरसोपमोऽशुभप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः स्वाभाविक एकस्थानक उच्यते । द्वयोः कर्षयोरावर्तितयोर्य एकः | कर्षोऽवशिष्यते तदुपमो द्विस्थानकः त्रयाणां कर्षाणामावर्त्तितानां य एकः कर्षोऽवशिष्यते तदुपमस्त्रिस्थानकः। चतुर्णा कर्षाणामाव
तने कृते सत्युद्धरितैककर्षापमश्चतुःस्थानकः । एकस्थानकादिरसा द्विस्थानकादिरसा इह यथोत्तरमनन्तगुणा द्रष्टव्याः । अत्र च मतिश्रुतावधिमनःपर्यायज्ञानावरणानि चक्षुरचक्षुरवधिदर्शनावरणानि पुरुषवेदश्चत्वारः संज्वलनाः पञ्चविधमन्तरायं चेति सप्तदश प्रकृतय एकद्वित्रिचतुःस्थानकपरिणताः प्राप्यन्ते बन्धमधिकृत्य । तत्र यावन्न श्रेणिप्रतिपत्तिस्तावदासां सप्तदशप्रकृतीनां यथाध्यवसायं द्विस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धः । श्रेणिप्रतिपत्तौ त्वनिवृत्तिवादराद्धायाः सङ्खथेयेषु भागेषु गतेषु तदनन्तरमेतासामशुभत्वादत्यन्तविशुद्धाध्यवसाययोगेनैकस्थानकस्यैव रसस्य बन्ध इत्येता बन्धमधिकृत्य चतुःस्थानपरिणताः प्राप्यन्ते। शेषास्तु शुभा अशुभा वा द्विस्थानकरसास्त्रिस्थानकरसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न तु कदाचनाप्येकस्थानकरसाः। यत उक्तसप्तदशव्यतिरि|क्तानां हास्याद्यानामशुभप्रकृतीनामेकस्थानकरसवन्धयोग्या शुद्धिरपूर्वकरणप्रमत्ताप्रमत्तानां न भवत्येव, यदा त्वेकस्थानकरसबन्ध| योग्या परमप्रकर्षप्राप्ता शुद्धिरनिवृत्तिबादराद्धायाः सङ्खयेयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामे
कस्थानको रसः। न च यथा श्रेण्यारोहेऽनिवृत्तिबादराद्धायाः सङ्ख्थेयेषु भागेषु गतेषु परतोऽतिविशुद्धत्वान्मतिज्ञानावरणादीनामेक- 11 | स्थानकरसबन्धस्तथा क्षपकश्रेण्यारोहे सूक्ष्मसंपरायस्य चरमद्विचरमादिसमयेषु वर्तमानस्यातीव विशुद्धत्वात्केवलद्विकस्य संभवबन्धस्यैकस्थानकरसबन्धसंभवः कथं न भवतीति शङ्कनीयं, स्वल्पस्यापि केवलद्विकरसस्य सर्वघातित्वात् , सर्वघातिनां च जघन्यपदेऽपि | द्विस्थानकरसस्यैव संभवात् । शुभानामपि प्रकृतीनां मिथ्यादृष्टिः संक्लिष्टो नैकस्थानकरसं बध्नाति, मनाविशुध्यमान एव तद्बन्धसं
॥१३॥
Page #80
--------------------------------------------------------------------------
________________
भवाद् , अतिसंक्लिष्टे मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतजसाद्याः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथास्वाभाव्यात् जघन्यतोऽपि द्विस्थानक एव रसो बन्धमायाति, नकस्थानक इति । ननूत्कृष्टस्थितिमात्रं संक्लेशोत्कर्षेण भवति, ततो यैरेवाध्यवसायैः शुभ| प्रकृतीनामुत्कृष्टा स्थितिर्भवति तैरेवैकस्थानकोऽपि रस किं न स्यादिति चेत्, शृणु-इह हि प्रथमस्थितेरारभ्य समयवृद्धयाऽसङ्खयेयाः स्थितिविशेषा भवन्ति, एकैकस्यां च स्थितावसङ्कथेया रसस्पर्द्धकसङ्घातविशेषाः, तत उत्कृष्टस्थितौ बध्यमानायां प्रतिस्थितिविशेषमसङ्खोया ये रसस्पर्द्धकसङ्घातविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते, नकस्थानकस्येति न शुभप्रकृतीनामुत्कृष्टस्थितिबन्धेऽप्येकस्थानकरसबन्धः। उक्तं च-"उक्कोसठिईअज्झवसाणेहिं एगठाणिओ होही । सुभियाण तं न जं ठिइअसङ्खगुणियाओ अणुभागा॥१॥" अत्र सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां यानि चतुःस्थानकरसानि त्रिस्थानकरसानि वा स्पर्धकानि तानि नियमतः सर्वघातीनि | भवन्ति। द्विस्थानकरसानि तु सर्वघातिनीनां सर्वघातीन्येव, देशघातिनीनां तु कानिचित्सर्वघातीनि कानिचिद्देशघातीनीत्येवं मिश्राणि । एकस्थानकरसानि च देशघातिनीनामेव भवन्ति, तानि च देशघातीन्येव । अत्र च देशघातिनामवधिज्ञानावरणादीनां सर्वधातिरसस्पधकेषु विशुद्धाध्यवसायतो देशघातिरूपतया परिणमनेन निहतेषु, देशघातिरसस्पर्द्धकेषु चातिस्निग्धेष्वल्परसीकृतेषु तदन्तर्गतकतिपयरसस्पर्द्धकभागस्योदयावलिकाप्रविष्टस्य क्षये शेषस्य च विपाकोदयविष्कम्भलक्षणे उपशमे जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिकाः प्रादुर्भवन्ति, तदाऽवधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्द्धकक्षयोपशमात्कतिपयदेशघातिरसस्पर्धकानां चोदयात क्षयोपशमानुविद्ध औदयिको भावः केवलः प्रवर्तते । मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्द्धकानामुदयो न सर्वघातिनां, ततः सर्वदेव तासामौदयिकक्षायोपशामको भावौ संमिश्री प्राप्येते, न केवल औदयिकः ।
परिणमनेन निविष्कम्भलक्षणे उपयोपशमात्कातिदेव देशघातिना का
Page #81
--------------------------------------------------------------------------
________________
कर्मप्रकृति // णपष्ठभागे बन्धव्यवच्छेदः, उदयव्यवच्छेदः पुनरासामेकोनत्रिंशत्सङ्ख्यानां सयोगिचरमसमये । तथा मनुजगतिमनुजायुषो बन्ध- बन्धनकरणे
व्यवच्छेदोऽविरते, पञ्चेन्द्रियजातित्रसवादरपर्याप्तसुभगादेयतीर्थकरनाम्नामपूर्वकरणषष्ठांशे, यश-कीर्युच्चैर्गोत्रयोः सूक्ष्मसंपरायचरमस- मङ्गलादि. ॥१५॥
K] मये, उदयव्यवच्छेदः पुनरासां एकादशानामप्ययोगिचरमसमये । तथा स्थावरैकद्वित्रिचतुरिन्द्रियजातीनां नरकत्रिकस्यान्त्यसंहननस्य ||
नपुंसकवेदस्य च मिथ्यादृष्टौ बन्धव्यवच्छेदः, उदयव्यवच्छेदः पुनर्यथाक्रमं सासादने विरतेऽप्रमत्तेऽनिवृत्तिबादरे च । तथा स्त्रीवेद-1
स्य सासादने बन्धव्यवच्छेदः, उदयव्यवच्छेदः पुनरनिवृत्तिबादरे। तथा तिर्यगानुपूर्वीदर्भगानादेयानां तिर्यग्गतितिर्यगायुरुद्योतनीचे| गर्गोत्राणांस्त्यानचित्रिकस्य तुर्यपञ्चमसंहननयोद्वितीयतृतीयसंहननयोश्च बन्धव्यवच्छेदः सासादने, उदयव्यवच्छेदःपुनर्यथासङ्ख्यमवि
रते देशविरते प्रमत्तेऽप्रमत्ते उपशान्तमोहे च। तथाऽरतिशोकयोबन्धव्यवच्छेदःप्रमत्ते. उदयव्यवच्छेदोऽपूर्वकरणे संज्वलनलोभस्य बन्ध2) व्यवच्छेदोऽनिवृत्तिवादरचरमसमये, उदयव्यवच्छेदः सूक्ष्मसंपरायान्त्यसमये । तत एताः षडशीतिः क्रमव्यवच्छिद्यमानबन्धो-2 है दयाः । पूर्वमुदयः पश्चाद्वन्ध इत्येवमुत्क्रमेण व्यवच्छिद्यमानौ बन्धोदयौ यासां ता उत्क्रमव्यवच्छिद्यमानबन्धोदयाः, ताश्चायशः
कीर्तिसुरत्रिकवैक्रियद्विकाहारकद्विकरूपा अष्टौ, येनायश-कीर्तेः प्रमत्ते, देवायुषोऽप्रमत्ते, देवद्विकवैक्रियद्विकयोरपूर्वकरणे बन्धव्यवच्छेदः, उदयव्यवच्छेदस्तु षण्णामप्यविरते । आहारकद्विकस्य पुनरपूर्वकरणे बन्धस्योदयस्य चाप्रमत्तसंयते व्यवच्छेद इति । . .
यासां प्रकृतीनां जघन्यतः समयमा बन्धः, उत्कर्षतः समयादारभ्य यावदन्तर्महतं, न परतः, ताः सान्तरबन्धाः, अन्तमुहूत्ते
मध्येऽपि सान्तरो विच्छेदलक्षणान्तरसहितो बन्धो यासां ताः सान्तरा इति व्युत्पत्तेः। अन्र्मुहतोपरि विच्छिद्यमानबन्धावृत्तिजाति|| मत्यः सान्तरबन्धा इति फलितार्थः । तावासातवेदनीयस्त्रीवेदनपुंसकवेदहास्यरत्यरतिशोकनरकद्विकाहारकद्विकाधरहितसंस्थानसंह- 6 ॥१५॥
*OREIGADDED
Page #82
--------------------------------------------------------------------------
________________
ननपञ्चकाद्यजातिचतुष्टयातपोद्योताप्रशस्तविहायोगतिस्थिरशुभयशाकीयःस्थावरदशकं च । एता हि(४१)जघन्यतः समयमात्रं वध्यः न्ते, उत्कर्षतोऽन्तर्मुहूर्त, परतस्तु निजबन्धहेतुसद्भावेऽपि तथास्वाभाव्यात्तद्योग्याध्यवसायपरावृत्त्या नियमात्प्रतिपक्षप्रकृतयो वध्यन्त | इति सान्तरा उच्यन्ते । यासां जघन्यतः समयमानं बन्ध उत्कर्षतस्तु समयादारभ्य नैरन्तर्येणान्तर्मुहूर्त्तस्योपर्यपि कालमसङ्खथेयं | यावत्ताः सान्तरनिरन्तरबन्धाः,अन्तर्मुहुर्तमध्येऽपि सान्तराश्च निरन्तराश्चेतिकृत्वाऽन्तर्मुहर्त्तमध्यविच्छिन्नबन्धतदुपरिविच्छिन्नबन्धोभयवृत्तिजातिमत्य इति यावत्, ताश्च समचतुरस्रं वज्रर्षभनाराचं पराघातोच्छ्वासौ पुरुषवेद: पश्चेन्द्रियजातिः सातवेदनीयं शुभविहायोगतिक्रियौदारिकसुरमनुजतिर्यग्गोत्रद्विकानि सुस्वरसौभाग्यादेयलक्षणत्रिकं त्रसचतुष्कं चेति सप्तविंशतिः । एता हि जघन्यतः समयमानं बध्यन्त इति सान्तराः , उत्कर्षतस्तु अनुत्तरसुरादिभिरसंख्येयमपि कालं बध्यन्त इत्यन्तर्मुहर्त्तमध्ये व्यवच्छेदाभावान्निरन्तरा इति । जघन्येनापि या अन्तर्मुहूर्त यावन्नैरन्तर्येण बध्यन्ते ता निरन्तरबन्धाः, निर्गतमन्तरमन्तर्मुहूर्त्तमध्ये व्यवच्छेदलक्षणं यस्य तादृशो बन्धो यासामिति व्युत्पत्तेः, अन्र्मुहुर्तमध्याविच्छिन्नबन्धवृत्तिजातिमत्य इति यावत् , ताश्च ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणनवककषायपोडशकमिथ्यात्वभयजुगुप्सागुरुलघुनिर्माणतैजसकामणोपघातवर्णादिचतुष्टयरूपाःसप्तचत्वारिंशद्धृवबन्धिन्यो जिननामायुश्चतुष्टयं चेति द्विपश्चाशत् । एतासां बन्धो ह्यन्तर्मुहूर्तमध्ये न विच्छिद्यत इति ।। ____ यासां विपाकोदये प्रवर्त्तमाने सङ्क्रमत उत्कृष्टं स्थितिसत्कर्म लभ्यते, न बन्धतः, ता उदयसक्रमोत्कृष्टाः, ताश्च मनुजगतिः सातवेदनीयं सम्यक्त्वं स्थिरादिषट्कं हास्यादिषट्कं वेदत्रिकं शुभविहायोगतिराद्यानि पञ्च संहननानि पञ्च संस्थानानि उच्चैर्गोत्रं चेति त्रिंशत । आसां हि प्रकृतीनामुदयप्राप्तानां या विपक्षभूता नरकगत्यसातवेदनीयमिथ्यात्वाद्याः प्रकृतयस्तासामुत्कृष्टां स्थिति बद्ध्वा |
Page #83
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
मङ्गलादि०
संक्रमय्य तासामुदयावलिकागतं दलिकं नाम्न उदयमागतासु प्रकृतिषु स्तिवुकसंक्रमेण प्रक्षिप्य तद्वयपदेशेनानुभवति । स्त्यानदित्रिकमप्यादौ दर्शनावरणचतुष्टये गुगसंक्रमेण संक्रमपति । तत उदयावलिकागतं स्तिबुकसंक्रमेण संक्रमयति । एवमष्टौ कषायान हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादित्रिकमुत्तरोत्तरप्रकृतिमध्ये प्रक्षिपति, तत एताः सर्वा अप्यनुदयवत्यः॥
वक्ष्यमाणगभीरार्थनीरराशिप्रवेशकृत् । कर्माष्टकस्वरूपस्य, नौरिवेयं प्ररूपणा ॥ तदेवमुक्तं सप्रपञ्चं कर्माष्टकम् । तस्य बन्धसंक्रमादिकारणभृतं करणानां वीर्यविशेषरूपाणामष्टकं 'करणाष्टकं -बन्धनादि वक्ष्यमाणम, | तथा कर्मपुद्गलानां यथास्थितिबद्धानामबाधाकालक्षयात्संक्रमापवर्तनादिकरणविशेषाद्वोदयसमयप्राप्तानामनुभवन मुदयः', तेषामेव बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरगसंक्रमकृतस्वरूपप्रच्युत्यभावः 'सता' । इह करणाष्टकोदयसत्ता अभिधेयाः। तत्परिज्ञनं श्रोतुरनन्तरपयोजनं ग्रन्थकर्तुश्च परानुग्रहः, परम्परप्रयोजनं तूभयोरपि मोक्षावाप्तिः । सम्बन्धस्तु हेतुहेतुमद्भावलक्षगः-प्रकरणमिदं करणादिज्ञानहेतुः, तज्झानं च हेतुमदिति । अधिकारी चात्र तत्चबुभुत्सुर्मुमुक्षुर्वा ॥१॥
(चू० अवत०)-पुवं करणाणि उद्दिवागि, ताणि णिदिसिज्जति, तं जहा(म० अवत०) तत्र 'यथोद्देशं निर्देश इतिन्यायाप्रथमतः करणाष्टकमभिधिन्सुराह(उ० अवत०)-तत्र 'यथोद्देशं निर्देश' इत्यादौ करणाष्टकं प्रतिपिपादयिषुराह
बंधण १ संकमणु २ वट्टणा य ३, अववट्टणा ४ उदीरणया ५। उवसामणा ६ निधत्ती ७ निकायणा ८ च त्ति करणाई ॥२॥
Dausfassa
॥१७॥
Page #84
--------------------------------------------------------------------------
________________
( ० ) - ( पिंडपगतीसु बज्झतिगाण' त्ति । पिण्डपगडीतो-नामपगडीतो, तासिं 'बज्झतिगाण'त्ति-गतिजातिम रीरसंघायबंधणसंठाणअंगोवंगसंघयणवण्णगंधर सफास आणुपुव्वि अगुरुलहूगं उवघातं (पराघायं) उस्सासं निम्मागतित्थरगरणामाण विहायगतितसथावरवादरसुहुमपज्जत्तापज्जत्तगपत्ते यसाहारणाधिराधिरसुभासुभसुभगदुभगसुस्सरदुस्सराआदेज्ज अणादिज्जजस कित्तिअजस कित्ती आयवुज्जोयाणं एक्कतरं एतेसिं बज्झमाणगाणं भागो भवति । एत्थ विसेसो भण्णइ 'वण्णगंधरसफासाणं सव्वासिं'ति-जं वण्णणामाए भागलद्धं तं पंचहा कीरह पंचण्डं वण्णाणं । एवं गंधरसफासाण जस्स जत्तिता भेदा तस्स तत्तिया भागा कीरंति । 'संघाते तणुम्मिय तिगे चउक्के वत्ति-संघातणामाणं सरीरनामाणं च जं भागलद्धं दलितं तं तिहा कीरति चउद्धा वा कीरति । कहे ? भ पण - तिणि बंधतस्स तिष्णि भागा, चत्तारि बंधंतस्स चत्तारि भागा, उरालियतेजाकम्मतिगस्स वेउब्वियतेजाकम्मतिगस्स वा, जति चत्तारि बंधंति तो विउब्वियआहारगतेजा कम्मतिगस्स भवति ॥ २७ ॥
(मलय ० ) – 'पिंड 'त्ति । पिण्डप्रकृतयो नामप्रकृतयः । यदाह चूर्णिकृत् -"पिंडपगईओ नामपगईओ' त्ति । तासु मध्ये बध्यमानानामन्यतमगतिजातिशरीरबन्धनसंघातनसंहननसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासनिर्माणतीर्थकराणामातपोद्योत प्रशस्ता प्रशस्त विहायोगतित्रस स्थावरवादरसूक्ष्मपर्याप्तापर्याप्तिप्रत्येक साधारण स्थिरास्थिरशुभाशुभसुखरदुःखरसुभगादुर्भगादेया| नादेय यशः कीर्त्ययशः कीर्त्यन्यतराणां च मूलभागो विभज्य समर्पणीयः । अत्रैव विशेषमाह - 'वण्ण' इत्यादि । वर्णगन्धरसस्पर्शानां प्रत्येकं यद्भागलब्धं दलिकमायाति तत्सर्वेभ्यस्तेषामवान्तरभेदेभ्यो विभज्य विभज्य दीयते । तथाहि वर्णनाम्नो यद्भागलब्धं दलिकं
Page #85
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१९॥
दिल
स्थित्यनुभागाश्रये । तत्रोदाते प्रभृतीक्रियेते स्थित्यनुभागौ यया वीर्यपरिणत्या सा उद्वर्तना । अपवयेते हस्वीक्रियेते तो यया अभिधेयादि | साऽपवर्त्तना । उदीयतेऽनुदयप्राप्तं कर्मदलिकमुदयावलिकायां प्रवेश्यते यया सा उदीरणा । उपशम्यते उदयोदीरणानिधत्तिनिकाचना
करणायोग्यत्वेन व्यवस्थाप्यते कर्म यया सोपशमना । निधीयते उद्वर्तनापवर्तनान्यशेषकरणायोग्यत्वेन व्यवस्थाप्यते यया सा | निधतिः, पृषोदरादित्वादिष्टरूपसिद्धिः । “कच बन्धने" नितरां कच्यते-स्वयमेव बन्धमायाति तथाविधसंक्लिष्टाध्यवसायस्य | जीवस्य कर्म, तत्प्रयुक्त जीव एव तथानुकूल्येन भवनादिति प्रयोक्तृव्यापारे 'णिग' (प्रत्ययः), ततो निकाच्यते सकलकरणायोग्यत्वेनावश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना । अथवा "कच बन्धने" इति चौरादिकोऽप्यस्तीति तस्येदं रूपम् । 'चः समुच्चये । 'इतिः' परिसमाप्तौ । एतावन्त्येव करणानि, नाधिकानि, बन्धसङ्कमादीनां कार्याणामष्टविधत्वेन करणमप्यएविधमेवेति भावः ॥२॥ करणानि चामूनि जीववीर्यविशेषरूपाणीति प्रथमतो वीर्य प्ररूपयति
विरियंतरायदेसक्खएण सबक्खएण वा लद्धी।
अभिसंधिजमियरं वा, तत्तो विरियं सलेसस्स ॥ ३॥ (चू०)-तत्थ णिमित्तं वीरियंतरायस्स कम्मस्स खयोवसमेणं वीरियलद्धी छउमत्थाणं उप्पज्जइ, खततो केवलीणं वीरियलडी उप्पज्जा । तं चउविहं-बादरमुहमए य इइणा सहितं इयरं च । तत्थ पढम जोग| सपणं लभते, मणजोग्गादिदव्वसंजोगातो। तस्स इमाणि एगद्विताणि-"जोगो विरियं थामो उच्छाह परक्कमो तहा | चिट्ठा । सत्ती सामत्थं ति य जोगस्स भवंति पज्जाया ॥१॥" तं च दुविह-अभिसंधिजमियरं वत्ति । आहाराति| निमित्तं संवेयणापुन्वगं अभिसंधि विरियं, असंवेइया स्खलरसातिपरिणामणा सत्ती अणभिसंधिजं वीरितं।
Page #86
--------------------------------------------------------------------------
________________
| तत्थ कयरेण वीरिएण अहिगारो कस्स वा जीवस्स वीरिएण इति, अतो वुत्तं-'तत्तो वीरियं सलेसस्सत्ति, ततो दुविहातो खयोवसमितखड्यातो णिवाडेत सलेसस्स वीरिएण अहिगारो।सह लेसाए सलेसो-जाव सजोगी केवली ताव एयं भवति । एतेन वीरिएण अहिगारो दुविहेण वि अभिसंधिजअणभिसंधिजेण सामण्णेणं । अहवा 'तत्तोत्ति-लद्धीतो-खयोवसमियखातियातो, दुविहं पि समुग्घायजोगणिरोधोपयोगाइसु वीरियं भवति, अभिसंधिजमणभिसंधिजं च वीरियं उप्पज्जति । तत्थ जसलेसस्स-सकम्मबंधणस्सत्ति भणितं भवति, किं कारणं? भण्णइ-अकसातीणं संपरातिगबंधाभावातो । भणितं निमित्तं-सा य लडित्ति । विगप्पो अभिसंधिजं अणभिसंधिजं ति। सरूवं णाम-मणजोगादिदश्वसंजोगेण परिफंदो वीरियं जोगत्ति । अहिगारो सलेसस्सेति ॥३॥इयाणिं तस्स जोगस्स साधणं, भेदो, पदेसविसमया, कारणं च भण्णति(म०)-'विरियमि'ति-वीर्यान्तरायस्य देशक्षयेण सर्वक्षयेण वा 'लब्धि' वीर्यलब्धिरसुमतामुपजायते । तत्र देशक्षयेण छद्मस्थानां सर्वक्षयेण च केवलिनां । तस्याश्च वीर्यलब्धेः सकाशादुपजायमानं वीर्य सलेश्यस्यापि भवति, अलेश्यस्यापि च । केवलमिह सलेश्यवीर्येणाधिकार इति तदेवोपदर्शयति-'अभिसंधिजमियरं वा तत्तो विरियं सलेसस्स-ततस्तस्याः क्षायिकक्षायोपशमिकरूपाया वीर्यलब्धेः सकाशात् सलेश्यस्य वीर्यमभिसन्धिजमितरद्वा भवति । तत्र यद्भुद्धिपूर्वकं धावनवल्गनादिक्रियासु नियुज्यते तदभिसन्धिजं, इतरदनभिसन्धिजम्-यद्भुक्तस्याहारस्य धातुमलत्वरूपपरिणामापादनकारणमेकेन्द्रियाणां वा तत्तत्क्रियानिबन्धनम् । एतचाभिसन्धिजमनभिसन्धि वा वीर्यमवश्यं यथासंभवं सूक्ष्मवादरपरिस्पन्दरूपक्रियासहितं, योगसंज्ञमप्येतदेव । एकार्थिकानि चास्यामनि-"जोगो विरियं थामो, उच्छाह परक्कमो तहा चिट्ठा । सती सामत्थं चिय, जोगस्स हवंति पज्जाया ॥१॥” इति ॥३॥
2OODOODHDRDO
सन्धिज, इतरदनभिसन्धिमा वीर्यमवश्यं यथासंभव
SU
सती सामत्थं चि
Page #87
--------------------------------------------------------------------------
________________
अमिषेयादि
कर्मप्रकृतिः
॥२०॥6
सम्प्रत्यस्यैव योगस्य परिणामादिहेतुतां, मेदं च, तथा जीवप्रदेशेष्वस्य वैषम्येणावस्थाने कारणं च प्रतिपिपादयिषुरिदमाह(उ०) चीर्यान्तरायस्य देशवयेण सर्वक्षयेण वा लब्धिर्भवतीति शेषः । तत्र देशक्षयेण छग्रस्थानां सर्वक्षयेण च केवलिना वीर्यमेदस्थापना
वीर्यलब्धिराविर्भवति । "तत्वो" वीर्यम्
ति-तस्याः क्षायिकक्षायोपश
मिकरूपाया वीर्यलब्धेः सकाअलेश्यम्
सलेश्यम् (अयोगीना सिद्धानों च)
शादुपजायमानं यत्सलेश्यस्य वी
यमभिसन्धि बुद्धिपूर्वकं धाक्षायोपशामिकम्
क्षायिकम्
वनवल्गनादिक्रियासु नियुज्य(छप्रस्थानाम्)
(सयोगीनाम्)
मानं, इतरद्वाऽनभिसन्धि भु
काहारस्य धातुमलत्वादिपरिणाअकापायिकम् सकापायिकम् अभिसंधिजम्
अनभिसंधिजम् (उपशान्तमोदिक्षीणमोहीना) (सूसंपरायपर्यन्तानाम्)
मापादकं, एकेन्द्रियादीनां वा तचत्क्रियानिवन्धनं, तदिहाधिकतमिति सोपस्कारं व्याख्येयम् ।।
Page #88
--------------------------------------------------------------------------
________________
द्विविधं हि वीर्यं छात्रस्थिकं केवलिकं च । उभयमपि प्रत्येकमकषायि सलेश्यं च भवति । तत्र छानस्थिकमकषायि सलेश्यमुपशान्तक्षीणमोहानां, कैवलिकं च सयोगिकेवलिनां, छाब्रस्थिकं सूक्ष्मसंपरायान्तानां कषायिकमपि भवति । कैवलिकं चायोगिकेवलिनां सिद्धानां चालेश्यमपि, परमिह यत् सलेश्यं तदेव परिगृह्यते, तस्यैव बन्धादिहेतुत्वात् । तच्च सूक्ष्मबादरपरिस्पन्दरूपक्रियात्मकं योगसंझमुच्यते । एकार्थिकान्यस्य चामूनि - "जोगो विरियं थामो उच्छाह परिक्कमो तहा बेठ्ठा । सत्ती सामत्थं चिय जोगस्स हवंति पज्जाया" इति ।। ३ ।। अथास्य कार्यभेदेन संज्ञाभेदं जीवप्रदेशेषु तारतम्येनावस्थाने कारणं चाह
परिणामालं व गगहण साहणं तेण लद्धनामतिगं । कज्जब्भासण्णोण्णप्पवेसविसमीकयपएसं ॥ ४ ॥ (चु० ) - परिणामालवणगहणस्स साहणं जं वीरियं तं परिणामालंबणगहणसाहणं । साहणं ति वा करणं ति वा एग | साहेति अणेण त्ति साहणं । जेण वीरिएण पंचण्डं सरीराणं पातोग्गे पोग्गले घेत्तुण सरीरत्ताते परिणामेति तं वीरियं परिणाम गहणसाहणं ति बुच्चति । जेण वीरिएण आणापाणभासमणाणं पाउग्गपोग्गले कायजोगेण घेनुण आणपाणभासमणत्ताए आलंबित्ता णिसिरति तं वीरियं आलंबणगहणसाहणं ति वुच्चति । एत्थ वीरियं साहणं । जस्स वा वीरियस्स परिणामा य आलंबणा य जं घेप्पते दव्यं तं परिणामालंबणगहणं तं साहणं जस्स वीरितस्स तं परिणामालंबणगहणसाहणं । दव्वणिमित्तं वीरियं उप्पज्जइ त्ति काउं घेप्पतित्ति ग्रहणं । एत्थ दव्वं साहणं । अहवा वीरियमेव गहणं । तं दुविहं परिणामगहणं आलंबणगहणं च । तस्स दुविहस्स वि साहणं तदंतरायक्वयक्वयोवसमलद्वी परिणामालंबणगहणाणं साहणं लडी । तेण लडिणामएण
११
Page #89
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |साहणेण लद्धं मणवतिकायजोगतिगं । एत्थ लद्धी साहणं । अहवा तेण वीरिएण तिविहग्गहणविभत्तेण 'लद्ध
बन्धनकरणे णामतिर्गति मणवतिकायजोगणामतिगं । एस मूलिल्लेण अत्येण संवत्तो। अहवा मणवइकायजोगदव्वेण ॥२१॥ उप्पण्णत्तातो लद्धं मणआदिणामतिगं, सव्वत्थ वीरियमेव विसेसियं भवति । मणसा जोगो मणजोगो,
वायाए जोगो वतिजोगो, कायेण जोगो कायजोगो। जोगो वावारो। अह सव्वजीवपएसेसु तुल्लखतोव-11 समजलडिरस तुल्लमणमादिउवटुंभदव्वस्स केण हेउणा विसरिसो वावारोउवलब्भतित्ति? भण्णइ-'कजन्भास-15 पणोण्णप्पवेसविसमीकयपएस'त्ति, जदत्थं चेते तं कज्ज, तस्सन्भासो आसण्णता, अण्णोण्णस्स पवेसो पदेसाणं, कजन्भासेण य अण्णोण्णपवेसेण य वीरितं पति विसमीकता पदेसा भवंति । कहं ? भण्णति-जे कजभासत्थापदेसा तेसिं तिब्वयरी चेट्ठा भवति, ततो दूरत्थाणं मंदा, ततो दूरतरत्थाणं मंदतरा भवति । सा | SA अण्णोण्णसंबंधत्तातो पदेसाणं लब्भइ ।जहा संखला परोप्परबद्धा एक्कमि वि पदेसे चालिजमाणे सव्वेचलंति, चलंता वि विसमफंदा दिवा, एवं पदेसाण वि अणादिगसंबंधबद्धाणं जाणियव्वं । जति अण्णोण्णपविट्ठा न होजा तो कज़ब्भासत्तणेण विविसमीकतपदेसत्तण्णं पि ण होज, जहा गोपुरिसाणं । तम्हा कजन्भासेण | अण्णोण्णपवेसेण य विसमीकयप्पदेसवीरियं पुबुत्तकारणेण लद्धणामतिगं चेति संबज्झति । एतेण कार
णेण सब्वपदेसेसु तुल्लवयोवसमलद्धिस्स जीवस्स तुल्लमणादिविगप्पस्स वि विसमो परिफंदो जीवपदेसे|| सुत्ति णत्थि दोसोत्ति । जहा लोगे लोहगादिणा अभिहतस्स सव्वंगेसु जुगवं वेयणा होति तहावि अभिघात- ॥२१॥
Page #90
--------------------------------------------------------------------------
________________
प्पदेसेसु तिब्वतरा वेदणा कज्जन्भासत्तातो सेसेसु मंदतरा । एवं सहचरिएम वि जीवप्पदेसेसु वीरियविसमता ।। जहा वा समाणलद्धियाणं इंदियाणं कम्हि वि उवउत्तस्स तंमि चेव तिव्वं विपणाणं होति ण सेसेसु इंदिएसु विजमाणखयोवसमलद्धिएसु वि तहेहावि समाणलद्धियाणं पदेसाणं विसमपरिप्फंदत्ता दिट्ठा । तेण कारणेण | परोप्परसंबद्धाणं सहचलियाणं कजब्भासत्ताए विसमचेट्टा पदेसाणं ति णत्थि कोवि विरोधो॥४॥ । (म०)-'परिणामेति'-परिणमनं परिणामः, अन्तर्भूतणिजन्तात् घञ्प्रत्ययः (श्रीमल० कृ०५-३) परिणामापादनमित्यर्थः । आल|म्ब्यत इत्यालम्बनम्, भावेऽनद् (श्रीमल० कृ०६-२) । गृहीतिग्रहणम् । तेषां साधनं साध्यतेऽनेनेति साधनं योगसंत्रं वीर्यम्, करगणेऽनट् (श्रीमल० कृ० ६-४)। तथाहि-तेन वीर्यविशेषेण योगसंज्ञकेनौदारिकादिशरीरमायोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा || | चौदारिकादिरूपतया परिणमयति । तथा प्राणापानभाषामनोयोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा च प्राणापानादिरूपतया | परिणमयति । परिणमय्य च तनिसर्गहेतुसामर्थ्य विशेषसिद्धये तानेव पुद्गलानवलम्बते । यथा मन्दशक्तिः कश्चिनगरे परिभ्रमणाय | यष्टिमवलम्बते । ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन् तान् माणापानादिपुद्गलान् विसृजतीति परिणामालम्बनग्रहणसाधनं वीर्यम् । 'तेन च वीर्येण योगसंबकेन मनोवाकायावष्टम्भतो जायमानेन । 'लद्धनामतिगं' ति लब्धं नामत्रिकम् । तद्यथा-मनोयोगो वाग्योगः | काययोग इति । तत्र मनसा करणभृतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत्-सर्वेषु जीवपदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिभावेऽपि किमिति क्वचित्तभृतं क्वचित् स्तोकं क्वचित्स्तोकतरमित्येवं वैषम्येण वीर्यमुपलभ्यत इत्यत आह-'कजे'त्यादि, यदर्थ चेष्टते तत्कार्यम्, तस्याभ्याशः, अभ्यशनमभ्याशः, 'अशू' व्याप्तावित्यस्याभिपूर्वस्य धजन्तस्य
Page #91
--------------------------------------------------------------------------
________________
बन्धन करणे वीर्यप्र०
कर्मप्रकृतिः प्रयोगः, कार्याभ्याशः-कार्यस्यासन्नता निकटीभवनमित्यर्थः, तथा जीवप्रदेशामा 'अन्योऽन्य'-परस्परं 'प्रवेश:'-शृङ्खलावयवानामिव ॥२२॥ परस्परं संबन्धविशेषः, ताभ्यां कृत्वा 'विषमीकृताः'--प्रभूताल्पाल्पतरसद्भावतो विसंस्थलीकृताः 'प्रदेशा' जीवप्रदेशा येन जीववीर्येण
तत्कार्याम्याशान्योन्यप्रवेशविषमीकृतप्रदेशम् । तथाहि-येषामात्मप्रदेशानां हस्तादिगतानामुत्पाव्यमानघटादिलक्षणकार्यनकटयं तेषां प्रभूततरा चेष्टा, दूरस्थानामसादिगतानां स्वल्पा, दरतरस्थानां तु पादादिगतानां स्वल्पतरा, अनुभवसिद्धं चैतत् । अपि च लोष्टादिनाभिघाते सति यद्यपि सर्वप्रदेशेषु युगपद्वेदनोपजायते तथापि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकटथं तेषां तीव्रतरा वेदना, | शेषाणां तु मन्दा मन्दतरा,तथेहापि जीवप्रदेशेषु परिस्पन्दात्मकं वीर्यमुपजायमानं कार्यद्रव्याभ्याशवशतः केषुचित्मभूतमन्येषु मन्द
मपरेषु तु मन्दतमं भवति । एतच्चैवं जीवप्रदेशानां परस्परं संबन्धविशेषे सति भवति, नान्यथा, यथा श्रृङ्खलावयवानाम् । तथाहि(श तेषां श्रृङ्खलावयवानां परस्परं संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपरेऽप्यवयवाः परिस्पन्दन्ते, केवल केचित् स्तोकमपरे
स्तोकतरमिति. संबन्धविशेषाभावे त्वेकस्मिन चलति नापरस्यावश्यंभावि चलनम. यथा गोपरुषयोः, तस्मात्कायेद्रव्याभ्याशवशती जीवप्रदेशानां परस्परं संबन्धविशेषतश्च वीर्य जीवप्रदेशेषु केचित्प्रभतमन्येषु स्तोकतरमित्येवं वैषम्येणोपजायमानं न विरुध्यत इति ॥४॥
(उ०) तदीय परिणामालम्बनग्रहणसाधनं तेन हेतुना लब्धं नामत्रिकमन्वर्थ येन तत्तथा सिद्धम् । तथाहि-तेन योगसंज्ञ| केन वीर्यविशेषेणौदारिकादिशरीरप्रायोग्यान पुद्दालान जीवः प्रथमतो ग्रहाति, गृहीत्वा चौदारिकादिरूपतया परिणमयति । तथा प्राणापानभाषामनोयोग्यान् पुद्गलान् जीवः प्रथमतो गृहाति गृहीत्वा च प्राणापानादिरूपतया परिणमयति, ततो मन्दशक्तिः परिभ्रमणाय यष्टिमिव तनिसर्गहेतुसामर्थ्य विशेषसिद्धये तानेव प्रगलानवलम्बते, ततो ग्रहणपरिणामालम्बनसाधनं तद्ग्रहणादिसंज्ञमिप्यते ।
గురువారం
Page #92
--------------------------------------------------------------------------
________________
SIRSSTOREADESONSIST
तदुक्तं-"महणपरिणामपदणस्य नं नि" । नत्परिणामालम्बनग्रहणमाधनमित्यन्वयन परिणामादिहतुता प्रतिपादिता । तेन मनोवाकायावष्टम्भतो जायमानेन योगसंजेन वीर्यण लब्धं नामत्रिकम् । मनपा करणभूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगश्च काययोग इत्यन्वयान्तरेण संज्ञाभेदः प्रतिपादित इति तु प्राचीनव्याख्यानम् । ननु सर्वेषु जीवप्रदेशेषु क्षायोपशमिक्यादिलधितौल्ये किमिनि क्वचितम्तोकं क्वचित्स्नोकतरमित्येवं वैषम्येण वीर्यमुपलभ्यत इत्यत आह-'कार्य'त्यादि । यदर्थ चेटते तत्कार्य तस्याम्याम आसन्नता, तथा जीवप्रदेशानामन्योऽन्यं परस्परं प्रवेशः श्रृङ्खलावषवानामिव सम्बन्धविशेषस्ताभ्यां कृत्वा विषमीकृताः प्रभूतापाल्पतरस्वभाजनतया विसंस्थुलाकृताः प्रदेशा जीवप्रदेशा येन तत्तथा । तथाहि-येपामात्मप्रदेशानां हस्तादिगतानामुत्पाट्यमानघटादिकायनकट यं तेषां प्रभृततरा चेष्टा, दरस्थानामसादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पतरेत्यनुभवसिद्धमेतत् । यथाहि लोष्टाधभिघाते सति सर्वप्रदेशेषु युगपद्वेदनोदयेऽपि येषामात्मप्रदेशानामभिघातकलोष्टादिद्रव्यनैकटयं तेषां तीव्रतरा वेदना शेषाणां तु मन्दा मन्दतरा, तथेहापि कार्यद्रव्याभ्यासानभ्यासविशेषादात्मप्रदेशेषु वीर्यवैपम्यं भावनीयम् । एतच्च जीवप्रदेशानां मिथः सम्बन्धविशेष सति भवति, नान्यथा, यथा श्रृङ्खलावयवानां, ते हि मिथः सम्बन्धविशेषादेकस्मिअवयवे परिस्पन्दमानेऽपरेऽपि परिस्पन्दन्ते, केवलं केचित् स्तोकमपरे स्तोकतरमिति | सम्बन्धविशेषाभावे त्वेकस्मिश्चलति नापरस्य चलनावश्यंभावो यथा गोपुरुषयो. रिति सूक्तमुक्तं 'कार्याभ्यासान्योऽन्यप्रवेशविषमीकृतप्रदेश'मिति । ननु यत्प्रदेशावच्छेदेन लोप्टायभिघातस्तत्प्रदेशापच्छेदेन वेदनोत्कर्ष | A इति संभवति, तस्य तद्धेतुलात्, यत्प्रदेशावच्छेदेन घटाधुत्पाटनक्रिया तत्प्रदेशावच्छेदेन तद्वीर्योत्कर्ष इति तु न संभवति, तस्यास्तदहेतुत्वात्, प्रत्युत घटोत्पाटनेच्छाजनितघटोत्पाटनप्रवृत्त्यात्मकवीर्येणैव घटोत्पाटनक्रियोत्पत्तेरिति कार्यद्रव्यनकट्यावीर्योत्कर्ष इत्ययुक्त
Page #93
--------------------------------------------------------------------------
________________
बन्धनकरणे योगप्ररू.
॥२३॥
CCC
कर्मप्रकृतिः
मिति चेम, औदारिकादिवर्गणाग्रहणाद्याश्रयस्य वीर्यस्यैवात्राधिकृतत्वात, तदुत्कर्षे च कार्यद्रव्यनैकव्यस्यैव हेतुत्वात्, एकप्रदेशा हिता ग्रहणादिगोचरमायान्ति, ततो येषु प्रदेशेषु ताः साक्षात्सनिहितास्तेषु तद्ग्रहणादिवीर्योत्कर्षः, परम्परासमिहितेषु तु तदपकों, बामप्रयत्तस्य तदवयवावच्छिन्नोत्कर्षे तु तदवयवावच्छिन्नक्रियाविशेवेच्छादिनियामक, प्रदेशान्तरेषु तद्वैषम्ये च तत्सम्बन्धवैषम्यमिति न कोऽपि दोष इति यथागर्म भावनीयम्, कृतं प्रसङ्गेन ॥४॥
सजोगिस्स करणवीरियं भवतीति तस्स परूवणा कीरइत्ति । किं कारणं? भपणइ-संसारत्थाणं सव्वजीवाणं जहण्णुक्कोसजोगजाणणत्थं भण्णति । तस्स इमे अत्याहिगारा, तं जहा
अविभागवग्गफडगअंतरठाणं अणंतरोवणिहा। जोगे परंपरावड़िसमयजीवप्पबहुगं च ॥५॥ (८०)--अविभागपलिच्छेयपरूवणा, वग्गणापरूवणा, फडुगपरूवणा, अंतरपरूवणा, जोगट्ठाणपरूवणा, अणं सरोवणिहा, परंपरोवणिहा, वुडिपरूवणा, समयपरूवणा, जीवसमुष्टाहारो(रे) दोण्ह वि अप्पाबहुगं ति। अविभाग
पलिच्छेओ णाम नत्थि विभागोजस्स सोअविभागपलिच्छेओ, सजोगिस्स करणवीरियं बुद्धीए छिज्जमाणं २ जाहे ICT विभागं णो हब्वमागच्छति ताहे अविभागपलिच्छेदोत्तिवावीरियपरमाणुत्तिवा भावपरमाणुत्तिवा एगट्ठा ॥५॥
(म०)-तदेवं वीर्य प्रतिपाद्य सम्प्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह'अविभागे ति । योगे-योगविषये प्रथमतोऽविभागप्ररूपणा कार्या १॥ ततो वर्गणाप्ररूपणा२। ततः स्पर्धकस्य प्ररूपणा ३ । तदनन्त17 रमन्तरप्ररूपणा ४। ततः स्थानप्ररूपणा ५। ततोऽनन्तरोपनिधा ६। ततः परम्परोपनिधा ७। तदनन्तरं वृद्धिप्ररूपणा ८। ततः समयप्ररू
॥२३॥
Page #94
--------------------------------------------------------------------------
________________
|पणा ९। ततो जीवानामल्पबहुत्वप्ररूपणेति १० तत्र यस्यांशस्य प्रज्ञाच्छेदनकेन विभागः कर्तुं न शक्यते सोऽशोऽविभाग उच्यते। किमुक्तं
भवति? ईह जीवस्य वीर्य केवलिप्रज्ञाच्छे इनकेन छिद्यमानं छिद्यमानं यदा विभागंन प्रयच्छति तदा सोऽन्तिमोऽशोऽविभाग इति ॥५॥ ___ (उ०)-तदेवं वी प्रतिपाद्यास्यैव जयन्याजघन्योत्कृष्टानुत्कृष्टत्वबोधनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाह-'योगे'। योगविषये प्रथममविभागप्ररूपणा कर्तव्या । ततो 'वग्ग'त्ति-वर्गणाप्ररूपणा । ततः स्पर्द्धकप्ररूपणा। तदनन्तरमन्तरप्ररूपणा। ततः स्थानप्ररूपणा । ततोऽनन्तरोपनिधा । ततः परम्परोपनिधा । ततो वृद्धिवरूपणा । ततः समयप्ररूपणा । ततो जीवानामल्पबहुत्वप्ररूपणेति ॥ ५॥
तारिसा वीरियअविभागपलिच्छेया एक्केक्कमि जीवप्पदेसे केवतिता तं णिरूवणत्थं भण्णतिपण्णाछेयणछिन्ना लोगासंखेज्जगप्पएससमा। अविभागा एकेके होंति पएसे जहन्नेणं ॥ ६ ॥
(चू०) एतेसु च्छेयणेसु पण्णाच्छेदणच्छिण्णाणं गहणं । 'पण्ण'त्ति-बुद्धी णाणं घा। ताए पण्णाए च्छिज्जमाणा छिण्णा वीरियअविभागा। ते किं पमाणा तं णिरूवणत्थं भण्णइ-'लोगासंखेजगप्पदेससम'त्ति । असंखेजाणं लोगाणं जावतिया आगासपदेसा तेत्तिया वीरियअविभागपलिच्छेया 'अविभागा एक्केक्के होंत्ति पएस' त्ति-एक्केक्के जीवपएसे भवंति जहण्णेणं, उक्कोसेण विणियमादेव असंखेजलोगागासपदेसमेत्ता भवंति । एगम्मि जीवप्पदेसे जे जहण्णगा वीरियअविभागपलिच्छेया तेहिंतो वीरियअविभागपलिच्छेएहितो एगंमि चेव
जीवपदेसे उक्कोसगा वीरियअविभागपलिच्छेया असंखेजगुणा । अविभागपलिच्छेदपरूवणा भणिया ॥६॥ ( (म०) ते चाविभागा एकैकस्मिन् जीवपदेशे यावन्तो भवन्ति तावत आह-'पण्णेति । प्रज्ञाच्छेदनकेन छिन्माः सन्तो ये वीर्य
రంగుంటుందని
Page #95
--------------------------------------------------------------------------
________________
पनि स्याविभागा जातास्ते एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्यसंख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति, उत्कर्षतोऽप्यसंख्येयलो
बन्धनकरणे | काकाशप्रदेशप्रमाणा एव, किन्तु ते जघन्यपदमाविवीर्याविमागापेक्षयासंख्येयगुणा द्रष्टव्या इति ॥६॥
योगप्ररू. ॥२४॥
(उ०)-सत्रादौ अविभागप्ररूपणामाह-रह हि जीवस्य वीर्य केवलिप्रज्ञाच्छेदनकेन च्छिद्यमानं यदा विभागं न दत्ते तदा योऽशो विश्राम्यति स वीर्याविभाग उच्यते । ते च प्रज्ञाच्छेदनकेन च्छिना वीर्याविभागा एककस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति, उत्करतोऽप्येतत्सङ्ख्या एव, किन्तु ते जघन्यपदभाविवीर्याविभागेभ्योऽसङ्ख्येयगुणा द्रष्टव्याः। 'लोकासङ्ग्येयकप्रदेशसमा' इत्यत्र लोकानां यदसङ्घधेयकं तावत्प्रदेशसमा इत्यक्षरव्याख्या कार्या । उक्तं च-"पाए अविभागं जहनविरियस्स बीरियं छिन्नं । एकेकस्स परसस्सऽसंखलोगप्पएससम" इति ॥६॥
इवाणि ते विरियअविभागपलिच्छेया किं सबजीवपदेसेसु सरिसा उयाह विसरिसातं णिरूवणत्थं वग्गणापरूषणा भण्णतिजेसिं पएसाण समा अविभागासवतो य थोवतमा। ते वग्गणा जहन्ना अविभागहिया परं परओ॥७॥ 21
(चू०)-जेसि जीवप्पदेसाणं सरिसा बीरियअविभागपलिच्छेया 'सव्वतो य थोवतम'त्ति-सव्वजीवपदेसेहिंतो जे अप्पवीरियतरा जीवप्पदेसा 'ते वग्गणा जहण्ण'त्ति-ते जीवप्पदेसा जहण्णिता वग्गणा खुश्चति । 10/कम्हा ? भण्णइ-सरिसवीरियत्तातो सब्वेसिं सरिसवीरियाणं जीवप्पदेसाणं एगा वग्गणा । ते केत्तिया सरिस- ॥२४॥
वीरिया जीवप्पदेमा एगा वग्गणा भवति? भण्णह-असंवेजाणं लोगपतराणं जावतिया आगासपदेसा ताव
CORE
एललललललल
Page #96
--------------------------------------------------------------------------
________________
तियाणं जीवपदेसाणं ममुदापणं पढमा पसा वग्गणा भवति, ते पतरा लोगस्म असंग्वेजतिभागो। 'अविभाIS गहिया परंपरओ' त्ति-पढमवग्गणाजीवप्पदेसेहितोजे एगेण वीरीयअविभागपलिच्छेदेण अहिगा जीवप्पदेसा
तेसिं समुदाएण बितिया वग्गणा भवति, ते वि जीवप्पदेसा असंखिजपतरमेत्ता चेव, बीयवग्गणाजीवप्पदेसेहिंतो जे एगेण बीरियअविभागपलिच्छेदेण अहिगा जीवप्पदेसा तेसिं समुदाएण ततिया वग्गणा, एवं एएण | कमेणं पगुत्तरवढियाओ वग्गणाओ णेयव्वातो ॥७॥ __ (म०)-उक्ताऽविभागप्ररूपणा, सम्प्रति वर्गणाप्ररूपणामाह- 'जेसिमिति' । येषां जीवप्रदेशानां 'समाः'-तुल्यसंख्या वीर्याविभागा भवन्ति सर्वतश्च-सर्वेभ्योऽपि चान्येभ्योऽपि जीवपदेशगतवीर्याविभागेभ्यः स्तोकतमाः ते जीवप्रदेशा घनीकृतलोकासंख्येयभागवर्त्य संख्येयप्रतरगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा, सा च जघन्या, स्तोकाविभागयुक्तत्वात् । 'अविभागाधिका परंपरत' इतिततः परा वर्गणा एकैकेनाविभागेनाधिका वक्तव्या । तद्यथा-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासंख्येयभागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रमाणा वर्तन्ते तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा । ततोऽपि त्रिभिर्याविभागैरधिकानां तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गणा । एवमेकैकवीर्याविभागवृद्धया वर्धमानानां तावतां तावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति ॥७॥ (उ०)-उक्ता अविभागप्ररूपणा, अथ वर्गणाप्ररूपणामाह-पेषां जीवप्रदेशानां समाः-तुल्यसङ्ख्या वीर्याविभागाः सर्वतः सर्वेभ्य
दादक
Page #97
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२५॥
SODE
शान्येभ्यो जीवप्रदेशगतवीर्याविभागेभ्यः स्तोकतमास्ते जीवप्रदेशा धनीकृतलोकासङ्ख्ययभागवृत्यसङ्खयेयप्रतरगतप्रदेशराशिप्रमाणाः बन्धनकरणे | समुदिता एका वर्गणा, सा च जघन्या, सर्वस्तोकाविभागयुक्तत्वात् । परतः-तस्तदनन्तरं वर्गणा परं-केवलं अविभागाधिका-एकैकेना- योगप्ररू. विभागेनाधिका वाच्या। तथाहि-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासङ्घयेयभागवृत्यसङ्खथेयमतरगतप्रदेशराशिप्रमाणा वर्तन्ते तेषां समुदायो द्वितीया वर्गणा, तदनन्तरं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसङ्खचा| नामेव जीवप्रदेशानां समुदायस्तृतीया वर्गणा । एवमेकैकवीर्याविभागवृद्धया वर्द्धमानानां तावतां जीवपदेशानां समुदायरूपा वर्गणा असङ्खयेया वाच्याः ॥७॥
भणिआ वग्गणपरूपणा। तातो केवतियातो एगुत्सरवग्गणातोगताओतं णिरूवणत्थं फड़गपरूवणा भण्णतिसेढिअसंखिअमित्ता फडगमेतो अणंतरा णस्थि । जाव असंखा लोगा तो बीयाई य पुव्वसमा॥८॥ |
(५०)-सरिसुत्तरवड्डीए वड़ियाणं वग्गाणं समुदाओ फडगं वुच्चति । तातो णं वग्गणाओ 'सेढी' त्ति-सेढि- 15|| असंग्वेज्जतिभागमेत्तिओ होउणं एगं फहगं बुचति । किं कारणं? भण्णइ-सरिस
मुद्दायत्ताओ एयासि बग्गणाणं सरिसि अण्णासि वग्गणाणं व डी णस्थित्ति काउं । भणिया फड़गपरूवणा। इदाणिं अंतरपरूवणा भण्णति-पत्तो अणंतरा णत्थि' त्ति-तस्स फड्डगस्स चरिमवग्गणाओ अण्णस्स फड़गस्स आदिवग्गणाए एगेणं वीरियअविभागपलिच्छेदेणं अन्भहिगा जीवप्पदेसा णत्थि, एवं दोहिं अन्भहिगा णत्थि, एवं जाव संखे
॥२५॥ ज्जेहिं वीरियअविभागपलिच्छेदेहि अम्भहिगा णत्धि, असंखज्जेहिं वीरियअविभागपलिच्छेदेहिं अभहिगा ८
గుసగుసుకు
Page #98
--------------------------------------------------------------------------
________________
अस्थि । तस्स असंग्वज्जस्म पमाणावधारणत्वं भण्णइ-'जाव असंखा लोग त्ति' । एवं असंखिजा लोगा अंतरं। असंखजाणं लोगाणं जत्तिया आगासपदेसा तत्तिपहिं वीरियअविभागपलिच्छेदेहिं पढमफड्डगचरिमवग्गणाओ वितियफडगआदिवग्गणा अहिया। 'तो बीयाई पुव्वसम'त्ति-ततो बितियफड्डगस्स पढमवग्गणाओ बितियवग्गणा एगेणं वीरियाविभागपलिच्छेदेणं अब्भहिगा । एवं वग्गणाए वग्गणाए एगो वीरियअविभागपलिच्छेओ उत्तरं णेयचो जाव सेढिअसंखजतिभागमित्ताओ वग्गणाओ सरिसुत्तरातो गंतृणं वितियं फड्डगं । [[वितियफड़गस्स] एवं जा बितीग्रफडगस्स परूवणा भणिया सा ततियफडगस्स वि अहीणमणतिरित्ता भाणियन्वा जाव चरिमस्स उक्कोसवीरियस्स फगस्स बितियफडगस्स सरिसा एप परूवणा भाणियब्वा । अंतरपरूवणा भणिया ॥८॥
(म०)-ताश्च कियत्य इति तन्निरूपणार्थ स्पर्धकप्ररूपणामाह-'सेढी'ति । इह घनीकृतस्य लोकस्य या एकैकप्रदेशपङ्क्तिरूपा श्रेणिIN स्तस्याः श्रेणेरसंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्रा:-तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिता एकं स्पर्षकं,
स्पर्धन्त इवोत्तरोत्तरवृद्धया वर्गणा अत्रेति स्पर्धकम् “कृद्बहुलमिति” (श्रीम० कृ० १-११) वचनादधिकरणे 'वु' । उक्ता स्पर्धक| प्ररूपणा । साम्प्रतमन्तरप्ररूपणामाह-'एत्तो अणंतरा नस्थि' । इतः-पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति । किमुक्तं भवति ? इत ऊर्ध्वमेकैकवीर्याविभागवृद्धथा निरन्तरं वर्धमाना जीवप्रदेशा न लभ्यन्ते किन्तु सान्तरा एव, तथाहिपूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकेन वीर्याविभागेनाधिकाः प्राप्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि चतुर्भिः,
RECENGCOM
అటుకులను
Page #99
--------------------------------------------------------------------------
________________
कर्म प्रकृति :
॥२६॥
प
यावन्नापि सङ्ख्येयैः, किन्त्वसङ्ख्येयैरेव - असङ्ख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्ध. कस्य प्रथमा वर्गणा । 'तो बीयाई य पुव्वसम' ति-ततो द्वितीयस्पर्धकप्रथमवर्गणातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः- पूर्वस्पर्ध| कस्येव वक्तव्या इत्यर्थः तथाहि - प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा । | द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । एवं तावद्वाच्यं यावत् श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति । तासां च समुदायो द्वितीयं स्पर्धकम् । ततः परं पुनरप्येकेन वीर्याविभागेनाधिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्याम्, | नापि त्रिभिः, यावन्नापि सङ्ख्येयैः, किं त्वसङ्ख्येयैरेव - असङ्ख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायस्तृ| तीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकैकवीर्याविभागवृद्धया द्वितीयादयो वर्गणास्तावद्वाच्या यावत्छ्रेण्यसङ्ख्येयभागगतप्रदेश| राशिप्रमाणा भवन्ति । तासां च समुदायस्तृतीयं स्पर्धकम् । एवमसङ्ख्येयानि स्पर्धकानि वाच्यानीति ।। ८ ।।
( उ० )- ताश्च कियत्य इति तन्निरूपणाय स्पर्धकप्ररूपणामाह — श्रेणिर्घनीकृतलोकस्यैकैकप्रदेश पङ्किरूपा तस्या असङ्खयेयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्रा उक्तस्वरूपा वर्गणा एक स्पर्द्धकं, स्पर्द्धन्त इवोत्तरोत्तरतुल्यवृद्धया वर्गणा अत्रेति व्युत्पतेः । उक्ता स्पर्द्धकप्ररूपणा । अथान्तरप्ररूपणामाह - इतः पूर्वोक्तस्पर्द्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति -एकैक| वीर्याविभागवृद्धया निरन्तरं वर्द्धमाना न लभ्यन्ते इत्यर्थः, किन्तु यावदसङ्ख्येया लोकास्तावत्सान्तरा एव भवन्ति । न हि पूर्वो|तस्पर्द्धकगतचरमवर्गणायाः परतो जीवप्रदेशा एकद्वित्रादिवीर्याविभागैरधिकाः प्राप्यन्ते, नापि सङ्ख्येयैः, नाप्यसङ्ख्येयैः, किन्त्वसङ्ख्येयलोकाकाशप्रदेशप्रमाणेरेवाधिकाः प्राप्यन्त इति । ततस्तेषां समुदायो द्वितीयस्पर्द्धकस्य प्रथमा वर्गणा । 'तो' ति- ततो
बन्धनकरणे योगप्ररू०
॥२६॥
Page #100
--------------------------------------------------------------------------
________________
| द्वितीयस्पर्द्धकप्रथमवर्गणायाः परतो द्वितीयाद्या वर्गणाः पूर्वसमाः-पूर्वस्पर्द्धकवद्वक्तव्याः । तथाहि-प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा, द्वाभ्यामधिकानां तृतीया, एवं तावद्वाच्यं यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति । तासां च समुदायो द्वितीयं स्पर्द्धकम् । ततः पुनरप्येकद्वित्रादिभिः संख्येयैरसंख्येयैर्वा वीर्याविभागैरधिका जीवप्रदेशा न लभ्यन्ते, किं त्वसंख्येयलोकाकाशप्रदेशप्रमाणैरेवाधिकाः प्राप्यन्ते, तेषां समुदायस्तृतीयस्पर्द्धकस्य प्रथमवर्गणा । तत एकैकवीर्याविभागवृद्धया द्वितीयाद्या वर्गणाः श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वक्तव्याः, तासां समुदायस्तृतीयं स्पर्द्धकम् । एवमसंख्येयानि स्पर्धकानि वाच्यानि ॥८॥
इदाणि ठाणपरूवणा। ताई फड्डाई केवतिताई ? भण्णइसेढिअसंखियमित्ताई फड्डगाइं जहन्नयं ठाणं । फड्डुगपरिखुड्डि अओ अंगुलभागो असंखतमो ॥९॥
(चू०) सेढिअसंखिजमेत्ताणि फाडगातिं जहण्णगं ठाणं ति-तासिं सेढीए असंखिजतिभागमित्तातिं फडग्गाति, एसा एगजीवस्स जहण्णवीरियस्स फडुगपरूवणा भणिया। एवं जहण्णगं जोगठाणं भवति । ततो अण्णस्स जीव-2 | स्स अहिगतरवीरियस्स अप्पतरा जीवप्पदेसा होतृणं पढमवग्गणा णिप्पज्जति । बितियवग्गणा ततो एगेणं
वीरियअविभागेण अब्भहिगा, जीवप्पदेसेहिं हीणतरगा लम्भति। एवं एगुत्तरियाए वीरियअविभागपलिच्छेयर वुड्डीए जीवप्पदेसहाणीए य फडुगं णिप्पातिजति । एवं जाव सेढीए असंखेजतिभागमेत्ताणि फड़गाणि | एसा | पढमं अजहण्णवीरियठाणं पत्तस्स जीवस्स फड़गपरूवणा भणिया। एवं बितीतं जोगठाणं । एवं जहा जहा
GGEDESHONCE
Page #101
--------------------------------------------------------------------------
________________
योगप्र
वीरियं परिवड्दति तहा तहा फडगेहिं परिवुड्डाणि जोगठाणाणि होन्ति, ताणि सेढिअसंखिजतिभागमेत्ताणि । कर्मप्रकृतिः। एतेसु जोगट्ठाणेसु करणवीरियसहिता सव्वजीवा वदृति। भणिता ठाणपरूवणा । इदाणिं ताणि जोगट्ठाणाणि
बन्धनकाए फडुगस्स परिवुडीए वड्डिताणि त्ति तं णिरुवणत्यं अणंतरोवणिहिता भण्णति । 'अणंतरोवणिहित्ति- करणे ॥२७॥
उवणिहाणं उवणिहा, अणंतरेण उवणिहा अणंतरोवणिहा, अणंतरं जोगट्ठाणं पडुच्च मग्गणा-ताए अणंतरोवणिहाए पढमातो जोगट्टाणातो बितियं जोगठाणं केवतिएहिं फडगेहिं अभिहिगं ? 'फडगपरिवुढित्ति-फड
रूपणा. गाणं परिवुड़ी फड़गपरिवुड्डी । 'अतोत्ति-पढमातो जोगठाणातो बितियं जोगट्ठाणं 'अंगुलभागो असंखतमोत्ति-1 अंगुलस्स असंखेज्जतिभागे जत्तिया आगासपएसा तत्तिएहिं फड़गेहिं पढमजोगट्टाणातो बितीयं जोगट्ठाणं अ.
भहिगं । किं कारणं ? भण्णइ-पढमे जोगट्ठाणे बहुगा जीवप्पदेसा एगं फडगं हवति । वितिए जोगट्ठाणे वीरि-1 | यबहुत्तणाओ थोवप्पदेसा फडगं लन्भति । एतेण कारणेणं पढमजोगठाणातो वितितं जोगठाणं अंगुलअसंखे-१२ जतिभागमेत्तेहिं अब्भहियं । पढमजोगठाणस्स चरिमफड़गस्स चरिमाए वग्गणाए जे वीरियअविभागपलिच्छेदा तेहिंतो बितियस्स जोगठाणस्स आदिफडगस्स आदिवग्गणाते वीरियअविभागपलिच्छेया असंखेजेहिं वीरियअविभागपलिच्छेएहिं अन्भहिगा। एवं बितितातो ततितस्स, ततितातो चउत्थस्स, एवं जाव उक्कोसगं दुचरिमातो उक्कोसगचरिमजोगठाणस्स आदिफडगस्स आदिवग्गणाए वीरियअविभागपलिच्छेया असं- २ खेजेहिं वीरियअविभागपलिच्छेदेहिं अन्भहिगा । भणिया अणंतरोवणिहा ॥९॥
SDIGODARA
G
Page #102
--------------------------------------------------------------------------
________________
G
(मलय.)-तदेवं कृताऽन्तरप्ररूपणा, संप्रति स्थानप्ररूपणां करोति–'सेढी'त्ति । इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि जघन्यं योगस्थानं भवति । एतच्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । त्रिभिर्वीर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा । एवं | तावद्वाच्यं यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति । तासां समुदायः प्रथमं स्पर्धकम् । ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि । तानि च तावद्वाच्यानि यावच्छेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति, ततस्तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽन्यस्य जीवस्याधिकतमवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम् । एवमन्यान्यजीवापेक्षया तावद्योगस्थानानि वाच्यानि, यावत्सर्वोत्कृष्टं योगस्थानं भवति । इह द्वितीये योगस्थाने प्रथमे स्पर्धके प्रथमवर्गणायां जीवन-13 देशाः प्रथमयोगस्थानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षया असंख्येयैर्वीर्याविभागैरधिकाः प्राप्यन्ते । तृतीयेऽपि योगस्थाने | प्रथमस्पर्धके प्रथमवर्गणायां जीवप्रदेशा द्वितीययोगस्थानचरमस्पर्धकचरमवर्गणागतवीर्याविभागापेक्षयाऽसंख्येयैर्वीर्याविभागैरधिकाः
प्राप्यन्ते । एवं सर्वेष्वपि द्रष्टव्यम् । तानि च योगस्थानानि सर्वाण्यपि कियन्ति भवन्तीतिचेद् ,उच्यते-श्रेण्यसंख्येयभागगतप्रदेशराशि| प्रमाणानि । ननु जीवानामनन्तत्वात्पतिजीवं च योगस्थानस्य प्राप्यमाणत्वादनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते श्रेण्यसं| ख्येयभागगतप्रदेशराशिप्रमाणानीति ? नैष दोषः, यत एकैकस्मिन् योगस्थाने सदृशे सदृशे वर्तमानाः स्थावरजीवा अनन्ताः प्राप्यन्ते । | ततः सर्वजीवापेक्षयापि सर्वाणि योगस्थानानि केवलिप्रज्ञया परिभाव्यमानानि यथोक्तप्रमाणान्येव प्राप्यन्ते, नोनाधिकानीति । कृताश
OOGODNCE
Page #103
--------------------------------------------------------------------------
________________
कर्मप्रकृति
५.२८॥
| स्थानप्ररूपणा । साम्प्रतमनन्तरोपनिधावसरः । तत्रोपनिधानमुपनिधा, धातूनामनेकार्थत्वान्मार्गणमित्यर्थः । अनन्तरेणोपनिधा अनन्तरोपनिधा, अनन्तरं योगस्थानमधिकृत्योत्तरस्य योगस्थानस्य स्पर्धकविषये मार्गणमित्यर्थः। तदेवाह-'फडग'इत्यादि। अतः प्रथमाद्योगस्था- बन्धननात् द्वितीयादिषुयोगस्थानेषु प्रत्येकं स्पर्धकानां परिवृद्धिरंगुलभागोऽसंख्येयतमः-अङ्गुलमात्रक्षेत्रसत्केऽसंख्येयतमे भागे यावान् प्रदेशरा
करणे शिस्तावत्प्रमाणानि पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षयोत्तरस्मिन्नुत्तरस्मिन् योगस्थाने स्पर्धकान्यधिकानि भवन्तीत्यर्थः । कथमेवं ज्ञायत
योगप्र
रूपणा. इति चेद् , उच्यते-इह प्रथमयोगस्थानगतवर्गणापेक्षया द्वितीययोगस्थानगतवर्गणा मूलत एव सर्वा अपि हीनहीनतरजीवप्रदेशा भवन्ति, प्रभृतप्रभूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया पाप्यमाणत्वात् । ततोऽत्र विचित्रवर्गणाबाहुल्यसंभवतो यथोक्तं स्पर्धकबाहुल्यमुपपद्यत एव । एवमुत्तरोत्तरेष्वपि योगस्थानेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्षया स्पर्धकबाहुल्यं परिभावनीयमिति ॥९॥ | (उ०) तदेवं कृताऽन्तरप्ररूपणा, अथ स्थानप्ररूपणां करोति-श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि पूर्वोक्तस्पर्द्धकानि जघन्यं ||
योगस्थानं भवति । एतच्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीयस्य | येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकैकवीर्याविभागवृद्ध्या श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा वाच्याः । तासां समुदायः प्रथमं स्पर्द्धकम् । ततः प्रागुपदर्शितदिशा द्वितीयादीन्यपि स्पर्द्धकानि वाच्यानि, यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति । तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽन्यस्य जीवस्याधिकतमवीर्यस्योपदर्शितनीत्या तृतीयं | योगस्थानं वाच्यम् । एवमन्यान्यजीवापेक्षया तावद्योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्टं योगस्थानमायाति । एतानि च सर्वाणि ॥२८॥ श्रेण्यसंख्येयभागगतप्रदेशप्रमाणानि भवन्ति । ननु जीवानामनन्तत्वादनन्तानि योगस्थानानि भवन्ति प्रतिजीवं योगस्थानसंभवादिति
Page #104
--------------------------------------------------------------------------
________________
नोक्तसंख्या युक्तेति चेद् , मैवं, एकैकस्मिन् सदृशयोगस्थाने वर्तमानानां स्थावरजीवानामनन्तानां प्राप्यमाणत्वात्सर्वजीवापेक्षया सर्वयो| गस्थानानामुक्तसंख्यानामेव केवलिप्रज्ञया परिदृष्टत्वात् । कृता स्थानपरूपणा, अथानन्तरोपनिधावसरः। तत्रोपनिधानमुपनिधा, धातूना-12 मनेकार्थत्वान्मार्गणमित्यर्थः, अनन्तरेणोपनिधाऽनन्तरोपनिधा, अनन्तराद्योगस्थानादुत्तरयोगस्थाने स्पर्धकसंख्यामार्गणमित्यर्थः । तदेवाह-अतः प्रथमाद्योगस्थानाद् द्वितीयादिषु योगस्थानेषु प्रत्येकं स्पर्द्धकानां परिवृद्धिरगुलभागोऽसंख्येयतमः-अङ्गुलमात्रक्षेत्रसम्बन्धि-10 न्यसंख्येयभागे यावन्तः प्रदेशास्तावन्मानानि पूर्वपूर्वयोगस्थानगतस्पर्द्धकापेक्षयोत्तरोत्तरयोगस्थाने स्पर्द्धकान्यधिकानि भवन्तीत्यर्थः । इयमत्र भावना-इह प्रथमयोगस्थानवर्गणातः सर्वा अपि द्वितीययोगस्थानगतवर्गणा मूलत एव हीनहीनतरजीवप्रदेशा भवन्ति, बहुबहुतवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतयैवोपलम्भात् । ततोऽत्रादित एव वर्गणानामल्पप्रदेशतया महावकाशत्वेन विचित्रवर्गणाबाहुल्यसंभवाद्यथोक्तं स्पर्धकबहुत्वं सङ्गच्छते । एवमुत्तरोत्तरेष्वपि योगस्थानेषु स्पर्धकबाहुल्यं भावनीयम् ॥९॥
इदाणिं एतेसिं जोगठाणाणं दुगुणदुगुणवड्डियाणि जोगठाणाणि किं अस्थि णस्थित्ति तंणिरूवणत्थं परंपरोवणिहा भण्णइ । परंपरेण उवणिहा परंपरोवणिहा, जहा जहण्णातो जोगठाणातो कत्तियाणि जोगठाणाणि गहणं (गंतूणं) दुगुणवड्डित्ताणि जोगठाणाणि फडगेहिं भवंति, तं निरूवणत्थं भण्णति
सेढिअसंखियभागं गंतुं गंतुं हवंति दुगुणाई । पल्लासंखियभागो णाणागुणहाणिठाणाणि ॥१०॥ । (०) सेढिअसंखेजतिभागे जत्तिया आगासपदेसा तत्तियाणि जोगट्ठाणाणि गंतुणं पढमातो जोगट्ठाणातो दुगुणवुड्डियं जोगठाणं लब्भति फडुगाणि पडुच्च । ततो पुणो तत्तियातिं चेव जोगट्ठाणातिं गंतूणं वितियंदु
प्रदेशानां स्तोकस्तो प्रातः सर्वा अपितिस्पर्दकापेक्षयोलमागोऽसंख्येयतमः
DGGEDDROD
संभवा
Page #105
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ २९ ॥
गुणवडियं जोगठाणं लब्भति । एवं जाव उक्कोसगं जोगठाणं । तातिं दुगुणवड्डिताई जोगट्ठाणातिं केवतियातिं तं णिरूवणत्थं भण्णइ - 'पल्लासंखियभागो' त्ति । सुहमस्स अद्धापलिओवमस्स जत्तिया समया तेसिं असंखेज|तिभागमेत्ताणि दुगुणवुट्ठिाणाणि । 'णाणागुणहाणिट्ठाणाणि त्ति-उक्कोसातो जोगट्ठाणातो आरम्भ जाव जहण्णगं जोगठाणं एतितं अन्यंतरे जाणि चैव दुगुणवड्ढिठाणाणि ताणि चैव दुगुणहाणिठाणाणि विभवंति । | इदाणिं एगंमि दुगुणवडिहाणंतरे जाणि जोगट्ठाणाणि सव्वद्गुणवडिहाणिट्ठाणाणि य कतराणि ? अप्पाणि वा | बहुताणि वा भण्णइ - सव्वत्थोवाणि दुगुणवड्ढिद्वाणाणि । एगंमि दुगुणवड्डिठाणंतरे जोगठाणाणि असंखेज्जगुणाणि । परंपरोपणिहा भणिता ॥ १० ॥
(मलय ० ) - तदेवं कृताऽनन्तरोपनिधा । साम्प्रतं परम्परोपनिधाया अवसरः । तत्र परम्परया उपनिधा-मार्गणं परम्परोपनिधा । तां चिकीर्षुराह - 'सेढि' त्ति । प्रथमाद्योगस्थानादारभ्य श्रेणेरसंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्राणि योगस्थानानि गत्वा गत्वा - अतिक्रम्यातिक्रम्य यद्यत्परं योगस्थानं तत्र तत्र पूर्वयोगस्थानापेक्षया स्पर्धकानि द्विगुणानि भवन्ति । एतदुक्तं भवति - प्रथमे योगस्थाने यावन्ति स्पर्धकानि भवन्ति तदपेक्षया श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि योगस्थानान्यतिक्रम्यानन्तरे योगस्थाने | द्विगुणानि स्पर्धकानि भवन्ति । ततः पुनरपि ततो योगस्थानात्परतस्तावन्ति योगस्थानान्युल्लङ्घ्यापरस्मिन् योगस्थाने द्विगुणानि स्पर्धकानि प्राप्यन्ते । एवं भूयो भूयस्तावद्वाच्यं यावदन्तिमं योगस्थानम् । कियन्ति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्षया | द्विगुणद्विगुणस्पर्धकानि भवन्त्यत आह- 'पल्लासंखियभागो' ति सूक्ष्मस्याद्धापल्योपमस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि
बन्धन
करणे
योगप्र
रूपणा.
॥ २९ ॥
Page #106
--------------------------------------------------------------------------
________________
द्विगुणवृद्धिस्थानानि भवन्ति । 'नाणागुणहाणिठाणाणि' त्ति-नानारूपाणि यानि गुणहानिस्थानानि-द्विगुणहानिस्थानानि तान्यपि | | पल्योपमासंख्येयभागगतसमयप्रमाणानि भवन्ति । तथाहि-उत्कृष्टाद्योगस्थानादारभ्याधोऽधोऽवतरणे सति यदा श्रेण्यसंख्येयभागगत| प्रदेशराशिप्रमाणानि योगस्थानान्युल्लवितानि भवन्ति तदाऽनन्तरेऽधस्तने योगस्थानेऽन्तिमयोगस्थानगतस्पर्धकापेक्षयार्धानि स्पर्धलाकानि पाप्यन्ते । ततः पुनरपि श्रेण्यसंख्येयभागगतपदेशराशिप्रमाणेषु योगस्थानेष्वतिक्रान्तेष्वधस्तने योगस्थानेऽर्धानि प्राप्यन्ते । Kएवं तावद्वाच्यं यावजघन्यं योगस्थानमिति द्विगुणवृद्धिस्थानतुल्यानि द्विगुणहानिस्थानानि । यानि चामूनि द्विगुणवृद्धिस्थानानि
द्विगुणहानिस्थानानि वा वानि सर्वस्तोकानि । तेभ्यः पुनरेकस्मिन् द्विगुणवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽन्तरे यानि योगस्था| नानि तान्यसंख्येयगुणानि इति ॥ १०॥ | (उ०)-तदेवं कृताऽनन्तरोपनिधा। अथ परम्परया मार्गणरूपां परम्परोपनिधां चिकीर्षुराह-प्रथमाद्योगस्थानाच्छेण्यसंख्येयभागं गत्वा गत्वोत्तरोत्तरयोगस्थाने द्विगुणानि स्पर्धकानि भवन्ति । अयं भावः-प्रथमे योगस्थाने यावन्ति स्पर्द्धकानि भवन्ति तदपेक्षया
श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि योगस्थानान्यतिक्रम्यानन्तरयोगस्थाने द्विगुणानि स्पर्द्धकानि भवन्ति । ततो योगस्थानात Kा परतस्तावन्ति योगस्थानान्यतीत्यापरस्मिन् योगस्थाने द्विगुणानि प्राप्यन्ते । एवमन्तिमयोगस्थानपर्यन्तं वक्तव्यम् । तानि च द्विगुण| द्विगुणस्पर्द्धकानि पल्यासंख्येयभागः-मूक्ष्माद्धापल्योपमस्यासंख्येयतमे भागे यावन्तः समयास्तावन्ति द्विगुणवृद्धिस्थानानि भवन्तीत्यर्थः। | 'नानागुणहाणिठाणाणि' त्ति-नानारूपाणि यानि गुणहानिस्थानानि-द्विगुणहानिस्थानानि तान्यपि पल्यासंख्येयभागगतसमयप्रमाणान्येव, ऊर्ध्वारोहणेन वृद्धिस्थानानामधोऽवतरणेन हानिस्थानानां च तौल्यात् । तथाहि-उत्कृष्टयोगस्थानादयोऽवतरणे श्रेण्यसंख्येयांश
Page #107
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
द्विगुणानि
द्विगुणानि .
" द्विगुणानि
॥३०॥
बन्धन
करणे योगप्र रूपणा.
नि-
......100....100.0
0
1.....
अन्तरम् श्रेण्यसंख्येय
(१) योगस्पर्धकस्य चित्रम् (२) योगस्थानचित्रम् वर्गणागत वर्गणागतजीवप्रदेशाः वीर्याणवः
అనురాణం
भागः
09V
2M
स्पर्धक
श्यस्प०
३यस्प०
उथेस्प०
EMAI
F अन्तरम
॥३०॥
..
:
:
:
:
1090
Page #108
--------------------------------------------------------------------------
________________
TODKOODHD
प्रदेशप्रमाणयोगस्थानोल्लानेऽधस्तनयोगस्थाने चरमयोगस्थानस्पर्द्धकापेक्षयार्डानि स्पर्द्धकानि पाप्यन्ते । ततः पुनरपि तावत्सु यो गस्थानेष्वतिक्रान्तेषधस्तने योगस्थाने नि प्राप्यन्ते । एवं तावद्वाच्यं यावञ्जघन्य योगस्थानमिति । ननु द्विगुणानां हानिर्द्विगुणहानिरित्यर्थोऽर्द्धहानावनुपपन्न इति चेत् ,सत्यं तत्तद् द्विगुणवृद्धयवधिसमाप्त्यवच्छिन्नहानेरेवेह द्विगुणहानेर्विवक्षितत्वात् , एतत्सूचार्थमेव | सूत्रे 'नाने ति पदम् । अमूनि च यानि द्विगुणवृद्धिस्थानानि वा द्विगुणहानिस्थानानि वा तानि सर्वस्तोकानि, तेभ्यः पुनरेकस्मिन् द्विगु|णवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽन्तराले यानि योगस्थानानि तान्यसंख्येयगुणानि ॥१०॥
इदाणिं एतेसु जोगहाणेसु जीवाणं कतिविहा वुड्ढी वा हाणी वा केवतियं वा कालं वढंति वा हातंति वा तं णिरूवणत्यं भण्णति वुढिपरूपणाKi वुड्डीहाणिचउक्कं तम्हा कालोत्थ अंतिमल्लाणं । अंतोमुहुत्तमावलिअसंखभागो य सेसाणं ॥११॥
__ (चू०)-अत्थि असंखेजतिभागवड्ढी, संखेजतिभागवड्ढी, संखेजगुणवड्ढी, असंखेजगुणवड्ढी । हाणिठाजणेसु त एवं हाणी वि । 'तम्हा कालोत्थ अंतिमल्लाणं'-तेसु चउसु वड्ढीठाणेसु हाणिठाणेसु त 'अंतमल्लाणं |ति-असंखेज्जगुणवड्डीअसंखिजगुणहाणिठाणाणं अंतोमुहुत्तकालं वड्डी वा हाणी वा । आवलियअसंखेजभागोय 'सेसाणं' ति–असंखेजभागवड्डीसंखेजभागवडीसंखेजगुणवड्डीअसंखेनभागहाणीसंखेजभागहाणीसंखेनगुणहाणीठाणाणं आवलियाए असंखेजतिभागमेत्तं कालं वड्डी वा हाणी वा। एवं ताव उक्कोसेण । जहन्नेण एक्कं वा दो वा समया वड्डी वा हाणी वा। एवं सव्वत्थ वड्डीहाणी परूपणा भणिता ॥११॥
kGOODCROMONE
Page #109
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३१॥
संख्या.
(मलय०) तदेवं कृता परम्परोपनिधा, साम्पतं वृद्धिप्ररूपणां चिकीर्षराह–'डी'त्ति । क्षयोपशमो हि वीर्यान्तरायस्य क्वचित्कदाचिकथंचिद्भवतीति तन्निबन्धनानि योगस्थानानि कदाचित्यवर्धमानानि भवन्ति कदाचिद्धीयमानानि । तत्र वृद्धिश्चतुधों, तद्यथा-असंयोगस्थानानां जीवं प्रति वृद्धा हानेर्वा कालस्थापना। ख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्येय
करणे
योगप्रवृद्धिानिर्वा (योगानाम् ) जघन्यकालः
7 गुणवृद्धिः । एवं हानिरपि चतुर्धा, तद्यथा-असंख्येयभागहानिः, उत्कृष्टकालः
रूपणा. संख्येयभागहानिः, संख्येयगुणहानिः, असंख्येयगुणहानिः । यस्मा- II असंख्येयभागवृद्धः १-२ समयौ आवल्यसंख्येयभागः देवं वृद्धिहान्योश्चतुष्कं वर्तते तस्मादत्र प्रत्येकं कालो नियतो वक्तसंख्येयभागवृद्धः
व्यः। तत्रान्तिमयोवृद्धिहान्योरसंख्येयगुणलक्षणयोः प्रत्येकं कालोसंख्येयगुणवृद्धः
ऽन्तर्मुहूर्तम् । शेषाणां त्वाद्यानां तिसृणां वृद्धीनां हानीनां चावलिअसंख्यगुणवृद्धेः
अन्तर्मुहूर्त्तम्
काया असंख्येयभागमात्रः । एतदुक्तं भवति तथाविधक्षयोपशम असंख्येयभागहानेः
आवल्यसंख्येयभागः
भावतो विवक्षितात् योगस्थानात् प्रतिसमयमपरस्मिन्नपरस्मिन्नसंसंख्येयभागहानेः
ख्येयगुणवृद्ध योगस्थाने यद्वर्तते जीवः साऽसंख्येयगुणवृद्धिः ।। संख्येयगुणहानेः
यत्पुनः क्षयोपशमस्य मन्दमन्दतमभावतः प्रतिसमयमपरस्मिन्न- |
परस्मिन्नसंख्येयगुणहीने योगस्थाने वर्तते साऽसंख्येयगुणहानिः । ४ | असंख्यगुणहानेः
अन्तर्मुहर्तम्
सा चासंख्येयगुणवृद्धिरसंख्येयगुणहानिर्वोत्कर्षतोऽन्तर्मुहूर्त कालं
com
KKSAGOSTO
Page #110
--------------------------------------------------------------------------
________________
22
| यावन्निरन्तरं भवति । आद्याः पुनस्तिस्रो वृद्धयो हानयो वोत्कर्षत आवलिकाया असङ्खयेयभागमात्रं कालम् । जघन्यतस्तु चतस्रोऽप्येकं द्वौ वा समयौ यावद्भवन्ति ॥ ११ ॥
(उ०)–कृता परम्परोपनिधा। अथ वृद्धिप्ररूपणां कुर्वन्नाह – वीर्यान्तरायक्षयोपशमः क्वचित्कदाचित्कथञ्चिद्भवतीति तन्निबन्धनानि योगस्थानान्यपि कदाचिदर्द्धन्ते कदाचिच्च हीयन्ते । तत्र वृद्धिश्चतुर्द्धा असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धि:, असंख्येगुणवृद्धिरिति । एवं हानिरपि चतुर्द्धा । यस्मादेवं वृद्धिहान्योश्चतुष्कं वर्त्तते तस्मात् कालोऽत्र नियतो वक्तव्य इति सोपस्कारमन्वयः । प्रतिज्ञातमेवाह- अन्तिमयोरसंख्येय गुणलक्षणयोर्वृद्धिहान्योः प्रत्येकं कालोऽन्तर्मुहूर्त्त, शेषाणाम् - आद्यानां तिसृणां वृद्धीनां हानीनां चावलिकाऽसंख्येयभागमात्रः कालः । इयमत्र भावना - क्षयोपशमप्रकर्षाद्विवक्षितयोगस्थानात्प्रतिसमयमपरस्मिन्नपरस्मिन्नसङ्ख्येयगुणवृद्धे योगस्थाने जीवस्य यदारोहणं साऽसङ्ख्येयगुणवृद्धिः । यत् पुनः क्षयोपशमापकर्षात्प्रतिसमयमपरस्मिन्नपरस्मिन्नसङ्ख्येयगुणहीने योग| स्थानेऽवतरणं साऽसङ्ख्येयगुणहानिः । इमे द्वे हानिवृद्धी उत्कर्षतोऽन्तर्मुहूर्त्तकालं यावन्निरन्तरं भवतः । आद्यास्तु तिस्रो वृद्धयो हानयो वोत्कर्षत आवलिकाया असङ्ख्येयं भागम् । जघन्यतस्तु चतस्रोऽप्येकं द्वौ वा समयौ यावद् भवन्ति ॥ ११ ॥
इदाणिं एतेसु बुड्डिहाणिठाणेसु परिणया जीवा केच्चिरं कालं तव्भावेण अच्छंति ? तेण समयपरूवणा भण्णतिचउराई जावद्वगमित्तो जावं दुगं ति समयाणं । पज्जत्तजहन्नाओ जावुक्कोसं ति उक्कोसो ||१२||
(च्) - 'चउरादी जावट्ठगमेत्तो जावं दुर्गतिसमयाणं' ति - चउरो समया आदि जेसिं ठाणाणं ते चउरादीबड्डी 'जावट्ठग' त्ति - चउसमतिगाणि जोगट्टाणाणि सेढीए असंखेज्जतिभागमेत्ताणि सुहुमपज्जत्तगस्स जहन्नतो
2xt
Page #111
--------------------------------------------------------------------------
________________
॥ ३२ ॥
| जोगट्ठाणातो आढवेत्तु । ततो पंचसमतिगाणि जोगट्टाणाणि सेटीए असंखेज्जति भागमेत्ताणि । ततो छस्समयिकर्मप्रकृतिः गाणि एवं चेव । ततो सत्तसमतिगाणि एवं चेव । ततो अट्ठसमतिगाणि जोगट्ठाणाणि सेढीए असंखेज्जतिभाग| मेत्ताणि । 'इत्तो जावं दुगं ति समयाणं' ति अट्ठसमतिगाणं अंतातो पुणो सत्तसमतिगाणि जोगट्ठाणाणि भवंति | सेढीए असंखेज्जति भागमेत्ताणि । ततो पुणो छसमतिगाणि एवं चैव । ततो पुणो पंचसमतिगाणि एवं चेव । ततो पुणो चतुसमतिगाणि जोगट्ठाणाणि सेढीए असंखेज्जति भागमेत्ताणि । एवं तिसमतिगाणिवि । एवं दु समइगाणिपरिवाडीए ओप्परुपरिं घेतव्वाणि । एते चतुसमतिगादि जोगट्टाणा कतो आढत्ता भवंति तन्निरूवणत्थं भण्णति- 'पज्जत्तजहन्नाओ' त्ति-मुहुमएगिंदियपज्जत्तगस्स जहन्नगं जोगट्ठाणं आदिं काऊणं जाव उक्कोसठाणं ताव एते चतुसमतिगादी दुसमइगपज्जवसाणा परिवाडीए घेत्तव्वा । 'उक्कोसों' त्ति-एसो सव्वजोगट्ठाणाणं उक्कोसो कालो भणितो ॥ १२ ॥
(मलय०)–स्यादेतत्, कियन्तं कालं यावत्पुनर्यथोक्तवृद्धिहानिरहिता जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति प्रश्नावकाशमाशङ्कथसमयप्ररूपणामाह - 'चउराई' ति - चत्वार आदिर्यस्याः सा चतुरादिः समयानाम् - अवस्थितिकालनियामकानां वृद्धिः, सा च तावद्वाच्या या | वदष्टकम् । इत ऊर्ध्वं पुनः समयानां हानिर्वक्तव्या, सा च तावद्यावद्विकम् । सा च चतुरादिका वृद्धिः 'पर्याप्तजघन्यात् ' - पर्याप्तसूक्ष्मनिगो|दसत्कजघन्ययोगस्थानादारभ्य तावदवसेया यावदष्टकम् । ततः परं हानिः, सापि तावद्यावदुत्कृष्टं योगस्थानम् । एष उत्कृष्टोऽवस्थितिकालः । एतदुक्तं भवति - पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य सत्काञ्जघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयभाग
बन्धन
करणे
योगप्र
रूपणा.
॥ ३२ ॥
Page #112
--------------------------------------------------------------------------
________________
गतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि योगस्थानानि श्रेण्यसंख्येयभागगत| प्रदेशराशिप्रमाणानि तान्युत्कर्षतः पञ्च समयान् । ततः परं यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान् । ततोऽ| पराणि यानि योगस्थानानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतः सप्त समयान् । ततोऽपि पराणि यानि क्रमेण योगस्थानानि पूर्वोक्तसंख्या - कानि तान्युत्कर्षतोऽष्टौ समयान् । ततः पराणि पुनर्यानि क्रमेण योगस्थानानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्येव तान्युत्कर्षतः सप्त समयान् यावदवस्थितानि प्राप्यन्ते । तदनन्तरं यथोक्तसंख्याकान्येव योगस्थानान्युत्कर्षतः षट् समयान् । ततोऽपि पराणि यथोप्रमाणान्येव योगस्थानानि पञ्च समयान् । एवं तावद्वाच्यं यावदन्तिमानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणान्युत्कर्षतो द्वौ समयौ यावदवस्थितानि प्राप्यन्ते ॥ १२ ॥
स
(०) - अथ कियन्तं कालमुक्तवृद्धिहानिरहिता जीवा योगस्थानेष्ववस्थिताः प्राप्यन्त इति जिज्ञासायां समयप्ररूपणामाह - समयानामवस्थितिकालनियामकानां चत्वार आदिर्यस्याः सा चतुरादिवृद्धिर्भवतीति शेषः, सा च तावद्वाच्या यावदष्टकम् । 'इत्तो' त्तिइत ऊर्ध्वं समयानां हानिर्वक्तव्येति सम्पूर्य योजनीयं, सा च तावद्यावद्विकम् । सा च चतुरादिका वृद्धिः पर्याप्तजघन्यात्पर्याप्तसूक्ष्मनिगोदसत्कजघन्ययोगस्थानादारभ्य तावदवसेया यावदष्टकं ततः परं हानिः सापि तावद्यावदुत्कृष्टयोगस्थानम् इत्येष उत्कृष्टोऽवस्थि| तिकालः । इयमित्थमेवार्थवशादक्षरयोजना विधेया । अयमिह भावार्थ:- पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य जघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यन्ते । ततः परं यानि तावन्ति योगस्थानानि तान्युत्कर्षतः पञ्च समायान् यावत् । ततः परं यानि तावन्ति तान्युत्कर्षतः षद् समयान् ।
Page #113
--------------------------------------------------------------------------
________________
DIS
बन्धन
करणे योगप्र. रूपणा.
| ततोऽपि पराणि तावन्ति तान्युत्कर्षतः सप्त समयान् । ततोऽपि पराणि तावन्ति तान्युत्कर्षतोऽष्टौ समयान् यावदवस्थितानि लभ्यन्ते। कर्मप्रकृतिः ततः पराणि यानि क्रमेण योगस्थानानि श्रेण्यसंख्येयांशगतप्रदेशप्रमाणानि तान्युत्कर्षतः सप्त समयान् यावदवस्थितानि । तदनन्तर
मुक्तसंख्याकानि तान्युत्कर्षतः षद् समयानवस्थितानि । एवं तावत्पतिलोमतया वाच्यं यावदन्तिमानि श्रेण्यसंख्येयांशगतप्रदेशप्रमा॥३३॥
| णान्युत्कर्षतो द्वौ समयौ यावदवस्थितानि प्राप्यन्ते ॥ १२ ॥ __इदाणि तेसिं चेव जोगट्ठाणाणं जहन्नगकालणिरूवणत्थं भण्णति
एगसमयं जहन्नं ठाणाणप्पाणि अट्ठ समयाणि । उभओ असंखगुणियाणि समयसो ऊण ठाणाणि ॥१३॥ * 21 (चू०)–'एगसमयं जहण्णं' ति-सव्वजोगट्टाणेसु जहन्नेणं एगं समयं अवट्ठाणं । इदाणिं सुहमणिगोयपज-1 त्तगस्स जहण्णं जोगट्ठाणं आदि काऊणं चउसमतिगादी जोगद्वाणा वुत्ता, ततो हेट्टतो अपजत्तगपातोग्गा जोगट्ठाणा ते एगसमतिगा असंखेजा। कहं ? भण्णइ-सब्वो अपज्जत्तगो अपजत्तगद्धाए वद्दमाणो असंखेजाए। जोगवड्डीए वड्डतित्ति काऊणं णत्थि अवट्ठाणं, तम्हा सव्वाहिं पजत्तीहिं पज्जत्तस्स अवट्ठाणं भवति। समयपरूवणा भणिता । चतुसमतिगादी जोगट्टाणा सव्वे किं तल्ला ? अतल्ला ? तन्निरूवणत्थं भण्णति अप्पाबहुत्तं| ठाणाणप्पाणि अट्ठसमयाणि उभओ असंखगुणियाणि' त्ति-सव्वत्थोवाणि अट्ठसमतिगाणि जोगट्ठाणाणि । | किं कारणं? भण्णति-अतिचिरकालातिणि ठाणा थोवा भवंतित्ति काउं। उभयो पासिं सत्तसमतिगा जोगहाणा दोवितुल्ला, असंखेजगुणा । सत्तसमतिगेहिंतो उभयो पासिं छस्समतिगा जोगट्ठाणा दोवि तुल्ला, असंखे
ASESORACASA
E DISCCes
॥३३॥
Page #114
--------------------------------------------------------------------------
________________
SOCIECCORDINGHOOL
जगुणा । एवं उभतो पासिं पंचसमतिगाणि दोवि तुल्ला, असंखेजगुणा । ततो उभतो पासिं चतुसमतिगाणि दोवि तुल्ला, असंखेनगुणाणि । ततो उवरि तिसमतिगाणि जोगट्ठाणाणि असंखिजगुणाणि । ततो बिसमइगा|णि जोगठाणाणि असंखिजगुणाणि । 'समयसो ऊणठाणाणि' त्ति-अट्ठसमयगेहिंतो सत्तसमइगाणि समएणं ऊणाणि, एवं जावतिसमइगेहिंतो दुसमइगाणि समएणूणाणि ॥१३॥
(मलय०) तदेवमुक्तमुत्कृष्टमवस्थानकालमानम् । साम्प्रतं जघन्यमवस्थानकालमानमाह-'एगे'त्ति-सर्वेषामुक्तस्वरूपाणां योगस्थानानां 7 जघन्यत एकसमयं यावदवस्थानम् । तथा यान्यप्यपर्याप्तसूक्ष्मनिगोदयोग्यान्यसंख्येयानि योगस्थानानि पूर्वमनुक्तकालनियमानि तेषां |
जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानम् । यतः सर्वोऽप्यपयोप्तोऽपर्याप्तावस्थायां वर्तमानः प्रतिसमयमसंख्येयगुणरूपया योगद्वथा वर्धते, ततस्तद्योगस्थानानामजघन्योत्कृष्टमेकमेव समयं यावदवस्थानम् । तदेवमुक्ता समयमरूपणा । साम्प्रतमेतेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-'ठाणाणि' इत्यादि । अष्टसामयिकानि स्थानानि-योगस्थानानि, शेषसप्तसामयिकादियोगस्थानानि प्रतीत्य अल्पानि-स्तोकानि,अतिचिरकालावस्थायीनि हि योगस्थानानि स्तोकान्येव प्राप्यन्त इति कृत्वा । तेभ्यः प्रत्येकसमयमसंख्येयगुणानि | पूर्वोत्तररूपोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्पतरस्थितिकत्वात्, स्वस्थाने तु तानि द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसं.
ख्येयगुणानि उभयपार्श्ववर्तीनि पदसामयिकानि, स्वस्थाने तु परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि पञ्चसामयिकानि उभयपार्श्व१६ वर्तीनि, स्वस्थाने तु परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि, चतुःसामयिकानि उभयपार्श्ववर्तीनि, स्वस्थाने तु परस्परं तुल्यानि ।
| तेभ्योऽप्पसंख्येयगुणानि त्रिसामयिकानि । तेभ्योऽप्यसंख्येयगुणानि द्विसामयिकानि । 'समसो ऊण ठाणाणि ति'-समयशः समयेन
SPEECGCSCRICE
Page #115
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ३४ ॥
-Bikhle
बिन्दवो योगस्थानानि ।
प्रायोग्यानि
000
०
०००
०००
000
00
०
००
यवमध्यचित्रकम्
००
៖ ៖
०००००
००
00
०००
000
000
०
०००
0000
0000
ܘܘܘ
000
अङ्काः स्थितिसमयरूपा ज्ञेयाः । उत्तरोत्तरं योगस्थानानि स्पर्धकापेक्षया बृहद्भवन्ति यथाल्पबहुत्वमेकैकबिन्दुवृद्धया भाव्यानि ।
प्रान्तबजार
बन्धन
करणे
योगप्र रूपणा.
॥ ३४ ॥
Page #116
--------------------------------------------------------------------------
________________
CONOKAR
समयेन ऊनानि अष्टसामयिकेभ्यो व्यतिरिक्तानि सप्तसामयिकादीनि स्थानानि-योगस्थानानि ॥ १३ ॥
(उ०) तदेवमुक्तमुत्कृष्टमवस्थानकालमानम् ,अथ जघन्यावस्थानकालमानमाह-सर्वेषामुक्तयोगस्थानानां जघन्यमेकसमयं यावदवस्थानम् । यान्यप्यपर्याप्तसूक्ष्मनिगोदसम्बन्धीन्यसङ्खथेयानि योगस्थानानि तेषां जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानम् ।। उत्कर्षतोऽपि तेषां समयमात्रावस्थाने किं बीजमिति चेत् “सव्वो वि अपजत्तगो पइखणमखगुणाए जोगवुड्ढीए वढिर"त्ति वचनात । | द्वितीयसमयेऽसङ्खयेयगुणवृद्धिरेव । उक्ता समयप्ररूपणा । अथ तेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाह-'ठाणाणीत्यादि। | अष्टसामयिकानि स्थानानि-योगस्थानानि अल्पानि-सर्वस्तोकानि। तेभ्यः समयशः-समयेन समयेनोनानि सप्तसामयिकादीनि स्थानानि, 12 उभयोः पूर्वोत्तररूपयोर्द्वयोः पार्श्वयोरसङ्खयेयगुणानि । तथाहि-अष्टसामयिकानि चिरकालस्थायित्वात्स्तोकान्येव प्राप्यन्ते । तेभ्य उभयपार्श्ववर्तीनि सप्तसामयिकानि अल्पस्थितिकत्वादसंख्येयगुणानि, स्वस्थाने तु तानि द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽसंख्येय| गुणान्युभयपार्श्ववर्तीनि षट्सामयिकानि, स्वस्थाने तु तुल्यानि । तेभ्योऽप्यसङ्खयेयगुणानि पञ्चसामयिकान्युभयपार्श्वगानि, स्वस्थाने तु | तुल्यानि । तेभ्योऽप्युभयपार्श्वस्थानि चतुःसामयिकान्यसङ्खयेषगुणानि, स्वस्थाने तु तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि त्रिसामयि-१५ कानि । तेभ्योऽप्यसंख्येयगुणानि द्विसामयिकानि ॥ १३ ॥
जोगट्टाणपरूवणा भणिया। इयाणिं एएसु वद्यमाणाणं जीवाणं एगिदियसुहमवादरवेइंदियतेइंदियचउरिंदियअसन्निपंचिंदियसन्निपंचिंदियाणं अपजत्तपज्जत्तगाणं जहन्नुकोसजोगअप्पाबहुगनिरूवणत्थं सुत्त भण्णइसव्वत्थोवो जोगो साहारणसुहमपढमसमयम्मि । बायरबियतियचउरमणसन्नपजत्तगजहण्णो ॥१४॥
ISADSO
Page #117
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ३५ ॥
2225
(चू० ) - साहारणस्स सुहुमस्सं लद्धीए अपजत्तगस्स पढमसमए वट्टमाणस्स अप्पावीरियलद्धिस्स जहन्नतो जोगो सव्वत्थोवो । 'बादरवियतियचउरमण सण्णअपज्जत्तगजहन्नो त्ति-ततो बादरएगिंदियस्स अपजत्तगस्स जहण्णओ जोगो असंखेज्जगुणो । बेइंदियस्स अपज्जत्तगस्स जहन्नओ जोगो असंखेज्जगुणो । एवं तेइंदिय|स्स चउरिंदियरस असन्निपंचिदियस्स सन्निपंचिदियरस अपज्जत्तगस्स जहन्नओ जोगो असंखेज्जगुणो || १४ ||
( मलय ० ) - तदेवमुक्तं चतुरादिसमयानां योगस्थानानामल्पबहुत्वं सम्प्रति तेषु योगस्थानेषु वर्तमानानां सूक्ष्मबाद रैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिस पिञ्चेन्द्रियाणां पर्याप्तापर्याप्तानां जघन्योत्कृष्टयोगविषयेऽल्पबहुत्वमभिधित्सुराह - 'सव्ब'ति - इहास - थेयगुण इति उत्तरगाथातः संबध्यते । साधारणस्य सूक्ष्मस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगः सर्वस्तोकः । ततो बादरै केन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसङ्ख्येयगुणः । ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंज्ञिपश्ञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः॥ १४ ॥ ( उ० ) — उक्तं चतुरादिसमयानां योगस्थानानामल्पबहुत्वं सम्प्रति जीवस्थानानां जघन्योत्कृष्टयोगविषय मल्पबहुत्वमाहइहासंख्येयगुण इत्यग्रिमगाथातः सम्बध्यते । ततः साधारणस्य सूक्ष्मस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगः सर्वस्तोकः । बाद रैकेन्द्रियस्य लब्ध्यपर्याप्तस्य प्रथमसमये वर्त्तमानस्य जघन्यो योगोऽसंख्येयगुणः । ततो द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्य
sahasra
बन्धन
करणे
योगप्र
रूपणा.
॥ ३५ ॥
Page #118
--------------------------------------------------------------------------
________________
SEEISAVA
प्रथमसमयवृत्तेजघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमयवृत्तेजघन्यो योगोऽसंख्येयगुणः। ततश्चतुरिन्द्रि-IF
यस्य लब्ध्यपर्याप्तकस्याद्यसमयस्थस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंक्षिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमयवृत्तेजघन्यो | १२योगोऽसंख्येयगुणः । ततः संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः ।। १४ ॥
आइदुगुक्कोसो सिं पजत्तजहन्नगेयरे य कमा । उक्कोसजहन्नियरो असमत्तियरे असंखगुणो ॥ १५ ॥ २ (०)-'आदिदुगुक्कोसो त्ति-आदिदुर्ग-सुहुमवादरएगिदिया अपज्जत्तगा, सिं उबोसो ततो परिवाडीए अ
संखेजगुणो । सुहमस्स अपजत्तगस्स उकोसो जोगो असंखेजगुणो। बादरस्स अपज्जत्तगरस उकस्सगो जोगो असंखेज्जगुणो। 'सिं पजत्तजहन्नगेयरे य कमा' इति तेसिं चेव सहमबादराणं पजत्तगाणं करणं पडुच्च जहण्णुकस्सगा जोगा कमेण असंखेजगुणा । ततो सुहुमस्स पज्जत्तगरस जहन्नओ जोगो असंखेजगुणो । ततो बादरस्स पज्जत्तगस्स जहन्नो जोगो असंखेजगुणो । ततो सुहमस्स पजत्तगस्स उकस्सगो जोगो असंखेजगुणो । बादरपजत्तग(स्स) उक्कस्सगोजोगो असंखेजगुणो। 'उक्कोसजहन्नियरो असमत्तियरे असंखगुणोत्ति । 'उकोस्सगं'ति-बेइंदियाईणं अपजत्तगाणं उकोसो। 'जहन्नितरोत्ति-तेसिं चेव पज्जत्तगाणं जहन्नगो, 'इयरों त्ति-उधोसो। 'असमत्तियरेसु' त्ति-अपज्जत्तपज्जत्तगेसु असंखेज गुणो णेयव्यो। बादरएगिदियपज्जत्तगउक्कसगातो बेतिदियस्स| अपज्जत्तगस्स उक्कस्सगो जोगो असंखेज गुणो । तेइंदियस्स अपज्जत्तगस्स उक्कसगो जोगो असंखेज्जगुणो। चउरिंदियस्स अपज्जत्तगस्स उक्कसगो जोगो असंखेज्जगुणो । असन्निपंचिंदियस्स अपज्जत्तगस्स उक्कस्स
काSGDISAPAN
R
SANSOHD
Page #119
--------------------------------------------------------------------------
________________
जोगो असंखेजगुणो । सन्निपंचेंदियअपज्जत्तगस्स उक्कस्सजोगो असंखेजगुणो। एते सव्वे लद्धीए अपज्जत्तकर्मप्रकृतिः गा गदिता। बेदिदियस्स पज्जत्तजहन्नजोगो असंखगुणो करणपज्जत्तगस्स। ततो हिडिल्ला ठाणा लद्धिपज्जत्त- बन्धन
गस्स करणेण अ पज्जत्तगस्स भवति । ततो बेतिदियपज्जत्तगस्स जहन्नओ जोगो असंखगुणो। तेतिदियप-IN करणे ॥३६॥ |ज्जत्तगस्स जहन्नओ जोगो असंखगुणो। चउरिंदियपज्जत्तगस्स जहन्नओ जोगो असंखगुणो । असन्निपंचिं-16
योगप्र
रूपणा. दियस्स पज्जत्तगस्स जहन्नओ जोगो असंखेज्जगुणो। सन्निपंचिंदियस्स पज्जत्तगस्स जहन्नओ जोगो असं-1 खगुणो। सब्वे करणपज्जत्तीए पज्जत्तगा। ततो बेतिंदियपज्जत्तगस्स उक्कस्सजोगो असंखगुणो। तेतिंदिय SY पज्जत्तगस्स उक्कस्सजोगो असंखगुणो। चउरिदियपज्जत्तगस्स उक्कस्सजोगो असंखगुणो। असन्निपंचिंदि| यपज्जत्तगस्स उक्कस्सजोगो असंखगुणो ॥१५॥ __ (मलय०) 'आइदुग'त्ति-आदिदिकम्-अपर्याप्तसूक्ष्मब दरैकेन्द्रियलक्षणं, तस्योत्कृष्टो योगः परिपाट्याऽसंख्येयगुणो वक्तव्यः। तद्यथा-लब्ध्यपर्याप्तकसंनिपश्चेन्द्रियजघन्ययोगात सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणः। ततोऽपि बादरैकेन्द्रि
यस्य लब्ध्यपर्याप्तकस्योत्कृष्टोऽसंख्येयगुणः। 'सिं पज्जत्तजहन्नगेयरे य कमा'-अनयोः सूक्ष्मवादरैकेन्द्रिययोः पर्याप्तयोजघन्य इतरश्ची-IN लत्कृष्टः क्रमात्-क्रमेणासंख्येयगुणो वक्तव्यः । तद्यथा-लब्ध्यपर्याप्तकबादरैकेन्द्रियोत्कृष्टयोगात सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो | योगोऽसंख्येयगुणः । ततो बादरैकेन्द्रियस्य पर्याप्तकस्य जघन्ययोगोऽसंख्येयगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसं- | ख्येयगुणः । ततोऽपि बादरैकेन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः । 'उक्कोसजहनियरो असमत्तियरे असंखगुणो' त्ति-अस
Page #120
--------------------------------------------------------------------------
________________
Gadah
माप्तोऽपर्याप्तो द्वीन्द्रियादिस्तस्मिन्नुत्कृष्ट इतरस्मिंश्च पर्याप्ते द्वीन्द्रियादौ जघन्य इतरश्चोत्कृष्टः परिपाठ्या संख्येयगुणो वक्तव्यः । तद्यथा-पर्याप्तकबादरैकेन्द्रियोत्कृष्टयोगात् द्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽसंज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि संज्ञिपञ्चेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः । ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुणः । ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येय गुणः । ततः संज्ञिपश्चेन्द्रियस्य पर्याप्तकस्य जघन्यो योगोसंख्येयगुणः । ततो द्वीन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽपि चतुरिन्द्रियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । पर्याप्तकाश्च सर्वत्रापि करणपर्याप्ता वेदितव्याः ।। १५ ।।
(उ०)—ततः आदिद्विकस्यापर्याप्तसूक्ष्मबाद रैकेन्द्रिय लक्षणस्योत्कृष्टो योगः क्रमेणासङ्ख्येयगुणो वाच्यः । तथाहि — लब्ध्यपर्याप्तकसंज्ञिपश्चेन्द्रियजघन्ययोगात्सूक्ष्मनिगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसङ्खयेयगुणः । ततो बादरैकेन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्घयेयगुण इति । ततः 'सिं' चि-अनयोः सूक्ष्मबादरकेन्द्रिययोः पर्याप्तयोर्जघन्य इतरश्चोत्कृष्टो योगः क्रमादसङ्ख्येयगुणो वाच्यः । तथाहि - लब्ध्यपर्याप्तकबाद रैकेन्द्रियोत्कृष्टयोगात्सूक्ष्मनिगोदस्य पर्याप्तस्य जघन्यो योगोऽसङ्ख्येयगुणः । ततो बादरै केन्द्रियस्य पर्याप्तस्य जघन्ययोगोऽसङ्ख्येयगुणः । ततः सूक्ष्मनिगोदस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्घयेयगुणः । ततोऽपि बादरैके|न्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्ख्येयगुणः । ततोऽसमाप्तोऽपर्याप्तो द्वीन्द्रियादिरिति परिशेषाल्लभ्यते, तस्मिन्नुत्कृष्ट इतरस्मिँश्च पर्याप्ते
Page #121
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३७॥
ORDAROIDROICE
द्वीन्द्रियादौ जघन्य इतर उत्कृष्टश्च परिपाटथाऽसङ्खयेयगुणो वाच्यः । तथाहि-पर्याप्तबादरैकेन्द्रियोत्कृष्टयोगाद्वीन्द्रियस्य लब्ध्यपर्याप्त| कस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततस्वीन्द्रियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततश्चतुरिन्द्रियस्य लब्ध्यपर्याप्तस्यो-Ter बन्धन|त्कृष्टो योगोऽसङ्ख्थेयगुणः । ततोऽसंज्ञिपश्चेन्द्रियस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततोऽपि संज्ञिपश्चेन्द्रियस्य लब्ध्य- करणे पर्याप्तस्योत्कृष्टो योगोऽसङ्खथेयगुणः । ततो द्वीन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसङ्ख्थेयगुणः। ततस्त्रीन्द्रियस्य पर्याप्तस्य जघन्यो ।
योगप्र
रूपणा. योगोऽसङ्खयेयगुणः । ततश्चतुरिन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसङ्खथेयगुणः । ततोऽसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽ| सङ्खयेयगुणः । ततः संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यो योगोऽसङ्ख्येयगुणः। ततो द्वीन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्खयेयगुणः । ततस्त्रीन्द्रियस्य पर्याप्तस्योत्कृष्टयोगोऽसङ्खयेयगुणः । ततोऽपि चतुरिन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसङ्खयेयगुणः ॥ १५॥ अमणाणुत्तरगेविजभोगभूमिगयतइयतणुगेसु । कमसो असंखगुणिओ सेसेसु य जोग उक्कोसो॥१६॥
(चू०)–'अमणाणुत्तरगेवेज्जभोगभूमिगततइयतणुगेसु कमसो असंखगुणो'त्ति-ततो असन्निपंचिंदियस्स उक्कस्सगातो जोगाओ अणुत्तरोववाइयाणं देवाणं उक्कस्सजोगो असंखगुणो । ततो गेवेज्जयाणं देवाणं उ-| |क्कस्सजोगो असंवगुणो । ततो भोगभूमिगाणं तिरियमणुयाणं उक्कस्सजोगो असंखगुणो, 'ततियतणुत्ति
१५॥३७॥ | आहारसरीरं, ततो आहारगसरीरीणं उक्कस्सजोगो असंखगुणो । 'सेसेसु य जोग उक्कोसो' त्ति-सेसाणं देव
णेरतियतिरियमणुयाणं उक्कस्सजोगो असंखेज्जगुणो । एवं एक्केक्कस्स जीवस्स जोगगुणागारो सुहुमखेत्तपलिओवमस्स असंखेज्जतिभागो । पदेसअप्पाबहुयंपि सव्वथोवं सुहुमस्स अपज्जत्तगस्स जहन्नगं पदेसग्गं। ए
Page #122
--------------------------------------------------------------------------
________________
वं जहा जोगे अप्पाबहुगं भणियं तहा पदेसअप्पबहुअंपि भाणियव्वं । एक्केक्कस्स जीवस्स पदेसगुणगारो प लितो मस्स असंखेज्जतिभागो । जोगा परूविता ॥ १६ ॥
(मलय ० ) – 'अमण' ति-अमना - असंज्ञी, पर्याप्तचतुरिन्द्रियोत्कृष्टयोमात् असंज्ञिपश्चेन्द्रियपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः । | ततोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो भोगभूमिजानां | तिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । ततोऽप्याहारकशरीरिणामुत्कृष्टो योगोऽसंख्येयगुणः । ततः शेषाणां देवनारकतिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । असंख्येयगुणकारश्च सर्वत्रापि सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगतप्रदेशराशिप्रमाणो द्रष्टव्यः । 'तइयतणुगेसु' त्ति - तृतीया तनुराहारकशरीरम् ॥ १६ ॥
(उ०) — अमना - असंज्ञी । ततः पर्याप्तचतुरिन्द्रियोत्कृष्टयोगादसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः । ततोऽनुत्तरो| पपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगोऽसंख्येयगुणः । ततो भोगभूमिजानां तिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । ततस्तृतीया तनुराहारकं शरीरं येषां ते तृतीयतनुकास्तेषूत्कृष्टो योगोऽसंख्येयगुणः । ततः शेषाणां | देवनारकतिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः । असंख्येयगुणकारोऽत्र सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगत प्रदेशराशिप्रमाणो द्रष्टव्यः । पर्याप्ताश्च सर्वत्रापि करणपर्याप्ता द्रष्टव्याः ॥ १६ ॥
इदाणिं तेहिं जोगेहिं पोग्गले घेतूण पंचण्डं सरीराणं जोगे सरीरत्ताए परिणामेति, आणापाणूभासमणत्ताए य अवलंबति, तेसिं परिणावण अवलंबणाणं के पोग्गला जोग्गा ? के वा अजोग्गा ? तं णिरूवणत्थं भण्णति
Page #123
--------------------------------------------------------------------------
________________
करणे
जोगेहिं तयणुरुवं परिणमइ गिहिऊण पंच तणू । पाउग्गे चालंबइ भासाणुमणत्तणे खंधे ॥ १७ ॥ कर्मप्रकृतिः (चू०)-'जोगेहिं'-पुव्वुत्तेहिं 'तयणुरूवति-तेसिं अणुरुवंति भण्णमाणा उरालिगादयो संबझंति । अहवाल बन्धन॥३८॥ जोगेहिं 'तदणुरुवो' त्ति-उक्कोसाणुक्कोसजहण्णजोगजोग्गे पोग्गले वा । किं भणियं होति ? भन्नइ-जहन्नजोग-|
वर्गणाप्रजोगिस्स थोवा पोग्गला गहणमेति, उक्कोसजोगिस्स बहुता पोग्गला गहणमेतित्ति भणितं होति । 'परिणमयति
रूपणा. | गेहेतूण पंचतणु'त्ति, परिणमयति-तब्भावत्ताए परिणामेति, जोगेहिं तेसिं अणुरूवे पोग्गले घेत्तूण ओरालि
गादीहिं सरीरेहिं परिणामेति । जहा अगणिं इंधणं पक्खित्तं अगणित्ताए परिणामेति तहा जीवो जोगेहिं तप्पा| ओग्गे पोग्गले घेत्तृणं उरालादियसरीरत्ताए परिणामेति। 'पाओग्गे चावलंबति' त्ति-भासादिपातोग्गे पोग्गले
अवलंबति, जहा पादादिविगलो उट्ठाणचंकमणादीणि कत्तुकामो ललुि अवलंबेति मुयति य कारणं पडुच्च. एवं | जीवो वि ।"भासाणुमणत्तणे खंधेत्ति-भासाआणापाणुमणजोग्गे च खंधे अवलंबित्ता भासाआणापाणुमणत्तणेण परिणामिय मुंचति य । किं कारणं? भण्णति-पोग्गलाणं सामत्थेणं जीवाणं वीरियसामत्थं उप्पजतित्ति काउं। तेण जोगेहिं तदणुरूवं गेण्हिऊणं परिणमयति आलंबेति च त्ति भणियं ॥ १७॥
(मलय०) तदेवं कृता सप्रपञ्चं योगमरूपणा, सांप्रतमेभियोगैर्यत्करोति तदाह-'जोगेहिति-योगैरनन्तरोक्तस्वरूपैः प्रायोग्यान II का 'स्कन्धान्' पुद्गलस्कन्धान् गृहीत्वा यथायोगं 'पंचतणु'त्ति पञ्च शरीराणि परिणमयति-औदारिकादिपञ्चशरीरतया परिणमयतीत्यर्थः ।
कथं पुनर्गृह्णातीति चेत् ,अत आह-'तदनुरूपं' योगानुरूपं,तथाहि-जघन्ययोगे वर्तमानः स्तोकान् पुद्गलस्कन्धान गृह्णाति,मध्यमे मध्य
వాసులు
Page #124
--------------------------------------------------------------------------
________________
मान्, उत्कृष्टे च योगे वर्तमानः प्रभृतानिति । उक्तं चान्यत्रापि-"जोगणुरूवं जीवा परिणामंतीह गेण्हिउं दलिय" त्ति । अथवा तच्छब्देन पश्च शरीराणि संबध्यन्ते । ततश्च तदनुरूपं पञ्चशरीरानुरूपं शरीरपञ्चकमायोग्यतयेत्यर्थः, पुद्गलस्कन्धान गृह्णाति । तथा | भाषाप्राणापानमनस्त्वप्रायोग्यान् पुद्गलस्कन्धान प्रथमतो गृह्णाति, गृहीत्वा च भाषादित्वेन परिणमयति, परिणमय्य च तनिसर्गहेतु| सामर्थ्य विशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते, ततस्तद्वष्टम्भतो जातसामर्थ्य विशेषः सन् विसृजति नान्यथा । तथाहि-यथा | वृषदंशः स्वान्यङ्गान्युवं गमनाय प्रथमतः संकोचव्याजेनावलम्बते, ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन् तान्यङ्गान्युर्व प्रक्षिपति, नान्यथा शक्नोति, “द्रव्यनिमित्तं वीर्य संसारिणामुपजायते” इति वचनप्रामाण्यात , तथेहापि भावनीयमिति ॥१७॥
(उ०) तदेवं सप्रपञ्चं कृता योगप्ररूपणा,साम्प्रतमेभियोगैर्यत्करोति जीवस्तदाह-योगैः-अनन्तरोक्तलक्षणैः,तदनुरूपं योगानुरूपं, जघन्ययोगे वर्तमानः स्तोकान्मध्यमे मध्यमानुत्कृष्टे च प्रभूतान् पुद्गलस्कन्धान गृह्णातीति क्रमेणेत्यर्थः । प्रायोग्यान्-औदारिकादि| योग्यान्, स्कन्धान-पुद्गलस्कन्धान , गृहीत्वा परिणमयति । 'पंचतणु'त्ति-भावप्रधाननिर्देशादौदारिकादिपञ्चशरीरतयेत्यर्थः । तथा | भाषाप्राणापानमनस्त्वमायोग्यान पुद्गलस्कन्धान प्रथमतो गृह्णाति, गृहीत्वा च भाषादित्वेन परिणमयति, परिणमय्य च तन्निस
गहेतुसामर्थ्यविशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते,ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन् विसृजति, नान्यथा । यथा हि वृषदंशः | स्वान्यङ्गान्युर्व जिगमिषुः संकोचवशादवलम्बते-स्थिरतया धारयतीत्यर्थः, ततस्तदवष्टम्भाजातशक्तिविशेषस्तान्यङ्गान्युर्व प्रक्षेप्तुं शक्नोति नान्यथा, 'द्रव्यनिमितं वीर्य संसारीणामुपजायते' इति वचनप्रामाण्यात् , तथेहापि भावनीयम् ॥ १७ ॥
के ते गहणजोग्गा के वा अग्गहणजोगत्ति तं णिरूवणत्थं वग्गणाणं भेदो दरिसिज्जति । 'परमाणुसंखसंखा'
Page #125
--------------------------------------------------------------------------
________________
बन्धन
करणे वगेणाप्ररूपणा.
|| तिन्नि गाहातो वग्गणा परूवणाकर्मप्रकृतिः
| परमाणुसंखऽसंखाऽणंतपएसा अभव्वणंतगुणा । सिद्धाणणंतभागो आहारगवग्गणा तितणू ॥ १८ ॥ ॥३९॥
5 अग्गहणंतरियाओ तेयगभासामणे य कम्मे य । धुवअधुवअञ्चित्तासुन्नाचउअंतरेसुप्पिं ॥ १९ ॥ | पत्तेयगतणुसु बायरसुहुमनिगोए तहा महाखंधे । गुणनिप्फन्नसनामा असंखभागंगुलवगाहो ॥ २०॥
(चू०)-अत्थि परमाणुपोग्गलदव्ववग्गणा, दुपदेसियदव्ववग्गणा, एवं तिपदेसिता, चतु-पंच-छ-सत्त-अट्ठ-णव | दस-संखेजपदेसिताण संखेजाओ वग्गणातो । असंखेजपदेसिआणं असंखेजातो वग्गणाओ । अणंतपदेसि-1 | ताणं अणंतातो वग्गणाओ। अणंताणंतप्पदेसिताणं अणताणतातो वग्गणाओ। अणंताणतपदेसितवग्गणाणं अणंताओ वग्गणाओ गंतूणं उवरि आहारदव्ववग्गणा नाम । आहारदव्ववग्गणाणं उवरि अग्गहणवग्गणा नाम । अग्गहणवग्गणाणं उवरिं तेजोदव्ववग्गणाणाम तेजइगदव्ववग्गणाणं उरि अग्गहणवग्गणा णाम । तेजतिगअग्गहणदव्ववग्गणाणं उरि भासादव्ववग्गणा णाम । भासादब्ववग्गणाणं उरि भासाअग्गहणवग्गणा। भासाअग्गहणवरगणाणं उरि (आणपाणुदब्बवग्गणा, आणपाणुदव्ववग्गणाणं उरि आण| पाणुअग्गहणवग्गणा, आणपाणुअग्गहणवग्गणाणं उवरिं) मणोदव्ववग्गणा । मणोदव्ववग्गणाणं उरि मणोअग्गहणवग्गणा । मणोअग्गहणवग्गणाणं उवरि कम्मतिगदव्ववग्गणा । कम्मतिगदव्ववग्गणाणं उवरिं धुव
DDDDDROID
ASALGADGEAR
॥३९॥
Page #126
--------------------------------------------------------------------------
________________
GODSOLCHAR
अचित्तदववग्गणा। धुवअचित्तदव्ववग्गणाणं उरिं सांतरणिरंतरदन्यवग्गणा। सांतरणिरंतरदब्ववग्गणाणं उवरिं धुवसुन्नदव्ववग्गणाओ। तो धुवसुन्नदव्ववग्गणाणं उवरिंपत्तेयसरीरदब्ववग्गणाओ। पत्तेयसरीरदब्ववग्ग-14 णाणं उरि धुवसुन्नदश्ववग्गणाओ। धुवसुन्नदव्ववग्गणाणं उवरिंबादरणिगोतदववग्गणाओ। बादरणिगोददव्ववग्गणाणं उवरिं धुवसुण्णदव्ववग्गणाओ। धुवमुण्णदववग्गणाणं उवरिं सुहमणिगोददव्ववग्गणातो। सुहमनिगोददव्ववग्गणाणं उरि धुवसुण्णदव्ववग्गणातो । धुवसुण्णदव्ववग्गणाणं उवरि महाग्वंधदव्ववग्गणातो। एतातो दव्ववग्गणाओ भणिआओ समासेणं ।
इदाणि एयासिं विसेसेण एगेगाए परूवणा भण्णइ-परमाणुपोग्गलाणंदव्ववग्गणा एगा।सा अग्गहणपाउग्गा एवं दुपदेसिताण वि,तिपदेसिताण वि,जाव दसपदेसिताण वि। एवं चेव संखेजपदेसियाणं संखेजातो वग्गणातो | सव्वातो अग्गहणपातोग्गाओ, असंखेजपदेसिताणं असंखेजातो वग्गणातो सब्वाओ अग्गहणपातोग्गातो। अपंतपदेसिताण अणंताओ दब्बवग्गणाओ सव्वातो अग्गहणपातोग्गाओ। अणंताणतपदेसियाणं अणंताणतातो दव्ववग्गणातो। ताओ किंगहणपातोग्गातो अग्गहणपातोग्गातो? भण्णइ-काओवि गहणपातोग्गा,कातो वि अग्गहणपातोग्गा। तासिं अणंताणतपदेसिताणं दब्बवग्गणाणं अग्गहणपातोग्गाणं उरिं आहारगदव्ववग्गणा।
आहारगदव्ववग्गणा णाम ओरालियवेउब्बियआहारगाणं तिण्हं सरीराणं गहणं पवत्तति, जाणि दवाणि घेत्त|ण जीवा उरालितवेउब्वियआहारगसरीरत्ताए परिणामेति ताणि सिद्धाणणंतभागो अभवसिद्धिताणतगुणो एव
CGSEROECONCE
Page #127
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
1180 11
तिताणं परमाणूणं समुदाओ एगो खंधो साऽऽहारगदव्ववग्गणा भण्णति जहण्णा । ततो पदेसुत्तरा बितिता वग्गणा । एवं पदेसुत्तराओ अणंतातो दव्ववग्गणातो जाव उक्कोसा आहारदव्ववग्गणा । जहण्णातो उक्कोसा विसेसाहिता । को विसेसो ? तस्सेवणंतिमो भागो । तस्सुवरिं एगे रूवे वूढे आहारअग्गहणदव्ववग्गणा जहण्णा । आहारअग्गहणदव्ववग्गणा णाम आहारगदव्ववग्गणं अतिच्छिता तेयगदव्ववग्गणाणं अपत्ता । तासि जहण्णादीणि पदेसुत्तराणि अणंताणंताणि वग्गणाठाणाणि जाव उक्कोसा आहारणअग्गहणदव्ववग्गणा । जहण्णातो उक्कोसा अनंतगुणा । को गुणगारो ? अभवसिद्धितेहिं अनंतगुणो सिद्धाणं अनंतिमो भागो । तस्सुवरिं एगे रूवे बड्डे ते अगदव्ववग्गणा जहण्णा । तेअगदव्ववग्गणा णाम तेअगसरीरस्स तारिसेहिं पोग्गलेहिं गहणं पवत्तति, ताणि दव्वाणि घेत्तृणं तेजगसरीरत्ताए परिणामेंति जीवा । तासि अनंताणंतातो वग्गणातो पदेसुत्तराओ जहण्णा तेजोदव्ववग्गणा जाव उक्कोसा तेजोदव्ववग्गणा । जहण्णातो उक्कोसा केवतिया ? भण्णइविसेसाहिता । को विसेसो ? भण्णइ-तस्सेव अनंतिमो भागो । तस्सुवरि एगे रूवे वूढे तेजोसरीरअग्गहणदव्ववग्गणा जहण्णा । तेजोअग्गहणदव्ववग्गणा णाम तेजोसरीरदव्ववग्गणं अतिच्छिता भासादव्यवग्गणं अपत्ता । तासि जहण्णादीणि पदेसुत्तराणि अणंताणंताणि वग्गणाठाणाणि जाव उक्कोसा तेजोअग्गहणदव्ववग्गणा । जहण्णातो उक्कोसा अणंतगुणा । को गुणगारो ? भण्णइ- अभवसिद्धिएहिं अनंतगुणो सिद्धाणं अनंतिमो भागो । तस्सुवरिं एगे रूवे बूढे भासादव्ववग्गणा जहण्णा । भासादव्ववग्गणा णाम चउग्विहाए
MAR
बन्धन
करणे
वर्गणात्ररूपणा.
1180 11
Page #128
--------------------------------------------------------------------------
________________
FORGEDDSEE
| भासाए गहणं पवत्तति। तंजहा-सच्चाए, मोसाए, सच्चामोसाए, असञ्चामोसाए। जाई दवाइं चित्तणं सच्चादिभा-Y सत्ताए परिणामेउ णिस्सरंति जीवा ताणि दव्वाणि भासादववग्गणा तासिं जहण्णादीणि पदेसुत्तराणि अणंताणि ठाणाणि जाव उक्कोसा । जहण्णातो उक्कोसा विसेसाहिता । को विसेसो ? तस्सेवाणंतिमो भागो। तस्सुवरि एगे रूवे वृढे भासाअग्गहणदश्ववग्गणा जहण्णा । भासाअग्गहणदव्ववग्गणा णाम भासादपि | अतिच्छिता मण(आणपाण)दवगहणं पि अपत्ता । तासिं जहण्णादीणि पतेसुत्तराणि अणंताणंताणि भासाअग्गहणदब्ववग्गणाठाणाणि जाव उक्कोसा भासाअग्गहणदव्ववग्गणा । जहण्णातो उक्कोसा अणंतगुणा। को गुणगारो? भण्णइ-अभवसिद्धिएहिं अणंतगुणोजहा आहारअग्गहणवग्गणा । तस्सुवरि एगे रूवे वृढे (आणपाणुदव्ववग्गणा जहण्णा । आणपाणुदव्ववग्गणा णाम आणपाणुदवाणि घेत्तूण आणपाणुत्ताए परिणामेंति जीवा । तासिं जहण्णादीणि पतेसुत्तराणि अणताणताणि ठाणाणि जाव उक्कोसा । जहण्णाओ उक्कोसा विसेसाहिया । को विसेसो ? तस्सेवाणंतिमो भागो । तस्सुवरि एगे रूवे बूढे आणपाणुअग्गहणदब्ववग्गणाजहण्णा। आणपाणुअग्गहणदव्ववग्गणा णाम आणपाणुदव्वंपि अतिच्छिता मणदब्वगहणंपि अपत्ता । तासिं जहण्णादीणि पदेसुत्तराणि अणताणताणि आणपाणुअग्गहणदव्ववग्गणाठाणाणि जाव उक्कोमा आणपाणुअग्गहणदव्ववग्गणा। भासामणे य'इयेत्थ चसद्दाओ एसा गहिया। तस्सुवरि एगेरूवेबूढे)मणदबवग्गणा जहण्णा।।
१ एषा वर्गणामूलेऽनुक्तत्वेन चूर्णी न लिखिता तथापि 'भासामणे य' इत्यत्र चशब्देनोक्तत्वेन स्थानाशून्यार्थ संपूरिता कोणेरवधार्या ।
Page #129
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ४१ ॥
Sa
जहा भासा (आणपाणु) दव्ववग्गणा परूविता तहा मणदव्ववग्गणा वि परूवेयव्वा जाव जहण्णातो उक्कोसा विसेसाहिता । को विसेसो ? भण्णइ-तस्सेवाणंतिमो भागो । तस्सुवरिं एगे रूवे बूढे मणअग्गहणदव्ववग्गणा जहण्णा । मणअग्गहणदव्ववग्गणा णाम मणदव्ववग्गणं अतिच्छिता कम्मतिगदव्वं पि अपत्ता । तासिं | जहण्णादीणि जहा आहारअग्गहणदव्ववग्गणा तहा भाणियव्वा जाव तस्सुवरिं एगे रूवे बूढे कम्मतिगदव्ववग्गणा जहण्णा । कंमतिगसरीरदत्र्ववग्गणा णाम अट्ठ विहस्स कंमस्स गहणं पवत्तति । तं जहा - णाणावरणस्स जाव अंतरातिगस्स । जाणि दव्वाणि घेत्तूण णाणावरणीयत्ताए जाव अंतरातियत्ताए परिणामेंति जीवा ताणि | दव्वाणि कम्मतिगसरीरदव्ववग्गणा । कम्मतिगसरीरदव्ववग्गणा जहण्णादि पदेसुत्तरा जाव उक्कोसा । जह| ण्णातो उक्कोसा विसेसाहिता । को विसेसो ? भण्णइ - तस्सेवाणंतिमो भागो । इयाणिं तासिं चेव गहणपातोरगाणं दव्ववग्गणाणं वग्गणाई भेयदरिसणत्थं भण्णइ - उरालियसरीरदव्ववग्गणातो अणंताणंतपदेसियातो पंचवन्नाओ पंचरसाओ दुगंधातो अट्ठफासातो । एवं वेउब्वियाओ आहारगसरीराण वि । तेयोदव्ववग्गणातो अनंताणंतपदेसिताओ पंचवण्णातो पंचरसाओ दुगंधातो चउफासातो । एवं भासा ( आणपाण) मणकम्मतिगदव्ववग्गणाओति । एत्थ अप्पाबहुगं पदेसताए- सव्वत्थोवाओ उरालिय सरीरदव्ववग्गणाओ पदेसट्टयाए, वेउब्वियसरीरवग्गणाओ पदेसट्ठताए असंखेज्जगुणाओ, आहारग जाव असंखेज्जगुणातो। तेयासरीरदब्ववग्गणाओ पदेसट्टताए अनंतगुणातो। भासादव्ववग्गणाओ परसट्टताए अनंतगुणाओ। (आणपाणुदव्ववग्गणाओ
*
बन्धन
करणे
वर्गेणाप्ररूपणा.
॥ ४१ ॥
Page #130
--------------------------------------------------------------------------
________________
|पएसट्टताए अणंतगुणाओ) मणोदव्व जाव अणंतगुणातो । कम्मसरीरदब्ववग्गणा पदेसट्ठताए अणंतगुणा। कम्मतिगसरीरदब्ववग्गणाए उक्कसिताए उवरिं एगे रुवे बूढे धूवअचित्तदव्ववग्गणा जहण्णा । धुवअचित्तदव्ववग्गणा जहण्णा णाम तहाविहपरिणामपरिणएहिं अचित्तखंधेहिं सव्वकालं अविरहितो लोगो अण्णे उप्पज्जति अण्णे विगच्छंति । अचित्तधुववग्गणाओ पदेसुत्तराओ अणंतातो जाव उक्कोसा धुवअचित्तद| व्ववग्गणा । जहण्णा उक्कोसा केवतिता ? भण्णइ-सव्वजीवेहिं अणंतगुणा । तस्सुवरि एगे रूवे बूढे सांतरणिरंतरदव्ववग्गणा जहण्णा । सांतरणिरंतरदव्ववग्गणत्ति वा अधुवअचित्तदव्ववग्गणाति वा एगढें । सांतरणिरंतरदव्ववग्गणा णाम जहण्णाओ सांतरणिरंतरदश्ववग्गणाओ आढवेत्तु पतेसुत्तरातो वग्गणातो अणंतातो। तासिं काहिचिद्दव्ववग्गणाहिं लोगो कंचिकालं विरहिज्जइ कयाति कंचि कालं ण विरहिजति । ण पुण सव्वहा एव सांतरणिरंतरवग्गणाहिं लोगो विरहिजति । सांतरणिरंतरवग्गणातो पदेसुत्तरातो अणंतातो। जहण्णातो उनोसा अणंतगुणा । को गुणगारो? सव्वजीवेहिं अणंतगुणो । तस्सुवरिं एगे रूवे बूढे पढमा धुवसुण्णवग्गणा। एवं विहपदेसपरिणता पोग्गला णत्थि, केवलं वग्गणापण्णवणा पण्णविजति । धुवसुण्णवग्गणापण्ण|वणाए जहण्णादीणि अणंताणि ठाणाणि पदेसुत्तराणि जाव उक्कोसा पढमा धुवसुण्णवग्गणा । जहण्णातो उकोसा अणंतगुणा । को गुणगारो ? भण्णइ-सब्वजीवेहिं अर्णतगुणो । तस्सुवरिं एगे रूवे बृढे पत्तेयसरीरदव्ववग्गणा जहण्णा । पत्तेयसरीरदब्ववग्गणा णाम पत्तेयसरीराणं उरालादीणं उरालियवेउव्वितआहारगतेयकम्म
DOGCCIRCg
Page #131
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
करणे
॥४२॥
CORDISIOHORORS
तिगेसु विस्ससापरिणामोपचिता पोग्गला एक्केक्कमि सरीरकम्मप्पदेसे सब्वजीवाणं अणतगुणाओवचितातो। ताओ पत्तेयसरीरदब्ववग्गणातो वुचंति । जत्थ सरीरकम्मपदेसपोग्गला बहुगा तत्थ विस्ससापरिणामोपचिता बन्धन|वि बहुगा, जत्थ सरीरकम्मपदेसपोग्गला थोवा तत्थ विस्ससापरिणामोपचितावि पोग्गला थोवा । तेण जत्थ
वर्गणाप्र|सब्बथोवा सरीरकम्मपदेसपोग्गला सा जहणिया पत्तेयसरीरदब्ववग्गणा । ततो पदेसुत्तरातो अणंताओ वग्ग
रूपणा. णाओ जाव उक्कोसितापत्तेयसरीरदव्ववग्गणा । जहष्णाओ उक्कोसा असंखेजगुणा। को गुणगारो? भण्णइखेत्तपलितोवमस्स असंखेजतिभागो। किं कारणं? भण्णइ-जहण्णातो सरीरकम्मपदेसाओ उक्कोसो सरीरकम्मपदेसो पलितोवमस्स असंखेजतिभागगुणोत्ति काउं। तस्सुवरि एगे रूवे बूढे बितिया धुवसुण्णवग्गणा जहण्णा । तीए निरुत्ती पुवुत्ता। सा कप्पणाए जहण्णादी पदेसुत्तरा जाव उक्कोसा असंखेजगुणा। को गुणगारो? भण्णति-असंखेजाणं लोगाणं असंखेजतिभागो । सोवि असंखेजतिभागो असंखेजा लोगा। तस्सुवरि एगेरूवे 2 वढे बादरणिओददव्ववग्गणा जहण्णा। बादरणिओददव्ववग्गणा णाम बादरणियोदाण जीवाणं उरालियतेया-1 कम्मतिगेसु विस्ससापरिणामोपचिता पोग्गला एक्केक्कस्स जीवस्स एक्केक्कमिसरीरकम्मप्पदेसे सव्वजीवाणं | अणंतगुणउवचिता तातो बादरणियोयदव्ववग्गणातो वुचंति । जत्थ बायरणितोताणं जीवाणं सव्वत्थोवा सरी-15 रकम्मपदेसा तत्थ विस्ससा परिणामोपचितावि थोवा, जत्थ सरीरकम्मपदेसपोग्गला बहुगा तत्थविस्ससापरिणामोपचिता वि बहुगा। तेण जत्थ सम्वत्थोवा सरीरकम्मपदेसपोग्गला साजहण्णा बादरणिओयदव्ववग्गणा ।।
Page #132
--------------------------------------------------------------------------
________________
हैद
ततो पदेसुत्तरा जाव उक्कोसा। जहण्णातो उक्कोसा असंखेजगुणा । को गुणगारो ? भण्णति-पलिओ मस्स असंखेज्जति भागो । कारणं जहा पत्तेयाणं । तस्सुवरि एगे रूवे वूढे ततिता धुवसुण्णवग्गणा जहण्णा । एतीते णिरुत्तं पुत्तं । ततो वि पदेसुत्तराओ अणताओ जाव उक्कोसा। जहण्णाओ उक्कोसा केवतिया ? भण्णति - | अंगुल असंखेज्जति भागमेत्तस्स खेत्तस्स जावतिया आवलियाए असंखेज्जतिभागे समया तावतियाई वग्गमूलाई घेप्पंति तत्थ चरिमवग्गमूलस्स असंखेजत्तिभागे जावतिया आगासपदेसा तेसिं असंखेजति भागो गुणगारो । तस्सुवरिं एगे रूवे बूढे सुहुमणिगोददव्ववग्गणा जहण्णा । 'सेसं जहा बादरणिगोददव्ववग्गणाए जाव जहण्णाओ उक्कोसा असंखेज्जगुणा । को गुणगारो ? आवलियाए असंखेज्जतिभागो। तस्सुवरिं एगे रूवे बूढे चउत्था धुवसुण्णवग्गणा जहण्णा । एतीए वि अत्थो पुव्युत्तो । तातो वि पदेसुत्तरातो जाव जहण्णाओ उक्कोसा असंखेज्जगुणा । को गुणगारो ? असंखेज्जाओ सेढीओ एयस्स असंखेज्जति भागो । तस्सुवरिं एगे रूवे बूढे महाखंधवग्गणा जहण्णा । महाखंधवग्गणा णाम टंकपव्वय कूडादीणं अस्सिया पोग्गला महाखंधा बुच्चति । ताओ पदेसुत्तरातो जहण्णादि जाव उक्कोसा । जहण्णाओ उक्कोसा असंखेज्जगुणा । को गुणगारो ? पलितोवमस्स असं खेज्जति भागो | कहं ? भण्णति - जदा तसकायरासी बहुतो तदा महाखंधवग्गणातो थोवातो, जदा तसकायरासी धोवातो तदा महाखंधवग्गणातो बहुगातो ।
इदाणिं तत्थो विवरिज्जति- 'परमाणु संखसंखाणंतपदेस 'त्ति - परमाणुवग्गणा, संखेज्जप एसियवग्गणा, असं
952a2ds an
Page #133
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४३॥
रूपणा.
खेजपएसियवग्गणा, अणंतप्पएसियअणंतवग्गणाय गहणपाउग्गा ण भवंति । केरिसा गहणपातोग्गा ? अभ-131 व्वणंतगुणा सिद्धाणंतभागो। 'आहारगवग्गणत्ति-अभवसिद्धितेहिं अणंतगुणा सिद्धाणमणंतभागो एवतिताणं
बन्धनपरमाणूणं समुदाओ खंधो, तारिसा आहारवग्गणा जहण्णा गहणपातोग्गा। कहं तस्स गहणं? भण्णति-'ति
करणे
वगेणाप्रतणु'त्ति-उरालियवेउब्वियआहारसरीराणं गहणजोग्गा। 'अग्गहणंतरितातो तेजगभासामणे य कम्मे यत्ति । तेजगवग्गणा, अग्गहणवग्गणा, भासावग्गणा, अग्गहणवग्गणा, (आणपाणूवग्गणा, अग्गहणवग्गणा), मणोवग्गणा, अग्गहणवग्गणा, कम्मसरीरवग्गणा। 'धुव अधुव अचित्त'त्ति-धुवअचित्तवग्गणा, अधुवअचित्तवग्गणा-सांतरणिरंतरवग्गणा वि भण्णति । 'सुण्णा चउत्ति-चत्तारि धुवसुण्णवग्गणाओ। 'अंतरेसुप्पिति-तासिं धुवसुण्णवग्गणाणं अंतरंतरे । 'उप्पि' च त्ति-एतातो उवरिल्लातो वग्गणातो भवंति 'पत्तेगतणुसु बादरमुहुः मणिगोदे तहा महाखंधेत्ति-पढमसुण्णवग्गणाणं उवरिं पत्तेयसरीरवग्गणा, पुणो सुण्णा, बादरणिगोदवग्गणा, पुणो सुण्णा, सुहमणिगोदवग्गणा, पुणो सुण्णा, उवरिं महाखंधवग्गणा । 'गुणणिप्फण्णसणामेत्ति-गुणणिप्पण्ण सणामातो वग्गणातो। किं भणितं होति ? भण्णति-'परमाणु'त्ति-गुणणिप्पण्णं णाम, एवं दुपदे
॥४३॥ सितादीण वि पुवुत्ता वा णिरुत्ती । इदाणिं एते भण्णमाणा महंता महंततरत्ति दीसंति, तदवगाहप्पमाणावधारणत्थं भण्णति-'असंखभागंगुलवगाहो'त्ति-अंगुलस्स असंखेजतिभागे खेत्ते अवगाहंति, कम्मतिगसरीरवग्गणातो आढत्तं जाव उरालियसरीरदव्ववग्गणा ताव असंखेजगुणा ओग्गाहणट्ठाते भाणियब्वातो ॥१८-१९-२०॥
Page #134
--------------------------------------------------------------------------
________________
DECISODE
| (मलय०)-ननु जीवो योगैस्तदनुरूपपुद्गलस्कन्धान गृह्णाति आलम्बते चेत्युक्तम् , तत्र के पुद्गला ग्रहणप्रायोग्याः, के चाग्रहण-| है प्रायोग्या इति विनेयजनप्रश्नावकाशमाशङ्य ग्रहणाग्रहणप्रायोग्याः पुद्गलवर्गणाः प्ररूपयति—'परमाणु'त्ति । एकैकपरमाणुरूपास्तथा
संख्यातानां परमाणूनामसंख्यातानामनन्तानां च परमाणूनां समुदायरूपा वर्गणा भवन्ति । तत्रैकैकपरमाणवः परमाणुवर्गणा । इह वर्गणाशब्दः समुदायवाची, तत एकैकस्मिन् परमाणौ वर्गणाशब्दोऽनेकपर्यायोपनिपातापेक्षया द्रष्टव्यः। यदि पुनः परमाणूनां वर्गणा परमाणुवर्गणेत्युच्येत तर्हि जगति ये केचन परमाणवस्तेषां समुदायः परमाणुवर्गणेत्यापद्येत । तथा च सति 'असंखभागंगुलवगाहो' इति विरुध्येत, एकैकपरमाणूनां सर्वलोकगतत्वात् । तथा द्वयोः परमाण्वोः समुदायो द्विप्रदेशस्कन्धवर्गणाः । त्रयाणां परमाणूनां समु-18 दायस्त्रिप्रदेशस्कन्धवर्गणाः। चतुर्णा परमाणूनां समुदायश्चतुःप्रदेशस्कन्धवर्गणाः । एवं तावद्वाच्यं यावत्संख्येया वर्गणा भवन्ति ।। असंख्यातानां च परमाणूनां समुदायरूपा असंख्येया वर्गणा वाच्याः, असंख्यातस्यासंख्यातभेदात्मकत्वात् । ततोऽनन्तानां परमाणूनां
समुदायरूपा अनन्ता वर्गणा वाच्याः, अनन्तस्यानन्तभेदात्मकत्वात् । एताश्च मूलत आरभ्य सर्वा अपि जीवानामल्पपरमाणुतया स्थू-12 जलपरिणामत्वेन चाग्रहणप्रायोग्याः। अनन्तानन्तानां च परमाणूनां समुदायरूपाः काश्चिद् ग्रहणप्रायोग्याः काश्चिदग्रहणप्रायोग्याः । तत्रा
भव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा ये परमाणवस्तत्समुदायात्मकाः स्कन्धाः 'आहारगवग्गण'त्ति-आहरणमाहारः-ग्रहणमित्यर्थः, आहार एवाहारकः तत्मायोग्या वर्गणा आहारकवर्गणा भवन्ति, ग्रहणप्रायोग्या वर्गणा भवन्तीत्यर्थः । किं विषया इत्यत आह-'तितणू' इति । औदारिकवैक्रियाहारकरूपतनुत्रयविषये ग्रहणप्रायोग्या वर्गणा 'अग्रहणान्तरिता'-अग्रहणप्रायोग्यवर्गणान्तरिताः । तथा तैजसभाषाप्राणापानमनःकर्मणि च विषयेऽग्रहणप्रायोग्यवर्गणान्तरिता ग्रहणप्रायोग्या वर्गणा भवन्ति । तथाहि-अभव्यानन्तगुण
Page #135
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४४॥
सिद्धानन्तभागकल्पपरमाणुसमुदायरूपा वर्गणा औदारिकशरीरनिष्पादनाय ग्रहणप्रायोग्या भवति । सा च जघन्या । तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया ग्रहणप्रायोग्या वर्गणा। द्विपरमाण्वधिकस्कन्धरूपा तृतीया ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्ध- रूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टा औदारिकशरीरग्रहणप्रायोग्या वर्गणा भवति। जघन्यायाश्च वर्गणायाः सकाशादत्कृष्टा वर्गणा विशे|पाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । औदारिकशरीरग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्व|धिकस्कन्धरूपा वर्गणाऽग्रहणप्रायोग्या, सा जघन्या । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपर| माण्वधिकस्कन्धरूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा है अनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । एतासां चाग्रहणप्रायोग्यता औदारिकं प्रति प्रभूत- परमाणुनिष्पन्नत्वात सूक्ष्मपरिणामत्वाच्च वेदितव्या । वैक्रियं प्रति पुनः स्वल्पपरमाण्वात्मकत्वात् स्थूलपरिणामत्वाच्चावसेया। एवमुत्तर-14 त्रापि भावना कार्या । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमावधिकस्कन्धरूपा वर्गणा वैक्रियशरीरप्रायोग्या जघन्या वर्गणा। ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया वैक्रियशरीरस्य ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियशरी| रविषये ग्रहणप्रायोग्यास्तावद्वक्तव्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एवं | जघन्याया वर्गणाया अनन्ततमो भागः। वैक्रियशरीरोत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या ग्रहणप्रायोग्या वर्गणा। ततो | द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टा वर्गणा अनन्तगुणा। गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो
॥४४॥
Page #136
--------------------------------------------------------------------------
________________
SOCIAG
द्रष्टव्यः । तत उत्कृष्टाग्रहणप्रायोग्यवगणापेक्षया एकपरमाण्वधिकस्कन्धरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणा। एवमेकैकपरमाण्वधिकस्कन्धरूपा आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणास्तावद्वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । आहारकशरीरमायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्यधिकस्कन्धरूपाऽग्रहणमायोग्या जघन्यवर्गणा, ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावदक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः। इह चूर्णिकृदादयः औदारिकवैक्रियाहारकशरीरमायोग्याणां वर्गणानामपान्तरालेऽग्रहणवर्गणा नेच्छन्ति परं जिन| भद्रगणिक्षमाश्रमणादिभिरिष्यन्त इति तन्मतेनोक्ताः । आहारकशरीराग्रहणमायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा वर्गणा तैजसशरीरप्रायोग्या जघन्या वर्गणा भवति । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया तैजसशरीरप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपास्तैजसशरीरविषये ग्रहणप्रायोग्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया अनन्ततमो भागः । तैजसशरीरप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्या भाषापायोग्या वर्गणा ।
N
OREDIC
Page #137
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |
॥। ४५ ।।
Sa
यानि पुद्गलद्रव्याणि गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणमय्यालम्ब्य च विसृजन्ति तानि भाषाप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया भाषाप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा भाषा प्रायोग्यास्तावद्वक्तव्या यावदुत्कृष्टा भाषाप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः उत्कृष्टभाषामा योग्यवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया - ग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । | जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुण सिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया | चैकपरमाण्वधिकस्कन्धरूपा जघन्या प्राणापानयोग्या वर्गणा । यानि पुद्गलद्रव्याणि गृहीत्वा जन्तवः प्राणापानरूपतया परिणमय्या| लम्ब्य च विसृजन्ति तानि प्राणापानयोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया प्राणापानयोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपाः प्राणापानयोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा प्राणापानयोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशे| पाधिका । विशेषश्च तस्या एव जघन्याया अनन्ततमो भागः । प्राणापानयोग्योत्कृष्टवर्गणापेक्षया चैकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धान|न्तभागकल्पराशिप्रमाणो द्रष्टव्यः । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया एकपरमाण्वधिकस्कन्धरूपा मनःप्रायोग्या जघन्या वर्गणा । इह यानि पुद्गलद्रव्याणि जन्तवः सत्यादिमनोरूपतया परिणमय्यालम्ब्य च विसृजन्ति तानि मनःप्रायोग्या वर्गणा । ततो द्वि
CSK
बन्धन
करणे वर्गेणात्ररूपणा.
॥ ४५ ॥
Page #138
--------------------------------------------------------------------------
________________
परमाण्वधिकस्कन्धरूपा द्वितीया मनःप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा मनःप्रायोग्या वर्गणास्तावदाच्या यावदुत्कृष्टा | मनःप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । तत उत्कृष्टमनःप्रायोग्यवर्गणापेक्षया एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमावधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या वर्गणा । एवमेकैकपरमावधिकस्कन्धरूपा अग्रहणप्रायोग्या वर्गणास्ताद्वाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या - वर्गणा । जघन्यायाश्चोत्कृष्टाऽनन्तगुणा । गुणकारश्चाभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षयकपरमाण्वधिकस्कन्धरूपा कर्मप्रायोग्या जघन्या वर्गणा। इह यानि पुद्गलद्रव्याणि जन्तवो ज्ञानावरणीयादिरूपतया | परिणमयन्ति तानि कर्मप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया कर्मप्रायोग्या वर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपाः कर्मप्रायोग्या वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा कर्मप्रायोग्यवर्गणा भवति । जघन्यायाश्चोत्कृष्टा विशेषाधिका । विशेषश्च तस्या एव जघन्याया वर्गणाया अनन्ततमो भागः । 'भासामणे य' इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद् भाषावर्गणानन्तरमग्रहणवर्गणान्तरिताः प्राणापानवर्गणा द्रष्टव्याः । ताश्च भाविता एव । 'कम्मे य' इत्यत्र चशब्दः समुच्चये । इदानीमेतासामेवौदारिकादिप्रायोग्यवर्गणानां वर्णादि निरूप्यते-तत्रौदारिकशरीरप्रायोग्या वर्गणा अनन्तानन्तपरमाण्वात्मकाः पञ्चवर्णा द्विगन्धाः पञ्चरसा | अष्टस्पर्शाश्च । एवं वैक्रियाहारकशरीरप्रायोग्या अपि वर्गणा द्रष्टव्याः। तैजसशरीरमायोग्या वर्गणाः पञ्चवर्णा द्विगन्धाः पञ्चरसाश्चतुः| स्पर्शाः। तत्र मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ, अन्यौ तु द्वौ स्पशौं स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीतौ वा । एवं भाषाप्राणापानमनःकर्मप्रायोग्या अपि वर्गणा द्रष्टव्याः । तथौदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः । ताभ्यो वैक्रियशरीरप्रायोग्या वर्गणा
Page #139
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४६॥
| अनन्तगुणाः । ताभ्य आहारकशरीरप्रायोग्या वर्गणा अनन्तगुणाः । ताभ्योऽपि तैजसशरीरप्रायोग्या वर्गणा अनन्तगुणाः । एवं भाषा-1) प्राणापानमनःकर्मप्रायोग्या अपि वर्गणा यथोत्तरमनन्तगुणा वाच्याः। 'धुवअधुव' इत्यादि-कर्मप्रायोग्योत्कृष्टवर्गणानन्तरं ध्रुवाचित्तद्रव्य- बन्धन
करणे वर्गणाः, तदनन्तरं चावैवाचित्तवर्गणाः, ततः 'सुन्ना चउ' त्ति-चतस्रो ध्रुवशून्यवर्गणाः । तासां च चतसृणां ध्रुवशून्यवर्गणानामन्तरे
वर्गणाप्रउपरिष्टात् प्रत्येकतनुषु बादरसूक्ष्मनिगोदे महास्कन्धे च वर्गणा यथासंख्यं भवन्ति । तद्यथा-प्रथमध्रुवशून्यवर्गणाया उपरि प्रत्येकशरी
रूपणा. वर्गणा, द्वितीयध्रुवशून्यवर्गणाया उपरि बादरनिगोदवर्गणा, तृतीयध्रुवशून्यवर्गणाया परि सूक्ष्मनिगोदवर्गणा, चतुर्थध्रुवशून्यवर्गणाया उपरि महास्कन्ध वर्गणा । तत्र कर्मप्रायोग्योत्कृष्टवर्गणानन्तरमेकपरमाण्वधिकस्कन्धरूपा जघन्या ध्रुवाचित्तद्रव्यवर्गणा । ततो द्विपरमा| ण्वधिकस्कन्धरूपा द्वितीया ध्रुवाचित्तद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा ध्रुवाचित्तद्रव्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा ध्रुवाचित्तद्रव्यवर्गणा । ध्रुवाचितद्रव्यवर्गणा नाम याः सर्वदेव लोके प्राप्यन्ते । तथाहि-एतासां मध्येऽन्या उत्पद्यन्तेऽन्या विनश्यन्ति, न पुनरेताभिः कदाचनापि लोको विरहितो भवति । अचित्तत्वं चासां जीवेन कदाचनापि अग्रहणादवसेयम् । जीवसंबन्धाद्धि सचित्तत्वमपि कथश्चित् स्यात् ,यथौदारिकादिशरीराणामिति । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अनन्तगुणा। गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो द्रष्टव्यः। तत एकपरमाण्वधिकस्कन्धरूपा जघन्याऽध्रुवाचित्तद्रव्यवर्गणा। ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽध्रु
॥४६॥ वाचित्तद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा अधूवाचित्तद्रव्यवर्गणास्तावद्वाच्या यावदुत्कृष्टाऽध्रुवाचित्तद्रव्यवर्गणा भवति ।अध्रुवा| चित्तद्रव्यवर्गणा नाम यासां मधे काश्चिद्वर्गणाः कदाचिल्लोके भवन्ति कदाचिच्च न भवन्ति । अत एवैताः सान्तरनिरन्तरा अप्युच्यन्ते । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणाऽनन्तगगा। गणकारश्च सर्वजीवानन्तगणराशिप्रमाणो द्रष्टव्यः। तत एकपरमाण्वधिकस्कन्धरूपा ||
Page #140
--------------------------------------------------------------------------
________________
जघन्यप्रथमधुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया प्रथमधुवशून्यवर्गणा। एवमेकैकपरमाण्वधिकस्कन्धरूपाः प्रथमध्रुव- श शून्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा प्रथमधुवशून्यवर्गणा भवति । ध्रुवशून्यवर्गणा नाम याः कदाचनापि लोके न भवन्ति । केवलमुपरितनवगणानां बाहुल्यपरिज्ञानार्थ प्ररूपणामात्रमेव क्रियते । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणाऽनन्तगुणा । गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या प्रत्येकशरीरिद्रव्यवर्गणा । अथ केयं प्रत्येकशरीरिद्रव्यवर्गणा नाम ? उच्यते-प्रत्येकशरीरिणां यथासंभवमौदारिकवैक्रियाहारकतैजसकामणेषु शरीरनामकर्मसु ये प्रत्येकं विश्रसापरिणामेनो| पचयमापन्नाः सर्वजीवानन्तगुणाः पुगलास्ते प्रत्येकशरीरिद्रव्यवर्गणा । तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया प्रत्येकशरीरिद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपाः प्रत्येकशरीरिद्रव्यवर्गणास्तावद्वाच्या यावदुत्कृष्टा प्रत्येकशरीरिद्रव्यवर्गणा भवति । जघन्यायाश्वोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च सूक्ष्मक्षेत्रपल्योपमासंख्येयभागलक्षणः । कथमेतदवसीयत इति चेद् ,उच्यते-इह सर्वोऽपि कर्मप्रदेशोपचयो योगाद्भवति, 'जोगा पयडिपएसं' इति वचनात् । ततो जघन्ये योगे सति जघन्यः कर्मप्रदेशोपचयो भवति, उत्कृष्टे चो|स्कृष्टः । जघन्याच्च योगस्थानादुत्कृष्टं योगस्थानं सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणितमेव प्राप्यते, नाधिकम् । ततः कर्मप्रदेशोपचयादपि । जघन्यादुत्कृष्टः कर्मप्रदेशोपचयः सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणित एव भवति, नाधिकः । तदाश्रिता च प्रत्येकशरीरिद्रव्यवर्गणा। ततः प्रत्येकशरीरिद्रव्यवर्गणाऽप्युत्कृष्टा जघन्यप्रत्येकशरीरिद्रव्यवर्गणापेक्षया सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणितैव भवति । ततोऽनन्तरमेकपरमाण्वधिकस्कन्धरूपा जघन्या द्वितीयध्रुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया द्वितीयध्रुवशून्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा द्वितीयधुवशून्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा द्वितीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येय
Page #141
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ४७ ॥
| गुणा । गुणकारश्वासंख्येयलोकाकाशप्रदेशराशिप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या बादरनिगोदवर्गणा । अथ केयं बादरनिगोदद्रव्यवर्गणा नाम ? उच्यते - बादरनिगोदजीवानामौदारिकतैजसकार्मणेषु प्रत्येकं ये सर्वजीवानन्तगुणाः पुद्गला विश्र - | सापरिणामेनोपचयमायान्ति ते बादरनिगोदद्रव्यवर्गणा । तत्र बादरनिगोदजीवानां यद्यपि केषाञ्चित् कियत्कालं वैक्रियाहारकशरीरनामकर्मणी अपि संभवतः तथापि ते प्रथमसमयादेव निरन्तरमुद्वल्यमानत्वादत्यन्तमसारे इति न विवक्ष्येते । ततो द्विपरमाण्वधिकस्कन्धरूपा वर्गणा द्वितीया बादरनिगोदद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा बादरनिगोदद्रव्यवर्गणा । | जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च क्षेत्रपल्योपमासंख्येयभागलक्षणः । अत्र युक्तिः प्रत्येकशरीरिद्रव्यवर्गणायामिव परिभावनीया । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या तृतीयध्रुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया तृतीयध्रुवशून्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा तृतीयध्रुवशून्यवर्गणा भवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुण| कारश्चाङ्गुलमात्रे क्षेत्रे आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावन्ति वर्गमूलानि गृह्यन्ते, गृहीत्वा च चरमस्य वर्गमूलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या सूक्ष्मनिगोदद्रव्यवर्गणा । सा च सूक्ष्मनिगोदवर्गणा बादरनिगोदद्रव्यवर्गणावद विशेषेणावगन्तव्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चावलिकाया असंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणो द्रष्टव्यः यतः सूक्ष्मनिगोदजीवानां जघन्याद्योगस्थानादुत्कृष्टं योगस्थानं आवलिका संख्येयभागगुणितमेव प्राप्यते नाधिकम् । योगाधीना च कर्मप्रदेशोपचयवृद्धिः, तदधीना च सूक्ष्मनिगोदवर्गणेति । तत | एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया तुरीयध्रुवशून्यवर्गणा । एव
बन्धनकरणे
वर्गणात्र
रूपणा.
1180 11
Page #142
--------------------------------------------------------------------------
________________
मेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा तुरीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्च प्रतरासंख्येयभागवर्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणो द्रष्टव्यः। तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या महास्कन्धवर्गणा। महास्कन्धवर्गणा नाम ये पुद्गलस्कन्धा विश्रसापरिणामेन टङ्ककूटपर्वतादिसमाश्रिताः । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया महास्कन्धवर्गणा । एवमेकैकपरणावधिकस्कन्धरूपा वर्गणास्तावद्वक्तव्या यावदुत्कृष्टा भवति । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणका| रश्च पल्योपमासंख्येयभागरूपो द्रष्टव्यः । इमाश्च महास्कन्धवर्गणा यदा भूयान् त्रसकायो भवति तदा स्तोकाः प्राप्यन्ते यदा त्वल्प-% | स्तदा प्रभृता इति वस्तुस्वभाव एषः । एताश्च परमाणुवर्गणाद्या महास्कन्धवर्गणापर्यवसानाः ‘गुणणिफणसनाम'त्ति-गुणैः कृत्वा नि| पन्नं स्व-स्वकीयं नाम यासां ता गुणनिष्पन्नस्वनामानः । तथाहि-एकैके परमाणवः परमाणुवर्गणा, द्वयोः परमाण्वोर्वर्गणा द्विपरमाणु
वर्गणाः, इत्येवं नाम्नां यथार्थता विद्यते एव । तथा 'असंखभागंगुलवगाहो'त्ति-सर्वासामपि वर्गणानामवगाहोऽङ्गुलस्यासंख्येयो भागः। । तथाहि-एता वर्गणाः सर्वा अपि सर्वोत्कृष्टमहास्कन्धवर्गणापर्यवसानाः प्रदेशापेक्षया यथोत्तरं महत्यः महत्तरा अपि भवन्त्यः प्रत्येक- 1%
मेकैकाः सत्योऽङ्गुलासंख्येयभागमात्रक्षेत्रावगाहा एव विद्यन्ते। यदा पुनः सामस्त्येन प्रत्येक विवक्ष्यन्ते तदा सर्वा अप्येताः परमा. णुवर्गणाद्याः सर्वोत्कृष्टमहास्कन्धवर्गणापर्यवसानाः प्रत्येकमनन्तानन्ताः सकललोकाश्रिता अवगन्तव्याः। तथा कार्मणशरीरप्रायोग्यवगणात आरभ्यार्वाक यावदौदारिकशरीरप्रायोग्या वर्गणास्तावत् क्षेत्रावगाहोऽसंख्येयगुणो द्रष्टव्यः, तद्यथा-कर्मवर्गणावगाहक्षेत्रान्मनोवर्गणावगाहक्षेत्रं प्रदेशतोऽसंख्येयगुणम् , ततोऽप्यानपाणावगाहक्षेत्रं प्रदेशतोऽसंख्येयगुणमित्यादि ॥१८-१९-२० ॥
(उ०) ननु प्रायोग्यान् पुद्गलान् गृह्णात्यालम्बते चेत्युक्तं तत्र के पुद्गला ग्रहणप्रायोग्याः के चाग्रहणप्रायोग्या इति शिष्यजिज्ञा
awasaSBG A SORS
GOOGGCNEGDISE
Page #143
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
बन्धनकरणे वर्गणाप्र
॥४८॥
रूपणा.
DoदORY
सायां ग्रहणाग्रहणप्रायोग्याः पुद्गलवर्गणाः प्ररूपयति-एकैकपरमाणुरूपाः तथा संख्यातप्रदेशा असंख्यातप्रदेशा अनन्तप्रदेशाच वर्गणा भवन्ति । तत्रैकैके परमाणवः परमाणुवर्गणाः । इह च वर्गणाशब्दः समुदायवाची वर्गणायोग्यत्वमादाय समर्थनीयः । एकैकस्मिन् परमाणौ वर्गणाशब्दोऽनेकपर्यायोपनिपातापेक्षया द्रष्टव्य इत्यप्याहुः । यदि च परमाणूनां वर्गणा परमाणुवर्गणेत्युच्येत तदा जगति ये केऽपि परमाणवस्तत्समुदायः परमाणुवर्गणा प्रसज्येत, तथा च तस्यां वक्ष्यमाणानुलासंख्यभागावगाहनाविरोधः, समुदितानां सर्वलोकगतत्वात् , तत एकके परमाणव एव परमाणुवर्गणाः, एताश्चानन्ताः, सर्वाग्रेण लोकव्यापिन्यश्च । परमाणुद्वयसमुदायरूपा द्विपरमाणुवर्गणाः, ता अप्यनन्ताः सकललोकच्यापिन्यश्च । एवं सर्वा अपि वर्गणाः प्रत्येकमनन्ताः सकललोकव्यापिन्यश्चावगन्तव्याः । त्रिपरमाणुसमुदायरूपास्त्रिपरमाणुवर्गणाः । एवमुत्तरोत्तरवृद्धया संख्येयपरमाण्वात्मकाः संख्येयवर्गणा वाच्याः। असंख्येयपरमाण्वात्मका असंख्याताः, असंख्यातस्यासंख्यातभेदात्मकत्वात् । अनन्तपरमाण्वात्मका यथोत्तरवृद्वयाऽनन्ताः, अनन्तस्यानन्तभेदात्मकत्वात् । एताश्च मूलत आरभ्य सर्वा अपि जीवानामल्पपरमाणुतया स्थूलपरिणामत्वेन चाग्रहणप्रायोग्याः, अनन्तपरमाण्वात्मका अप्यक्तिन्यो न ग्रहणप्रायोग्याः । यास्त्वभव्येभ्योऽनन्तगुणानां सिद्धानन्तभागकल्पानां परमाणूनां समुदायात्मकास्ताः 'आहारवग्गण'ति-आहारणमाहारो ग्रहणमित्यर्थः, आहार एव आहारकः, तत्मायोग्या वर्गणा भवन्ति, ग्रहणप्रायोग्या वर्गणा भवन्तीत्यर्थः । किं विषया इत्याह-'तित्तणू' इति । औदारिकवैक्रियाहारकरूपतनुत्रयविषया इत्यर्थः । एतास्तथा तैजसभाषाप्राणापानमनःकर्मणि विषयेऽग्रहणप्रायोग्यवर्गणान्तरिता ग्रहणप्रायोग्या वर्गणा भवन्ति । तथाहि-अभव्यानन्तगुणसिद्धानन्तभागकल्पपरमाणुसमुदायरूपा वर्गणौदारिकशरीरनिष्पादनाय ग्रहणप्रायोग्या भवति, सा च जघन्या । तत एकपरमाण्वधिकस्कन्ध
॥४८॥
Page #144
--------------------------------------------------------------------------
________________
Das दुब
रूपा द्वितीया ग्रहणप्रायोग्या । द्विपरमाण्वधिकस्कन्धरूपा तृतीया । एवमेकैकपरमाण्वधिक स्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा औदारिकशरीरप्रायोग्या वर्गणा । जघन्याया औदारिकग्रहणप्रायोग्यायाः सकाशादुत्कृष्टा वर्गणा विशेषाधिका । विशेषश्च तस्या एव वर्गणाया अनन्ततमो भागः । औदारिकप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा वर्गणाऽग्रहणप्रायोग्या, सा च जघन्या । ततो | द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा अग्रहणप्रायोग्या भवन्ति । ताश्च जघन्यायाः सकाशादनन्तगुणाः । गुणकारचा भव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणो द्रष्टव्यः । एतासां चाग्रहणमायोग्यतौदारिकं प्रति प्रभूतपरमाणु निष्पन्नत्वात् सूक्ष्मपरिणामत्वाच्च, वैक्रियं प्रति तु स्वल्पपरमाण्वात्मकत्वात्स्थूलपरिणामत्वाच्चावसेया । एवमुत्तरत्रापि भावनीयम् । उक्ताग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा वैक्रियशरीरप्रायोग्या जघन्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणा वैक्रियग्रहणप्रायोग्यास्तावद्वाच्या यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा आयान्ति । ताश्च जघन्याया विशेषाधिकाः । विशेषश्च तस्या एव वर्गणाया अनन्ततमो भागः । | वैक्रियशरीरग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्याऽग्रहणप्रायोग्या वर्गणा । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीयाऽग्रहणप्रायोग्या । एवमेकैकपरमाण्वधिकस्कन्धरूपा अग्रहणप्रायोग्यास्तावद्वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा । ताव जघन्याया अनन्तगुणाः । गुणकारश्चाभव्यानन्तगुण सिद्धानन्तभागकल्पराशिमानः । तत उत्कृष्टाग्रहणप्रायोग्यवर्गणात एकपरमाण्वधिकस्कन्धरूपा वर्गणाऽऽहारकशरीरप्रायोग्या । सा च जघन्या । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया । एवमेकैकपरमाण्वधिकस्कन्धरूपा आहारक ग्रहणप्रायोग्यास्तावद्वक्तव्या यावदुत्कृष्टाहारक ग्रहणप्रायोग्या वर्गणा भवति । जघन्यायाश्चोत्कृष्टास्तदनन्ततमभागेन
Himacha
Page #145
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
बन्धन
करणे
॥४९॥
वगेणापरूपणा.
| विशेषाधिकाः । आहारकशरीरप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपाऽग्रहणप्रायोग्या जघन्या वर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपा अपहणमायोग्यास्तावद्वक्तव्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणेनानन्तगुणा । इह चूर्णिकृत्मभृतय औदारिकवैक्रियाहारकशरीरग्रहणप्रायोग्यवर्गणानामन्तराले ग्रहणवर्गणा नेच्छन्ति परमावश्यकभाष्यादावेता इप्यन्त इति तन्मतेनोक्ताः । आहारकशरीरपायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा तैजसशरीरप्रायोग्या जघन्या वर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वक्तव्या यावदुत्कृष्टा तैजसप्रायोग्या वर्गणा। तत एकपरमाण्वाधिक्ये जघन्या ग्रहणवर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा अग्रहणवर्गणाः । तत उत्कृष्टाग्रहणवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्या भाषापायोग्या वर्गणा, यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणमय्यालम्ब्य च विसृजन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपा भाषाप्रायोग्या वर्गणास्तावद्वाच्या यावदुत्कृष्टा । तत एकपरमाण्वाधिक्ये जघन्याऽग्रहणप्रायोग्या । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा। तत एकपरमावधिकस्कन्धरूपा जघन्या प्राणापानयोर्वर्गणा, यत्पुद्गलान् गृहीत्वा जन्तवः प्राणापानरूपतया परिणमय्यालम्ब्य च विसृजन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा | ग्रहणप्रायोग्या वर्गणा । प्राणापानयोग्योत्कृष्टवर्गणात एकपरमाण्बाधिक्ये जघन्याऽग्रहणप्रायोग्या । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वक्तव्या यावदुत्कृष्टा अग्रहणप्रायोग्या। ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा मनःप्रायोग्या जघन्या वर्गणा, यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिमनोरूपतया परिणमय्यालम्ब्य च विसृजन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा मनःप्रायोग्या वर्गणा । उत्कृष्टमनःप्रायोग्यवर्गणात एकपरमाण्वाधिक्ये जघन्याऽग्रहणमायोग्या। तत एकैकपरमाण्वधिक
AAASAASTAR
Page #146
--------------------------------------------------------------------------
________________
स्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टाऽग्रहणप्रायोग्या वर्गणा । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्या कर्मप्रायोग्या वर्गणा, यत्पुद्गलान् गृहीत्वा जीवा ज्ञानावरणादिरूपतया परिणमयन्ति । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदुत्कृष्टा कर्मप्रायोग्या वर्गणा । सर्वत्रोत्कृष्टा ग्रहणप्रायोग्यवर्गणा स्वजघन्यवर्गणानन्ततमभागरूपेण विशेषेण स्वस्वजघन्यवर्गणातोऽधिका, अग्रहणप्रायोग्योत्कृष्टवर्गणा च स्वजघन्यवर्गणाऽपेक्षयाऽभव्यानन्तगुणसिद्धानन्तभागकल्पराशिप्रमाणेनानन्तगुणा द्रष्टव्या। 'भासामणे य' इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद् भाषावर्गणानन्तरमग्रहणवर्गणान्तरिताः प्राणापानवर्गणा द्रष्टव्याः। ताश्च व्याख्याता एव । 'कम्मे य' इत्यत्र चशब्दः सर्वसमुच्चये । अर्थतासामौदारिकादिवर्गणानां वर्णादि प्रसङ्गतो निरूप्यते-तत्रौदारिकवैक्रियाहारक| वर्गणाः पञ्चवर्णाः द्विगन्धाः पश्चरसा अष्टस्पर्शाश्च । यद्यपि परमाणोरेक एव वर्ण एक एव रस एक एव गन्धो द्वावेव चाविरुद्धौ स्पी भवतस्तथापि समुदाय कोऽपि परमाणुः केनापि वर्णादिना युक्तो भवतीति समुदाये पञ्चवर्णादित्वप्रतिपादनमविरुद्धम् । तैजसप्रायोग्याद्याश्च वर्गणाः पञ्चवर्णाः पञ्चरसा द्विगन्धाश्च ज्ञातव्याः,स्पर्शचिन्तायां तु चतुःस्पर्शाः। तत्र मृदुलघुरूपौ द्वौ स्पर्शाववस्थितौ,अन्यौ | तु द्वौ स्निग्धोष्णौ स्निग्धशीतौ रुक्षोष्णौ रूक्षशीतौ वानियतौ । तदिदमुक्तं-"पंचरसपंचवण्णेहिं परिणया अट्ठफासदोगंधा । जावा- 13 | हारगजोग्गा चउफासविसेसिया उवरिं ॥१॥” तथौदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः,ताभ्यो वैक्रियशरीरप्रायोग्या अनन्तगुणाः,
ताभ्य आहारकप्रायोग्या अनन्तगुणाः । एवं तैजसभाषाप्राणापानमनःकर्मप्रायोग्या अपि वर्गणा यथोत्तरमनन्तगुणा वाच्याः। 'धुवअधुशव'इत्यादि । कर्मप्रायोग्योत्कृष्टवर्गणानन्तरं ध्रुवाचित्तद्रव्यवर्गणाः, तदनन्तरं चाध्रुवाचित्तद्रव्यवर्गणाः । ततः 'सुन्ना चउ' ति चतस्रो
ध्रुवशून्यवर्गणाः । तासां चतसृणां ध्रुवशून्यवर्गणानामन्तरे उपरिष्टात् प्रत्येकतनुषु बादरसूक्ष्मनिगोदे तथा महास्कन्धे वर्गणा यथासंख्यं
Page #147
--------------------------------------------------------------------------
________________
बन्धन
वगणाप्ररूपणा.
भवन्ति । तथाहि-प्रथमध्रुवशून्यवर्गणाया उपरि प्रत्येकशरीरिवर्गणा। द्वितीयध्रुवशून्यवर्गणाया उपरि बादरनिगोदवर्गणा । तृतीयध्रुवकर्मप्रकृतिः शून्यवर्गणाया उपरि सूक्ष्मनिगोदवर्गणा | चतुर्थध्रुवशून्यवर्गणाया उपरि महास्कन्धवर्गणा । तत्र कर्मप्रायोग्योत्कृष्टवर्गणानन्तरमेकपरमा
वधिकस्कन्धरूपा जघन्या ध्रुवाचित्तद्रव्यवर्गणा। तत एकैकपरमाण्वधिकस्कन्धरूपा ध्रुवाचित्तद्रव्यवर्गणास्तावद्वाच्या यावदुत्कृष्टा ॥५०॥
| ध्रुवाचित्तद्रव्यवर्गणा । ध्रुवाचित्तद्रव्यवर्गणा नाम याः सदैव लोके प्राप्यन्ते । तथाहि-एतासां मध्येऽन्या उत्पद्यन्तेऽन्या विनश्यन्ति,
न पुनरेतासां यथास्थितसंख्यानामन्यतमयाऽपि कदाचनापि लोको विरहितो भवति, अचित्तत्वं चासां जीवेन कदाचिदप्यग्रहणादव| सेयं, जीवेन ग्रहणे त्वौदारिकादीनामिव कथञ्चित्सचित्तत्वमपि स्यादिति । जघन्यायाश्च सकाशादुत्कृष्टा वर्गणाऽनन्तगुणा । गुणकारश्च
सर्वजीवानन्तगुणराशिप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्याऽभुवाचित्तद्रव्यवर्गणा । तत एकैकपरमाण्वाधिक्येना(सधुवाचित्तवर्गणास्तावद्वाच्या यावदुत्कृष्टाऽध्रुवाचित्तद्रव्यवर्गणा भवति । अवैवाचित्तद्रव्यवर्गणा नाम यासां मध्ये काश्चिद्वर्गणाः कदाचि|ल्लोके भवन्ति । अत एवैताः सान्तरनिरन्तरा अप्युच्यन्ते । जघन्यायाश्च सकाशादुत्कृष्टा वर्गणा सर्वजीवानन्तगुणराशिप्रमाणेनानन्तगुणा । तत एकपरमाण्यधिकस्कन्धरूपा जघन्या प्रथमधुवशून्यवर्गणा । तत एकैकपरिमाण्वाधिक्येन प्रथमधुवशून्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा प्रथमधुवशून्यवर्गणा भवति । धुवशून्यवर्गणानाम याः कदाचनापि लोकेन भवन्ति,केवलमुपरितनवर्गणानां बाहुल्यपरिज्ञानार्थ प्ररूपणामात्रमेव क्रियते । जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टाऽनन्तगुणा । गुणकारश्च सर्वजीवानन्तगुणराशिप्रमाणः। तत एकपरमाण्वधिकस्कन्धरूपा जघन्या प्रत्येकशरीरिद्रव्यवर्गणा। केयं प्रत्येकशरीरिद्रव्यवर्गणा नाम? उच्यते-प्रत्येकशरीरिणां यथासंभवमौदारिकवैक्रियाहारकतैजसकार्मणेषु शरीरनामकर्मसु ये प्रत्येकं विश्रसापरिगामेनोपचयमापन्नाः सर्वजीवानन्तगुणाः पुद्गलास्ते प्रत्येकशरीरिद्रव्यवर्गणाः ।
॥५०॥
Page #148
--------------------------------------------------------------------------
________________
NASA maan
उक्तं च शतकबृहच्चूणां पत्तयवरगणा दह पतंगाणंतउरलमाईणां । चण्हसरीराणं तणुकम्भपएस जे उ ॥ १ ॥ तत्थक्वेक परस वीससपरिणामवचिया हुति । सव्यजियाणंतगुणा पत्या वग्गणा नाओ ॥ २ ॥ तत एकपरमाण्वधिकस्कन्धरूपा द्वितीया प्रत्येकशरी रिद्रव्यवर्गणा । एवमेकैकपरमाण्वाधिक्येन प्रत्येकशरीरिद्रव्यवर्गणास्तावद्वक्तव्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणका रथ सूक्ष्मक्षेत्रपल्योपमासंख्येयभागलक्षणः । कथमेतदवगम्यते ? इति चेत, उच्यते जघन्ये कर्मप्रदेशोपचये जघन्या तत्र वैश्रमिकी प्रत्येक शरीरिद्रव्यवरीणा, उत्कृष्टं चोत्कृष्टा । जघन्यच कर्मप्रदेशापचयो जघन्ययोगाद्भवति, उत्कृष्टश्वोत्कृष्टात् । जघन्याच्च योगस्थानादुत्कृष्टं योगस्थानं सूक्ष्मक्षेत्रपल्योपमासंख्येयभागगुणितमेव प्राप्यते, ततो जघन्याद् कर्मप्रदेशोपचयादुत्कृष्टः कर्मप्रदेशोपचय स्तावन्मात्र एव जघन्यायाः सकाशादुत्कृष्टा प्रत्येकशरीरिद्रव्यवर्गणाऽपि च तावत्प्रमाणैव सिध्यतीति । ततोऽनन्तरमेकपरमाण्वधिकस्कन्धरूपा जघन्या द्वितीयवशून्यवर्गणा, द्विपरमाण्वधिकस्कन्धरूपा द्वितीया । एवमेकैकपरमाण्वधिकस्कन्धरूपद्वितीय ध्रुवशून्यवर्गणास्तावद्वाच्या याव दुत्कृष्टा द्वितीयध्रुवशून्यवर्गणा । जघन्यायाश्रोत्कृष्टाऽसंख्यगुणा । गुणकारश्चासंख्येयलोकाकाशप्रदेशप्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या बादरनिगोदद्रव्यवर्गणा । अथ केयं बादरनिगोदद्रव्यवर्गणा नाम ? उच्यते- बादरनिगोद जीवानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु ये प्रत्येकं सर्वजीवानन्तगुणाः पुद्गला विश्रसापरिणामेनोपचयमायान्ति ते बादरनिगोदद्रव्यवर्गणाः । यद्यपि केषांचिद्वादर निगोद जीवानां वैक्रियाहारकशरीरनामकर्मणी अपि संभवतस्तथापि ते प्रथमसमयादेव निरन्तरमुद्वल्यमा नत्वादत्यन्तमसारे इति न विवक्ष्येते । ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया बादरनिगोदद्रव्यवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टा क्षेत्रपल्योपमासंख्येय भागलक्षणेन गुणकारेणासंख्येयगुणा । अत्र युक्तिः प्रत्ये
524
Page #149
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
बन्धनकरणे वगणाम रूपणा.
कशरीरिद्रव्यवर्गणायामिव भावनीया । तत एकपरमाण्वधिकस्कन्धरूपा जघन्या तृतीयध्रुवशून्यवर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपा वर्गणास्तावद्वाच्या यावदुत्कृष्टा तृतीयध्रुवशून्यवर्गणा। जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा। गुणकारश्वाङ्गुलमात्रक्षेत्रे आवलिकाऽसंख्येयतमभागस्थयावत्समयप्रमाणेषु वर्गमूलेषु गृहीतेषु यत् चरमं वर्गमूलं तदसंख्येयतमभागे यावन्त आकाशप्रदेशास्तावत्प्रमाणो द्रष्टव्यः । तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या सूक्ष्मनिगोदवर्गणा । सा च तदौदारिकशरीराद्याश्रितविश्रसोपचितपुद्गलरूपा बादरनिगोदवर्गणावदविशेषेणावगन्तव्या, यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसंख्येयगुणा । गुणकारश्चावलिकाया असंख्येयतमभागे यावन्तः समयास्तावत्प्रमाणो द्रष्टव्यः। सूक्ष्मनिगोदजीवानां ह्युत्कृष्टं योगस्थानं जघन्यादावलिकासंख्येयभागगुणितमेव प्राप्यते, नाधिकम् । योगाधीना च कर्मप्रदेशोपचयवृद्धिः, तदधीना च सूक्ष्मनिगोदवर्गणेति । तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गणा । तत एकैकपरमाण्वधिकस्कन्धरूपास्तावद्वाच्या यावदत्कृष्टा तुरीयध्रुवशून्यवर्गणा । जघन्यायाश्चोत्कृष्टाऽसंख्येय| गुणा । गुणकारश्च प्रतरासंख्येयभागवृत्त्यसंख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणः। तत एकपरमाण्वधिकस्कन्धरूपा वर्गणा जघन्या महास्क: १६ न्धवर्गणा । महास्कन्धवर्गणा नाम ये पुद्गलस्कन्धा विश्रसापरिणामेन टङ्ककूटपर्वताद्याश्रिताः।ततो द्विपरमाण्वधिकस्कन्धरूपा द्वितीया महास्कन्धवर्गणा । एवमेकैकपरमाण्वधिकस्कन्धरूपा महास्कन्धवर्गणास्तावद्वाच्या यावदुत्कृष्टा । जघन्यायाश्चोत्कृष्टाऽसङ्खयेयगुणा । गुणकारश्च पल्योपमासङ्खयेयभागलक्षणो द्रष्टव्यः । इमाश्च महास्कन्धवर्गणास्त्रसकायभूयस्त्वे खल्पाः तदल्पत्वे तु प्रभूताः प्राप्यन्त इति वस्तुस्वभाव एषः । तदुक्तं शतकबृहच्चू)-"महखंधवग्गणा टंककूड तह पब्धयाइठाणेसु । जे पोग्गला समसिया महखंधा ते उ वुच्चंति ॥१॥ तत्थ तसकायरासी जम्मि य कालम्मि होंति बहुगो अ । महखंधवग्गणाओ तम्मि य काले भवे थोवा ॥ २ ॥ पुण होइ अ काले रासी
DDRODAGADC
Page #150
--------------------------------------------------------------------------
________________
१
३
६
७
८
वर्गणानां नामानि
काणुकादिः
मारिक
अग्राह्या
अग्राह्या
आहारकच०
अग्राह्या
तैजसव०
अग्राह्या
उत्तरवर्गणागतपरमाणूनां संख्या
अभव्यादनंतगुणाः एकादानन्तात्
"
"
33
39
33
39
"
पुद्गलवर्गमानां मंत्रम्
एकैकस्मिन्नुत्तरवर्गणायां प्रदेशाः
"
अभव्यादनन्तगुणाः
श्रीदारिकाकाद्यनतपर्वताधिका
औदारिकादनन्तगुणाः
वैक्रियादेकाद्यनन्तपर्यन्ताधिका
कियादनन्तगुणाः
माहारकादेकाद्यनन्तपर्यन्ताधिकाः
आहारकादनन्तगुणाः
वैजसादेकाद्यनन्तपर्यन्ताधिकाः
उत्तरवर्गणाया एकस्या अवगाहना
अंगुला संख्येयभागप्रमाणा
99
ततोंगुलासंख्येय भागहीना
39
"
"
"
33
"
स्वजघन्यवर्गेणागतप्रदेशापेक्षया स्वोत्कृष्टवगणागत प्रदेशाः अभव्यानन्तगुणाः
| स्वजघन्यानन्तभागो अधिकः अभव्यानन्त गुणाः अनन्तभागाधिकाः
अभव्यानन्तगुणाः
अनन्तभागाधिकाः
अभव्यानन्तगुणाः
अनन्तभागाधिकाः
अभव्यानन्तगुणाः
Page #151
--------------------------------------------------------------------------
________________
भाषाव
तेजसादनन्तगुणाः
अनन्तभागाधिकाः
कर्मप्रकृतिः ॥५२॥
अग्राह्या।
भाषाया एकाधनन्तपर्यन्ताधिकाः
अभव्यानन्तगुणाः
बन्धनकरणे वर्गणाम रूपणा.
మలను
उच्छ्वासव० भाषाया अनन्तगुणाः
अनन्तभागाधिकाः अग्राखा उच्छ्वासादेकाद्यनन्तपर्यन्ताधिकाः .
अभव्यानन्तगुणाः मनोव० उच्छ्वासादनन्तगुणाः
अनन्तभागाधिकाः अग्राह्या मनस एकाधनन्तपर्यन्ताधिकाः
अभव्यानन्तगुणाः कार्मणव० मनसोऽनन्तगुणाः
अनन्तभागाधिकाः ध्रुवाचित्तद्रव्यव० सर्वजीवादनंतगु० कार्मणादेकाधिकासर्वजीवानन्तगुणाधिकाश्च अंगुलाऽसंख्येयभागप्रमाणा | सर्वजीवानन्तगुणाः अधुवाचित्तद्रव्यव० - ध्रुवाचित्तादेकाधिका शेषं पूर्ववत् प्रथम वशून्यव०
पूर्वादेकाधिका शेषं पूर्ववत् प्रत्येकशरी रिव० , अनन्ताधिकाश्च
असोयगुणाः
॥५२॥
Page #152
--------------------------------------------------------------------------
________________
PCODAI
द्वितीय ध्रुवशून्यव०
बादरनिगोदव० | तृतीया ध्रुवशून्यव० २४ सूक्ष्मनिगोदव० | २५ चतुर्थधुवशून्यव० । २६ अचित्तमहास्कन्धव० । तसकाइयाण थोवो उ । महखंघवग्गणाओ तहिँ काले हाँति बहुगाओ॥३॥" एताश्च परमाणुवर्गणाद्या महास्कन्धवर्गणान्ताः 'गुणणिफण्णसनाम' त्ति-गुणैः कृत्वा निष्पन्नं स्वनाम यासां ताः । तथाहि-एकैकपरमाणवः परमाणुवर्गणा, द्वयोः परमाण्वोर्वर्गणा द्विपरमाणुवर्गणा इत्येवं तन्नाम्नामन्वर्थता विद्यत एवेति । तथा 'असंखभागंगुलवगाहो' नि-सर्वासामपि वर्गणानामवगाहोऽगुलस्यासंख्येयो भामः । यद्यपि सामस्त्येनैताः प्रत्येकमनन्ताः सकललोकाश्रिताश्च प्रागुक्तास्तथापि एकैकाः सत्योऽगुलासंख्येयभागमात्रक्षेत्रावगाहा एव भवन्तीत्यर्थः । तथा कार्मणशरीरप्रायोग्यवर्गणात आरभ्याग यावदौदारिकशरीरप्रायोग्या वर्गणास्तावत्क्षेत्रावगाहः पश्चानुपूर्व्याऽसंख्येयगुणो द्रष्टव्यः॥१८-१९-२०॥
Page #153
--------------------------------------------------------------------------
________________
| इयाणि परिणामालंबणगहणेण घेप्पमाणो पोग्गले किं देसेण गिण्हति सम्वेण गिहितित्ति तण्णिरूवणत्थं कर्मप्रकृतिः। भण्णति
बन्धनएगमवि गहणदव्वं सव्वप्पणयाइ जीवदेसम्मि । सव्वप्पणया सव्वत्थ वा वि सव्वे गहणखंधे ॥२१॥ करणे ॥५३॥
वर्गणाप्र(०)'एगमवित्ति-जइवि एग दव्वं गेण्हतितं पि 'सव्वप्पणयाए'त्ति-सव्वेहिं जीवपदेसेहिं गेण्हति। जेण
रूपणा.. २ सब्वे जीवप्पदेसा परोप्परं संबंधेण संबद्धा । जहाय हत्थेण बाहिरदव्वं गेण्हमाणस्स परोप्परं संबंधत्तातो सब्वे
जीवप्पदेसा उवगारे वदंति एवं गहणजोग्गं दव्वं सवप्पणताए गेण्हति । 'सव्वत्थ वा वित्ति-सव्वजीवप्पदेसे|| सु ठितं गेण्हति । 'सब्वे गहणखंधेत्ति-सब्वे गहणजोग्गा खंधा गेण्हइ जीवो ॥२१॥ ___ (मलय०) इह योगैस्तदनुरूपपुद्गलस्कन्धान गृहीत्वा शरीरादिरूपतया परिणमयतीत्युक्तम्, तत्र तान् पुद्गलान् किं जीवो देशेन || गृहाति उत सर्वात्मनेत्येवं प्रश्नावकाशमाशयोत्तरं वितितीर्घगह-'एग' त्ति । इह जीवः स्वप्रदेशावगाढमेव कर्मदलिकं गृह्णाति, न त्वनन्तरपरम्परप्रदेशावगाढम् । तत्रेकस्मिन् 'जीवदेशे'-जीवप्रदेशे यदवगाढं'ग्रहणद्रव्यं'-ग्रहणप्रायोग्यं दलिकं तदेकमपि गृह्णाति । सव्वप्पणयाए'त्ति-सर्वात्मना गृह्णाति सवैरेवात्मप्रदेशैहातीत्यर्थः । जीवप्रदेशानां सर्वेषामपि शृङ्खलावयवानामिव परस्परं संबंधविशेषभावात् । तथाहि-एकस्मिन् जीवप्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वेऽप्यात्मप्रदेशा अनन्तरपरम्परतया तद्रव्यग्रहणाय व्याप्रियन्ते। यथा हस्ताग्रेण कस्मिंश्चिद् बाह्ये घटादिके गृह्यमाणे मणिबन्धकूर्परांसादयोऽपि तद् ग्रहणायानन्तरपरम्परतया व्याप्रियन्ते। तथा 'सव्वत्थ वा वित्ति-सर्वत्रापि सर्वेष्वपि जीवप्रदेशेषु येऽवगाढा ग्रहणप्रायोग्याः स्कन्धाः तानपि ग्रहणप्रायोग्यान् स्कन्धान् सर्वान्
CROSSIONSIDOS
ra
Page #154
--------------------------------------------------------------------------
________________
A SUA ANA
गृह्णाति जीवः, 'सर्वात्मना ' सर्वेरेवात्मप्रदेशैः, एकैकस्कन्धग्रहणं प्रति सर्वजीवप्रदेशानामनन्तरपरम्परतया व्याप्रियमाणत्वाद् इति ॥ २१ ॥
(उ० ) – अथ तान् पुद्गलान् जीवो देशेन गृह्णाति सर्वात्मना वेति प्रश्नावकाशे सत्याह- इह जीवः स्वप्रदेशावगाढमेव दलिकं गृह्णाति, न त्वनन्तरपरम्परप्रदेशावगाढम् । इत्येकस्मिन् जीवप्रदेशे यदवगाढं ग्रहणद्रव्यं तदेकमपि सर्वात्मना सर्वैरेवात्मप्रदेशैर्गृह्णाति । जीव प्रदेशानां सर्वेषामपि शृङ्खलावयवानामिव परस्परं सम्बन्धविशेषादेकस्मिन् प्रदेशे स्वक्षेत्रावगाढग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणे सर्वेषामप्यनन्तरपरम्परतया तद्ग्रहणव्यापारसंभवाद्धस्ताग्रेण गृह्यमाणे घटादाविव मणिबन्धकूर्परांसाद्यवयवानां । तथा " सव्वत्थ वा वित्ति-सर्वेष्वपिजीवप्रदेशेषु येऽवगाढा ग्रहणप्रायोग्याः स्कन्धास्तानपि सर्वान् गृह्णाति जीवः सर्वात्मना एकैकप्रदेशस्थ स्कन्धग्रहणे सर्वव्यापारसिद्धौ सर्वत्र सर्वव्यापारस्यं न्यायप्राप्तत्वात् ॥ २१ ॥
दार्णि बहिरोबभा विस्ससापरिणामोपचिता हेट्ठा भणिता ते णेहगुणेण अण्णमण्णबद्धा । तेसिं हवि सेसेणं बद्धा फडुगाणं परूवणा णेहपच्चयफड्डुगपरूवणा । तदणंतरं णामपच्चयफडगपरूवणा । सरीरणामकम्मस्स उदरणं परोप्परं बद्धाणं पोग्गलाणं फड्डगपरूवणा णामपच्चयफड्डगपरूवणा । तदणंतरं पओगपच्चयफडुगस्स परूवणा । पओगपच्चयफड्डगस्स परूवणा णाम वीरितकारणत्ताए चेद्वंतस्स कज्जाभासातिणा विसमवीरितप्परिणामबद्धाणं जीवप्पदेसाणं परूवणा पयोगपच्चयफड्डगपरूवणा । एते तिष्णि वि बंधणा परिवाडीए भण्णतिहपच्चय फड्डुगमेगं अविभागवग्गणा णंता । हस्सेण बहू बद्धा असंखलोगे दुगुणहीणा ॥२२॥ (०)- 'हपच्चय'त्ति - हणिमित्तं फडगं णाम एगेगरूवेणं वड्ढिताणं वग्गणाणं समुदाओ 'फड्डग' त्ति- एगमेव
C
Page #155
--------------------------------------------------------------------------
________________
क्रर्मप्रकृतिः
॥ ५४ ॥
फड्डगं 'अविभागवग्गणाणत' त्ति-अविभागाणं वग्गणाणं अणंताणंतसमुदाओ फड्डगं ।'हस्सेणबहु बद्धा' त्ति जत्थ अपो हो तत्थ बहुगा पोग्गला । 'असंखलोगे दुगुणहीण'त्ति - आइवग्गणाओ असंखेज्जलोगागासपदेसमेत्तातो वगणात गंण दुगुणहीणा पोग्गला भवन्ति । एवं जाव उक्कस्सगं णेहफड्डगं । एवं समासेण सुत्तत्थ भणितो । इदाणिं तस्स बित्थरो कीरति । णेहपञ्चइयस्स फड्डगस्स परूवणा-अत्थि एगेण णेहगुणेण जुत्ता पोग्गला, अत्थि बिहिं हगुणेहिं जुत्ता पोग्गला, एवं तिहिं जुत्ता पोग्गला, एवं जाव अत्थि सव्वजीवेहिं अनंतगुणेण णेहगुणेण जुतापोग्गला । सेढी दुविहा- अणंतरोवणिहिता परंपरोवणिहिताय । तत्थ अणंतरोवणिहिताए एगेग णेहगुणेण जुत्ता बहुता पोग्गला, साएगा वग्गणा। एगेण णेहगुणेण जुत्तेहिंतो विहि णेहगुणेहिं जुत्ता पोग्गला असंखेज्जतिभागहीणा Water arrrr | एवं विविग्गणातो तिहि णेहगुणेहिं जुत्ता पुग्गला असंखिज्जतिगेण भागेण हीणा सा य ततिता वग्गणा । एवं असंखिज्जतिभागहाणीए अणंतातो वग्गणातो गतातो। ततो अनंतरातो वग्गणातो असंतरा वग्गणा संखेजति भागहीणा । संखेज्जति भागहाणिए वि अणतातो वग्गणाओ । ततो संखेज्जगुणहाणीए अणंतातो वग्गणातो गतातो । ततो असंखेज्जगुणहाणीए अनंतातो वरगणातो गतातो । अणंतरोवणिहिता गता । परंपरोवणिहिताए एगेण णेहगुणेण जुत्ताए वग्गणाते बहुगा पोग्गला, बिहि जुत्ताए विसेसहीणा, तिहिं जुत्ताए विसेसहीणा एवं असंखेजति भागहाणिवग्गणाए असंखेज्जा लोगा गंतॄण आदिवग्गणातो दुगुणहीणा वग्गणा होति । ततो पुणो अण्णे असंखेजे लोगे गंतृणं दुगुणहीणा । एवं जाव चरिमा असंखेजति भागहाणिवग्गणा । ततो संखेजति
बन्धनकरणे
वर्गणात्ररूपणा.
॥ ५४ ॥
Page #156
--------------------------------------------------------------------------
________________
भागहाणिवग्गणा । ततो संखेजतिभागहाणिवग्गणाणं संखेजातो संखेजतिभागहाणिवग्गणातो गंतृण दुगुणहीणा वग्गणा, एवं जाव चरिमा संखेजतिभागहाणी वग्गणा ताव दुगुणहीणातो मग्गितव्वातो। अणंतरा णं तिरातो दुगुणहाणिठाणातो,(ततो)एस मग्गणा-असंखेजतिभागहाणिआदिवग्गणं पडच्च असंखेजतिभागहाणीए चेव असंखेज भागसंखेजभागसंखेजगुणअसंखेजगुणअणतगुणहाणीतो व लब्भंति । एवं संखेजतिभागहाणीए वि. णवरं असंखेजतिभागहाणी णत्थि । संखेजगुणहाणीए आदिवग्गणातो संखेजातो वग्गणातो संखेजगुणहीणातो, ततो उवरिं आदिवग्गणातो असंखेजतिगुणहीणातो वग्गणातोजाव अणतगुणहाणिहाणं ण पावंति ततो अणंतगुणहीणातो वग्गणातो। एवं असंखेजगुणहाणिए वि असंखेजगुणहीणअणंतगुणहीणातो भाणियव्वातो । अणंतगुणहाणीए अणंतगुणआदिवग्गणातो उवरिमातो सव्वातो वग्गणातो अणंतगुणहीणाओ चेव । अप्पाबहुगं-असंखेज्जतिभागहाणिवग्गणातो थोवातो । संखेजतिभागहाणिवग्गणातो अणंतगुणातो। संखेज्जगुणहाणिवग्गणातो अणंतगुणातो । असंखेजतिगुणहाणिवग्गणातो अणंतगुणाओ। अणंतगुणहाणिवग्गणातो
अणंतगुणाओ। अणतगुणहाणिवग्गणाते दब्वादिं थोवाति, असंखिजगुणहाणिवग्गणाते दव्वाति अणंतगुणा|ति, संखेजगुणहाणिवग्गणाए दव्वाति अणंतगुणाति, संखेजतिभागहाणिवग्गणाए दव्वादि अणंतगुणाति । असंखेजतिभागहाणिवग्गणाए दव्वाति अणतगुणाति । एवं पदेसट्टयाते वि । दव्वत्थपदेसट्टताते अणंतगुणहाणिवग्गणातो दव्वट्ठयाए थोवाओ, ततो चेव पदेसट्टयाए असंखेजगुणातो, (ताहि) असंखेजगुणहाणिवग्गणाहिं(ए)
SSORG
Page #157
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ५५ ॥
दव्वाणि अनंतगुणाणि ताहिं चैव पदेसाऽसंखेज्जगुणा । एवं सव्वातो णायव्वातो ॥ २२ ॥
(मलय०) – इह पुद्गलद्रव्याणां परस्परं संबन्धः स्नेहतो भवति, ततोऽवश्यं स्नेहप्ररूपणा कर्तव्या । सा च त्रिधा, तद्यथा - स्नेहप्र त्ययस्पर्धकप्ररूपणा, नामप्रत्ययस्पर्धकप्ररूपणा, प्रयोगप्रत्ययस्पर्धकप्ररूपणा च । तत्र स्नेहप्रत्ययस्य - स्नेहनिमित्तस्य स्पर्धकस्य प्ररूपणा | स्नेहप्रत्ययस्पर्धकप्ररूपणा । तथा शरीरबन्धननामकर्मोदयतः परस्परं बद्धानां शरीरपुद्गलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणा नामप्रत्ययस्पर्धकप्ररूपणा । शब्दार्थश्चायं - नामप्रत्ययस्य-बन्धननामनिमित्तस्य शरीरप्रदेशस्पर्धकस्य प्ररूपणा नामप्रत्ययस्पर्धकप्ररूपणा । तथा | प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययभूतेन - कारणभूतेन ये गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्पर्धकप्ररू| पणा । तत्र प्रथमः स्नेहप्रत्ययस्पर्धकप्ररूपणार्थमाह – 'नेह' त्ति । स्नेहप्रत्ययं - स्नेहनिमित्तं एकैकस्नेहाविभागवृद्धानां पुद्गलवर्गणानां समुदायरूपं स्पर्धकं स्नेहप्रत्ययस्पर्धकम् । तच्चैकमेव भवति, अपान्तराले वर्गणानामेकोत्तरवृद्धया व्यवच्छेदाभावात् । तस्मिंश्च स्पर्धकेऽविभागवर्गणा एकैकस्नेहाविभागाधिकपरमाणुसमुदायरूपा वर्गणा अनन्ता द्रष्टव्याः । तत्र 'इस्वेन' - अल्पेन स्नेहेन ये 'बद्धा'-युक्ताः पुद्गलास्ते बहवः, अर्थाच्च प्रभूतेन स्नेहेन बद्धाः स्तोकाः । तथा 'असंखलोगे दुगुणहीण' त्ति - आदिवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणा | वर्गणा अतिक्रम्य याऽनन्तरा वर्गणा तस्यां पुद्गलाः प्रथमवर्गणागतपुद्गलापेक्षया द्विगुणहीना भवन्ति । पुनरपि ततोऽसंख्येयलोकाकाशप्रदे| शप्रमाणा वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुद्गला द्विगुणहीना भवन्ति । एवं तावद्वाच्यं यावद्वक्ष्यमाणा संख्येयभागहानिगता चरमा वर्गणा । इयमत्र भावना - इह यः सर्वोत्कृष्टः स्नेहः स केवलिप्रज्ञाच्छेदनकेन छिद्यते, छित्त्वा छिया च निर्विभागा भागाः पृथक् पृथक् व्यवस्थाप्यन्ते । तत्र जगति ये केचित् परमाणव एकेन स्नेहस्य निर्विभागेन भागेन युक्ताः सन्ति तेषां समुदायः प्रथमा
Kasa
स्नेहप्र
त्ययम
रूपणा.
।। ५५ ।।
Page #158
--------------------------------------------------------------------------
________________
Aa
वर्गणा । ये पुनर्द्वाभ्यां स्नेहाविभागाभ्यां युक्ताः परमाणवः सन्ति तेषां समुदायो द्वितीया वर्गणा । एवं त्रिभिः स्नेहाविभागैर्युक्तानां समुदायस्तृतीया वर्गणा । एवं संख्येयैः स्नेहाविभागैर्युक्तानां संख्येया वर्गणा वाच्याः । असंख्येयैः स्नेहाविभागैर्युक्तानां पुनरसंख्येया वर्गणाः । अनन्तैः स्नेहाविभागैर्युक्तानां त्वनन्ता वर्गणाः । द्विधा चात्र प्ररूपणा, तद्यथा - अनन्तरोपनिधया परम्परोपनिधया च । तत्र तावत्प्रथमतोऽनन्तरोपनिधया प्ररूपणा क्रियते - प्रथमायां वर्गणायामेकस्नेहाविभागयुक्त पुद्गल समुदायरूपायां यावन्तः पुद्गला|स्तदपेक्षया द्वितीयस्यां वर्गणायां स्नेहाविभागद्वययुक्तपुद्गलसमूहरूपायां पुद्गला असंख्येयभागहीना भवन्ति । ततोऽपि तृतीयस्यां वर्गणायामसंख्येय भागहीनाः । एवं प्रतिवर्गणमसंख्येयभागहान्या पुद्गलास्तावद्वाच्या यावदनन्ता वर्गगा गता भवन्ति । ततोऽनन्तरायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयभागहीना भवन्ति । ततोऽयेतन्यामपि वर्गणायां पुद्गलाः संख्येयभागहीनाः । एवं संख्येय भागहान्यापि वर्गणा अनन्ता वाच्याः । ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तन वर्गणागत पुद्गलापेक्षया संख्येयगुणहीना भवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुद्गलाः संख्येयगुणहीनाः । एवं संख्येयगुणहान्याप्यनन्ता वर्गगा वाच्याः । ततोऽनन्तरायां वर्ग| णायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षयाऽसंख्येयगुणहीना भवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुद्गला असंख्येयगुणहीनाः । एव| मसंख्येयगुणहान्याप्यनन्ता वर्गणा वक्तव्याः । ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गगागत पुद्गलापेक्षयाऽनन्तगुणहीना भवन्ति । ततोऽग्रेतन्यामपि वर्गणायां पुद्गला अनन्तगुणहीनाः । एवमनन्तगुणहान्याप्यनन्ता वर्गणा वाच्या यावत्सर्वोत्कृष्टा वर्गणाः । तदेवं कृता| ऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया क्रियते तत्र प्रथमवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणा वर्गगा अतिक्रम्य | या पराऽन्या वर्गगा तस्यां पुद्गलाः प्रथमवर्गणागतपुद्गलापेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्तीत्यर्थः । ततः पुनरप्यसंख्येयलोका
Page #159
--------------------------------------------------------------------------
________________
धर्मप्रकृतिः
स्नेहप्रत्ययप्ररूपणा.
॥५६॥
काशप्रदेशप्रमागा वर्गणा अतिक्रम्य या पराऽनन्तरा वर्गणा तस्यां पुद्गला अर्धा भवन्ति । एवं भूयो भूयस्तावदवगन्तव्यं यावदसंख्येयभागहानिगता चरमा वर्गणा, ततः परं संख्येयभागहानिगता वर्गणाः संख्येया अतिक्रम्यानन्तरायां वर्गणायां पुद्गला असंख्येयभागहानिगतचरमवर्गगापुद्गलापेक्षयार्धा भवन्ति । ततः पुनरपि संख्येया वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुद्गला अर्धा भवन्ति ।। एवं भूयो भूयस्तावद्वक्तव्यं यावत्संख्येयभागहानावपि चरमा वर्गणा । उपरितनीषु च तिसृषु हानिषु इयं परम्परोपनिधा न संभवति ।। यतः प्रथमायामपि संख्येयगुणहानिवर्गगायां पुद्गलाः संख्येभागहानिसत्कचरमवर्गगान्तर्गतपुद्गलापेक्षया संख्येयगुगहीनाः प्राप्यन्ते । संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणहीनाश्चतुर्गुणहीना वा गृह्यन्ते, न तु द्विगुणहीनाः, यतः संख्येयं पायः सर्वत्राप्यजघन्योत्कृष्ट त्रिप्रभृत्येव गृह्यते, न तु द्वौ, नापि सर्वोत्कृष्टम् , तदुक्तमनुयोगद्वारचूडै-"सिद्धते य जत्थ जत्थ संखेजगगहणं तत्थ तत्थ अजहण्णमणु| कोसयं दट्टब्वं” ति । तत इत ऊर्च द्विगुणहीनान प्राप्यन्ते किंतु त्रिगुणचतुर्गुणादिहीना इति नेयं द्विगुणहान्या परम्परोपनिधा संभवति । | तस्मान्मूलत आरम्यान्यथाऽत्र परम्परोपनिधया प्ररूपणा क्रियते-असंख्येयभागहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया का|श्चिद्वर्गणा असंख्येयभागहीनाः, काश्चित्संख्येयभागहीनाः, काश्चित्संख्येयगुणहीनाः,काश्चिदसंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः,एव
मसंख्येयभागहानौ प्रथमवर्गगापेक्षया पश्चापि हानयःसंभवन्ति। संख्येयभागहानौ पुनरसंख्येयभागहानिवर्जाः शेषाश्चतस्रोऽपि हानयः सं| भवन्ति । तद्यथा-संख्येयभागहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया काश्चिद्वर्गणाः संख्येयभागहीनाः, काश्चित्संख्येयगुणहीनाः, काश्चिदसंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः। संख्येयगुणहानौ पुनरसंख्येयभागहानिसंख्येयभागहानिवर्जाः शेषास्तिस्रो हानयः संभवन्ति । तद्यथा-संख्येयगुणहानौ प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया काश्चिद्वर्गणाःसंख्यगुणहीनाः, काश्चिदसंख्येय
Page #160
--------------------------------------------------------------------------
________________
HIYASARASVATIMES
यगुणहीनाः काश्चिदनन्तगुणहीनाः । असंख्येयगुणहानौ पुनद्वे एव हानी, तथाहि-असंख्येयगुणहानौ प्रथमान्तिमवर्गणयोपान्तराले प्रथमवर्गणापेक्षया काश्चिदर्गणा असंख्येयगुणहीनाः, काश्विदनन्तगुणहीनाः । अनन्तगुणहानौ त्वनन्तगुणहानिरवैका । तदेवं कृता परम्परोपनिधया प्ररूपणा । सांप्रतमल्पबहुत्वमुच्यते-नत्रासंग्व्येयभागहानौ वर्गणाः स्तोकाः, ताभ्यः संख्येयभागहानौ वर्गणा अनन्तगुणाः । ताभ्योऽपि संख्येयगुणहानौ वर्गणा अनन्तगुणाः । ताभ्योऽप्यसंख्येयगुणहानौ वर्गणा अनन्तगुणाः । ताभ्योऽप्यनन्तगुणहानी वर्गणा अनन्तगुणाः । तथाऽनन्तगुणहानी पुद्गलाः सर्वस्तीकाः, तेभ्योऽसंख्येयगुणहानौ पुद्गला अनन्तगुणाः, तेभ्योऽपि संख्येयगुणहानौ पुद्गला अनन्तगुणाः, तेभ्योऽपि संख्येयभागहानौ पुद्गला अनन्तगुणाः, तेभ्योऽप्यसंख्येयभागहानौ पुद्गला अनन्तगुणाः॥२२॥ __ (उ०)-इह पुद्गलद्रव्याणां परस्परं सम्बन्धः स्नेहतो भवतीति स्नेहप्ररूपणा कर्त्तव्या । सा च त्रिधा-स्नेहप्रत्ययस्पर्धकप्ररूपणा, नामप्रत्ययस्पर्धकप्ररूपणा, प्रयोगप्रत्ययस्पर्धकप्ररूपणा च । तत्र स्नेहनिमित्तस्य स्पर्धकस्य प्ररूपणा स्नेहप्रत्ययस्पर्धकप्ररूपगा। शरीरबन्धननामकर्मोदयतः परस्परं बद्धानां शरीरपुद्गलानां स्नेहमधिकृत्य स्पर्धकप्ररूपणा नामप्रत्ययस्पर्धकमरूपणा । प्रकृष्टो योगः प्रयोगस्तेन प्रत्ययभृतेन कारणभूतेन ये गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्पर्धकप्ररूपणा । तत्र प्रथमतः स्नेहप्रत्ययस्पर्धकप्ररूपगां चिकीर्षुराह-स्नेहप्रत्ययं स्नेहनिमित्तमेकैकस्नेहाविभागवृद्धपुद्गलबर्गणासमुदायरूपं स्पर्धकमेकम् । तस्मिँश्च स्पर्धकेऽविभागवर्गणा एकैकस्नेहाविभागाधिकपरमाणुसमुदायरूपा अनन्ताः । तत्र हम्वेन-अल्पेन स्नेहेन ये बद्धाः पुद्गलास्ते बहवोऽर्थात प्रभृतेन स्नेहेन बद्धाः स्तोकाः। तथाऽसंख्यलोके द्विगुगहीनाः-आदिवर्गणायाः परतोऽसंख्येयलोकाकाशप्रदेशप्रमाणवर्गणास्वतिक्रान्तासु याऽग्रिमवर्गणा तस्यां पुद्गला आदिवगंगागतपुद्गलापेक्षया द्विगुणहीनाः । ततोऽपि तावत्प्रमाणासु वर्गणास्वतिक्रान्तास्व
Page #161
--------------------------------------------------------------------------
________________
स्नेहप्र
कमप्रकृति ॥५७॥
त्ययप्र
रूपणा.
| ग्रिमवर्गणायां पुद्गला द्विगुणहीनाः । एवं तावद्वाच्यं यावद्वक्ष्यमाणासंख्येयभागहानिगता चरमा वर्गणेति । इयमत्र भावना-ये खलु )
सर्वोत्कृष्टस्नेहस्य केवलिप्रज्ञाच्छेदनकेन छिचा निर्विभागा भागाः क्रियन्ते ते स्नेहाविभागाः। तत्र केचित् परमाणवो जगत्येकेन | | स्नेहाविभागेन युक्ताः सन्ति, तेषां समुदायः प्रथमा वर्गणा, द्वाभ्यां स्नेहाविभागाभ्यां युक्ता ये परमाणवः सन्ति तेषां समुदायो द्वितीया । एवं स्नेहाविभागैः संख्येयैर्युक्तानां संख्येया वर्गणा वाच्याः, असंख्येयैर्युक्तानामसंख्येयाः, अनन्तैर्युक्तानां चानन्ताः। सर्वाभिश्वाभिरेकमेव स्पर्धकं भवति, अपान्तराले एकैकाविभागवृद्धिव्यवच्छेदाभावात् । एकैकाविभागवृद्धिव्यवच्छेदो हि स्पर्धकपर्यवसानम् । उक्तं च-रूवुत्तरवुड्ढीए छेओ फडगाणं' ति । द्विधा चैतासु वर्गणाप्ररूपणा-अनन्तरोपनिधया परम्परोपनिधया च। तत्रादावनन्तरोपनिधया प्ररूपणा क्रियते-प्रथमायां वर्गणायामेकस्नेहाविभागाणुसमुदायरूपायां यावन्तः पुद्गलास्तदपेक्षया द्वितीयस्यामसंख्येयभागहीनाः। ततोऽपि तृतीयस्यामसंख्येयभागहीनाः। एवं प्रतिवर्गणमसंख्येयभागहान्या पुद्गलास्तावद्वाच्या यावदनन्ता वर्गणा गच्छन्ति । ततोऽनन्तरायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयभागहीनाः, ततोऽग्रेतन्यामपि पुद्गलाः संख्येयभागहीनाः, एवं संख्येयभागहान्याऽप्यनन्ता वर्गणा वाच्याः। तत उपरितन्यां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयगुणहीनाः, ततोऽग्रेतन्यामपि वर्गणायां पुद्गलाः संख्येयगुणहीनाः, एवं संख्येयगुणहान्याप्यनन्ता वर्गगा वाच्याः। ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षयाऽसंख्येयगुणहीना भवन्ति, ततोऽग्रेतन्यामपि वर्गगायां पुद्गला असंख्येयगुणहीनाः, एव-10 मसंख्येयगुणहान्याऽप्यनन्ता वर्गणा वाच्याः। ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षयाऽनन्तगुणहीना | भवन्ति, ततोऽग्रेतन्यामपि वर्गणायां पुद्गला अनन्तगुणहीना वाच्याः, एवमनन्तगुणहान्याऽप्यनन्ता वर्गणा वाच्या यावत् सर्वोत्कृष्टा
द
॥५
॥
Page #162
--------------------------------------------------------------------------
________________
Sai ভलद
वर्गणाः । तदेवं कृतानन्तरोपनिधया प्ररूपणा । अथ परम्परोपनिधया क्रियते तत्राद्यवर्गणायाः परतोऽसंख्येय लोकाकाशप्रदेशप्रमाणवर्गणातिक्रमे या वर्गणाऽऽगच्छति, तस्यां पुद्गला आद्यवर्गणागत पुद्गलापेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्तीत्यर्थः । ततः पुनरपि तावद्वर्गणातिक्रमे याऽनन्तरवर्गणा तस्यां पुद्गला अर्धा भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावदसङ्ख्येयभागहानिगता चरमा वर्गणा । ततः परं सङ्घयेयानां सङ्ख्येयभागहानिगतानां वर्गणानामतिक्रमे याऽनन्तरवर्गणा तस्यां पुद्गला असङ्खयेय भागहानिगतचरमवर्गणापुद्गलापेक्षयाऽर्धा भवन्ति । ततः पुनरपि संख्येया वर्गणाऽतिक्रम्यानन्तरायां वर्गणायां पुद्गला अर्धा भवन्ति । एवं भूयो भूयस्ताद्वाच्यं यावत्संख्येय भागहानावपि चरमा वर्गणा । उपरितनीषु तिसृषु हानिष्वियं द्विगुणहानिमार्गणलक्षणा परम्परोपनिधा न संभवति, यतः प्रथमायामपि संख्येयगुणहानिवर्गणायां पुद्गलाः प्राक्तनत्रगणातः संख्येयगुगहीनाः प्राप्यन्ते । संख्येयगुणहीनाश्च जघन्यतोऽपि त्रिगुणचतुर्गुणहीना गृह्यन्ते, न तु द्विगुणहीनाः, “सिद्धते जन्थ जन्थ संखेजगगहणं तत्थ तत्थ अजहरणमगुकोसयं दट्टब्बं" इत्यनुयोगद्वार चूर्णिवचनात् संख्येयस्य प्रायः सर्वत्राप्यजघन्योत्कृष्टस्यैव ग्रहणात् । तस्मादादित आरभ्यान्यथा परम्परोपनिधया प्ररूपणा क्रियतेअसंख्येयभागहानौ प्रथमान्तिमवर्गणयोरन्तराले प्रथमवर्गणापेक्षया काश्चिदसंख्येयभागहीनाः काचित्सङ्घयेय भागहीनाः, काश्चित्संख्येयगुणहीनाः, काश्चिदसङ्ख्येयगुणहीनाः, काश्चिदनन्तगुणहीना इत्येवमसङ्ख्येयभागहानौ प्रथमवर्गगापेक्षया पञ्चापि हानयः संभवन्ति । सङ्ख्येयभागहानावसङ्ख्येयभागहानिवर्जाः प्रथमवर्गणापेक्षया शेषाश्चतस्रो हानयः । सङ्घयेयगुणहानौ पुनरसङ्घयेय भाग हानिसङ्खयेय| भागहानिवर्जाः शेषास्तिस्रो हानयः । असङ्ख्येयगुणहानौ काचिदसङ्घयेयगुणहीनाः काश्चिदनन्तगुणहीना इति द्वे एव हानी । अनन्तगुणहानौ त्वनन्तगुणहानि रेवैकेति । कृता परम्परोपनिधया प्ररूपणा । सम्प्रत्यल्पबहुत्वमुच्यते-असंख्येयभागहानौ वर्गणाः सर्वस्तोकाः,
Sesk
Page #163
--------------------------------------------------------------------------
________________
॥५८॥ कर्मप्रकृतिः
COMDADADDRESED
स्नेहाणवः
मागहीनाः हीनाः (प्रतिपरमाणुगताः)असंख्येय संख्येयभाग- संख्येयगुणहीनाः
प्रतिवर्गणमनंताः
पुद्गलपरमाणवः क्रमेण हीना हीनतराश्च ।
WRITA अस० लोका० घर्गणा
mmmm अतिक्रम्य विगुणहीनाः Immuपरमाणवः in mum संख्येयवर्गणा अतिक
म्य द्विगुणहीना MITHAI परमाणवः
स्नेहस्पर्द्धकचित्रम् ।
10000
IIIIIII
॥
असंख्येयगुणहीनाः
IIIMIMIL
AMOM
AMARHI
HIMIRIRI
HANN
IHANNI
वर्गणम् अनंतगुणहीनाः परमाणयः प्रति
AIIMIMILAININ
IMURTI
SASCALDAS
SISTE
॥24॥
रूपणा. त्ययस्नेहप
Page #164
--------------------------------------------------------------------------
________________
ताभ्यः संख्येयभागहानावनन्तगुणाः, ताभ्योऽपि संख्येयगुगहानावनन्तगुणाः, ताभ्योऽप्यसंख्येयगुणहानावनन्तगुणाः, ताभ्योऽप्यनन्तगुणहानौ वर्गणा अनन्तगुणाः । तथाऽनन्तगुणहानी पुद्गलाः सर्वस्तोकाः, तेभ्योऽसंख्येयगुणहानावनन्तगुणाः, तेभ्योऽपि संख्येयगुणहानावनन्तगुणाः, तेभ्योऽपि संख्येयभागहानौ पुद्गला अनन्तगुणाः, तेभ्योऽप्यसंख्येयभागहानौ पुद्गला अनन्तगुणाः । उक्तं च"थोवा उ वग्गणाओ पढमहाणीद उवरिमासु कमा । होति अणतगुणाओ अनन्तभागो पपसाणं" इति ॥ २२॥
भणिता णेहपञ्चयपरूवणा । इदाणिं धणिया देसपरूवणा । धणिता नाम णिधि(चि)ता णेहगुणा । णामप्पओगपञ्चयगेसु वि णेया अणंतगुणणाए । धणिया देसगुणा सिं जहन्नजिट्टे सगे कटु ॥२३॥ ___ (चू०)-णामपञ्चइयस्स उद्देसत्थो वुत्तो, इदाणि विवरणा कीरति-णामपच्चइअस्स अत्थि अविभागपलिच्छेद-15 परूवणया, वग्गणापरूवणया, फडगपरूवणया, अंतरपरूवणया, धणिया देसपरूवणया, ठाणपरूवणता ।। अविभागपलिच्छेदपरूवणा णाम सरीरपदेसाण गुणग्गं चुणितं चुणितं विभजंतं जं विभागं ण देति सो अविभागपलिच्छेओ वुचति, गुणपरमाणुत्ति वुचति, भावपरमाणुत्ति वुच्चति। एगेण गुणअविभागपलिच्छेदेण जुत्ता त्थि केवि सरीरपदेसा, बिहिं वि, जावसंखेजेहिं अविभागपलिच्छेदेहिं जुत्ता णत्थि केति सरीरपदेसा, असंखेज्जेहिं गुणविभागपलिच्छेदेहिं जुत्ता णत्थि केइ सरीरप्पदेसा। जहण्णजुत्तस्स वि सरीरप्पदे
सस्स अविभागपलिच्छेदेहिं सव्वजीवहिं अणंतगुणेहिं एसा पढमिल्लिया वग्गणा । ततो एकेणं अविभाग| पलिच्छेदेणं अभहिता बितिता वग्गणा । एवं एगुत्तरियाणं णिरंतरं ताव गता जाव अणंतातो वग्गणातो अभ-11
Page #165
--------------------------------------------------------------------------
________________
कर्मप्रकतिः
॥ ५९ ॥
वसिद्धिएहिं अनंतगुणातो सिद्धाणं अनंतभागो । एयं एगं फडुं । ततो पढमफडगस्स चरिमवग्गणातो बितियफड्डगस्स आदिवग्गणाए य अंतरं अणतं सव्वजीवेहिं अणंतगुणं । एवं ताव गतं जाव आदिवग्गणातो दुगुअविभागपलिच्छेदेण जुत्ता बितियफडगस्स आदिवग्गणाते अत्थि सरीरप्पदेसा । ततो रूयुत्तराए अत्थि । एवं एगुत्तरियाए निरंतरं ताव गतं जाव अनंतातो वग्गणातो अभवसिद्धिएहिं अनंतगुणातो सिद्धाणं अनंतभागो । जिणदिट्ठस्स प्यमाणस्स उवरिं रूयुत्तरा णत्थि काति वग्गणा, दुरूवुत्तरा नत्थि, अंतरं अणतं सव्वजीवेहिं अ| णंतगुणं । जिणदिट्ठस्स अंतरस्स रूयुत्तराए वग्गणाए सरीरप्पएसा अत्थि । ते पुण अविभागपलिच्छेदा केत्तिया ? भण्णइ-आदिफड्डगस्स आदिवग्गणाए अविभागपलिच्छेदेहिं तिगुणं अविभागपलिच्छेदग्गं । ततो पुणो एगुत्तरियाए फड्डगं । ततो पुणो तहा चेव अंतरं । ततो पुणो अण्णस्स फड्डगस्स आदिवग्गणा आदिफड्डगस्स आदिवग्गणाए चतुगुणेणं अविभागपलिच्छेदग्गेण जुत्ता अस्थि । एवं जतिमं फडुगं उदिस्सति ततिगुणा अण्णस्स अण्णस्स फड्डगस्स आदिवग्गणाए । फडुगं केण कारणेणं णिप्पज्जइ ? भण्णइ सरीरप्पदेसाणं अप्पत्ताए गुणअविभागपरिच्छेदाणं पहुत्ताए फड्डूगं जायति । फड्डगातिं केत्तियातिं ? भण्णइ - अभवसिद्धिएहिं अनंतगुणातिं सिद्धाणं अनंतभागे | अंतराति केत्तियाई ? भण्णड़-फड्डगाई रूवूणगाई अंतरातिं होति । फड्डगस्स परूवणया अंतरपरूवणता य भणिता । धणिया देसपरूवणया- पढमाए वग्गणाए धणिया देसगुणा थोवा । वितियस्स सरीरठाणस्स आदिवग्गणाए धणिया ततोऽणंतगुणा, एवं अनंतगुणाए सेढीए णेयव्वं जाव अंतिमं सरीरद्वाणं ।
ஹாபி
नामप्रत्ययमरूपणा.
॥ ५९ ॥
Page #166
--------------------------------------------------------------------------
________________
यंधणणामाणं अप्पावहुगं पण्णरसहं भण्णति-तंजहा-उरालियउरालियमरीरबंधणणामत्ताए यदा पोग्गला थोवा । उरालियतेयसरीरबंधणणामत्ताए बद्धा पोग्गला अणंतगुणा। उरालियकम्मइगसरीरणामत्ताए यद्धा पुग्गला अणंतगुणा ! उरालियतेयकम्मतिगसरीरबंधणणामत्ताए श्रद्धा पोग्गला अणतगुणा । एवं वेउवितेवि चत्तारि आलावगा, आहारण वि चत्तारि आलावगा। अधस्तनतेजतिगतेजइगयंधणणामत्ता अर्णतगुणा, तेजतिगकंमतिगबंधणणामाए अणंतगुणा, कम्मतिगकम्मतिगसरीरयंधणणामाग बद्धा पोग्गला अणंतगुणा । इदाणिं ठाणपरूवणया-एगातिओ अणताणि फडगाइं पढम सरीरहाणं । ततो अणंतभागम्भहियं वितिय सरीरहाण । ततो अतभागभहियं ततियं सरीहाणं । एवं णिरंतरं अणंतभागभहियाति अंगलस्स असंखेजतिभागमेत्तातिं ठाणाति । एत्तो एक्कं असंखेजतिभागभहियं । ततो अणंतभागुत्तरं कंडगं । ततो असंखिजइभागभहियं । ततो अणंतभागुत्तरं कंडगं । ततो पुणो असंखिजइभागभहितं एक्कं ठाणं । एवं जाव अणंतभागुत्तरं कण्डगं] । एवं असंखेजभागब्भहियं ताव गतं जाव असंखेजभागभहिगाणि कंडगमेत्ताणि । ततो एक्कं संखेजतिभागभहियं ठाणं । ततो संखेजतिभागसंखेजगुणअसंखेजगुणणंतगुणभहिगाणि वि णेयवाणि | जहा असंखेजतिभागभहियं । एवं एतेण कमेण छट्ठाणबुड्डाणि फडगातिं असंखेज़लोगागासप्पदेसमेत्ताणि सरीरहाणाति । णामपच्चइगफडगपरूवणा भणिता । इदाणिं पयोगपचतिगं फडुगं भण्णइ-पयोगपञ्चइगेसु वि त्ति ।प योगपञ्चतिगो-जोगपच्चइगो बंधो तस्स पंच(छ) अणुओगदाराणि, । तंजहा-अविभागपलिच्छेदपरूव
ASTRORSC
Page #167
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥ ६० ॥
णा, वग्गणपरूवणा, फड्डगपरूवणा, अंतरपरूवणा, (ठाणपरूपणा) धणिया देसगुणपरूवणा । एत्थ अविभागवग्गणाफडगा अंतर (ठाण) परूवणाओ जहा जोग (नाम) परूवणाए तहा चैव परूवेयव्वातो । इदाणिं धणियादेसगुपरूवणा- [ अनंतगुणणाए संभवति, (ठाणं,] 'घणिया देसगुणा सिं'ति । [एवं अतिल्लाणं दोण्ह वि फड्डगाणं सरिसगं] धणिता- णिचिता, देसगुणा [सिंति] पदेसाणं गुणा । ते पढमाए वग्गणाए थोवा बितियट्ठाणस्स आदिवग्गणाए अनंतगुणा । एवं णेयव्वं अनंतगुणणाए [दोह वि] णेहणाम (पओग) पच्चयगाणं अप्पप्पणो जाव अंतिमाए वग्गणातोत्ति । [जोगट्ठाणाणं जोगद्वाणादिवग्गणातो बितियातिजोगट्टाणाणं आइवग्गणा असंखेनगुणा यव्वा ] । इदाणिं तिहवि जहण्णुक्कोसाणं तिब्वमंदपरूवणा भण्णइ - 'जहणणजिट्ठे सगे कट्टु' त्ति, अणंतगुणाहिगारो अणुवत्ततित्ति, अष्पष्पणो जहण्णुक्कोसाणं अप्पाबहुगयं णायव्वं, तंजहा-पोहपञ्चतिगस्स धणियदेसगुणा जहण्णाए वग्गणाए थोवा । तस्सेव उक्कसाए वग्गणाए अनंतगुणा । ततो णामपञ्चइगस्स जहण्णाए वग्गणाए अणतगुणा । तस्सेव उक्कसाए वग्गणाए अनंतगुणा । ततो पओगपच्चइगस्स जहण्णाए वग्गणाए घणियादेसगुणा अनंतगुणा । तस्सेव उक्कसाए वग्गणाए धणियादेसगुणा अणतगुणा ॥ २३ ॥
(मलय ० ) - तदेवमुक्तं सप्रपञ्चं स्नेहप्रत्ययं स्पर्धकम् इदानीं नामप्रत्ययस्पर्धकप्रयोगप्रत्ययस्पर्धकप्ररूपणां चिकीर्षुरिदमाह'नाम'ति । इह नामप्रत्ययस्पर्धकप्ररूपणायां षडनुयोगद्वाराणि तद्यथा - अविभागप्ररूपणा १, वर्गणामरूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा ४, वर्गणागतपुद्गलस्नेहाविभाग सकलसमुदायप्ररूपणा ५, स्थानप्ररूपणा ६ चेति । तत्र प्रथमतोऽविभागग्ररूपणा
नामप्रत्ययप्ररूपणा.
॥ ६० ॥
Page #168
--------------------------------------------------------------------------
________________
क्रियते-औदारिकादिशरीरपञ्चकप्रायोग्यानां परमाणूनां यो रसः स केवलिप्रज्ञाछेदनकेन छिद्यते, छिच्चा छिच्वा च निर्विभागा भागाः क्रियन्ते, ते च निर्विभागा भागा गुणपरमाणवो वा भावपरमाणवो वा प्रोच्यन्ते, एषाऽविभागप्ररूपणा । तत्रैकेन स्नेहात्रिभागेन युक्ताः शरीरयोग्याः पुद्गला न भवन्ति, किमुक्तं भवति १ औदारिकौदारिकबन्धनादीनां पञ्चदशानां बन्धनानामन्यतमस्यापि बन्धनस्य विषया न भवन्तीत्यर्थः, नापि द्वाभ्यां स्नेहाविभागाभ्यां युक्ताः, नापि त्रिभिर्नापि संख्येयैर्नाप्यसंख्येयैर्नाप्यनन्तैः, किं त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः, ततस्तेषां पुद्गलानां समुदायः प्रथमा वर्गणा, सा च जघन्या । तत एकेन स्नेहाविभागेनाधिकानां पुद्गलानां समुदायो द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकाविभागवृद्धया निरन्तरं | तावद्वर्गणा वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । एतासां च समुदाय एकं स्पर्धकम् । तत इत उर्ध्वमे| केन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, कि| न्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरधिकाः प्राप्यन्ते, ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तस्यां कियन्तः | स्नेहाविभागा इति चेद्, उच्यते - यावन्तः प्रथमस्पर्धकप्रथमवर्गणायां स्नेहाविभागास्तावन्तो द्विगुणाः । तत एकेन स्नेहाविभागेनाधिकानां परमाणूनां समुदायों द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाम्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकस्नेहाविभाग| द्वया निरन्तरं वर्गणास्तावद्वाच्या यावद्भव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायो द्वितीयं स्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्याम्, नापि त्रिभिः, यावन्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः किन्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः, ततस्तेषां परमाणूनां समुदायस्तृतीयस्पर्धकस्य प्रथमा वर्गणा ।
1
aa
Page #169
--------------------------------------------------------------------------
________________
SNE
नामप्रत्यय
(5 तस्यां कियन्तः स्नेहाविभागा इति चेद्, उच्यते-यावन्तः प्रथमस्पर्धकसत्कप्रथमवर्गणायां तावन्तस्त्रिगुणाः । तत एकेन स्नेहाविभाकर्मप्रकृतिःला
| गेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गणा । द्वाभ्यां स्नेहाविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । एवमेकैकस्नेहावि-
भागवृद्धथा निरन्तरं वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायस्तृतीयं स्प|र्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्याम् , नापि त्रिभिः, यावन्नापि संख्येयैः,
नाप्यसंख्येयैः, नाप्यनन्तैः किन्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरधिकाः प्राप्यन्ते, ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमा | वर्गणा । तस्यां कियन्तः स्नेहाविभागा इति चेद्, उच्यते-प्रथमस्पर्धकसत्कप्रथमवर्गणायां यावन्तः स्नेहाविभागास्तावन्तश्चतुर्गुणाः । एवं यतिसंख्यं यतिसंख्यं स्पर्धकं चिन्तयितुमारभ्यते, तद्यथा-पञ्चमं दशमं विंशतितमं सहस्रतमं लक्षतमं वा तत्तत्संख्यागुणिताः प्रथमस्पर्धकसत्कप्रथमवर्गणागताः स्नेहाविभागास्ततिसंख्यस्य ततिसंख्यस्य स्पर्धकस्यादिवर्गणायां द्रष्टव्याः। तानि च स्पर्धकानि कियन्ति भवन्तीति चेद् , उच्यते-अभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि । अन्तराणि कियन्ति भवन्तीति चेद्, उच्यते-रूपोनस्पर्धकतुल्यानि, तथाहि-चतुर्णामन्तराणि त्रीण्येव भवन्ति, नोनाधिकानि, एवमत्रापि भावनीयम् । वर्गणास्वानन्तर्यण द्वे वृद्धी भवतः, तद्यथा-एकैकाविभागवृद्धिः, अनन्तानन्ताविभागवृद्धिश्च । तत्रैकैकाविभागवृद्धिः स्पर्धकगतानां वर्गणानां यथोत्तरम्, अनन्तानन्ताविभागबृद्धिः पाश्चात्यस्पर्धकगतचरमवर्गणापेक्षयोत्तरस्पर्धकस्यादिवर्गणायाम् , पारम्पर्येण पुनः प्रथमस्पर्धकसत्कप्रथमवर्गणापेक्षया षडपि वृद्धयोऽवगन्तव्याः । तद्यथा-अनन्तभागवृद्धिः, असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्ये| ययुणवृद्धिः, अनन्तगुणवृद्धिश्चेति । तदेवं कृता अविभागप्ररूपणा वर्गणाप्ररूपणा स्पर्धकप्ररूपणा अन्तरप्ररूपणा च । सांप्रतं वर्गणागत
॥६१॥
Page #170
--------------------------------------------------------------------------
________________
OSODEO
पुद्गलस्नेहाविभागसमुदायप्ररूपणा क्रियते तत्र प्रथमस्य शरीरस्थानस्य प्रथमायां वर्गणायां स्नेहाविभागाः स्तोकाः, ततो द्वितीयस्य | शरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः, तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः, एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानानि नेतव्यानि । शरीरस्थानानि च वक्ष्यमाणस्पर्धक(कण्डक)संख्याप्रमाणानि । संप्रति शरीरपरमाणूनामेव तत्तद्वन्धनयोग्यानामल्पबहुत्वमभिधीयते-तत्रौदारिकौदारिकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्य औदारिकतैजसबन्धनयोग्या अनन्तगुणाः, तेम्योऽप्यौदारिककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्यौदारिकतैजसकामणबन्धनयोग्या अनन्तगुणाः। तथा वैक्रियवैक्रियब-15 न्धनयोग्याः पुद्गलाः सर्वस्तोकाः । तेभ्योऽपि वैक्रियतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि वैक्रियकार्मगवन्धनयोग्या अनन्त-| गुणाः, तेभ्योऽपि वैक्रियतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तथा आहारकाहारकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्योऽप्याहारकतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्याहारककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योप्याहारकतैजसकामणबन्धनयो-17 ग्या अनन्तगुणाः, तेभ्योऽपि तैजसतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि तैजसकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि कार्मणकार्मणवन्धनयोग्या अनन्तगुणा इति । सांप्रतं स्थानप्ररूपणावसरः। तत्र प्रथमं स्पर्धकमादौ कृत्वाऽभव्येभ्योऽनन्तगुणैः सिद्धा-12 नन्तभागकल्पैरनन्तः स्पर्धकैरेकं प्रथमं शरीरप्रायोग्यं स्थानं भवति । ततस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धद्वितीयं शरीरस्थानं भवति । पुनस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धस्तृतीयं शरीरस्थानम् । एवं निरन्तरं पूर्वस्मात् पूर्वस्मादुत्तरोत्तराणि अनन्तभागवृद्धानि शरीरस्थाना-19 न्यङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणानि वाच्यानि । एतानि च समुदितानि एकं कण्डकमभिधीयते । तस्माच्च कण्डकादुपरि यदन्यच्छरीरस्थानं तत्प्रथमकण्डकगतचरमशरीरस्थानापेक्षयाऽसंख्येयभागवृद्धम् । तस्मात्पराणि पुनर्यान्यन्यानि शरीरस्थानानि
१DOGGERGONISA
GER
Page #171
--------------------------------------------------------------------------
________________
अङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेशराशिप्रमाणानि तानि सर्वाण्यपि यथोत्तरमनन्तभागवृद्धान्यवसेयानि । ततो भूयोऽप्येकमसंख्येय-) कर्मप्रकृतिःभागाधिकं शरीरस्थानं भवति । एवमनन्तभागाधिकः कण्डकप्रमाणैः शरीरस्थानैर्व्यवहितानि असंख्येयभागाधिकानि शरीरस्था-1 | नानि वावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणि । एतानि च समुदितानि द्वितीयं कण्डकम् । तस्माच द्वितीयात् कण्डकादुपरि ।
प्ररूपणा. | यदन्यच्छरीरस्थानं तत्पुनरपि द्वितीयकण्डकगतचरमशरीरस्थानापेक्षयाऽनन्तभागवृद्धम् । ततः पराणि यथोत्तरमनन्तभागवृद्धानि कण्डक
मात्राणि शरीरस्थानानि वाच्यानि । ततः परमेकं संख्येयभागवृद्धं स्थानम् । ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि | तावन्ति तथैवाभिधाय पुनरप्येकं संख्येयभागवृद्धं स्थानमभिधानीयम् । एवं वक्ष्यमाणक्रमेण षट्स्थानकवृद्धया शरीरस्थानानि तावदक्तव्यानि यावदसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्ता नामप्रत्ययस्पर्धकप्ररूपणा ।
सांप्रतं प्रयोगप्रत्ययस्पर्धकमरूपणा क्रियते-तत्र प्रयोगो योगः, तत्स्थानवृद्धया यो रसः कर्मपरमाणुषु केवलयोगप्रत्यतो बध्यमानेषु परिवर्धते स्पर्धकरूपतया तत्प्रयोगप्रत्ययस्पर्द्धकम् । उक्तं च-"होइ पओगो जोगो तहाणविवड्ढणाए जो उ रसो। परिवड्ढेर जीवे पयोगफहूं तयं | बैंति" तस्य पश्चानुयोगद्वाराणि, तद्यथा-अविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्धकपरूपणा, अन्तरप्ररूपणा, स्थानप्ररूपणा चेति । एताश्च
यथा नामप्रत्ययस्पर्धके प्रागभिहितास्तथैवात्राप्यवगन्तव्याः। तथाऽत्र प्रथमस्थानसत्कप्रथमवर्गणायां सकलपुद्गलस्नेहाविभागाः सर्वस्तो| काः। तेभ्यो द्वितीयस्थानसत्कप्रथमवर्गणायामनन्तगुणाः। तेभ्योऽपि तृतीयस्थानसत्कप्रथमवर्गणायामनन्तगुणाः। एवं तावन्नेयं यावदन्तिमं स्थानम् । तथा च प्रयोगप्रत्ययस्पर्धकमेवाधिकृत्यान्यत्राप्युक्तं- "अविभागवग्गफगअंतरठाणार पत्थ जहपुब्धि । ठाणाइ वग्गणाओA
॥६२॥ अणंतगुणणाउ गच्छति ॥" अत्रादिशब्दात्कण्डकादिपरिग्रहः । इदानीमल्पबहुत्वमुच्यते-स्नेहप्रत्ययस्पर्धकस्य जघन्यवर्गणायां सक
NISEDISPOILSYOTISHED
20-DROSCARRIOUSE
Page #172
--------------------------------------------------------------------------
________________
what
लपुद्गलगताः स्नेहाविभागाः सर्वस्तोकाः । ततस्तस्यैव स्नेहप्रत्ययस्पर्धकस्योत्कृष्टवर्गणायामनन्तगुणाः, तेभ्योऽपि नामप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः, तेभ्योऽपि प्रयोगप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः । उक्तं च- "तिण्डं पि फट्टगाणं जहण्णउक्कोसगा कमा ठविडं । या गुणाओ वग्गणा हफड्डाओ" ॥ सम्प्रति गाथार्थो विव्रियते नामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्पर्धकेषु अविभागवर्गणादयः प्राग्वनेयाः । तथाहि - स्नेहप्रत्ययस्पर्धक इवात्रापि अविभागवर्गणा एकैकस्नेहा विभागवृद्ध परमाणुवर्गणा अनन्ताः । तथा स्तोकेन स्नेहेन बद्धाः पुद्गला बहव इतरे स्तोकाः स्तोकतराः । यच्च 'असंखलोगे दुगुणहीणा' इति तदत्रासंभवान्न संबध्यते । स्नेहप्रत्ययस्पर्धकेऽपि | हि तद् यथासंभवं स्तोकमेव कालं यावद् योजितम्, न पुनः सर्वत्रापि । तथा 'सिं' ति - एषां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययस्प|धकानां प्रत्येकं स्वके- आत्मीये जघन्योत्कृष्टे वर्गणे बुद्ध्या पृथक् कृत्वा ततः क्रमेण तासु 'धणिया देसगुण' त्ति धणिया निचिता | देशगुणा निर्विभागभागरूपाः सकलपुद्गलगतस्नेहाविभागा इत्यर्थः, तेऽनन्तगुणनया अनन्तगुणिततया ज्ञातव्याः । तदेवं कृता पुद्गलानां परस्परं संबन्धहेतुभूतस्य स्नेहस्य प्ररूपणा ॥ २३ ॥
(उ० ) —तदेवं कृता स्नेहप्रत्ययस्पर्धकप्ररूपणा, अथ नामप्रत्ययस्पर्धकप्रयोगप्रत्ययस्पर्धकप्ररूपणां कर्तुमाह – इह नामप्रत्ययस्पर्द्धकप्ररूपणायां षडनुयोगद्वाराणि - अविभागप्ररूपणा, वर्गणाप्ररूपणा, स्पर्धकप्ररूपणा, अन्तरप्ररूपणा, वर्गणापुद्गलस्नेहाविभाग सकलसम्मुदायप्ररूपणा, स्थानप्ररूपणा चेति । तत्रैौदारिकादिशरीरपञ्चकप्रायोग्यानां परमाणूनां यो रसः केवलिमज्ञाच्छेदनकेन च्छिद्यते छिन्चा च निर्विभागा भागाः क्रियन्ते तेऽविभागा गुणपरमाणवो भावपरमाणवो वाऽभिधीयन्ते । एषाऽविभागप्ररूपणा । तत्रैकेन स्नेहाविभागेन
Nakath
Page #173
--------------------------------------------------------------------------
________________
युक्ताः पुद्गलाः शरीरयोग्या न भवन्ति-पञ्चदशान्यतमबन्धनयोग्या न भवन्तीत्यर्थः। नापि द्वाभ्यां स्नेहाविभागाभ्यां युक्ताः, नापि सं-1 कर्मप्रकृतिः । ख्येयैर्नाप्यसंख्येयै प्यनन्तैः, किं तु सर्वजीवानन्तगुणैरनन्तानन्तैरेव, तेषां समुदायः प्रथमा वर्गणा, सा च जघन्या। तत एकैकावि- नामप्रत्यय
प्ररूपणा. ॥६३॥
|भागवृद्धथा निरन्तरं तावद्वर्गणा वाच्या यावदभव्यानन्तगुणसिद्धानन्तभागकल्पा भवन्ति । एतासां समुदाय एकं स्पर्धकम् । इत ऊर्ध्व| मेकादिस्नेहाविभागाधिकाः परमाणवो न प्राप्यन्ते, किंतु सर्वजीवानन्तगुणैरनन्तानन्तैरेवाधिकाः पाप्यन्ते । तेषां समुदायो द्वितीयस्प|र्धकस्य प्रथमा वर्गणा । तस्यां च स्नेहाविभागाः प्रथमस्पर्धकप्रथमवर्गणागतस्नेहाविभागेभ्यो द्विगुणा भवन्ति । तत एकैकस्नेहाविभागवृ
था निरन्तरं वर्गणास्तावद्वाच्या यावदभव्यानन्तगुणसिद्धानन्तभागकल्पा भवन्ति । तासां समुदायो द्वितीयं स्पर्धकम् । तत एकादिस्नेहाविभागवृद्धाः परमाणवो न प्राप्यन्ते, किं तु सर्वजीवानन्तगुणैरनन्तानन्तैः स्नेहाविभागैर्वृद्धाः प्राप्यन्ते । तेषां समुदायस्तृतीयस्पर्धकस्य प्रथमा वर्गणा । तस्यां स्नेहाविभागाः प्रथमस्पर्धकसत्कप्रथमवर्गणातत्रिगुणाः। तत एकैकस्नेहाविभागवृद्ध्या प्रागुक्तप्रमाणा वर्गणा वाच्याः। तासां समुदायस्तृतीय स्पर्धकम् । एवं यतिसंख्यं स्पर्धकं चिन्त्यते तदादिवर्गणायां प्रथमस्पर्धकप्रथमवर्गणागतस्नेहाविभागास्तत्तत्संख्यगुणिता लभ्यन्ते । स्पर्धकानि च तान्यभव्येभ्योऽनन्तगुणानि सिद्धानन्तभागकल्पानि भवन्ति । अन्तराणि चैतेषां रूपोनस्पर्धकतुल्यानि, यतश्चतुर्णामन्तराणि त्रीण्येव भवन्तीति । तथा वर्गणास्वानन्तर्येण द्वे वृद्धी भवतः एकैकाविभागवृद्धिरनन्तानन्ताविभागवृद्धिश्च । तत्रैकैकाविभागवृद्धिरेकस्पर्धकस्थानां वर्गणानां यथाक्रम, अनन्तान्ताविभागवृद्धिश्च पाश्चात्यस्पर्धकगतचरमवर्गणापेक्ष| याग्रिमस्य स्पर्धकस्यादिवर्गणायाः। पारम्पर्येण तु प्रथमस्पर्धकमथमवर्गणापेक्षया षडपि वृद्धयो ज्ञेयाः । तदेवं कृता वर्गणास्पर्धकान्तर-२॥६३ ॥ प्ररूपणाः । अथ वर्गणागतपुद्गलस्नेहाविभागसमुदायप्ररूपणा क्रियते-तत्र प्रथमशरीरस्थानस्य प्रथमायां वर्गणायां सर्वस्तोकाः स्नेहावि
CECHOIROADIES
Page #174
--------------------------------------------------------------------------
________________
aa
भागाः । ततो द्वितीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायामनन्तगुणाः । एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानानि नेतव्यानि । अत्रान्तरे शरीरपरमाणूनामेव तत्तद्बन्धनयोग्यानामल्पबहुत्वमुच्यते-तत्रौदारिकौदारिकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्य औदारिकतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्यौदारिककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्यौदारिकतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तथा वैक्रियवैक्रियबन्धनयोग्याः सर्वस्तोकाः, तेभ्योऽपि वैक्रियतैजसबन्धनयोग्याः पुद्गला अनन्तगुणाः, तेभ्योऽपि वैक्रियकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि वैक्रियतैजसकार्मणबन्धनयोग्या अनन्तगुणाः । तथा आहारकाहारकबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः, तेभ्य आहारकतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्याहारककार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽप्याहारकतै जसकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि तैजसतैजसबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि तैजसकार्मणबन्धनयोग्या अनन्तगुणाः, तेभ्योऽपि कार्मणकार्मणबन्धनयोग्या अनन्तगुणा इति । साम्प्रतं स्थानप्ररूपणावसरः — तत्र प्रथमस्पर्धकादारभ्याभव्यानन्तगुणसिद्धानन्तभाग कल्पैरनन्तैः स्पर्धकैरेकं प्रथमं शरीरप्रायोग्यं स्थानं भवति । ततस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धैर्द्वितीयं शरीरस्थानं, भूयस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धैस्तृतीयं शरीरस्थानं, एवं निरन्तरमनन्तभागवृद्धानि शरीरस्थानान्यङ्गुलमात्रक्षेत्रासंख्येयभागगतप्रदेश राशिप्रमाणानि वाच्यानि । एतानि समुदितान्येकं कण्डकमभिधीयते, उक्तप्रमाणसंख्याया एव समये कण्डकत्वेन परिभाषणात् । तस्माच्च कण्डकादुपरि यच्छरीरस्थानं तत्कण्डकगतच रमशरीरस्थानापेक्षयाऽसंख्येयभागवृद्धम् । तस्मात् पराण्यन्यानि शरीरस्थानानि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि वाच्यानि । एतानि च समुदितानि द्वितीयकण्डकम् । तस्मादुपरि यदन्यच्छरीरस्थानं तद्वितीयकण्डकगतचरमशरीरस्थानापेक्षयाऽसंख्येयभागवृद्धम् । ततः पुन
Page #175
--------------------------------------------------------------------------
________________
धर्मप्रकृतिः
॥ ६४ ॥
| रपि कण्डकमात्राण्यनन्तभागवृद्धानि वाच्यानि । तत्समुदायस्तृतीयं कण्डकम् । एवमसंख्येयभागान्तरितानि अनन्तभागवृद्धानि कण्डकानि तावद्वाच्यानि यावदन्तरालभाविनामसंख्येय भागवृद्धानामपि स्थानानां कण्डकं परिसमाप्यते । ततश्चरमादसंख्येयभागाधिकात्स्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि शरीरस्थानानि वाच्यानि । ततः परमेकं संख्येयभागवृद्धं स्थानम् । ततो मूला| दारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तानि तथैवाभिधाय पुनरप्येकं संख्येयभागाधिकं स्थानं वक्तव्यम् । एतानि चैवं संख्येयभागाधिकानि तावद्वाच्यानि यावत् कण्डकं परिपूर्यते । तत उक्तक्रमेण भूयोपि संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकं स्थानमेकं वाच्यम् । ततो भूयोऽपि मूलादारभ्य तावन्ति शरीरस्थानानि वाच्यानि । ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं वाच्यम् । अमून्यप्येवं संख्येयगुणाधिकानिं स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति । ततः पूर्वपरिपाठ्या संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगु| णाधिकं स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य प्रागतिक्रान्तान्यभिधेयानि । ततो भूयोऽप्येकमसंख्येयगुणाधिकं वक्तव्यम् । एवममून्यसंख्येयगुणाधिकानि स्थानानि कण्डकमात्राणि वक्तव्यानि । ततः पूर्वपरिपाट्या संख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिकमेकं वक्तव्यम् । ततः प्रागतिक्रान्तसर्वाभिधानादिक्रमेणानन्तगुणाधिकान्यपि कण्डकमात्राणि वक्तव्यानि । तेषामुपरि पञ्चवृद्ध्याकाकानि स्थानानि भूयोऽपि वक्तव्यानि । यच्चनन्तगुणवृद्धं स्थानं तन्न प्राप्यते, पदस्थानकस्य परिसमाप्तत्वात् । एवमसंख्येयानि पदस्थानकानि शरीरस्थानेषु भवन्ति । सर्वाण्यपि च शरीरस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्ता नामप्रत्ययस्पर्धकप्ररूपणा । अथ | प्रयोगप्रत्ययस्पर्धकप्ररूपणा क्रियते — तत्र प्रयोगो योगः प्रकृष्टो योग इति व्युत्पत्तेः, तत्स्थानवृद्ध्या यो रसः कर्मपरमाणुषु केवलयोगप्रत्ययतो बध्यमानेषु परिवर्धते स्पर्धकरूपतया तत्प्रयोगप्रत्ययं स्पर्धकम् । उक्तं च पञ्चसंग्रहे - " होइ पओगो जोगो तट्ठाणविवड्ढणाइ
नामप्रत्ययप्ररूपणा.
॥ ६४ ॥
Page #176
--------------------------------------------------------------------------
________________
Z
जो उ रसो | परिवइढेई जीवे पओगफ तयं विति । एतत्प्ररूपणापि नामप्रत्ययस्पर्धकप्ररूपणावदवसेया । तदुक्तं – “अविभागवग्गफडूग अंतरठाणाह एत्थ जहपुवि । ठाणाइवग्गणाओ अणतगुणणार गच्छति ॥ " अस्या अर्थः- अविभागवर्गणास्पर्धकान्तर| स्थानादिप्ररूपणा यथा पूर्व नामस्पर्धके कृता तथात्रापि प्रयोगप्रत्यये स्पर्धके कर्त्तव्या । स्थानानामाद्या वर्गणा अनन्तगुणनयाऽऽगच्छन्ति । तथाहि - प्रथमस्थानसत्कप्रथमवर्गणायां सकलपुद्गलगतस्नेहाविभागाः सर्वस्तोकाः, ततो द्वितीयस्थानगतप्रथमवर्गणायामनन्तगुणाः, | ततोऽपि तृतीयस्थानगतप्रथमवर्गणायामनन्तगुणाः, एवं तावन्नेयं यावदन्तिमं स्थानमिति । 'अन्तरठाणाइ' इत्यत्रादिशब्दात् कण्डकपदस्थानकपरिग्रहः । अत एवैतदाधिक्यान्नामप्रत्ययस्पर्धकप्ररूपणायां प्रयोगप्रत्ययस्पर्धकप्ररूपणायां च प्रत्येकमष्टावप्यनुयोगद्वाराणि भण्यन्ते । इदानीमल्पबहुत्वमुच्यते —— स्नेहप्रत्ययस्पर्धकस्य जघन्यवर्गणायां सकलपुद्गलगताः स्नेहाविभागाः सर्वस्तोकाः, ततस्तस्यैवोत्कृष्टवर्गणायां तेऽनन्तगुणाः, तेभ्योऽपि नामप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः, ते|भ्योऽपि प्रयोगप्रत्ययस्पर्धकस्य जघन्यवर्गणायामनन्तगुणाः, तेभ्योऽपि तस्यैवोत्कृष्टवर्गणायामनन्तगुणाः । अथ गाथाक्षरार्थ उच्यते - नामप्रत्ययेषु प्रयोगप्रत्ययेष्वपि च स्पर्धकेषु अविभागवर्गणादयः प्राग्वज्ज्ञेयाः । तथाहि — स्नेहप्रत्ययस्पर्धक इवात्राप्यविभाग वर्गणा एकैकस्नेहाविभागवृद्धा अनन्ताः । तथा स्तोकेन स्नेहेन बद्धाः पुद्गला बहव इतरे स्तोकाः । यच्चासंख्यलोके द्विगुणहीना इत्युक्तं तदत्रासंभवान्न संबध्यते, स्नेहप्रत्ययस्पर्धकेष्वपि हि तन्न व्याप्या योजितं यथासंभवमेव तद्योजनस्य तत्राभिप्रेतत्वात् । तथा 'सिं' तिएषां स्नेहप्रत्ययनामप्रत्ययप्रयोगप्रत्ययस्पर्धकानां प्रत्येकं स्वके-आत्मीये जघन्यज्येष्ठे वर्गणे बुद्ध्या पृथक्कृत्वा क्रमेण तासु 'धणिय' त्तिनिचिताः, देशगुणाः- निर्विभागभागरूपाः सकलपुद्गल गतस्नेहा विभागा अनन्तगुणनया ज्ञातव्या इत्युचिताध्याहारेण व्याख्येयम् ॥ २३ ॥
Page #177
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रतिवर्गणं पुद्गला अ1 नंताः क्रमेण हीना हीन+ तराश्च
प्रतिपरमाणुगतस्नेहा- .:::
प्रथमस्पईकम्
जीवानंतगुणा वर्गणाः बंधनविषया योग्याः स
MAHITIV
सर्वजीवानंतगुणस्नेहाणवः
..
mitumul
॥
अन्तरम्
mumain प्रथमस्पर्धकाचवर्गणा-. mmmmmmmm तो द्विगुणाः स्ने
शरीरस्थानम्
द्वितीयस्प०
अन्तरम् immmmmmmmm प्रथमस्पर्धकाचवर्गणाHimmmmmmmm
MIM तस्त्रिगुणाः स्ने
तृतीयस्प०
अन्तरम्
प्रथमस्पर्द्धकाधवगणातश्चतुर्गुणाः स्ने०
चतुर्थस्प०
ललनल्द
६५॥
प्ररूपणा. 75नाममत्यया
Page #178
--------------------------------------------------------------------------
________________
भणितं बंधणं । इदाणिं पगइप्पदेसअणुभागट्टितीणं विभागो दरिसिज्जइ । तेसिं लकवणं पुवुत्तं । मृलपगतिउत्तरपगतीण विगप्पसामित्तभेदेण य जहा बंधसयगे भणिता तहा चेव इहा वि भाणियव्वा । वत्थुलक्षण
मेत्तं भण्णति* मूलुत्तरपगतीणं अणुभागविसेसतो पगइभेदो । अविसेसियरसपगई उ पगइबंधो मुणेयव्वो ॥२४॥
(चू०)-मूलपगतीउत्तरपगतीण भेदो अणुभागविसेसतो भवति। अणुभागो सभावो। जहा वातहरपित्तहरसिंभहरा मोतगविसेसा दिस्संति मोतगसामण्णत्ते वि विसेसित्तेतहा कम्मसामण्णत्ते वि णाणं आवरेतित्तिणा| णावरणिज्जं एवमादिभेदो। तासिं मूलपगइउत्तरपगतीणं 'अविसेसितरसपगती उत्ति-रसो अणुभागो, | तस्स सहावो पगती, सा अविसेसिया वि सुभा असुभा तिव्वा मंदा वत्ति जम्मि बंधे सो अविसेसितरसपगती, | तुसहो विसेसणत्यो, किं विसेसेति ? भण्णइ-रसवीरियाविभागविसेसमंतरेण सामण्णमेत्तणिदिहोत्ति विसेसेति। 'पगतिबंधो मुणेयब्बो'त्ति-सो एसो पगतिबंधो बुच्चति । [पगतिबंधो भणितो । जोगा पगइपदेसबंधा भवंति । | जोगा भणिता । पगइबंधो भणितो ॥२४॥
(मलय०) सम्पति बन्धनकरणसामर्थ्यतो बध्यमानकर्मपुद्गलानां प्रकृतिस्थित्यनुभागप्रदेशविभागो मन्दमतीनां सुखावबोधाय मो-12 दकदृष्टान्तेन विभाव्यते । यथा किल कश्चिन्मोदको वातविनाशिद्रव्यनिष्पन्नः प्रकृत्या वातमुपशमयति, पित्तोपशमकद्रव्यनिष्पन्नः पित्तम् , कफापहारिद्रव्यनिष्पन्नः कफमित्येवंस्वरूपा प्रकृतिर्मोदकस्य । तथा तस्यैव स्थितिः कस्यचिद्दिनमेकम्, अपरस्य दिनद्वयम्, अन्यस्य
GOOGGE
Page #179
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥ ६६ ॥
अब यह द
मासादिकं कालं यावत् । तथा तस्यैव यो रसः स्निग्धमधुरादिः कस्यचिदेकस्थानको परस्य द्विस्थानक इत्यादि । तथा तस्यैव प्रदेशाः | कणिक्कादिरूपाः कस्यचिदेकप्रसृतिप्रमाणाः कस्यचिद् द्विप्रसृतिप्रमाणा इत्यादि । तथा कर्मणोऽपि किञ्चिज्ज्ञानमावृणोति, किञ्चिद्दर्शनम्, किञ्चित्सुखदुःखे जनयति, किश्चित् मोहयतीत्येवंस्वरूपा प्रकृतिः । तथा स्थितिस्तस्यैव कर्मणः कस्यचित् त्रिंशत्सागरोपमकोटीकोटीप्रमाणा, अपरस्य सप्ततिसागरोपमकोटीकोटीप्रमाणा इत्यादि । तथा रसः कस्यचिदेकस्थानकोऽपरस्य द्विस्थानक इत्यादि । तथा प्रदेशाः कस्यचिद्वहुतराः, कस्यचिच्च बहुतमा इति । तत्र प्रकृतिभेदत एव कर्मणां मूलोत्तरविभागो भवति नान्यथेत्यावेदयन्नाह - 'मूल' ति - इह प्रकृतिशब्दो भेदपर्यायोऽप्यस्ति । तथा चाह भाष्यकृत् - "अहवा पयडी मे भो” इति । ततो 'मूलोत्तर प्रकृतीनां - मूलोतरभेदानां कर्मणः संबन्धिनां 'अनुभागविशेषतः' - स्वभावविशेषतो ज्ञानावारकत्वादिलक्षणाद् भेदो भवति नान्यथा । अनुभागशब्दवात्र स्वभावपर्यायोऽवगन्तव्यः । तदुक्तं चूर्णो- "अनुभागो त्ति सहायो" इति । इह बन्धनकरणे प्रकृतिबन्धादयः प्रत्येकमुपरि सप्रपञ्चं वक्तव्याः । प्रकृत्यादयश्च प्रतिकर्म संकीर्णा इति कचिद्वयामुह्येत अतस्तन्मोहापनोदाय प्रकृतिबन्धं तुशब्दोपलक्षणद्वारेण अन्यांश्च स्थितिबन्धादीन् वैविक्त्येन स्पष्टयन्नाह - 'अविसेसिय' इत्यादि । रसः स्नेहोऽनुभाग इत्येकार्थः । तस्य प्रकृतिः स्वभावः । अविशेषिताऽविवक्षिता रसप्रकृतिः, उपलक्षणत्वात् स्थित्यादयोऽपि यस्मिन्नविवक्षिताः स बन्धोऽविशेषितरसप्रकृतिः प्रकृतिबन्धो ज्ञातव्यः । तुशब्दस्याधिकार्थसंसूचनात् अविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धः, अविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धः, अविवक्षितप्रकृतिस्थितिरसः प्रदे|शबन्ध इत्यपि द्रष्टव्यम् । प्रकृतिबन्धे च यावन्त्यः प्रकृतयो बन्धमायान्ति यश्च यासां बन्धं प्रति खामी तदेतत्सर्वं शतकादवसेयम् । प्रकृतिप्रदेशबन्धौ च योगतो भवतः "जोगा पयडिपपसं" इति वचनात् । तत्र प्रकृतिबन्ध उक्तः । साम्प्रतं प्रदेशबन्धो वक्तुमवसरप्राप्तः ।
sanskaa
प्रकृति
बन्धप्ररूपणा.
॥ ६६ ॥
Page #180
--------------------------------------------------------------------------
________________
हे तुझ छ
तत्राष्टविधबन्धकेन जन्तुना यदेकेनाध्यवसायेन चित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य तु सप्त भागाः, षड्विधबन्धकस्य षड्भागाः, एकविधबन्धकस्य एको भागः ॥ २४ ॥
(उ०)-तदेवं कृता पुद्गलानां मिथः संबन्धहेतुभूतस्य स्नेहस्य प्ररूपणा | अथ बन्धनकरणसामर्थ्याद्वध्यमानानां मूलोत्तरप्रकृतीनां विभागकारणमुपदर्शयन् वैविक्त्येन स्पष्टयन्नाह - मूलोत्तरप्रकृतीनां 'अहवा पयडी भेउ ति भाष्यकृद्वचनात् प्रकृतिशब्दस्य भेदपर्यायत्वान्मूलोत्तरभेदानां कर्मसम्बन्धिनामनुभाग विशेषतो ज्ञानावरकत्वादिस्वभाववैचित्र्याद् भेदो भवति । अनुभागशब्दोऽत्र स्वभावपर्यायः " अणुभागो त्ति सहावो" इति चूर्णिकृद्वचनात् । भवति हि स्वभावभेदाद्वस्तुभेदो यथा तृणदुग्धादीनां तथेह दलिकस्य कर्मरूपतया तुल्यस्यापि स्वभावभेदाद् भेद इति । तथाऽविशेषिता - अविवक्षिता रसप्रकृतिः, उपलक्षणात् स्थित्यादयोऽपि यस्मिन् स प्रकृतिबन्धो ज्ञातव्यः । तुशब्दस्याधिकार्थसंसूचकत्वादविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धः, अविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धः, अविवक्षितप्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि द्रष्टव्यम् । अत्र च कर्मणां प्रकृत्यादयो मोदकदृष्टान्तेन लक्षणीयाः । तथाहि - मोदकस्य यथा वातविनाशकत्वादिस्वभावः प्रकृतिस्तथा कर्मणां ज्ञानावर कत्वादिखभावः प्रकृतिः, यथा च तस्य स्थितिरेकद्विदिनाद्यवस्थानरूपा तथा कर्मणां स्थितिः प्रतिनियतकालावस्थानरूपा, यथा च तस्य रसः स्निग्धमधुरादिस्तथा कर्मणामपि शुभाशुभादिः, यथा च तस्य प्रदेशा एक द्विप्रसृत्यादिप्रमाणास्तथा कर्मणामपि बहुतरबहुतमादिविभागरूपाः । यत्तु - “ठिइबंधु दलस्स ठिई पपसबंधो परसग्रहणं जं । ताण रसो अणुभागो तस्समुदाओ पगइबंधो" ॥ इति पञ्चसङ्ग्रहे प्रकृतिबन्धलक्षणमुक्तं, तत्काषायिककर्म प्रतीत्य संभवदपि नेहोपयुज्यते, स्थित्यादिसमुदायरूपप्रकृतिवन्धचिन्तने स्थित्याद्यंशाविवक्षणस्य कर्तुमशक्यत्वादिति । प्रकृतिवन्धे च विंशत्यधिकं शतमधिक्रियते ।
Siwak
Page #181
--------------------------------------------------------------------------
________________
प्रकृति
बन्धप्ररूपणा.
भूयस्कारादिविशेषश्चात्रत्योऽग्रे वक्ष्यते । अयं च प्रकृतिबन्धश्चतुर्धा-जघन्योऽजघन्य उत्कृष्टोऽनुत्कृष्टश्च । तत्र जघन्यः प्रकृतिबन्ध कर्मप्रकृतिः । | उपशान्तमोहादिगुणस्थानत्रये, तत्रैकस्या एव प्रकृतेर्बन्धात् , प्रकृतिबन्धमाश्रित्य चैकप्रकृतिबन्धस्यैव सर्वस्तोकत्वेन जघन्यत्वात् । उप॥६७॥
शान्तमोहाद् भ्रष्टस्याजघन्यो बन्धः,मूलप्रकृतीरधिकृत्य षडादीनामुत्तरप्रकृतीरधिकृत्य सप्तदशादीनां बन्धसंभवात् । संज्ञिनि मिथ्यादृष्टावुत्कृष्टः, मूलप्रकृतीनामष्टानामुत्तरप्रकृतीनां चतुःसप्ततेबन्धात् । ततः स्तोकस्तोकतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां वा यो बन्धः सो| ऽनुत्कृष्टः । उत्कृष्टबन्धात् परिणामहासेन पततोऽनुत्कृष्टो बन्धः सादिः । जघन्यबन्धाद्वा प्रतिपततोऽजघन्यो बन्धः सादिः । इत्येवं | सादित्वविशेषादजघन्यानुत्कृष्टयोआंदो भावनीयः । यद्वा पूर्वपश्चिमदिशोरिवावधिभेदाज्जघन्यमवधीकृत्य हि यावदुत्कृष्टस्तावदजघन्यः, उत्कृष्टमवधीकृत्य च यावज्जघन्यस्तावदनुत्कृष्ट इति । अनेनैव विशेषहेतुना सादित्वविशेषाभावेऽप्यजघन्यानुत्कृष्टभेद उपलक्ष्यते । यत्तु-"उक्कोसा परिवडिए साइ अणुक्कोसओ जहन्नाओ। अब्बंधाओ वियरो तदभावे दो वि अविसेसा ॥” इत्युक्तं तत्सादित्वकृतस्फुटवि
शेषोपलम्भभावाभिप्रायेण | तत्राधुवबन्धिनीनां सातवेदनीयादीनां जघन्यादयश्चत्वारोऽपि भेदाः सादयोऽध्रुवाश्च भवन्ति । ध्रुव४बन्धिनीनां तु संभविनावजघन्यानुत्कृष्टावनादी ध्रुवौ साद्यधुवावपि च भवतः । जघन्योत्कृष्टौ तु ध्रुवबन्धिनीनामपि कादाचित्कत्वेन १६
साद्यधुवावेव भवतः। तथा मूलप्रकृतिष्वायुषो बन्धः सादिरध्रुव एव च, अध्रुवबन्धित्वात् । वेदनीयस्यानादिरध्रुवो ध्रुवश्च, तत्रा| नादित्वं सार्वदिकत्वात् , ध्रुवोऽभव्यानां कदापि व्यवच्छेदाभावात् , अध्रुवो भव्यानां अयोगिनि व्यवच्छेदात् । शेषकर्मणां साद्यादिश्वलातुर्विधः । तत्रोपशान्तमोहगुणस्थानात् पततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवावभव्यभव्यापेक्षया । उत्तरप्रकृतिषु ध्रुवबन्धिः
नीनां सर्वासामपि (४७) साद्यादिश्चतुर्विधः । तत्र स्वस्वाबन्धस्थानभ्रष्टानां सादिः, अबन्धस्थानं च तासां मध्ये मिथ्यात्वस्य (साखाद
Sias
Page #182
--------------------------------------------------------------------------
________________
मूलप्रकृतिः
ध्रुवः कथं वा कस्य ?
प्रकृतिबन्धे मूलप्रकृतिनां साधादिबन्धयन्त्रकम् । सादिः . अधुवः
अनादिः कथं वा कस्य? कथं वा कस्य? | कथं वा कस्य ? अधुवत्वात्
अधुवत्वात्
भव्यानाम् सार्वदिकत्वात् उपशान्तात् पतितस्य भव्यानाम् सादिस्थानाप्राप्तस्य
| अभव्यानाम्
आयुषः वेदनीयस्य शानावरणीयस्य दर्शनावरणीयस्य मोहनीयस्य
saa akDarasa
GEOCKEDDROICE
नाम्नः
गोत्रस्य
विघ्नस्य
Page #183
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
धुवः .
प्रकृतिबन्धप्ररूपणा.
॥६८॥
DASARGSOR
प्रकृतिबन्धे उत्तरप्रकृतीनां साधादिबन्धयन्त्रकम् । उत्तरप्रकृतिः - सादिः अध्रुवः . अनादिः मिथ्यात्वस्य मिथ्यात्वप्रारंमे भव्यानाम् स्वाबंधस्थानाप्राप्तानाम् अभव्यानाम् स्त्यानर्वित्रिकस्य सास्वादनप्रारंमे अनंता० चतुष्कस्य
अविरतसम्यग्दृष्टीनाम् प्रत्या०
.
देशविरतानाम् निद्रा-प्रच०-अगु० अपूर्वगुणस्थानाम्
निर्मा० तैजस० उप० वर्णादि ४ कार्मणस्य
Daccalaureae
।६८॥
भयस्य
Page #184
--------------------------------------------------------------------------
________________
DONTGO
कुत्सायाः
संज्य० चतुष्कस्य
93
अनिवृत्ति गुणस्थानाम्
सूक्ष्मसंपरायानाम्
शाना० ५
विघ्न० ५
दर्शना० ४
अध्रुवबंधिनीनाम् ७३ | अधुवबंधत्वात्
27
33
23
"
"
39
अधुवबंधत्वात्
29
39
29
"
"
39
नादि) स्त्यानर्द्धित्रिकानन्तानुबन्धिनां मिश्रादिगुणस्थानजातं, द्वितीयकषायाणां देशविरतादि, तृतीयकपायाणां प्रमत्तादि, निद्रामचलागुरुलघुनिर्माणतैजसोपघातवर्णादिचतुष्टयकार्मणभयजुगुप्सानामनिवृत्तिबादरादि, संज्वलनानां सूक्ष्मसंपरायादि, ज्ञानावरणपञ्चकान्तराय| पश्चकदर्शनावरणचतुष्टयानामुपशान्तमोहगुणस्थानमिति । सादित्वे चानादित्वं ध्रुवम् । तथा स्वस्खाबन्धस्थानमप्राप्तानामनादिः, ध्रुवोऽभव्यानां भव्यानां ध्रुवः । अध्रुवबन्धिनीनां तु (७३) साद्यध्रुव एवेत्युक्तमेव । तथा नरकत्रिकदेवत्रिकवैक्रियद्विकमित्यष्टानां प्रकृतीनां | बन्धे विकलेन्द्रियैकेन्द्रिया न योग्या इति तदितरासामेव ते बन्धस्वामिनः । तथा मनुष्यत्रिकमुच्चैर्गोत्रं प्रागुक्ताश्चाष्टाविति द्वादशानां बन्धे तेजस्कायिकवायुकायिका अयोग्याः । आहारकद्विकजिननामबन्धे सर्वेऽपि तिर्यश्वोऽयोग्याः । वैक्रियद्विकाहारकद्विकनरकत्रिकदेव
ghan
Page #185
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥ ६९ ॥
त्रिकसूक्ष्मत्रिकविकलजातित्रिकरूपाणां षोडशप्रकृतीनां बन्धे देवा अयोग्याः । एतासामेवात्पस्थावरै केन्द्रियजातिसहितानां बन्धे नारका अयोग्याः । तथा च तेजस्कायिक वायुकायिकाः पश्चोत्तरशतप्रकृतीनां बन्धस्वामिनः । शेषै केन्द्रिय विकलेन्द्रिया नवोत्तरशतप्रकृतीनां, पश्चेन्द्रियतिर्यञ्चः सप्तदशोत्तरशतप्रकृतीनां देवाश्चतुरुत्तरशतसङ्ख्यानाम्, नारका चैकोत्तरशतसंख्यानामिति स्थितम् । अन्योऽपि विशेषो ग्रन्थान्तरादभ्यूह्यः, विस्तरभया नेह तन्यते ॥ २४॥
इदाणि पदेसबंधी तस्स णिरूवणा कीरति
जं सव्वघातिपत्तं सगकम्मपएसणंतमो भागो । आवरणाण चउद्धा तिहा य अह पंचहा घे ॥२५॥
( ० ) - जं दलिय कम्मत्ताए गहितं तं अट्टविहबंधगस्स अट्टभागा भवंति, सत्तविहबंधगस्स सत्त भागा भवंति, छव्हिबंधगस्स छभागा भवंति । तत्थ चउसु घानिकम्मेसु तिन्हं णाणावरणदंसणावरणमोहणिजाणं अस्थि देसघातिणी सव्वघातिणी य । तासि सव्वघातिपातोरगं किं पमाणं दव्वं तणिरूवणत्थं 'जं सव्वघाइपत्तं 'त्तिजं दलितं सव्वघातिजोग्गं 'सगकम्मपएसतिमो भागोत्ति- अप्पप्पणो कम्मपएसाणंतिमो भागो सव्वघाती भवति । कहं? भण्णइ - सव्वकम्मदव्वपएमाणं जे शिद्धयरा पोग्गला ते धोवा, सच्चकम्मदव्वाणं अनंतिमो भागो, ते च सव्वधातिजोग्गा । अणतिमे भागे फिट्टे सेसस्स कम्मदलियस्स सेसकम्मेहि भागो । 'आवरणाण चउद्धातिहा य' त्तिणाणावरणदंसणावरणाणं जहक्कमेण चत्तारि तिन्नि य भागा । णाणावरणस्स जं दलितं ततो केवलणाणावरणीयस्स अनंतिमो भागो फेडिज्जति सेसं चत्तारिभागा कीरति आभिणिबोहियणाणावरणादीणं च
aarak
प्रदेशबन्धेविभागप्ररूपणा.
॥ ६९ ॥
Page #186
--------------------------------------------------------------------------
________________
उण्हं । दसणावरणीयस्स ज भागलद्धं तस्स अणंतिमो भागो णिहापणग(केवल)दसणावरणीयाण छन्भागा भवंति, सेसं तिहा कीरति चक्खुदंसणअचक्खुदंसणओहिदसणावरणीयाणं । 'अह पंचहा विग्य'त्ति-जं अंतराइयस्स भागलद्धं दलियं तं सव्वघातिअभावातो पंचभागो कीरति दानांतरादीण पंचण्हं ॥२५॥ ___ (मलय०)-मम्प्रत्युत्तरप्रकृतीनां भागविभागोपदर्शनार्थमाह-जति !-यत कर्मदलिकं सर्वघातिप्राप्तं केवलज्ञानावरणीयादिरूपसर्व
घातिप्रकृतिषु गतं तत् स्वकर्मप्रदेशानामनन्ततमो भागः, स्वकीयाया ज्ञानावरणादिरूपाया मूलप्रकृतेर्यो मौलो भागस्तस्यानन्ततमो भाग | इत्यर्थः । काऽत्र युक्तिरिति चेद् ,उच्यते इहाष्टानामपि मूलप्रकृतीनां प्रत्येकं ये स्निग्धतराः परमाणवस्ते स्तोकाः । ते च स्वस्वमूलप्रकृतिपर- | माणू नामनन्ततमो भागः । त एव च सर्वघातिप्रकृतियोग्या इति यत्सर्वघातिप्राप्तं तत् स्वमूलप्रकृतिप्रदेशानामनन्ततमो भागः । तस्मि-2 श्वानन्ततमे भागेऽपसारिते शेषं यद्दलिकं तत्सर्वघातिप्रकृतिव्यतिरिक्तेभ्यः तत्कालबध्यमानेभ्यः स्वस्वमूलप्रकृत्यवान्तरभेदेभ्यो विभज्य | विभज्य दीयते । तथा चाह-'आवरण' इत्यादि । 'आवरणयोः' ज्ञानावरणदर्शनावरणयोः प्रत्येकं मूलभागस्य सर्वघातिप्रकृतिनिमित्ते. ऽनन्ततमे भागेऽपसारिते सति शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधा च विभागः क्रियते, कृत्वा च शेषदेशघातिप्रकृतिभ्यो दीयते । तथा 'विघ्ने'-अन्तराये यो मूलभागः स समग्रोऽपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते । इयमत्र भावना-ज्ञानावरणीयस्य स्थित्यनुसारेण यो मूलभाग आभजति, तस्यानन्ततमो भागः केवलज्ञानावरणाय दीयते, शेषस्य चत्वारो भागाः क्रियन्ते, ते च मतिज्ञा| नावरणश्रुतज्ञानावरणावधिज्ञानावरणमनःपर्यवज्ञानावरणेभ्यो दीयन्ते । दर्शनावरणीयस्यापि यो मूलभाग आभजति तस्यानन्ततमं भागं पोढा कृत्वा निद्रापश्चककेवलदर्शनावरणाभ्यां सर्वघातिभ्यां प्रयच्छति, शेषस्य च त्रयो भागाः क्रियन्ते, ते च चक्षुरच
।
Page #187
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
11190 11
| क्षुरवधिदर्शनावरणेभ्यो दीयन्ते । अन्तरायस्य पुनर्यो मूलभाग आभजति स समग्रोऽपि सर्वघात्यवान्तर भेदाभावात् पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते ॥ २५ ॥
(उ०)—उक्तः प्रकृतिबन्धः, अथ प्रदेशबन्धोऽवसरप्राप्तः । तत्राष्टविधबन्धकेन चित्रतागर्भाध्यवसायेन गृहीतं यद्दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य तु सप्तभागाः, षड्विधबन्धकस्य तु षद्भागाः, एकविधबन्धकस्य चैक एवेत्येष मूलप्रकृतिभागविभागः । अथोत्तरप्रकृतीनां भागविभागमुपदिदर्शयिषुराह – यत्कर्मदलिकं सर्वघातिप्राप्तं केवलज्ञानावरणादि सर्वघातिप्रकृतिगतं तत्स्वकर्मप्रदेशानामनन्ततमो भागः - स्वकीयज्ञानावरणादिरूपाया मूलप्रकृतेर्यो मौलो भागस्तस्यानन्ततमो भाग इत्यर्थः । कुत इति चेत् ? स्वस्वमूलप्रकृतिपरमाणुषु स्निग्धतराणां परमाणूनामनन्ततमभागमात्रत्वात् तेषामेव च सर्वघातिप्रकृतियोग्यत्वात् । तस्मिँश्चानन्ततमे भागेऽपसारिते यच्छेषं दलिकं तत्सर्वघातिप्रकृतिव्यतिरिक्तेभ्यस्तत्कालबध्यमानेभ्यः स्वस्वमूलप्रकृत्यवान्तरभेदेभ्यो विभज्य दीयते । तथा चाहआवरणयोर्ज्ञानावरणदर्शनावर गयोः प्रत्येकं सर्वघातिमकृत्यर्हेऽनन्ततमे भागेऽपसारिते शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधा च भागः | क्रियते, कृत्वा च शेषदेशघातिप्रकृतिभ्यो दीयते । ज्ञानावरणमूलप्रकृतावाभजतो भागस्यानन्ततमे केवलज्ञानावरणाय दत्ते दर्शनावरणमूलप्रकृतावाभजतश्व भागस्यानन्ततमे भागे षोढा कृत्वा निद्रापञ्चककेवलदर्शनावरणाभ्यां दत्ते प्रत्येकं चतुर्णां त्रयाणामेव देशघातिभेदानां भागदानस्य शिष्यमाणत्वात् । अथ विघ्ने - अन्तराये यो मूलभाग आभजति स समग्रोऽपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, तत्र सर्वघात्यवान्तरभेदाभावात् ॥ २५॥
मोहे दुहा चउद्धा य पंचहा वावि बज्झमाणीणं । वेयणिआउयगोएसु बज्झमाणीण भागो सिं ॥ २६ ॥
प्रदेशबन्धेविभागमरूपणा.
11190 ||
Page #188
--------------------------------------------------------------------------
________________
SECSISODOOL
(चू०) मोहणिजस्स जं भागलद्धं दलियं तस्स अणंतिमो भागो सव्वघाती। सो दुहा कीरति-दसणमोहस्स | एक्को भागो चरित्तमोहस्स एक्को भागो । दसणमोहस्स एक्को भागो दसणमोहस्स जं भागलद्धं तं मिच्छत्त|स्स भवति। चरित्तमोहस्स जं भागलद्धं तं बारसविहं भवति-अणंताणुबंधि (४) अपञ्चक्खाणावरणा (४) पञ्चक्खा|णावरणाणं (४)। इदाणि सेसस्स देसघातिस्स विधा भण्णइ-'मोहे दुहत्ति-मोहणिजस्स सेसं देसघातिदलितं दुहा कीरति-कसायवेयणिज्जस्स णोकसायवेयणिजस्स। 'चउद्धा य पंचधा वावित्ति-कसायवेदणिजस्स दलितं पुणो चतुद्धा कीरति-कोहादिसंजलणाणं (४)। जंणोकसायाणं भागलद्धं तं पंचहा कीरति, 'बझमाणीण'त्ति-बज्झमाणिगाणं, तं जहा-तिण्हं वेदाणं एक्कयरो बज्झति तस्स एक्को भागो, हासरतिअरतिसोगाणं दोण्हं जुयलाण एक्कतरं बज्झति तेसिं दोणि भागा, भयदुगंछाणं एक्किक्को भागो एवं पंच भागा। 'वेयणियाउयगोएस बज्झमाणीण भागो त्ति-वेयणियआउयगोत्ताणं ज भागलद्धं (स 'सिं'-एतेसिं,) वेदणिजस्स सातासाताणं अण्णतरस्स बज्झमाणस्स भवति, एवं चउण्हं आउगाणं बज्झमाणस्स भागो भवति, उच्चानीयगोत्ताणं बज्झमाणस्स भागो भवति । सव्वेसिं जुगवं बंधो स्थिति काउं ॥रक्षा
(मलय०)-'मोहे'त्ति। मोहे-मोहनीये स्थित्यनुसारेण यो मूलभाग आभजति तस्यानन्ततमो भागः सर्वघातिप्रकृतियोग्यो द्विधा क्रियते, अर्ध दर्शनमोहनीयस्य, अर्धचारित्रमोहनीयस्य । वत्राधं दर्शनमोहनीयस्य सत्कं समग्रमपि मिथ्यात्वमोहनीयस्य ढोकते।चारित्रमोहनीयस्य तु सत्कम द्वादशधा क्रियते, ते च द्वादशभागा आयेभ्यो द्वादशकषायेभ्यो दीयन्ते । सम्पति शेषदलिकभागविधिरुच्यते-'मोहे दह' इ
DONGESHINDE
मस भवति, एवं
च
त
काउं ॥२६॥
यातिप्रकृतियोग्यो द्विधा क्रियते
Page #189
--------------------------------------------------------------------------
________________
विभाग
॥७१॥
त्यादि। शेषस्य च मूलभागस्य द्वौ भागौ क्रियेते, एकः कषायमोहनीयस्य, अपरो नोकषायमोहनीयस्य। तत्र कषायमोहनीयस्य भागः पुन-1 कर्मप्रकृतिः चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः संज्वलनक्रोधादिभ्यो दीयन्ते । नोकषायमोहनीयस्य तु भागः पञ्चधा क्रियते, ते च पश्चापि ६ प्रदेशबन्धे
| भागा यथाक्रमं त्रयाणां वेदानामन्यतमस्मै वेदाय बध्यमानाय हास्यरतियुगलारतिशोकयुगलयोरन्यतरस्मै युगलाय भयजुगुप्साभ्यां च | दीयन्ते, नान्येभ्यः,बन्धाभवात् , न हि नवापि नोकषाया युगपद् बन्धमायान्ति किन्तु यथोक्ताः पञ्चैव । तथा वेदनीयायुगोत्रेषु यो
प्ररूपणा. - मूलभाग आभजति स एतेषामेव एकैकस्याः प्रकृतेर्बध्यमानाया ढौकते, द्विप्रभृतीनाममीषां युगपद्वन्धाभावात् ॥२६॥
(उ०)-मोहे-मोहनीये स्थित्यनुसारेण यो मूलभाग आभजति तस्य सर्वघात्योऽनन्ततमो भागो द्विधा क्रियते तदर्ध दर्शनमोहनीयस्याधं च चारित्रमोहनीयस्यायेति । तत्र दर्शनमोहनीयसत्कं समग्रमप्यध मिथ्यात्वमोहनीयस्य दीयते । चारित्रमोहनीयसत्कं
त्वधं द्वादशधा कृत्वाऽऽद्यद्वादशकषायेभ्यो दीयते । ततः शेषदलिकं द्विधा कृत्वा बध्यमानानां कषायनोकषायप्रकृतीनां दीयते । तत्रैको 6 भागः कषायमोहनीयस्य, एकश्च नोकषायमोहनीयस्य । तत्र कषायमोहनीयस्य भागः पुनश्चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः
संज्वलनक्रोधादिभ्यो दीयन्ते । नोकषायमोहनीयस्य तु भागः पञ्चधा क्रियते, ते च पश्चापि भागा यथाक्रमं त्रयाणां वेदानामन्यत| मस्मै वेदाय बध्यमानाय हास्यरत्यरतिशोकयोरन्यतरस्मै युगलाय भयजुगुप्साभ्यां च दीयते, नान्येभ्यः, बन्धाभावात्, नोकषायेषु मध्ये यथोक्तानामेव युगपद्धन्धसंभवात् । तथा वेदनीयायुर्गोत्रेषु यो मूलभाग आभजति स एषां स्वस्वैकप्रकृतेर्बध्यमानाया उपढौकते,
याद्यानामेतत्प्रकृतीनां युगपदबन्धात् ।। २६॥ || पिंडपगतीसु बझंतिगाण वन्नरसगंधफासाणं । सव्वासिं संघाए तणुम्मि य तिगे चउक्के वा ॥२७॥
॥७१ ॥
Page #190
--------------------------------------------------------------------------
________________
__ (चू०)-'पिंडपगतीसु बझंतिगाण'त्ति। पिण्डपगडीतो-नामपगडीतो,तासिं'बज्नंतिगाण'त्ति-गतिजातिम रीरसंघायबंधणसंठाणअंगोवंगसंघयणवण्णगंधरसफासआणुपुब्बिअगुरुलहुगं उवघातं(पराघायं) उस्सासं णिम्मा णतित्थरगरणामाण विहायगतितसथावरबादरसुहमपज्जत्तापज्जत्तगपत्तेयसाहारणाधिराधिरसुभासुभसुभगदुभगसुस्सरदुस्सराआदेजअणादिजजसकित्तिअजसकित्तीआयवुज्जोयाणं एक्कतरं एतेसिं बज्झमाणगाणं भागो भवति । एत्थ विसेसो भण्णइ-'वण्णगंधरसफासाण सव्वासिं'ति-जं वण्णणामाए भागलद्धं तं पंचहा कीरइ पंचण्हं वण्णाणं । एवं गंधरसफासाण जस्स जत्तिता भेदा तस्स तत्तिया भागा कीरति । 'संघाते तणुम्मिय तिगे | चउक्के वत्ति-संघातणामाणं सरीरनामाणं च जं भागलद्धं दलितं तं तिहा कीरति चउद्धा वा कीरति । कहं ? भण्णइ-तिषिण बंधतस्स तिणि भागा, चत्तारि बंधतस्स चत्तारि भागा, उरालियतेजाकम्मतिगस्स वेउवियतेजाकम्मतिगस्स वा, जति चत्तारि बंधंति तो विउब्वियआहारगतेजाकम्मतिगस्स भवति ॥ २७॥
(मलय०)–'पिंड'त्ति । पिण्डप्रकृतयो नामप्रकृतयः । यदाह चूर्णिकृत्-"पिंडपगईओ नामपगईओ त्ति । तासु मध्ये बध्यमानाना| मन्यतमगतिजातिशरीरबन्धनसंघातनसंहननसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोच्छ्वासनिर्माणतीर्थकरा| णामातपोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरवादरमूक्ष्मपर्याप्तापर्याप्तप्रत्येकसाधारणस्थिरास्थिरशुभाशुभसुस्वरदुःस्वरसुभगदुर्भगादेयानादेययशकीर्त्ययशःकीर्त्यन्यतराणां च मूलभागो विभज्य समर्पणीयः । अत्रैव विशेषमाह-'वण्ण' इत्यादि । वर्णगन्धरसस्पर्शानां प्रत्येकं यद्भागलब्धं दलिकमायाति तत्सर्वेभ्यस्तेषामवान्तरभेदेभ्यो विभज्य विभज्य दीयते । तथाहि-वर्णनाम्नो यद्भागलब्धं दलिकं
Page #191
--------------------------------------------------------------------------
________________
HORODI
प्रदेशबन्धेविभाग प्ररूपणा.
| तत्पश्चधा कृत्वा शुक्लादिम्पोऽवान्तरभेदेभ्यो विभज्य प्रदीयते । एवं गन्धरसस्पर्शानामपि यस्य यावन्तो भेदास्तस्य संवन्धिनो कर्मप्रकृतिः सभागस्य तति भागाः कृत्वा तावद्भयोऽवान्तरभेदेभ्यो दातव्याः । तथा संघातने तनौ च प्रत्येकं यद्भागलब्धं दलिकमायाति तत्रिधा
| चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यो वा दीयते। तत्रौदारिकतैजसकार्मणानि वैक्रियतैजसकार्मणानि वा त्रीणि शरीराणि संघातनानि वा ॥७२॥
| युगपद्वघ्नता त्रिधा क्रियते, वैक्रियाहारकजसकार्मणरूपाणि चत्वारि शरीराणि संघातनानि वा बघ्नता चतुर्धा क्रियते ॥२७॥ । | (उ०)-पिण्डप्रकृतयोऽजहत्स्वार्थलक्षणया नामप्रकृतयः। यदाह चूर्णिकृत-"पिंडपगईओ णामपगईओ"त्ति । तासु मध्ये बध्यमानानामन्यतमगतिजातिशरीरबन्धनसङ्घातनसंहननसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुलघुपराघातोपघातोच्छ्वासनिर्माणतीर्थकरना
नामातपोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तप्रत्येकसाधारणस्थिरास्थिरशुभाशुभसुस्वरदुःस्वरसुभगदुर्भगादे१६ यानादेययश-कीर्घायशःकीय॑न्यतराणां च मूलभागो विभज्य समर्पणीयः । विशेषश्चायं-यदुत वर्णगन्धरसस्पर्शानां प्रत्येकं यद्भाग
लब्धं दलिकमायाति तत्सर्वासां तदवान्तरप्रकृतीनां विभज्य विभज्य दीयते । यथा-वर्णनाम्नो भागलब्धं दलिकं पञ्चधा कृत्वा शुक्ला | |दिभ्योऽवान्तरभेदेभ्यो देयम् । एवं गन्धरसस्पर्शानामपि यथाभेदं विभज्य विभज्य देयमिति । तथा सङ्घाते तनौ च प्रत्येकं यद्भागलब्धं दलिकं तत्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यों वा दीयते । तत्रौदारिकतैजसकार्मणानि वैक्रियतैजसकार्मणानि युगपत्त्रीणि शरीराणि सङ्घातनानि वा बनता त्रिधा क्रियते, वैक्रियाहारकतैजसकामणरूपाणि चत्वारि शरीराणि सङ्घातनानि वा बनता चतुर्धा क्रियते।।२७॥
सत्तेक्कारविगप्पा बंधणणामाणं मूलपगईणं । उत्तरसगपगईण य अप्पबहुत्ता विसेसो सिं ॥२८॥ 7 (चू०)-बंधणणामाणं आगतं दलितं सत्त वा भागा एक्कारस वा भागा भवंति । तंजहा-उरालितणामा च
SHRIDDOSION
ARRHOILSICKNEE
।। ७२ ॥
Page #192
--------------------------------------------------------------------------
________________
SHRIRIRGOINGS
|त्तारि तेजाकम्मतिगेण तिण्णि एते सत्तभागा। अहवा वेउविएण चत्तारि तेजतिगकम्मतिगेण तिण्णि एवं वा|% सत्त । वेउब्विगेण चत्तारि आहारएण चत्तारि तेजतिगकम्मतिगेण तिषिण एते एक्कारस । अवसेसाणं बज्झ-| माणिगाणं भागो भवति। इदाणिं एतेसिं दलिताणं कस्म केत्तियं दलियंति तण्णिरूवणत्थं भण्णति-'मूलपगतीणं उत्तरसगपगतीण य अप्पबहुत्ता विसेसो सिंति । मलपगतीण अप्पबहुगं भण्णइ-अट्टविह बंधगस्स आउयभागो थोवो, णामगोत्ताणं तुल्लो विसेसाहिगो, णाणावरणदसणावरणअंतरातियाणं तिण्ह वि तुल्लो विसेसाहितो, मोहणिज्जस्स विसेसाहितो, वेदणिजस्स विसेसाहितो भागो। सुहदुग्वकारणत्ताओ वेदणिजस्स सब| महंतो भागो, सेसाणं कम्माण ठितीविसेसेणं भागविसेसो।
इदाणिं अप्पप्पणोत्तरपगतीणं उक्कस्सपदेण जहण्णपदेण य अप्पाबहुगं भणति-तस्स उक्कस्सपदे| सम्वत्थोवं केवलणाणावरणियस्स उक्कसगं पदेसग्गं,मणपज्जवणाणावरणरस उक्करसगं पदे सग्गं अणंतगुणं,ओहिणाणावरणस्स उक्कस्सगं पदेसग्गं विसेसाहितं,सुतणाणावरणस्स उक्कस्सग्गं पदेसग्गं विसेसाहितं,आभिणि| बोहियणाणावरणस्स उक्कस्सपदे पदेसग्गं विसेसाहितं । सब्बथोवं पयलाए उक्कस्सगं पदेसग्गं, णिहाए उक्कस्सगं पदेसग्गं विसेसाहियं, पयलापयलाए उक्कस्सगं विसेसाहियं, निहानिहाए उक्कस्सग्गं विसेसाहियं, थी| णगिरीए उक्कस्सगं विसेसाहियं, केवलदसणावरणियस्स उक्कस्सगं विसेसाहियं, ओहिदसणावरणस्स उक्कस्सगं अणतगुणं, अचक्खुदसणाधरणस्स उक्कस्सग्गं विसेसाहियं, चक्खुदंसणावरणियस्स उक्कस्सगं विसेसा
Page #193
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ।
॥ ७३ ॥
हियं । सव्वधोवं असायस्स उक्कस्सपदेसग्गं, सातस्स उक्कस्सपदेसग्गं विसेसाहियं । सव्वत्थोवं अपचक्खाण| माणस्स उक्कस्सपदेसग्गं, कोहस्स उक्कोसगं पदेसग्गं विसेसाहियं, मायाए उक्कस्सगं पदेसग्गं विसेसाहियं, | लोभस्स उक्कस्सगं पदेसग्गं विसेसाहियं । पञ्चक्खाणावरणमाणस्स उक्कस्सपएसग्गं विसेसाहियं, कोहस्स उ क्कसगं विसेसाहियं, मायाए उक्कसग्गं विसेसाहियं, लोभस्स उक्कस्सग्गं विसेसाहियं । अणताणुबंधिमाणस्म उक्कसग्गं विसेसाहियं कोहस्स उक्कसग्गं विसेसाहियं, मायाए उक्कस्सग्गं विसेसाहियं, लोभस्स उक्कसग्गं विसेसाहियं । मिच्छत्तस्स उक्कसग्गं विसेसाहियं, दुगंछाए उक्कस्सगं अनंतगुणं, भयस्स उक्कसग्गं विसंमाहियं, हाससोगाणं दोन्ह वि तुलं उक्कसग्गं विसेसाहियं, रतिअरतीणं दोन्ह वि तुल्लं उक्कस्सग्गं विसेसाहियं, इत्थवेदस्स णपुंसगवेदस्स दोण्ह वि उक्कस्सग्गं तुल्लं विसेसाहियं । कोहसंजलणाए उक्कस्सगं विसेसाहियं, माणसंजलणाए उक्कस्सगं विसेसाहियं, पुरिसवेयस्स उक्कस्सगं विसेसाहियं, मायासंजलणाए उक्कस्मगं विसेसाहियं, लोभसंजलणाए उक्कस्सग्गं संखेज्जगुणं । चउण्डं आउआणं उक्कस्सग्गं पदेसग्गं तुल्लं । निरयगतिदेवगतीणं दोपहवि तुल्लं उक्कस्सगं पदेसग्गं सव्वत्थोवं, मणुयगतीए उक्कस्सगं विसेसाहियं, तिरितगतीए उक्कस्सगं विसेसाहियं । चउण्डं जातीणामाणं उक्कस्सग्गं पदेसग्गं तुल्लं सव्वत्थोवं, एगिंदियजातीए उक्कस्सगं विसेसाहियं । सव्वत्थोवं आहारसरीरस्स उक्कसग्गं पदेसग्गं, विउब्वितस्स उक्कस्सगं विसेसाहियं, उरालियम्स उक्कसग्गं विसेसाहियं, तेजनिगसरीरगस्स उक्कस्सग्गं विसेसाहियं कम्मइगस्स उक्कस्सगं विसे
ひろたびた
प्रदेशबन्धे
विभाग
प्ररूपणा.
॥ ७३ ॥
Page #194
--------------------------------------------------------------------------
________________
साहियं । (एवं संघायणनामस्म वि)। सव्वत्थोवं आहारगआहारगसरीरबंधणणामाए उक्कसगं पदेसग्गं, आ-|| हारगतेजतिगसरीरबंधणणामाए उक्कस्सगं विसेसाहियं, आहारगकम्मतिगसरीरबंधणणामाग उक्कस्सगं वि| सेसाहियं, आहारगतेजकम्मतिगसरीरबंधणणामाए उक्कस्सगं विसेसाहियं, विउवितविउव्बितसरीरबंधणणामाए | उक्कम्मगं विसेमाहियं, वेउब्वियतेजतिगसरीरबंधणणामाए उक्कस्मगं विमेसाहियं, वेउव्वियकम्मतिगसरीरबंधणणामाए उक्कस्मगं विमेसाहियं, वेउब्बियतेजकम्मतिगसरीरबंधणणामाए उक्कस्सगं विमेसाहियं, उरा | लियउरालियसरीरबंधणणामाए उक्कस्सगं विसेसाहिय, उरालियतेजतिगसरीरबंधणणामाए उक्कस्मगं वि
सेमाहियं, उरालियकम्मतिगसरीरबंधणणामाए उक्कस्सगं विसेसाहियं, उरालियतेजकम्मतिगसरीरबंधणणा|माए उक्कस्सगं विसेसाहियं, तेजतिगतेजतिगसरीरबंधणणामाए उक्कस्सगं विसेसाहियं, तेजतिगकम्मतिगसरीरबंधणणामाए उक्कस्मगं विसेसाहियं, कम्मगकम्मंगसरीरबंधणणामाए उक्कस्सगं पदेसगं विसेसाहियं । सव्वत्थोवं चतुण्डं संठाणाणं उक्कोसपदेसग्गं (सहाणे तुल्लं), समचउरंससंठाणस्स उक्कस्सगं विसेसाहियं, हंडसंटाणस्स उक्कस्सगं विसेसाहियं । सव्वत्थोवं आहारसरीरअंगोवंगस्स उक्कोसपदेसरगं, वेउब्वितअंगोवंग|स्म उक्कस्सगं विसेमाहियं, ओरालियअंगोवंगस्म उक्कस्मगं विसेसाहियं । सवथोवं पंचण्हं संघयणाण उक्कोसपदेमग्गं (मट्टाणे तुल्लं), असंपत्तछेवदृस्स उक्कस्सगं विसेमाहियं । सम्वत्थोवं किण्हणामाए उक्कोसपदेसगं, णीलणामाए उक्कस्मगं विसेसाहियं, लोहितणामाए इक्कस्सगं विसेसाहियं, हालिद्दणामाए विसेसाहियं, सु
Page #195
--------------------------------------------------------------------------
________________
5SD
कर्मप्रकृतिः
।। ७४॥
FESSORS
किलणामाए विसेसाहियं । सव्वत्थोवं दुरभिगंधणामाए उक्कोसपदेसग्गं, सुरभिगंधणामाए विसेसाहियं । स-11 व्वथोवं कडुतणामाए उक्कोसपदेसग्गं, तित्तणामाए विसेसाहिय, कसायणामाए विसेसाहियं, अंबिलणामाए वि-प्रदेशबन्धसेसाहिय, मधुरणामाए विसेसाहियं । सव्वथोवं कक्खडगगुरुणामाणं उक्कोसगपदेसग्गं, मउयलहुयणामाणं उ-II
विभाग
| प्ररूपणा. क्कोसगं विसेसाहियं, सीयलुक्खाण विसेसाहियं, णिद्धउसिणणामाए विसेसाहियं । सव्वथोवं णिरयगति देव-131 गतिपातोग्गाणुपुवीए उक्कोसपदेसग्गं, मणुयगतिपातोग्गाणुपुवीए विसेसाहियं,तिरिक्खगतिपातोग्गाणुपुवीए| विसेसाहियं । सव्वथोवं तसणामाण उक्कस्सपदेसग्गं, थावरणामाए उक्कोसपदेसग्गं विसेसाहियं । सब्वत्थोवं| पजत्तगणामाए उक्कोसपदेसग्गं, अपज्जत्तगणामाए उक्कोसगं विसेसाहियं । सव्वत्थोवं थिरसुभसुभगआदिजणामाणं उक्कोसगं पदेसग्गं, अथिरअसुभदुभगअणादिजणामाणं उक्कोसगं विसेसाहियं । सव्वत्थोवं अजसकित्तीए उक्कोसगं पदेसग्गं, जसकीत्तिए उक्कस्सग्गं असंखेजगुणं । सेसाणं उक्कोसं आलावुजोवपसत्यापसत्थ|विहायगतिसुहुमबादरपत्तेयसाहारणसूसरदसराणं तुल्लं । निम्माणुस्सासपरघायउवघायागुरुलहुतीत्थयरना|माणं अप्पबहुगं नस्थित्ति । जओ एयं अप्पबहगं सेसवण्णाविवग्वया किण्हवण्णनामस्स सजाइपगइअवेक्वं, |सुभगदुभगाणं व वि सपडिववपगअइवेक्वं चिंतिजइ । नय एया अन्नोन्नं सजाई आ,अभिन्नेगमूलपिंडपगइ-| |अभावाओ, नावि विरुद्धा, जुगवं बंधभावाओ, तो अनहिगया अथित्ति । सव्वत्थोवं णीयागोयस्स उक्कोसगं पदेसग्गं, उच्चागोयस्स उक्कोसगं विसेसाहियं । सव्वत्थोवं दाणंतरातियस्स उक्कोसगं, लाभंतराइयस्स उक्को
॥ ७४॥
Page #196
--------------------------------------------------------------------------
________________
aadiseDSCGODS
स्मगं विममाहियं, भोगतरातियस्म उक्कोसग विसमाहिग, उवभागतरातितम्म उक्कोमग विममाहिय, वि.| |रियंतरातितस्स उक्कोमगं विमेसाहिये । उक्कोस भणितं । __ इयाणिं जहष्ण भणति-तत्य मयन्यो केवलणाणावरणीयम्स जहष्णपदमाग, मणपजवणाणावरणी यस्स जहाणगं अगंतगुण, आहिणाणावरणीयम्म जहष्णगं विममाहियं, मुतणाणावरणीयस्म जहएणगं विससाहियं, आभिणियोहितणाणावरणीयस्म जहण्णगं विसमाहियं । मन्वयोवं णिहारा जहाणगं पदेसरगं, पयलाए जहष्णगं विसेसाहियं, णिहाणिहाए जहाणगं विमेमाहियं, पयलापयलाए जहण्णगं विससाहियं,धीणगिद्धीए जहाणथं विसेसाहियं, केवलदसणावरणीयस्स जहण्णयं विससाहिय, ओहिदसणावरणीयस्म जहण्णयं अणंतगुणं, अचक्खुदंसणावरणीयस्स जहणणयं विससाहियं,चक्खुदंसणावरणीयस्स जहण्णय विसेसाहियं। सव्वत्योवं अपञ्चक्खाणावरणमाणस्स जहण्णपदेसग्गं, कोहस्स जहणयं विसेसाहियं, माया, जहष्णयं विसेसाहियं, लोभस्स जहण्णयं विसेसाहियं, पञ्चकग्वाणावरणमाणस्स जहण्णयं विसेसाहियं, कोहस्स जहण्णय विसेसाहियं, मायाए जहण्णयं विसेसाहियं, लोहस्म जहणणयं विसेसाहियं, अणंताणुपंधिमाणस्स जहणं पदेसगं विसेसाहियं, अणताणुबंधिकोहस्स जहणं पदसगं विसेसाहियं, अणताणुबंधिमायाए जहणं पदेसग्गं विसेसाहिय, अणंताणुवंधिलोहस्स जहणं पदेसग्गं विसेसाहियं, भिच्छत्तस्स जहण्णगं पदेसगं विसेसाहियं, दुगंछाए जहण्णगं अणंतगुणं, भयस्स जहण्णगं विसेमाहियं, हासमोगाणं जहह्मणगं विसेसाहियं, रतिअरतीण
Page #197
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७५॥
जहण्णगं विसेसाहियं, अण्णयरवेदस्स जहण्णगं विसेसाहियं, माणसंजलणाते जहण्णगं विसेसाहियं, कोहसं-1) जलणाए जहण्णगं विसेसाहियं, मायासंजलणाए जहण्णगं विसेसाहियं, लोभसंजलणाते जहण्णयं विसेसाहियं। १७/प्रदेशबन्ध सवयोवं तिरियमणुयाउगाणं जहण्णं पदेसग्गं, देवणिरयाउगाणं जहण्णयं असंखेज्जगुणं । सब्वत्थोवं तिरिक्ख
| मल्पबहुगतीए जहण्णयं पदेसरंग, मणुयगतीए जहण्णयं विसेसाहियं, देवगतीए जहण्णय असंखेज्जगुणं, निरयगतीते
त्वम् । जहण्णय असंखेजगुणं । सव्वत्थोवं चतुण्डं जातिणामाणं जहण्णयं पदेसग्गं, एगेंदितजातिते जहण्णय विसेसाहियं । सवथोवं उरालियसरीरणामस्स जहण्णयं पदेसग्गं, तेजतिगसरीरणामस्स जहण्णयं विसेसाहियं, कम्मतिगसरीरणामस्स जहण्णयं विसेसाहियं, तओ विउब्वियसरीरस्स जहणणं पदेसग्गं असंखेजगुणं, आहारसरीरस्स जहण्णयं असंखेजगुणं । एवं संघायणणामाण वि वत्तव्वं । सब्वथोवं उरालियअंगोवंगस्स जहण्णयं पदे| सग्गं, वेउब्वियअंगोवंगस्स जहण्णयं असंखेजगुण, आहारगअंगोवंगस्स जहण्णयं असंखेजगुणं । चतुण्डं आणुपुब्बीणं जहा उक्कस्सगे तहा भाणियव्वं । सव्वत्थोवं तसबादरपज्जत्तगपत्तयसरीरणामाणं जहण्णयं पदेसग्गं, थावरसुहुमअपज्जत्तगसाहारणसरीरणामाणं जहण्णयं विसेसाहियं । सेसाणं णत्थि अपाबहुगं । अंतरातितस्स जहा उक्कस्सते तहा भाणियब्वं । जहण्णगं सम्मत्तं अप्पाबहगं । सातिअणातिपरूवणा, उक्कोसाणुक्कोसपदेसबंधसामी य जहा सतगे तहा भाणियब्वाणि । एवं पदेसबंधो भणितो॥२८॥
A ॥७५॥ (मलय०)-'सत्ते'ति-बन्धननाम्नां भागलब्धं यद्दलिकमायाति तस्य सप्त विकल्पाः सप्तभेदा एकादश वा विकल्पाः क्रियन्ते। तत्रौ-13
c
Page #198
--------------------------------------------------------------------------
________________
| दारिकौदारिक १ औदारिकतैजस २ औदारिककार्मण ३ औदारिकतैजसकार्मण ४ तेजसतैजस ५ तैजसकार्मण ६ कार्मणकार्मण ७ रूपाणि चैकियचतुष्कतैजसत्रिकरूपाणि वा सप्त बन्धनानि बध्नता सप्त । वैक्रियचतुष्काहारकचतुष्कतैजसत्रिकलक्षणान्येकादश बन्धनानि बध्नता एकादश । अवशेषाणां च प्रकृतिनां यद्भागलब्धं दलिकमायाति तन्न भूयो विभज्यते, तासां युगपदवान्तरद्विव्यादिभेदबन्धाभावात् । तेन तासां तदेव परिपूर्ण दलिकं भवति । इहैकाध्यवसायगृहीतस्य कर्मदलिकस्य परमाणवो विभागशः कृत्वा मूलप्रकृतिभ्य उत्तरप्रकृतिभ्यश्च दत्ताः, तत्र न ज्ञायते जघन्यपदे उत्कृष्टपदे वा कस्याः कियान् भागस्ततो विशेषपरिज्ञानार्थमाह-'मूलपगई' इत्यादि। आसां मूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्परं भागस्य विशेषोऽल्पबहुत्वात् शास्त्रान्तरोक्तात् द्रष्टव्यः । तत्र मूलप्रकृतीनामल्पबहुत्वं दश्यते-इह कर्मणां स्थित्यनुसारतो भाग आभजति, यस्य बृहती स्थितिस्तस्य बृहद्भागः, यस्य स्तोका तस्य स्तोक इति । तत्रायुषो भागः सर्वस्तोकः, सर्वेभ्योऽप्यन्येभ्यः स्तोकस्थितिकत्वात् तत्स्थितेरुत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात् । ततो नामगोत्रयो
र्भागो बृहत्तरः, तयोः स्थितेविंशतिसागरोपमकोटीकोटी प्रमाणत्वात् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यः, समानस्थितिकत्वात् । | ततोऽपि ज्ञानावरणदर्शनावरणान्तरायाणां बृहत्तमः, तेषां स्थितेस्त्रिंशत्सागरोपमकोटीकोटीप्रमाणत्वात् , स्वस्थाने परस्परं तुल्य एव,
तुल्यस्थितिकत्वात् । ततोऽपि मोहनीयस्य वृहत्तमः, तस्य स्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात् । वेदनीयं यद्यपि ज्ञानावरKणीयादिभिः सह समस्थितिकम्, तथापि तस्य भागः सर्वोत्कृष्ट एव वेदितव्यः, अन्यथा स्पष्टतरस्वफलसुखदुःखोपदर्शकत्वानुपपत्तेः।
इदानीं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे चाल्पबहुत्वमभिधीयते-तत्रोत्कृष्टपदे सर्वस्तोकं केवलज्ञानावरणस्य प्रदेशाग्रम् , ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुगम् , ततोऽवधिज्ञानावरणीयस्य विशेषाधिकम् , ततः श्रुतज्ञानावरणीयस्य विशेषाधिकम् , ततोऽपि
Page #199
--------------------------------------------------------------------------
________________
| मतिज्ञानावरणीयस्य विशेषाधिकम् । तथा दर्शनावरणीये उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रम् , ततो निद्राया विशेषाधिकम् , ततोऽपि ) कर्मप्रकृतिः प्रचलाप्रचलाया विशेषाधिकम् , ततोऽपि निद्रानिद्राया विशेषाधिकम् , ततः स्त्यान विशेषाधिकम् , ततः केवलदर्शनावरणीयस्य
प्रदेशबन्धे ॥७६॥ विशेषाधिकम् , ततोऽवधिदर्शनावरणीयस्यानन्तगुणम्, ततोऽचक्षुदेर्शनावरणीयस्य विशेषाधिकम् , ततोऽपि चक्षुर्दर्शनावरणीयस्य
दलिकाना| विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, ततो विशेषाधिकं सातवेदनीयस्य । तथा मोहनीये सर्वस्तोकमुत्कृ
| मल्पबहु
त्वम् । |ष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषाधिकम् , ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकम् , १ ततोऽप्रत्याख्यानावरणलोभस्य विशेषाधिकम् , ततः प्रत्याख्यानावरणमानस्य विशेषाधिकम् , ततः प्रत्याख्यानावरणक्रोधस्य विशेषा
धिकम् , ततः प्रत्याख्यानावरणमायाया विशेषाधिकम् , ततः प्रत्याख्यानावरणलोभस्य विशपाधिकम् , ततोऽनन्तानुबन्धिमानस्य विशे पाधिकम् , ततोऽनन्तानुवन्धिक्रोधस्य विशेषाधिकम् , ततोऽनन्तानुबन्धिमायाया विशेषाधिकम् , ततोऽनन्तानुबन्धिलोभस्य विशेषा|धिकम् , ततो मिथ्यात्वस्य विशेषाधिकम् , ततो जुगुप्साया अनन्तगुणम् , ततो भयस्य विशेषाधिकम् , ततो हास्यशोकयोविंशेषाधिकम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो रत्यरत्योर्विशेषाधिकम् , तयोः पुनः स्वस्थाने तुल्यम् , ततः स्त्रीवेदनपुंसकवेदयो. | विशेषाधिकम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततः संज्वलनक्रोधस्य विशेषाधिकम् , ततः संज्वलनमानस्य विशेषाधिकम् , ततः पुरुषवेदस्य विशेषाधिकम् , ततः संज्वलनमायाया विशेषाधिकम् , ततः संज्वलनलोभस्यासंख्येयगुणम् । तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशाग्रं परस्परं तुल्यम् । नामकर्मणि उत्कृष्टपदे प्रदेशाग्रं गतौ देवगतिनरकगत्योः सर्वस्तोकम् , ततो मनुजगतौ विशेषा-A॥७६ ।। धिकम् , ततस्तिर्यग्गतौ विशेषाधिकम् । तथा जातौ चतुर्णा द्वीन्द्रियादिजातिनानामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकम् , स्वस्थाने तु तेपांना
पमायाया विसाधकम्, तावरणकोधस्य
Page #200
--------------------------------------------------------------------------
________________
నా ముపుతుండుడు
परस्परं तुल्यम् , तत एकेन्द्रियजातेर्विशेषाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमुत्कृष्टपद प्रदेशाग्रमाहारकशरीरस्य, ततो वक्रियशरीरनाम्नो विशेषाधिकम् , तत औदारिकशरीरनाम्नो विशेषाधिकम् , ततस्तैजसशरीरनाम्नो विशेषाधिकम् , ततोऽपि कार्मणशरीरनाम्नो विशेषाधिकम् । एवं संघानननाम्न्यपि द्रष्टव्यम् । तथा बन्धननाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकाहारकबन्धननाम्नः, तत
आहारकतैजसनाम्नो विशेषाधिकम् , तत आहाग्ककार्मणबन्धननाम्नो विशेषाधिकम् , तत आहारकतैजसकार्मणबन्धननाम्नो विशेपा|धिकम् , ततो वैक्रियवैक्रियशरीरबन्धननाम्नो विशेषाधिकम् , ततो वैक्रियतैजसबन्धननाम्नो विशेषाधिकम् , ततो वैक्रियकार्मणबन्धननाम्नो विशेषाधिकम् , ततो वैक्रियतैजसकामगबन्धननाम्नो विशेषाधिकम् , तत औदारिकौदारिकबन्धननाम्नो विशेषाधिकम् , तत
औदारिकतैजसबन्धननाम्नो विशेषाधिकम् , तत औदारिककार्मणबन्धननाम्नो विशेषाधिकम् , ततोऽप्यौदारिकतैजसकार्मणबन्धननाम्नी | विशेषाधिकम् , ततस्तैजसतैजसबन्धननाम्नो विशेषाधिकम् , ततस्तैजसकार्मणबन्धननाम्नो विशेषाधिकम् , ततः कार्मणकार्मणबन्धन
नाम्नो विशेषाधिकम् । तथा संस्थाननाम्नि संस्थानानामाद्यन्तवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकम् , स्वस्थाने तु तेषां | परम्परं तुल्यम् । ततः समचतुरस्रसंस्थानस्य विशेषाधिकम् । ततोऽपि हुण्डसंस्थानस्य विशेषाधिकम् । तथाङ्गोपाङ्गनाम्नि सर्वस्तोकमस्कृष्टपदे प्रदेशाग्रमाहारकाङ्गोपाङ्गनाम्नः ततो वैक्रियाङ्गोपांगनाम्नो विशेषाधिकम् , ततोऽप्यौदारिकाङ्गोपाङ्गनाम्नो विशेषाधिकम् । तथा संहनननाम्नि सर्वस्तोकमाद्यानां पश्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रम् , स्वस्थाने तु तेषां परस्परं तुल्यम् , ततः सेवातसंहननस्य विशेषाधिकम् । तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाधे कृष्णवर्णनाम्नः , ततो नीलवर्णनाम्नो विशेषाधिकम् , ततो लोहितवर्णनाम्नो विशेषाधिकम् , ततो हारिद्रवर्णनाम्नो विशेषाधिकम् , ततोऽपि शुक्लवर्णनाम्नो विशेषाधिकम् । तथा गन्धनाम्नि
Page #201
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
।। ७७॥
SSOSORSHDSES
सर्वस्तोकं सुरभिगन्धनाम्नः, ततो विशेषाधिक दुरभिगन्धनाम्नः । तथा रसनाम्नि सर्वस्तोकं कटुरसनाम्नः, ततस्तिक्तरसनाम्नो | विशेषाधिकम् , ततः कषायरसनाम्नो विशेषाधिकम् , ततः अम्लरसनाम्नो विशेषाधिकम्, ततोऽपि मधुररसनाम्नो विशेषाधिकम् । प्रदेशबन्ध तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रम् , स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मृदुलघुस्पर्शनाम्नो
दलिकाना
मल्पबहुविशेषाधिकम् , स्वस्थाने तु तयोः द्वयोरपि परस्परं तुल्यम् , ततो रूक्षशीतस्पर्शनाम्नोविशेषाधिकम् , स्वस्थाने तु तयो योरपि परस्परं ||
त्वम् । तुल्यम्, ततः स्निग्धोष्णस्पर्शनाम्नोविशेषाधिकम् , स्वस्थाने तु तयोरपि द्वयोः परस्परं तुल्यम् । तथानुपूर्वीनाम्नि सर्वस्तोकं प्रदेशाग्रं ) देवगतिनरकगत्यानुपूर्योः, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम् , ततो मनुजगत्यानुपूर्व्या विशेषाधिकम् , ततस्तिर्यगानुपूर्व्या विशेषा| धिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनानः, ततो विशेषाधिकं स्थावरनाम्नः । तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, ततो | विशेषाधिकमपर्याप्तनाम्नः, एवं स्थिरास्थिरयोः, शुभाशुभयोः, सुभगदुर्भगयोः, आदेयानादेययोः, सूक्ष्मबादरयोः, प्रत्येकसाधारणयोर्वाच्यम् , तथा सर्वस्तोकमयशःकीर्तिनाम्नः प्रदेशाग्रम्, ततो यशःकीर्तिनाम्नः संख्येयगुणम् । शेषाणामातपोद्योतप्रशस्ताप्रशस्तविहायोगतिसुस्वरदुःखराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम् । निर्माणोच्छ्वासपराघातोपघातागुरुलघुतीर्थकराणां त्वल्पबहुत्वं नास्ति, | यत इदमल्पबहुत्वं सजातीयप्रकृत्यपेक्षया, यथा कृष्णादिवर्णनाम्नः शेषवर्णापेक्षम्, प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभगदुर्भगयोः, न चैताः परस्परं सजातीयाः, अभिन्नैकमूलपिण्डप्रकृत्यभावात् , नापि विरुद्धा युगपदपि वन्धसम्भवात् । तथा गोत्रे सर्वस्तोकमुस्कृष्टपदे प्रदेशाग्रं नीचैर्गोत्रस्य, ततो विशेषाधिकमुच्चर्गोत्रस्य । तथाऽन्तराये सर्वस्तोकं दानान्तरायस्य, ततो लाभान्तरायस्य विशेषाधिकम् , ततो भोगान्तरायस्य विशेषाधिकम् , तत उपभोगान्तरायस्य विशेषाधिकम् , ततो वीर्यान्तरायस्य विशेषाधिकम् ।
पक्षया वा यथा मात्र सर्वस्तोकमु-१४॥७७ ॥
Page #202
--------------------------------------------------------------------------
________________
Vतदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाग्राल्पबहुत्वम् , सम्प्रति जघन्यपदे तदभिधीयते-तत्र सर्वस्तो जघन्यपदे प्रदेशाग्रं केवलज्ञाजनावरणीयस्य, ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुणम् , ततोऽवधिज्ञानावरणीयस्य विशेषाधिकम् , ततः श्रुतज्ञानावरणीयस्य विशेषाधिकम् , ततोऽपि मतिज्ञानावरणीयस्य विशेषाधिकम् । तथा दर्शनावरणीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रं निद्रायाः, ततः प्रचलाया विशेषाधिकम् , ततो निद्रानिद्राया विशेषाधिकम् , ततः प्रचलाप्रचलाया विशेषाधिकम् , ततः स्त्यान विशेषाधिकम् , ततः केवलदर्श
नावरणस्य विशेषाधिकम् , ततोऽवधिदर्शनावरणस्थानन्तगुणम्, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकम् , ततोऽपि चक्षुर्दर्शनावरणीयस्य | 1| विशेषाधिकम् । तथा मोहनीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणस्य क्रोधस्य विशेषा-2 शधिकम् , ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकम् , ततोऽप्रत्याख्यानावरणलोभस्य विशेषाधिकम् , तत एवमेव प्रत्याख्यानावरण
मानक्रोधमायालोभानां यथोत्तरं विशेषाधिकम् , एवमेवानन्तानुबन्धिमानक्रोधमायालोमानां यथोत्तरं विशेषाधिकं वक्तव्यम. ततो मिथ्या| त्वस्य विशेषाधिकम् , ततो जुगुप्साया अनन्तगुणम् , ततो भयस्य विशेषाधिकम् , ततो हास्यशोकयोर्विशेषाधिकम् , स्वस्थानेतु तयोः परस्परं | तुल्यम्, ततोरत्यरत्योर्विशेषाधिकम् , स्वस्थाने तु तयोरपि परस्परं तुल्यम्, ततोऽन्यतमवेदस्य विशेषाधिकम् , ततः संज्वलनमानक्रोधमायालोभानां यथोत्तरं विशेषाधिकम् । तथायुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्मनुष्यायुषोः, स्वस्थाने परस्परं तुल्यम्, ततो देवनारकायुषोरसंख्येयगुणम् , स्वस्थाने परस्परं तुल्यम् । तथा नाम्नि गतौ सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्गतः, ततो विशेषाधिकं मनुजगतः, | ततो देवगतेरसंख्येयगुणम् ,ततो निरयगतेरसंख्येयगुणम् । तथा जातौ सर्वस्तोकं चतुगा द्वीन्द्रियादिजातिनाम्नाम् , तत एकेन्द्रियजातेविशेषाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः, ततस्तैजसशरीरनाम्नो विशेषाधिकम् , ततः कार्मणशरीरनाम्नो विशे
Page #203
--------------------------------------------------------------------------
________________
दलिकानामल्पबहुत्वम् ।
पाधिकम् , ततो वैक्रियशरीरनाम्नोऽसंख्येयगुणं, ततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणम्। एवं संघातननाम्नोऽपि वाच्यम्। अङ्गोपाङ्गकमप्रकृतिःला नाम्नि सर्वस्तो जघन्यपदे प्रदेशाग्रमौदारिकाङ्गोपाङगनाम्नः, ततो वैक्रियाङगोपाडगनाम्नोऽसंख्येयगणम. ततोऽप्या ॥ ७८ ॥
नाम्नोऽसंख्येयगुणम् । तथा सर्वस्तोकं जघन्यपदे नरकगतिदेवगत्यानुपूयोः प्रदेशाग्रम्, ततो मनुजगत्यानुपूर्व्या विशेषाधिकम् , ततोऽपि तिर्यग्गत्यानुपूर्ध्या विशेषाधिकम् । तथा सर्वस्तोकं बसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । एवं बादरसूक्ष्मयोः, पर्याप्तापर्या|सयोः, प्रत्येकसाधारणयोश्च । शेषाणां तु नामप्रकृतीनामल्पबहुत्वं न विद्यते, तथा सातासातवेदनीयपोरुच्चैोत्रनीचैगोत्रयोरपि । अन्तराये | | पुनर्यथोत्कृष्टपदे तथैवावगन्तव्यम् । इह यदा जन्तुरुत्कृष्टे योगस्थाने वर्तते, यदा च मूलप्रकृतीनामुसरप्रकृतीनां च स्तोकतराणां बन्धकः, | तथा यदा संक्रमकाले प्रकृत्यन्तरदलिकानामुत्कृष्टः प्रदेशसंक्रमो भवति, तदोत्कृष्टपदेशाग्रसंभवः । तथाहि-उत्कृष्टे योगे वर्तमानो जीव 14 उत्कृष्टं प्रदेशग्रहणं करोति, तथा स्तोकतराणां मूलप्रकृतीनामुत्तरप्रकृतीनां च यदा बन्धकस्तदा शेषावध्यमानप्रकृतिलभ्योऽपि भाग|स्तासां बध्यमानानामाभजति । तथा प्रकृत्यन्तरदलिकानामुत्कृष्टप्रदेशसंक्रमकाले विवक्षितासु प्रकृतिषु वध्यमानासु प्रभूता कर्मपुद्गलाः
प्रविशन्ति । तत एतेषु कारणेषु सत्सूत्कृष्टपदेशाग्रसंभवो भवति, विपर्यासे तु जघन्यप्रदेशाग्रसंभवः ॥ २८॥ S (उ०)-बन्धननाम्नां भागलब्धं यद्दलिकं तस्य सप्त विकल्पा:-सप्त भागा एकादश वा क्रियन्ते । तत्रौदारिकौदारिक १ औदारिक
तैजस २ औदारिककार्मण ३ औदारिकतैजसकार्मण ४ तैजसतैजस ५ तेजसकार्मण ६ कार्मणकार्मण ७ रूपाणि वैक्रियचतुष्कतैजसत्रिकरूपाणि वा सप्त बन्धनानि बध्नता सप्त भागाः क्रियन्ते । वैक्रियचतुष्काहारकचतुष्कतजसत्रिकलक्षणान्येकादश बन्धनानि बनता चैकादश । शेषाणां च प्रकृतीनां युगपदवान्तरद्विव्यादिभेदबन्धाभावान्न भागदलिक विभागमापद्यते किं तु परिपूर्णमेवायाति । इहैकाध्य
SDISPOSIS
प्रदEOS
॥७८॥
Page #204
--------------------------------------------------------------------------
________________
वसायगृहीतस्य कर्मदलिकस्य परमाणवो विभज्य मूलप्रकृतिभ्य उत्तरप्रकृतिभ्यश्च दत्ताः, तत्र जघन्यत उत्कर्षतो वा कस्याः प्रकृतेः कि-16 | यान् भाग इति विशेषजिज्ञासायामाह-आसां मूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्परं भागस्य विशेषोऽल्पबहुत्वाच्छास्त्रान्तरोक्तादवसेयः। तत्र मूलप्रकृतीनामिदमल्पबहुत्वम् । कर्मणां हि स्थित्यनुसारतो भाग आभजति, यस्य महती स्थितिस्तस्य महान् भागो यस्य स्तोका | | तस्य स्तोक इति । तत आयुषो भागः सर्वस्तोकः, तस्योत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वेनान्येभ्यः स्तोकस्थितिकत्वात् । ततो
नामगोत्रयोर्भागो बृहत्तरः, तयोः स्थितेविंशतिसागरोपमकोटाकोटिप्रमाणत्वात् , स्वस्थाने तु मिथस्तुल्यः, तुल्यस्थितिकत्वात् । ततो|ऽपि ज्ञानावरणदर्शनावरणान्तरायाणां बृहत्तमः, तेषां स्थितेस्त्रिंशत्सागरोपमकोटाकोटिप्रमाणत्वात् , स्वस्थाने तु परस्परं तुल्य एव, तुल्यस्थितिकत्वात् । ततोऽपि मोहनीयस्य बृहत्तमः, तस्य स्थितेः सप्ततिसागरोपमकोटाकोटीप्रमाणत्वात् । वेदनीयस्य तु ज्ञानावरणादिभिः समानस्थितिकस्यापि सर्वेभ्य उत्कृष्ट एव भागोऽन्यथा स्पष्टतरस्वफलसुखदुःखोपदर्शकत्वानुपपत्तेः । उक्तं मूलप्रकृतीनामल्पबहुत्वम् । अथ स्वस्वोत्तरप्रकृतीनां जघन्यत उत्कर्षतश्च तदभिधीयते-तत्रोत्कृष्टपदे सर्वस्तोकं केवलज्ञानावरणस्य प्रदेशाग्रं, ततो मनःपर्यायज्ञानावरणस्यानन्तगुणं, ततोऽवधिज्ञानावरणस्य विशेषाधिकं,ततः श्रुतज्ञानावरणस्य विशेषाधिक,ततो मतिज्ञानावरणस्य विशेषाधिकम् । तथा दर्शनावरणीये उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रं, ततो निद्राया विशेषाधिकं, ततोऽपि प्रचलाप्रचलाया विशेषाधिकं, ततोऽपि निद्रानिद्राया विशेषाधिकं,ततः स्त्यान विशेषाधिक,ततः केवलदर्शनावरणस्य विशेषाधिकं, ततोऽवधिदर्शनावरणस्यानन्तगुणं, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकं,ततोऽपि चक्षुर्दर्शनावरणस्य विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, ततो विशेषाधिक 3 | सातवेदनीयस्य । तथा मोहे सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषाधिकं, ततोऽन
Page #205
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७९॥
त्याख्यानावरणमायायाः, ततोऽप्रत्याख्यानावरणलोभस्य, ततः प्रत्याख्यानावरणमानस्य, ततः प्रत्याख्यानावरणक्रोधस्य, ततः प्रत्याख्यानावरणमायायाः, ततःप्रत्याख्यानावरणलोभस्य, ततोऽनन्तानुबन्धिमानस्य, सतोऽनन्तानुबन्धिक्रोधस्य, ततोऽनन्तानुबन्धिमायायाः, त
प्रदेशबन्धे तोऽनन्तानुबन्धिलोभस्य, ततश्च मिथ्यात्वस्य विशेषाधिक, ततो जुगुप्साया अनन्तगुणं, ततो भयस्य विशेषाधिकं, ततो हास्यशोकयोर्वि
दलिकाना
| मल्पबहुशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यं, ततो रत्यरत्योर्विशेषाधिकं,स्वस्थाने तु तयोस्तुल्यं, ततः स्त्रीवेदनपुंसकवेदयोर्विशेषाधिकं,
त्वम्। | स्वस्थाने तु दयोस्तुल्यं, ततः संज्वलनक्रोधस्य विशेषाधिकं, ततः संज्वलनमानस्य, ततः पुरुषवेदस्य, ततः संज्वलनमायाया विशेषाधिकं, ततः संज्वलनलोभस्यासङ्खयेयगुणम् । तथा चतुर्णामप्यायुषामुत्कृष्टं प्रदेशाग्रं परस्परं तुल्यम् । नामकर्मण्युत्कृष्टपदे प्रदेशाग्रं गतौ देवगतिन-१७ रकगत्योः सर्वस्तोकं, ततो मनुजगतौ विशेषाधिकं, ततस्तिर्यग्गतौ विशेषाधिकम् । तथा जातौ चतसृणां द्वीन्द्रियादिजातीनामुत्कृष्टपदे | प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तासां परस्परं तुल्यं, तत एकेन्द्रियजातेविशेषाधिकं । तथा शरीरनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्र| माहारकस्य, ततो वैक्रियस्य विशेषाधिकं, तत औदारिकस्य, ततस्तैजसस्य, ततोऽपि कार्मणनाम्नो विशेषाधिकम् । एवं संघातना
म्न्यपि द्रष्टव्यम् । तथा बन्धननाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकाहारकबन्धननाम्नः,तत आहारकतैजसबन्धनस्य विशेषाधिकं, | ततोऽप्याहारककार्मणबन्धनस्य, तत आहारकतैजसकार्मणबन्धनस्य, ततो वैक्रियवैक्रियशरीरबन्धनस्य, ततो वैक्रियतैजसबन्धनस्य, | ततो वैक्रियकार्मणबन्धनस्य, ततो वैक्रियतैजसकार्मणवन्धनस्य, तत औदारिकौदारिकबन्धननाम्नः, तत औदारिकतैजसबन्धनस्य, तत औदारिककार्मणबन्धनस्य, ततोऽप्यौदारिकतैजसकार्मणबन्धनस्य, ततस्तैजसतैजसबन्धनस्य, ततस्तैजसकार्मणबन्धनस्य, ततः
॥७९॥ कार्मणकार्मणबन्धनस्य विशेषाधिकम् । तथा संस्थाननाम्नि संस्थानानां मध्यमानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां
DISEDDIN
Page #206
--------------------------------------------------------------------------
________________
| परस्परं तुल्यं, ततः समचतुरस्रस्य विशेषाधिकं, ततोपि हुण्डस्य विशेषाधिकम् । तथाङ्गोपाङ्गनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमा| हारकाङ्गोपाङ्गनाम्नः, ततो वैक्रियाङ्गोपाङ्गनाम्नो विशेषाधिक, ततोऽप्यौदारिकाङ्गोपाङ्गनाम्नो विशेषाधिकम् । तथा संहनननाम्नि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परं तुल्यं, ततः सेवातसंहननस्य विशेषाधिकम् । तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाधे कृष्णवर्णनाम्नः, ततो नीलवर्णनाम्नो विशेषाधिकं, ततो लोहितवर्णनाम्नः, ततो हारिद्रवर्णनाम्नः, | ततश्च श्वेतवर्णनाम्नो विशेषाधिकं । तथा गन्धनाम्नि सर्वस्तोकं सुरभिगन्धनाम्नः, ततो दुरभिगन्धनाम्नो विशेषाधिकम् । तथा रसनाम्नि | सर्वस्तोकं कटुरसनाम्नः, ततस्तिक्तरसनाम्नो विशेषाधिकं,ततः कषायरसनाम्नः,ततोऽम्लरसनाम्नः, ततश्च मधुररसनाम्नो विशेषाधिकम् । तथा स्पर्शनाम्नि सर्वस्तोकं उत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रं, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततो मृदुलघुस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततो रूक्षशीतस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततः स्निग्धोष्णस्पर्शनाम्नोर्विशेषाधिकं, स्वस्थाने तु मिथो द्वयोरपि तुल्यम् । तथाऽऽनुपूर्वीनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं देवगतिनरकगत्यानुपूर्योः, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततो मनुजगत्यानुपूर्व्या विशेषाधिकं, ततस्तिर्यगानुपूर्व्या विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, ततो विशेषाधिकमपर्याप्तना|म्नः । एवं स्थिर स्थिरयोः, शुभाशुभयोः,सुभगदुर्भगयोः,आदेयानादेययोः,सूक्ष्मबादरयोः,प्रत्येकसाधारणयोर्वाच्यम् । तथा सर्वस्तोकमयश-कीर्तिनाम्नः प्रदेशाग्रमुत्कृष्टपदे,ततो यश-कीर्तिनाम्नः संख्येयगुणम्। शेषाणामातपोद्योतप्रशस्ताप्रशस्तविहायोगतिसुखरदुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम् । निर्माणोच्छ्वासपराघातोपघातागुरुलघुतीर्थकरनामप्रकृतीनां त्वल्पबहुत्वं नास्ति । यत इदमल्पबहुत्वं
SECCANDIDROICE
Page #207
--------------------------------------------------------------------------
________________
शेषवर्णापेक्षया कृष्णवर्णनाम्न इव सजातीयप्रकृत्यपेक्षं चिन्त्यते, न चैताः परस्परं सजातीयाः, अभिन्नैकमूलपिण्डप्रकृत्यभावात् , नापि कर्मप्रकृतिः विरुद्धाः, युगपदपि बन्धभावात , ततोऽत्रानधिकृता इति । तथोत्कृष्टपदे प्रदेशाग्रं सर्वस्तो नीचैर्गोत्रस्य, ततो विशेषाधिकमुच्चैर्गोत्रस्य । प्रदेशबन्ध
दलिकाना॥८०॥ तथाऽन्तराये सर्वस्तोकं दानान्तरायस्य, ततो लाभान्तरायस्य विशेषाधिकं, ततो भोगान्तरायस्य, तत उपभोगान्तरायस्य, ततश्च वीर्या-15
मल्पबहुन्तरायस्य विशेषाधिकम् । उक्तमुत्तरप्रकृतीनामुत्कृष्टप्रदेशाग्राल्पबहुत्वम् । अथ जघन्यपदे तदभिधीयते-तत्र ज्ञानावरणदर्शनावरणप्रकृतीनां ]Y
त्वम्। यथोत्कृष्टपदे तथैवावगन्तव्यम् । मोहनीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानमानस्य, ततोऽप्रत्याख्यानक्रोधस्य विशेषाधिकं, ७ ER. ततोऽप्रत्याख्यानमायाया विशेषाधिकं, ततोऽप्यप्रत्याख्यानलोभस्य विशेषाधिकं, ततः प्रत्याख्यानावरगानन्तानुबन्धिमानक्रोधमायालो-१५
भानां यथोत्तरमुक्तरीत्येव विशेषाधिकं वाच्यं, ततो मिथ्यात्वस्य विशेषाधिक, ततो जुगुप्साया अनन्तगुणं, ततो भयस्य विशेषाधिकं,
ततो हास्यशोकयोर्विशेषाधिकं, स्वस्थाने तु मिथो द्वयोस्तुल्यं, ततो रत्यरत्योर्विशेषाधिकं, स्वस्थाने तु तयोः परस्परं तुल्यं, ततोऽन्यत५ मवेदस्य विशेषाधिकं,ततः संज्वलनानां चतुर्णा यथोत्तरं विशेषाधिकम् । तथाऽऽयुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यङ्मनुष्यायुषोः, | ततो देवनारकायुषोरसङ्घयेयगुणम् । तथा नाम्नि गतौ सर्वस्तो जघन्यपदे प्रदेशाग्रं तिर्यग्गतः, ततो विशेषाधिकं मनुजगतेः, ततो | देवगतेरसङ्खथेयगुणं ततो निरयगतेरसंख्येयगुणम् । तथा जातौ सर्वस्तोकं चतुर्णा द्वीन्द्रियादिजातिनाम्नां, तत एकेन्द्रियजातेविशे-1 पाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः प्रदेशाग्रं, ततस्तैजसस्य विशेषाधिकं, ततः कार्मणस्य विशेषाधिकं, ततो | | वैक्रियशरीरनाम्नोऽसङ्खयेयगुणं,ततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणम् । एवं सङ्घातनाम्न्यपि वाच्यम् । अङ्गोपाङ्गनाम्नि सर्वस्तोकं जघ- 1 न्यपदे प्रदेशाग्रमौदारिकाङ्गोपाङ्गनाम्नः,ततो वैक्रियाङ्गोपाङ्गनाम्नोऽसंख्येयगुणं,ततोऽप्याहारकाङ्गोपाङ्गनाम्नोऽसंख्येयगुणम् । तथा सर्व
DESCAC
CRECEICC
॥८०॥
S
Page #208
--------------------------------------------------------------------------
________________
स्तोकं जघन्यपदे देवनरकानुपूर्व्याः प्रदेशाग्रं, ततो मनुजानुपूर्व्या विशेषाधिकं ततोऽपि तिर्यगामुपूर्व्या विशेषाधिकम् । तथा सर्वस्तोकं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । एवं बादरमुक्ष्मयोः, पर्याप्तापर्याप्तयोः, प्रत्येकसाधारणयोश्च ज्ञेयम् । शेषाणां तु नामप्रकृतीनां नास्त्यल्पबहुत्वम्, तथा सातासात वेदनीययोरु चै गोत्र नी चै गोत्रयोरपि । अन्तराये तु यथोत्कृष्टपदे तथैवाव गन्तव्यम् । इह यदा जन्तुरुत्कृष्टयोगस्थानवर्ती, यदा च मूलप्रकृतीनामुत्तरप्रकृतीनां च स्तोकतराणां बन्धकः, तथा यदा प्रकृत्यन्तरर्दालिकानामुत्कुष्टप्रदेश संक्रमः, तदोत्कृष्टप्रदेशाग्रसंभवः, उत्कृष्टयोगे वर्त्तमानत्वे उत्कृष्टप्रदेशग्रहणसंभवात्, स्तोकतरप्रकृतिबन्धकत्वे शेषाबध्यमानमकृतिलभ्यस्यापि भागस्य बध्यमानप्रकृतिष्वेवाभजनात्, प्रकृत्यन्तरदलिकानामुत्कृष्टपदेशसंक्रमकाले च विवक्षितासु बध्यमानासु प्रकृतिषु प्रभूतानां कर्मपुद्गलानां प्रवेशात्, एतद्विपर्यासे तु जघन्य प्रदेशाग्रसंभव इति ज्ञेयम् । नन्वयं प्रतिसमयं बध्यमानानां प्रतिसमयं विभागविधिरुक्तः, यदा तु तत्तगुणस्थाने स्वस्वबन्धोच्छेदः स्यात् तदा तद्भागद्रव्यं कस्या भागे समायातीति चेद् उच्यते तद्भागलभ्यं द्रव्यं यावदेकापि तत्सजातीयप्रकृतिर्बध्यते तावत्तस्या एव विभज्य देयम् । यदा तु तत्सजातीय सर्वप्रकृतिबन्धोच्छेदो यस्या वा मिध्यात्वप्रकृतेः सजातीया नापरा प्रकृतिरस्ति तदा तद्भागलभ्यं द्रव्यं सर्वं मूलप्रकृत्यन्तर्गतानां विजातीयप्रकृतीनां विभज्य दीयते, तासामप्युच्छेदे तद्दलिकमन्यस्या एवं मूलप्रकृतेः संपद्यते, एवं तावज्ज्ञेयं यावत्सूक्ष्मसंपराये गृहीतं दलिकं षभागी भवति, तदूर्ध्वं तु सर्वदलिकं सातस्योपतिष्ठत इति ।
अथ च साद्यादिप्ररूपणा स्वाम्यादिप्ररूपणा च कर्त्तव्या । तत्र मोहायुर्वर्जानां षण्णां मूलप्रकृतीनामनुत्कृष्टः प्रदेशबन्धः साद्यादितया चतुर्विधः । तथाहि-एतेषां षण्णां कर्मणां सूक्ष्मसंपरायस्थस्योत्कृष्टयोगे वर्त्तमानस्यैकं द्वौ वा समयायुत्कृष्टः प्रदेशबन्धो भवति । ततोsसौ सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोत्कृष्टात् प्रदेशबन्धात् पततो बन्धव्यवच्छेदं कृत्वा वा पततो मन्दयोगस्थान
raakas
Page #209
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ८१ ॥
SHA
| वर्त्तिनः प्रवर्त्तमानः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुव वभव्यभव्यापेक्षयेति । एषामेव षण्णां कर्मणामुत्कृष्टजघन्याजघन्य विकल्पाः साद्यध्रुवाः । तत्रोत्कृष्टः साद्यध्रुवो भावित एव । जघन्यः सूक्ष्मनिंगोदस्यापर्याप्तस्योत्पत्तिसमये सर्वाल्पवीर्यस्य सप्तविधबन्धकस्य समयमेकं लभ्यते । ततो द्वितीयसमये तस्यैवाजघन्यः । ततो भूयोऽपि संख्येयकालेऽसंख्येयकाले वाऽतिक्रान्ते प्रागुक्तलक्षणसूक्ष्मनिगोदभावं प्राप्तस्याद्यसमये जघन्यः । तदनन्तरसमये त्वजघन्यः । एवमनेकधा संसारिणां जघन्येऽजघन्ये च परावर्त्तनात् द्वावप्येतौ साद्यध्रुवौ । आयुर्मोहनीययोश्च जघन्यादयश्चत्वारोऽपि साद्यध्रुवाः । तत्राध्रुवबन्धित्वादायुश्चतुर्णामपि भेदानां साद्यध्रुवता स्फुटा । मोहनीयस्य तुत्कृष्टः प्रदेशबन्धः सप्तविधबन्धकस्योत्कृष्ट योगस्थानवर्तिन एकं द्वौ वा समयौ भवति । ततोऽनुत्कृष्ट एवेति द्वावप्येतौ साद्यध्रुवौ । जघन्याजघन्ययोः साद्यध्रुवता तु ज्ञानावरणीयादिवद्भावनीया । उत्तरप्रकृतिषु ज्ञानावरणपञ्चकान्तरायपञ्चकनिद्राऽनाद्यद्वादशकषायभयजुगुप्सादर्शनावरणचतुष्टयप्रचलारूपाणां ध्रुवबन्धिनीनां त्रिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशबन्ध चतुष्प्रकारः - सादिरनादिधु - | वोऽध्रुवश्चेति । तथाहि - ज्ञानावरणान्तरायपश्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां सूक्ष्मसंपरायस्थस्योत्कृष्टयोगस्य समयमेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः प्राप्यते, योगोत्कर्षेण बहुदलिकग्रहणादायुर्मोहबन्धव्यवच्छेदेन तद्भागस्याधिकस्य प्रवेशाच्चतसृणां दर्शनावरणप्रकृतीनां सजातीयाबध्यमानप्रकृतिभागोपनमनाच्च । स च प्रतिनियतकालभावित्वात्साद्यध्रुवः । ततः समयान्तरे तस्यैव मन्दयोगस्थानवृत्तबन्धव्यवच्छेदं कृत्वा वा प्रतिपततोऽनुत्कृष्टः सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाधुवावभव्यभव्यापेक्षया । तथा निद्राप्रचलयोरविरतसम्यग्दृष्ट्यादेरपूर्वक रणान्तस्योत्कृष्टयोगस्थानवृत्तेः सप्तविधबन्धकस्योत्कृष्टः प्रदेशबन्ध एकं द्वौ वा समयौ, योगस्थानोत्कर्षेण भूयिष्ठदलिकग्रहणाद् स्त्यानर्द्धित्रिकलभ्यमानप्रकृतिभागप्रवेशादायुषा भागानादानाच्च । स च नियतकालभावित्वा
प्रदेशबन्धे
साद्यादिप्र
रूपणा.
॥ ८१ ॥
Page #210
--------------------------------------------------------------------------
________________
DEOदद CRISex
| त्साद्यध्रुवः । ततः समयान्तरेऽनुत्कृष्टः, स च सादिः । बन्धव्यवच्छेदस्थानं गत्वा प्रतिपततो मन्दयोगस्थानस्य बन्धमारभमाणस्य | वानुत्कृष्टः, सोऽपि सादिः । तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । अप्रत्याख्यानावरणचतुष्टयस्याविरतसम्यग्दृष्टेरुत्कृष्टयोगस्थानवर्तिनः समयमेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, योगस्थानोत्कर्षाद्वहुदलिकग्रहणान्मिथ्यात्वानन्तानुबन्धिलभ्यमानभागप्रवेशाच्च । तत उत्कृष्टात्प्रदेशबन्धाद् बन्धव्यवच्छेदस्थानाद्वा प्रतिपततो मन्दपरिणामस्यानुत्कृष्टः, स च सादिः, अप्राप्ततत्स्थानस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । प्रत्याख्यानावरणचतुष्टयस्य देशविरतस्योत्कृष्टयोगस्थानवृत्तेरेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, योगोत्कर्षाबहुदलिकग्रहणान्मिथ्यात्वानन्तानुवन्ध्यप्रत्याख्यानलभ्यमानभागप्रवेशाच । स च प्रतिनियतकालभावित्वात्साद्यधुवः । तत उत्कृष्टप्रदे-19 | शबन्धाद् बन्धव्यवच्छेदस्थानाद्वा च्युतस्य मन्दयोगस्थानस्यानुत्कृष्टः, स च सादिः, अप्राप्त तत्स्थानस्यानादिः, ध्रुवाध्रुवौ पूर्ववत् । भय| जुगुप्सयोरपूर्वकरणस्योत्कृष्टयोगिन एकं द्वौ वा समयावुत्कृष्टः प्रदेशवन्धः, योगोत्कर्षेण बहुदलिकग्रहणान्मिथ्यात्वादिसजातीयाबध्य|मानप्रकृतिभागप्रवेशाच, सच साद्यध्रुवः, उत्कृष्टतोऽपि समययभावित्वात् । तत उत्कृष्टाद् बन्धव्यवच्छेदस्थानाद्वा प्रतिपततो मन्दपरिणामस्यानुत्कृष्टः, स च सादिः, अप्राप्ततत्स्थानस्यानादिः, धुवाध्रुवता प्राग्वत् । संज्वलनक्रोधस्यानिवृत्तिवादरसंपरायस्योत्कृष्टयोगस्य चतुर्विधवन्धकस्यैकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, योगोत्कर्षेण प्रभूतदलिकग्रहणान्मिथ्यात्वादीनां पुरुषवेदस्य च भाग प्रवेशाच्च, स च प्रतिनियतकालभावित्वात्साद्यधुवः। तथा तस्यैवोत्कृष्टयोगस्थानवर्तिनत्रिविधबन्धकस्यैकं द्वौ वा समयौ संज्वलनमानस्योत्कृष्टः प्रदेशबन्धः, संज्वलनक्रोधस्यापि भागप्रवेशात् । तस्यैवोत्कृष्टयोगस्य द्विविधवन्धकस्योत्कर्षतः समयद्वयं संज्वलनमायाया उत्कृष्टः प्रदेशबन्धः, संज्वलनमानस्यापि भागप्रवेशाद् । तस्यैवोत्कृष्टयोगस्यैकविधवन्धकस्योत्कर्षतः समयद्वयं संज्वलनलोभस्योत्कृष्टः
Page #211
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ ८२॥
कदम
प्रदेशबन्धः। स चैवं संज्वलनचतुष्कस्योत्कृष्टः प्रदेशबन्धः प्रतिनियतकालभावित्वात्सायध्रुवः, ततोऽन्यः सर्वोप्यनुत्कृष्टः। स | चोत्कृष्टप्रदेशबन्धस्थानात्मतिपततो बन्धव्यवच्छेदस्थानमारुह्य वा प्रतिपततो मन्दपरिणामस्य सादिः, अप्राप्ततत्स्थानस्यानादिः,
देशबन्धेध्रुवाध्रुवौ प्राग्वत् । एतासामेव त्रिंशत्प्रकृतीनां जघन्याजघन्योत्कृष्टाः साद्यधुवाः, तत्रोत्कृष्टः साद्यध्रुवतयाऽन्तराल एव भावितः । जघ
साद्यादिप्र
रूपणा. न्याजघन्ययोः सायध्रुवता तु प्रागुक्तनिगोदावस्थामधिकृत्य भावनीया। शेषाणां तु मिथ्यात्वानन्तानुबन्धिस्त्यानद्धिविकागुरुलघुतैजसकार्मणोपघातवर्णादिचतुष्टयनिर्माणरूपाणां सप्तदशध्रुवबन्धिप्रकृतीनां जघन्यादयश्चत्वारोऽपि साद्यधुवाः । तथाहि-स्त्यानदित्रिकमिध्यात्वानन्तानुबन्धिनां मिथ्यादृष्टेः सप्तविधबन्धकस्योत्कृष्टयोगस्थानवर्तिनः समयमेकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः । सम्यग्दृष्टरेताः प्रकृतयो बन्धमेव नायान्तीति मिथ्यादृष्टिग्रहणम् । उत्कृष्टाच्च प्रतिपतितस्यानुत्कृष्टः। ततो भूयोऽपि समयान्तरे उत्कृष्ट इति द्वावपि साद्यध्रुवौ । तैजसकार्मणागुरुलघूपघातवर्णादिचतुष्टयनिर्माणरूपाणां नामध्रुवबन्धिनीनां नवानां प्रकृतीनां त्रयोविंशतिबन्धकस्य मिथ्यादृष्टेरुत्कृष्टयोगस्थानवर्तिनः समयमेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, अन्यस्याऽऽसामुत्कृष्टप्रदेशबन्धासंभवात् केवलज्ञानिना तथैव दृष्टत्वात्, ततः समयान्तरेऽनुत्कृष्टो, भूयोऽपि कालान्तरे उत्कृष्ट इति द्वावपि साद्यध्रुवौ । जघन्याजघन्यभावना तु पाम्वत् । अध्रुवब-16 धिनीनां चाध्रुवबन्धित्वादेव चत्वारोऽपि विकल्पाः साद्यधुवा इति सर्व मुस्थम् । स्वामित्वरूपणा च द्विविधा-उत्कृष्टप्रदेशविषया, जधन्यप्रदेशविषया च। तत्राल्पतरप्रकृतिबन्ध उत्कृष्टयोगश्च संज्ञिपर्याप्त उत्कृष्टप्रदेशबन्धकः,अल्पतरप्रकृतिबन्धे भागानामल्पत्वात् उत्कृष्ट-13 | योगत्वे च बहुप्रदेशग्रहणात् ,एतद्विपर्यये जघन्यप्रदेशबन्धकः। तत्रायुषो मिथ्यादृष्टिरयताद्याश्च चत्वार उत्कृष्टप्रदेशबन्धस्वामिनः, सर्वेषामे-10/॥८॥ तेषामुत्कृष्टयोगस्थानस्यायुर्वन्धस्य च लभ्यमानत्वात् । सासादनः कस्मादुत्कृष्टप्रदेशबन्धस्वामी नेति चेद् , उच्यते-अल्पकालभावि-17
Page #212
--------------------------------------------------------------------------
________________
त्वादिना तस्योत्कृष्टयोगस्थानासंभवात् । अन्यथा मिथ्यात्वभागलाभेनानन्तानुबन्धिनामुन्कृष्टप्रदेशबन्धः सासादन एव लभ्येतेति तेषा-151 मनुत्कृष्टप्रदेशबन्धः साद्यादिरूपतया चतुर्विधः स्याद् , न चैतदिष्टं, साद्यधुवतयैव तस्य प्रागभिधानात् । शेषप्रकृतीनां मिथ्यादृष्टिरेव | चोत्कृष्टप्रदेशबन्धस्वामी वाच्य इत्यतोऽपि न मासादनस्योत्कृष्टयोगसंभव इति न तद्ग्रहणम् । साम्वादनसम्यग्मिध्यादृष्टी विना मिथ्यादृष्ट्याद्या अनिवृत्तिबादरान्ताः सप्तविधवन्धका मोहनीयम्योत्कृष्टप्रदेशबन्धवामिनः, सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्य मोहनीयबन्धस्य च लभ्यमानत्वात् । सासादनसम्यग्मिध्यादृष्टी कस्मात्यक्ताविति चेत्तयोरुत्कृष्टयोगाभावात् । तत्र सासादनस्योत्कृष्टयोगाभावे यक्तिरुक्कैव । मिश्रेऽप्युत्कृष्टयोगाभ्युपगमे तत्र द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धाभ्युपगमप्रसङ्गः, न चैतदिप्यते, तदुत्कृष्टप्रदेशबन्धस्वामिनोऽविरतसम्यग्दृष्टेरेवाभिधास्यमानत्वात् , नच मिश्रादल्पतरप्रकृतिबन्धकोऽविरतसम्यग्दृष्टिरिति तस्यैव तथाभिधास्यमानत्वं | युक्त, मूलप्रकृत्यपेक्षया सप्तविधबन्धकत्वस्योत्तरप्रकृत्यपेक्षया च सप्तदशमोहनीयप्रकृतिबन्धकत्वस्योभयोरविशेषात । तस्मादुत्कृष्टयोगाभाव एव मिश्रपरित्यागे कारणमिति केचिदन्थकृतः समादधते । मलयगिरिचरणास्तु सम्यग्मिथ्यादृष्टेरुत्कृष्टयोगस्थानहीनत्वे "सासाणसम्मामीच्छेसुक्कोसो जोगो न हवइत्ति पूर्वाचार्यवचनमेव प्रमाणमाहुः। मिश्रस्य व्यञ्जनावग्रहप्रख्यत्वान्न तत्रोत्कृष्टप्रदेशबन्ध इत्यपि युक्तमीक्षामहे । ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायाणामुत्कृष्टयोगस्थानवर्ती सूक्ष्मसंपराय उत्कृष्टप्रदेशबन्ध| स्वामी, आयुर्मोहनीयभागयोरपि तत्र लभ्यमानत्वात् । एतन्मूलप्रकृतिविषयमुत्कृष्टप्रदेशबन्धस्वामित्वं भावितम् । अथोत्तरप्रकृतिविषयं
सद्भाव्यते-तत्र ज्ञानावरणपश्चकदर्शनावरणचतुष्टयसातवेदनीययशःकीयुचैर्गोत्रान्तरायपञ्चकलक्षणानां सप्तदशप्रकृतीनां सूक्ष्मसंपराय | उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धस्वामी । मोहायुषी असौ न बध्नातीति तद्भागोवाधिको लभ्यते, दर्शनावरणभागो नामभागश्च
Page #213
--------------------------------------------------------------------------
________________
kट
MB | सोपि यथासंख्यं दर्शनावरणचतुष्कस्य यशःकीत्तश्चैकस्या भवतीति सूक्ष्मसंपरायस्यैव ग्रहणम् । अविरतसम्यग्दृष्टयः सप्तविधबन्धका कर्मप्रकृतिः उत्कृष्टयोगे वर्तमाना अप्रत्याख्यानावरणानामुत्कृष्टप्रदेशबन्धकाः, मिथ्यात्वमनन्तानुबन्धिनश्चैते न बघ्नन्तीति तद्भागद्रव्यमधिकं CAI
प्रदेशबन्धे
उत्कृष्टप्रदे॥ ८३॥ लभ्यत इत्यमीषामेव ग्रहणम् । देशविरता उक्तरूपाः प्रत्याख्यानावरणानाम् , अप्रत्याख्यानावरणानामप्यमी अबन्धका इति तद्भागाधिकद्र-5
शबन्धवाव्यलाभात् । पुरुषवेदसंज्वलनचतुष्टयानामनिवृत्तिवादरः सर्वोत्कृष्टयोगः पञ्चचतुखियेकबन्धक उत्कृष्टप्रदेशबन्धस्वामी, बन्धमधिकृत्य
|मित्वम् । व्यवच्छिन्नानां प्रकृतीनां यथायथं भागप्रवेशात् । प्रशस्तविहायोगतिमनुजायुःसुरत्रिकसुभगत्रिकवैक्रियद्विकसमचतुरस्रसंस्थानासातवेद| नीयवज्रर्षभनाराचसंहननलक्षणानां त्रयोदशप्रकृतीनां मिथ्यादृष्टिः सम्यग्दृष्टिर्वोत्कृष्टप्रदेशबन्धस्वामी। तथाहि-असातं मिथ्यादृष्टिसम्यग्दृष्टी द्वावपि प्रकृतिलाघवादिविशेषाभावादुत्कृष्टयोगावुत्कृष्टप्रदेशं बध्नीतः, देवमनुष्यायुषोरप्यष्टनिधबन्धकावुत्कृष्टयोगावविशेषेणोत्कृष्टप्रदेशबन्धं कुरुतः, देवद्विकवैक्रियद्विकाद्यसंस्थानप्रशस्तविहायोगतिसुभगत्रिकलक्षणा नव नामप्रकृतयो नाम्नोऽष्टाविंशतिबन्ध| काल एव बन्धमायान्ति । तां चाष्टाविंशति देवद्विकवैक्रियद्विकपश्चेन्द्रियजातितैजसकार्मणाद्यसंस्थानवर्णचतुष्कागुरुलघूपघातपराघातो
च्छ्वासप्रशस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकस्थिरास्थिरैकतरशुभाशुभकतरसभगत्रिकयशाकीय॑यशाकीयैकतरनिर्माणलक्षणां देवग| तिप्रायोग्यां सम्यग्दृष्टिमिथ्यादृष्टिश्च बध्नातीति द्वयोरप्युत्कृष्टयोगयोः सप्तविधवन्धकयोरष्टाविंशतिबन्धकाले उक्तानां नवप्रकृतीनामुत्कृ-1
टप्रदेशबन्धकत्वम् । एकोनत्रिंशदादिबन्धस्थानेष्वप्येता नव प्रकृतयो बध्यन्ते परं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धासंभव इति तदग्रहणम् । | वज्रर्षभनाराचस्यापि सम्यग्दृष्टिमिथ्यादृष्टि, सप्तविधबन्धको नानो वज्रर्षभनाराचसहितास्तिर्यग्द्विकपञ्चेन्द्रियजात्यौदारिकद्विकतैजसकार्मणाद्यसंस्थानसंहननवर्णचतुष्कागुरुलधूपघातपराघातोच्छ्वासप्रशस्तविहायोगतित्रसचतुष्कसुभगत्रिकस्थिरास्थिरकतरशुभाशुभकत
दEDOS
TODANANDROINS
॥८३
Page #214
--------------------------------------------------------------------------
________________
22
202
स्यशः कीर्त्ययशः कीत्येकतरनिर्माणलक्षणा मनुष्यद्विकपञ्चेन्द्रियजात्यौदा रिकद्विकतैजस कार्मणाद्यसंस्थानसंहननवर्ण चतुष्कागुरुलघूपधानपराघातोच्छ्वासप्रशस्तविहायोगतित्र सचतुष्कसुभगत्रिकस्थिरास्थिरैकतरशुभाशुभैकतरयशः कीर्त्य यशः कीर्त्येकतरनिर्माणलक्षणा वा एकोनत्रिंशत्प्रकृतीर्बध्नन्नुत्कृष्टयोग उत्कृष्टप्रदेशबन्धकः, त्रिंशद्धन्यादौ भागबाहुल्यात्तदग्रहणम् । निद्राप्रचलाहास्यरत्यरतिभयशोकजुगुप्सातीकरनामप्रकृतीनां सम्यग्दृष्टिरुत्कृष्टयोगस्तथा । तत्र निद्राप्रचलयोरविरतसम्यग्दृष्ट्यादयोऽपूर्वकरणान्ताः सप्तविधबन्धकोत्कृष्टयोगा एकं द्वौ वा समयात्कष्टप्रदेशबन्धकाः, आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणं, स्त्यानर्द्धित्रिकभागलाभाय सम्यग्दृष्टिग्रहणम्, मिश्रस्त्वेतदबन्धकत्वेऽप्युत्कृष्टयोगाभावान्नेहाधिकृतः । हास्यरत्यरतिशोकभय जुगुप्सानां त्वविरताद्यपूर्वकरणान्ता ये ये उत्कृयोगास्ते ते उत्कृष्टप्रदेशबन्धकाः, मिथ्यात्वानन्तानुबन्ध्यादिभागलाभाय सम्यग्दृष्टिग्रहणम् । तीर्थकर नाम्नोऽप्येत एव देवगतिप्रायोग्यामष्टाविंशतिं तीर्थकरनामसहितां बध्नन्तः सप्तविधमूलप्रकृतिबन्धकाः तथा, त्रिंशदेकत्रिंशद्रन्धौ तु भागबाहुल्याच्यज्येते । आहारकद्विकस्याप्रमत्तापूर्वकरणौ केवलस्थिरशुभयशः कीर्तिसहितमागुक्ताष्टाविंशतावाहारकद्विकप्रक्षेपेण त्रिंशन्नामोत्तरप्रकृतिबन्धकौ तथा, तीर्थकस्नामसहिते एकत्रिंशद्धन्धेऽप्येतद्वध्यते, किं तु तत्र भाग बाहुल्यात्तस्येहाग्रहणम् । शेषाणां स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धिस्त्री क्लीववेद नारकतिर्यगायुर्नरकद्विकतिर्यग्विकमनुजद्विकौदा रिकद्विकपञ्चेन्द्रियजातितैजस कार्मणवर्ण चतुष्कागुरुलघुपराघातोपघातोच्छूवासत्रसचतुष्कस्थिरास्थिरशुभाशुभयशः कीर्तिनिर्माणाद्यजातिचतुष्टयप्रथमवर्ज संस्थानसंहननातपोद्योताप्रशस्तविहायोगतिस्थावरचतुष्कदुभगत्रिकीचैर्मोनलक्षणानां पट्षष्टिप्रकृतीनां मिथ्यादृष्टिरुत्कृष्टप्रदेशबन्धकः । तथाहि - मनुष्यद्विकादिपञ्चविंशतिप्रकृतीविना शेषाः सम्यग्दृष्टेरिह बन्धः एव नायान्ति, सासादनस्तु काश्चिद्रघ्नाति परं तस्योत्कृष्टयोगो न लभ्यते, अत एता एकचत्वारिंशन्मिथ्यादृष्टि
Page #215
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८४॥
SAGAR HOROSDOOGOD
रेवोत्कृष्टयोगोऽल्पतरबन्धक उत्कृष्टप्रदेशाः करोति । या अपि पञ्चविंशतिः सम्यग्दृष्टिबन्धयोग्यास्तासामपि मध्ये औदारिक-13 | तैजसकार्मणवर्णचतुष्कागुरुलघूपघातबादरप्रत्येकास्थिराशुभायशःकीर्तिनिर्माणलक्षणानां पञ्चदशानामपर्याप्तकेन्द्रिययोग्यत्रयोविंशतिबन्ध | एव, शेषाणां च दशानां पर्याप्तप्रायोग्यपञ्चविंशतिबन्ध एवोत्कृष्टप्रदेशबन्धो लभ्यते, नाधिकबन्धे, भागबाहुल्यात् । तौ च त्रयो-17
शबन्धस्वाविंशतिपञ्चविंशतिबन्धौ सम्यग्दृष्टेन भवत इत्येतासामपि मिथ्यादृष्टिरेवोत्कृष्टबन्धस्वामी। उक्तमुत्तरप्रकृतिवृत्कृष्टप्रदेशबन्धस्वामित्वम् , IS
मत्वम्, 12मित्वम् । | अथ जघन्यप्रदेशबन्धस्वामित्वमुच्यते-तत्रायुर्वर्जानां सप्तानां मूलप्रकृतीनां सूक्ष्मनिगोदो लब्ध्यपर्याप्तक आद्यसमये जघन्यप्रदेशबन्ध-12 | स्वामी, द्वितीयादिसमयेऽसंख्येयगुणयोगस्थानवृद्धरादिसमयग्रहणं, आयुषोऽपि स एव शेषसूक्ष्मनिगोदापेक्षया सर्वमन्दयोगस्थानवर्ती |
स्वायुःशेषत्रिभागाद्यसमयस्थस्तथा । उत्तरप्रकृतिष्वाहारकद्विकस्य परावर्तमानयोगोऽष्टविधबन्धकः, सर्वजघन्यवीर्योऽप्रमत्तयतिर्देवद्विकवै| क्रियद्विकपश्चेन्द्रियजात्याद्यसंस्थानोच्छ्वासपराघातप्रशस्तविहायोगतित्रसदशकवर्णचतुष्कतैजसकार्मणागुरुलघूपघातनिर्माणतीर्थकरनामा- | 1 हारकद्विकलक्षणैकत्रिंशन्नामोत्तरप्रकृतिबन्धकस्तथा, भागाल्पत्वात्रिंशद्वन्धत्यागः। तथाऽसंज्ञी घोलमानयोगः सर्वजघन्यवीयों नरकत्रि
| कसुरायुषोस्तथा, पृथिव्यादीनामसंज्यपर्याप्तस्य चैतदबन्धकत्वादसंज्ञिपर्याप्तग्रहणं, सोऽपि यद्येकस्मिन्नेव योगे चिरमवतिष्ठमानो गृह्यते । | तदा तीबचेष्टो भवेदिति घोलमानयोगग्रहणं, परावर्तमानयोग इति तदर्थः, योगायोगान्तरसंक्रान्तौ च स्वभावादल्पैव चेष्टा भवति, | पर्याप्तसंज्ञी च प्रभूतयोगत्वान्नात्राधिकृतः, जघन्यस्यापि पर्याप्तसंजियोगस्योत्कृष्टासंक्षिपर्याप्तयोगादसङ्ख्येयगुणत्वात् । सुरद्विकवैक्रियद्वि| कजिननाम्नां सम्यग्दृष्टिर्भवाद्यसमये वर्तमानस्तथा । तथाहि-तीर्थकरनामकर्मणो मनुष्यस्तीर्थकरनामकर्मबन्धकः कालं कृत्वा देवेघृत्पन्नः, तत्र प्रथमसमये वर्तमानो मनुष्यगतिप्रायोग्यजिननामसहितत्रिंशद्वन्धकः सर्वजघन्ययोगोऽविरतसम्यग्दृष्टिर्जघन्यप्रदेशबन्धं विधत्ते,
EDITISISODS
IGLI||८४॥
Page #216
--------------------------------------------------------------------------
________________
GESCUISSARD
नारकोऽपि श्रेणिकादिवदेवं तद्वन्धकः संभवति परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते, नारकेषु त्वेवंभूतो जघन्ययोगो न51 लभ्यत इति तेषु समुत्पनो नेह गृहीतः । तिर्यञ्चस्तु तीर्थकरनाम न बध्नन्तीत्युपेक्षिताः । मनुष्यास्तु भवाद्यसमये तीर्थकरनामसहिता | नाम्न एकोनत्रिंशत्प्रकृतीबध्नन्ति, परं तत्राल्पा भागा इति तेऽप्युपेक्षिताः । एकत्रिंशद्वन्धस्तु जिननामसहितः संयतस्यैव भवति, तत्र वीर्यमल्पं न लभ्यत इति तस्यापि त्यागः । देवद्विकवैक्रियद्विकयोदेवो नरयिको वा तीर्थकरनामबन्धको यथासङ्खथं देवभवान्नारकभवाच्च च्युतो मनुष्यभवे समुत्पद्यमान उत्पत्तिप्रथमसमयस्थो देवगतिप्रायोग्यास्तीर्थकरनामसहिता एकोनत्रिंशत्प्रकृतीबंधनन् सम्यग्दृष्टिजघन्ययोगस्थानवर्ती जघन्यप्रदेशबन्धकर्ता । देवनारका भवप्रत्ययादेवैतत्प्रकृतिचतुष्टयं न बध्नन्तीति नेहाधिकृताः । तिर्यश्चश्वभोगभूमिजा भवाद्यसमये बध्नन्ति एतत् केवलं देवगतिप्रायोग्यामष्टाविंशति बध्नन्तीति भागाल्पत्वात्तेऽपि नाधिकृताः । मनुष्यस्याप्यष्टाविंशतिबन्धकस्य भागा बहवो न लभ्यन्ते । त्रिंशदेकत्रिंशद्वन्धौ तु देवगतिप्रायोग्यौ संयतस्य भवतः, परं तत्र वीयमल्पं न लभ्यते। अन्ये च देवगतिप्रायोग्या बन्धा एव न सन्तीत्येकोनत्रिंशद्वन्धकस्य मनुष्यस्यैव ग्रहणम् । ननु तिर्यक्षु पर्याप्तासंज्ञी देवगतिप्रायोग्यं बध्नन्नेत-४ | प्रकृतिचतुष्टयबन्धकः कस्मान गृहीतः ? उच्यते-प्रभूतयोगत्वादपर्याप्तसंज्ञियोगाद्धि पर्याप्तासंज्ञियोगो जघन्यतोऽप्यसङ्खथेयगुण इति ।
शेषाणां तु मनुष्यायुस्तिर्यगायुवर्जितानां नवोत्तरशतसङ्ख्यानां प्रकृतीनां मूक्ष्मनिगोदो लब्ध्यपर्याप्तः सर्वाल्पवीर्य उत्पत्तिप्रथमसमये | जघन्यप्रदेशबन्धस्वामी । नवरमपर्याप्तकसूक्ष्मसाधारणनाम्नां पञ्चविंशतिबन्धकः, एकेन्द्रियातपस्थावराणां षड्विंशतिबन्धको, मनुष्यद्विकस्यैकोनत्रिंशद्वन्धकः, शेषाणां तु त्रिंशद्वन्धक उक्तविशेषणस्तथा । मनुष्यतिर्यगायुषोः स एव स्वायुःशेषत्रिभागसमये तथा, कारणं तु प्रागुक्तमेव ॥२८॥
Page #217
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८५॥
EDITORISIOdision
इदाणिं अणुभागबंधो भण्णइ । तस्स कारणं अज्झवसाणं । 'ठितीअणुभार्ग कसायओ कुणति'त्ति वयणातो। | अनुभागबंधझवसाणस्स परूवणाकीरति । तस्स इमे अणुतोगहारा । तंजहा-अविभागपलिच्छेदपरूवणा, वग्ग- अनुभाग|णपरूवणा, (फडुगपरूवणा),अंतरपरूवणा,ठाणपरूवणा, कंडगपरूवणा, छट्ठाणपरूवणा, हेट्ठाणपरूवणा, वड्डिः
बन्धप्ररू
पणा. परूवणा, समयपरूवणा, जवमज्झपरूवणा, उयजुम्मगपरूवणा, पज्जवसाणपरूवणा, अप्पाबहुगपरूवणत्ति । अविभागपलिच्छेदणिरूवणत्थं भण्णइगहणसमयंमि जीवो उप्पाएई गुणे सपञ्चयओ। सव्वजियाणंतगुणे कम्मपएसेसु सव्वेसुं ॥२९॥
(चू०)-अज्झवसाणाणं अणुभागाविभागपलिच्छेदो जहा जोगाविभागपलिच्छेदो । 'गहणसमयंमि जीवो || | उप्पाएई गुणे सपच्चयतोत्ति-कम्मजोगे पोग्गले गेण्हमाणो जीवो संकिलिट्टो वा गेण्हति, विसुद्धो वा गेण्हति । संकिलेसस्स वि असंखेजा भेदा, विसोहीए असंखेजा भेदा,जहा-तिव्यतिव्वतरतिव्वतमाई ति । जारिसेण अझवसाणेण संजुत्तो कम्मपोग्गले गेण्हति तारिसो तस्स अणुभागो भवति । अणुभागोत्ति वा रसोत्ति वा ए. गहुँ । [दश्वविसेसो] अद्दहणतुल्ला अज्झवसाणा, तंदुलत्याणीया कम्मपोग्गला। अद्दहणे णिदरिसणं दायव्वं, | तत्थ असुभस्स घोसाडतिरसो,सुभस्स माहिसं खीरं । एताणि णिदरिसणाणि । तेण गहणसमए कम्मपोग्गलेसु
8|॥८५॥ उप्पाएति जीवो 'गुणे'त्ति-अणुभागे, 'सपञ्चथतो'त्ति-आयपञ्चत्तेणं। किं भणियं होति ? भण्णइ-संकिलेसविसो.
१ अध्यवसायजनितानुभागानामित्यर्थः स्वबन्धानुसारेण सर्वत्र ग्राह्यः ।
Page #218
--------------------------------------------------------------------------
________________
SMGODSON
हीतो अणुभागो भवति, सा य संकिलेसविसोही जीवस्स 'सव्वजीयाणंतगुणे'त्ति-सव्वजीवाणंतगुणे, 'कम्मपदेसेसु सब्वेसुत्ति-सब्वेसु कम्मप्पदेसेसु एक्किक्के कम्मपएसे सव्वजीवाणं अणतगुणे रसअविभागपलिच्छेदे उप्पादेति भणितं होति ॥२९॥ | (मलय०) तदेवमुक्तौ प्रकृतिप्रदेशबन्धौ, सम्प्रति स्थित्यनुभागबन्धप्ररूपणावसरः, तत्र बहुवक्तव्यत्वात् प्रथमतोऽनुभागबन्धस्यैव प्ररूपणा क्रियते, तत्र चतुर्दशानुयोगद्वाराणि, तद्यथा-अविभागप्ररूपणा १, वर्गणाप्ररूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा ४, स्थानप्ररूपणा ५, कण्डकारूपणा ६, षट्स्थानप्ररूपणा ७, अधस्तनस्थानप्ररूपणा ८,वृद्धिपरूपणा ९, समयमरूपणा १०, यवमध्यप्ररूपणा ११, ओजोयुग्मप्ररूपणा १२, पर्यवसानप्ररूपणा १३, अल्पबहुत्वप्ररूपणा १४ । तत्राविभागप्ररूपणार्थमाह-'गहणे'ति । इहानुभा| गस्य कारणं काषायिका अध्यवसायाः, "ठिइअणुभागं कसायओ कुणइ" इति वचनात् , ते च द्विधा-शुभा अशुभाथ, तत्र शुभैः क्षीरखण्डरसोपममाहादजननभागं कर्मपुद्गलानामाधत्ते, निम्बघोषातकीरसोपमं चाशुभैः । ते च शुभा अशुभा वा कापायिका अध्यवसायाः | प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः, केवलं शुभा विशेषाधिका द्रष्टव्याः, तथाहि-यानेवानुभागबन्धाध्यवसायान् क्रमशः स्थापितान् संक्लिश्यमानः क्रमेणाधोऽध आस्कन्दति तानेव विशुध्यमानः क्रमेणो;र्ध्वमारोहति, ततो यथा प्रसादादवतरतो यावन्ति सोपानस्थानानि भवन्ति तावन्त्येवारोहतोऽपि, तथाऽत्रापि यावन्त एव संक्लिश्यमानस्याशुभाध्यवसायास्तावन्त एव विशुध्यमानस्यापि शुभाध्यवसायाः । उक्तं च-"क्रमशः स्थितासु काषायिकीषु जीवस्य भावपरिणतिषु । अवपतनोत्पतनाद्धे संक्लेशाद्धाविशोध्यद्धे ।।" केवलं क्षपको येष्वध्यवसायेषु वर्तमानः क्षपकश्रेणिमारोहति, तेभ्यः पुनर्न निवर्तते तस्य प्रतिपाताभावात् , अतस्तेऽधिका इति तदपेक्षया वि
Page #219
--------------------------------------------------------------------------
________________
G
पणा.
शेषाधिकाः शुभाध्यवसायाः। तत्र शुभेनाशुभेन वा एकेन केनचिदध्यवसायेन 'स्वप्रत्ययत' इति स्वस्थान्मनः संबन्धिनाऽनुभागवन्धं कर्मप्रकृतिः पति प्रत्ययेन प्रत्ययभूतेन कारणभृतेन जीवो 'ग्रहणसमये योग्यपुद्गलादानसमये 'सर्वेषु कर्मप्रदेशेषु' एकैकस्मिन् कर्मपरमाणावित्य- अनुभाग
बन्धपरूपार्थः 'गुणान्' रसस्य निर्विभागान् भागानुक्तस्वरूपान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति । इयमत्र भावना-इह कर्मप्रायोग्यवर्गणान्तः
पातिनः सन्तः कर्मपरमाणवो न तथाविधविशिष्टरसोपेता आसीरन् , किन्तु प्रायो नीरसा एकस्वरूपाश्च । यदा तु जीवेन गृह्यन्ते, तदाKनी ग्रहणसमये एव तेषां काषायिकेणाध्यवसायेन सर्वजीवेभ्योऽप्यनन्तगुणा रसाविभागा आपद्यन्ते, ज्ञानावरकत्वादिविचित्रस्वभाव-S) पता च, अचिन्त्यत्वात् जीवानां पुद्गलानां च शक्तः । न चैतदनुपपन्नम् , तथा दर्शनात् । तथाहि-शुष्कतृणादिपरमाणवोऽत्यन्तनीरसा
| अपि गवादिभिगृहीत्वा विशिष्टक्षीरादिरसरूपतया च परिणम्यन्ते इति ।। २९ ॥ I (उ०)-तदेवमुक्तौ प्रकृतिप्रदेशबन्धौ, सम्प्रति स्थित्यनुभागबन्धप्ररूपणावसरः । तत्र बहुवक्तव्यत्वात् बहुवक्तव्यज्ञानेऽल्पवक्तव्यस्य सुज्ञानत्वसंभवात्तादृशशिष्येच्छानुरोधेन प्रथमतोऽनुभागबन्धस्यैव प्ररूपणा क्रियते-तत्र चतुर्दशानुयोगद्वाराणि-अविभागप्ररू-TEX पणा १, वर्गणाप्ररूपणा २, स्पर्धकारूपणा ३, अन्तरप्ररूपणा ४, स्थानप्ररूपणा ५, कण्डकारूपणा ६, षट्स्थानकप्ररूपणा ७, अध-| स्तनस्थानप्ररूपणा ८, वृद्धिप्ररूपणा ९, समयप्ररूपणा १०, यवमध्यप्ररूपणा ११. ओजोयुग्मप्ररूपणा १२, पर्यवसानप्ररूपणा १३,
अल्पबहुत्वप्ररूपणा चेति १४ । तत्रादाबविभागप्ररूपणां कुर्वन्नाह-इहानुभागस्य हेतवः काषायिका अध्यवसायाः 'ठिइअणुमार्ग कसा-1 | यओ कुणइति वचनात् । ते च द्विधा-शुभा अशुभाश्च । उभयेऽपि प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः,केवलं शुभा विशेषाधिकाः, | सोपानारोहणावतरणतुल्यानामुभयेषां साम्येऽपि येष्वध्यवसायेषु वर्तमानः क्षपकः श्रेणिमारोहति तेभ्यः प्रतिपातो नास्तीति शुभानाम
ODDER ROADS
ISIOTICEROSPIONS
Page #220
--------------------------------------------------------------------------
________________
PENSIN
SPONSCIOD
शुभेभ्यो विशेषाधिक्यसंभवात् । एवं स्थिते स्वप्रत्यय इत्यत्र सार्वविभक्तिकस्तस् प्रत्यय इति स्वस्यात्मनः संबद्धेन प्रत्ययेनानुभागबन्धं | | प्रति कारणभूतेन केनचिदेकेन शुभेनाशुभेन वाऽध्यवसायेनेत्यर्थः । जीवो ग्रहणसमये-योग्यपुद्गलादानसमये सर्वेषु कर्मप्रदेशेष्वेकैक
स्मिन् कर्मपरमाणावित्यर्थः गुणान् रसस्य निविभागान् भागान् सर्वजीवानन्तगुणानुत्पादयति । अयं भावः-पूर्व हि कर्मप्रायोग्यवर्गजाणान्तःपातिनः कर्मपरमाणवो न तथाविधविशिष्टरसोपेता आसीरन् किंतु प्रायो नीरसा एकस्वरूपाश्च । ग्रहणसमय एव च जीवस्य | काषायिकेनाध्यवसायेन तेषां सर्वजीवेभ्योऽनन्तगुणा रसाविभागा आपद्यन्ते ज्ञानावारकत्वादिविचित्रवभावता च, जीवानां पुद्गलानां च शक्तेरचिन्त्यत्वात् । न चैतदनुपपन्न, शुष्कतृणादिपरमाणूनामत्यन्तनीरसानामपि गवादिभिर्गृहीतानां क्षीरादिरूपतया सप्तधातुरूपतया च परिणामदर्शनात् ॥ २९॥
ते रसअविभागपलिच्छेदा किं सव्वकम्मपदेसेसु सरिसा उआह विसरिसा? तंणिरूवणत्थं वग्गणपरूवणा | भण्णति| सव्वप्पगुणा ते पढमवग्गणा सेसिया विसेसूणा । अविभागुत्तरियाओ सिद्धाणमणंतभागसमा ॥३०॥
(चू०) 'सव्वप्पगुणा ते पढमवग्गण'त्ति-जेसि कम्मप्पदेसाणं सव्वत्थोवा रसअविभागपलिच्छेदा ते पढमवग्गणा भवति । ते सव्वबहुगा कम्मप्पदेसा । 'सेसिगा विसेसूण'त्ति-पढमवग्गणातो बितितवग्गणाए कम्मप्पदेसा विसेसहीणा, ततो ततितवग्गणाए कम्मपदेसा विसेसहीणा, एवं जाव उक्कोसिता वग्गणा । 'अविभागुत्तरिग'त्ति-पढमवग्गणातो बितियवग्गणा एगेण अविभागपलिच्छेदेणं अब्भहिगा। एवं एक्कक्केण अवि
दददद
E SS
Page #221
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८७॥
ACCORDARSHOROHTOS
भागेणं अन्भहिगातो वग्गणातो ततो केत्तितो ? भण्णइ-सिद्धाणमणंतभागसम'त्ति-तातो वग्गणातो अभ-13 | वसिद्धिएहिं अणंतगुणातो सिद्धाणं अणतभागो॥३०॥
अनुभाग| (मलय०)-अत्राह-ननु तान् रसस्याविभागान् किं सर्वेष्वपि कर्मपरमाणुषु तुल्यानुत्पादयति आहोश्विद्विषमान् ? उच्यते-विषमान्।
बन्धप्ररू
पणा. | तथाहि-केषुचित्परमाणुषु स्तोकान ,तांश्च जघन्यतोऽपि सर्वजीवानन्तगुणान् । केषुचित्तेभ्योऽपि प्रभूतान् । केषुचिच्च प्रभृततमान् । तत्र न ज्ञायते केषु कियन्त इति तन्निरूपणार्थ वर्गणादिग्ररूपणामाह-'सव्वेत्ति। येषां परमाणूनां समस्तान्यपरमाण्वपेक्षया 'अल्पगुणाः'-स्तोका | रसाविभागास्ते सर्वाल्पगुणाः परमाणवः समुदिताः प्रथमा वर्गणा, तस्यां च कर्मपरमाणवोऽतिशयेन प्रभूताः। शेषाश्च वर्गणा विशेषहीनाः कर्मपरमाण्वपेक्षया । तथाहि-प्रथमवर्गणापेक्षया द्वितीयवर्गणायां कर्मपरमाणवो विशेषहीनाः, ततोऽपि तृतीयस्यां विशेषही-| नाः, एवं तावद्वाच्यं यावत्सर्वोत्कृष्टा वर्गणा । एताश्च कथंभृता इत्याह-'अविभागुत्तरियाउत्ति-अविभागोत्तराः-एकैकस्नेहाविभागा-| धिका इत्यर्थः । तथाहि-प्रथमवर्गणापरमाण्वपेक्षया ये परमाणव एकेन रसाविभागेनाभ्यधिकास्तेषां समुदायो द्वितीया वर्गणा, तेभ्योप्येकेन रसाविभागेनाधिकानां समुदायस्तृतीया वर्गणा, एवमेकैकाविभागवृद्धया वर्गणास्तावद्वक्तव्या यावदभव्येभ्योऽनन्तगुणाः सि-४ द्धानामनन्तभागकल्पा भवन्ति इति ॥ ३०॥
(उ०)-अत्र कश्चिदाह-ननु तान् रसाविभागान् किं सर्वेष्वपि कर्मपरमाणुषु तुल्यान् जनयत्याहोश्विद्विषमान् ? उच्यतेविषमान् । तथाहि-केषुचित् स्तोकान् तांश्च जघन्यतोऽपि सर्वजीवानन्तगुणान् , केषुचित्तेभ्योऽपि प्रभूतान् , केषुचिच्च प्रभूततमान् । तत्र न ज्ञायते केषु कियन्त इति तद्वयक्तये वर्गणादि प्ररूपयितुमाह-सर्वेभ्योऽन्यपरमाणुभ्योऽल्पे स्तोका गुणाः-रसाविभागा येषां ते |
MODEMONSURANORSE
Page #222
--------------------------------------------------------------------------
________________
प्रथम स्पर्द्ध०
कर्मपुङ्गलाः
प्रतिपरमा
णुरसाणवः
................................................................................................... ............................................................................................. ................................................................. n ⌁....................................
द्वितीयस्पर्द्ध०
अन्तरम्
............................................ -----------....
अनुभागस्थानचित्रम् |
तृतीयस्प०
अन्तरम्
-----------------------
...........................................................................
चतुर्थस्पo
अन्तरम्
---------- --------- ------------
.................................
परमाणवः समुदिताः प्रथमवर्गणा । तस्यां च कर्मपरमाणवोऽतिप्रभूताः । शेषाश्च वर्गणा विशेषहीनाः कर्मपरमाण्वपेक्षया, तथाऽविभागोतरा एकैकस्नेहाविभागाधिकाः सिद्धानामनन्तभागसमा वाच्याः । तथाहि — प्रथमवर्गणागतपरमाण्वपेक्षया ये परमाणव एकेन रसाविभागेन वृद्धास्तेषां समुदायो द्वितीया वर्गणा । ते च प्रथमवर्गणागतपरमाण्वपेक्षया विशेषहीनाः ।
| तेभ्योऽप्येकेन रसाविभागेनाधिकानां समुदायस्तृतीया वर्गणा । ते च द्वितीयवर्गणागतपरमाण्यपेक्षया विशेषहीनाः । एवमुत्तरोत्तरं रसा विभागवृद्धिपरमाणुविशेषहानी तावदभ्यूझे यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा वर्गणा भवन्ति ॥ ३० ॥ तातो वग्गणात किं संतरातो निरंतरातो ? अतो फडुगपरूवणा भण्णति
th
Page #223
--------------------------------------------------------------------------
________________
R
&
८८॥
३ फड्डगमणंतगुणि सव्वजिएहिं पि अंतरं एवं । सेसाणि वग्गणाणं समाणि ठाणं पढममित्तो ॥३१॥ 13 कर्मप्रकृतिला (चू०)-अणतातो वग्गणातो अभवसिद्धिएहिं अणतगुणातो एयं एगं फङ्कगं । एवं अणंता फडगा अभवसि-|
अनुभाग
बन्धप्ररूद्धिएहिं अणंतगुणा सिद्धाणं अणंतभागो। अंतरपरूवणाए एक्केक्कस्स फड़गस्स अंतरं किं पमाणं? भण्णति
पणा. 'अणंतगुणितं सव्वजिएहिपि अंतर ति। पढमफड़गस्स चरिमवग्गणाउ अण्णस्स फड़गस्स एगुत्तराणत्थि, बिउत्तरा नत्थि, जाव असंखेज(अणंत)अविभागुत्तरा णत्थि, सव्वजीवाणं अणंतगुणं अंतरं । सव्वजीवाणंतगुणाणंतरं अ|ण्णस्स आदिवग्गणा[ए] । 'एवं सेसाणि वग्गणाणं समाणि'त्ति-एवमेव सेसगाणि फडगाणि नेयवाणि अंतराणि | य, ते य फडुगा पढमफडुगवग्गणाहिं तुल्ला। 'ठाणं पढममेत्तोत्ति-एवं अणताणि फडुगाणि अभवसिद्धिएहिं अणं| तगुणाणि सिद्धाणं अणंतभागो एगं अणुभागबंधज्झवसाणट्टाणं वुञ्चति, एवं असंखेन्जलोगागासपदेसमेत्ताणि | अणुभागबंधज्झवसाणहाणाणि ॥३१॥
(मलय०)-कृता वर्गणाप्ररूपणा,सम्प्रति स्पर्धकप्ररूपणामाह-'फडग'त्ति। अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा अनन्ता वर्गणा एकं स्पर्धकम् । एषा स्पर्धकमरूपणा । सम्प्रत्यन्तरप्ररूपणा क्रियते-इत ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो नः प्रा-14 प्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, किन्त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकेन रसाविभागेनाधिकानां परमाणूनां समुदायो द्वितीया ) वर्गणा, द्वाभ्यां रसाविभागाभ्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा, एवमेकैकरमाविभागवृद्धया वर्गणास्तावद्वाच्या याव-18
SONGS
ECENGEIN
। क्रियते इत ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्रा- 1 ॥ ८ ॥
Page #224
--------------------------------------------------------------------------
________________
Sách 52 C
दभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायो द्वितीयं म्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयः, नाप्यनन्तैः किन्त्वनन्तानन्त
रेव सर्वजीवेभ्योऽनन्तगुणैः । ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा। ततः पुनरप्यत ऊध यथोत्तरमेकैकरसाविभागडोवृद्धया द्वितीयादिका वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायस्तृतीयं स्पर्ध-A
कम् । एवं स्पर्धकानि तावद्वाच्यानि यावदभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि भवन्ति । तेषां समुदाय एकमनुभागबन्धस्थानम् । तथा चाह-'अणंतगुणियं सव्वजिएहिं पि' इत्यादि । प्रथमस्पर्धकचरमवर्गणाया द्वितीयस्पर्धकप्रथमवर्गणायाश्चान्तरमपि सर्वजीवेभ्योऽनन्तगुणितं द्रष्टव्यम् । एषान्तरप्ररूपणा। एवं शेषाण्यपि स्पर्द्धकान्यन्तराणि च यथोक्तप्रमाणान्यवगन्तव्यानि तानि च स्प
ईकानि एकस्पर्द्धकवर्गणानां समानि,अभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानीत्यर्थः। एकं प्रथमं सर्वजघन्यमनुभागबन्धस्थानं V भवति । अनुभागबन्धस्थानं नामैकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूनां रसस्पर्धकसमुदायपरिमाणम् ॥ ३१ ॥ 1. (उ०)–कृता वर्गणाप्ररूपणाऽथ स्पर्धकप्ररूपणामाह-ताः सिद्धानन्तभागकल्पा अनन्ता वर्गणा एकं स्पर्द्धकं भवति। एषा स्पर्द्धका | प्ररूपणा। अथान्तरप्ररूपणा क्रियते-इत ऊर्ध्वमेकादिरसाविभागाधिकाः परमाणवो न प्राप्यन्ते, किंत्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणे-१६ रधिकाः प्राप्यन्ते, ततस्तेषां समुदायो द्वितीयस्पर्द्धकस्य प्रथमा. वर्गणा । तत एकैकरसाविभागवृद्ध्याऽभव्यानन्तगुणसिद्धानन्तभागक-| ल्पा वर्गणा वाच्याः, तासां समुदायो द्वितीयं स्पर्द्धकम् । तत ऊचं पुनरेकादिरसाविभागवृद्धाः परमाणवो न लभ्यन्ते, किं तु सर्वजीवानन्तगुणैरनन्तानन्तैरेवाधिकाः, ततस्तेषां समुदायस्तृतीयस्पर्द्धकस्य प्रथमा वर्गणा । तत एकैकरसाविभागवृद्ध्या सिद्धानन्तभागाभ
S5212252A Số
cords
Page #225
--------------------------------------------------------------------------
________________
ए
कर्मप्रकृतिः ॥८९॥
पणा.
व्यानन्तगुणा वर्गणा वाच्याः । तासां समुदायस्तृतीयं स्पर्द्धकम् । एवं स्पर्द्धकान्यप्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि | भवन्ति । तेषां समुदाय एकमनुभागबन्धस्थानम् । तथा चाह-अन्तरं प्रथमस्पर्द्धकचरमवर्गणाया द्वितीयस्पर्द्धकप्रथमवर्गणायाश्च सर्वजीवे-IA अनुभागभ्योऽनन्तगुणितं द्रष्टव्यम् । एषाऽन्तरप्ररूपणा । 'सव्वजिएहिं पि' इत्यत्रापेभिन्नक्रमस्य शेषाणीत्यनन्तरं योजनादेवं शेषाण्यपि स्पर्द्ध-126 बन्धप्ररू| कान्यन्तराणि च यथोक्तप्रमाणानि वाच्यानि । तानि च स्पर्धकानि वर्गणानाम्-एकस्पर्द्धकवर्गणानां समानि अभव्येभ्योऽनन्तगुणानि 2 सिद्धानन्तभागकल्पानीत्यर्थः, एकं प्रथमं सर्वजघन्यं स्थानम्-अनुभागस्थानं भवति । अनुभागबन्धस्थानं नाम एकेन कापायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूनां रसस्पर्द्धकसमुदायपरिमाणम् ॥ ३१ ॥ | एत्तो अंतरतुल्लं अंतरमणंतभागुत्तरं बिइयमेवं । अंगुल असंखभागो अणंतभागुत्तरं कंडं ॥३२॥
(चू०)—'अंतरं'ति-पढमस्स अज्झवसाणट्ठाणस्स अंतिमफडुगस्स अंतिमवग्गणाते अविभागपलिच्छेदेहिंतो ? |बितितस्स अणुभागज्झवसाणट्ठाणस्स पढमस्स फडगस्स पढमाए वग्गणाते रसअविभागपलिच्छेदेहिं एकेण रसअविभागपलिच्छेदेण अहिगाण होति, दोहिं ण होति, एवं जाव असंखेज्जेहिंण होति, सव्वजीवेहिं अणंतगु|ण रसअविभागपलिच्छेदरासिणा अम्भहिगा वितियस्स अज्झवसाणहाणस्स पढमा वग्गणा। सेसं पढमज्झ
In॥८९॥ वसाणं टाणं सरिसं । एवं सेसाणि वि अज्झवसाणठाणाणि नेयव्वाणि । सब्वेसिं अंतराणि सरिसाणि । पढमजझवसाणट्ठाणाओ बितियज्झवसाणवाणं अणंतभागभहियं । एवं 'अंगुलअसंखभागो अणंतभागोत्तरं कंडगं|ति-एवं अंगुलमेत्ताए सेढीए असंखेजतिभागमेत्ताणि अज्झवसाणट्टाणाणि अणंतभागम्भहिगाणि होऊणं कंडगं
प्I
CCreG
Page #226
--------------------------------------------------------------------------
________________
होति । एवं एक्कं कंडगं ॥ ३२॥
(मलय०)-कृता स्थानप्ररूपणा । कण्डकप्ररूपणार्थमाह-'एत्तो'त्ति । इतः प्रथमस्थानादारभ्य द्वितीयस्थानादर्वाक् अन्तरमन्तरतुल्यंप्रागुक्तप्रमाणान्तरतुल्यं द्रष्टव्यम् । इदमुक्तं भवति-यथा प्रथमस्पर्धकचरमवर्गणाया द्वितीयस्पर्धकादिवर्गणायाश्वान्तरं सर्वजीवेभ्योऽनन्तगुणं समुद्दिष्टम् , एवमिहापि प्रथमस्थानान्तिमस्पर्धकचरमवर्गणाया द्वितीयस्थानाद्यस्पर्धकप्रथमवर्गणायाश्चान्तरं सर्वजीवेभ्योऽनन्तगुणमवगन्तव्यम् । तच्च द्वितीयस्थानं स्पधकापेक्षयाऽनन्तभागोत्तरम्-अनन्तभागवृद्धम् । यावन्ति प्रथम स्थाने स्पर्धकानि तावमोऽनन्तभागाधिकानि द्वितीय स्थाने स्पर्धकान्यवसेयानीत्यर्थः । एवं यथोत्तरमनन्तभागवृद्धान्युपदर्शितप्रकारेण स्थानानि तावद्वाच्यानि यावदलासंख्येयभागगताकाशप्रदेशराशिप्रमाणानि भवन्ति । एतेषां च समुदाय एक कण्डकम् । 'अणंतभागुत्तरंति-अनन्तभागोत्तरं अनन्तभागोत्तरस्थानसमुदायरूपत्वात्कण्डकमप्यनन्तभागोत्तरमुक्तम् । एषा कण्डकारूपणा । सम्प्रति पदस्थानप्ररूपणा क्रियते-तस्मात् प्रथमात् कण्डकात् परं यदन्यदनुभागबन्धस्थानं भवति तत्स्पर्धकापेक्षयाऽसंख्येयभागाधिकम् । तस्मात्पराणि तु कण्डकमात्राणि स्थानानि यथोत्तरमनन्तभागवृद्धानि । ततः परं पुनरप्येकमन्यदनुभागबन्धस्थानमसंख्येयभागाधिकम् । ततः पुनरपि कण्डकमात्राणि स्थानानि य
थोत्तरमनन्तभागवृद्धानि । ततो भूयोऽप्येकमसंख्येयभागाधिकं स्थानम् । एवमनन्तभागाधिकैः कण्डकप्रमाणः स्थानैर्व्यवहितान्यसंख्ये| यभागाधिकानि स्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति । कण्डकं च समयपरिभाषयाऽङ्गुलमात्रक्षेत्रासंख्येयभागगताकाशप्रदेशराशिसंख्याप्रमाणमभिधीयते । ततश्चरमादसंख्येयभागाधिकात् स्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि स्थानानि वाच्यानि । ततः संख्येयभागाधिकमेकं स्थानं वक्तव्यम् । ततो मृलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि ताव
Page #227
--------------------------------------------------------------------------
________________
कर्मप्रकृति ॥९ ॥
न्ति पुनरपि तथैवाभिधाय पुनरप्येकं संख्येयभागाधिकं स्थानं वक्तव्यम् । अमृनि चैवं संख्येयभागाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति । तत उक्तक्रमेण भूयोऽपि संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकमेकं स्थानं वक्तव्यम् । ततः अनुभागपुनरपि मूलादारभ्य यावन्त्यनुभागवन्धस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव वा यानि । ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं / बन्धप्ररू
पणा. वक्तव्यम् । ततो भूयोऽपि मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्त्यनुभागबन्धस्थानानि तथैव वक्तव्यानि । ततः पुनरप्येक संख्येयगुणाधिकं स्थानं वक्तव्यम् । अमून्यप्येवं संख्येयगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति । ततः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगुणाधिकं स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्त्यनुभाग-1 बन्धस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव पुनरपि वाच्यानि । ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यम् । ततो भूयोऽपि | मूलादारभ्य तावन्त्यनुभागबन्धस्थानानि वक्तव्यानि । ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यम् । अमूनि चैवमसंख्येयगुणाधिकानि स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति । ततः पूर्वपरिपाटया पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिक स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्त्यनुभागवन्धस्थानानि प्रागभिहितानि तावन्ति पुनरपि तथैव वाच्यानि । ततो भूयोऽप्येकमनन्तगुणाधिकं स्थानं वक्तव्यम् । ततो भूयोपि मूलादारभ्य तावन्ति स्थानानि तथव वक्तव्यानि । ततः पुनरप्येकमनन्तगुणाधिकं स्थानं वक्तव्यम् । एवमनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति इति ॥ ३२॥ (उ०)-कृता स्थानप्ररूपणा । अथ कण्डकप्ररूपणार्थमाह-इतः प्रथमस्थानादारभ्य द्वितीयस्थानादर्वागन्तरं अन्तरतुल्यं-प्रागुक्त-16
॥९॥ प्रमाणान्तस्तुल्यं द्रष्टव्यम् । यथा प्रथमस्पर्द्धकचरमवर्गणाया द्वितीयस्पर्द्धकप्रथमवर्गणायाश्चान्तरं सर्वजीवानन्तगुणमुक्तं तथा प्रथमस्था-1
Page #228
--------------------------------------------------------------------------
________________
242ve
DANEARCSHOCKIN
नान्तिमस्पर्द्धकचरमवर्गणाया द्वितीयस्थानाद्यवर्गणायाश्चान्तरं सर्वजीवानन्तगुणं वाच्यमित्यर्थः। तच्च द्वितीयस्थानमनन्तभागोत्तरं यथोनरानन्तभागाधिकस्पर्द्धकान्वितमित्यर्थः । एवं यथोत्तरमनन्तभागवृद्धानि स्थानानि तावद्वाच्यानि यावद कुलासंख्येयभागगताकाशप्रदेश
प्रमाणानि भवन्ति । एतेषां समुदाय एकं कण्डकम् । एतच्चानन्तभागोत्तरस्थानसमुदायरूपत्वादनन्तभागोत्तरं कण्डकम् । एषा कण्डकप्ररूपणा। 9 एक्कं असंखभागेणणंतभागुत्तरं पुणो कंडं । एवं असंखभागुत्तराणि जा पुवतुल्लाई ॥ ३३ ॥ 4 (चू०) ततो एक्कं असंखेजतिभागवडिहाण उट्टेति । 'अणंतभागुत्तरं पुणो कंडंति-ततो पुणो अणंतभाग
महिअं बितिअं अज्झवसाणहाणं ति । एवं अणंतभागभहिआणि अंगुलस्स असंखेजतिभागमेत्ताणि गताणि। ततो पुणो एक्कं असंखेजतिभागन्भहितं हाणं उद्देति । पुणो अणतभागभहिगाणि अज्झवसाणहाणाणि अंगु| लस्स असंखेजतिभागमेत्ताणि । पुणो एबकं असंखेजतिभागं अज्झवसाणहाणं । एवं णेयध्वं जाव जाणि अंतरंतरे उद्देति असंखेजतिभागभहिगट्टाणाणि। ताणि अंगुलस्स असंखेजतिभागमेत्ताणि उहिताणि 'जा पुव्वतुल्लाणि' जाव पुब्वकंडगतुल्लाणि ॥ ३३॥ __(मलय०) इदानीं सूत्रमनुस्रियते—'एगं'ति। ततः प्रथमात् कण्डकादुपरि एकमनुभागबन्धस्थानम् । 'असंखभागेण'-असंख्येयेन | | भागेनाधिकं द्रष्टव्यं पूर्वस्थानगतस्पर्धकापेक्षयाऽसंख्येयभागाधिकैः स्पर्धकैरधिकं द्रष्टव्यमित्यर्थः । ततः पुनरप्यनन्तभागोत्तरं कण्डं-यथोत्तरमनन्तभागवृद्धानां स्थानानां कण्डकम् । ततः पुनरप्येकमसंख्येयभागाधिकं स्थानम् । एवमनन्तभागवृद्धकण्डकव्यवहितान्यसंख्येयभागाधिकानि स्थानानि तावद्वक्तव्यानि यावत्पूर्वतुल्यानि भवन्ति, कण्डकमात्राणि भवन्तीत्यर्थः । ततः पुनरप्यनन्तभागवृद्धस्थानानां
Page #229
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९
॥
NEPARASITaraCAKCare
कण्डकमभिधाय ततः परमेकं संख्येयभागोत्तरं-संख्येयभागाधिकमेकं स्थानं द्रष्टव्यम् ॥३३॥
(उ०)-अथ षट्स्थानकप्ररूपणा क्रियते--तस्मात् प्रथमात् कण्डकात्परमेकमनुभागवन्धस्थानमसंख्येयेन भागेनाधिकं पूर्वस्थानग- अनुभागतस्पर्द्धकापेक्षयाऽसंख्येयभागाधिकः स्पर्द्धकरधिकं द्रष्टव्यमित्यर्थः। ततः पुनरप्यनन्तभागोत्तरं कण्डं यथोत्तरमनन्तभागवृद्धानां स्थानानां
बन्धप्ररूकण्डकम् । ततः पुनरप्येकमसंख्येयभागाधिकं स्थानम् । एवमनन्तभागवृद्धकण्डकव्यवहितान्यसंख्येयभागाधिकानि स्थानानि तावद
पणा. क्तव्यानि यावत्पूर्वतुल्यानि भवन्ति, कपडकमात्राणि भवन्तीत्यर्थः ॥३३॥
एक्कं संखेज्जुत्तरमेत्तोतीयाणतिच्छिया बिइयं । ताणि वि पढमसमाइं संखेजगुणोत्तरं एकं ॥३४॥ | (चू०) ततो असंखेजभागुत्तरातो पुणो एक्कं अणंतभागुत्तरं कंडगं गंतणं एक्कंसंखेजतिभागुत्तरं ठाणं उठेति ।
'एत्तोऽतीयाणऽतित्थिया बितितंति-पुणो मृलतो आढवेत्तु जत्तियाणि अज्झवसाणट्ठाणाणि गताणि ततिताणि | अण्णाणि अज्झवसाणट्ठाणाणि गंतण बितीयं संखेजभागुत्तरंटाणं उद्देति । पुणो ततियाणि चेव अज्झवसाणट्ठा| णाणि गंतणं ततितं संखेज भागुत्तरं अज्झवसाणं ठाणं उदेति । एवं अंतरंतरे जाणि संखेज भागुत्तराणि अज्झवसाणट्ठाणाणि 'ताणि वि पढमसमाईति-ताणि वि मलिल्लकंडगतुल्लाणि जाव पुण्णाणि। ताहे 'संखेजगुणोत्तरं एक्कं'ति-संखेजभागुत्तरं कंडगं गंतणं पुणो संखेनभागुत्तराई उद्वेति ति? ण उट्टेइ, तम्मिट्ठाणे एक्कं संखेजगुणुत्तरं ठाणं उठेति ॥ ३४॥
115॥९१॥ (मलय०)-तथा चाह-'एगं' ति । 'एत्तो' त्ति-इतः संख्येयभागाधिकात् स्थानात् परतो मूलादारभ्य यावन्त्यनुभागबन्धस्थानानि प्रा
Page #230
--------------------------------------------------------------------------
________________
*E
STIVESTOS 22SL
गतिक्रान्तानि तावन्त्यतिक्रम्य गत्वा द्वितीयं संख्ययभागाधिकं स्थानं वक्तव्यम् । तान्यपि संख्येयभागाधिकानि स्थानान्युपदर्शितप्रकारेण तावद्वाच्यानि यावत्प्रथमसमानि भवन्ति-प्रथमकण्डकतुल्यानि भवन्तीत्यर्थः। ततः पूर्वपरिपाट्या संख्येयभागाधिकस्थानप्रसङ्गे 'संख्येयगुणोत्तरं'-संख्येयगुणाधिकं स्थानमेकं वक्तव्यम् ।। ३४॥
(उ०)-ततः पुनरप्यनन्तभागवृद्धानां स्थानानां कण्डकमभिधाय एकं संख्ययोत्तरमिति-संख्येयभागाधिकं स्थानं वक्तव्यम् । एत्तो' त्ति-इतः संख्येयभागाधिकात् स्थानात् परतो मूलादारभ्य यावन्त्यनुभागबन्धस्थानानि प्रागतीतानि तान्यतीत्य-गत्वा द्वितीयं संख्येयभागाधिकं स्थानं वक्तव्यम् । तान्यपि संख्येयभागाधिकानि स्थानानि तावद्वाच्यानि यावत्प्रथमसमानि भवन्ति, प्रथमकण्डकतुल्यानि ५ भवन्तीत्यर्थः। ततः पूर्वोक्तदिशा संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणोत्तरं-संख्येयगुणाधिकं स्थानमेकं वक्तव्यम् ।।३४।
एत्तो तीयाणि अइच्छिआण बितियमवि ताणि पढमस्स। तुल्लाणऽसंखगुणियं एक्कं तीयाण इक्कम्म॥३५॥ | बितियं ताणि समाइं पढमस्साणंतगुणियमेगं तो। तीयाणऽतिच्छियाणं ताणि वि पढमस्स तुल्लाणि॥३६॥ |
(चू०) ततो संखेजगुणुत्तरातो अज्झवसाणट्ठाणातो तीताणि अज्झवसाणट्ठाणाणि गंतृणं बितितं संखेजगुणुत्तरं अज्झवसाणहाणं उद्वेति । 'ताणि पढमस्स तुल्लाणि'त्ति-ताणि संखेजगुणुत्तराणि अज्झवसाणट्ठाणाणि अंत-15 रंतरे उहिताणि ताणि मूल्लिल्लअणंतभागुत्तरवट्रिट्ठाणेहिं तुल्लाणि । 'असंखिजगुणियं एक्कं'ति-संखेजगुणुत्तराणं अज्झवसाणट्ठाणाणं कंडगं गंतूणं पुणो संखेजगुणुत्तरं द्वाणं उद्वेतित्ति?ण उद्वेति, तंमि हाणे असंखेजगुणुत्तरं पक्कं
Page #231
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९२॥
ठाणं उद्देति । 'तीयाणतिकम्म'-हिडिल्लाणि सव्वट्ठाणाणि अतिच्छिऊण पुणो बीयं असंखेजगुणुत्तरं अज्झवसाणट्ठाणं उद्वेति । 'ताणि समाणि पढमस्स'त्ति-ताणि असंखेजगुणन्भहिगट्ठाणाणि अंतरंतरे उहिताणि पढमस्स 2 अनुभागअणंतभागवडिकंडगस्स तुल्लाणि। 'अणंतगुणियमेगं तोत्ति-असंखेजगुण भहिगाणं अज्झवसाणट्ठाणाणं कंडगं
बन्धप्ररू
पणा. गंतृण पुणो असंखेजगुणब्भहितं हाणं उठेति त्ति?ण उट्ठविवति, तमिट्ठाणे एक्कं अर्णतगुणन्भहित हाणं उतुति|त्ति।'तीताणतित्थिताणं'ति-सव्वाणि तीताणि हाणाणि अतिच्छितुण वितितं अणंतगुणवडिहाणं उट्टेति। पुणो तत्तिाणि चेव अज्झवसाणवाणाणि अतिच्छिऊण तइयं अणतगुणवडिट्ठाण उद्वेति । 'ताणि वि पढमस्स तुल्लाजित्ति-ताणि वि अंतरंतरे उद्विताणि अणतगुणवभिट्ठाणाणि मूलिल्लअणतभागवडिकंडगतुल्लाणि। ततो अंति-14 मातो अणंतगुणवड्डिट्ठाणातो मूल्लिल्लाति पंचवि वडिट्ठाणाई गंतृणं अणतगुणवडिट्ठाणं उद्वेति त्ति? न उढियं। एतं पढम छट्ठाणगं। एतमि छट्ठाणगे कंडगाणि अस्थि-अणंतभागवडिकंडकं, असंबिवभागवडिकंडगं, संखिजभाग| वडिकंडगं, संग्विजगुणवडिकंडगं, असंखेजगुणवडिकंडगं, अणंतगुणवडिकंडगं ॥ ३५-३६॥ । | (मलय०)-एत्तो ति-इतः संख्येयगुणोत्तरादनुभागबन्धस्थानात यावन्ति मूलत आरभ्य प्रागतीतानि-अतिक्रान्तान्यनुभागवन्ध| स्थानानि तावन्त्यतिक्रम्य द्वितीयं संख्येयगुणाधिकं स्थानं वक्तव्यम् । तान्यप्येवं तावद्वक्तव्यानि यावत्प्रथमस्थानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसङ्गे संख्येयगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मूलत आरभ्य यावन्त्यतीतानि तावन्ति भूयोऽप्यतिक्रम्य गत्वा द्वितीयकमसंख्येयगुणाधिकं स्थानं वक्तव्यम्। 'विइयं ति-तान्यप्यसंख्येयगुणाधि
DEMOIRODriSINCENase
%3D
Page #232
--------------------------------------------------------------------------
________________
SSOCCOMHDS
कानि स्थानानि 'प्रथमस्य'-मूलभूतस्यानन्तभागवृद्धकण्डकस्य 'समानि'-तुल्यानि भवन्ति । ततः पूर्वपरिपाटया पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गे 'अनन्तगुणितं'-अनन्तगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मूलत आरभ्य यानि अनुभागबन्धस्थानानि अतीतानि तानि भूयोऽप्यतिक्रम्य गत्वा द्वितीयमनन्तगुणाधिकं स्थानं वक्तव्यम् । एवं तान्यप्यनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि
यावत्प्रथमस्थानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाटया पश्चकवृद्ध्यनन्तरं पुनरप्यनन्तगुणाधिकं स्थानमुत्पद्यते है कि वा न ? इति चेत्, उच्यते-नोत्पद्यते, पदस्थानकस्य परिसमाप्तत्वात् । एतत् प्रथमं पदस्थानकम् ॥ ३५-३६॥
(उ०) इतः संख्येयगुणोत्तरादनुभागबन्धस्थानात् यावन्ति मूलत आरभ्य प्रागतिक्रान्तानि स्थानानि तावन्त्यतिक्रम्य द्वितीय संख्येयगुणाधिकं स्थानं वक्तव्यम् । अपिरेवमर्थे । एवं तानि सङ्ख्येयगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्पथमस्यानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाटया पुनः संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मलत आरभ्य यावन्त्यतीतानि तावन्ति भूयोऽप्यतिक्रम्य-गत्वा द्वितीयमसंख्येयगुणाधिकं स्थानं वक्तव्यम् । तान्यप्यसंख्येयगुणाधिकानि स्थानानि प्रथमस्य-मूलभूतस्यानन्तभागवृद्धकण्डकस्य समानि-तुल्यानि भवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणितम्-अनन्तगुणाधिकं स्थानमेकं वक्तव्यम् । 'तो' त्ति-ततो मूलत आरभ्य यान्यतीतानि तान्यतिक्रम्य द्वितीयमनन्तगु| णाधिकं स्थानं वक्तव्यम् । तान्यप्येवमनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्प्रथमानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भव-| न्ति । ततः पूर्वपरिपाटथा पञ्चवृद्ध्यनन्तरं पुनरप्यनन्तगुणाधिकं स्थानं लभ्यते न वा? इति चेद् , उच्यते न लभ्यते, पदस्थानकस्य | परिसमाप्तत्वात् । एतत्पथमं पदस्थानकम् ॥ ३५-३६ ।।
Page #233
--------------------------------------------------------------------------
________________
॥ ९३ ॥
एतम्मि छट्ठाणगे एताणि छवड्डिट्ठाणाणि काए परिवड्डीए वड्डतित्ति छट्टाणवड्डिपरूवणा भण्णतिकर्मप्रकृतिः | सव्वजियाणमसंखिज्जलोगसंखिज्जगस्स जेट्ठस्स । भागो तिसु गुणणा तिसु छट्ठाणमसंखिया लोगा ॥ ३७॥ ( ० ) - 'सव्वजियाणमसंखेज्जलोकसंखेज्जगस्स जेट्टस्स भागो तिसु गुणणा तिसु'त्ति सव्वजीवेहिं, असंखेज्जलोगेहिं, उक्कस्स संखेज्जगेण य भागो भागवडीतेहिं भागवड्डी गुणिए चैव गुणवड्डी भवति । किं भणियं होति ? भ इ-पढमस्स अज्झवसाणट्ठाणस्स सव्वजीवेहिं भागो हरिति तंमि भागे हिते जं भागलद्धं सो अनंतभागो भण्णति, तेण अन्भहितं बितितं अज्झवसाणद्वाणं । वितियस्सवि सव्वजीवेहिं भागो, जं भागलद्धं तेण भहिंगं वितियातो ततियं अज्झवसाणट्ठाणं । एवं सव्वजीवेहिं भागहारलद्वेणं अणंतरातो अनंतरं अज्झवसाणद्वाणं वडूति अणंतभागवडीते । असंखेज भागपरिवडीए का परिवडी ? भण्णइ - असंखेज्जाणं लोगाणं जावतिया आगासपएसा तेहिं भागो पढमस्स कंडगस्स चरिमस्स अनंतभागवडिट्ठाणस्स जं भागलद्धं सो असंखेज्जतिभागो वुञ्चति, तेण अन्भहितं पढमकण्डगस्स चरिमट्ठाणस्स उवरिमं ठाणं, तं पढमं असंखेज्ज भागवडिट्ठाणं । एवं सेसाण वि असंखेज भागवडिहाणाणं वड्डी भाणियव्वा । संखेज्ज भागवडिद्वाणस्स का परिवडि ? भण्णति - जहन्नगेणं असंखेज्जगेणरुवोणेण भागो हीरह, संखेज भागवड्ढिट्टाणस्स अणंतरस्स हिट्टिमस्स अज्झवसाणट्ठाणस्स जं भागल सो संखेजड़भागो बुच्चह, तेण अहिंगं अज्जवसाणट्टाणस्स उवरि अज्झवसानद्वाणं । एवं सेसाण वि संखेज्ज भागवडिट्टाणाणं | वड्डि भाणियत्र्वा । एवं संखेज गुणवडिहाणस्स वि, णवरि तं चैव उक्कोससंखेज्जगं गुणगारो । एवं असंखेज्जगुण
aa
Sss
अनुभागबन्धप्ररू
पणा.
॥ ९३ ॥
Page #234
--------------------------------------------------------------------------
________________
HOMEGGESTORAGISeva
वड्डिाणस्स वि, णवरि असंखेजलोगा गुणागारो । एवं अणंतगुणवड्डीहाणस्म वि, णवरि सव्वजीवा गुणगारो। पढमस्म छट्ठाणगस्स परिसंमतीते जं उरि अणंतरहाणं भवति तं वितियस्स छट्ठाणगस्म आतिट्ठाणं भवति । एयस्स वि पुव्वकम्मेण णिप्पत्ती परिवड्डीय भाणियव्वा । एवं सेसाणवि छट्ठाणाण णिप्पत्ती परिवडी य भाणियब्वा । एवं एयाए परिवडिएण णिप्पण्णाणं लट्ठाणाणं किं पमाणं ? भण्णइ-लढाण'मसंखेज़लोगागामपढ़ेसमेत्ताणि हाणाणि सव्वाणि । इदाणिं तेसिं चेव छण्हं हाणाणं हेदृट्टाणस्स परूवणा भण्णइ-पढमस्स असंखेजभागवट्ठिाणस्स हेढतो केवइताणि अणंतभागवड्डिहाणाणि ? भण्णइ-कंडगमेत्ताणि । पढमस्म संखेजतिभाअगवविद्याणस्स हेहतो केवतिताणि असंखेजतिभागवड्डीट्ठाणाणि ? भण्णइ कंडगमेत्ताणि । एवं संखेज्ञगुणवड्डिट्ठाणहेट्टा संखेज भागवड्डिटाणाणि कंडगमेत्ताणि । असंखेजगुणवड्डिहेट्ठा संखेज़गुणवड्डिहाणाणि कंडगमेत्ताणि । अणंतगुणवडिट्ठाणस्स हेहा असंखिजगुणवड्डिट्ठाणाणि कंडगमेत्ताणि। [एवं अंतरेपि]। इयाणिं एगंतरं भन्नइ-पढ| मस्स संखिजइभागवडिहाणस्स हेट्टओ केवतिताणि अणंतभागवडिठ्ठाणाणि ? भण्णइ-कंडगवग्गो कंडगं च । एवं संखेजतिगुणवडि० असंखेजभागवडिट्ठाणाणं कंडगवग्गो कंडगं च। असंखेज़गुणवड्डि संखेज भागवट्टिटाणाणं कंडगवग्गो कंडगं च । पढमस्स अणतगुणवडिट्ठाणस्स हेढतो संखेजगुणवहिवाणाणं कंडगवग्गो कंडगं च । ६,इदाणं बितियंतरं-पढमस्स संखेजगुणवभिट्टाणस्स हेट्टतो केवतियाणि अणंतभागवडिट्ठाणाणि ? भण्णइ
कंडगषणो दो कंहगतग्गा कंडगं च । पढमस्स असंखेजगुणवड़िहेट्टा केवतियाणि असंखभागवट्टिाणाणि ?
Page #235
--------------------------------------------------------------------------
________________
पणा.
KI भण्णह-कंडगघणो दो कंडगवग्गा कंडगं च । अणंतगुणवडिडेट्ठा केवतिताणि संखेजभागवडिहाणाणि ? भकर्मप्रकृतिः Aण्णइ-कंडगघणो, दो कंडगवग्गा, कंडगं च । इदाणिं तितंतरं-पढमस्स असंखेजगुणवडिट्ठाणस्स हेठा केवति
अनुभागताणि अणंतभागवडिठाणाणि ? भण्णइ-कंडगवग्गवग्गो तिण्णि कंडगघणा तिणि कंडगवग्गा कंडगं च । पढ
बन्धप्ररू॥९४॥
|मअणतगुणवद्रिढाणस्स हेवा केवतिताणि असंखभागवट्रिाणाणि? भण्णइ-कंडगवग्गवग्गो तिणि कंडगअघणा तिण्णि कंडगवग्गा कंडगं च । इदाणिं चतुरंतरं भण्णइ-पढमस्स अणंतगुणस्स वड्डिट्ठाणस्स हेट्टतो केवतिताणि अणंतभागवड्डिहाणाणि ? भण्णइ-कंडगपंचगतं कंडगपंचकस्य परस्पराभ्यासः चत्तारि कंडगवग्गवग्गा (१०२४) छ घणा (३८४) चत्तारि कंडगवग्गा (६४) कंडगं च (४) एवं सेसाणं वि ठाणाणं भाणियव्वं । एतस्स कारणं भण्णति-पुब्बुत्तरासिं पडिरासिऊण हेडिल्लरासि (१०२४) कंडगेण चत्तारिं घेत्तुं रासिं वड्डाविनति कंडगं ति काउं । अस्यायमर्थः-एकान्तरचिन्तायां पूर्वोक्तोऽनन्तभागवृद्धिस्थानकराशिनिरन्तरतया प्रवृत्तः कण्डकमात्रं वर्तते । ततस्तं पूर्वोक्तं राशि प्रतिराश्य द्वितीय स्थाने धृत्वा पञ्चहिं वा गुणे इति हेट्ठाणे परवणया भणिया ॥३७॥ ___ (मलय०)-अस्मिंश्च पदस्थानकेऽनन्तभागवृद्धिः, असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः,संख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः, अन|न्तगुणवृद्धिश्चोक्ता । तत्र क्रियन्मात्रेणानन्तासंख्येयसंख्येयतमेन भागेन क्रियन्मात्रेण वाऽनन्तासंख्येयसंख्येयगुणकारेण वृद्धिर्भवतीति तत्प
कारण पावतात ||९४ ॥ रिज्ञानार्थमाह-'सव्वे ति। आद्यासु त्रिसृषु वृद्धिष्वनन्तासंख्येयसंख्येयानां भागो यथाक्रमं सर्वजीवानामसंख्येयलोकाकाशप्रदेशानामुत्कृष्ट-2
Darasa Sagradabra
Page #236
--------------------------------------------------------------------------
________________
SPPHONESSONSORDER
४ स च संख्येयम्य द्राव्यः । उनराम च त्रिसग वृद्धिषु 'गुणना गुणकारोन्नन्तामन्येयमंन्यपानां ययात्रा मेनपामर पत्रीवादीनाभव
गन्तव्या । इदमुक्तं भवति-प्रथमस्यानुभागबन्धस्थानस्य सर्वजीवसंग्च्याप्रमाणेन गशिना भागे हुने मति यल्लम्य सोऽनन्तभाग इह ग्राह्यः, तेनाभ्यधिकं द्वितीयमनुभागस्थानम् । तस्यापि सर्वजीवसंख्याप्रमाणेन राशिना भागे हने सति यलब्धं तेनाभ्यधिकं तृतीयमनुभागबन्धस्थानम् । एवं यद्यदनुभागवन्धम्थानमनन्तभागवृद्धमुपलभ्यते तनत्पाश्चात्यस्य पाश्चात्यम्यानुभागवन्धम्थानम्य मर्वजीवयं-र ख्याप्रमाणेन राशिना भागे हृते मति यल्लभ्यते तेन नेनानन्ततमेन भागेनाभ्यधिकमवगन्तव्यम् । तथाऽसंग्व्येयभागाधिकं नाम पाश्चात्यस्यानुभागबन्धस्थानस्यासंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते सति यल्लभ्यते सोऽसंख्येयतमो भागः । तेनासंख्येयतमेन भागेनाभ्यधिकमसंख्येयभागाधिकं द्रष्टव्यम् । तथा संग्व्येयभागाधिकं नाम पाश्चात्यस्यानुभागबन्धस्थानस्य उत्कृष्टेन संख्ययन भागे हृते सति यल्लभ्यते स संख्येयतमो भागः, तेन संख्येयतमेन भागेनाभ्यधिकमवगन्तव्यम् । तथा संग्व्येयगुणवृद्धं नाम पाश्चात्यमनुभागबन्धस्थानमुत्कृष्टसंख्येयकप्रमाणेन राशिना गुण्यते, गुणिते च सति यावान् राशिर्भवति एतावत्प्रमाणमवगन्तव्यम् । तथाsसंख्येयगुणवृद्धं नाम पाश्चात्यमनुभागबन्धस्थानमसंख्येयलोकाकाशप्रदेशसंख्याप्रमाणेन राशिना गुण्यते, गुणिते च सति यावान राशिर्भवति तावत्प्रमाणमवसेयम् । एवमनन्तगुणवृद्धमपि भावनीयम् । प्रथमस्य पदस्थानकस्य परिसमाप्तौ सत्यामुपरि यदन्यदनुभागस्थानमुपजायतेऽनन्तभागवृद्धं तत् द्वितीयस्य पदस्थानकस्य प्रथममवगन्तव्यम् । तदपि च द्वितीयं पदस्थानकं पूर्वक्रमेण सकलमपि वक्तव्यम् । एवं शेषाण्यपि पदस्थानकानि वक्तव्यानि । तानि च तावद्वक्तव्यानि यावदसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि भवन्ति । तथा चाह-'छट्ठाणमसंखिया लोगा' । अत्र कश्चित्प्रश्नयति-ननु प्रथमानुभागबन्धस्थानस्य सर्वजीवप्रमाणेन राशिना भागोऽपन्हियते
Page #237
--------------------------------------------------------------------------
________________
| किं रसाविभागापेक्षया उत परमाण्वपेक्षया यद्वा स्पर्धकापेक्षया ? तत्र न तावद्रसाविभागापेक्षया, प्रथमस्थानात द्वितीयस्थानेऽपि रसाकर्मप्रकृतिः विभागानां संख्येयादिगुणनया प्राप्यमाणत्वात् । तथाहि-प्रथम स्थाने प्रथमे स्पर्धके प्रथमवर्गणायामनन्ता अपि रसाविभागाः किला- | अनुभाग
बन्धप्ररू॥९५॥ | सत्कल्पनया सप्त, ततो द्वितीयस्यां वर्गणायामष्टौ, तृतीयस्यां नव, चतुर्थ्यां दश, इदमेकं स्पर्धकम् । इत ऊर्ध्व त्वेकोचरवृद्धया
पणा. | रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तदश । एते च द्वितीयस्य स्पर्धकस्य प्रथमवर्ग
णायाम् । ततो द्वितीयस्यां वर्गणायामष्टादश, तृतीयस्यामेकोनविंशतिः, चतुयां विंशतिः, इदं द्वितीयं स्पर्धकम् । ततः पुनरप्यत | ऊर्ध्वमेकोत्तरवृद्धया रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तविंशतिः । एते च तृती| यस्य स्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां वर्गणायामष्टाविंशतिः, तृतीयस्यामेकोनत्रिंशत्, चतुर्थी त्रिंशत् , इदं तु तृतीय | स्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकोत्तरवृद्धया रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाभ्यधिकाः । ते च किलासत्कल्पनया | सप्तत्रिंशत् । एते चतुर्थस्य स्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां वर्गणायामष्टात्रिंशत् , तृतीयस्यामेकोनचत्वारिंशत् , चतुर्थ्यां
चत्वारिंशत् , इदं चतुर्थ स्पर्धकम् । एतानि च किलासत्कल्पनया प्रथममनुभागबन्धस्थानम् । अत्र च रसाविभागाः सर्वसंख्यया षट्| सप्तत्यधिकानि त्रीणि शतानि । इत ऊर्ध्व त्वेकोत्तरवृद्धथा रसाविभागा न प्राप्यन्ते किन्तु सर्वजीवानन्तगुणाभ्यधिकाः। ते च किला
सत्कल्पनया सप्तचत्वारिंशत् । एते च द्वितीयस्य स्थानस्य प्रथमस्पर्धकस्य प्रथमवर्गणायाम् , ततो द्वितीयस्यां वर्गणायामष्टचत्वारिंशत् , | तृतीयस्यामेकोनपञ्चाशत्, चतुर्थ्यां पञ्चाशत, इदं द्वितीय स्थाने प्रथमं स्पर्धकम् । इत ऊर्ध्व त्वेकोत्तरवृद्धया रसाविभागा न प्राप्यन्ते,
|९५॥ है किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तपञ्चाशत् । एते च द्वितीयस्थाने द्वितीयस्पर्धकस्य प्रथमवर्गणायाम् ।
Page #238
--------------------------------------------------------------------------
________________
PRGEMSTEREONLODHDHISM
ततो द्वितीयस्यां वर्गणायामष्टपञ्चाशत् , तृतीयस्यामेकोनषष्टिः, चतुर्थ्या पष्टिः, इदं द्वितीयस्थाने द्वितीयं स्पर्धकम् । इत ऊर्ध्वमेकोत्तर-16 वृद्धया रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तपष्टिः । एते च द्वितीये स्थाने तृतीयस्य स्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां वर्गणायामष्टषष्टिः, तृतीयस्यामेकोनसप्ततिः,चतुर्थ्यां सप्ततिः,इदं द्वितीय स्थाने तृतीयं स्पर्धकम् । तत इत ऊर्ध्व पुनरप्येकोत्तरवृद्धथा रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः। ते च किलासत्कल्पनया सतसप्ततिः। ततो द्वितीयस्यां वर्गणायामष्टसप्ततिः,तृतीयस्यामेकोनाशीतिः,चतुर्थ्यामशीतिः,इदं च द्वितीयस्थाने चतुर्थ स्पर्धकम् । एतानि च किलासत्कल्पनया द्वितीय स्थानम् । अत्र च रसाविभागाः सर्वसंख्यया पोडशाधिकं सहस्रम् । तदेवं प्रथमस्थानगतरसाविभा| गापेक्षया द्वितीयस्थाने रसाविभागाः संख्येयगुणाः प्राप्यन्ते । उत्तरस्मिन्नुत्तरस्मिस्तु स्थाने पूर्वपूर्वस्थानापेक्षया प्रभूताः प्रभृततमाः इति न क्वापि रसाविभागापेक्षया पूर्वस्थानादुत्तरस्य स्थानस्यानन्तभागाधिकत्वं प्राप्यते । नापि परमाण्वपेक्षयाऽनन्तभागाधि | कत्वसंभवः, यतो यथा यथाऽनुभागो वर्धते तथा तथा पुद्गलाः स्तोकाः स्तोकतराः पाप्यन्ते । ततः प्रथमस्थानगत| परमाण्वपेक्षया द्वितीय स्थाने परमाणवः किश्चिदूना एव भवन्ति, नानन्तभागाधिकाः । एवमुत्तरेष्वपि स्थानेषु पूर्वपूर्वस्थानापेक्षया
हीनहीनतरपरमाणुत्वं द्रष्टव्यम् । नापि स्पर्धकापेक्षया प्रथमस्थानादीनां सर्वजीवप्रमाणेन राशिना भागापहारः संभवति, प्रथमस्थाना| दिगतस्पर्धकानामभव्यानन्तगुणसिद्धानन्तभागकल्पतयाऽतीव स्तोकत्वादिति । अत्रोच्यते इयं हि पदस्थानकप्ररूपणा संयमश्रेण्यादि
गतसकलपदस्थानकव्यापकलक्षणतया प्ररूप्यते । ततो यद्यप्यनन्तगुणवृद्धवात् स्थानादाक्तनेषु स्थानेषु सर्वजीवप्रमाणेन राशिना स्प|र्धकापेक्षया भागहारो न संभवति, तथाप्युत्तरेषु स्थानेष्वन्येष्वपि च द्वितीयादिषु पदस्थानेषु तथा सर्वेष्वपि संयमश्रेण्यादिगतेषु संभव
गो वर्धते नरस्य स्थानमा स्मन्ननरस्मिस्त
DIOCHEE
Page #239
--------------------------------------------------------------------------
________________
&
अनुभागबन्धग्ररूपणा.
तीति न कश्चिद्विरोधः। बाहुल्येन सर्वत्रापि संभवात् सर्वजीवप्रमाणेन राशिना भागो व्हियत इति वचनाच अनन्तगुणवृद्धात् स्थानादर्वाकर्मप्रकृतिः N/ गपि पूर्वस्थानेभ्य उत्तरोत्तरस्थानानां सर्वस्तोकानन्तभागाधिकत्वमवसेयम् । यद्यपि च पूर्वपूर्वस्थानापेक्षयोत्तरोत्तरस्थानेषु किश्चिद्धीन॥९६॥
| हीनतराः परमाणवः प्राप्यन्ते तथापि स्तोकस्तोकतरैः परमाणुभिर्वर्गणादीनां संभवादुक्तस्वरूपस्पर्धकबाहुल्यं न विरुध्यते । तदेवमुक्ता षट्स्थानकमरूपणा । साम्प्रतमधस्तनस्थानप्ररूपणा क्रियते-तत्र प्रथमादसंख्येयभागवृद्धास्थानादधः कियन्त्यनुभागबन्धस्थानान्यनन्त| भागवृद्धानि? उच्यते-कण्डकमात्राणि । तथा प्रथमात्संख्येयभागवृद्धास्थानात अधः कियन्त्यसंख्येयभागवृद्धानि स्थानानि ? उच्यतेकण्डकमात्राणि । तथा प्रथमात्संख्येयगुणवृद्धास्थानादधः कियन्ति संख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । तथा प्रथमादसंख्येयगुणवृद्धात् स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्त्यसंख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । इयमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण मार्गणा । इदानीमेकान्तरिता मार्गणा क्रियते-तत्र प्रथमान्संख्येयभागवृद्धात स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः। कण्डकं च । तथा प्रथमात्संख्येयगुणवृद्धात् स्थानादधः कियन्त्यसंख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । तथा प्रथमादसंख्येयगुणवृद्धात् स्थानादधः कियन्ति संख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । तथा प्रथमादनन्तगुणवृद्धात स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । एवमुक्तपकारेण द्वयन्तरिता व्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभावनीया ।। ३७ ।। (उ०)--अस्मिश्च पदस्थानके त्रिविधा भागवृद्विरुक्ता-अनन्तभागवृद्धिरसंख्येयभागवृद्धिः संख्येयभागवृद्धिश्चेति । त्रिविधा च गुण
KGEE
Page #240
--------------------------------------------------------------------------
________________
AS52
द्विः-संख्ययगुणवृद्धिसंख्येयगुणवृद्धिग्नन्तगणवृद्धिश्चेति । तत्र कियन्मात्रेणानन्तासंग्व्येयसंख्येयतमेन भागेन,कियन्मात्रण वाऽनन्तासंख्ये-%॥९८" यसंग्व्येयगुणकारणवृद्धिः? इत्येनन्परिज्ञानार्थमाह-आद्यासुतिसृषु वृद्धिष्वनन्तासंग्व्येयसंख्येयानां भागो यथाक्रम सर्वजीवानाममंग्व्ययलो. काकाशप्रदेशानां ज्येष्ठम्योत्कृष्टस्य मग्न्ययकस्य च द्रष्टव्यः । उत्तरामुच तिसृष वृदिषु गुणना गुणकारी यथाक्रममनन्तासंग्व्ययसंग्व्येयानां सर्वजीवानाममंग्ययलोकाकाशप्रदशानामृत्कृष्टस्य संख्येयकस्य च द्रष्टव्यः। तथाहि -प्रथमस्थानुभागबन्धस्थानस्य सर्वजीवसंख्याप्रमाणन राशिना भागे हृत सति यल्लभ्यते स इहानन्तभागो ग्राह्यः,तेनाधिकं द्वितीयमनुभागवन्धस्थानं,तस्यापि सर्वजीवप्रमाणेन राशिना भाग हत यल्लभ्यते तेनाधिकं तृतीयमनुभागवन्धस्थानम् । एवं यद्यदनुभागबन्धस्थानं यतो यतोऽनन्तभागवृद्धमुपलभ्यते नत्तत्तस्य तस्य सर्वजीवप्रमाणराशिना भागलभ्येनानन्ततमेनांशनाधिकं द्रष्टव्यम् । तथाऽसंख्येयभागाधिक नाम पाश्चात्यस्यानुभागबन्धस्थानस्यासंख्येयलोकाकाशप्रदेशप्रमाणेन गशिना भागे हृते यल्लभ्यते सोऽसंख्येयतमो भागः, तेनाधिकम् । तथा संख्येयभागाधिकं नाम पाश्चात्यानुभागबन्धस्थानस्योत्कृष्टन संख्येयेन भागे हृते सति यल्लभ्यते स संख्येयतमो भागः,तेनाधिकम् । तथा संख्येयगुणवृद्धं नाम पाश्चात्येऽनुभागबन्धस्थान उत्कृष्टसंख्येयकप्रमाणेन राशिना गुणिते यावद्राशिनिष्पतिस्तावत्प्रमाणम् । तथाऽसंख्येयगुणवृद्ध नाम पाश्चात्येऽनुभागबन्धस्थानेऽसंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना गुणिते यावान् राशिभवति तावत्प्रमाणम् । तथाऽनन्तगुणवृद्ध नाम पाश्चात्येऽनुभागबन्धस्थाने सर्वजीव संख्याप्रमाणेन राशिना गुणिते यावान राशिभवति तावत्प्रमाणम् । प्रथमस्ख पदस्थानकस्य परिसमाप्तौ यदन्यदनुभागस्थानमुपजायतेऽनन्त| भागवृद्ध तद्वितीयस्य पदस्थानकस्य प्रथमम् । ततःपूर्वोक्त क्रमेण संपूर्ण द्वितीयं पदस्थानकं वक्तव्यम् । एवमसंख्येयलोकाकाशप्रदेशप्रमाणानि पदस्थानकानि भवन्ति । तथा चाह-"छट्टाणमसंखया लोगा" । अत्र कश्चित् पृवपक्षयति-नन प्रथमानभागवन्धस्थानस्य जीव
HONESJ2/2RS
Page #241
--------------------------------------------------------------------------
________________
| प्रमाणेन राशिना भागहारः स्पर्द्धकापेक्षया वा परमाप्रपेक्षया वा साविभागापेक्षया वा? तत्र स्पर्द्धकापेक्षया तावन्न संभवति,तद्गतस्पर्द्धकानामकर्मप्रकृतिः मप्रकात भव्यानन्तगुणसिद्धानन्तभागकल्पतयाऽतीव स्तोकत्यात । नापि परमाण्वपेक्षया, यतो यथा यथाऽनुभागवृद्धिस्तथा तथा पुद्गलाः स्तोकाः शनुमान
बन्धमरू॥९॥ स्तोकतराश्च लभ्यन्त इति प्रथमादिस्थानाद्वितीयादिस्थाने परमाणूनां हानिरेव संभवति,नानन्तभागाधिकत्वमिति ।नापि रसाविभागापेक्षया, |
पणा. यतः प्रथमस्थानाद् द्वितीयेऽपि स्थाने रसाविभागाः संख्येयादिगुणतया प्राप्यन्ते । तथाहि-प्रथम स्थाने प्रथमस्पर्द्धके प्रथमवर्गणाया
मनन्ता अपि रसाविभागा असत्कल्पनया सप्त, द्वितीयस्यामष्टी, ततीयस्यां नव, चतुर्थ्या दश, इदमेकं स्पर्द्धकम् । इत ऊचे रसावि१७ भागानां नेकोत्तरवृद्धिः किंतु सर्वजीवानन्तगुणाधिक्यम् । ततो द्वितीयस्पर्द्धकप्रथमवर्गणायां सप्तदश, द्वितीयस्यामष्टादश, तृतीयस्या
| मेकोनविंशतिः, चतुर्थी विंशतिः, इदं द्वितीयं स्पर्द्धकम् । ततः सप्तविंशत्यादित्रिंशत्पर्यन्तवृद्ध्या तृतीयम् । ततः सप्तत्रिंशदादि| चत्वारिंशत्पर्यन्तवृझ्या चतुर्थ स्पर्द्धकम् । एतानि च किलासत्कल्पनया प्रथममनुभागबन्धस्थानम् । अत्र च रसाविमागाः सर्व| संख्यया षट्सप्तत्यधिकानि त्रीणि शतानि । ततः सप्तचत्वारिंशदादिपञ्चाशत्पर्यन्तानामविभागानां चतुसृषु वर्गणासु वृद्ध्या द्वितीयस्थानस्य प्रथमस्पर्द्धकम् । ततः सप्तपश्चाशदादिषष्टिपर्यन्तवृद्ध्या द्वितीयम, ततः सप्तषष्टयादिसप्ततिपयन्तवृद्ध्या तृतीयम् । ततः सप्तसप्तत्याद्यशीतिपर्यन्तवृद्ध्या चतुर्थ स्पर्द्धकम् । एतानि चासत्कल्पनया द्वितीयं स्थानम् । अत्र च रसाविभागाः सर्वसंख्यया | षोडशोत्तरसहस्रम् । तदेवं प्रथमस्थानगतरसाविभागापेक्षया द्वितीय स्थाने रसाविभागाः संख्येयगुणा लभ्यन्ते । उत्तरोत्तरस्थाने |प्रभूतप्रभूततमा इति न क्वापि रसाविभागापेक्षया पूर्वस्थानादुत्तरस्थानस्यानन्तभागाधिकत्वमिति । अत्र वदन्ति-इयं पदस्था
||॥९७॥ |नकप्ररूपणा बहुसंभवाभिप्रायेण, तेन यद्यप्यनन्तगुणवृद्धात् स्थानादक्तिनेषु स्थानेषु सर्वजीवप्रमाणेन राशिना भागहारो न 15%
Page #242
--------------------------------------------------------------------------
________________
SSOCIAGNOSISGARCAR
४) संभवति तथाप्युपरितनेषु स्थानेषु अन्येष्वपि च द्वितीयादिपदस्थानेषु सर्वास्वपि च संयमश्रेण्यादिगतेषु संभवतीति न कश्चिद्विरोधः, बाह
ल्येन सर्वत्रापि संभवात् । यद्यपि च पूर्वपूर्वस्थानापेक्षयोत्तरोत्तरस्थानेषु किश्चिद्धीनहीनतराः परमाणवः प्राप्यन्ते, तथापि तेषु | वर्गणादीनां स्तोकस्तोकतरः परमाणुभिनिष्पत्तरक्तस्वरूपं स्पर्द्धकबाहुल्यं न विरुध्यते । सर्वजीवप्रमाणराशिना भागहार इत्युपलक्षणमित्यागप्यनन्तगुणवृद्धात स्थानात् पूर्वपूर्वस्थानेभ्य उत्तरोत्तरस्थानानां सर्वस्तोकानन्तभागाधिकत्वमवसेयं सोपस्कारत्वात्मत्रस्येति । तदेवमुक्ता पदस्थानकप्ररूपणा । अथाधस्तनस्थानप्ररूपणा क्रियते-तत्र पञ्च मार्गणा आनन्तर्येणैकाद्यन्तरिता च । तत्र प्रथमादसंख्येयभागवृद्धस्थानादधः कियन्त्यनुभागबन्धस्थानान्यनन्तभागवृद्धानि ? उच्यते-कण्डकमात्राण्येव । प्रथमात्संख्येयभागवृद्धस्थानादधोऽसंख्येयभागवृद्धान्यपि तावन्त्येव । प्रथमात्संख्येयगुणवृद्धस्थानादधः संख्येयभागवृद्धान्यपि तावन्त्येव । प्रथमादसंख्येयगुणवृद्धस्थानादधः संख्येयगुणवृद्धान्यपि तावन्त्येव । तथा प्रथमादनन्तगुणवृद्धास्थानदधोऽसंख्येयगुणवृद्धान्यपि तावन्त्येवेत्यवसेयम् । एषोत्तरोत्तरस्थानादधोऽध आनन्तयेण मार्गणा । तदुक्तम्- 'सव्वासि वुड्ढीणं कंडकमेत्ता अणंतरा बुढी"। तथा प्रथमात्संख्येयभागवृद्धास्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । एवं प्रथमात्संख्येयगुणवृद्धास्थानादधोऽसंख्येयभागवृद्धानि स्थानानि तावन्त्येव । तथा प्रथमादसंख्येयगुणवृद्धास्थानादधः संख्येयभागवृद्धानि स्थानानि तावन्त्येव । तथा प्रथमादनन्तगुणवृद्धा| स्थानादधः संख्येयगुणवृद्धानिस्थानानि तावन्त्येव । एषा एकान्तरिता मार्गणा। उक्तं च-"एगन्तरा बुड्ढी वग्गो कण्डस्स कडं च ।" विवक्षितप्रथमस्थानादनन्तराधस्तनस्थानानां कण्डकमात्राणां प्रत्येकमधस्तादधस्तनस्थानानि कण्डकमात्राणि प्राप्यन्ते इति कण्डकं कण्डकगुणितं कण्डकवों भवति, उपरि चैकं कण्डकमित्येकान्तरितमार्गणायां कण्डकवर्गः कण्डकं चेत्यस्य भावना। प्रथमात्संख्येयगुणवृद्धा
DoraeGSHAROSAGE
Page #243
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥ ९८ ॥
स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते - कण्डकवनो द्वौ कण्डकवर्गों कण्डकं च । एवं प्रथमादसंख्येय गुणवृद्धादधोऽसंख्येयभागवृद्धानि स्थानानि तावन्त्येव । प्रथमादनन्तगुणवृद्धस्थानादधः संख्ये य भागवृद्धस्थानान्यपि तावन्त्येवेत्यवसेयम् । काऽत्र भावना ? इति | चेद्, उच्यते - इह प्रथमात्संख्येयगुणवृद्धात्स्थानादध एकैकस्य संख्येयभागवृद्धस्थानस्याधः प्रत्येकमेकैककण्डकाधिकः कण्डकवर्गोऽनन्तभावृद्धानां स्थानानां प्राप्यते । संख्येयभागवृद्धानि च स्थानानि कण्डकमात्राणि । ततः कण्डकवर्गः कण्डकेन गुणितः कण्डकघनो भवति । क ण्डकं च कण्डकगुणितं कण्डकवर्गः । अन्त्यसंख्येय भागवृद्धाच्चोपरि कण्डकवर्ग एकं च कण्डकं प्राप्यते । ततो द्वयन्तरितमार्गणायाम| नन्तभागवृद्धानां कण्डकघनो द्वौ कण्डकवर्गावेकं च कण्डकं भवति । एवमग्रेऽप्यूह्यम् । एषा द्वयन्तरितमार्गणा । उक्तं च- "कंडं कंडस्स घणो वग्गो दुगुणो दुगंतराएओ" । प्रथमादसंख्येयगुणवृद्धात्स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते - कण्डकवर्गवर्गस्त्रयः कण्डकघनास्त्रयः कण्डकवर्गा एकंच कण्डकम् । एवं प्रथादनन्त गुणवृद्धात्स्थानाद धोऽसंख्येयभागवृद्धानि स्थानान्यप्येतावन्त्येवेत्यवसेयम् । काऽत्र भावना ? इति चेद्, उच्यते-इह प्रथमादसंख्येयगुण वृद्धात्स्थानादध एकैकस्य संख्येयगुणवृद्धस्य स्थानस्याधः प्रत्येकमनन्तभागवृद्धानां स्थानानां कण्डकघनो द्वौ कण्डकवर्गावेकं च कण्डकं प्राप्यते । संख्येयगुणवृद्धानि च स्थानानि कण्डकमात्राणि । ततः कण्डकघनः कण्डकेन गुणितः कण्डकवर्गवर्गो भवति । तथाहि चतुष्कस्य घनश्चतुःषष्टिप्रमाणः, स चतुष्केण गुण्यते, ततो द्विशती पदपञ्चाशदधिका भवति, अयं चतुष्कस्य वर्गवर्गः, चतुष्कस्थानीयं चेह कण्डकं द्रष्टव्यमिति । द्वौ कण्डकवर्गों कण्डकेन गुणितौ द्वौ कण्डकघनौ भवतः, वर्गस्य वर्गमूलेन गुणने घनस्य निष्पत्तेः । कण्डकं च कण्डकेन गुणितं कण्डकवर्गः । संख्येयगुण वृद्धस्थानस्योपर्येकः कण्डकघनो द्वौ च कण्डकवर्गावेकं च कण्डकं प्राप्यते, तत्पूर्वराशौ प्रक्षेप्यं, ततख्यन्तरित मार्गणायामनन्तभागवृद्धानां स्थानानां कण्ड
AmaE SA
अनुभागबन्धप्ररूपणा.
Page #244
--------------------------------------------------------------------------
________________
कराय
saraः कण्डकधनास्त्रयः कण्डकवर्गा एकं च कण्डकं प्राप्यते । एवमसंख्येय भागवृद्धानामपि भावनीयम् । उक्त द वग्गग्गो प्रणवग्गा तिगुणियाकडं " । एषा व्यन्तरिता मार्गणा । प्रथमादनन्तगुणवृद्धास्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? | उच्यते-अष्टौ कण्डकवर्गवर्गाः पद कण्डकघनाथत्वारः कण्टकवर्गा एकं च कण्डकम् । कथम् ? इति चेद्, उच्यते-इह कण्डकमयकल्पनया चतुःसंख्यात्मक यते तत्र प्रथमादनन्तगुणात्स्थानादधः एकैकस्यासंख्येयगुणवृद्धस्य स्थानस्याधः प्रत्येवमनन्तभागवृद्धानां स्थानानामेकः कण्डकवर्गवर्गः त्रयः कण्डकवनाः त्रयः कण्डकवर्गा एवं च कण्डकं प्राप्यते । असंख्येयगुणवृद्धानि च स्थानानि कण्डकमात्राणि ततः कण्डकवर्गवर्गाः असंख्येयाः कण्डकमात्राः प्राप्यन्ते तथापि कण्डकमिह चतुःसङ्ख्यात्मकं कल्पितमिति चत्वारः क. safar लब्धाः, त्रयr कण्डकघनाः चतुःसङ्ख्यात्मकेन कण्डकेन गुणिता जाता द्वादश, कण्डकधनचतुष्केण गुणितः कण्डकवर्गो भवति, ततोऽत्र लब्धास्त्रयः कण्डकवर्गवर्गाः, सर्वसंख्यया जाताः सप्त कण्डकवर्गवर्गाः । कण्डकवर्गाश्च त्रयः चतुःसंख्यात्मकेन कण्डकेन गुणिता जाता द्वादश । कण्डकवर्गश्च कण्डकेन गुणितः कण्डकघनो भवति यथा चतुष्कवर्गः षोडशात्मा चतुष्केन गुणितचतुःषष्टधात्मकचतुष्कघनः ततो लब्धास्त्रयः कण्डकघनाः, कण्डकं च कण्डकेन गुणितं कण्डकवर्ग एकः । असंख्येयगुणवृद्धस्थानकण्डकाचोपरि एकः कण्डकवर्गवर्गः त्रयः कण्डकघनास्त्रयः कण्डकवर्गा एकं च कण्डकं प्राप्यते । तच पूर्वराशौ प्रक्षिप्यते, तत उक्तप्रमाणं संपद्यते । उक्तं च-"अड कंडकवगवरगा वग्गा चत्तारि छग्घणं कंडे । चउअंतर बुड्ढी हे दृट्टाणपरूपणया" || ति एतच्चासत्कल्पनयोक्तं, वस्तुगत्या तु चतुरुत्तरकण्डकमिताः कण्डकवर्गवर्गाः पद् कण्डकघनाश्चत्वारः कण्डकवर्गा एकं च कण्डकं भवति । उक्ता चतुरन्तरमागणा । तदेवं कृता पञ्चभिर्मार्गणाभिरधस्तनस्थानप्ररूपणा ॥ ३७ ॥
Page #245
--------------------------------------------------------------------------
________________
अनुभागबन्धप्ररूपणा.
अनुभागबन्धस्थानानाम् पदस्थानकस्थापना। कर्मप्रकतिः०००० १००००१००००१००००१०००० २००००१०००० १०००० १००००१०००० २०००० १०००० १०००० १०००० १००००
२०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० ३०००० १०००० १०००० १०००० १०००० ||९९|| २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १००००
२००००१०००० १०००० १०००० १००००३००००१००००१०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १००००१०००० २०००० १०००० १००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० २००००१०००० १००००१०००० १०००० २००००१००००१००००१००००१०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० २०००० १००००१०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ४०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १००००१०००० १०००० २००००१००००१००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १००००१०००० १००००१०००० २००००१००००१००००१००००१०००० २०००० १०००० १०००० १०००० १०००० २०००० १००००१००००१००००१०००० २००००१००००१००००१०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० २०००० १००००१००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३००००१०००० १००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १००००१०००० १००००१०००० २००००१००००१०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ४०००० १०००० १०००० १०००० १००००|
CSSDISEDIDIO
||९९||
|
Page #246
--------------------------------------------------------------------------
________________
Dhv
२००००१०००० १०००० १००००१०००० २००००१०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १००००१०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १००००१०००० १०००० २०००० २०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० ४०००० १०००० १०००० १००००१०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १००००१०००० १०००० २०००० १०००० १०००० १००००१०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० ३०००० १०००० १०००० १०००० १०००० २००००१०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ४०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १००००
Page #247
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ||१००॥
अनुभागबन्धप्ररूपणा.
२०००० १०००० १००००१००००१०००० २००००१०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १००००१०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १००००१००००१००००१०००० २००००१०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २००००१००००१००००१००००१०००० २००००१००००१००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ३०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० ५०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १००००१०००० २००००१००००१०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १००००१००००१००००१०००० ३००००१००००१०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २००००.१०००० १०००० १०००० १०००० ३०००० १००००१०००० १०००० १०००० २००००१००००१०००० १०००० १०००० २०००० १०००० १०००० १०००० १०००० २०००० १००००१०००० १००००१०००० २००००१००००१००००१०००० १०००० ३०००० १०००० १०००० १०००० १०००० २००००१००००१००००१००००१००००२००००१००००१००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० २००००१००००१०००० १००००१००००३००००१००००.१००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० २००००१०००० १०००० १००००१०००० २००००१००००१००००१०००० १०००० २०००० १०००० १०००० १०००० १०००० ४००००
DDOGar
||१००॥
Page #248
--------------------------------------------------------------------------
________________
ा एवं चतुभिश्चतुककैदिनीवपक्षका पाननीयः, ततस्तृतीयः कथंच पश्चकः पातनीयः, तनो मलादार नाचनकर पागनी यं. | यावत्पनकाधमनकण्डकपिति । एवं चतुर्मिर्षिन्दुभिः समुन्धिाकेक अनिल, मनिका समुनिकातिक प्रतिनि, चमिति के असमुस्थितैखिक निनि, भतुभिभि कः गमुस्थितः चतुष्कः पुनरनिनि, चभिः चतुष्क. गन्थिन: पाक निति. शांभूयो भू | यश्चतुभिः एचकैलस्थितैः परथानं समाप्तिमुपयानीति। ___एतेमु अज्झवसाणहाणेसु जीवाणं केरिमा अउझवसाणस्स बट्टी वा हार्णी चा केचिरं वा कालं टाणेसु बढी | वा हाणी वा तेण वटिपरूवणा भण्णनि---- | वड्डीहाणिछक्कं तम्हा दोण्हं वि अंतमिल्लाणं । अंतोमुहृत्तमावलिअसंखभागो य सेसाणं ॥३८॥ __ (चू०) एत्य जीवा परिणाम पडुच्च छहिं वड्डीहिं वटुंति । तं जहा-अणंतभागवड्डीए, असंखेज भागवड्डीते, संखेजभागवड्डीए, संखिजगुणवड्डीए, असंखेजगुणवड्डीए, अणंतगुणवड्डीए । एवं हाणी वि भाणितव्वा । 'तम्हा दो ण्ह वि अंतमिल्लाणं'ति-तेसु वडिवहाणिहाणेसु अणंतगुणवड्डिअणतगुणहाणीणं 'अंतोमुहुत्तं'ति-अंतोमुहुत्तं कालं |बड्डी वा हाणी वा। 'आवलिअसंखभागो य सेसाणं'ति-सेसाणं पंचण्हं बडीहाणिहाणाणं आवलियाए असंखेज्जतिभागमेतं कालं अज्सवसाणं पडुच्च बड़ी वा हाणी वा । जीवाणं एसो अज्झवसाणाणं उक्कोसो वड्डीहाणीकालो । जहण्णेण एगो वा दो वा समया वड्डी वा हाणी वा ॥ ३८॥ (मलय०)-तदेवं कृताऽधस्तनस्थानप्ररूपणा । साम्प्रतं वृद्धिस्थानप्ररूपणा क्रियते-'बुडि ति । इह जीवाः परिणतिविशेषतः कर्मपर
Page #249
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ||१०१॥
माणुष्वनुभागस्य षड्विधामुक्तस्वरूपां वृद्धि हानि वा कुर्वन्ति । तस्मात् कां वृद्धि कियन्तं कालं यावत् कुर्वन्तीत्यवश्यं कालप्रमाणमभिधानीयम् । तत्र 'द्वयोः'-वृद्धिहान्योः 'अन्तिमयो'-अनन्तगुणवृद्ध्यनन्तगुणहानिरूपयोरन्तर्मुहूर्तमवगन्तव्यम् । किमुक्तं भवति ? अन्त-२ अनुभाग| मुहूर्त कालं यावनिरन्तरं जीवाः परिणामविशेषतः प्रतिसमयमनुभागान् पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धाननन्तगुणहीनान् वा बध्नन्ति ।
बन्धपरू
पणा. तथा शेषाणां पश्चानामाद्यानां वृद्धीनां हानीनां वा आवलिकाया असंख्येयभागमात्रः कालो वेदितव्यः । इदमुक्तं भवति-अनुभागानामाद्याः पञ्च वृद्धीर्हानीर्वा आवलिकाया असंख्येयभागमात्रं कालं यावनिरन्तरं जीवाः परिणामविशेषतः कुर्वन्ति । एषा च हानिद्धिकालप्ररूपणोत्कर्षतोऽवगन्तब्या । जघन्यतस्तु सर्वा अपि वृद्धयो हानयो वा एकं द्वौ वा समयौ यावदवगन्तव्याः ॥ ३८॥
(उ०)-अथ वृद्धिस्थानप्ररूपणा क्रियते-इह जीवानां परिणामविशेषेण कर्मपरमाणुष्वनुभागस्योक्तस्वरूपं वृद्धिहानिषद्कं भवति। | तत्र का वृद्धिानिर्वा कियन्तं कालं भवतीत्यवश्यं निरूप्यं, तस्मात्तनिरूप्यते-तत्र 'द्वयोः'-वृद्धिहान्योः-'अन्तिमयोः'-अनन्तगुणवृद्वयनन्तगुणहानिरूपयोरन्तर्मुहूर्तमवगन्तव्यम् । अन्तर्मुहूर्त कालं यावनिरन्तरं जीवाः पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धाननन्तगुणहीनान् वाऽनुभागान् बध्नन्तीत्यर्थः । तथा शेषाणां पञ्चानामाद्यानां वृद्धीनां हानीनां वाऽऽवलिकाया असंख्येयभागमात्रः कालो ज्ञातव्यः, निरन्तरमनुभागानामाद्याः पञ्च वृद्धीर्हानीर्वाऽऽवलिकाऽसंख्येयभागमात्रमेव कालं जीवाः कुर्वन्तीत्यर्थः । एषा च हानिवृद्धिकालप्ररूपणोत्कर्षतोऽवसेया । जघन्यतस्त्वेकं द्वौ वा समयौ सर्वा अपि भवन्तीत्यवसेयम् ॥ ३८ ॥
इदाणिं एतेसु अज्झवसाणट्ठाणेसु अवट्ठाणकालो भण्णति तेण समयपरूवणा भण्णतिचतुराई जाव अट्ठगमेत्तो जावं दुगं ति समयाणं । ठाणाणं उक्कोसो जहण्णओ सव्वहिं समओ ।३९। 19
DIDIODICICROSONG
Page #250
--------------------------------------------------------------------------
________________
(चू०)-चत्तारि समगा जेसि ठाणाण आता ते न उरादी हाणा अस्थि व उसमयतिगाणि अणुभागधारमा ट्ठाणाणि असंखेझलोगागामपदममेत्ताणि मृण्यातो आढवेत्तु। ततो रिं पंचसमतिगाणि अणुभाग घाय. माणट्ठाणाणि असंखेजलोगागामपदेसमेत्ताणि । एवं छमामयिगाणि असंखेज लोगागासपदेसमेत्ताणि । मत्तसमनिगाणि असंखेजलोगागासपदसमेत्ताणि । अट्टममतिगाणि असंखेजलोगागामपदेसमेत्ताणि । 'जावं दगं ति समयाणं'ति-सत्तममतिरोहितो आढत्तं जाव दुसमइगाणि, ताव हायति जाव अस्थि दुसमलिगाणि अणभागधज्झवसाणहाणाणि असंखेज लोगागासपदेसमेत्ताणि । 'ठाणाणं उक्कोस्सो'ति-चतुसमतिगादिठाणाणं उक्कोसो | अवट्ठाणकालो भणितो। 'जहाणतो सवहिं समतो'त्ति-जहाणेण सव्वहाणेसु एगो समतो अवठ्ठाणकालो॥३०॥
(मलय०)-इदानीमेतेष्वनुभागस्थानेषु बन्धमाश्रित्यावस्थाने कालमानमाह-'चउराइ' त्ति । चत्वार आदियस्याः सा चतुरादिः ५. वृद्धिः । सा च 'समयानाम्'-अवस्थितकालनियामकानां तावद् द्रष्टव्या यावदष्टौ समयाः।इत ऊर्ध्व पुनः समयाना हानिर्वक्तव्या । सा च | तावद्वक्तव्या यावत् द्विकम् । सा च वृद्धिर्हानिर्वा चतुरादिका स्थानानामनुभागबन्धस्थानानामुत्कर्पतो द्रष्टव्या । जघन्यतस्तु सर्वेपामपि समयः । इयमत्र भावना-यानि अनुभागबन्धस्थानानि जीवाः पुनः पुनस्तान्येव चतुरः समयान् यावद्धध्नन्ति तानि चतुःसामयिकानि, तानि च मूलादारभ्यासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि स्थानानि पञ्चसामयिकानि, तान्यप्यसंख्येय| लोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि स्थानानि पटसामयिकानि, तान्यप्यसङ्खयेयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य | उपरितनानि स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनान्यष्टसामयिकानि, तान्यप्य
Page #251
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ १०२ ॥
संख्येयलोकाकाशप्रदेशराशिप्रमाणानि । तेभ्य उपरितनानि पुनः स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येय लोकाकाशप्रदेशराशिप्रमा| णानि । तेभ्य उपरितनानि पदसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि । एवं तावद्वाच्यं यावद्विसामयिकानि ॥ (उ०) - अथैतेष्वनुभागबन्धस्थानेषु बन्धमाश्रित्यावस्थाने कालमानं चिन्तयन्नाह - चत्वार आदिर्यस्याः सा चतुरादिवृद्धिः । सा चावस्थितिकालनियामकानां समयानां तावद् द्रष्टव्या यावत्समयाष्टकम् । तत ऊर्ध्वं समयानां हानिर्वाच्या, सा च तावद्यावद् द्विकम् । सा च वृद्धिर्हानिर्वा चतुरादिका 'स्थानानाम् ' - अनुभागबन्धस्थानानामुत्कर्षतः, जघन्यतस्तु सर्वत्र समयो द्रष्टव्यः । इयमत्र भावना| यान्यनुभागबन्धस्थानानि जीवाः पुनः पुनस्तान्येव चतुरः समयान् बध्नन्ति तानि चतुःसामयिकानि तानि च प्रथमादनुभागस्था| नादारभ्यासंख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्य उपरितनानि स्थानानि पञ्च सामयिकानि, तान्यप्यसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि । | तेभ्य उपरितनानि स्थानानि पसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्य उपरितनानि सप्तसामयिकानि, तान्य| प्यसंख्येय लोकाकाशप्रदेशप्रमाणानि । तेभ्य उपरितनान्यष्टसामयिकानि, तान्यप्य संख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्यः पराणि स| प्तसामयिकानि, तान्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणानि । तेभ्यः पराणि षट्सामयिकानि, तान्यप्य संख्येयलोकाकाशप्रदेशप्रमाणानि । एवं तावद्वाच्यं यावद् द्विसामयिकानि ।। ३९ ।।
aa
अनुभागबन्धप्ररूपणा.
॥ १०२ ॥
Page #252
--------------------------------------------------------------------------
________________
प्रथमाध्यवसाये जीवाः स्तोकार
तेभ्यो विशेषाधिकाः
अनुभागबन्धस्थानानां यवाकृतिः ।
पहच्छन्यान्यनुभागबन्धस्थानसूचकानि सूक्ष्मशून्यानि जीवानां सूचकानि यवाकृतिस्तु तत्र वर्तमानजीवाल्पबहुत्वापेक्षया
'कालापेक्षया च असं० लोका अतिक्रम्य द्विगुणहीनाजीवाः
असं० लोका० अतिक्रम्य द्विगुणा जोवाः
तेभ्यो विशेषहीनाः
ADDDDDDDD
००
००००००००००००००००००००००००
८७
Page #253
--------------------------------------------------------------------------
________________
पणा.
इदाणिं अट्ठसमतिगादीअमवसाणहाणा कतरंमि वडिट्ठाणे आढत्ता कयरंमि हाणे णिहिता तं णिरूवणत्थं कर्मप्रकृतिः जवमज्झपरूवणा भण्णइ
| अनुभाग||१०३ || दुसु जवमझंथोवाणि अट्ट समयाणि दोसु पासेसु । समऊणियाणि कमसो असंखगुणियाणि उप्पिं च ॥४०॥ बन्धप्ररू
(चू०) 'दुसु जवमझं'ति-अणंतगुणवड्डीए अणंतगुणहाणीए जवमझे ठाणाणि वुत्ताणि। किंभणितं होति? | अणंतगुणबड्डीए आढत्ताणि असंखेजलोगागासपदेसमेत्ताणि ठाणाणि[गंतृण] अणंतगुणहाणिट्ठाणे णिढिगाणि । अ-15 णंतगुणहाणित्ति केण कारणेण? भण्णइ-सत्तसमतिगाणं पढमट्ठाणातो अणंतगुणहीणं अट्ठसमति णिट्ठाणट्ठाणं । | एवं आइल्लचतुसमइग(चरिमदुसमतिग)वजाणं सव्वट्ठाणाणं एस कमो। आदिल्लचतुसमतिगाणं पढमातो अज्झवसाणठाणातो आढत्तं (जाव अन्तिम) अणंतगुणहाणिहाणे चेव णिहितं । किं कारणं ? भण्णइ-चतुसमतिगाणं पढमं हाणं अणंतभागब्भतिगं चरिमं च (अणंतगुणवडिअं पंचसमतिगाणं पढमट्ठाणातो अणंतगुणहाणिहाणे चेव णिढि। दुसमतिगाणि तु सव्वाणि तिसमतिगचरिमट्ठाणाओदुसमतिगपढमट्ठाणस्स अणंतगुणवड्डित्ताओ अणंतगुणवडिट्ठाणे चेव णिढिगाणि।) इदाणिं एतेसिं चतुसमतिगाइण ठाणाणं कतराणि कतरेहिंतो अप्पाणि वा )
||१०३|| बहुताणि वा तुल्लाणि वा ? तेणप्पाबहुगं भण्णइ-'थोवाणि अट्ठसमयाणि'त्ति-सव्वत्थोवाणि अट्ठसमतिगाणि । २५ | 'दोसु पासेसु समयूणगाणि कमसोअसंखगुणियाणि' त्ति-दोसु वि पासेसु सत्तसमइगाणि दो वि तुल्लाणि असंखेजगुणाणि । ततो दोसु वि पासेसु छसमतिगाणि दोवि तुल्लाणि असंखेनगुणाणि । ततो दोसु वि पासेम
Page #254
--------------------------------------------------------------------------
________________
| पंचसमतिगाणि दोवि तुल्लाणि असंखेजगुणाणि । ततो दोसु वि पासेसु चतुममतिगाणि दो वि तुल्लाणि असंखे| जगुणाणि उप्पिजत्ति। ततो उपि तिसमतिगाणि असंखेजगुणाणि । ततो दुममतिगाणि असंखेजगुणाणि ॥४०॥
(मलय० -तदेवं कृता समयप्ररूपणा । इदानीं यान्यनुभागबन्धस्थानानि अष्टसामयिकानि तानि यस्यां वृद्धौ हानी वा प्राप्यन्ते | तामाह-'दुसुत्ति । द्वयोर्विकल्पयोरनन्तगुणवृद्ध्यनन्तगुणहानिरूपयोर्यवमध्यं वर्तते । यवस्य मध्यमिव यवमध्यम्-अष्टमामयिकान्यनुभा| गबन्धस्थानानीत्यर्थः । तथा हि-यथा यवस्य मध्यं पृथुलमुभयतः पार्श्व च हीने हीनतरे तथाऽत्रापि कालतः पृथुलानि अष्टसामयिका- | नि अनुभागबन्धस्थानानि उभयपार्श्ववर्तीनि च सप्तसामयिकादीनि कालतो हीनानि हीनतराणि । ततोऽष्टसामयिकानि यवस्य मध्यमिव यवमध्यम् । तानि च प्रथमादष्टसामयिकात् स्थानादारभ्य सर्वाण्यप्यसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि अनन्तगुणवृद्धौ अनन्तगुणहानी च प्राप्यन्ते । सप्तसामयिकानां हि चरमादनुभागबन्धस्थानात् प्रथममष्टसामयिकं स्थानमनन्तगुणवृद्धम् । ततः शेषाण्यपि तदपेक्षयाऽनन्तगुणवृद्धान्येव भवन्ति । तथाऽष्टसामयिकानां चरमादनुभागबन्धस्थानादुपरितनं सप्तसामयिकं स्थानमनन्तगुणवृद्धम् । ततस्तदपेक्षया | पाश्चात्यान्यष्टसामयिकान्यनुभागबन्धस्थानानि सर्वाण्यप्यनन्तगुणहीनान्येव भवन्ति । तदेवमष्टसामयिकान्यनन्तगुणवृद्धौ अनन्तगु-13 |णहानौ च प्राप्यन्ते । अष्टसामयिकानि चोपलक्षणम् , तेनाद्यानि चतुःसामयिकानि सर्वान्तिमानि च द्विसामयिकानि वर्जयित्वा शेषाणि | सर्वाण्यपि पञ्चसामयिकादीनि प्रत्येकमुक्तप्रकारेणानन्तगुणवृद्धावनन्तगुणहानौ च वेदितव्यानि । आद्यानि पुनः चतुःसामयिकान्यनन्तगुणहानावेव । तथाहि-पञ्चसामयिकमाद्यमनुभागधन्धस्थानं चतुःसामयिकचरमानुभागबन्धस्थानापेक्षयाऽनन्तगुणवृद्धम् । ततस्तदपे| क्षया पाश्चात्यानि चतुःसामयिकानि सर्वाण्यप्यनुभागबन्धस्थानान्यनन्तगुणहानावेव प्राप्यन्ते । द्विसामयिकानि त्वनन्तगुणवृद्धावेव ।
HERPRISESHIOSBOS:
Page #255
--------------------------------------------------------------------------
________________
DOCrea
पणा.
तथाहि-त्रिसामयिकानां चरमादनुभागबन्धस्थानादाद्यं द्विसामयिकमनुभागबन्धस्थानमनन्तगुणवृद्धम् , ततस्तदपेक्षया सर्वाण्यप्यनकर्मप्रकृतिःसन्तगुणवृद्धान्येव । कृता यवमध्यप्ररूपणा । साम्प्रतं चतुःसामयिकादीनां स्थानानामल्पबहुत्वमाह-थोवाणि' इत्यादि । सर्वस्तोकानि अनुभाग४ यवमध्यभूतानि अष्टसामयिकानि स्थानानि । अतिचिरबन्धकालयोग्यानि हि स्थानानि स्तोकान्येव प्राप्यन्ते इति कृत्वा। तेभ्योऽसंख्ये
बन्धप्ररू||१०४||
यगुणानि पूर्वोत्तरलक्षणोभयपार्श्ववर्तीनि सप्तसामयिकानि, अल्पतरबन्धकालविषयत्वात् , स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि पदसामयिकानि, स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपाश्ववर्तीनि पञ्चसामयिकानि । स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि चतुःसामयिकानि, खस्थाने तु द्वयान्यपि परस्परं तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि । तेभ्योऽप्यसंख्येयगुणानि द्विसामयि| कानि । 'दोसु पासेसुत्ति-अष्टसामयिकेभ्योऽनन्तरं द्वयोः पार्श्वयोः 'क्रमशः'-क्रमेण समयोनानि सप्तसामयिकादीनि स्थानानि असं| ख्येयगुणानि तावद्वक्तव्यानि यावच्चतुःसामयिकानि । तेभ्य उपरि च त्रिसामयिकानि द्विसामयिकानि च क्रमशोऽसंख्येयगुणानि | वक्तव्यानीति गाथार्थः ॥ ४०॥ | (उ०)-तदेवं कृता समयमरूपणा । अथ यान्यनुभागबन्धस्थानान्यष्टसामयिकानि तानि यस्यां वृद्धौ हानौ वा प्राप्यन्ते तामाह-IY | द्वयोरनन्तगुणयोवृद्धिहान्योर्यवस्य मध्यमिव यवमध्यम्-अष्टसामयिकानीत्यर्थः। तथाहि-यवस्य मध्यं यथा पृथुलमुभयतः पार्श्वे च हीने हीनतरे तथाऽत्रापि कालतः पृथुलान्यष्टसामयिकान्यनुभागबन्धस्थानानि, उभयपार्श्ववर्तीनि च सप्तसामयिकादीनि कालतो हीनानि ही. || ||१०४ || |नतराणि । ततोऽष्टसामयिकानि यवमध्यम् । तानि चाद्यादष्टसामयिकात् स्थानादारभ्य सर्वाण्यप्यसंख्येयलोकाकाशप्रदेशप्रमाणान्यनन्तगु-11
SNISADSONRSSROR
Page #256
--------------------------------------------------------------------------
________________
20KG2CE
भवृद्धी पापल्ले । गपसायिकानां हि नमानुमामा-भस्थानान्याममा नामक स्थानमा u
puriy दमन न्तगुणवृद्धान्येव भवनि। अमानषिकाना नासानुनागर पन्थानास्ति सामयिक स्थानमन गुणवनापेक्षया पाया त्यान्यष्टमाथिकानि गर्भश्यष्यनन्तगुणहीनान्येव । नदेवमध्यामक्षिकाएनन्तगमवावरतानाहानी नयने । अण्मामपिकानि चोपलक्षणं, तनाधान चतु:मामधिकानि मान्तिम नि दिमाम शिकानि न पिला दोषाणि गाणगाकदिया जन्मगुणवृद्धावस त णहानौ च जेयानि । आयानि चतु:सामयिकानि अनन्तगुणहानावेन, तदपतिनालामनन्तगुणवृद्धलाद। अन्न्यानि दिगामयिकानि त्वनन्तगणवृद्धान्येव, तदधरतनानामनन्तगुणहीनत्वादिनि ! कृता यवमध्यप्ररपणा! अथ चतु:सामयिकादीनामल्पबढ़त्वमाह-सर्वस्तोकानि यवमध्यभृतामामापयिकानि, अतिचिरकालबन्धयोग्यानां म्तोकानामेव प्राप्तः । तेभ्योऽसंख्यगुणानि पूनरोभणावतीनि | सप्तसामयिकानि, अल्पतरबन्धकालयोग्यत्वात् स्वस्थाने तु परस्परं तुल्यानि एवं यो पाश्रयो कामश-क्रमेण गमयोनान्यसंग्व्ये यमणानि वक्तव्यानि यावच्चतुःसामयिकानि, स्वस्थाने तु परम्परं तुल्या नि । तेभ्य उपरि र निगापिकानि द्विमामयिकानि चासंख्येय गुणानि क्रमेण केवलान्येव वक्तव्यानि ॥४०॥ ___ एताणि छहाणाणि असंखेजाणि चुत्ताणि, लेसिं संवाणिरूवणत्वं भगणति--- सुहमगणिपवेसणया अगणिक्काया य तेसि कायटिई। कमसो असंखगुणिया यशवसाणाणि अणुभागे।।।
(चूल)-एगंमि समायुहमगणित्ताए जे उप्पज्जति जीवा ते असंखेल लोगागासपदसमेत्ताए, ततो अगणिकाइयत्ताए जे परिणता जीवा ते असंखेनगुणा. ततो तेउकायद्विनि असंखेनगुणा, ननो अणुभागधन्झवसा
Page #257
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||१०५ ||
POORCEDROOK
| णट्ठाणाणि असंखेजगुणाणि ॥४१॥ ___ (मलय०)-सम्प्रति सर्वेषामेवानुभागबन्धस्थानानां समुदायमधिकृत्य विशेषसंख्यानिरूपणार्थमाह-'सुहुमे'ति-सूक्ष्मानौ-सूक्ष्मा- Icel अनुभागनिकाये प्रवेशनं-उत्पादो येषां ते सूक्ष्माग्निप्रवेशनकाः। तथा अग्निकाया अनिकायत्वेनावस्थिताः। तथा तेषाममिकायानां कायस्थितिः
बन्धप्ररूकायस्थितिकालः । एते क्रमशः क्रमेणासंख्येयगुणिताः । तथा अनुभागे-अनुभागविषयेऽध्यवसानानि, कार्ये कारणोपचारादध्यवसाय
पणा. निर्वानि यान्यनुभागबन्धस्थानानि, तान्यसंख्येयगुणानि । उक्तं च-"सुहुमगणिपवेसंता चिटुंता तेसि कायठिइकालो । कमसो असंखगुणिओ तत्तो अणुभागठाणाई ॥” इयमत्र भावना-य एकस्मिन् समये सूक्ष्माग्निकायेषु मध्ये प्रविशन्ति उत्पद्यन्ते ते स्तोकाः, ते चासंख्येयलोकाकाशप्रदेशप्रमाणाः। तेभ्योऽपि येऽग्निकायत्वेनावतिष्ठन्ते तेऽसंख्येयगुणाः, तेभ्योऽप्यग्निकायस्थितिकालोऽसंख्येयगुणः, ततो. | ऽप्यनुभागबन्धस्थानान्यसंख्येयगुणानि ॥४१॥
(उ०)-अथ सर्वानुभागबन्धस्थानसमुदाये विशेषसंख्यां ज्ञापयन्नाह-सूक्ष्मानौ-मूक्ष्माग्निकाये प्रवेशनम्-उत्पादो येषां ते तथा,सूक्ष्माग्नौ | प्रविशन्त इति यावत् । तथाऽनिकाया अग्निकायत्वेनावस्थिताः। तथा तेषामग्निकायानां कायस्थितिः-कायस्थितिकालः। एते क्रमशः क्र| मेणासंख्येयगुणिताः। तथाऽनुभागे-अनुभागविषयेऽध्यवसानान्युपचारादध्यवसायनिवान्यनुभागबन्धस्थानान्यसंख्येयगुणानि । अयमिह विशदार्थः-ये एकस्मिन् समये सूक्ष्माग्निकायेषु प्रविशन्ति ते स्तोकाः, ते चासंख्येयलोकाकाशप्रदेशप्रमाणाः, तेभ्योऽपि येग्निकायत्वेनावतिष्ठन्ते तेऽमंख्येयगुणाः, तेभ्योऽप्यग्निकायिकानां कायस्थितिकालोऽसंख्येयगुणः, तेभ्योऽप्यसंख्येयगुणान्यनुभाग
||१०५|| बन्धस्थानानीति ॥४१॥
Page #258
--------------------------------------------------------------------------
________________
हा इवाणिं एतेसिं ठाणाणं ओयजुम्मपरूवणा भण्णइ । ओयं विसर्म, जुम्म सम,ओजजुम्मपरूवणाजहा पण्णती-17
ए। एयाणि अज्झवसाणट्ठाणाणि कंडगाणि अविभागपलिच्छेदा य किं कडजुम्मा जाव कलिउया? भण्णइकडजुम्मा अविभागा ठाणाणि य कंडगाणि अणुभागे। पज्जवसाणमणंतगुणाओ उप्पिं न अणंतगुणं॥४२॥
(चू०) अज्झवसाणट्ठाणाणि अविभागपलिच्छेदट्ठाणाणि कंडगाणि च सव्वाणि कडजुम्माणि । इदाणिं एतेसिं वाणाणं किं पज्जवसाणं? भण्णइ-'पज्जवसाणमणंतगुणातो उप्पि णणंतगुणं ति। अणंतगुणवड्डीणं कंडगं गं तुणं पुणो सव्वाणि ठाणाणि गंतूण अणंतगुणं भविस्सतित्ति ? णो अणंतगुणं (भवइ)। तं पज्जवसाणं ॥४२॥
(मलय०) सम्पत्योजोयुग्मप्ररूपणावसरः। तत्रौजो विषमम् , समं युग्मम् , तत्प्ररूपणा चैवं-इह कश्चिद्विवक्षितो राशिः स्थाप्यते, तस्य | कलिद्वापरत्रेताकृतयुगसंज्ञैश्चतुभिर्भागो हियते भागे च हृते सति यद्येकः शेषो भवति तर्हि स राशिः पूर्वपुरुषपरिभाषया कल्योज उच्यते, यथा त्रयोदश । अथ द्वौ शेषौ तर्हि द्वापरयुग्मः, यथा चतुर्दश । अथ त्रयः शेषास्ततस्त्रेतौजो, यथा पञ्चदश । यदा तु न किश्चिदवतिष्ठते किन्तु सर्वात्मना निर्लेप एव भवति तदा स कृतयुगो, यथा षोडश । उक्तं च-"चउदस दावरजुम्मा तेरस कलिओज तह य कडजुम्मा । सोलस तेओजो खलु पन्नरसेवं खु विन्नेया ॥" तत्राविभागादयो यादृयाशिरूपा वर्तन्ते तादृयाशिरूपमाह-'कडजुम्मे ति । अनुभागे-अनुभागविषयेऽविभागस्थानानि कण्डकानि च कृतयुग्मानि-कृतयुग्मराशिरूपाणि द्रष्टव्यानि । कृतौजोयुग्मप्ररूपणा । सम्प्रति
पर्यवसानद्वारमाह-'पज्जवसाण' इत्यादि । अनन्तगुणादनन्तगुणवृद्धिकण्डकादुपरि पञ्चवृद्ध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तIES गुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं पदस्थानकस्य पर्यवसानमिति ॥ ४२ ॥
KAPOOODSDOHOSDIOD
SECCANDIDESHOCCASIO
Page #259
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||१०६||
(उ०) अथौजोयुग्मप्ररूपणावसरः । तत्रौजो विषम, युग्मं समं । तत्प्ररूपणा चैवं-इह चतुर्णा विवक्षितराशीनां चतुर्भिर्भागे हृते यस्यैकः शेषो भवति स पूर्वपरिभाषया कल्योज उच्यते, यथा त्रयोदश । यस्य द्वाववशिष्यते स द्वापरयुग्मः, यथा चतुर्दश । यस्य त्रयः | १६ अनुभागशेषाः स त्रेतौजः, यथा पञ्चदश । यस्तु सर्वात्मना निर्लेपो भवति स कृतयुग्मः । तत्राविभागादयः कतरस्मिन् राशावित्याह- बन्धप्ररू
पणा. अनुभागेऽनुभागविषयेऽविभागाः स्थानानि कण्डकानि च कृतयुग्मानि-कृतयुग्मराशिरूपानि द्रष्टव्यानि । कृतौजोयुग्मप्ररूपणा । अथ | | पर्यवसानद्वारमाह-अनन्तगुणादनन्तगुणवृद्धिकण्डकादुपरि पञ्चवृद्ध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्रा-13 प्यते, पदस्थानकस्य परिसमाप्तत्वात् , तदेव सर्वान्तिमं स्थानं पदस्थानकस्य पर्यवसानम् ॥ ४२ ॥ - इदाणिं अप्पाबहुगं। अणंतभागभतिगादी हाणा के थोवा के बहुगा ? भण्णइ
अप्पबहुमणंतरतो असंखगुणियाणणंतगुणमादि । तविवरीयमियरओ संखेज्जक्खेसु संखगुणं ॥४३॥ __ (चू०) अप्पाबहुगं दुविह-अणंतरोवणिहियाए परंपरोवणिहियाए य । अणंतरोवणिहियाए सव्वत्थोवाणि | अणंतगुणवडिहाणाणि अंगुलस्स असंखेजतिभागमेत्ताणित्ति काउं। असंखेजगुणवडिहाणाणि असंखेजगुणाणि, को गुणगारो ? भण्णइ-कंडगं कंडगेणं गुणेऊणं कंडगपक्खेवो । किं कारणं ? एक्केक्कस्स अणंतगुणवड्डिट्ठाणस्स हेद्वतो असंखिजगुणवडिहाणाणि कंडगमेत्ताणि, तेण कंडगं गुणगारो उबरिम कंडगं च पक्खेवो । किं कारणं ?
| ||१०६॥ भण्णइ-पक्खेवकंडगस्स उवरिमणंतगुणं णत्थि हाणं । ततो संखेजगुणभतिगाणि असंखेज़गुणाणि । ततो संखेजभागभतिगाणि असंखेजगुणाणि । ततो असंखेजभागम्भतिगाणि असंखेनगुणाणि । ततो अणंतभागभधि
23SDIERRORDS
Page #260
--------------------------------------------------------------------------
________________
CASSOCIARRIORSERSYISODE
काणि असंखेजगुणाणि । गुणगारो पुवुत्तो सब्वेसिं । एवं अणंतरोवणिहिता भणिता। इदाणिं परंपरोवणिहिता-'तविवरीतमियरउत्ति। अणंतरोवणिहिताए जं भणितं तं परंपरोवणिहियाए विवरीयं भाणियब्वं । स| व्वथोवाणि अणंतभागवडिट्ठाणाणि । एवं विवरीयं तव्वं । णवरि 'संखेजक्खेसु संखगुणं'ति-संखेजतिभागवडि-१५ |संखेजगुणवड्डीसु संखेजगुणं भाणितव्वं । तस्स विवरणा, तं जहा-सव्वत्थोवाणि अणंतभागभहिगट्ठाणाणि, | आदिल्लातो अज्झवसाणठाणातो उवरिल्ला कंडगे ठाणा सव्वे अणंतभागब्भहिगा, ते य अंगुलस्स असंखेजतिभागमेत्ता। असंखेजभागवट्ठिाणाणि असंखिज्रगुणाणि। किं कारण ? भण्णइ-असंखेजभागवडिअणंतरातोहिढिल्लातो ठाणातो असंखेजभागभहितं ठाणं जति असंखेजतिभागेणं अहितं ततो उवरिल्लं ठाणं णियमादेव असंखेजभागाहितं भवति, ततो उवरिल्लाणि विसेसेण असंखेजतिभागेण अब्भहिगाणि भवंति, एवं जाव संखेजतिभागभहियं ठाणं ति। जम्हा असंखेज भागवड्डीतो आढवेत्तु जाव संखेजभागवड्डी ताव मज्झिल्ला हाणा सव्वे | असंखेजभागवड्डिठ्ठाणा भवंति तम्हा अणंतभागवड्डीतो असंखेजतिभागवड्डी असंखेजगुणा । ततो संखेजभागवट्टिाणाणि संखेजगुणाणि । किं कारणं ति? संखेज भागवड्डीए अगंतरं हेडिल्लं ठाणं अहिकिच संखेजभागवडी
चति। ततो संखेजभागवड्डिहेट्ठाणंतरातो ठाणातो उवरिल्ला अणंतभागऽसंखिञभागवडिहाणा सव्वे संखेजभागवड्डिठ्ठाणा लभंति ।साहिगत्तातो विसेसेण संखेज भागवड्डी भवति, ततो वितियं संखिजभागवडिट्ठाणं सातिरिगेहिं दोहिं भागेहिं अब्भहितं, ततियं संखेजभागवड्डिहाणं सातिरेगेहिं तिहिं भागेहिं अन्भहियं, एवं जाव
SONG
Page #261
--------------------------------------------------------------------------
________________
पणा.
उक्कोसगसंखेजगतुल्लाणि अंतरंतरे संखेजभागवडिहाणाणि अतीताणि । तेसिं संखेजभागवडिट्ठाणाणं अंतरे) कर्मप्रकृतिः जतिता हाणा ते सव्वे संखेजभागवड्डिट्ठाणा लन्भंति एगेण ठाणेण ऊणा, उक्कोससंखेज्जतिम संखेजभागवड्डि-५
| अनुभाग
बन्धपरूहाणं संखेजगुणं भवतित्ति काउं, तेण ऊणहाणा। संखेजभागवडिहाणाणं जावतितं एक्कं अंतरं तारिसाणि अंत-13 |राणि उक्कोससंखेजमतुल्लाणित्ति काउं असंखेजभागवभिट्टाणाहिंतो संखेजभागवट्टिाणाणि संखिजगुणाणि । तितो संखेजगुणवडिट्ठाणाणि संखेजगुणाणि । किं कारणं ? भण्णइ-संखेजतिभागभहिगस्स हिडिल्लातो
अणंतरातो ठाणातो उक्कोससंखेजगतुल्लाणि अंतरंतरे उद्विताणि संखेजभागवड्डिट्ठाणाणि गंतूणं दुगुणं साहितं दिढ । पुणो ततिताणि चेव हाणाणि गंतृणं सातिरेगतिगुणं भवति, एवं चउगुणं, एवं उक्कोससंखेजगतुल्ला|णि दुगुणादीणि वड्डिट्ठाणाणं अंतराणि लद्धाणि, तस्स अंतिम संखेजगुणन्भहिगं ठाणं जहण्णगसंखेजगुणं भव| ति। तम्हा संखेजगुणवड्डिट्ठाणाणि संखेनभागवडिहाणेहिंतो संखेजगुणाणि । ततो असंखेजगुणवड्डिठ्ठाणाणि असंखेजगुणाणि । किं कारण ? भण्णति-ततो परतो सव्वाणि अणंतभागवड्डी असंखेजभागवड्डी संखेजभागवड्डी
संखेजगुणवड्डी असंखेज़गुणवडिहाणाणि य असंखेजगुणवडिठ्ठाणाणि लब्भंति । तम्हा संखेजगुणवडिट्ठाणेहिंतो CH असंखेजगुणवडिठ्ठाणाणि असंखेजगुणाणि । ततो अणंतगुणवभिट्टाणाणि असंखेजगुणाणि । किं कारणं ? भण्ण
||१०७|| इ-पढमिल्लातो अणतगुणवड्डिट्ठाणातो आढवेत्तु उवरिल्ला हाणा सब्वे अणंतगुणवड्डिटाणा लब्भंति । तेण कारपण असंखेजगुणवडिठाणगेहिंतो अणंतगुणवडिहाणा असंखेजगुणा । अप्पबहुगं भणितं । अज्झवसाणट्ठाणा
Lai sasaracas
Page #262
--------------------------------------------------------------------------
________________
दद
परूविता ॥ ४३॥
(मलय०)-सम्प्रत्यल्पबहुत्वप्ररूपणार्थमाह-'अप्पे'ति । इह द्विधाऽल्पबहुत्वप्ररूपणा-अनन्तरोपनिधया परम्परोपनिधया च । तत्र कस्मिन् षट्स्थानकेन्तिमस्थानादारभ्य पश्चानुपूर्व्यानन्तरोपनिधया प्ररूपणा क्रियते-अनन्तगुणान्यनन्तगुणवृद्धानि स्थानान्यादौ कृत्वा शेषाण्यसंख्येयगुणितानि वक्तव्यानि । तद्यथा-सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात्तेषाम् । तेभ्योऽसंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि । को गुणकारः ? भण्यते-कण्डकं एककण्डकप्रक्षेपश्च । कुत एतदवसीयते ? इति चेद् , उच्यते-इह यस्मादककस्यानन्तगुणवृद्धस्य स्थानस्याधस्तादसंख्येयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते तेन कण्डकं गुणकारः । अनन्तगुणवृद्धस्थानकण्डकाच्चोपरि कण्डकमात्राण्यसंख्येयगुणवृद्धानि स्थानानि प्राप्यन्ते, न त्वनन्तगुणवृद्धस्थानम् , तेनोपरितनकण्डकस्याधिकस्य तत्र प्रक्षेपः । तेभ्योऽप्यसंख्येयगुणवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि । तेभ्योऽपि संख्येयभागाधिकानि स्थानान्य-17 संख्येयगुणानि । तेभ्योऽप्यसंख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि । तेभ्योऽप्यनन्तभागवृद्धानि स्थानान्यसंख्येयगुणानि । गुण
कारश्च सर्वत्रापि कण्डकमुपरि चैककण्डकप्रक्षेपः । तथाहि-एकैकस्यासंख्येयगुणवृद्धस्य स्थानस्याधस्तात् संख्येयगुणवृद्धानि स्थानानि जाकण्डकमात्राणि प्राप्यन्ते तेन कण्डकं गुणकारः । असंख्येयगुणवृद्धकण्डकाच्चोपरि कण्डकमात्राणि संख्येयगुणवृद्धानि स्थानानि प्राप्य
न्ते तदनन्तरं त्वनन्तगुणवृद्धमेव स्थानं भवति, न त्वसंख्येयगुणवृद्धम् । प्रथमाच्चानन्तगुणवृद्धात् स्थानादक असंख्येयगुणवृद्धस्थानापेक्षया संख्येयगुणवृद्धानि स्थानानि चिन्त्यन्ते न तत ऊर्ध्वमपि । तेनोपर्येकस्यैव कण्डकस्याधिकस्य प्रक्षेपः । एवं संख्येयभागवृद्धादीनामपि स्थानानामसंख्येयगुणत्वे गुणकारभावना द्रष्टव्या । तदेवं कृताऽनन्तरोपनिधयाऽल्पबहुत्वप्ररूपणा । सम्प्रति परम्परोप
Page #263
--------------------------------------------------------------------------
________________
पणा.
| निधया तां कुर्वन्नाह-'तविवरीयमियरओ' ति । इतरतः-इतरस्यां परम्परोपनिधायां तद्विपरीतं,येन क्रमेणोक्तमनन्तरोपनिधायां तद्वि- २ कर्मप्रकृतिः परीतं द्रष्टव्यम् , इहादित आरभ्य वक्तव्यमित्यर्थः । तथाहि-सर्वस्तोकानि अनन्तभागवृद्धानि स्थानानि, यस्मादाद्यानुभागबन्धस्था- अनुभाग||१०८॥ नादारभ्यानन्तभागवृद्धानि स्थानानि कण्डकमात्राण्येव प्राप्यन्ते, नाधिकानि। तेभ्योऽप्यसंख्येयभागवृद्धानि स्थानानि असंख्येयगुणानि।
बन्धप्ररूकथम् ? इति चेद् , उच्यते-अनन्तभागवृद्धकण्डकादुपरितनं प्रथममसंख्येयभागवृद्धस्थानं यदि पाश्चात्यकण्डकसत्कचरमस्थानापेक्षयाऽसं-18 ख्येयेन भागेनाधिकं तत उपरितनमनन्तभागवृद्धं स्थानं तदपेक्षया सुतरामसंख्येयभागवृद्धं भवति। अनन्तभागवृद्धं हि तत्पथमासंख्ये-15 यभागवृद्धस्थानापेक्षया, अनन्तभागवृद्धकण्डकसत्कचरमस्थानापेक्षया त्वसंख्येयभागाधिकमेव, तत उपरितनानि स्थानानि विशेषतो विशेषतरतोऽसंख्येयभागाधिकानि तावद् द्रष्टव्यानि यावत्संख्येयभागाधिकं स्थानं न भवति । तदेवं यतः प्रथमादसंख्येयभागवृद्धात | स्थानादारभ्य प्रथमात् संख्येयभागवृद्धात् स्थानादगिपान्तराले यानि स्थानानि तानि सर्वाण्यप्यसंख्येयभागवृद्धानि प्राप्यन्ते । तस्मादनन्तभागवृद्धेभ्यः स्थानेभ्योऽसंख्येयभागवृद्धानि स्थानान्यसंख्येयगुणानि भवन्ति । तेभ्योऽपि संख्येयभागवृद्धानि स्थानानि |TA संख्येयगुणानि । कुत एतदवसीयते ? इति चेद् , उच्यते-प्रथमे संख्येयभागवृद्धे स्थाने पाश्चात्यमनन्तरस्थानमधिकृत्य संख्येयभागवृद्धिः प्राप्यते । तद्यदि प्रथमेऽपि संख्येयभागवृद्ध स्थाने संख्येयभागवृद्धिः प्राप्ता तर्हि ततः प्रथमात् स्थानादुत्तरेषामनन्तभागवृद्धा-11) संख्येयभागवृद्धवानां स्थानानां सुतरां संख्येयभागवृद्धिर्भवति । यतोऽनन्तभागवृद्धिरसंख्येयभागवृद्धिर्वा पूर्वपूर्वानन्तरस्थानापेक्षया ।
||१०८|| | प्रथमसंख्येयभागवृद्धात्पुनः प्राक्तनमनन्तरं स्थानमधिकृत्य सर्वाण्यप्यनन्तभागवृद्धानि असंख्येयभागवृद्धानि च स्थानानि यथोत्तरं । है| सविशेषसविशेषतरं संख्येयभागवृद्धानि भवन्ति । सविशेषतरसंख्येयभागवृद्धिश्च तावद्वक्तव्या यावन्मौलं द्वितीयं संख्येयभागाधिकं स्थान ||
Page #264
--------------------------------------------------------------------------
________________
न भवति । द्वितीयं मौलं संख्येयभागाधिकं स्थानं द्वाभ्यां सातिरेकाभ्यां संख्येयभागाभ्यामधिकमवगन्तव्यम् । तृतीयं त्रिभिः सातिरेकैः, चतुर्थ चतुर्भिः सातिरेकैः । एवं तावद्वाच्यं यावदुत्कुष्टसंख्येयतुल्यान्यन्तरान्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि भवन्ति । एतावन्ति चान्तराले यावन्ति स्थानानि तावन्ति सर्वाण्यपि संख्येयभागबृद्धानि स्थानानि किं त्वेकेन मन्तिमेन स्थानेन न्यूनानि द्रष्टव्यानि । यत उत्कृष्टसंख्याततम संख्येयभागवृद्धं स्थानं संख्येयगुणं भवति, द्विगुणत्वात् , ततस्तत्परित्यज्यते । तत्रेह यावन्ति असंख्येयभागवृद्धानि स्थानान्यनन्तरमुक्तानि तावन्ति एकैकस्मिन्नन्तरान्तराभाविनां संख्येयभागवृद्धानां स्थानानामन्तरे प्राप्यन्ते, तानि चान्तरान्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि प्रस्तुतचिन्तायामुत्कृष्टसंख्यातकतुल्यानि गृह्यन्ते, तदेवक | सर्वान्तिम संख्येयभागवृद्धं परित्यज्यते, ततोऽसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयभागवृद्धानि स्थानानि संख्येयगुणान्येव भवन्ति । ५ तेभ्योऽपि संख्येयगुणवृद्धानि स्थानानि संख्येयगुणानि । कथम् ? इति चेद् , उच्यते-प्रथमात्संख्येयभागवृद्धात् स्थानात्प्राक्तनं यदनन्तरं
स्थानं तदधिकृत्योत्तराणि अन्तरान्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि उत्कृष्टसंख्यातकतुल्यानि गत्वा चरमं स्थानं | दिगणं साधिकमुपलब्धम् । ततः पुनरपि तावन्मात्राण्येव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणम् । एवमेव चतुर्गणम् । एवं तावद्वा-15 ४ाच्यं यावदुत्कृष्टसंख्येयगुणं भवति । ततः पुनरप्युत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृद्धं भवति तजघन्यसंख्थेनयगुणं भवति । तस्मात्संख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि संख्येयगुणान्येव भवन्ति, तथा चाह-'संखेजक्खेसा
संखगुणं' । संख्येयाख्येपु-संख्येयभागवृद्धसंख्येयगुणरूपेषु स्थानेषु 'संख्येयगुणं'-संख्येयगुणता वक्तव्या । तेभ्योऽपि संख्येयगुणवृद्धेभ्यः स्थानेभ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि। कथम्? इति चेद् ,उच्यते-इह यतः प्रागुक्तादनन्तराजघन्यासंख्येयगुणात
Page #265
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ||१०९॥
पणा.
स्थानात् पराणि सर्वाण्यप्यनन्तभागवृद्धासंख्येयभागवृद्धसंख्येयभागवृद्धसंख्येयगुणवृद्धासंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि प्राप्य|न्ते, ततः संख्येयगुणवृद्धेभ्यः स्थानेभ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि भवन्ति । तेभ्योऽप्यनन्तगुणवृद्धानि स्था- | अनुभाग
बन्धप्ररू| नान्यसंख्येयगुणानि । कथम् ? इति चेद् , उच्यते-इह प्रथमादनन्तगुणवृद्धात् स्थानादारभ्य यावत् षट्स्थानकपरिसमाप्तिस्तावत् सर्वाण्य| पि स्थानानि अनन्तगुणवृद्धानि । तथाहि-यदि प्रथममनन्तगुणवृद्धं स्थानं पाश्चात्यमनन्तरस्थानमधिकृत्यानन्तगुणाधिकं जातं तत
उत्तराणि अनन्तभागवृद्धवादीनि स्थानानि तदपेक्षया सुतरामनन्तगुणवृद्धानि भवन्ति । यावन्ति च स्थानानि प्रागतिक्रान्तानि तावन्ति | एकैकस्मिन्ननन्तगुणवृद्धानामन्तरान्तराभाविनां स्थानानामन्तरे भवन्ति । कण्डकमात्राणि च तान्यन्तराणि । ततः प्रागुक्तेभ्योऽसंख्येय| गुणवृद्धेभ्यः स्थानेभ्योऽनन्तगुणवृद्धानि स्थानान्यसंख्येयगुणानि भवन्तीति ॥ ४३ ॥ ___(उ०)-अथाल्पबहुत्वप्ररूपणार्थमाह-इह द्विधाऽल्पबहुत्वप्ररूपणा-अनन्तरोपनिधया, परम्परोपनिधया च । तत्रानन्तरत इत्येक-|| स्मिन् षट्स्थानकेऽन्तिमस्थानादारभ्य पश्चानुपूर्व्याऽनन्तरोपनिधया प्ररूपणायामनन्तगुणादीन्यनन्तगुणवृद्धानि स्थानान्यादौ कृत्वा शेषाण्यसंख्येयगुणितानि वक्तव्यानि। तथाहि-सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात्तेषाम् । तेभ्योऽसंख्येयगुणवृद्धानि | स्थानान्यसंख्येयगुणानि । को गुणकारः१-कथ्यते-कण्डकं, तदुपरि चैकं कण्डकं प्रक्षिप्यते । यत एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तादसंख्येयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते, तेन कण्डकं गुणकारः। अनन्तगुणवृद्धस्थानकण्डकस्योपरि च कण्डकमात्रा-1) ण्यसंख्येयगुणवृद्धानि स्थानानि प्राप्यन्ते,न त्वनन्तगुणवृद्धस्थानम् । तेनोपरितनकण्डकस्याधिकस्य प्रक्षेपः। तेभ्योऽप्यसंख्येयगुणवृद्धेभ्यः ||१०९|| स्थानेभ्यः संख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि। तेभ्योऽपि संख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि । तेभ्योऽप्यसंख्येयभा
DISCRIOSIPISORSMORN
Page #266
--------------------------------------------------------------------------
________________
१४ गाधिकान्यसंख्येयगुणानि । तेभ्योऽप्यनन्तभागाधिकान्यसंख्येयगुणानि । गुणकारश्च सर्वत्र कण्डकं, उपरि चैकैककण्ड कपक्षपः ।।
एकैकासंख्येयगुणवृद्धादिस्थानस्याधस्तात्कण्डकमात्राणां संख्येयगुणवृद्धादिस्थानानामुपरि चैकैककण्डकस्य प्राप्तेः। कृताऽनन्तरोपनिधया-1 अल्पबहुत्वप्ररूपणा । संप्रति परम्परोपनिधया तां कुर्वन्नाह-'इतरतः'-इतरस्यां परम्परोपनिधायां तद्विपरीतम् , येन क्रमेणानन्तरोपनिधाया| मुक्तं ततो विपरीतं द्रष्टव्यं, इहादित आरम्य वक्तव्यमित्यर्थः। तथाहि-सर्वस्तोकान्यनन्तभागवृद्धानि स्थानानि, यस्मादाद्या-1 दनुभागवन्धस्थानादारभ्य तानि कण्डकमात्राण्येव प्राप्यन्ते, नाधिकानि । तेभ्योऽप्यसंख्येयभागवृद्धानि स्थानान्यसंख्येयगुणानि । यतः। प्रथममसंख्येयभागवृद्धं स्थानं पाश्चात्यकण्डकसत्कचरमस्थानापेक्षयाऽसंख्येयेन भागेनाधिकमिति। तत उपरितनमनन्तभागवृद्धं सतरां तथा। अनन्तभागवृद्धं हि तत्प्रथमासंख्येयभागवृद्धस्थानापेक्षया, अनन्तभागवृद्धकण्डकसत्कचरमस्थानापेक्षया त्वसंख्येयभागाधिकमेवेति । प्रथमादसंख्येयभागवृद्धास्थानादारभ्य प्रथमात्संख्येयभागस्थानादर्वागन्तरावर्तीनि सर्वाण्यपि स्थानानि विशेषतरतमभावेनासंख्येयभागवृद्धानि प्राप्यन्ते । ततोऽनन्तभागवृद्धेभ्योऽसंख्येयभागवृद्धान्यसंख्येयगुणानि । आनन्तर्येणानन्तभागवृद्धेऽपि परम्परागतमसंख्येयभागवृद्धत्वमाश्रितमित्ययं परम्परोपनिधावकाशः। एवमग्रेऽप्यूह्यम् । तेभ्योऽप्यसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयभागवृद्धानि स्थानानि संख्येयगुणानि । कथम् ? इति चेद् , उच्यते-प्रथमे संख्यातभागवृद्धे स्थाने पाश्चात्यमनन्तरं स्थानमधिकृत्य संख्येयभागवृद्धिः प्राप्यते. तद्यदि प्रथमेऽपि संख्येयभागवृद्धे स्थाने संख्येयभागवृद्धिस्तदा तत उत्तरेषामनन्तभागवृद्धासंख्येयभागवृद्धानां सुतरां संख्येयभागवृद्धिः। यतोऽनन्तभागवृद्धिरसंख्येयभागवृद्धिर्वा पूर्वपूर्वानन्तरस्थानापेक्षया, प्रथमसंख्येयभागवृद्धस्थानात्माक्तनमनन्तरं स्थानं प्रतीत्य तु सवि| शेषसविशेषतरसंख्येयभागवृद्धिरेव सा । इयं च मौलद्वितीयसंख्येयभागाधिकस्थानादग्विाच्या। द्वितीयं मौलं संख्येयभागाधिकं स्थानं )
Page #267
--------------------------------------------------------------------------
________________
पणा.
तु द्वाभ्यां सातिरेकाभ्यां संख्येयभागाभ्यामभ्यधिकमवगन्तव्यम् । तृतीयं त्रिभिः सातिरेकैः, तुरीयं चतुर्भिः सातिरेकैः । एवं ताव-13 कर्मप्रकृतिः श द्वाच्यं यावदुत्कृष्टसंख्येयतुल्यान्यन्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि भवन्ति । एतावति चान्तराले यावन्ति स्थानानि | | अनुभागतावन्ति सर्वाण्यपि संख्येयभागवृद्धानि किं त्वेकेन स्थानेन न्यूनानि द्रष्टव्यानि, यत उत्कृष्टं संख्याततम संख्येयभागवृद्धं स्थानं ४
बन्धप्ररू| संख्येयगुणं भवतीति तन्नेह गृह्यते । तत्रेह यावन्त्यसंख्येयभागवृद्धानि स्थानान्यनन्तरमुक्तानि तावन्त्येकैकस्मिन्नन्तराभाविनां संख्येय-N भागवृद्धानां स्थानानामन्तरे प्राप्यन्ते । तानि चान्तराभावीनि (मौलानि) संख्येयभागवृद्धानि स्थानान्यत्राधिकारे उत्कृष्टसंख्यातक-१२ तुल्यानि गृह्यन्ते, केवलमेकमुत्कृष्टसंख्याततमं त्यज्यते, इत्यसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्ययभागवृद्धानि स्थानानि संख्येयगु| णान्येव भवन्ति, प्राक्तनराशिप्रमाणानां तेषां संख्यातानामेवोत्तरोत्तरमभिवृद्धेः। तेभ्योऽपि संख्येयगुणवृद्धानि स्थानानि संख्येयगुणानि । | यतः प्रथमात्संख्येयभागवृद्धात्प्राक्तनं यदनन्तरं स्थानं तदपेक्षयोत्तराण्यन्तराभावीनि उत्कृष्टसंख्यातकतुल्यानि मौलानि संख्येयभाग-1 | वृद्धानि स्थानानि गत्वा चरमं स्थानं द्विगुणं साधिकं प्राप्यते। ततो भूयस्तावन्मात्राण्येव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणम्। एवमेव चतुर्गुणम् । एवं तावद्वाच्यं यावदुत्कृष्टसंख्येयगुणं भवति । ततः परमुत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृद्धमवाप्यते तज्जघन्यासंख्येयगुणं भवति, तन्न गृह्यते । ततोर्वाक् संख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि संख्ये- | | यगुणान्येव भवन्ति । तथा चाह-'सङ्खयेयाख्येषु'-संख्येयनामसु संख्येयभागवृद्धसंख्येयगुणरूपेषु स्थानेषु, संख्येयगुणमिति क्रिया| विशेषणं, संख्येयगुणनया परम्परोपनिधा वाच्येत्यर्थः । तद्विपरीतमितरत' इत्यस्य विशेषनियमोऽयम् । तेभ्योऽपि संख्येयगुणवृद्धेभ्यः
||११०॥ स्थानेम्योऽसंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि । यत उत्कृष्टसंख्यातगुणवृद्धिपरिसमाप्तिभाविनो जघन्यासंख्येयगुणस्थानात्
Disea
Page #268
--------------------------------------------------------------------------
________________
। पराणि सर्वाण्यप्यनन्तभागवृद्धासंख्येयभागवृद्धसंख्येयभागवृद्धसंख्येयगुणवृद्धासंख्ययगुणवृद्धानि स्थानान्यसंख्येयगुणानि प्राप्यन्ते ।।
तेभ्योऽप्यनन्तगुणवृद्धानि स्थानान्यसंख्येयगुणानि । यतः प्रथममनन्तगुणवृद्धं स्थानं पाश्चात्यमनन्तरं स्थानमधिकृत्य यद्यनन्तगुणा धिकं तदा तत उत्तराण्याषट्स्थानकपरिसमाप्तेः सर्वाण्यपि सुतरां तथा। यावन्ति च स्थानानि प्रागतिक्रान्तानि तावन्त्यककस्मिन्ननन्तगुणवृद्धानामन्तरान्तराभाविनामन्तरे भवन्ति, कण्डकमात्राणि च तान्यन्तराणीत्यसंख्येयगुणवृद्धेभ्योऽनन्तगुणवृद्धान्यमंख्येयगुणानि सुविशदान्येव । तदेवं कृताल्पबहुत्वप्ररूपणा ॥४३॥ । ___ इदाणिं एएसु ठाणेसु केत्तिया जीवा ? केचिरं वा कालं ? केत्तिएसु ठाणेसु णिरंतरा संतरा वा? केरिसी वा)
वडी ? केरिसी फासणा? कतरंमि वा हाणे अप्पा वा बहुगा वा? तं णिरूवणत्यं जीवसमुदाहारेत्ति अणुओगद्दारं। | तस्स इमाणि अट्टअणुतोगदाराणि । तंजहा-एगट्ठाणप्पमाणाणुगमो, संतरहाणाणुगमो, णिरंतरट्ठाणपमाणाणुगमो, णाणाजीवकालपमाणाणुगमो, वटिपरूवणा, जवमज्झपरूवणा, फासणापरूवणा, अप्पाबहुगत्ति । तत्थ एगट्ठाणपमाणाणुगमेणंथावरजीवाणंता एक्किक्के तसजिआ असंखिज्जा। लोगा सिमसंखेज्जा अंतरमह थावरे णत्थि ॥४४॥
(चू०)-एक्केक्कमि थावरपाउग्गे अज्झवसाणट्ठाणे अणंता थावरजीवा। एक्किक्के तसपातोग्गे य अज्झवसाणहाणे जहण्णेणं एक्को वा दो वा उक्कोसेणं असंखेजा तसा जीवा आवलिआए असंखेजतिभागमेत्ता । सांतरट्टाणपमाणाणुगमेणं 'लोगा सिमसंखिजा अंतरंति-तसजीवहिं विरहिताणि ठाणाणि जहण्णेण एक्कं वा
Page #269
--------------------------------------------------------------------------
________________
दो वा, उक्कोसेणं असंखेजलोगागासपदेसमेत्ताणि, 'अह थावरे णस्थित्ति-थावरपातोग्गेसु ठाणेसु अंतरंणत्थि। कर्मप्रकृतिः कहं ? भण्णइ-थावरजीवा अणंता, ठाणाति असंखेजाणित्ति काउं ॥४४॥
| अनुभाग४ ॥११॥
बन्धप्ररू(मलय०)-तदेवं कृताऽल्पबहुत्वप्ररूपणा, तत्करणाच्चोक्तान्यनुभागबन्धस्थानानि । साम्प्रतमेतेष्वनुभागबन्धस्थानेषु निष्पादकत्वेन ४ यथा जीवा वर्तन्ते तथा प्ररूपणा कर्तव्या । तत्र चाष्टावनुयोगद्वाराणि । तद्यथा-एकैकस्मिन् स्थाने जीवप्रमाणप्ररूपणा, अन्तरस्थानप्र-1)
पणा. रूपणा, निरन्तरस्थानप्ररूपणा, नानाजीवकालप्रमाणप्ररूपणा, वृद्धिप्ररूपणा, यवमध्यप्ररूपणा, स्पर्शनाप्ररूपणा, अल्पबहुत्वप्ररूपणा च ।। | तत्र प्रथमत एकैकस्मिन् स्थाने नानाजीवप्रमाणप्ररूपणार्थमाह-'थावरे'ति । एकैकस्मिन् स्थावराणां बन्धं प्रति प्रायोग्येऽनुभागबन्ध-| स्थानेऽनन्ता स्थावरजीवा बन्धकत्वेन प्राप्यन्ते । त्रसप्रायोग्ये चैकैकस्मिन्ननुभागबन्धस्थाने जघन्येनैको द्वौ वोत्कर्षतोऽसंख्येया आवलिकाया असङ्खथेयभागमात्रास्त्रसजीवाः प्राप्यन्ते । साम्प्रतमन्तरस्थानप्ररूपणामाह-'लोगा सिं'इत्यादि । एषां'-त्रसजीवाना असङ्खथेया) ४ लोका असङ्खयेयलोकाकाशप्रदेशप्रमाणानि अनुभागबन्धस्थानानि अन्तरम्, एतावन्ति बन्धं नायान्तीत्यर्थः । इदमुक्तं भवति-त्रसप्रा
योग्यानि यानि स्थानानि त्रसजीवानां बन्धं नायान्ति तानि जघन्यपदे एकं द्वे वा, उत्कर्षतोऽसङ्खयेयलोकाकाशप्रदेशप्रमाणानि | भवन्ति । 'अथ स्थावरे'-स्थावरप्रायोग्येषु स्थानेषु अन्तरं न विद्यते, सर्वाण्यपि स्थावरप्रायोग्याणि स्थानानि सर्वदेव स्थावरजीवैबध्यमा| नानि प्राप्यन्त इत्यर्थः । कथमेवं गम्यते ? इति चेद्, उच्यते-इह स्थावरा अनन्ताः, स्थावराणां बन्धं प्रति प्रायोग्यानि च स्थानानि | पुनरसंख्येयानि, ततोऽन्तरं न प्राप्यते॥४४॥
॥१११॥ (उ०)-प्ररूपितान्यनुभागबन्धस्थानानि । अर्थतेषु निष्पादकत्वेन यथा जीवा वर्तन्ते तथा प्ररूपणा कर्त्तव्या । तत्राष्टावनुयोग
FDMREDIOS
DDROOMIRRORNOMYROIN
Page #270
--------------------------------------------------------------------------
________________
द्वाराणि । तथाहि-एककस्मिन् स्थाने जीवप्रमाणप्ररूपणा १, अन्तरस्थानप्ररूपणा २, निरन्तरस्थानप्ररूपणा ३, नानाजीवकालप्रमाणप्ररूपणा ४, वृद्धिप्ररूपणा ५, यवमध्यप्ररूपणा ६, स्पर्शनाप्ररूपणा ७, अल्पबहुत्वप्ररूपणा ८ चेति । तत्राद्यपरूपणाद्वयं कुर्वन्नाहएकैकस्मिन् स्थावराणां बन्धयोग्येऽनुभागबन्धस्थानेऽनन्ताः स्थावरजीवा बन्धकत्वेन प्राप्यन्ते । त्रसप्रायोग्ये त्वेककस्मिन्ननुभागबन्धस्थाने जघन्येनको द्वौ वा उत्कर्पतोऽसंख्येया आवलिकासंख्येयभागमात्रास्त्रसजीवाः प्राप्यन्ते । तथा एषां त्रसजीवानामसंख्येया लोका असंख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धस्थानान्यन्तरं, त्रसप्रायोग्येष्वनुभागबन्धस्थानेषु त्रसजीवानां जघन्येनके द्वे बोत्कर्षतोऽसं
ख्येयलोकाकाशप्रदेशप्रमाणानि बन्धं नायान्तीत्यर्थः । अथ स्थावरे-स्थावरप्रायोग्येषु स्थानेष्वन्तरं नास्ति । सर्वाण्यपि स्थावरपायोॐ ग्यानि स्थानानि सर्वदेव स्थावरजीवैर्बध्यमानानि प्राप्यन्ते, स्थावरजीवानामनन्तत्वात्तत्प्रायोग्यस्थानानां चासंख्येयत्वादन्तराप्राप्तेरिति भावः ॥४४॥
निरंतरठाणपमाणाणुगमेणंआवलिअसंखभागो तसा णिरंतरमहेगठाणम्मि । नाणा जीवा एवइकालं एगिदिया णिच्चं ॥४५॥ ।
(चू०) तसजीवहिं णिरंतराणि ठाणाणि जहणणेणं दो वा तिणि वा, उक्कोसेणं आवलियाए असंखेजति भागमेत्ताणि । किं(कारणं)? भण्णइ-तसजीवा थोवा,ठाणाणि असंखेजगुणाणित्ति काउं। णाणाजीवकालपमाणाणुगमेणं 'अहेगट्टाणमिणाणा जीवा एवतिकालं'ति-एक्केक्कं हाणं णाणाजीवहिं केवतियं कालं अविरहितं होति? भण्णइ-जहण्णेण एक्कं समय, उक्कोसेणं आवलियाते असंखेजतिभागमेत्तं कालं, परतो विरहितं भवति ।
माणिरंतरमहेगठाणावा तिणि वा, उक्कामा गाणाजीवकालपमाणाण
Page #271
--------------------------------------------------------------------------
________________
'एगिदिया णिचं'-एगिदियपातोग्गा हाणा एगिदियाएहिं णिच्चकालं अविरहिता ॥ ४५ ॥ कर्मप्रकृतिः | ___ (मलय०)-सम्प्रति निरन्तरस्थानप्ररूपणार्थमाह-'आवली'ति । 'तसा' इत्यत्र तृतीयार्थे प्रथमा,बन्धमाश्रित्य त्रसजीवैर्निरन्तराणि,किमु- अनुभाग॥११२॥
|क्तं भवति ? त्रसजीवैर्निरन्तरं बध्यमानानि अनुभागबन्धस्थानानिजघन्येन द्वे त्रीणि वा प्राप्यन्ते,उत्कर्षत आवलिकाया असंख्येयभागमा- बन्धप्ररूत्राणि । कथमेतदवसेयम् ? इति चेद्, उच्यते-स्तोकास्त्रसजीवाः,स्थानानि पुनखसप्रायोग्याणि असंख्येयानि, ततोन सर्वाणि त्रसजीवैः
पणा. | क्रमेण निरन्तरं बध्यमानानि प्राप्यन्ते किन्तूत्कर्षतोऽपि यथोक्तप्रमाणान्येव । सम्प्रति नानाजीवकालप्ररूपणार्थमाह-'अहेगठाणम्मि' || | इत्यादि । एकैकमनुभागवन्धस्थानं नानाजीवैर्बध्यमानं कियन्तं कालं यावदविरहितं प्राप्यते इति प्रश्ने सति उत्तरं-त्रसप्रायोग्ये एकैक- 110) स्मिन्ननुभागबन्धस्थाने नानारूपास्त्रसा जीवा जघन्येनैक समयम्, उत्कर्षतः 'एवइकालं' ति-एतावन्तं कालं पूवोक्तस्वरूपं आवलिकाया | | असंख्येयभागमात्रकालं यावदित्यर्थः निरन्तरं बन्धकत्वेन प्राप्यन्ते, परतोऽवश्यं तद् बन्धशून्यं भवतीत्यर्थः । इयमत्र भावना-एकैकं | सप्रायोग्यमनुभागबन्धस्थानमन्यैरन्यैश्च त्रसजीवनिरन्तरं बध्यमानं जघन्येनैकं समयं द्वौ वा समयौ यावत्प्राप्यते, उत्कर्षतस्त्वावलि-X काया असंख्येयभागमात्रं कालम् । 'एगिदिया णिच्चं' ति-स्थावरप्रायोग्ये एककस्मिन्ननुभागबन्धस्थाने नानाविधा एकेन्द्रिया नित्यंसर्वकालमविरहितं बन्धकत्वेन प्राप्यन्ते, न कदाचनापि तद्वन्धशून्यं भवतीत्यर्थः। अत्रापीयं भावना एकैकं स्थावरप्रायोग्यमनुभागवन्धस्थानमन्यैरन्यैश्च स्थावरजीवैर्निरन्तरं बध्यमानं सर्वमालमवाप्यते, न तु कदाचनापि बन्धरहितं भवतीति ॥४५॥ (उ०)-अथ निरन्तरस्थाननानाजीवकालप्रमाणप्ररूपणार्थमाह-'तसा' इत्यत्र तृतीयार्थे प्रथमा, ततस्त्रसैनिरन्तराणि-निरन्तरं बध्य
V ॥११२॥ मानान्यनुभागबन्धस्थानानि जघन्येन द्वौ त्रीणि वा पाप्यन्ते, उत्कर्षतस्त्वावलिकाया असंख्येयभागमात्राणीत्यर्थवशायोजनीयम् । कथ
HODIDIOHDDONLODS
Page #272
--------------------------------------------------------------------------
________________
RED
मेतदवसेयम् ? इति चेद् ,उच्यते-त्रसजीवाः स्तोकाः,सप्रायोग्याणि स्थानानि त्वसंग्व्येयगुणानि,ततो न सर्वाणि सजीवैः क्रमेण निरन्तरं बध्यमानानि प्राप्यन्ते किंतून्कर्पतोऽप्युक्तप्रमाणान्येवेति । एकैकमनुभागबन्धस्थानं नानाजीवर्बध्यमानं कियन्तं कालमविरहित | प्राप्यत इति प्रश्ने सन्युत्तरम्-अर्थकस्थाने एकेकस्मिन्ननुभागबन्धस्थाने नानारूपास्त्रसजीवा जघन्येनैकं समयं, उत्कर्षतः 'एवइकालं ति| एतावन्तं कालं पूर्वोक्तस्वरूपं आवलिकाऽसंख्येयभागमात्रं कालं यावदित्यर्थः निरन्तरं बन्धकत्वेन प्राप्यन्ते, परतोऽवश्यं तत्स्थान - बन्धशून्यं भवति । अयं भावः-एकैकं त्रसप्रायोग्यमनुभागबन्धस्थानमन्यान्यत्रसजीवनिरन्तरं बध्यमानं जघन्येनैकं समयं द्वौ वा समयौ प्राप्यते, उत्कर्षतस्त्वावलिकाऽसंख्येवभागमात्रम् । एकेन्द्रिया नानाविधाः स्थावरपायोग्ये एकैकस्मिन्ननुभागवन्धस्थाने नित्यवन्धकन्वेन प्राप्यन्ते, न कदापि तद् बन्धशून्यं भवतीत्यर्थः । एकैकं स्थावरप्रायोग्यमनुभागबन्धस्थानं स्थावरजीवैरन्यान्यवध्यमानं सर्वकालमवाप्यते, न तु कदापि बन्धरहितं भवतीति भावः ॥ ४५ ॥ । इयाणि वड्डिपरूवणाए दुवे अणुओगद्दाराणि-अणंतरोवणिहा परंपरोवणिहया य । | थोवा जहण्णट्ठाणे जा जवमझं विसेसतो अहिया । एत्तो हीणा उक्कस्सगंति जीवा अणंतरओ॥४६॥
(चू०) अणंतरोवणिहिताते जहण्णगे अणुभागबंधज्झवसाणठाणे थोवा जीवा, वितिते अणुभागबंधज्झव१. साणहाणे जीवा विसेसाहिता, एवं ततिते विसेसाहिता,एवं जाव जवमज्झं ति विसेसाहिता। 'एत्तो हीणा उक्कस्सगंति जीवा अणंतरो'त्ति-तेण परं विसेसहीणा विसेसहीणा जाव उक्कस्सगं अणुभागबंधज्ञवसाणट्ठाण॥४६॥
(मलय०)-तदेवं कृता नानाजीवानाश्रित्य कालप्ररूपणा । सम्प्रति वृद्धिप्ररूपणावसरः । तत्र च द्वे अनुयोगद्वारे । तद्यथा-अन
Page #273
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११३॥
न्तरोपनिधा परम्परोपनिधा च । तत्रानन्तरोपनिधामाह - 'थोवे' चि - जघन्येऽनुभागबन्धस्थाने बन्धकत्वेन वर्तमाना जीवाः सर्वस्तोकाः, ततो द्वितीयेऽनुभागबन्धस्थाने विशेषाधिकाः, ततोऽपि तृतीयेऽनुभागबन्धस्थाने विशेषाधिकाः, एवं तावद्वाच्यं यावद्यवमध्यं - यवमध्यान्यष्टसामयिकानीत्यर्थः । इत ऊर्ध्वं पुनर्जीवा अनन्तरत आनन्तर्येण क्रमेणेत्यर्थः । 'विशेषतो हीना' - विशेषहीना विशेषहीना वक्तव्याः । ते च तावद्यावदुत्कृष्टं द्विसामयिकं स्थानमिति ॥ ४६ ॥
( उ० ) - अथ वृद्धिप्ररूपणावसरः । तत्र द्वे अनुयोगद्वारे - अनन्तरोपनिधा परम्परोपनिधा च । तत्रानन्तरोपनिधामाह – जघन्येऽनुभागबन्धस्थाने बन्धकत्वेन वर्त्तमाना जघन्यस्थानास्ते सर्वस्तोकाः । ततो द्वितीयेऽनुभागबन्धस्थाने विशेषाधिकाः, ततोऽपि तृतीये विशेषाधिकाः । एवं तावद्वाच्यं यावद्यवमध्यं, सर्वमध्यान्यष्टसामयिकानीत्यर्थः । इत ऊर्ध्वं पुनर्जीवा अनन्तरत आनन्तर्येण क्रमेणेत्यर्थः विशेषहीना वक्तव्याः, ते च तावद्यावदुत्कृष्टं द्विसामयिकमिति ॥ ४६ ॥
गंतूणम संखिज्जे लोगे दुगुणाणि जाव जवमज्झं । एत्तो य दुगुणहीणा एवं उक्कोसगं जाव ॥ ४७ ॥
( ० ) – परंपरोवणिहिताए जहण्णमणुभागबंधज्झवसाणट्टाणजीवेहिंतो असंखेज्जलोगागास पदेसमेत्ताणि द्वाणाणि गंतृणं जीवाणं दुगुणवड्डितं द्वाणं भवति । ततो पुणो तत्तियाणि चैव द्वाणाणि गंतॄण दुगुणवड्डितं द्वाणं | भवति । एवं जाव जवमज्झं ति । एत्तो य दुगुणहीणा एवं उक्कस्सगं जाव'त्ति- जवमज्झतो असंखेज्जलोगागास| पदेस मित्ताणि अज्झवसाणट्टाणाणि गंतॄणं दुगुणहीणा जीवा, ततो पुणो तत्तियाणि गंतॄण दुगुहीणा जीवा । एवं जाव उक्कस्सअणुभागबंधज्झवसाणट्ठाणं ॥ ४७ ॥
455
अनुभाग
बन्धप्ररूपणा.
॥ ११६ ॥
Page #274
--------------------------------------------------------------------------
________________
___ (मलय)-गताऽनन्तरोपनिधा । परम्परोपनिधामाह-'गंतूण' इति । जघन्यानुभागवन्धस्थानबन्धक यो जीवेभ्यो जघन्यानुभा| गबन्धस्थानादारभ्यासंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुभागवन्धस्थानं तद्बन्धका जीया द्विगुणा वृद्धा भवन्ति । ततः पुनरपि तावन्ति स्थानान्यतिक्रम्यापरस्यानुभागबन्धस्थानस्य बन्धका द्विगुणवृद्धा भवन्ति । एवं द्विगुणवृद्धिस्तावद्वक्तव्या यावद्यवमध्यम् । ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्यापरस्यानुभागबन्धस्थानस्य ये बन्धका जीवास्तेऽनन्तरमुक्तेभ्यो । जीवेभ्यः सकाशात् द्विगुणहीना भवन्ति । ततः पुनरपि तावन्ति स्थानान्यतिक्रम्यापरस्यानुभागबन्धस्थानस्य बन्धका द्विगुणहीना भवन्ति । एवं द्विगुणहानिस्तावद्वक्तव्या यावत्स्वस्वप्रायोग्यं सर्वोत्कृष्टमनुभागबन्धस्थानमिति ।। ४७॥ | (उ०)-गताऽनन्तरोपनिधा, परम्परोपनिधामाह-जघन्यानुभागवन्धस्थानबन्धकेभ्यो जीवेभ्यो जघन्यानुभागबन्धस्थानादारभ्या| संख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुभागवन्धस्थानं तद्वन्धका जीवा द्विगुणा वृद्धा भवन्ति । ततः पुनरपि | तावत्स्थानातिक्रमे परस्यानुभागवन्धस्थानस्य बन्धका द्विगुणवृद्धा भवन्ति । एवमेतावत्स्थानातिक्रमे द्विगुणवृद्धिनियामकानि स्थानानि
तावद्वाच्यानि यावद्यवमध्यम् । ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणस्थानातिक्रमे परस्यानुभागबन्धस्थानस्य बन्धका द्विगुणहीना भवन्ति । | एवं द्विगुणहानिस्तावद्वक्तव्या यावत्सर्वोत्कृष्टं द्विसामयिकमनुभागबन्धस्थानम् ॥ ४७॥ | नाणंतराणि आवलियअसंखभागो तसेसु इयरेसु । एगंतरा असंखियगुणाइ नाणंतराइं तु ॥४८॥
(चू०)—'णाणंतराणि आवलियअसंखभागो तसेसुत्ति-एते अंतरंतरे दुगुणहाणिवडिहाणा आवलियाए असंखेजत्तिभागमेत्ता तसकातिगाणं । इयरेसु एक्कंतरा असंखेनगुणाति नाणंतराति तु'त्ति-इतरेसुत्ति थावरजी
GACARRASSERStras
Page #275
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११४॥
Xx
| वेसु तसकातिताणं जं एगं दुगुणं वड्डि अंतरं तं (तो) असंखेज्जगुणं (णाणि) थावरजीवाणं णाणागुणहाणिट्ठाणंतराणि भवंति । णाणाजीवगुणहाणिट्ठाणंतराणि धोवाणि, एगगुणहाणीद्वाणंतरं असंखेजगुणं एवं तसाणं, थावराणं सव्वधोवं एगगुणहाणिट्ठाणंतरं, णाणागुणहाणिठाणंतराणि असंखेज्जगुणाणि । जवमज्झपरूवणताएं द्वाणाणं असंखेजति भागो जवमज्झं जवमज्झस्स हेट्ठतो द्वाणाणि धोवाणि उवरिं असंखेज्जगुणाणि ॥ ४८ ॥
(मलय ० ) - 'नाणंतराणि 'ति । 'नानान्तराणि' - नानाप्रकाराणि द्विगुणवृद्धिद्विगुणहान्यपान्तरालरूपाणि यानि तानि त्रसेषु - त्रसकायेषु आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । ननु आवलिकाया असंख्येयभागमात्राण्येवानुभागबन्धस्थानानि त्रसजीवैर्निरन्तरं बध्यमानानि प्राप्यन्ते, एतच्च प्रागेवोक्तम्, तत्कथं त्रसेषु द्विगुणवृद्धिद्विगुणहान्यन्तराणि यथोक्तप्रमाणानि भवन्ति ? एवं कापि द्विगुणवृद्धिर्द्विगुणहानिर्वा न प्राप्नोतीति भावः । नैष दोषः, यतः प्रागावलिकाऽसंख्येयभागमात्राणि त्रसजीवैर्निरन्तरं बध्यमानतया प्राप्यमाणान्युक्तानि इह तु यद्यप्यावलिका संख्येयभागमात्रेभ्यः स्थानेभ्यः पराणि स्थानानि बध्यमानानि सम्प्रति न | प्राप्यन्ते तथापि कदाचित्प्राप्यन्ते तेषु च जीवा उत्कृष्टपदे क्रमेण विशेषाधिका लभ्यन्ते, ततो यथोक्तप्रमाणनि द्विगुणवृद्धि द्विगु| महानिस्थानानि न विरुध्यन्ते । तथा 'इतरेषु' स्थावरेषु - एकस्मादन्तरात्त्रसकायसत्कादसंख्येयगुणानि नानारूपाण्यन्तराणि भवन्ति । | किंमुक्तं भवति । त्रसकायिकानामेकस्मिन् द्वयोर्द्विगुण वृद्ध्योर्द्विगुणहान्योर्वाऽपान्तराले यानि स्थानानि तेभ्यो ऽसंख्येयगुणानि स्थावरका|यिकानां द्विगुणवृद्धिद्विगुणहान्यन्तराणि । इह त्रसजीवेषु द्विगुणवृद्धि द्विगुणहान्यन्तराणि स्तोकानि, एकस्मिन् द्विगुणवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽपान्तराले यानि स्थानानि तान्यसंख्येयगुणानि, एवं त्रसानाम् । स्थावराणां पुनर्द्वयोर्द्विगुण वृद्धयोर्द्वगुणहान्योर्वा
Nav552222 a
अनुभागबन्धप्ररू
पणा.
॥११४॥
Page #276
--------------------------------------------------------------------------
________________
एकस्मिन्नपान्तराले यानि स्थानानि तानि स्तोकानि, द्विगुणवृद्धिद्विगुणहान्यन्तराणि पुनरसंख्येयगुणानि । कृता वृद्धिप्ररूपणा । सम्प्रति यवमध्यप्ररूपणा क्रियते यवमध्यस्थानानि अष्टसामयिकानि शेषस्थानापेक्षयाऽसंख्येयभागमात्राणि । तथा यवमध्यस्याधस्तनानि स्थानानि स्तोकानि, ततो यवमध्यस्योपरितनानि असंख्येयगुणानि । उक्तं च-"जवमझे ठाणाई असंखभागो उ सेसटाणाणं । हेहुमि होति थोवा उवरिम्मि असंखगुणियाणि" ॥४८॥
(उ०)-नानान्तराणि-नानाप्रकाराणि द्विगुणवृद्धिद्विगुणहानिरूपाणि मध्यगतानि स्थानानि बसेषु आवलिकाऽसङ्खथेयतमे भागे यावन्तः समयास्तावत्प्रमाणानि । तथा चान्यत्राप्युक्तं-"आवलिअसंखभागो तसेसु हाणीण होइ परिमाणं" । नन्वावलिकाऽसंख्येय| भागमात्राण्येवानुभागबन्धस्थानानि त्रसजीवनिरन्तरं बध्यमानानि प्राप्यन्त इति प्रागुक्तं तत्कथं बसेषु द्विगुणवृद्धिहानय इयत्योऽभिधीयन्ते ?एवं ह्येकापि द्विगुणवृद्धिद्विगुणहानिर्वा न प्राप्नोति,सत्यं,प्रागावलिकाऽसङ्कयेयभागमात्राणि स्थानानि त्रसैनिरन्तरं बध्यमानतया प्राप्यमाणान्युक्तानि, इह तु कालान्तरे बध्यमानान्यपि गृह्यन्ते, तेषु च जीवा उत्कृष्टपदे क्रमेण विशेषाधिका लभ्यन्ते, ततो यथोक्तप्रमाणा द्विगुणवृद्धिहानयो न विरुध्यन्ते । तथेतरेषु-स्थावरेषु एकस्मादन्तरात् ,त्रसकायिकानामेकस्मिन् द्वयोगुिणवृद्धयोगुिणहान्योर्वाऽपान्तराले यानि स्थानानि तेभ्य इत्यर्थः, नानान्तराणि-यवमध्यादस्तिन्यः परभाविन्यश्च द्विगुणवृद्धिहानय इत्यर्थः, असङ्खथेयगुणानि । उक्त च-"हाणिदुगंतरठाणा थावर हाणी असंखगुण” त्ति । इह त्रसानां द्विगुणवृद्धिहानयः स्तोकाः, तेभ्य एकद्विगुणवृद्धिहान्यन्यतमस्थानापान्तरालवर्तीनि स्थानान्यसङ्खयेयगुणानि । स्थावराणां तु द्वयोर्द्विगुणवृद्ध्योदिगुणहान्योऽपान्तराले एकस्मिन् यानि स्थानानि तानि स्तोकानि, द्विगुणवृद्धिद्विगुणहानिस्थानानि पुनरसङ्खयेयगुणानि । कृता वृद्धिप्ररूपणा । अथ यवमध्यप्ररूपणा क्रियते-तत्र यवमध्यस्था
Page #277
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११५॥
पणा.
asara
नान्यष्टसामयिकानि शेषस्थानापेक्षयाऽसङ्खयेयभागमात्राणि । तथा यवमध्यस्याधस्तनानि स्थानानि स्तोकानि, ततो यवमध्यस्योपरि| तनान्यसङ्खयेयगुणानि । उक्तं च पञ्चसंग्रहे-“जवमझे ठाणाई असंखभागो उ सेसठाणाणं । हेम्मि होंति थोवा उवरिम्मि असंखगुणियाणि" ॥ | अनुभागइयाणिं फासणताणि परूवणताए
बन्धप्ररूफासणकालोऽतीए थोवो उक्कोसगे जहन्ने उ । होइ असंखेज्जगुणो य कंडगे तत्तिओ चेव ॥४९॥ जवमज्झकंडगोवरि हेट्ठा जवमज्झओ असंखगुणो। कमसो जवमझुवरि कंडगहेट्ठा य तावइओ॥५०॥ जवमझुवरि विसेसो कंडगहेट्ठा य सबहिं चेव । जीवप्पाबहुमेवं अज्झवसाणेसु जाणेज्जा ॥५१॥
(चू०)-'फासणकालोऽतीए थोवो उक्कस्सगे'त्ति-अतीए काले एकजीवस्स 'उक्कस्सगे 'त्ति-दुसम-३ तिगे उक्कोसगे अणुभागहाणे फासणकालो थोवो। 'जहण्णे उ होति असंखेजगुणो'त्ति-जहण्णगे अणुभागबंधज्झवसाणट्टाणे कालो'असंखेजगुणो'त्ति; 'जहण्णगे'त्ति-आतिचउसमतिगे। 'कंडगेतत्तितो चेवत्ति-कंडगत्ति उपरिल्ला चतुसमतिगा हाणा, तेसु तत्तितो चेव फासणाकालो। 'जवमज्झत्ति-ततो जवमज्झे फासणाकालो असं-14 खेजगुणो। 'कंडगोवरित्ति-ततो कंडगस्स उवरिं फासणकालो असंखेजगुणो; तिसमतिगेसुंभणितं होति। 'हेट्टाजवमज्झातो असंखगुणो कमसो'त्ति-जवमज्झस्स हेटतो फासणाकालो असंखेजगुणो । 'जवमझुवरिं कण्डगहे-11 |॥११५॥ ट्ठा य तावतितो'त्ति-जवमज्झस्स उवरिं कंडगस्स हेहतो फासणकालो तत्तितो चेव । जवमज्झस्स उवरिल्लेसुहा
Page #278
--------------------------------------------------------------------------
________________
णेसु फासणकालो विसेसाहितो। 'कंडगहेडा यत्ति-कंडगस्स हेट्टातो फासणकालो विसेसाहितो।'सवहिंचेव'-तेहिंतो सव्वेसु हाणेसु फासणाकालो विसेसाहितो । फासणापरूवणा भणिया। इयाणिं अप्पाबहुगं-'जीवप्पाबहु| मेवं अज्झवसाणेसु जाणेज'त्ति । उक्कस्सगे अणुभागबंधज्झवसाणट्ठाणे जीवा थोवा, जहण्णगे अणुभागवन्धज्झवसाणहाणे जीवा असंखेनगुणा, कण्डगे जीवा तत्तिया, जवमाझे जीवा असंखेजगुणा, कंडगरस उरि जीवा असंखेजगुणा, जवमन्झस्स हेट्टओ जीवा असंखेजगुणा, जवमज्झउवरिं कंडगस्स हेढओ जीवा तत्तिया चेव, जवमज्झस्स उवरिं जीवा विसेसाहिया, कंडगस्स हेट्ठा जीवा विसेसाहिया, सव्वेसु विहाणेसु जीवा विसेसाहिया । जीवसमुदाहारो भणिओ। अणुभागबंधज्झवसाणढाणा भणिया। तेसिं इमाणि एगट्टियाणि णा|माणि । तंजहा-अणुभागबंधज्झवसाणट्ठाणाणि वा अणुभागबंधहाणाणि वा संकिलेसविसोहिट्ठाणाणि वा एगहूँ। इयाणि द्वितिबंधज्झवसाणहाणाण एगट्टिया णामा वुचंति । तंजहा-ट्टिइबंधज्झवसाणहाणाणि वा कसायुदयहाणाणि वा परिणामट्ठाणाणि वा एगट्ठा ॥४९-५०-५१॥ | (मलय०)-कृता यवमध्यप्ररूपणा । सम्प्रति स्पर्शनाप्ररूपणामाह-'फासणे'ति । अतीते काले एकस्य जीवस्योत्कृष्टे-द्वे सामयिक इत्यर्थः, अनुभागबन्धस्थाने स्पर्शनाकालः स्तोकः । अतीते काले परिभ्रमता जन्तुना द्विसामयिकान्यनुभागबन्धस्थानानि स्तोकमेव कालं स्पृष्टानीत्यर्थः। जघन्ये पुनरनुभागबन्धस्थाने-प्राथमिकेषु चतुःसामयिकेष्वित्यर्थः, अतीते काले स्पर्शनाकालोऽसंख्येयगुणः । | 'कंडगे तत्तिओ चेव'-कंडकं उपरितनानि चतुःसामयिकानि स्थानानि, तेषु तावन्मात्रः स्पर्शनाकालो यावन्मात्र आयेषु चतुःसामयिकेषु ।
Page #279
--------------------------------------------------------------------------
________________
विन्धप्ररू
ततो यवमध्येषु स्थानेषु-अष्टसामयिकेष्वित्यर्थः, स्पर्शनाकालोऽसंख्येयगुणः । ततः कण्डकस्योपरिवर्ति-चतुःसामयिकस्थानसंघातरूपकमेप्रकृतिल स्योपरितनेषु स्थानेषु त्रिसामयिकेष्वित्यर्थः, स्पर्शनाकालोऽसंख्येयगुणः । ततो यवमध्यस्याधस्तात् पञ्चषट्सप्तसामयिकेष्वसंख्येयगुणः, अनुभाग॥१६॥ स्वस्थाने तु परस्परं तुल्यः । ततः 'क्रमशः'-क्रमेण यवमध्यादुपरितनेषु कण्डकाचतुःसामयिकस्थानसंघातरूपादधस्तनेषु पञ्चषट्सप्तसा-1
पणा. मयिकेषु स्थानेषु तावन्मात्र एव स्पर्शनाकालो यावन्मात्रः पाश्चात्येषु पञ्चषट्सप्तसामयिकेषु । ततो 'यवमध्यस्य'-अष्टसामयिकस्थानसंघातरूपस्योपरितनेषु द्विसामयिकपर्यन्तेषु सर्वेष्वपि स्थानेषु यः स्पर्शनाकालः स विशेषाधिकः । ततोऽपि कण्डकस्य यवमध्यस्योपरिवति| चतुःसामयिकस्थानसंघातरूपस्याधस्तात् सर्वेष्वपि स्थानेषु जघन्यचतुःसामयिकपर्यन्तेषु स्पर्शनाकालः समुदितो विशेषाधिकः । ततोऽपि
सर्वेष्वपि स्थानेषु स्पर्शनाकालो विशेषाधिकः। सम्यग्ज्ञानं तु पटस्थापनातः कर्त्तव्यम् । कृता स्पर्शनाप्ररूपणा। सम्प्रत्यल्पबहुत्वप्ररूपणा१५ | माह-'जीवप्पाबहु' इत्यादि । यथा स्पर्शनाकालस्याल्पबहुत्वमुक्तम् एवं जीवानामपि अध्यवसानेषु-अनुभागबन्धस्थाननिमित्तभूतेषु
वर्तमानानामल्पबहुत्वं जानीयात् । तद्यथा-उत्कृष्टेष्वध्यवसानेषु द्विसामयिकानुभागनिबन्धनभृतेषु वर्तमाना जीवाः स्तोकाः, ततो जघन्येषु चतुःसामयिकानुभागबन्धनिबन्धनभृतेष्वसंख्येयगुणाः, एतावन्त एव चोपरिवर्तिचतुःसामयिकानुभागबन्धस्थाननिबन्धनेष्वध्यवसानेषु, ततोऽपि यवमध्यकल्पानुभागबन्धस्थाननिवन्धनेष्वसंख्येयगुणाः, ततोऽपि त्रिसामयिकानुभागबन्धस्थाननिमित्तष्वसंख्येयगुणाः, ततोऽप्याद्यपश्चषट्सप्तसामयिकानुभागबन्धस्थानहेतुष्वध्यवसानेषु असंख्येयगुणाः, एतावन्त एवोपरितनपश्चषट्सप्तसामयिकानुभागबन्धस्थाननिबन्धनेष्वध्यवसानेषु, ततो यवमध्योपरिवर्तिनिःशेषानुभागबन्धस्थाननिबन्धनभूतेष्वध्यवसानेषु वर्तमाना जीवा ॥११६॥ विशेषाधिकाः, ततोऽप्युपरिवर्तिपञ्चसामयिकपर्यवसानप्राथमिकचतुःसामयिकप्रभृतिसमस्तानुभागबन्धस्थाननिबन्धनेषु विशेषाधिकाः, त-EI
SROSSEDISSESig
Page #280
--------------------------------------------------------------------------
________________
तोऽपि सर्वेष्वपि अनुभागवन्धस्थाननिवन्धनेषु विशेषाधिका इति ॥ ४९-५०-५१ ॥ ___ (उ०)-कृता यवमध्यप्ररूपणा । अथ स्पर्शनाप्ररूपणामाह-अतीते काले एकस्य जीवस्योत्कृष्टे द्विसामयिकेऽनुभागबन्धस्थाने स्पर्शनाकालः स्तोकः, अतीते काले परिभ्रमता जन्तुना स्तोकमेव कालं द्विसामयिकान्यनुभागबन्धस्थानानि स्पृष्टानीत्यर्थः । जघन्ये त्वनुभागबन्धस्थाने-प्राथमिकेषु चतुःसामयिकेष्वित्यर्थः, अतीते काले स्पर्शनाकालोऽसंख्येयगुणः । कण्डके तावन्मात्र एव स्पशनाकालो यावन्मात्र आधेषु चतुःसामयिकेषु । कण्डकं नामोपरितनानि चतुःसामयिकानि स्थानानि । ततो यवमध्येष्वष्टसामयिकेषु स्थानेषु स्पर्शनाकालोऽसंख्येयगुणः । ततः कण्डकस्योपरिवर्तिचतुःसामयिकस्थानसंघातरूपस्योपरितनेषु त्रिसामयिकेषु स्थानेषु स्पर्शनाकालोऽसंख्येयगुणः । ततो यवमध्यस्याधस्तात् पञ्चषःसप्तसामयिकेष्वसंख्येयगुणः, उपरितनत्रिसामयिकस्पर्शनापेक्षया समुदितानि प्राथमिकाकानि पञ्चपदसप्तसामयिकान्यसंख्येयगुणकालं स्पृष्टानीत्यर्थः, स्वस्थाने त्वेषां तुल्यः स्पर्शनाकालः । ततः क्रमश:-क्रमेण यवमध्यादु-। परितनेषु कण्डकाद्-उपरितनचतुःसामयिकसंघातरूपादधस्तनेषु पञ्चपट्सप्तसामयिकेषु स्वस्थानेषु तावन्मात्र एव स्पर्शनाकालो यावन्मात्रः | पाश्चात्येषु पञ्चषट्सप्तसामयिकेषु । ततो यवमध्यस्योपरितनेषु द्विसामयिकपर्यन्तेषु सर्वेष्वपि स्थानेषु यः स्पर्शनाकालः स विशेषाधिकः । ततोऽपि कण्डकस्य-यवमध्योपरिवर्तिचतुःसामयिकस्थानसंघातरूपस्याधस्तात्सर्वेष्वपि स्थानेषु जघन्यचतुःसामयिकपर्यन्तेषु स्पर्शनाकाल:
समुदितो विशेषाधिकः । ततोऽपि सर्वस्थानेषु स्पर्शनाकालो विशेषाधिकः । कृता स्पर्शनाप्ररूपणा । सम्पत्यल्पबहुत्वप्ररूपणार्थमाहGAI 'जीवप्पाब'त्ति । जीवाल्पबहुत्वमेवमध्यवसायस्थानेषु जानीयात् । तथाहि-द्विसामयिकानुभागनिबन्धनभूतेष्वध्यवसानेषु वर्तमाना
जीवाः स्तोकाः । ततः प्राथमिकचतुःसामयिकानुभागनिबन्धनभृतेष्वसंख्येयगुणाः । एतावन्त एवोपरिवर्तिचतुःसामयिकानुभागबन्ध
Page #281
--------------------------------------------------------------------------
________________
SWA52
अनुभाग
पणा.
S
| स्थाननिबन्धनेषु । ततोऽपि यवमध्यानुभागबन्धस्थाननिवन्धनेष्वसंख्येयगुणाः। ततोऽपि त्रिसामयिकानुभागबन्धस्थाननिमित्तेष्वसंख्येकर्मप्रकृतिः । यगुणाः। ततोऽप्याद्यपञ्चषट्सप्तसामयिकानुभागबन्धस्थानहेतुष्वसंख्येयगुणाः। एतावन्त एवोपरितनपञ्चषट्सप्तसामयिकानुभागबन्धस्थाननिमित्तेषु। ततो यवमध्योपरिवर्जिनिःशेषानुभागबन्धस्थाननिमित्तेषु विशेषाधिकाः। ततोऽपि कण्डकाधस्तननिःशेषानुभागबन्ध
बन्धप्ररू॥११७॥
| स्थानहेतुपु विशेषाधिकाः। ततोऽपि सर्वेष्वनुभागवन्धस्थाननिबन्धनेष्वध्यवसानेषु विशेषाधिकाः॥ ४९-५०-५१ ॥
इयाणिं पुण अनुभागबंधज्झवसाणट्ठाणाणि एक्केक्के कसायोदयट्ठाणे केवइयाणि होजत्ति तं णिरूवणत्थं भण्णति| एक्केक्कम्मि कसायोदयम्मि लोगा असंखिया होति । ठिइबंधट्ठाणेसु वि अज्झवसाणाण ठाणाणि॥५२॥
(चू०)-'एक्केक्कंमि कसायोदयंमि'त्ति-एक्केक्कंमि कसाओदए 'लोगा असंखिया होतित्ति अज्झवसाणट्ठाMणाणं ति । 'हितिबंधहाणेसु वि अज्झवसाणाण हाणाणि'त्ति-जे एक्कं द्विति णिवत्तति हितिबंधज्झवसाणहाणा ते
असंखेज़लोगागासपदेसमेत्ता, एवं सवहितिविकप्पेस, तंमि एक्केक्कमि द्वितिबंधहाणंमि अणुभागबंधज्झवसाणहाणाणि असंखेज़लोगागासपदेसमेत्ताणि ॥५२॥ __(मलय०)-तदेवमनुभागबन्धस्थानेषु तन्निबन्धनेषु चाध्यवसानेषु यथा जीवा वर्तन्ते तथा प्ररूपणा कृता । सम्प्रत्येकैकस्मिन्
॥११७॥ १७ स्थितिस्थानाध्यवसाये नानाजीवापेक्षया कियन्तोऽनुभागवन्धाध्यवसायाः प्राप्यन्त इति तन्निरूपणार्थमाह-'एकेकम्मि'त्ति । एकैकस्मिन् IA
कषायोदये स्थितिस्थाननिबन्धनभूते नानाजीवापेक्षयाऽनुभागबन्धाध्यवसायस्थानानि-कृष्णादिलेश्यापरिणामविशेषरूपाणि, "सकपायोद
Page #282
--------------------------------------------------------------------------
________________
या हि कृष्णादिलेश्यापरिणामविशेषा अनुभागबन्धहेतवः" इतिवचनात् असंख्येया लोका भवन्ति-असंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्तीत्यर्थः । तथा जघन्य स्थितेरारभ्योत्कृष्टां स्थिति यावद्यावन्तः समयास्तावन्ति स्थितिस्थानानि, तथाहि - जघन्या स्थितिरेकं स्थितिस्थानम्, सैव समयोत्तरा द्वितीयं स्थितिस्थानम् द्विसमयोत्तरा तृतीयं स्थितिस्थानम्, एवं समयवृद्ध्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं चासंख्येयानि स्थितिस्थानानि भवन्ति । तेषु चासंख्येयेषु स्थितिबन्धस्थानेषु प्रत्येकमेकैकस्मिन् स्थितिबन्धस्थानेऽध्यवसायस्थानानि तीव्रतीत्रतरमन्दमन्दतरादिकपायोदय विशेषरूपाणि असंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति ॥ ५२ ॥
(उ०) - तदेवमनुभागबन्धस्थानेषु तन्निबन्धनेषु चाध्यवसानेषु यथा जीवा वर्त्तन्ते तथा प्ररूपितम् । अथैकैकस्मिन् स्थितिस्थानाध्यवसाये नानाजीवापेक्षया कियन्तोऽनुभागवन्धाध्यवसायाः प्राप्यन्त इत्येतन्निरूपयितुमाह – एकैकस्मिन् कषायोदये स्थितिस्थाननिब|न्धनभूते नानाजीवापेक्षयाऽनुभागवन्धाध्यवसायस्थानानि कृष्णादिलेश्यापरिणामविशेषरूपाण्य संख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । तथाहि-- जघन्य स्थितेरारभ्योत्कृष्टां स्थितिं यावद्यावन्तः समयास्तावन्ति स्थितिस्थानानि । तथाहि - जघन्या स्थितिरेकं स्थितिस्थानं, सैव समयोत्तरा द्वितीयं द्विसमयोत्तरा तृतीयं, एवं समयवृद्ध्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं चासंख्येयानि स्थितिस्थानानि भवन्ति । तेषु च प्रत्येकमेकैकस्मिन् स्थितिबन्धस्थानेऽध्यवसायस्थानानि तीव्रमन्दादिकषायोदयविशेषरूपाण्यसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । एकैकस्मिथ कषायोदये सति असंख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धस्थानानि कृष्णादिलेश्यापरिणामविशेषरूपाणि भवन्ति, “सकपायोदया हि कृष्णादिलेश्यापरिणामविशेषा अनुभागबन्धहेतवः" इति वचनात् इति मिलितोऽर्थः । यत्तु “स्थितिपाकविशेषस्तस्य भवति लेश्याविपेशेणे" ति वाचकवचनं तत्रापि पाकपद महिनाऽनुभाग एव ग्राह्य इति वृद्धवादः ॥ ५२ ॥
काइद
Page #283
--------------------------------------------------------------------------
________________
अनुभागबन्धपरू
इयाणिं अज्झवसाणट्ठाणवड्डीकर्मप्रकृतिः। थोवाणि कसाउदये अज्झवसाणाणिसव्वडहरम्मि। बिइयाइ विसेसहियाणि जाव उक्कोसगं ठाणं॥५३॥ ॥११८॥ (चू०)—सा वड्डी दुब्विहा । तंजहा-अणंतरोवणिहा परंपरोवणिहा य । तत्थ अणंतरोवणिहाए जहण्णगे क
सायोदयट्ठाणे सब्वत्थोवाणि अणुभागबंधज्झवसाणढाणाणि । 'बितियाइ विसेसाहियाणि'त्ति-ततो बितिए कसाउदयट्ठाणे अणुभागबंधज्झवसाणट्ठाणाणि विसेसाहिगाणि। एवं ततिए विसेसा। 'जाव उक्कोसगं ठाणं'ति-एवं | जाव उक्कोसयं कसायोदयहाणं, उक्कस्सगे कसाउदये अणुभागबंधज्झवसाणट्ठाणाणि विसेसाहिगाणि ।।
(मलय०)-सम्प्रत्यनुभागबन्धाध्यवसायस्थानानां वृद्धिमार्गणा क्रियते । सा द्विधा-अनन्तरोपनिधया परम्परोपनिधया च । तत्रानन्तरोपनिधया तावद्वृद्धिमार्गणां चिकीर्षुराह-'थोवाणि' त्ति-'सब्बडहरम्मि' त्ति । सर्वजघन्ये कषायोदये स्थितिबन्धहेतावनुभागबन्धाध्यवसायस्थानानि कृष्णादिलेश्यापरिणामविशेषरूपाणि स्तोकानि, ततो द्वितीयादौ यथोत्तरं विशेषाधिकानि तावद्वाच्यानि यावदुत्कृष्टं स्थितिबन्धाध्यवसायस्थानम् । एतदुक्तं भवति-द्वितीये कषायोदये विशेषाधिकानि, ततोऽपि तृतीये विशेषाधिकानि, ततोऽपि | चतुर्थे विशेषाधिकानि, एवं तावद्वाच्यं यावदुत्कृष्टं कपायोदयरूपं स्थितिबन्धाध्यवसायस्थानमिति ।। ५३॥
(उ०)-अथानुभागबन्धाध्यवसायस्थानानां वृद्धिमार्गमा क्रियते । सा द्विधा-अनन्तरोपनिधया परंपरोपनिधया च । तत्रानन्तरोपनिधया तावद्वृद्धिमार्गणां चिकीर्षुराह–'सव्वडहरम्मि' सर्वजघन्ये स्थितिहेतौ कषायोदयेऽध्यवसानान्यनुभागबन्धाध्यवसायस्थानानि कृष्णादिलेझ्यापरिणामरूपाणि स्तोकानि । ततो द्वितीयादौ यथोत्तरं विशेषाधिकानि तावद्वाच्यावि यावदुत्कृष्टं स्थि
DOORDASDAYENareSCENA
॥११८॥
Page #284
--------------------------------------------------------------------------
________________
तिबन्धाध्यवसायस्थानम् ।। ५३ ।।
इयाणि परंपरोवणिहाएगंतूणमसंखेज्जे लोगे दुगुणाणि जाव उक्कोसं । आवलिअसंखभागो नाणागुणवुडिठाणाणि ॥५४॥
(चू०)-जहणकसायोदयहाणे अणुभागबंधज्झवसाणट्टाणेहिंतो असंखेजलोगागासपदेसमेत्ताणि कसायो | दयट्ठाणाणि गंतूण जं होइ कसायोदयहाणं तंमि कसायोदयहाणंमि दुगुणवड्डियाणि अणुभागबन्धझवसायट्ठा
णाणि लभंति । ततो पुणो तत्तियाणि चेव कषायोदयहाणाणि गंतृण दुगुणवड्डियाणि अणुभागबंधज्झवसाणहाणाणि । एवं जाव उक्कस्सगं कसाउदयहाणं ताव णेयव्वं । 'आवलिअसंवभागो णाणागुणवुट्टिाणाणि'त्ति। जाणि अंतरंतरे उढियाणि दुगुणवड्डिट्ठाणाणि ताणि केवतियाणि ? भण्णइ-आलियाए असंखेजभागमेत्ताणि । 2
(मलय०) कृताऽनन्तरोपनिधया वृद्धिमार्गणा । सम्प्रति परम्परोपनिधया तामभिधित्सुराह–'गंतूणं'ति । जघन्यात् कषायोदयादारभ्यासंख्येयलोकाकाशप्रदेशप्रमाणानि कषायोदयस्थानानि गत्वाऽतिक्रम्य परं यद्भवति स्थितिबन्धाध्यवसायस्थानं तस्मिन्ननुभागबन्धाध्यवसायस्थानानि जघन्यकषायोदयस्थानसत्कानुभागबन्धाध्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि तावन्ति कषायो दयस्थानानि गत्वा यदपरं स्थितिबन्धाध्यवसायस्थानं तस्मिन् द्विगुणानि भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टं कषायोदयस्थानम् । यानि चान्तरान्तरा नानारूपाणि द्विगुणवृद्धिस्थानानि भवन्ति तानि कियन्ति ? इति चेद् , उच्यते-'आवलिकाया असंख्येयभागः', आवलिकाया असंख्येयभागे यावन्तः समयास्तावत्पमाणानि भवन्तीत्यर्थः ॥५४॥
Page #285
--------------------------------------------------------------------------
________________
(उ०)-कृताऽनन्तरोपनिधया वृद्धिमार्गणा । अथ परम्परोपनिधया तां कुर्वनाह-जघन्यात् कषायोदयादारभ्यासंख्येयलोकाकाशप्रदेकर्मप्रकृतिः शप्रमाणानि कषायोदयस्थानानि गत्वा परं यत् स्थितिबन्धाध्यवसायस्थानं कषायोदयरूपं तस्मिन्ननुभागबन्धाध्यवसायस्थानानि अनुभाग
बन्धप्ररूजघन्यकषायोदयस्थानसत्कानुभागबन्धाध्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि तावत्कषायोदयस्थानातिक्रमे यदपरं स्थि॥११९॥
पणा. तिबन्धाध्यवसायस्थानं तस्मिन् द्विगुणानि भवन्ति। एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टं कषायोदयस्थानम् । यावन्ति चान्तरालिकानि नानारूपाणि द्विगुणवृद्धिस्थानानि तावन्त्यावलिकाऽसंख्येयभागसमयप्रमाणानि भवन्ति ॥ ५४॥ सव्वासुभपगईणं सुभपगईणं विवज्जयं जाण । ठिइबंधट्टाणेसु वि आउगवज्झाण पगडीणं ॥५५॥
(चू०) सव्वासिं असुभपगतीणं एसा वड्डी। ताओ य इमाओ-पंच णाणावरणं,नव दंसणावरणं,असातावेय१५ णिजं, मिच्छत्तं, सोलसकसाया, णवणोकसाया, णिरयाउगं, णिरयगतितिरियगतीओ, पंचिंदियवजाओ चत्तारि ,
जाईओ, आइल्लवजा पंचसंठाणासंघयणा,कुवण्णणवगं,णिरयगतितिरियगतिपाओरगाणुपुब्वीओ, उपघातं, अपसत्थविहायगई, थावरसहुमअपज्जत्तगसाहारणं, अथिरासुभदभगदूस्सरअणाएजअजसकित्तीणीयागोय, पंचण्हमंतराइयाणं एसा परिवड्डि भणिया। 'सुभपगतीणं विवजयं जाण'त्ति-सव्वासिं सुभपगतीणं विवरीयं जाणिज्जा । ताओ इमाओ सुभाओ-सायावेयणीयं, तिरियमणुयदेवाउगाणि, मणुयगतिदेवगतीओ,पंचिंदियजाई, पंचसरीरा, पंचसंघायणा, पण्णरसबंधणाणि, समचउरंसं, तिण्णि अंगोवंगाणि,पढमसंघयणं, सुहवण्णेक्कारसगं,देव-A
॥११९॥ गतिमणुयगतिपाउग्गाणुपुब्बीओ, अगुरुलहुगं, पराघातं, उस्सासं, आयवुज्जोयाणि, पसत्थविहायगइ, तसवादर
కుకునూ
Page #286
--------------------------------------------------------------------------
________________
SSSSOSIS
पजत्तगपत्तेयथिरं मुभं सुभगं सुस्सरआगज्जजमकित्तिणिम्माणतित्थगरउच्चागोयाणं उक्कस्मगे कसायोदयहाणे अणुभागबंधज्झवसाणहाणाणि असंखेजलोगागासपदेसमेत्ताणि। दुचरिमे कसाउदयहाणे अणुभागबंधज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि। एवं तिचरिमे । एवं णिरंतरं हेट्टाहुत्तं णेयव्वं जाव जहण्णगं कसायोदयहाणं। अप्पप्पणो जहण्णगे कसायोदयहाणे अणुभागबंधज्झवमाणहाणाणि असंखेजलोगागासपदेसमेत्ताणि । इयाणि वडी, सादविहा-अणंतरोवणिहिता परंपरोवणिहिया य। तत्थ अणंतरोवणिहियाए एयासि मुभपगतीणं अप्पप्पणो उक्कस्सगे कमाउदयहाणे अणुभागबंधज्झवसाणहाणा थोवा । दुचरिमे कसायोदयट्टाणे अणुभागबंधज्झवसाणहाणाणि विसेसाहिया। एवं तिचरमे विसेसाहिया, जाव जहण्णकसायोदयहाणे अणुभागबंधज्झवसाणहाणा विसेसाहिया । परंपरोवणिहियाए एयासिं सुभपगडीणं उक्कस्सकसाउदयट्ठाणअणुभागबंधज्झवसाणहाणेहिंतो असंखेजलोगागासपएसमेत्ताणि कसायोदयहाणाणि उसरिऊण जं होति कसाउदयट्ठाणं तंमि कसाउदयहाणमि दुगुणवड्डियाणि अणुभागबंधज्झवसाणट्ठाणाणि लब्भंति । ततो पुणोतत्तियाणि चेव कसाउदयट्टा|णाणि उसरिऊण दुगुणवड्डियाणि अणुभागवन्धज्झवसाणट्ठाणाणि । एवं जाव जहण्णगं कसाउदयद्वाण ताव णेयव्वं । नाना कसायोदयगुणहाणिहाणंतराणि थोवाणि, एक्ककसाउदयगुणहाणिहाणंतरं असंखेजगुणं । 'द्वितिबंधहाणेसु आउगवजाण पगतीण'ति-पुव्वुत्ताणि आउगवजाणं असुभपगतीणं जहण्णाए द्वितीए अणुभागबंधज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि । एवं वितियाए समयाहियाए असंखेज़लोगागासपदेसमे
Page #287
--------------------------------------------------------------------------
________________
त्ताणि ठाणाई विसेसाहियाणि, तइयाए ठितीए अणुभागबन्धज्झवसाणहाणाणि असंखेजलोगागासपदेसमेत्ताकर्मप्रकृतिः। णि हाणाई विसेसाहियाणि । एवं विसेसाहियाए विसेसाहियाए जाव उक्कसिया ठितित्ति । पुवुत्ताणं आउग-|| अनुभाग
वजाणं सुभपगतीणं उक्कसियाए ठितीए अणुभागबन्धज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि थो॥१२०॥
बन्धप्ररू
पणा. वाइं । समयूणाए उक्कसियाए द्वितीए अणुभागबन्धज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि ठाणाणि । | विसेसाहियाणि । दुसमऊणाए उक्कसियाए अणुभागबन्धज्झवसाणट्ठाणाणि असंखेजलोगागासपदेसमेत्ताणि| ठाणाणि विसेसाहियाणि । एवं विसेसाहिगाणि विसेसाहिगाणि जाव जहणिया ठितित्ति ॥ ५५ ॥ | (मलय०)–'सव्वे ति। सर्वासामशुभप्रकृतीनां ज्ञानावरणपञ्चकनवदर्शनावरणासातवेदनीयमिथ्यात्वषोडशकषायनवनोकषायनरकायुःपञ्चेन्द्रियजातिवर्जजातिचतुष्टयसमचतुरस्रवर्जसंस्थानपञ्चकवज्रर्षभनाराचवर्जसंहननपञ्चककृष्णनीलवर्णदुरभिगन्धतिक्तकटुरसकर्कशगुरुरुक्षशीतस्पर्शरूपाशुभकुवर्णादिनवकनरकगतिनरकानुपूर्वीतिर्यग्गतितिर्यगानुपूर्व्यप्रशस्तविहायोगत्युपघातस्थावरसूक्ष्मापर्याप्तसाधारणास्थि| राशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचैर्गोत्रान्तरायपञ्चकलक्षणानां सप्ताशीतिसंख्यानामेषाऽनन्तरोक्ताऽनुभागबन्धाध्यवसायस्थानानां से घृद्धिमार्गणा द्रष्टव्या। 'सुभपगईणं' इत्यादि-शुभानां प्रकृतीनां सातवेदनीयतिर्यगायुमनुष्यायुर्देवायुदेवगतिमनुष्यगतिपञ्चेन्द्रियजाति-12 शरीरपञ्चकसंघातपञ्चकबन्धनपश्चदशकसमचतुरस्रसंस्थानाङ्गोपाङ्गत्रयवज्रर्षभनाराचसंहननशुभवर्णाद्यकादशकदेवानुपूर्वीमनुष्यानुपूर्वीपरा-13 घातागुरुलघुच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकस्थिरशुभसुभगसुखरादेययशःकीर्तिनिर्माणतीर्थकरोच्चैर्गोत्रलक्षणा
॥१२॥ नामेकोनसप्ततिसंख्यानां विपर्ययं जानीहि । तद्यथा-उत्कृष्टे कषायोदयेऽनुभागबन्धाध्यवसायस्थानानि सर्वस्तोकानि, द्विचरमे कषायोदये
Page #288
--------------------------------------------------------------------------
________________
विशेषाधिकानि, त्रिचरमे कषायोदये विशेषाधिकानि चतुरमे कपायोदये विशेषाधिकानि एवं तावद्वाच्यं यावत्सर्वजघन्यं कषायोदयस्थानम् । इयमनन्तरोपनिधया वृद्धिमार्गणा । परम्परोपनिधया तु वृद्धिमार्गणेयम् उत्कृष्टकपायोदयस्थानादारभ्यासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि कपायोदयस्थानानि अधोभागेनातिक्रम्य यदपरमधः कपायोदयस्थानं तस्मिन्ननुभागवन्धाध्यवसायस्थानानि उत्कृष्टकपायोदयसत्कानुभागबन्धाध्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि तावन्ति कपायोदयस्थानानि ततः प्रभृत्यधोभा गेनातिक्रभ्य यदपरमधः कषायोदयस्थानं तस्मिन् द्विगुणानि भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावज्जघन्यं कपायोदयस्थानम् । यानि चान्तरान्तरा नानारूपाणि द्विगुणवृद्धिस्थानानि तान्यावलिकाया असंख्येयभागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । अमूनि चावलिकाया असंख्येयभागमात्राणि शुभप्रकृतीनां अशुभप्रकृतीनां च प्रत्येकं द्विगुण वृद्धिस्थानानि स्तोकानि, एकस्मिन्नपि द्विगुणवृद्ध्यपान्तराले कपायोदयस्थानानि असंख्येयगुणानि । तदेवं स्थितिबन्धहेतुष्वध्यवसायेषु अनुभागबन्धहेतूनामध्यवसायानां प्ररूपणा कृता । सम्प्रति स्थितिबन्धस्थानेष्वनुभागबन्धप्ररूपणां चिकीर्षुराह - 'ठिइबन्ध' इत्यादि । स्थितिबन्धस्थानेष्वपि आयुर्वर्जानां सर्वासां प्रकृतीनां कषायोदयेष्वनुभागबन्धाध्यवसायस्थानवदनुभागबन्धस्थानानि वक्तव्यानि । तद्यथा-तत्र पूर्वोक्तानामायुर्वर्जानामशुभप्रकृतीनां जघन्यस्थितावनुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि तानि च स्तोकानि । ततो द्वितीयस्थितौ विशेषाधिकानि । ततोऽपि तूतीयस्थितौ विशेषाधिकानि । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तथा पूर्वोक्तानामायुर्वर्जानां शुभप्रकृतीनामुत्कृष्टस्थितावनुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि तानि च स्तोकानि । तेभ्यः समयोनायामुत्कृष्टस्थितौ विशेषाधिकानि । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ विशेषाधिकानि । एवं तावद्वाच्यं यावज्जघन्या स्थितिरिति ॥ ५५ ॥
Page #289
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१२॥
(उ०) सर्वासामशुभप्रकृतीनां ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयमिथ्यात्वकषायषोडशकनोकषायनवकनरकायुराद्यजातिचतुष्टयाप्रथमसंस्थानपश्चकसंहननपञ्चककृष्णनीलवर्णदुरभिगन्धतिक्तकदुरसकर्कशगुरुरूक्षशीतस्पर्शरूपाशुभकुवर्णादिनवकनरकगतिनर-या अनुभागकानुपूबितिर्यग्गतितिर्यगानुपूर्व्यप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोत्रान्तरायपश्चकलक्षणानां सप्ताशीतिसंख्यानामेषा प्रागुक्ता
बन्धप्ररू
पणा. ऽनुभागधन्धाध्यवसायस्थानानां वृद्धिमार्गणा द्रष्टव्या। शुभप्रकृतीनां देवत्रिकमनुजत्रिकतिर्यगायुःसातवेदनीयपश्चेन्द्रियजातिशरीरपञ्चकसंघातनपश्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयाद्यसंहननसंस्थानशुभवर्णाद्येकादशकपराघातागुरुलघूछ्वासातपोद्योतनिर्माणप्रशस्तविहायोगतित्रसदशकतीर्थकरोच्चैर्गोत्रलक्षणानामेकोनसप्ततिसंख्यानां विपर्ययं जानीहि । तथाहि-उत्कृष्टे कषायोदयेऽनुभागबन्धाध्यवसायस्थाना| न्यासां सर्वस्तोकानि, द्विचरमे विशेषाधिकानि, त्रिचरमे विशेषाधिकानि, एवं तावद्वाच्यं यावत्सर्वजघन्यं कपायोदयस्थानम् । इयमन|न्तरोपनिधया वृद्धिमार्गणा । परम्परोपनिधया वृद्धिमार्गणायां तूत्कृष्टकषायोदयस्थानादारभ्य यावत्सर्वजघन्यं कषायोदयस्थानं तावदधो| ऽधोऽसंख्येयलोकाकाशप्रदेशप्रमाणकषायोदयस्थानातिक्रमे यद्यत्स्थानमागच्छति तत्र तत्रानुभागबन्धाध्यवसायस्थानानां द्विगुणवृद्धि
च्या । तानि च नानारूपाणि द्विगुणवृद्धिस्थानान्यावलिकाऽसंख्येयभागप्रमाणानि द्रष्टव्यानि । अमूनि चोक्तप्रमाणानि शुभप्रकृती| नामशुभप्रकृतीनां च प्रत्येकं द्विगुणस्थानानि स्तोकानि । एकस्मिन् द्विगुणवृद्ध्यपान्तराले कषायोदयस्थानान्यसंख्येयगुणानि । तदेवं | स्थितिबन्धहेतुष्वध्यवसायेष्वनुभागबन्धहेतूनामध्यवसायानां प्ररूपणा कृता । अथ स्थितिबन्धस्थानेष्वनुभागबन्धस्थानप्ररूपणां कुर्व
बाह-स्थितिबन्धस्थानेष्वपि सर्वासामायुर्वर्जानां प्रकृतीनां कषायोदयेष्वनुभागबन्धाध्यवसायस्थानानीवानुभागबन्धस्थानानि वक्त-1॥१२१॥ | व्यानि । तत्र पूर्वोक्तानामायुर्वर्जानामशुभप्रकृतीनां जघन्यस्थितावनुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि । तानि च
SOCIAsaas
Page #290
--------------------------------------------------------------------------
________________
& Dias
eunny
८६ अशुभानामनु
भागबंधस्थानानि ....०. असं० लोकानि ......०... विशेषाधिकानि ....०.... , ...०.....,
, द्विगुणानि
Hunity
oooo
................
विगुणानि
emaley
स्थितिस्थानेषु अनुभागाध्यवसायचित्रम्
द्विगुण
eyunity
...०....
o yee.....
muveode.o................ द्विगुणानि eral - ॐ
पल्यासंख्येयभागमात्राणि स्थितिस्थानानि ग. त्वा यद्यत्परं स्थितिस्थानं तस्मिन् तस्मिन् द्विगुणानिरसबन्धाध्यवसायस्थानानि भवन्ति.
० इति स्थितिस्थानकम् . इति रसबन्धाध्यवसायस्थानम्
Page #291
--------------------------------------------------------------------------
________________
॥१२२॥
कर्मप्रकृतिः ।
enni
८७ अशुभानाम् ... असं० लोकानि
| विशेषाधिकानि
.
:
, विगुणानि
edy
००००००
بهاميط
स्थितिबंधाध्यवसायेषु अनुभागाध्यवसायचित्रम्
विगुणानि
egney "
OLAEvere..०...... e
.०. ........., द्विगुणानि Itected जघन्यात् कषायोदयाद संख्येयलोकाकाशप्रदेशप्रमाणानि कषायोदयस्थानानि गत्या परं यत् कषायोदयस्थानं तस्मिन् द्विगुणानि रसबन्धाध्यवसाय स्थानानि भवन्ति । एवमग्रेऽपि।
• इति कषायोदयस्थानकम् . इति रसबन्धाध्यवसायस्थानम्
॥१२२॥
पणा. बन्धप्ररूअनुभाग
Page #292
--------------------------------------------------------------------------
________________
स्तोकानि, ततो द्वितीयस्थितौ विशेषाधिकानि, ततोऽपि तृतीयस्थितौ विशेषाधिकानि, एवं तावद्वाच्यं यावदुकटा स्थितिः । शुभ प्रकृतीनां त्वायुर्वर्जानां प्रागुक्तानामुत्कृष्टस्थितावनुभागबन्धस्थानान्यसंग्ख्येयलोकाकाशप्रदेशप्रमाणानि, तानि स्तोकानि, नत एककसमयहान्या जघन्यस्थिति यावद्विशेषाधिकानि वाच्यानि ॥ ५५ ॥ पल्लासंखियभागं गंतु दुगुणाणि आउगाणं तु । थोवाणि पढमबंधे बिइयाइ असंखगुणियाणि ॥५६।।
(चू०)-परंपरोवणिहियाए पुवुत्ताणं आउगवजाणं असुभपगतीणं जहणियाए द्वितीए अणुभागबन्धज्झवसाणट्टाणाणि थोवाणि । ततो पलिओवमस्स असंखेजइभागं गंतृणं दुगुणवड्डियाणि अणुभागबन्धज्झवमाणहाणाणि । एवं दुगुणवड्डियाणि दुगुणवड्डियाणि जाव उक्कसियाणं द्वितित्ति । गं द्वितिअणुभागबंधज्झवसाणहाणंतरं पलिओवमस्स असंखेजइभागो, नाणाहितिअणुभागबंधज्झवसाणगुणहाणिहाणंतराणि आवलियाए। असंखेजइ भागमेत्ताणि । णाणाद्वितीअणुभागबंधज्झवसाणहाणिहाणंतराणि थोवाणि, एग द्विअणुभागबंधज्झवसाणहाणंतरं असंखेजगुणं । पुवुत्ताणं आउगवजाणं सुभपगतीणं उक्कसियाए ठितीए अणुभागबंधज्झवसाणहाणेहिंतो पलितोवमस्स असंखेजइ भागमेत्ताणि ठाणाणि ओसरिऊण दुगुणवड्डियाणि द्वितिअणुभागबंधज्झवसाणट्ठाणाणि । एवं दुगुणवड्डियाणि दुगुणवड्डियाणि जाव जहणिया ठितित्ति । एगंतरनाणंतराणं पमाणं अप्पाबहुगं च जहा असुभाणं । 'आउगाणं तु थोवाणि पढमबंधे बिइयाइ असंखगुणियाणि त्ति-चतुण्हवि आउगाणं जहणियाए ठितीए अणुभागवन्धज्झवसाणहाणाणि थोवाणि, समयाहियाए जहरिणगाए ठितीए अणु
Page #293
--------------------------------------------------------------------------
________________
पणा.
भागबन्धज्झवसाणहाणाणि असंखेनगुणाणि, एवं जाव उक्कोसिया ठिती ताव णेयव्वं ॥५६॥ कर्मप्रकृतिः (मलय०)-तदेवं कृताऽनन्तरोपनिधया वृद्धिमार्गणा । सम्प्रति परम्परोपनिधया तां चिकीर्षुराह–'पल्ले'ति । पूर्वोक्तानामायुर्वर्जाना- अनुभाग
बन्धग्ररू॥१२३॥
| मशुभप्रकृतीनां जघन्यस्थितेरारभ्य पल्योपमासंख्येयभागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् अनुभागबन्धस्थानानि जघन्यस्थितिसत्कानुभागबन्धस्थानेभ्यो द्विगुणानि भवन्ति । ततः पुनरपि तावन्ति स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् द्विगुणान्यनुभागबन्धस्थानानि भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तथा पूर्वोक्तानामायुर्व
र्जानां शुभप्रकृतीनामुत्कृष्टस्थितेरारभ्य पल्योपमासंख्येयभागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरमधःस्थितिस्थानं तस्मिन्ननु४. भागवन्धस्थानान्युत्कृष्टस्थितिस्थानसत्कानुभागबन्धस्थानेभ्यो द्विगुणानि भवन्ति । ततः पुनरपि तावन्ति स्थितिस्थानान्यधोऽवतीर्या-TAL
धस्तनं यदपरं स्थितिस्थानं तस्मिन् द्विगुणानि भवन्ति । एवं तावद्वाच्यं यावजघन्या स्थितिः। एतानि च शुभप्रकृतीनामशुभप्रकृतीनां |च प्रत्येकं द्विगुणवृद्धिस्थानानि आवलिकाया असंख्येयभागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । तथा द्विगुणवृद्धिस्थानानि स्तो-13 | कानि, आवलिकाया असंख्येयभागमात्रत्वात । एकस्मिन् द्विगुणवृद्ध्योरपान्तराले स्थितिस्थानानि असंख्येयगुणानि, पल्योपमासंख्येय-18 भागमात्रत्वात् । तथा चतुर्णामप्यायुषां जघन्यायां स्थितौ सर्वस्तोकान्यनुभागबन्धस्थानानि, ततः समयाधिकायां जघन्यस्थितौ असंख्येयगुणानि, ततोऽपि द्विसमयाधिकायामसंख्येयगुणानि, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिरिति ।। ५६ ।।
(उ०) इयमनन्तरोपनिधया वृद्धिमार्गणा, अथेह परम्परोपनिधया तां चिकीर्षुराह-पल्योपमासंख्येयभागमात्राणि स्थितिस्था- ॥१२३॥ नानि गत्वाऽतिक्रम्य यद्यदपरं स्थितिस्थानं तस्मिंस्तस्मिन् प्राक्तनस्थितिस्थानसत्कानुभागबन्धस्थानेभ्यो द्विगुणान्यनुभागबन्धस्था
TAIKCAREORG
Page #294
--------------------------------------------------------------------------
________________
आयुषः
स्थिति स्थानानि....०००००००००००००
असं० लोकानि तेभ्योऽसं०
आयुषः स्थितिस्थानेषु अनुभागस्थानानाम्
66
1
SARA
Olo 000000000
आयुषस्तु जघन्यस्थितिस्थानादारभ्य उत्तरोत्तरस्मिन् स्थाने असंख्येयगुणानि रसबन्धाध्यवसायस्थानानि भवन्ति ।
Cat
Page #295
--------------------------------------------------------------------------
________________
मप्रकृतिः
१२४॥
HDGAOTOISONIGGC
नानि वाच्यानि । एतच्च पूर्वोक्तानामायुर्वर्जानामशुभप्रकृतीनां जघन्यस्थितेरारभ्योत्कृष्टस्थितिं यावदुपर्युपरि द्रष्टव्यम् । पूर्वोक्तानामायु|वर्जानां शुभप्रकुतीनां तूत्कृष्टस्थितेरारभ्य जघन्यस्थितिं यावत्पल्योपमासंख्येयभागप्रमाणस्थितिस्थानातिक्रमेऽधोऽधोऽवतीर्य द्विगुणवृ-19 अनुभागदिर्वाच्या । एतानि च शुभप्रकृतीनामशुभप्रकृतीनां च प्रत्येकं द्विगुणवृद्धिस्थानान्यावलिकाऽसंख्येयभागसमयप्रमाणानि भवन्ति । तथा )
बन्धप्ररूद्विगुणवृद्धिस्थानानि स्तोकानि, आवलिकाऽसंख्येयभागमात्रत्वात् । एकस्मिन् द्विगुणवृद्ध्योरपान्तराले स्थितिस्थानान्यसंख्येयगुणानि,
पणा. पल्योपमासंख्येयभागमात्रत्वात् । तथाऽऽयुषां चतुर्णामपि प्रथमबन्धे जघन्यस्थितिबन्धे सर्वस्तोकान्यनुभागबन्धस्थानानि, ततः समयाधिकायां जघन्यस्थितावसंख्येयगुणानि, ततोऽपि द्विसमयाधिकायामसंख्येयगुणानि । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः॥५६॥
एत्तो तिव्वमंदयाए पुव्वं गमणिना अणुकड्डी, सण्णिपंचिंदियंमि पगतं अभवसिद्धियपाउग्गं बंधमाणंमि। __ घाईणमसुभवण्णरसगंधफासे जहन्नठिइबंधे । जाणज्झवसाणाई तदेगदेसो य अन्नाणि ॥५७॥ । पल्लासंखियभागो जावं बिइयस्स होइ बिइयम्मि। आ उक्कस्सा एवं उवघाए वा वि अणुकड्डि॥५८॥ ___ (चू०)-पंचविहं णाणावरणं, णवविह दंसणावरणं,मिच्छत्तं, सोलसकसाया,णवणोकसाया,कुवण्णणवर्ग,पंचविहं अंतराईयं, उवघायं य, एयासिं पगतीणं जहणियं द्वितिबंधमाणस्स 'जाणज्झवसाणाणि तदेगदेसो य अपणाणि'त्ति-जाणि अणुभागज्झवसाणट्ठाणाणि बितियाए द्वितिए तदेकदेसो य अण्णाणि य, तइयाए|
॥१२४॥ | हितिए तदेकदेसो य अण्णाणि, 'पलियासंखियभागो जावं'ति-एवं जाव पलिओवमस्स असंखेजहभागमेत्ताओ
Page #296
--------------------------------------------------------------------------
________________
.
ठितीओ ताव तदेगदेसो य अण्णाणि य । एमा जहणियाए द्वितीए अणुभागबंधजनवमाणहाणाणं अणुकड़ी ठिता। तओ अणंतरे उवरिमे समए वितियाए द्वितीए अणुकड्डी हायइ-बितियम्स होइ बीइयम्मि'ति। 'आ उक्कस्मा | एवं' ति-जाए ठितीए बित्तियहितीए अणुकड्डी द्विता ततो अणंतरे उवरिमे समए तझ्याए द्वितीए अणुकड्डी हा| यइ, एवं जाव अप्पणो उक्कमिया द्विति त्ति सवपगतीणं अप्पणो णामाणि घेत्तृण अणुकड्डी णेयवा ॥५७-५८॥
(मलय०)-साम्प्रतमनुभागवन्धस्थानानां तीव्रमन्दतापरिज्ञानार्थमनुभागबन्धाध्यवसायस्थानानामनुकृष्टिमभिधातुकाम आह–'घाइण ति । इह प्रायो ग्रन्थिदेशे वर्तमानस्याभव्यजीवस्य यो जघन्यस्थितिबन्धस्तस्मात् स्थितिवृद्धौ अनुकृष्टिरभिधीयमानाऽनुसतव्या । सातवेदनीयमनुजद्विकदेवद्विकतियरिद्वकपश्चेन्द्रियजातित्रसबादरपर्याप्तप्रत्येकसमचतुरस्रसंस्थानवर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीत्युच्चैगोत्रनीचर्गोत्राणामभव्यप्रायोग्यजघन्यबन्धादधोऽप्यनुसतव्या । तत्र घातिनां पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वषोडशकपायनवनोकषायपञ्चविधान्तरायलक्षणानां कर्मणामशुभगन्धवर्णरसस्पर्श च, अत्र पष्ठयर्थे सप्तमी, अशुभानां वर्णगन्धरसस्पर्शानां च कृष्णनीलदुरभिगन्धतिक्तकटुकगुरुकर्कशरूक्षशीतरूपाणां जघन्यस्थितिबन्धे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामेकदेशो द्वितीये स्थितिबन्धेऽनुवर्तते, अन्यानि च भवन्ति । इदमुक्तं भवति-जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्वितीयस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । द्वितीयस्थितिबन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । तृतीयस्थितिबन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि
Page #297
--------------------------------------------------------------------------
________________
कर्मप्रकृति ॥१२५॥
पणा.
सर्वाण्यपि चतुर्थस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । यत्र च जघन्यस्थितिबन्धारम्भ
अनुभागभाविनामनुभागबन्याध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता ततोऽनन्तरमुपरितने स्थितिबन्धे द्वितीयस्थितिबन्धारम्भभाविनामनु
बन्धप्ररूभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । तथा चाह-'बिइयस्स होइ बिइयंमि'-द्वितीयस्य स्थितिबन्धस्य संबन्धिनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिद्वितीये-यत्र जघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः प| रिसमाप्ता ततोऽनन्तरे परिनिष्ठां याति । तृतीयस्थितिबन्धारम्भभाविनां चानुभागबन्धाध्यवसायस्थानानामनुकृष्टिस्ततोऽप्यनन्तरे परि-१६ समाप्तिं याति । एवं तावद्वाच्यं यावदुक्तप्रकृतीनामात्मीयात्मीयोत्कृष्टा स्थितिर्भवति । तथा चाह-'आ उक्कस्सा एवं' । एवममुना प्रका
रेण आ उत्कर्षादवगन्तव्यम् । तथोपघातेऽप्येवमेवानुकृष्टिरभिधातव्या यथा घातिप्रकृतीनामभिहिता अनुकृष्टिरिति । अनुकर्षणमनुकृष्टिपारनुवर्तनमित्यर्थः ॥५७-५८॥
(उ०)-अथानुभागबन्धस्थानानां तीवमन्दतापरिज्ञानार्थमनुकृष्टिमभिधित्सुराह-इह ग्रन्थिदेशे वर्तमानस्याभव्यस्य योजघन्यः स्थितिबन्धस्तस्मात् स्थितिवृद्धावनुकृष्टिरभिधीयमानाऽनुस”व्या । सातवेदनीयमनुजद्विकदेवद्विकतिर्यग्द्विकपश्चेन्द्रियजातित्रसदशकाद्यसंहननसंस्थानप्रशस्तविहायोगत्युचैर्गोवनीचर्गोत्राणां त्वभव्यप्रायोग्यजघन्यबन्धादधोऽप्यनुसतव्या। इह च वर्गे वगंऽनुकृष्टिस्तीत्रमन्दत्वानि च | स्वस्थाने तुल्यानीति चत्वारो वर्गाः परिगृह्यन्ते-अपरावर्त्तमानाशुभप्रकृतिवर्गः, अपरावर्त्तमानशुभप्रकृतिवर्गः, परावर्त्तमानशुभप्रकृतिवर्गः, परावर्त्तमानाशुभप्रकृतिवर्गश्चेति । तत्र घातिप्रकृतय उपघातमशुभवर्णनवकं चेत्यपरावर्त्तमानाशुभप्रकृतिवर्गः। पराघातबन्धनतनुसंघातनांगो-।
१२५।।
Page #298
--------------------------------------------------------------------------
________________
२] पांगसुवर्णाद्येकादशकतीर्थकरनिर्माणागुरुलघूच्छ्वासातपोद्योता अपरावर्त्तमानशुभप्रकृतिवर्गः । सातवेदनीयस्थिरादिषट्कोचोंत्रदेवद्विक-16
मनुजद्विकपञ्चेन्द्रियजातिसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतयः परावर्त्तमानशुभप्रकृतिवर्गः । असातस्थावरदशकनरकद्विकाप्रशस्तविहायोगत्याद्यजातिचतुष्टयानाद्यसंस्थानसंहननानि परावर्त्तमानाशुभप्रकृतिवर्गः। तत्र प्रथम वर्गमधिकृत्येदमभिधीयते-घातिनां पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वषोडशकषायनवनोकषायपञ्चविधान्तरायलक्षणानां, अशुभवर्णगन्धरसस्पर्श च, अत्र षष्टयर्थे | सप्तमीति, अशुभानां वर्णगन्धरसस्पर्शानां कृष्णनीलदुरभिगन्धतिक्तकटुगुरुकर्कशरूक्षशीतरूपाणामित्यर्थः । जघन्य स्थितिबन्धे यान्यनुभा| गबन्धाध्यवसायस्थानानि तदेकदेशः-तदेकदेशप्रमाणान्यन्यानि द्वितीयस्थितिबन्धेऽधिकान्यायान्ति, तावन्ति चासंख्येयं भागं मुक्त्वा 2 द्वितीयस्थितिबन्धारम्भे प्राप्यन्त एव । इदमुक्तं भवति-जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयभागं | मुक्त्वा शेषाणि सर्वाण्यपि द्वितीयस्थितिस्थानबन्धारम्भे गच्छन्ति, तदेकदेशेनान्यानि च भवन्ति । तदुक्तम्-"मोत्तुमसंखं भागं | जहन्नठिइठाणगाण सेसाई । गच्छंति उवरिमाए तदेकदेसेण अण्णाई ॥” द्वितीयस्थितिबन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिस्थानवन्धारम्भे गच्छन्ति, अन्यानि च भवन्ति । तृतीयस्थिति-E बन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि चतुर्थस्थितिस्थानवन्धारम्भ गच्छन्ति, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र च जघन्यस्थितिबधारम्भभाविनामनुकृष्टिः परिसमाप्ता । द्वितीयस्य स्थितिबन्धस्य सम्बन्धिनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिद्वितीये--यत्र जघघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता ततोऽनन्तरे परिनिष्ठां याति । ततश्चानन्तरे तृती
Page #299
--------------------------------------------------------------------------
________________
५५ अपरा० अशुभानामनुकृष्टिः
E (आवरणानि १४-मोह. २६-वि०५-अशु० E वर्णादि ९-उपघातानाम्) ।
कर्मप्रकृतिः
,
अनुभागबन्धप्ररूपणा.
॥१२६॥
अस्मिन्नसंख्येयलोकप्रमाणानि रसबन्धा
ध्य० स्था० आदितोऽसंख्येयभागमुक्त्वोपरितनानि सवाणि अन्यानि च
१० स्यानु० समाप्ता
, २६
।
स्थि० स्था०
obe ob
३०
अनु० अयो. अंतःको
Daaaaaa
पल्यो० असं
१४
" ३० स्या. स०
बोणि अन्यानि च मुकत्वोपरितनानि सआदितोऽसंख्येयभागवसायस्थानानि प्रमाणानि रसबन्धाध्य| अस्मिन्नसंख्येयलोक
शुभानामनुकृष्टिः ४६ पराघातादि अप०
,
| ॥१२६॥
Page #300
--------------------------------------------------------------------------
________________
यस्थितिवन्धारम्भभाविनामनुकृष्टिनिष्ठां याति । एवममुना प्रकारेण आ उत्कर्षादुत्कृष्टस्थिति यावदवगन्तव्यम् । उपघातेऽप्येवमेवानुकटिरनुवृत्तिर्ज्ञातव्या इति ॥ ५७-५८ ॥ परघाउज्जोउस्सासायवधुवनामतणुउवंगाणं । पडिलोमं सायस्स उ उक्कोसे जाणि समऊणे ॥५९॥ ताणि य अन्नाणेवं ठिइबंधो जा जहन्नगमसाए । हेटुज्जोयसमेवं परित्तमाणीण उ सुभाणं ॥६०॥
(चू०)—परघाय उज्जोवुस्सासं आयवसुहवण्णेक्कारसगं अगुरुलहुगं णिम्माणं पंचसरीर पंचसंघाय पण्ण| रसबंधणणाम तिण्णि अंगोवंगणामाणि अणुकडि पडिलोमा । एतासिं पगतीणं उक्कोसियं ठितिं बन्धमाणस्स जाणि अणुभागबंधज्झवसाणहाणाणि ततो समयूणाए द्वितीए तदेगदेसो य अण्णाणि य। बिसमयूणाए उक्कोसियाए तदेकदेसो य अण्णाणि य। एवं तिसमयूणाए। एवं जाव पलिओवमस्स असंखेजइभागमेत्ताए ठितीए जाए उक्कसियाए द्वितीए अणुकड्डी वोच्छिण्णा। तओ अणंतरे हिडिल्ले समय समजणाए उक्कसियाए द्वितीए अणुकड्डी वोच्छिजई । जाए बिईए ठितीए समऊणाए उक्कसियाए द्वितीए अणुकड्डी वोच्छिन्ना ततो अणंतरे हेढिल्ले समए तिसमऊणाए उक्कसियाए हिईए अणुकड्डी वोच्छिजइ । एवं जाव अप्पप्पणो जहणिया ठितित्ति अप्पप्पणो णाम घेत्तूणं अणुकड्डी नेयव्वा । 'सायस्स य उक्कस्से जाणि य समयूणे ताणि य अण्णाणेवं द्वितिबंधो जा जहण्णगमसाए'-सायस्स ओक्कसियं ठितिं बन्धमाणस्स जाणि अणुभागवन्धज्झवसाणट्ठाणाणि समयूणाए
Page #301
--------------------------------------------------------------------------
________________
पणा.
उक्कसियाए ठितीए ताणि य अण्णाणि य । बिसमयूणाए उक्कसियाए ठितीए ताणि य अण्णाणि य । एव कर्मप्रकृतिः जाव असायस्स जहणिया ठिती । 'हेट टुजोवसमंति-ततो जहण्णातो असायबंधातो जा समयूणा ठिती तीसे अनुभाग
जाणि अणुभागबंधज्झवसाणट्ठाणाणि ताणि उवरिल्लाणं ठितीणं अणुभागबंधज्झवसाणहाणेहिंतो तदेगदेसो यः बन्धप्ररू॥१२७॥
अण्णाणि य । ततो समयूणाए हेहिल्लाए ठितीए अणुभागबंधज्झवसाणहाणेहिंतो तदेक्कदेसो य अण्णाणि य । | ततो वितियस्स समयूणाए हिडिल्लाए ठिइए अणुभागबन्धझवसाणहाणेहिंतो तदेकदेसो य अण्णाणि य । एवं उच्चारेयव्वं जाव पलिओवमस्स असंखेजइभागमेत्ताणि ठाणाणि ताव तदेकदेसो य अण्णाणि य । ततो जहण्ण-१५ गातो असायबंधाओ जा समयूगा द्विती तीए अणुकड्डी जहिं असायजहण्णगस्स ठितीए अणुकड्डी वोच्छिण्णा ततो अणंतरे हिडिल्लाए ठितीए ठाति । एवं णिरंतरं उसारियव्वं जाव सायस्स जहणिया ठिती एति ताव तदेकदेसो य अण्णाणि य । 'एवंपरित्तमाणीण उ सुभाणं ति-एवं चेव परियत्तमाणगाणं सुभपगतीणं णेयव्वं । तातो इमाओ, तंजहा-देवदुगं मणुयदुगं पंचिंदियजाइ समचउरंसवजरिसभपसत्थविहायगतिथिरसुभसुभगसुस्सरआदेजा जसकित्ती उच्चागोयाणं अप्पप्पणो नाम घेतृणमणुकड्डी णेयव्वा ॥ ५९-६०॥
(मलय०)-'परघा' ति-पराघातोद्योतोच्छ्वासातपानां शुभवर्णायेकादशकागुरुलघुनिर्माणरूपाणां ध्रुवनाम्नां-'तणुउवंगाणं ति, || इह तनुग्रहणेन शरीरसंघातबन्धनानि गृह्यन्ते । ततश्च शरीरपञ्चकसंघातपश्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयाणां च सर्वसंख्यया पञ्चचत्वा- ॥१२७॥ * रिंशत्प्रकृतीनामनुकृष्टिः प्रतिलोममभिधातव्या । तद्यथा-एतासां प्रकृतीनामुत्कृष्टस्थितिबन्धारम्भे यान्यनुभागवन्धाध्यवसायस्थानानि
DDROIDDDDISORD
Page #302
--------------------------------------------------------------------------
________________
यह बजाय लिई
| तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि एकसमयोनोत्कृष्टस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । एकसमयोनोत्कृष्टस्थितिबन्धारम्भे च यान्यनुभागवन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोत्कृष्टस्थितिबन्यारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितियोऽधोऽधोऽतिक्रान्ता भवन्ति । अत्रोत्कृष्टस्थितिवन्यारम्भभाविनामनुभागवन्धाध्यवसायस्थानानां स्थितिस्थाने स्थितिस्थानेऽसंख्येयासंख्येयभागमोचनेनानुकृष्टिः परिसमाप्ता । ततोऽनन्तरमधस्तने स्थितिस्थाने एकसमयोनोत्कृष्टस्थितिबन्धारम्भभाविनामनुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठां याति । ततोऽप्यधस्तनतरे द्विसमयोनोत्कृष्टस्थितिबन्धारम्भ भाविनामनुभागबन्धाध्यवसायस्थानानामनुॠष्टिः परिसमाप्तिमियर्ति । एवं तावद्वाच्यं यावदुक्तप्रकृतीनां सर्वासामपि आत्मीया आत्मीया जघन्या स्थितिर्भवति । 'सायस्स' इत्यादि । सातस्योत्कृष्टां स्थितिं बघ्नतो यान्यनुभागचन्याध्यवसायस्थानानि समयोनोत्कृष्ट स्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । यानि समयोनोत्कृष्टस्थितिबन्धारम्भे भवन्ति द्विसमयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । एवं तावद्वाच्यं यावदसातेऽसातस्य जघन्यः स्थितिबन्धः । किमुक्तं भवति । यावत्प्रमाणाः स्थितयोऽसातस्य जघन्यानुभागबन्धप्रायोग्याः सातेन च सह परावर्त्य परावर्त्य बध्यन्ते तावत्यमाणासु सातस्य स्थितिषु तानि चान्यानि चेत्येवं क्रमोऽनुसरणीयः । 'हेट्टुजोयस मं' ति - अधस्तादुद्योतसमं वक्तव्यं, यथा प्रागुद्योतस्याभिहितं तथात्रापि वक्तव्यमित्यर्थः । तद्यथा - असातस्य जघन्यस्थितिबन्धादयस्तने स्थितिस्थाने यान्यनुभागबन्याध्यवसायस्थानानि तानि कानिचिदुपरितनस्थितिस्थानसत्कानि कानिचिदन्यानि । तस्मादप्यधस्तने स्थितिस्थाने यानि अनुभागवन्धाध्यवसायस्थानानि तानि कानिचित्प्राक्तनस्थितिस्थानसत्कानि कानिचिदन्यानि । अनेन च क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयभागमात्राः
Page #303
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१२८॥
स्थितयो गता भवन्ति । तत्र चासातजघन्यस्थितिबन्धतुल्य स्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एतदुक्तं भवति - असातजघन्यस्थितिबन्धतुल्यस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामधोऽघ एकैकस्मिन् स्थितिस्थानेऽसंख्येये भागेऽसंख्येये भागे व्यवच्छिद्यमाने पल्योपमासंख्येयभागमात्रासु स्थितिष्वतिक्रान्तासु सर्वात्मना परिसमाप्तिर्भवतीति । ततोऽसातजघन्यबन्धतुल्यस्थितिस्थानादधस्तनस्थितिस्थान सत्कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः पल्योपमासंख्येयभागमात्रादधः स्थितौ निष्ठामेति । एवं तावद्वाच्यं यावत्सातस्य जघन्या स्थितिः । ' एवं परित्तमाणीण उ सुभाणं' - यथा सातावेदनीयस्योक्तं, तथा सर्वासां परावर्तमानप्रकृतीनां शुभानां मनुजद्विकदेवद्विकपञ्चेन्द्रियजातिसमचतुरस्र संस्थानवज्रर्षभ नाराचसंहननप्रशस्तविहायोगति| स्थिरशुभसुभगसुखरादेययशः कीर्त्यच्चैर्गोत्ररूपाणां पञ्चदशसंख्यानां नामग्राहमनुकृष्टिरभिधातव्या इति ।। ५९-६० ।।
( उ० ) - इयं पञ्चपञ्चाशत्प्रकृतिसमुदायरूपे प्रथमवर्गेऽनुकृष्टिरभिहिता, अथ द्वितीयवर्गे तामाह – पराघातोद्योतोच्छ्वासात पानां | शुभवर्णाद्येकादश कागुरुलघुनिर्माणरूपाणां ध्रुवनाम्नां 'तणुउर्वगाणं' ति - तनुग्रहणेन शरीरसंघातबन्धनानि गृह्यन्ते ततश्च शरीरपश्चकसंघातपञ्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयाणां चानुकृष्टिः प्रतिलोममभिधातव्या । तथाहि - एतासां प्रकृतिनामुत्कृष्टस्थितिबन्धारम्भे | यान्यनुभागबन्धाध्यवसाय स्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यप्येकसमयोनोत्कृष्टस्थितिबन्धारम्भे प्राप्यन्तेऽन्यानि च भवन्ति । एकसमयोनोत्कृष्ट स्थितिबन्धारम्भे च यानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोत्कृष्ट स्थितिबन्धारम्भे प्राप्यन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयोऽधोऽतिक्रान्ता भवन्ति । अत्रोत्कृष्टस्थितिबन्धारम्भभाविना मनुभागाध्यवसायस्थानानां स्थितिस्थाने स्थितिस्थानेऽसंख्येयभागमोचनेनानुकृष्टिः परिसमाप्ता । ततोऽनन्तरमधस्तने
अनुभागबन्धप्ररू
पणा.
॥१२८॥
Page #304
--------------------------------------------------------------------------
________________
स्थितिस्थाने एकसमयोनोत्कृष्टस्थितिबन्धारम्भभाविनामनुकृष्टिर्निष्ठां याति । ततोऽप्यनन्तराधस्तने द्विसमयोनोत्कृष्टस्थितिबन्धारम्भभाविनामनुकृष्टिर्निर्लिप्यते । एवं तावद्वाच्यं यावदात्मीया जघन्या स्थितिः । तीर्थकरनामातिदेशेनाग्रे वक्ष्यमाणमप्यत्र दृश्यं, “परघायबंधणतणू अंगसुवन्नाइ तित्थनिम्माणं । अगुरुलह सासतिगं संघायं छ्याल सुभवगो ||" इत्येवं षट्चत्वारिंशत्प्रकृतिसमुदायरूपस्यापरावर्त्तमानशुभप्रकृतिवर्गस्य परिगणनात्, तत्र च सामस्त्येनेहानुकुष्टेरभिधित्सितत्वात् । उक्ता द्वितीयवर्गेऽनुकृष्टिः । अथ तृतीयवर्गमधिकृत्याह - 'सायस्स उ' इत्यादि । सातस्योत्कृष्टां स्थितिं बघ्नतो यान्यनुभागवन्धाध्यवसाय स्थानानि समयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । यानि च समयोनत्कृष्टस्थितिबन्धारम्भे भवन्ति द्विसमयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि अन्यानि च भवन्ति । एवं तावद्वाच्यं यावदसातेऽसातस्य जघन्यस्थितिबन्धः । अयमिह भावार्थ:- सप्रतिपक्षाणां प्रकृतीनामन्तः कोटा कोट्यादीनि | स्थितिस्थानानि स्थापनीयानि, अभव्यस्य हि जघन्यः स्थितिबन्धः सर्वस्तोकोऽप्यन्तः कोटीकोटी प्रमाणः, तस्मादारभ्य च प्रायोऽनुकृष्टिवक्तव्येति हेतोः । स्थापनायां च सातस्योपरिभागादारभ्याधोमुखमसातस्य चाधोभागादारभ्योर्ध्वमुखं सागरोपमशतपृथक्त्वप्रमाणाः स्थितयः परस्परमाक्रान्ताः स्थापयितव्याः । एतावत्यो हि स्थितयः परावर्च्य परावर्च्य बध्यन्ते तत आक्रान्ताः स्थाप्याः । शेषास्तु सातस्याधोमुखा असातस्य चोर्ध्वमुखाः स्थाप्याः यावत्पर्यन्तवर्त्तिनी निजनिजा स्थितिः, एताश्चान्तराले प्रतिपक्षप्रकृतिबन्धाभावाच्छुद्धा इत्युच्यन्ते । ततोऽसातस्य जघन्यस्थितिबन्धं यावदधोमुखतया सातस्य स्थितयः प्रतिपक्षाक्रान्ताः सागरोपमशतपृथक्त्व प्रमाणा लभ्यन्ते । | तत एतावत्प्रमाणासु सातस्य स्थितिषु तानि चान्यानि चेत्येवं क्रमोऽनुसरणीयः । 'हेटुज्जो असमं' ति - अधस्तात्सातस्य शुद्धस्थितिषु उद्योतसमं यथा प्रागुद्योतस्याभिहितं तथा वक्तव्यम् । तथाहि - स्थापनायामसातस्य यो जघन्यः स्थितिबन्धोऽभव्य प्रायोग्य स्तत्समानं
Page #305
--------------------------------------------------------------------------
________________
॥१२९॥
यत् स्थितिस्थानं तत्र यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसङ्खयेयतमं भागं मुक्त्वा शेषाणि सर्वाणि तदधस्तने स्थितिस्थाने 15 कर्मप्रकृतिः प्राप्यन्तेऽन्यानि च भवन्ति । तत्रापि यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाणि ततोऽप्यध-18 अनुभाग
स्तने प्राप्यन्तेऽन्यानि च भवन्ति । अनेन क्रमेण तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । तत्र चासातस- बन्धप्ररूस्कजघन्यस्थितिबन्धतुल्यस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिनिष्ठामेति । ततोऽधस्तने स्थितिस्थानेऽसातजघ
पणा. न्यवन्धतुल्यस्थितिस्थानाधस्तनस्थितिस्थानसत्कानामनुकृष्टिनिष्ठिता भवति । एवं तावद्वाच्यं यावत्सातस्य जघन्या स्थितिः । अतिदेशमाह-एवं यथा सातवेदनीयस्योक्तं तथा सर्वासां परावर्त्तमानानां शुभानां मनुजद्विकदेवद्विकपञ्चेन्द्रियजातिसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतिस्थिरषट्कोचैर्गोत्ररूपाणां पञ्चदशसंख्यानां शुभप्रकृतीनां नामग्राहमनुकृष्टिरभिधातव्या ॥ ५९-६०॥ | जाणि असायजहन्ने उदहिपुहुत्तं ति ताणि अण्णाणि । आवरणसमुप्पेवं परित्तमाणीणमसुभाणं ॥१॥
__(चू०)-असायस्स जहण्णयं द्वितिं बंधमाणस्स जाणि अणुभागबंधज्झवसाणट्ठाणाणि ततो समयाहियाए &ा ठितीए ताणि य अण्णाणि य । एवं बिसमयाहियाए ताणि य अण्णाणि य । एवं जाव सागरोवमसयपुहुत्तं । |सागरोयमसयपुहुत्तं णाम जाव सायस्स उक्कोसिया द्विती ताव ताणि य अण्णाणि य । एसा परूव
णा कयरासिं असायद्वितीणं ? भण्णइ-इमासिं जाउ ठिइउ बंधतो असातस्स जहण्णगं अणुभागं बंधइ ता| सिं ठितीणं एसा परूवणा जाव सायस्स उक्कसिया ठिती ताव ताणि य अण्णाणि य । 'आवरणसमुप्पि'ति
16 ॥१२९॥ असायस्स जहन्नगं अणुभागं बन्धमाणस्स जा उक्कसिया ठिती तीसे जाणि अणुभागबंधज्झवसाणट्ठाणाणि
DICIRCTODITORATED
DORANGER
Page #306
--------------------------------------------------------------------------
________________
SSPIG
ततो समयूत्तराए ठिईए तदेकदेसो य अण्णाणि य । एवं बिसमयुत्तराए, एवं जावती तेसिं ठिती। पलिउवमस्स | असंखेजतिभागमेत्ताणि हाणाणि गंतृणं अणुकड्डी तीसे ठितीए झीणा। तत्तो जा समयुत्तराहिती तीसे द्वितीए अणुकडी जहिं इयरस्स अणुकड्डी ज्झीणा ततो अणंतरे उवरिमे ठितिहाणे सिज्झइ। एवं जाव असायस्स उक्कसिया ठिती ताव णेयव्वा अणुकड्डी । 'एवं परित्तमाणीण असुभाणं'ति-एवं चेव परित्तमाणीणं असुभपगईणं अणुकड्डी भाणियव्वा । तंजहा-णिरयदुर्ग,आदिआतो चत्तारि जातीओ, अंतिमा पंच संघयणसंठाणा, अपसत्थविहायगति, थावरसुहुमअपजत्तगसाहारणअधिरअसुभद्भगदूसरअणादिजअजसकित्तिणामा, एयासिं अप्पप्पणो णामा. णि घेत्तूणं अणुकड्डी भाणियव्वा ।। ६१ ।
(मलय०)-इदानीमसातस्योच्यते-'जाणित्ति । असातस्य जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तानि स-1 मयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च । यानि समयाधिकजघन्यस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसायस्थानानि | चातानि द्विसमयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वं भवति । यावन्मा-16
त्रास सातवेदनीयस्य स्थितिषु तानि चान्यानि चेत्येवंक्रमोऽनुकृष्टेरभिहितस्तावत्पमाणास्वेवासातवेदनीयस्थितिष्वपि जघन्यस्थितेरा| रभ्य तानि चान्यानि चेत्येवमनुकृष्टिरभिधातव्या । एता एव च स्थितयः सर्वजघन्यानुभागवन्यप्रायोग्याः । यत एतावत्यः स्थितयः सातात्परावृत्य परावृत्य बध्यन्ते । परावर्तमानश्च प्रायो मन्दपरिणामो भवति । तत एतासु जघन्यानुभागबन्धसंभवः । इत ऊर्ध्व त्वसातमेव केवलं बध्नाति, तदपि च तीव्रतरेण परिणामेन, ततो न तत्र जघन्यानुभागबन्धसंभव इति । 'आवरणसमं उम्पिति-तत उ-12
SHIKSTORAGE
EOHDDISS
Page #307
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३०॥
पणा.
SODDESS
| परितनीनां स्थितीनां यथा ज्ञानावरणीयादेरुक्तं तदेकदेशोऽन्यानि चेति तथैवाभिधातव्यम् । तद्यथा-असातस्य जघन्यानुभागबन्धप्रा| योग्यानां स्थितीनां या चरमा स्थितिस्तद्वन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामेकदेशस्तदुपरितनस्थितिबन्धारम्भेऽनु- | अनुभाग| वर्तते, अन्यानि च भवन्ति । ततोऽप्युपरितनस्थितिबन्धारम्भे प्राक्तनस्थितिस्थानसत्कानुभागबन्धाध्यवसायस्थानानामेकदेशोऽनुवर्त
बन्धप्ररू|ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र च जघन्यानुभागबन्धप्रायो| ग्यचरमस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । ततोऽप्युपरिवनस्थितिबन्धे जघन्यानुभागबन्धप्रायोग्य| स्थित्यनन्तरस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिर्भवति । 'एवं परित्तमाणीणमसुभाण'-यथाऽसातवेदनीयस्योक्तं एवं शेषाणामपि परावर्तमानप्रकृतीनामनुभानां नरकद्विकपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयप्रथमवर्जसंस्थानपञ्चकप्रथमवर्जसंहननपश्चकाप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणापर्याप्तास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिरूपाणां सप्तविंशतिसंख्यानां प्रत्येकं नामग्राहमनुकृष्टिरभिधातव्या इति ॥६१॥
(उ०)-उक्ता तृतीयवर्गेऽनुकृष्टिः,अथ तुरीयवर्गे तामाह-असातस्य जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तानि | समयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च । यानि समयाधिकजघन्यस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसायस्थानानि 12 | तानि द्विसमयाधिकजघन्यस्थितिबन्धारम्भेऽपि भवन्ति, अन्यानि च। एवं तावद्वाच्यं यावदुदधिपृथक्त्वं सागरोपमशतपृथक्त्वं भवति। यावन्मात्रासु सातवेदनीयस्थितिष्वधोमुखेन तानि चान्यानि चेत्येवं क्रमोऽनुकृष्टरुक्तस्तावत्प्रमाणास्वेवासातवेदनीयस्थितिषूर्ध्वमुखेन ॥१३०॥ तानि चान्यानि चेत्येवं जघन्यस्थितेरारभ्य क्रमोऽभिधेय इत्यर्थः । एता एव च स्थितयोऽसातस्य सर्वजघन्यानुभागबन्धप्रायोग्याः,यतः |
IRCRACREDICAG
Page #308
--------------------------------------------------------------------------
________________
असातादीनां परावर्त्तमानानामशुभानामनुकृष्टिः
४० स्यानु० स०,
तदेकदेशोऽन्या०
तान्यन्यानि च यान्यनुभा०
परावत्तेमानानि च जघ० अनुप्रायोग्यानि परस्परमाक्रांतानि
शा 35355sm
obbe ob E
olhaobeyon
DRDoDKE
।
DREAM
तदकदेशीऽन्या.
FEE..:::::::::::::::: सातस्य स्थितिस्था.......SAMPMMMMANMF
A C22222 जघन्यानुभागयोग्यानि स्थितिस्थानानि सागरशतपृथपत्य- प०असं०
प्रमाणानि (परावर्तबंधप्रायोग्यानि)
--परस्पराक्रांतस्थितिसूचक
चिह्नम् ...
सातादीनां परावर्त्तमानानां शुभप्रकृतीनामनुकृष्टिः
Page #309
--------------------------------------------------------------------------
________________
अनुभाग
पणा.
15 एतावत्यः स्थितयः सातात् परावृत्य परावृत्य वध्यन्ते परावर्त्तमानश्च प्रायो मन्दपरिणामो भवति, तत एतासु जघन्यानुभागबन्धसंभवः। 2 कर्मप्रकृतिः । इत ऊर्ध्व त्वसातमेव केवलं बध्यते, तच्च तीव्रतरेण परिणामेन, ततो न तत्र जघन्यानुभागबन्धसंभवः। 'उप्पिति-तत उपरि ॥१३॥
| आवरणसमं-ज्ञानावरणादितुल्यं वक्तव्यम् । तथाहि-जघन्यानुभागवन्धप्रायोग्यस्थितीनां चरमस्थितिबन्धे यान्यनुभागबन्धाध्यवसाय| स्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धारम्भेऽनुवर्त्तन्ते अन्यानि च भवन्ति । ततोऽप्युपरि| तनस्थितिबन्धारम्भे प्राक्तनस्थितिस्थानसत्कानुभागवन्धाध्यवसायस्थानानामसंख्येयतमं भाग मुक्त्वा शेषाणि सर्वाण्यनुवर्त्तन्तेऽन्यानि, | च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यानुभागबन्धप्रायोग्यचरमस्थितिस
कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्यते । ततोऽप्युपरितनस्थितिबन्धे जघन्यानुभागबन्धप्रायोग्यचरमस्थित्यनन्तरस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः समाप्यते । एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिः। अतिदेशमाह-एवं य| थाऽसातवेदनीयस्योक्तं तथैव परावर्त्तमानानामशुभानां स्थावरदशकनरकद्विकाद्यजातिचतुष्टयानाद्यसंस्थानसंहननाप्रशस्तविहायोगतिरू| पाणां सप्तविंशतिसंख्यानामशुभप्रकृतीनां नामग्राहमनुकृष्टिरभिधेया ॥ ६१ ॥ ___ इयाणिं तिरियगईए अणुकड्डी भण्णइ
से काले सम्मत्तं पडिवजंतस्स सत्तमखिईए । जो ठितिबंधो हस्सो एत्तो आवरणतुल्लो उ ॥२॥ जाअभवियपाउग्गा उप्पिमसायसमया उ आजेट्ठा । एसा तिरियगतिदुगे नीयागोए य अणुकड्डी ॥६३॥
SekHDISCGHSHOB
॥१३॥
Page #310
--------------------------------------------------------------------------
________________
G
(च) तंजहा सत्तमाए पुढवी रतियस्म तिरियगतीए सव्वजहणगं द्विति बन्धमाणम्म जाणि अणुमा गबन्धझवमाणहाणाणि विनियाए ठिनीय तदेकदेमी य अण्णाणि य । एवं नतियार तदक्कदमोय अण्णाणि य। एवं जाव पलिओबमम्म असंखेजतिभागमेत्ताणि टिनिहाणाणि गण नीमे रिती अणुकही झीणा। जंमि ठितिहाणे जहणिया ठितीए अणुकड्डी बोच्छिणा नतो से काले समउत्तराए टिनीए अणुकट्टी वोच्छिज्जइ । जमि समउत्तराए ठितीए अणुकही वोच्छिणा ततो से काले विममयुत्तराए द्वितीए अणुकड्डी वोच्छिजह । जमि विसमउत्तराए ठितीय अणुकट्टी वोच्छिन्ना ततो से काले तिसमउत्तराग ठितीए अणुकड़ी वोच्चिजह । एवं जाव | अभवसिद्धियपाउग्गं जहन्नगं द्वितीबंधचरिमसमयं ण पावइ । 'उप्पिममायसमया उ आजेट्टत्ति-ततोऽभवसिद्धियपाउग्गं जहणं द्वितीं बंधंतस्स जाणि अणुभागबंधज्झवसाणहाणाणि ततो उवरिल्लाए समयुत्तराए ताणि य अण्णाणि य । एवं वितियाए य ठितिए ताणि य अण्णाणि य, तइयार ठितीए ताणि य अण्णाणि य, एवं जाव सागरोवमपुहत्तं ताव ताणि य अण्णाणि य । एसा परूवणा कयरामि तिरियगतिहितीणं? भण्णइइमासिं तं, अभवसिद्धियपाउग्गाओ जाओ द्वितिओबंधमाणो तिरिक्वगतिणामा य अभवसिद्धिओ अप्पणो जहण्ण अणुभागं वच्चंति तासिं ठितीणं एसा परूवणा। तासिं ठितीणं जा उक्कसिगा हिती तीसे ठितीय जाणि अणुभागबंधज्झवसाणठाणाणि ततो समयुत्तराए ठितीए तदेकदेसो य अण्णाणि य । एवं जाव पलिओवमस्स असंखेजइभागमेत्ताणि द्वितिहाणाणि ताव तदेकदेसो य अण्णाणि य । जिसे ठितीए पलिओवमस्स असंखेज
GCOATSuk
Page #311
--------------------------------------------------------------------------
________________
II इभागे अणुकड्डी झीणा ततो जा समयुत्तरा ठिती तीसे अणुकड्डी जहिं इयरिस्से ठितीए अणुकड्डी ज्झीणा ततो कर्मप्रकृतिः से काले समयुत्तराए ठितीए झिज्जइत्ति।जमि समयुत्तराए ठितीए अणुकड्डी झिणा ततो से कालेपि समयुत्त- अनुभागराए ठितीए अणुकड्डी झिज्जइ । एवं बिसमयुत्तराए तिसमयुत्तराए अणुकड्डी झिज्झइ। एवं जाव तिरियगतीणा
बन्धमरू॥१३२॥
कापणा. माए उक्कस्सिया ठितित्ति । 'एसा तिरियगतिद्गे णीयागोए य अणुकडी'त्ति-जहा तिरियगइअंमि तहा तिरियगतिपाओग्गाणुपुवीए णीयागोयस्स अणुकड्डी णेयव्वा ॥६२-६३॥ . | (मलय)-इदानी तिर्यद्विकनीचैर्गोत्राणामनुकृष्टिमभिधातुकाम आह-से ति । सप्तमपृथिव्यां वर्तमानस्य नारकस्य 'से काले'-| ४. अनन्तरसमये सम्यक्त्वं प्रतिपत्तुकामस्य यो 'हृस्वो'-जघन्यः स्थितिबन्ध इत ऊर्ध्व स्थितिबन्धोऽनुकृष्टिमधिकृत्य 'आवरणतुल्यो'-ज्ञानाघावरणतुल्यो ज्ञातव्यः, स च तावद्यावदभव्यप्रायोग्या जघन्या स्थितिः। तत्र तिर्यग्गतिमधिकृत्य भावना क्रियते-सप्तमपृथिव्यां ||
वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपत्तुकामस्य तिर्यग्गतेजघन्यां स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतम भागं मुक्त्वाऽन्यानि सर्वाण्यपि द्वितीयस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । द्वितीयां च स्थिति बनतो यानि यानि अनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि सर्वाण्यपि तृतीयस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र च जघन्यस्थितिसत्कानुभागबन्धाध्य
॥१३२॥ वसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । तत उपरितनस्थितिबन्धारम्भे द्वितीयस्थितिस्थानसत्कानुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । ततोऽप्युपरितनस्थितिबन्धारम्भे तृतीयस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिपरिसमाप्तिमे
Page #312
--------------------------------------------------------------------------
________________
|ति । एवं तावद्वाच्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः । 'उप्पि असायसमया उ आजेट्ठा'-तत उपरिष्टात्, अभव्यप्रायोग्यजघ-| न्यस्थितिबन्धादारभ्येत्यर्थः, असातेन समता-तुल्यता ज्ञातव्या, 'आ जेड'ति-यावज्येष्ठा-उत्कृष्टा स्थितिः। एतदुक्तं भवति-अभव्यप्रायोग्यां जघन्यां स्थिति बनतो यानि अनुभागबन्धाध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्ति, अन्यानि च। तस्यामपि यानि अनुभागवन्धाध्यवसायस्थानानि तानि उपरितनस्थितौ सर्वाणि भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावत्सागरोपम-| शतपृथक्त्वम् । एताश्च प्रायोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषयाः स्थितयः । एता हि मनुष्यगतिरूपया प्रतिपक्षप्रकृत्या सह परावृत्य परावृत्य बध्यन्ते, परावृत्य बन्धे च प्रायः परिणामो मन्द उपजायते, तत एता जघन्यानुभागबन्धविषयाः। एतासां चरमस्थिती यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । तत्रापि यानि अनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तत उपरितनस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यानुभागवन्धविषयचरमस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । तत उपरितने स्थितिबन्धे जघन्यानुभागबन्धविषय| चरमस्थित्यनन्तरस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । 'एमा पट तिरियगतिदुगे नीयागोए य अणुकड्डी'-एषाऽनन्तरोक्ताऽनुकृष्टिः तिर्यग्गतिद्विके-तिर्यग्गतितिर्यगानुपूर्वीलक्षणे नीचैर्गोत्रे च द्रष्टव्या ।
तत्र यथा तिर्यग्गतौ भाविता तथा तिर्यगानुपूर्त्यां नीचैगोत्रे च स्वयमेव भावनीयेति ॥ ६२-६३ ॥ ___ (उ०)-तदेवं चतुर्णामपि वर्गाणामनुकृष्टिरभिहिता,अथ तिर्यग्द्विकनीचेगोत्राणामनुकृष्टिमभिधित्सुराह-सप्तमक्षितौ वर्तमानस्य ना
Page #313
--------------------------------------------------------------------------
________________
अनुभागबन्धप्ररूपणा.
रकस्य 'से काले'-अनन्तरसमये सम्यक्त्वं प्रतिपद्यमानस्य यो हस्वो-जघन्यः स्थितिबन्धः इत ऊर्ध्व स्थितिबन्धोऽनुकृष्टिमधिकृत्यावकर्मप्रकृतिः | रणतुल्यो-ज्ञानावरणतुल्यो ज्ञातव्यः। स च तावद्यावदभव्यप्रायोग्या जघन्या स्थितिः। तिर्यग्द्विकनीचोत्राणां हि स्थापनायां स्वप्रति॥१३३॥
पक्षप्रकृतिजघन्यस्थितिबन्धादभव्यप्रायोग्याजघन्यतरः स्थितिबन्धः स्थापनीयः। ततोऽभव्यप्रायोग्यजघन्यस्थितिं यावज्ज्ञानावरणतुल्यता द्रष्टव्येत्यर्थः । तत्र तिर्यग्गतिमधिकृत्य भाव्यते-सप्तमपृथिव्यां वर्त्तमानस्य नारकस्य सम्यक्त्वं प्रतिपित्सतस्तिर्यग्गतेजघन्यां | स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि सर्वाण्यपि द्वितीयस्थितिबन्धारम्भेऽनुवर्त्तKन्तेऽन्यानि च भवन्ति । द्वितीयां स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि सर्वाण्य
पि तृतीयस्थितिबन्धारम्भेऽनुवर्तन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति । अत्र च जघन्यस्थितिस्थानसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिनिष्ठां याति । ततः उपरितनस्थितिबन्धारम्भे द्वितीयस्थितिसत्काना| मनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः समाप्तिमियति । ततोऽप्युपरितनस्थितिबन्धारम्भे तृतीयस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । एवं तावद्वाच्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः । तत उपरिष्टादभव्यप्रायोग्यजघन्यस्थितिबन्धादारभ्येत्यर्थः असातेन समता-तुल्यता ज्ञातव्या। 'आजेत्ति-यावज्ज्येष्ठोत्कृष्टा स्थितिः । इदमुक्तं भवति-अभव्यप्रायोग्यां जघन्यां स्थितिं बध्नतो यान्यनुभागबन्धाध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्ति अन्यानि च । तस्यामपि यान्यनुभागबन्धाध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्त्यन्यानि च । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वम् । एताश्च स्थितयः प्रायोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषयाः। यत एता मनुष्यगतिरूपप्रतिपक्षप्रकृत्या परावृत्य परावृत्य बध्यन्ते परावृ
DDDDDCOSMEs
ARRIORDING
॥१३३॥
Page #314
--------------------------------------------------------------------------
________________
GOODC
सम्यक्त्वोन्मुखसप्तमनार-५ यान्यनुभा० कस्य सर्व जस्थि० बंधः ६ तदैकदेशो०
५ स्यानु० स०
अंतः को० को
अभव्यस्य जघन्यानुभागबंधप्रायोग्यानि
तिर्यद्विकनीचैोत्राणामनुकृष्टिः
प०अ०
स्यानु०
४८
५०
Page #315
--------------------------------------------------------------------------
________________
| त्यबन्धे च प्रायः परिणाममान्यं भवति तत एता जघन्यानुभागबन्धविषयाः । एतासां चरमस्थितौ यान्यनुभागबन्धाध्यवसायस्थानानि कर्मप्रकृतिः
तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धारम्भेऽनुवर्त्तन्तेऽन्यानि भवन्ति च। तत्रापि यान्यनुभागबन्धाध्यव-18 अनुभाग॥१३४॥ | सायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तत उपरितनस्थितिबन्धारम्भेऽनुवर्तन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं बन्धप्ररू
पणा. | यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति । अत्र जघन्यानुभागबन्धविषयचरमस्थितिसत्कानामनुभागबन्धाध्यवसायस्थानानाIN मनुकृष्टिनिष्ठामियति । तत उपरितनस्थितिबन्धे जघन्यानुभागबन्धविषयचरमस्थित्यनन्तरस्थितिसत्कानां तेषामनुकृष्टिः समाप्यते । एवं
तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एषा तिर्यग्गतिद्विके नीचैर्गोत्रे चानुकृष्टिः । तत्र यथा तिर्यग्गतौ भाविता तथा तिर्यगानुपूया नीचैर्गोत्रे च भावनीया ॥ ६२-६३ ॥ | तसबायरपज्जत्तगपत्तेगाण परघायतुल्लाओ । जाव अठारसकोडाकोडी हेट्ठा य साएणं ॥४॥
(चू०)-एत्तो तसणामाए अणुकडी वत्तयिस्सामो। तंजहा-तसणामाए उक्कस्सगं द्वितिबंधतस्स जाणि अ-| | णुभागबंधज्झवसाणट्ठाणाणि समयूणाए ठितीए तदेकदेसो य अण्णाणि य। बिसमयूणाएतदेकदेसो य अण्णाणि | य । तिसमऊणाए तदेकदेसो य अण्णाणि य । एवं जाव पलिओवमस्स असंखेजतिभागो ताव तदेकदेसो य अ| पणाणि य । (एत्थ) उक्कसियाए ठितीए अणुकडी णिहिता। ततो से काले समयूणाए उक्कसियाए ठितीए अ
॥१३४॥ गुकड्डी णिहायति । जहिं समगूणाए ठितीए अणुकडी णिहिता ततो से काले बिसमगूणाए ठितीए अणुकड्डी णिहायति । जंमि बिसमऊणाए ठितीए अणुकड्डी णिठिता ततो से काले तिसमगूणाए ठितीए अणुकड्डी णिट्टायति ।
GOOD
Page #316
--------------------------------------------------------------------------
________________
एवं अट्टारममागरोवमकोटाकोडी समउत्तरति । एवं वे सागरोवमकोडाकोडीओ। ततो अट्टारसकोडाकोडीचंधतस्स जाणि अणुभागबंधज्झवसाणठाणणि समगूणाए ठितीए ताणि य अण्णाणि य । विसमगृणाए ठितीए ताणि य अण्णाणि य । तिसमगणाए. ठितीए ताणि अण्णाणि य । जाव थावरनामाए जहण्णगो हिनिबंधो नाव ताणि य अण्णाणि य। 'हेटा य सातेणं ति-ततो थावरनामाए जहण्णाउ द्वितिबंधाउ समऊणाण ठितीए तदेकदेसो य अण्णाणि य । बिसमऊणाए ठितीए तदेकदेसो य अण्णाणि य । तिसमगूणाए ठितीए तदेकदेसो य अण्णाणि |य। एवं जाव पलिओवमस्म असंखेजतिभागो ताव तदेकदेसो य अण्णाणि य एत्थ जहनियाए ठितीए अणुकड़ी निहिया । एवं णिरंतरं ओयारिअव्वं जाव अप्पणो सव्वजहन्ना हिई । एवं चेव 'बादरपजत्तगपत्तेगाण'त्ति-बादरपज्जत्तपत्तेयतिणामाण अणुकड्डी भाणियव्वा ॥१४॥
(मलय०)-सम्प्रति त्रसादिचतुष्कस्यानुकृष्टिमभिधातुकाम आह–'तस'त्ति । त्रसबादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः 'पराघाततुल्या'-| पराघातस्येव द्रष्टव्या । सा चोपरितनात् स्थितिस्थानादारभ्याधोऽवतरणेन तावदवसे या यावदधस्तादष्टादशकोटीकोटयः सागरोपमाणां तिष्ठन्ति । ततोऽधस्तात् सातेन तुल्यानुकृष्टिरभिधातव्या । नत्र त्रसनाम्नो भाव्यते-त्रसनाम्न उत्कृष्टस्थितिबन्धारम्भे यान्यनुभागवन्धाध्यवसायस्थानानि तेषामसंख्येय भागं मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्टस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । | समयोनोत्कृष्टस्थितिबन्धारम्भेऽपि च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोस्कृष्टस्थितिबन्धारम्भेऽपि अनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति ।
Page #317
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागवन्धपरूपणा.
॥१३५॥
RSADNECDOCccces
अत्रोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । ततोऽधस्तने स्थितिस्थाने समयोनोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । ततोऽप्यधस्तने स्थितिस्थाने द्विसमयोनोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । एवमधोऽधोऽवतरणेन तावद्वाच्यं यावदधस्तादष्टादशसागरोपमकोटीकोटयस्तिष्ठन्ति । ततोऽष्टादशसागरोपमकोटीकोटीचरमस्थितौ यान्यनुभागबन्धाध्यवसायस्थानानि तान्यधस्तनस्थितिबन्धारम्भे सर्वाण्यपि भवन्ति, अन्यानि च । यानि चाधस्तनस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसायस्थानानि तानि ततोऽप्यधस्तनस्थिविवन्धारभ्भे सर्वाण्यपि भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता भवन्ति । ततोऽनन्तरमधस्तने स्थितिस्थाने प्राक्तनानन्तरस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामसंख्येयं भागं मुक्त्वा सर्वाण्यपि तान्यनुवर्तन्ते, अन्यानि च भवन्ति । ततोऽप्यधस्तनतरे स्थितिबन्धे प्राक्तनानन्तरस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामसंख्येयं भागं मुक्त्वा शेषाणि तानि सर्वाण्यप्यनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणतया अभिहितानां प्रथमस्थितेर्यान्यनुभागबन्धाध्यवसायस्थानानि तेषामनु| कृष्टिः परिसमाप्ता । ततोऽधस्तने स्थितिस्थाने द्वितीयस्थितिस्थानसत्कानुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठामेति । एवं | तावद्वाच्यं यावजघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि भावना कार्या ॥ ६४ ॥
(उ०)-अथ त्रसादिचतुष्कस्यानुकृष्टिमभिधित्सुराह-त्रसबादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः पराघाततुल्या-पराघातस्येव वक्तव्या । साचोपरितनात्स्थितिस्थानादारभ्याधोऽधोऽवतीर्य यावदधस्तादष्टादशकोटीकोट्यः सागरोपमाणां तिष्ठन्ति तावद्रष्टव्या । ततोऽधस्तात्सा
॥१३५॥
Page #318
--------------------------------------------------------------------------
________________
सचतुष्कस्यानुकृष्टिः
तान्यन्यानिच
१९ तदैकदे
** २ को. को. सागराणि
* * * * * * * * * * * * * * *ะะะะะ ___ अमव्यस्य जघन्यानुभागबंधप्रायोग्यस्थावरस्थिति
प्रमाणाः स्थितयः
५५ स्यानु० स०
२० स्यानु० स०
Page #319
--------------------------------------------------------------------------
________________
अनुभागबन्धप्ररूपणा.
| तेन तुल्यानुकुष्टिरभिधेया। तत्र सनाम्नो भावना क्रियते-त्रसनाम्न उत्कृष्टस्थितिबन्धारम्भे यान्यनुभागवन्धाध्यवसायस्थानानि | कर्मप्रकृतिः । तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्टस्थितावनुवर्तन्तेऽन्यानि च भवन्ति । तानि च सर्वाण्यसंख्येयभागं | ॥१३६॥
मुक्त्वा द्वितीयस्थितिबन्धारम्भ प्राप्यन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति ।
अत्रोत्कृष्टस्थितिसत्कानामनुभागवन्धाध्यवसायस्थानानामनुकृष्टिः समाप्तिमियति । ततोऽधस्तने च स्थितिस्थाने समयोनोत्कृष्टस्थिति१५ सत्कानां तेषामनुकृष्टिनिष्ठामुपैति । एवं तावद्वाच्यं यावदधस्तादष्टादशसागरोपमकोटीकोट्यस्तिष्ठन्ति । ततोऽष्टादशसागरोपमकोटाकोटी
चरमस्थितौ यान्यनुभागबन्धाध्यवसायस्थानानि तान्यधस्तनस्थितिबन्धारम्भे सर्वाण्यपि भवन्त्यन्यानि च । तत्स्थानभावीनि च सर्वाण्यपि ततोऽप्यधस्तने स्थितिस्थाने भवन्त्यन्यानि च । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता भवन्ति । ततोऽनन्तरमधस्तने स्थितिस्थाने प्राक्तनानन्तरस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थाना| नामसंख्येयं भागं मुक्त्वा सर्वाण्यपि तान्यनुवर्तन्तेऽन्यानि च भवन्ति । ततोऽप्यधस्तने स्थितिबन्धे प्राक्तनानन्तरस्थितिस्थानसत्कानां | तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तान्यनुवर्तन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति । अत्र जघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणतयाऽभिहितानां स्थितीनां प्रथमस्थितेर्यान्यनुभागवन्धाध्यवसायस्थानानि तेषामनुकृष्टिनिष्ठिता। ततोऽधस्तने स्थितिस्थाने द्वितीयस्थितिस्थानसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठामेति । एवं तावद्वाच्यं यावत्सर्वजघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि भावना कार्या ।। ६४ ॥
तणुतुल्ला तित्थयरे अणुकड्वी तिव्वमंदया एत्तो। सव्वपगईण नेया जहन्नयाई अणंतगुणा ॥६५॥
NGREDTDiarrestha
RSSINCCNG
| ॥१३६॥
Page #320
--------------------------------------------------------------------------
________________
चू-'तणुतुल्ला तित्थयरे अणुकडि'त्ति-तित्थगरनामाए अणुकडी अहा सरीरनामाए तहा भाणियव्वा । 'ति- | व्वमंदया एत्तो सव्यपगतीणं णेया जहण्णगादीणतगुण त्ति । सवपगतीण अप्पप्पणो जहण्णाणुभागतो आढत्ता ठितीए ठितीए अणंतगुणा अणुभाग(तिव्वमंदया) भाणियवा जाव अप्पप्पणो उक्कोसो अणुभागोत्ति । असुभपगतीणं जहएणगठितीओ आढत्ता उबरिहत्ता भाणियव्या, सुभपगतीणं अप्पप्पणो उक्कस्सगठितीतो आढत्ता हेठाहुत्तं भाणियव्वं जाव जहणणगा ठितीत्ति । एवं सामपणेणं तिव्वमंदया भणिता । सव्वठितीणं जहण्णाणुभागो उक्कोसाणुभागो य वे वि अत्थि, तम्हा सव्वपगतीणं जहण्णं उक्कोसो च अणुभाग अहिकिच पतयं पत्तेयं तिव्वमंदता भण्णति-घातिकम्माणं अप्पसत्थवण्णरसगंधफासाणं उपघायणामस्स य जहाणगाए ठितीए जहण्णाणुभागो थोवो । बितियाए ठितीए जहण्णाणुभागो अणंतगुणो। एवं जाव णिवत्तणकंडगं ति। णिव्वत्तणकंडगं णाम जहण्णिगाए ठितीए अणुकड्डी जत्थ णिट्ठिया तं णिवत्तणकंडगं बुचति ॥६॥
(मलय०)-'तणुतुल्ल'त्ति । तीर्थकरनाम्नि अनुकृष्टिर्यथा शरीरनाम्नि प्रागभिहिता तथा द्रष्टव्या। इत ऊर्ध्वमनुभागानां तीव्रमन्दता | द्रष्टव्या । तत्र सर्वासां प्रकृतीनामात्मीयात्मीयजघन्यानुभागबन्धादारभ्य यावदुत्कृष्टोऽनुभागबन्धस्तावत् स्थितिबन्धे स्थितिबन्धेऽनन्तगुणा तीव्रमन्दता वक्तव्या-यथोत्तरमनन्तगुणोऽनुभागो वक्तव्य इत्यर्थः। तत्राप्यशुभप्रकृतीनां जघन्यस्थितेरारभ्योर्ध्वमुर्ख क्रमेणानन्तगुणो वक्तव्यः, शुभप्रकृतीनां तूत्कृष्टस्थितेरारभ्याधोमुखं यावजघन्या स्थितिः । तदियं सामान्यतस्तोत्रमन्दताभिहिता, सम्प्रति विशेषत उच्यते-तत्र घातिकर्मणामप्रशस्तवर्णगन्धरसस्पर्शानामुपघातस्य च जघन्यायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः । ततो द्वि
SARCASAGISAG NG
SA
Page #321
--------------------------------------------------------------------------
________________
तीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽपि तृतीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावन्निवतनकर्मप्रकृतिः कण्डकं भवति । निवर्तनकण्डकं नाम यत्र जघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता तत्पर्य-cal अनुभाग
|न्ता मूलत आरभ्य स्थितयः पल्योपमासंख्येयभागमात्रप्रमाणा उच्यन्ते इति ॥६५॥ ॥१३७॥
बन्धप्ररू
पणा. | (उ०)-तीर्थकरनाम्न्यनुकृष्टिस्तनुतुल्या-यथा शरीरनाम्नि मागभिहिता तथा द्रष्टव्या । इत ऊर्ध्वमनुभागानां तीव्रमन्दता वक्तव्या, | सा च सर्वासां प्रकृतीनां स्वस्खजघन्यानुभागबन्धादारभ्य यावदुत्कृष्टोऽनुभागबन्धस्तावत् स्थितिबन्धे स्थितिबन्धेऽनन्तगुणा ज्ञेया,
यथोत्तरमनन्तगुणानुभागो वक्तव्य इत्यर्थः । तत्राप्यशुभप्रकृतीनां जघन्यस्थितेरारभ्योर्ध्वमुखं, शुभप्रकृतीनां तूत्कृष्टस्थितेरारभ्याधोमुखं | क्रमेणानन्तगुणो वक्तव्यः । इयं सामान्यतस्तीवमन्दताऽभिहिता, अथ विशेषत उच्यते-तत्र घातिकर्मणामप्रशस्तवर्णगन्धरसस्पर्शानामुपघातस्य च जघन्यायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः । ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि तृती-6 यस्यां जघन्योऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावनिवर्तनकण्डकं भवति । निवर्तनकण्डकं नाम यत्र जघन्यस्थितिबन्धारम्भमाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिनिष्ठिता तत्पर्यन्ता आदित आरभ्य पल्योपमासंख्येयभागमात्राः स्थितयः । तदुक्तं-"कंडं
णिब्वत्तणकंडगं च पलियस्ससंखसो"त्ति ॥६५॥ 5 निव्वत्तणा उ एकिकस्से हेटोवरिं तु जेटियरे । चरमठिईणुक्कोसो परित्तमाणीण उ विसेसो ॥६६॥ (चू०) ततो णिव्यत्तणकंडगस्स चरमठितीए जहण्णाणुभागातो जहण्णगाए ठितीए उक्कोसाणुभागो अणं
6॥१३७॥ सतगुणो । ततो उवरिल्लाए ठितीए जहण्णाणुभागो अणंतगुणो । ततो बितियाए ठितीए उक्कस्साणुभागो अणंत
DadaNDIDOE
SVON SCOLASSE
Page #322
--------------------------------------------------------------------------
________________
गुणो । 'उवरिं'ति-उवरिमठितीए जहण्णाणुभागो अणतगुणो । 'हेडि 'त्ति-हिडिमाए ठिनीए उक्कसाणुभागो एवं । एवं एक्केक्कं णेयव्वं जाव उक्क सियाए टितीए जहण्णाणुभागोत्ति । सव्युक्कसियाए जहण्णाणुभागाउ पलिउबमस्स असंखेजइभागं ओसरितु जा ठिति तीस्से उक्कसाणुभागो अनंतगुणो । 'चरिमठिईणुक्कोस्स' त्ति-तनोणंतरुक्कस्सियाए ठिनीए उक्कस्साणुभागो अनंतगुणो । एवं चैव पराधायाईण, णवरि उक्कस्सिगाउ दितीय हेडाहुत्तं भाणियवं । 'परित्तमाणीणं तु विसेसो त्ति-परियत्तमाणीणं पगतीणं विसेसो भण्णइ । जासिं दितीणं तदेगदेसो य अण्णाणित्ति भणितं तासिं पुत्तो विही, जओ ताणि य अन्नाणि य आदत्तं ततो हेट्ठाओ णिव्यत्तणकण्डकमेत्तीणं ठितीणं उक्कोसाणुभागा ण भणिया ततो ताणि य अन्नाणियत्ति जत्तियाणि ठितीणं द्वाणाणि गताणि तेसु ठाणेसु तासिं ठितीणं जहण्णगाणुभागो तत्तिओ चेव ||३६||
(मलय ० ) – 'निव्वत्तण' त्ति । ततो निवर्तनकण्डकस्य चरमस्थितौ जघन्यानुभागाज्जघन्यस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततो द्वितीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽधस्तनतृतीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि तृतीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवमेकैकोऽधस्तादुपरि च यथाक्रमं 'ज्येष्ठः' - उत्कृष्टः 'इतरथ' - जघन्योऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावदुत्कृष्टायां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठति शेषः सर्वोऽप्युक्तः । ततः सर्वोत्कृष्टायाः स्थितेर्जघन्यानुभागात् कण्डकमात्राणां स्थितीनां प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततोऽप्यन
Page #323
--------------------------------------------------------------------------
________________
द
पणा.
न्तरायामुपरितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं निरन्तरमुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वक्तव्यो यावदुत्कृष्टा स्थितिः। कर्मप्रकृतिः | तथा चाह-'चरमठिईणुकोसो'-चरमस्थितीनां कण्डकमात्राणां पल्योपमासंख्येयभागमात्राणामित्यर्थः उत्कृष्टोऽनुभागो निरन्तरमनन्त- | अनुभाग| गुणतया नेतव्यः । इदानीं शुभप्रकृतीनां तीव्रमन्दताभिधानावसरः। तत्र पराघातप्रकृतिमधिकृत्योच्यते-पराघातस्योत्कृष्टायां स्थितौ जघ-|
बन्धप्ररू॥१३८॥
न्यपदे जघन्योऽनुभागः सर्वस्तोकः । ततःसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितो जघन्योनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति, निवर्तनकण्डकमतिक्रान्तं भ
वतीत्यर्थः । तत उत्कृष्टायां स्थितावुन्कृष्टोऽनुभागोऽनन्तगुणः। ततो निवर्तनकण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । 2 ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो निवर्तनकण्डकादधो द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः। एवं K| तावद्वाच्यं यावत्पराघातस्य जघन्यस्थितौ जघन्यानुभागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठ
ति, शेषः सर्वोऽप्युक्तः । ततो जघन्यस्थितेरारभ्योर्ध्व कण्डकमात्राः स्थितीरतिकम्य चरमायां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततोऽधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावजघन्यस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं शरीरपञ्चकसंघातपञ्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयप्रशस्तवर्णगन्धरसस्पर्शागुरुलघुच्छ्वासातपोद्योतनिर्माणतीर्थकराणामपि भावनीयम् । 'परितमाणीण उ विसेसो-परावर्तमानप्रकृतीनां विशेषो द्रष्टव्यः। स चैव-यावतीनां स्थितिनां तानि चान्यानि चेत्येवमनुकृष्टिरभिहिता ता-16 | वतीनां सर्वासामपि जघन्योऽनुभागस्तावन्मात्र एव द्रष्टव्यः। तानि चान्यानि चेत्येवमनुकृष्टिविषयाभ्यस्तु परतो जघन्यो अनुभागो | ॥१३८।। | यथोत्तरमनन्तगुणस्तावद्वक्तव्यो यावत् कण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवशिष्यते ॥ ६६ ॥
OCre
Page #324
--------------------------------------------------------------------------
________________
(उ.)---ततो निवर्तनकण्डकचरमस्थितिजघन्यानुभागादधस्तनप्रथमस्थिताउत्कृष्टो नन्तगुणः । ततः कण्डकादुपरि प्रथमस्थितौ ज-IN | धन्यानुभागोऽनन्तगुणः । ततोऽधस्तनद्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थिती जघन्यानुभागोडनन्तगुणः। ततोऽधम्तनततीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादुपरि तृतीयस्थितौ जघन्यानुभागोऽनन्तगुणः। एवं कण्डके कण्डके एककः स्व एककः,म्वइति पदं प्रतिनियतकण्डकावधिमचं द्योतयति, यथाक्रम ज्येष्ठः-उत्कृष्ट इतरश्च जघन्योऽनुभागोऽनन्तगुणो वाच्यः । स च तावद्यावत्सवोत्कृष्टायां स्थितौ जघन्यानुभागोऽनन्तगुणः, कण्डकमात्राणां च स्थितीनामुन्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठति शेषस्तु सर्वोऽप्युक्त इति तमाह-'चरमट्टिईणुक्कोसो'। चरमस्थितीनां कण्डकमात्राणामुत्कृष्टोऽनुभागो निरन्तरमनन्तगुणतयाऽभिधातव्यः । तथाहि-सर्वोत्कृष्टायाः स्थित्तेजघन्यानुभागात्पल्योपमासंख्येयभागमात्राणां चरमस्थितीनां प्रथमस्थितावत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततोऽप्युपरितन्यामनन्तरस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽप्यनन्तरायामुपरितनस्थितौ सोऽनन्तगुणः । एवं तावद्वाच्यं यावदुत्कुष्टा स्थितिरिति । पराघातादीनां पदचत्वारिंशत्संख्यानां शुभप्रकृतीनां तूत्कृष्टात् स्थितिस्थानादारभ्याधोमुखमुक्तदिशाऽनन्तगुणनया तीव्रमन्दता वाच्या। तथाहि-एतासामुत्कृष्टायां स्थितौ जघन्यानुभागः सर्वस्तोकः । ततः समयो-18 नायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावदाच्यं यावन्निवर्तनकण्डकं भवति । तत उत्कृष्टायां स्थितावुत्कृष्टानुभागोऽनन्तगुणः । ततो निवर्तनकण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो निवर्तनकंडकादधो द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावज्जघन्यस्थितौ जघन्यानुभागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्य
Page #325
--------------------------------------------------------------------------
________________
॥१३९॥ कर्मप्रकृतिः
*CROOK
५५ अपरावर्तमानाशुभानाम् तीव्रमंदता
निर्वर्तनकंडकं
१० स्य ज० अनु० अल्पः ११ , अनंतगु० १२ " "
, , , , ,
ततः १५ ततः १६ , ततः १७ ततः १८ ततः १९ " ततः २० ततः २१ . , ततः २२ " ततः २३ ततः २४ ततः २५ . ततः २६ ततः २७ , ततः २८ " ततः २९ ततः ३० ,
" ,
ततः १०स्य उ०अनु.अनंगु. ततः ११ , ततः १२ , ततः १३ ततः १४ , ततः १५ , ततः १६ ततः १७ , ततः १८ ततः १९ ततः २० , ततः २१ , ततः २२ ततः २३ , ततः २४ ततः २५ , ततः २६ ,
, , , "
PGDISekढब
॥१३९॥
पणा. बन्धप्ररूअनुभाग
Page #326
--------------------------------------------------------------------------
________________
पराघातादि ४६ अप० शुभानां प्रकृतीनां तीव्रमन्दता। भ३० स्य जघ० अनु० सर्वाल्पः
ततः जघ० अनु० अनंतगु०
प्र० निव० कंडकं
३० स्यउ.अनु. अनंत.
ततः २५
२६
,
२४
,
२२
॥
२०
"
अंत्य निव० कं०
हGDISO
D
ance
Page #327
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
पणा.
ORDECODIACalekh
नुक्तस्तिष्ठति, शेषः सर्वोऽप्युक्तः, ततो जघन्यस्थितेरुवं कण्डकमात्रं स्थित्युल्लङ्घने या चरमा स्थितिस्तस्यामुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः। ततोऽधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽप्यधस्तनस्थितौ सोऽनन्तगुणः। एवं तावद्वाच्यं यावज्जघन्यस्थि- अनुभागतावुत्कृष्टोऽनुभागोऽनन्तगुण इति । 'परित्तमाणीण उ विसेसो'-परावर्त्तमानप्रकृतीनां तु विशेषो द्रष्टव्यः॥६६॥
बन्धपरूताणन्नाणि त्ति परं असंखभागाहि कंडगेक्काणं । उक्कोसियरे नेया जा तकंडोवरि समत्ती ॥६७॥ |
(चू०)–'ताणण्णाणि'त्ति गतातो, 'परं'-परतो जा ठिती तीसे द्वितीए जहण्णाणुभागोअणंतगुणो। ततो परतो जा हिहिउ तीसे ठितीए जहण्णाणुभागो अणंतगुणो। एवं जाव णिवत्तणकंडगस्स असंखेजइभागो सेसो त्ति । | 'असंखभागाहिं कंडगेक्काणं'ति-ततो णिव्वत्तणकंडगस्स असंखेजइभागसेसाउ णिवत्तित्तु जओ ताणि य अपणाणि यत्ति आढत्तं ततो पलिउवमस्स असंखेजतिभाग ओसरित्तु जाहिती तीसे द्वितीए उक्कस्साणुभागो अपंतगुणो । हिडिल्ला पुव्वभणियातो अणंतराए ठितीए उक्कस्साणुभागो अणंतगुणो । एवं उक्कस्सगं णेयव्वं जाव कंडगमेत्ताणि ठाणाणि । ततो णिवत्तणकण्डगस्स असंखेजइभागसेसाओ जतो णियत्तो ततो उवरिल्लाए द्वितीए जहण्णाणुभागो अणंतगुणो। ततो जत्थ कंडगं गंतूण ठिओतत्थ कंडगमेत्ताणि हाणाणि परिवाडीए उक्कस्सगाणि अणंतगुणाणि । पुणो जहण्णगेहाणं, पुणो उक्कस्सिगाए कंडकं, उक्कमियरेणेया जा तक्कंडगोवरि सम
॥१४॥ त्ति'त्ति-एवं हेहा उरिं च णेयव्वं जाव तस्स कंडगस्स उवरिमाणं ठितीणं अंतिमा ट्ठितित्ति ताव हेहावि कंडग| मेत्तं उसरितु ठितं । ततो पुव्वक्कमेण हेट्टा एक्का द्विती उवरि एका ठिती एवं णेयव्वं जाव अंतं ति । चरिमहितीण ||
Page #328
--------------------------------------------------------------------------
________________
पच्छा उक्कोसोणेयव्यो । एस सुस्तत्थो।
इदाणिं पत्तेयं पत्तेयं तिब्वमंदया भण्णइ । तत्थ आभिणियोहियणाणावरणस्स जहष्णियाए टितीए जहण्णपदे जहण्णाणुभागो धोवो। ततो वितियाए द्वितीए जद्दण्णाणुभागो अणंतगुणो। ततो तहआए ठितीए जहण्णाणुभागो अणंतगुणो। एवं जाव णिव्यत्तणकंडग ति । जहणियाए ठितीए जम्मि मट्टाणे अणुकड्डी णिहाया तावइयातो द्वितीओ णिव्यत्तणं कंडगं ति भण्णंति, पलिओवमस्स असंखेजइभागो बुचति । | णिव्यत्तणाओ । 'एक्किक्कस्स हेहोरिं तु जेटियरोत्ति । ततो णिवत्तणकंडगस्स जहण्णगाउ अणुभागाउ जहण्णिगाए ठितीए उक्कोसो अणुभागो अणंतगुणो। तटो जंमि हिउ जहण्णो ततो समउत्तराए द्वितीय जहण्णगो अणुभागो अणंतगुणो। ततो बितियाए ठिईए उक्कस्सो अणुभागो अणंतगुणो । इयरत्थ जहण्णाणुभागो अणंतगुणो । तइयाए ठितीए उक्कस्सगो अणुभागो अणतगुणो, इयरत्थ जहण्णाणुभागो अणंतगुणो।
एवं णेयव्वं जाव उक्कसिगाए द्वितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो। 'चरिमठितीणुक्कोसो त्ति-ततो १२ पलिओवमस्स असंखेजइभागं ऊसरिऊणं जंमि ठिउ उक्कोसो ततो समयुत्तराए ठितीए उक्कोसाणुभागो अ| गंतगुणो । ततो बिसमउत्तराए उक्करसाणुभागो अणंतगुणो । एवं अणुबद्धं उक्कोसाणुभागं अणंतगुणं । एवं णेयं जाव आभिणियोहियणाणावरणस्स उक्कस्सिगाए हितिए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो । एवं सब्वेसिंघातिकम्माणं अप्पसत्थवन्नगंधरसफासाणं उवघायस्स य अप्पप्पणो णामं घेत्तृण तिव्वमंदया भाणि
Page #329
--------------------------------------------------------------------------
________________
महापाए
खेजर
यव्वा । घातियं भणियं । कर्मप्रकृतिः इयाणिं सुभाणं तिव्वमंदपा भण्णति-एत्तो पराघायणामाए तिव्वमंदत्तं वत्तइस्सामो । तंजहा-पराघा-1el | अनुभागयणामाए उक्कसिगाए ठितीए जहण्णपदे जहण्णाणुभागो थोवो। समयूणाए उक्कसिगाए ठितीए जहण्णपदे
बन्धप्ररू॥१४१॥
पणा. जहण्णाणुभागो अणंतगुणो । एवं बिसमयूणाए ठितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो। तिसमयूIाणाए ठितीए अणंतगुणो । एवं जाव पलिओवमस्स असंखेजइभागूणाए उक्कसिगाए ठितीए जहण्णपदे ज
हण्णाणुभागो अणंतगुणो। ततो उक्कसिगाए ठितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो। ततो हेडिल्लाए ठितीए जहण्णाणुभागो अणंतगुणो। एवं हेहिल्लाए ठितीए जहण्णपदे जहण्णाणुभागो उवरिमाए ठितीए उक्कस्सपदे उक्कसाणुभागो । एवं एक्केक्का ओगाहिजमाणा२ ताव आगता जाव परघायणामाए जहण्णिगाए ठितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो । ततो पलिओवमस्स असंखेजतिभागं अब्भुस्सरिऊणं जहट्ठिउ उक्कस्साणुभागो ततो समयूणाए ठितीए उकस्सपदे उक्कस्सागुभागोअणंतगुणो । ततो बिसमयूणाए ठितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो । तिसमयूणाए ठितीए उक्कस्सपदे उक्करसाणुभागो अणंतगुणो । एवं जाव परघायणामाए जहण्णगहितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो । एवं पंचण्हं सरीराणं, पंचण्हं संघायणाणं,पण्णरसण्हं बन्धणाणं,तिण्हं अंगोवंगाणं,पसत्थवण्णगंधरसफासाणं,अगुरुलहुगउस्सासआयवउज्जोयणि
॥१४॥ म्मेणं, तित्थगरणामाणं च णेयव्वं । .
Page #330
--------------------------------------------------------------------------
________________
इमाणिण परित्तमाणिया। जहापत्तो मायरस नित्यमदत्त वत्तइस्माना। मायस्स उनकसियार ठिताए | जहणपदे जहणागुभागो थोवो । समयूणा उमियाए ठितीए जहणपए जहणाणु भागो ततितो चे व । एवं विसमायणाग ठितीए जहणपदे जहणाणुभागो सत्तिओ चेव । तिसमयूणाए ठितीए जहाणपदे जहणाणु भागो तत्तितो चेव । एवं उम्मारे गव्वं जाव जहणओ अमायबंधो ताव तत्तिओ चव । ततो
जहणगाओ समयणाग ठितीन जहष्णपदे जहाणामागो अणंतगुणो । यिसमयूणाए वि ठिईए जह घाणपदे जहण्णाणु भागो अणंतगुणो। तिसमयूणाए ठितीए जहण्णपदे जहण्णाणुभागो अणंतगुणो। एवं ए.
पण कमेण जहण्णगं असायबन्धं आदि काऊणं असंखेजाओ ठितीओ जाव णिवत्तणकंडगस्स असंखेज भागोसेसो. तत्तीयमेत्तीणं ठितीणं जहण्णाणुभागा अणंतगुणाए सेढीए णेयव्वा । ते य एगंतसागारपाउग्गा ततो णियत्तियध्वं । ततो सायस्स उक्कसिगाए ठितीए उक्कसपए उक्कसाणु भागो अणंतगुणो। समयूणाए उक्क| सिगाव ठितीए उक्कस्सपदे उक्कस्साणुभागो अणंतगुणो। बिसमयूणाए उक्कस्सपदे उक्कस्साणुभागो अणं | तगुणो । एवं तिसमयूणाए ठिईए । एवं णिरंतरं उक्कस्सगं आदि काउणं असंखेजाओ ठितीओजेत्तियमेत्तं णि-| व्वत्तणकंडगरस परिमाणं तत्तियमेत्ताणं ठितीणं उक्कस्सपदे अणुभागा अणंतगुणाए सेढीए णेयवा। ततो जा. हिंतो ठितीहिंतो एगंतसागारपातोग्गाणं जहण्णाणुभागे भणिऊण णियत्तो ततो ठितीतो उवरिमाए ठितीए जहण्णाणुभागो अणंतगुणो । ततो पुणो उक्करसगाओ ठितीओ णिव्वत्तणं कंडगमेतीउ उसारेऊण जा ठिती ति
Page #331
--------------------------------------------------------------------------
________________
साणुभागा अप
पणा.
हउ एक्कस्स हिणवत्तणकंडगा हितीउ उसरिणाणुभागो
स्से हीतीए उक्कस्स अणुभागो अणंतगुणो। ततो पुणो णिव्वत्तणकंडगमेत्तीणं ठितीणं उक्कसाणुभागा अणं-13 कर्मप्रकृतिः तगुणाए सेढीए णिरंतरंणेयव्वा । ततो पुणो हेढउ एगाए ठितीए जहण्णाणुभागो अणंतगुणो। ततो पुणो उक्क-Ter अनुभागस्सिगाउ द्वितीउ दुगुणा णिव्वत्तणकंडगमेतीयो द्वितीउ उसरिऊण जा हिती तीस्से ठितीए उक्कस्साणुभागाणं
बन्धप्ररूतगुणा । ततो पुणो वि णिव्वत्तणकंडगमेत्तीणं उक्कस्साणुभागा अणंतगुणाए सेढीए निरंतरं णेयव्वा । एवं १५ हेढउ एक्कस्स द्वितीए जहण्णाणुभागा अणंतगुणा । ततो पुणो उक्कस्सिगाउ द्वितीउ तिगुणा णिव्वत्तणकंडगमेत्तीउ द्वितीउ उसारेऊण जा द्विती तिस्से द्वितीए उक्कसाणुभागा अणंतगुणा । ततो पुणो णिवत्तणकंडगमेत्तीणं ठितीणं उक्कसाणुभागा अणंतगुणाए सेढीए णिरंतरं णेयव्वा । एवं हेहउ एक्कस्से ठितीए जहण्णाणुभा| गाउ उवरिल्लीणं ठितीणं असंखेजाणं उक्कोसाणुभागाणं एवं ओगाहिजमाणे ताव आगतं जाव जहण्णगो अ15 सायस्स ठितिबन्धो णिव्वत्तणकंडगेण । सतो जहण्णगातो असायट्ठितिबंधातो. णिवत्तणकंडगमेत्तीणो ठि-12 तीओ उसरिऊण जा हिती तीसे ठितीए जहण्णाणुभागा अणंतगुणाा। ततो जहण्णगातो असायद्वितिबन्धातो समऊणाए ठितीए उक्करसाणुभागा अणंतगुणा । तेणपरं हिडिमाए ठिइए जहण्णाणुभागा उवरिमाए ठितीए उक्कसाणुभागा । एक्केक्के ओगाहिया जहण्णगातो असायबंधातो आढत्ता ताव णेया जाव सायस्स जहण्णगा | ठिती त्ति । ततो सायबंधहितीणं जहण्णातो णिवत्तणकंडगमेत्तीउ अम्भुस्सरितूणं जंमि द्वितं उक्कस्सगं ततो समयूणाए ठितीए उक्कस्साणुभागा अणंतगुणा, दुसमयूणाए ठितीए उक्करसाणुभागा अणंतगुणा, एवं णिव
Page #332
--------------------------------------------------------------------------
________________
त्तणकंडगमेत्तीणं ठितीणं उक्कस्साणुभागा अणंतगुणाए सेढीए णेयव्वा । एवं जाव मायस्म जहण्णगो ठिति-13 | बन्धो । एवं मणुस्मगतिदुगदेवगतिदुगपंचदियजातिसमचउरमबजरिस भपसत्यविहायगतिथिरमुभमुभगसु स्मरआदेजजसकीत्तिउच्चागोयस्म य वत्तव्यं । ____ एत्तो असायस्स तिव्वमंदयं वत्तइम्मामो । असायस्स जहणिगाए ठितीए जहष्णपदे जहाणाणुभागो योवो। बितियाए ठितीए जहण्णपदे जहण्णाणुभागो तत्तिओ चेव । ततियाए ठितीए जहण्णाणुभागो तत्तिओ चेव । एवं चेव सागरोवमसयपुहत्तं ताव तत्तिओचेव (जाव) सातउक्कोम द्वितीत्ति भणितं होइ । ततो जातो हितीतो | बन्धमाणो जहण्णाणुभागे बंधति तासिं ठितीणं जासे उवरिमा हिती तीसे ठितीए जहण्णाणुभागा अणंतगुणा।। बितियाए ठितीए जहण्णाणुभागा अणंतगुणा । ततियाए जहण्णाणुभागा अणंतगुणा । एवं जाव पलिओवमस्स असंखेजइभागा। सेसो य णिव्वत्तणकंडगस्स असंखेजभागो। एत्तियमेत्तीणं ठितीणं जहण्णाणुभागे अणंत| गुणे भणिऊण ततो णियत्तियव्वं । असायस्स जहपिणयाए ठितीए उक्कस्सपदे उक्कस्साणुभागाणंतगुणा । बितियाए ठितीए उक्कसपदे उक्कस्साणुभागा अणंतगुणा । एवं ततियाए ठितीए उक्कस्सपदे उक्कस्साणुभागा | अणंतगुणा । एवं णिवत्तणकंडगमेतीणं ठितीणं उक्कस्साणुभागा अणंतगुणा । उवरिमाए द्वितीए जीसे जह|पणाणुभागा भणिऊण णियत्तं तेण हेहिमाणं ठिती उक्कस्साणुभागा भणिया तीसे उवरिमाए ठितीए समयत्त-13 राए जहण्णाणुभागा अणंतगुणा । ततो णिवत्तणकंडगमेत्तीणं ठितीणं उक्कस्साणुभागा अणंतगुणाए सेढीए
Page #333
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥१४३॥
| णेयव्वा । ततो उवरि पुणो बितियाए ठितीए जहण्णाणुभागा अनंतगुणा । ततो हेट्ठउ णिव्वत्तणकंडगमेत्तणं ठितीणं उक्कस्साणुभागा अनंतगुणा अनंतगुणाए सेढीए णेयव्वा । एवं एतेण कमेण उवरिमाए जावेगीसे टितीए जहण्णाणुभागा हिट्टिमाणं ठितीणं असंखेज्जाणं उक्कस्साणुभागा । एवं जाव ओघ जहण्णाणुभ [भागियाणं | उक्क सिताए ठितीए उक्कस्साणुभागे पडंति । [ ओघजहन्नाणुभागिया णाम या संन्ना भण्णइ ] | ओघजहण्णाणुभागिया णाम जाओ ठितीओ बंधतो असायस्स जहण्णाणुभागं बंधइ एसा ओघजहन्नाणुभागिया ( णाम संण्णा भण्णइ ) । एतीसे ओघजहण्णाणुभागसन्नाए जाहे ओघजहण्णाणुभागियाणं चरिमाए ठितीए उक्कस्साणुभागा अनंतगुणा । ताहे ओघजहण्णाणुभागियाणं उवरिं णिव्वत्तणकंडगमेत्ताणं कितीणं जहण्णाणुभागा भणिता होंति । एतो य उवरिमाणं अभणियाणुभागाणं ठितीणं एगीसे द्वितीए जहण्णाणुभागा अनंतगुणा । | हेट्टिमाणं ठितीणं एक्किस्सं ठितीए उक्कस्साणुभागा अनंतगुणा । एतेण कमेण एक्केक्कट्टिती ओगाहित्ता जाव असायस्स उक्कसियाए जहण्णाणुभागा अनंतगुणा । ताहे असायस्स ठितीणं णिट्ठवणिगाणं णिव्वत्तणकंडग| मेत्तीणं उक्कस्साणुभागा न भणिया । तासि जहणगा जा हिती तिस्से द्वितीए उक्कस्साणुभागा अनंतगुणा । | ततो समयुत्तराए ठितीए उक्कस्साणुभागा अनंतगुणा । ततो विसमयुत्तराए ठितीए उक्कस्साणुभागा अनंतगुणा । तओ तिसमउत्तराए ठिईए उक्कस्साणुभागा अनंतगुणा । एवं अणुबद्ध उक्कस्साणुभागा। एवं गीतं ताव जाव असायस्स उक्कोसिगाए द्वितीए उक्कस्सपदे उक्कस्साणुभागा अनंतगुणा । एवं णिरयगतिदुगस्स
Karyak
अनुभागबन्धप्ररूपणा.
॥१४३॥
Page #334
--------------------------------------------------------------------------
________________
VAS
Sak
आदिमाणं चतुण्हं जातीणं अंतिमाणं पंचसंठाणसंघयणाणं अपसत्थविहायगतिधावर सुहुमअपज्जत्तगसाहारअधिर असुभदु भगदुस्सर अणादेज्जाजसकित्तिणामाणं णेयब्वं जहा असायस्स ।
एत्तो तिक्खिगतिणामाए तिब्वमंदत्तं वत्तयिस्सामो। तं जहा-सत्तमपुढवीए शेरइयस्स सव्वजहण्णगे दितीबंधहाणे जहण्णाणु भागा धोवा | बितियाए द्वितीए जहणपदे जहणाणुभागा अनंतगुणा । ततियाए द्वितीए जहण्णपदे जहण्णाणुभागा अनंतगुणा । एवं जहण्णपदे जहण्णाणुभागा अनंतगुणाए सेढीए ताव गता जाव वित्तणकंडगमेत्तीओ टितीओ। जहणियाए ठितीए उक्कस्साणुभागा अनंतगुणा । ततो जओ यित्तो टिईए तो सम उत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । बितियाए उक्कस्साणुभागा अनंतगुणा । एवं उवरिल्लस्स हेट्ठिल|स्स पज्जाएण णेयव्वा । एवं णीतं ताव जाव अभवसिद्धियपाउग्गस्स जहण्णगस्स द्वितीबंधस्स हेउ समयृणा ठितित्ति । तओ अभवसिद्धि पाउगस्स जहण्णगस्स ठितिबंधस्स हेट्टतो णिव्वत्तणकंडगमेत्तीणं दितीणं उक्कसाणुभागा न भणिया । अभवसिद्धियपाउग्गस्स हेहउ जाणि द्वितिबंधट्टणाणि ताणि पलिओ मस्स असंखेज्जइभागो, ततो अभवसिद्धि पाउरगाउ जहण्णगाउ ठितीबंधाउ णिव्वत्तणकंडगमेत्तीउ ठितीउ उसरिऊण जा द्विती तीसे ठितीए उक्कस्सेहिं अणुभागेहिंतो अभवसिद्धियपाउग्गजहण्णिगाए ठितीए जहण्णाणुभागा अनंतगुणा । ततो समउत्तराए ठितीए जहण्णाणुभागा तत्तिआ चेव । बिसमउत्तराए तत्तिया चेव । तिसमउत्तराए दितीए जहण्णाणुभागा तत्तिया चेव । एवं सागरोवमसतपुहुतमेत्तीणं वितीणं तुलो जहण्णाणुभागबन्धो जाव पडिवक्ख
Kams
Page #335
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४४॥
स्स उक्कस्सिया द्वितित्ति भणियं होत्ति ताव तत्तिया चेव । ततो जासिं ठितीणं तुल्लो जहण्णाणुभागबंधो तासिं [[ठितीणं णाम संना] परियत्तमाणजहण्णाणुभाग बंधपाउग्गाणं ठितीणं उक्कस्सिआतो ठितीओ जहण्णाणुभागे| हिंतो समयुत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । बिसमयुत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । तिसमयुत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । एवं असंखेज्जाओ द्वितीओ णिव्वत्तणकंडगस्स असंखेज्जइभागो सेसो, एत्तियमेत्ती गं ठितीणं जहण्णाणुभागा अनंतगुणाए सेढीए णेयच्वा । ततो णियत्तियव्वं जातो अभवसिद्धिपाउग्गस्स जहण्णगस्स ठितिबंधस्स हेहउ णिवत्तणकंडगमेत्तीउ ठितीउ तासिं जहणिगाद्विती तीसे द्वितीए उक्कसाणुभागा अनंतगुणा । ततो समउत्तराए ठितीए उक्कस्साणुभागा अनंतगुणा । बिसमगुत्तराए ट्ठिइए उक्कस्सा अनंतगुणा । तिसमगुत्तर। ए अनंतगुणा । एवं णीतं ताव जाव अभवसिद्धि पाउगस्स जहण्णगो द्वितीबंधो समउणोत्ति । ततो अभवसिद्धियपाउग्गस्स जहण्णठितीबंधाउ समयूणातो उक्कस्सगेहिंतो अणुभागेहिंतो जतो टितीतो जहण्णाणुभागे भणिऊण णियत्तो ततो समयुत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । ततो जहण्णाणुभागबंधपाउग्गाणं जहण्णियाए ठितीए उक्कोसाणुभागा अनंतगुणा । समउतराए ठितीए उक्कस्साणुभागा अनंतगुणा । बिसमउत्तराए ठितीए उक्कस्साणुभागा अनंतगुणा । एवं णिव्वत्तणकंडगमेत्तीणं ठितीणं उक्कस्साणुभागा अनंतगुणाए सेढीए णेयव्वा । ततो पुण उवरिं जिस्से द्वितीए जहण्णाणुभागे भणितूण णियत्तो तओ समउत्तराए ठितीए जहण्णाणुभागा अनंतगुणा । ततो परियत्तमाणिगा
अनुभाग
बन्धप्ररूपणा.
॥१४४॥
Page #336
--------------------------------------------------------------------------
________________
मि जहण्णाणुभागबंधपातोग्गा द्वितीउ णिवत्तणकंडगमेतीउ अम्भुमरितॄण जाहिती तीसे टितीए उक्कम्माणु 13 भागा अणंतगुणा । ततो निव्वत्तणकंगमेत्तीणं टितीणं उक्कस्साणुभागा अणंतगुणाप सेढीगणेयन्वा । तेण कमेण उवरिमाणं ठितीणं एग्गिस्से ठितीए (जहण्णाणु भागा) जहणणाणुभागबंधपाउग्गाणं च णिव्यत्तणकंडगमेतीणं उक्करमाणुभागा अणंतगुणाए सेढीए णेयच्या जाव जहण्णाणुभागबंधपातोग्गाणं उक्कमियारा | ठितीए उक्करमाणुभागा। जहणाणुभागबंधपातोग्गाणं ठितीणं उवरिमाणं द्वितीओ तासिं णिवत्तणकंड गमित्तीणं जहण्णाणुभागा भणिता । ण अण्णं किंचि भणितं । ततो जहण्णाणुभागबंधपातोग्गातो उक्कस्सिगातो ठितीओ उक्कस्सगेहिं अणुभागेहिंतो उरि जासिं ठितीणं जहण्णाणुभागा न भणिया तामि | द्वितीणं जा सवजहण्णिगा ठिती तीसे ठितीए जहण्णाणुभागा अणंतगुणा हिट्ठितो पुण एगीसे ठितीए उक्क*स्साणुभागा अणंतगुणा । ततो जंमि द्विता जहण्णा ततो समयुत्तराए ठितीए जहण्णाणुभागा अणंतगुणा । बि. तियाए ठितीए उक्कस्साणुभागा अणंतगुणा,इयरत्थ जहण्णाणुभागा अणंतगुणा । एवं णीतं ताव जाव उक्कस्सियाए ठितीए जहन्नपदे जहण्णाणुभागा अणंतगुणा । तओ पलिओवमस्स असंखिज्जइभाग उस्सरिऊणं जमिठिया उक्कस्सा तओ समउत्तराए ठितीए उक्कस्साणुभागा अणंतगुणा । बिसमउत्तराए ठितीए उक्कस्साणु भागा अणंतगुणा । तिसमयुत्तराए ठितीए उक्कसाणुभागा अणंतगुणा । एवं अणुबद्धं उक्कस्सा अणंतगुणा । एवं णीयं ताव जाव तिरिक्खगतिणामाए उक्कस्सिगाए ठितीए उक्कस्सपदे उक्कस्साणुभागा अणतगुणा ।
RSSRCa
Page #337
--------------------------------------------------------------------------
________________
पणा.
K एवं तिरिक्खगतिपाउग्गाणुपुव्वीए णियागोयस्स य णेयव्या तिव्वमंदया । कर्मप्रकृतिः | एत्तो तसणामाए तिव्वमंदत्तं वत्तब्वइस्सामो, तंजहा-तसणामाए वीससागरोवमकोडाकोडिट्ठितिं बंधमाण- अनुभाग स्स उक्कस्सियाए ठितीए जहण्णपदे जहण्णाणुभागा थोवा । समयूणाए ठितीए जहण्णपदे जहण्णाणुभागा
बन्धप्ररू॥१४५॥
अणंतगुणा । बिसमयूणाए जहण्णपदे जहण्णाणुभागा अणंतगुणा । तिसमयूणाए जहण्णपदे जहण्णाणुभागा अणंतगुणा । एवं णिवत्तणकंडगमेत्तीणं ठीतीण जहण्णपदे जहण्णाणुभागा अणंतगुणाए सेढीए नेयव्वा । ततो उक्कस्सिताए ठितीए उक्कस्सपदे उक्कस्साणुभागा अर्णतगुणा । एवं ततो णिवत्तणकंडगमेत्तीओ ठिती
ओ उसरिऊणं जंमि द्विता जहण्णा तओसमयूणाए ठितीए जहण्णाणुभागा अणंतगुणा। ततो उवरिंमि समयूणाए | ठितीए उक्कस्साणुभागा अणंतगुणा । ततो हेहतो एगीसे ठितीए जहण्णाणुभागा अणंतगुणा । एवं जाव अट्ठाशरससागरोवमकोडाकोडिं समयुत्तरति । ततो अट्ठारसण्हं कोडाकोडीणं उरिं समउत्तरिगां ठितीं आदि काऊण णिवत्तणकंडगमेत्तीणं उक्कस्साणुभागा न भणिया सेसं सव्वं भणितं । उवरिमाणंठितीणं ततो अट्ठारसण्हं कोडाकोडीणं समयुत्तराए ठितीए जहण्णाणुभागेहिंतो अट्टारसण्हं पडिपुण्णाणं जहण्णपदे जहष्णाणुभागा अणंतगुणा।
ततो समयणाए ठितीए जहण्णाणुभागा तत्तिया चेव । बिसमयूणाए ठितीए जहण्णाणुभाणा तत्तिया चेव। तिसम१६ यूणाए ठितीए जहण्णाणुभागा तत्तिया चेव । एवं जावजहण्णगा थावरणामाए ठितीबंधे ताव तत्तिउ तत्तिउ चेव ।
॥१४५॥ ततो परियत्तमाणजहण्णाणुभागबन्धपाउग्गाणं जहण्णिगाणं द्वितीणं जहण्णपदे जहण्णाणुभागेहिंतो समयूणाए।
SCSBE
Page #338
--------------------------------------------------------------------------
________________
2
टिनीए जहण्णाणुभागातगुणा । बिसमसृणाए टितीए जहण्णाभागा अनंतगुणा । निममयणाए अनंतगुणा । एवं जाव असंखेजातो द्वितीतो वित्तणकंडगस्म असंग्विज्जतिभागो सेमो, तत्तियमित्तीणं दितीणं जहणाणुभागा अनंतगुणाए सेटीए णेयच्वा । ततो अहारमण्डं कोडाकोडी उबरिं जातिं द्वितीणं उक्कस्सागुभागान भ शिया तासिं सच्चुक्कस्मिगाए दिइए उक्करमाणुभागा अनंतगुणा । ततो समयणाएं टिनीए उक्करमाणुभागा अनंतगुणा । विसमयणाए ठिनीए उक्करसाणुभागा अनंतगुणा । तिममयूणाए ठिनीए उक्करमाणुभागा अतगुणत्ति । एवं जाव अट्ठारसकोडाकोडि समउत्तरति ताव उक्कस्साणुभागा अनंतगुणाए सेडीए णेयव्वा । ततो अट्ठारसकोडाकोडीए ठितीए उक्कोस्सगेहिं अणुभागेहिंनो परियत्तमाणजहण्णाणुभागबन्धपानोग्गाणं ठितीणं हेहउ द्वितीतो [जहण्णाणुभागेहिंतो] भणितग्गिल्लाओ तासिं जा जहणिगा दिती तीसे द्वितीए हिट्टिमाए अनंतराए द्वितीए जहण्णाणुभागा अनंतगुणा । ततो अट्ठारसकोडाकोडीणं उक्कस्साणुभागा अनंतगुणा । ततो पुणो वित्तणकंडगमेत्तीणं दितीणं उक्कस्साणुभागा अनंतगुणा । हा पुणो एगसीद्वितीए जहण्णाणुभागा अनंतगुणा । उवरिं पुणो वित्तणकंडगमेत्तीणं ठितीणं उक्कस्साणुभागा अनंतगुणाए सेढीए णेयव्वा । एतेण कमेणं हेउ एगीसे द्वितीए जहण्णाणुभागा उवरिमाणं णिव्वत्तणकंडगमेत्तीणं द्वितीणं उक्करमाणुभागा एवं णीयं ताव जाव परियत्तमाणजहण्णाणुभागबंधपाउरगाणं जहणगट्टिनीए उक्कस्सपदे उक्कस्साणुभागा अ णंतगुणा । ततो तीसे द्वितीए हेट्ठतो जातो ठिनीओ तासिं णिच्वत्तणकंडगमेत्तीणं जहण्णाणुभागा भणिता हो
Sara
Page #339
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४६॥
DISCARRESSDOINDIADM
ति । ततो जहण्णाओ थावरणामाए हितिबंधातो उक्कस्सगेहिं अणुभागेहिंतो जहण्णातो थावरणामहितीबन्धाओ णिव्वत्तणकंडगमेतीओ हिइओओसरितूण जाहिती तीसे द्वितीए जहण्णाणुभागा अणंतगुणा। ततो जहण्णा-1&d अनुभागतो थावरणामहितिबन्धातोसमयूणाए द्वितीए उक्कस्साणुभागा अणंतगुणा। ततो परं हेडिमाए ठितीए जहण्णा-12
बन्धप्ररू
पणा. णुभागा उवरिमाए द्वितीए उक्कस्साणुभागा एक्केक्कावोगाहित्ता जहण्णिगाओथावरणामबंधाओ आढत्तं ताव णीतं जाव तसणामाए जहण्णिगा ठितीत्ति-जाव तसणामजहन्निगाए ठितीए जहण्णाणुभागा अणंतगुणा। ततो णिब्वत्तणकंडगमेत्तितो द्वितीउ अब्भुसरिऊण जहिं ठिया उक्कस्सा ततो समयूणाए ठितीए उक्कस्साणुभागा अणंतगुणा । दूसमऊणाए ठितीए उक्कस्साणुभागा अणंतगुणा । तिसमयूणाए हिईए उक्कस्साणुभागा अणंतगुणा । एवं णिवत्तणकंडगमेत्तीणं द्वितीणं उक्कस्साणुभागा अणंतगुणाए सेढीए णेयब्वा जाव जहण्णिगाए ठितीए उक्कस्साणुभागा अणंतगुणा । एवं पज्जत्तगबादरपत्तयसरीरणामाए णेयवा । तिव्वमंदया सम्मत्ता। |इदाणिं सादिअणादिपरूवणा सामित्तं घातिसन्ना हाणसन्ना सुभासुभपरूवणा बन्धतो विवागो य जहा सयगे तहा भाणियब्वा । एवं अणुभागबन्धो सम्मत्तो ॥ ६७ ॥ (मलय०)-तथा चाह-'ताणि'त्ति । तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकस्यासंख्येयेभ्यो भागेभ्य ऊचं कण्डकमात्राणामेके
||१४६॥ कस्याश्चाधः स्थितेर्यथासंख्यमुत्कृष्टा इतरे च जघन्या अनुभागा अनन्तगुणा ज्ञेयाः । एतदुक्तं भवति-तानि चान्यानि चेत्येवमनुकृष्टः || परं जघन्योऽनुभागो यथोत्तरमनन्तगुणस्तावद्वाच्यो यावत् कण्डकमात्राणां स्थितीनामसंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते ।
Page #340
--------------------------------------------------------------------------
________________
ततो यतः स्थितेरारभ्य तानि चान्यानि चेत्येवमनुकृष्टिरारब्धा तत्प्रभृतीनां स्थितीनां कण्डकमात्राणां यथोत्तरमनन्तगुणतयोत्कृष्टो-1351 ऽनुभागो वक्तव्यः । ततो यतः स्थितिस्थानाजघन्यानुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणो वा-1 च्यः । एवमेकैकं जघन्यानुभागमुत्कृष्टानुभागानां च कण्डकं कण्डकं तावद्वदेव यावजघन्यानुभागविषयाणां स्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति । उत्कृष्टाश्चानुभागाः सागरोपमशतपृथक्त्वतुल्या भवन्ति । तत उपरि जघन्योऽनुभागोऽनन्तगुणः । पश्चादेक उत्कृष्टोऽनुभागः, ततः पुनरप्येको जघन्योऽनुभागः, पुनरप्येक उत्कृष्टोऽनुभागः, एवं तावद्वाच्यं यावज्ज घन्यानु| भागविषयाः स्थितयः सर्वा अपि परिसमाप्ता भवन्ति । उत्कृष्टानुभागविषयाश्च कण्डकमात्राः स्थितयोऽद्याप्य नुक्तास्तिष्ठन्ति शेषाः सर्वा अप्युक्ताः । ततस्तासां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः । तथा चाह-'जा तकंडोवरि समत्ती'-यावतेषां जघन्यानुभा| गानां कण्डकस्य चोपरितनस्य परिसमाप्तिः । इदमुक्तं भवति-अनन्तगुणतयाऽभिहितानां जघन्यानुभागविषयाणां स्थितीनां कण्डकादपरि एकैकोत्कृष्टानुभागान्तरिता जघन्यानुभागास्तावद्वक्तव्या यावत्तेषां सर्वेषामपि परिसमाप्तिरुपजायते । ततो ये कण्डकमात्रा उत्कृष्टानुभागाः केवलास्तिष्ठन्ति तेऽपि यथोत्तरमनन्तगुणास्तावद्वाच्या यावत्सर्वसमाप्तिर्भवतीति गाथार्थः।
तत्र सातासाते अधिकृत्य भावना विधीयते सातस्योत्कृष्टायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः । ततः समयोनायामुत्कृष्टस्थितौ ) | जघन्योऽनुभागस्तावन्मात्र एव । द्विसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुभागस्तावन्मात्र एव । एवमधोऽधोऽवतीर्य तावद्वक्तव्यो यावत्सागरोपमशतपृथक्त्वमतिक्रान्तं भवति । ततोऽधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽप्यधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत् कण्डकस्यासंख्येयभागा गता भवन्ति, एकोऽवशिष्यते । एताश्च स्थितयोऽसंख्येयभागहीनकण्डकमात्राः
Page #341
--------------------------------------------------------------------------
________________
SWA
पणा.
साकारोपयोगसंज्ञा इति व्यवह्रियन्ते, साकारोपयोगेनैवैतासां वध्यमानत्वात् । तत उत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। कर्मप्रकृतिः ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमधोऽ- अनुभाग| धोऽवतरणेनोत्कृष्टोऽनुभागोऽनन्तगुणस्तावद्वक्तव्यो यावत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । ततो यतः स्थितिस्थानाजघन्यमनु-10
बन्धप्ररू॥१४७॥
भागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तानामुत्कृष्टानुभागविषयाणां स्थितीना१७ मधस्तात् कण्डकमात्रासु उत्कृष्टोऽनुभागःक्रमेणानन्तगुणो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थि
तिस्थाने जघन्योऽनुभागोऽनन्तगुणो वक्तव्यः। ततः पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकैकस्याः स्थिते| जघन्योऽनुभागः कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावञ्जघन्यानुभागविषयाणामेकैकस्थितीनां ता-13
नि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागविषयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः। ततः एकस्याः K स्थितेर्जघन्यानुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तस्थितिस्था-122
नादधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादधस्तनद्वितीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। एवमेकैक। जघन्यमुत्कृष्टं चानुभागमनन्तगुणतया वदन् तावद्बजेद्यावत्सर्वजघन्या स्थितिः। कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्य-113 नुक्तास्तिष्ठन्ति, शेषाः सर्वेऽप्युक्ताः। ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणा वक्तव्या यावत्सर्वजघन्या स्थितिः। एवं मनुष्यगतिमनुष्या| नुपूर्वीदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुखरादेययशःकीयुच्चै- 194॥१४॥ गोत्राणामपि वक्तव्यम् ।
CONSCIROIDS
Page #342
--------------------------------------------------------------------------
________________
सम्प्रत्यसातवेदनीयस्योच्यते-तत्रासातस्य जघन्यस्थितौ जघन्योऽनुभागः सर्वस्तोकः । द्वितीयस्यां स्थितौ जघन्योऽनुभागस्तावन्मात्र एव । तृतीयस्यामपि स्थितौ जघन्योऽनुभागस्तावन्मात्र एव । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वं भवति । तत उपरितनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्कण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवरिष्ठते । ततोऽसातस्य जघन्यस्थितावुत्कृष्टपदे उत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि तृतीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत् कण्डकमात्राः स्थितयो गता भवन्ति । ततो यतः स्थितिस्थानाञ्जघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततः प्रागुक्तादुत्कृष्टानुभागविषयात्कण्डकादुपरि प्रथमस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितौ | उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि तृतीयस्यां स्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत्पुनरपि कण्डकमात्राः स्थितयो गता भवन्ति । ततः पुनरपि यतः स्थितिस्थानाजघन्यानुभागमुक्त्वा निवृत्तस्तस्योपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततो भूयोऽपि प्रागुक्तकण्डकद्वयादुपरि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो यथोत्तरमनन्तगुणो वक्तव्यः । एव| मेकैकस्याः स्थितेजघन्योऽनुभागः कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागो नन्तगुणतया तावद्वक्तव्यो यावजघन्यानुभागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति। उत्कृष्टानुभागविषयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः । तत उपरि एकस्याः स्थितेर्जघन्योऽनुभागोऽनन्तगुणो वाच्यः। ततः सागरोपमशतपृथक्त्वादुपरितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तात् स्थितिस्थानादुपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्
MEGSERODas
Page #343
--------------------------------------------------------------------------
________________
AN
कर्मप्रकृतिः
॥१४८॥
पणा.
ACCORDS
| त्वादुपरि द्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमनन्तगुणं वदन् तावद्वजेद्यावदसातवेद| नीयस्य सर्वोत्कृष्टा स्थितिर्भवति । कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ता अवतिष्ठन्ते शेषाः सर्वेऽप्युक्ताः । ततस्तेऽपि
INअनुभागयथोत्तरमनन्तगुणा वक्तव्या यावदुत्कृष्टा स्थितिः। एवं नरकगतिनरकानुपूर्वीपश्चेन्द्रियजातिवर्जजातिचतुष्टयप्रथमवर्जसंस्थानपश्चकप्रथमव
बन्धप्ररूजैसंहननपञ्चकाप्रशस्तविहायोगतिस्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तीनामपि तीव्रमन्दताऽभिधातव्या। | सम्प्रति तिर्यग्गतेस्तीव्रमन्दताऽभिधीयते-सप्तमपृथिव्यां वर्तमानस्य नैरयिकस्य सर्वजघन्ये स्थितिस्थाने जघन्यपदे जघन्योऽनुभागः। सर्वस्तोकः । ततो द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि तृतीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्तनकण्डकमतिक्रान्तं भवति । ततो जघन्यस्थितावुत्कृष्टपदे उत्कृष्टोऽनुभागोऽनन्तगुणः। ततो निवर्तनकण्डाकादुपरि प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततो द्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थितौ जघन्योऽनुभागोनन्तगुणः । ततस्तृतीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धस्याधश्वरमस्थितिः। 5 अभव्यप्रायोग्यजघन्यानुभागबन्धस्याधः कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ताः सन्ति, शेषास्तूक्ताः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषये प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । द्वितीयस्यां स्थितौ जघन्योऽनुभागस्तावन्मात्र एव । तृतीय-13 स्यामपि स्थितौ जघन्योऽनुभागस्तावन्मात्र एव । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वमात्राः स्थितयोऽतिक्रान्ता भवन्ति । एतासां |च स्थितीनां पूर्वपुरुषैः परावर्तमानजघन्यानुभागबन्धप्रायोग्या इति नाम कृतम् । एतासां चोपरि प्रथमस्थितौ जघन्यानुभागोऽनन्त
2॥१४८॥ गुणः। ततोऽपि द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽपि तृतीयस्यां स्थितौ जघन्याऽनुभागोऽनन्तगुणः । एवं ताव-||
WDEDICAGO
Page #344
--------------------------------------------------------------------------
________________
ഇ. SSSSS
| द्वाच्यं यावन्निवर्तनकण्डकस्य असंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततो यतः स्थितिस्थानादुत्कृष्टमनुभागमुक्त्वा निवृत्त|स्त उपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽप्युपरितने द्वितीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि तृ
तीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धस्याधश्वरमा स्थितिः । ततो यतः | स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभाग-1 | बन्धविषये प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत् क| ण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽ|नुभागोऽनन्तगुणः। ततोऽप्यभव्यप्रायोग्यजघन्यानुभागबन्धविषये कण्डकादुपरि पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो
यथोत्तरमनन्तगुणो वक्तव्यः । एवमेकस्याः स्थितेजघन्यमनुभागं कण्डकमात्राणां च स्थितीनामुत्कृष्टमनुभागं वदता तावद्गन्तव्यं | यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये चरमस्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागवन्धस्योपरि प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । तत उपरि प्रागुक्ताजघन्यानुभागबन्धादुपरि द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः प्रागुक्तादुत्कृष्टानुभागादुपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकस्याः स्थितेजघन्यमेकस्याश्चोत्कृष्टमनुभागं वदता तावद् गन्तव्यं यावदुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ताः सन्ति, शेषाश्च सर्वेऽप्युक्ताः । ततस्ते यथोत्तरमनन्तगुणास्तावद्वक्तव्या यावदुत्कृष्टा स्थितिः । एवं तिर्यगानुपूर्व्या नीचैर्गोत्रस्य च तीव्रमन्दताऽभिधातव्या ।
SEARNAKCERICANSIC
Page #345
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४९॥
सम्प्रति त्रसनाम्नोऽभिधीयते-त्रसनाम्न उत्कृष्टस्थितौ जघन्यपदे जघन्योऽनुभागः सर्वस्तोकः। ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवमधोऽधोऽवतरणेन जघन्योऽनुभागोऽनन्त- अनुभाग
बन्धप्ररूगुणतया तावद्वक्तव्यो यावत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । तत उत्कृष्टायां स्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः क
पणा. ण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । समयोनायामुत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादधस्तन्यां | द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततो द्विसमयोनायामुत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावद| ष्टादशसागरोषमकोटीकोटीनामुपरितनी स्थितिः । अष्टादशकोटीकोटीनां चोपरि कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा अद्याप्यनु|क्ताः सन्ति, शेषं सर्वमुक्तम् । ततोऽष्टादशकोटीकोटीनां सत्कायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः समयोनायामुत्कृष्ट| स्थितौ जघन्योऽनुभागस्तावन्मात्र एव । द्विसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुभागस्तावन्मात्र एव । एवमधोधोऽवतरणेन तावद्वा
च्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः। ततोऽधस्तन्यां प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततो द्वितीयस्यां स्थितौ जघन्यो|ऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्कण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततोऽष्टादशसागरोपमकोटीकोटीना| मुपरिष्टात कण्डकमात्राणां स्थितीनां चरमस्थितौ उत्कृष्टोऽनुभागोऽन्नतगुणः। ततो द्विचरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततस्त्रि- | चरमस्थितावुत्कृष्टोनुभागोऽनन्तगुणः । एवमधोऽधोऽवतरणेन तावद्वाच्यं यावत्कण्डकमतिक्रान्तं भवति, अष्टादशकोटीकोटीनामुपरि अनन्तरा स्थितिरतिक्रान्ता भवतीत्यर्थः। ततो यतः स्थितिस्थानाजघन्यमनुभागमभिधाय निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽन-13॥१४९॥ न्तगुणः । ततः पुनरप्यष्टादशसागरोपमकोटीकोटीनां सत्कायाश्चरमस्थितेरारभ्याधोऽधः कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो वक्त-II
(CACRACCRHOICEG523
Page #346
--------------------------------------------------------------------------
________________
व्यः। ततो यतः स्थितिस्थानाजघन्यानुभागमभिधाय निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततः पुनरपि प्रागुक्ताहै कण्डकादधः कण्डकमात्राणां स्थितीनामधोऽधः क्रमेणोत्कृष्टा अनुभागा अनन्तगुणा वक्तव्याः। एवमेकस्याः स्थितेजघन्यमनुभागं क-12 Vण्डकमात्राणां स्थितीनामुत्कृष्टाननुभागान् वदता तावद्गन्तव्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये जघन्या स्थितिः। ततो यतः)
स्थितिस्थानाजधन्यानुभागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्ध विषयादधः प्रथमस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः ततः प्रागुक्ताजघन्यानुभागादधः स्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽप्यभव्यप्रायोग्यजघन्यानुभागबन्धविषयादधो द्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकस्याः स्थितेजघन्यमनुभागमेकस्याश्च स्थितेरुत्कृष्टं वदताऽधोऽधस्तावदवतरीतव्यं यावजघन्या स्थितिः । कण्डकमात्राणां च स्थितीनामुत्कृष्टा अनुभागा अद्याप्यनुक्ताः सन्ति, | शेषाः सर्वेप्युक्ताः । ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणास्तावद्वक्तव्या यावजघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि तीव्रमछन्दताऽभिधातव्या । विशेषतस्त्वनुकृष्टिस्तीत्रमन्दता च पटस्थापनातोऽवसेया । साधनादिप्ररूपणा, स्वामित्वं, घातिसंज्ञा, स्थानसंज्ञा, | शुभाशुभप्ररूपणा, प्रत्ययप्ररूपणा, विपाकग्ररूपणा च यथा शतके तथाऽवगन्तव्या इति ॥ ६७॥
(उ०)-तमेवाह-यावतीनां तानि चान्यानि चेत्येवमनुकृष्टिरभिहिता तावतीनां सर्वासामपि जघन्योऽनुभागस्तावन्मात्र एव द्रष्टव्यः। तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकस्यासंख्येयेभ्यो भागेभ्य ऊर्ध्व कण्डकमात्राणामेकैकस्याश्च स्थितेर्यथासंख्यमुत्कृष्टा इतरे च जघन्या अनुभागा अनन्तगुणा ज्ञेयाः। इदमुक्तं भवति-तानि चान्यानि चेत्येवमनुकृष्टेः परं जघन्योऽनुभागो यथोत्तरं तावदनन्तगुणो वाच्यो यावत्कण्डकमात्राणां स्थितीनामसंख्येया भागा गच्छन्ति, एको भागस्तिष्ठति । ततो यतः स्थितिस्थानादारभ्य तानि चान्यानि चेत्ये
Page #347
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५०॥
पणा.
exa D
वमनुकृष्टिः प्रारब्धा तत्प्रभृतीनां कण्डकमात्राणां स्थितीनां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। ततो यतः स्थितिस्थानाज्जघन्यमनुभागमुक्त्वा पश्चाद्वलितं तत उपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणो वक्तव्यः। एवमेकै जघन्यानुभागमुत्कृष्टानुभागानां
अनुभागच कण्डकं कण्डकं तावद्वदेद्यावजघन्यानुभागविषयाणां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति, उत्कृष्टाश्चानुभागाः
बन्धप्ररू| सागरोपमशतपृथक्त्वतुल्या भवन्ति । सागरोपमशतपृथक्त्वं ह्यसत्कल्पनया लक्षं, कण्डकानि सहस्रतुल्यानि, तदेकभागः शतं, तदेकैक
व्यक्त्यन्तरितानि च सहस्राणि लक्षं भवतीति । तत उपरि जघन्यानुभागोऽनन्तगुणः । पश्चादेक उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुन| रप्पेको जघन्योऽनुभागोऽनन्तगुणः। ततः पुनरप्येक उत्कृष्टोऽनुभागोऽनन्तगुणः। एवं कण्डके कण्डके एकैकमुपर्यधो जघन्यमुत्कृष्टं चानन्तगुणमनुभागं तावद्वदेद्यावजघन्यानुभागविषयाः स्थितयः परिपूर्यन्ते । उत्कृष्टानुभागविषयाश्च कण्डकमात्रा अनुक्तास्तिष्ठन्ति, तासां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः। तथा चाह-'जा तकंडोवरि समत्ती-यावत्तेषां जघन्यानुभागानां कण्डकस्य चोपरितनस्य समाप्तिः। इदमुक्तं भवति-असंख्येयेषु भागेषु यथोत्तरमनन्तगुणतयैकस्मिश्चान्त्ये भागे उत्कृष्टानुभागकण्डकान्तरितत्वेनानन्तगुणतया परिसमापिताजघन्यानुभागस्थितिकण्डकादुपरि एककोत्कृष्टानुभागान्तरिता जघन्यानुभागास्तावद्वाच्या यावत्तेषां सर्वेषां समाप्तिभवति । ततो ये उत्कृष्टानुभागाः केवलास्तिष्ठन्ति तेऽपि यथोत्तरमनन्तगुणास्तावद्वाच्या यावत्सर्वसमाप्तिर्भवतीति गाथार्थः । __ तत्र सातासाते अधिकृत्य भावना क्रियते-सातस्योत्कृष्टायां स्थितौ जघन्यानुभागः सर्वस्तोकः । ततः समयोनायामुत्कृष्टस्थितौ | | जघन्यानुभागस्तावन्मात्र एव । द्विसमयोनायामप्यसौ तावन्मात्र एव । एवमधोऽधोऽवतीर्य तावन्मात्र एव जघन्यानुभागस्तावद्वाच्यो या
॥१५०॥ वत्प्रतिपक्षाक्रान्ताः सागरोपमशतपृथक्त्वप्रमाणाः स्थितयो गता भवन्ति । ततोऽधस्तनाधस्तनस्थितिषु जघन्यानुभागाः क्रमेणानन्तगु-19
SHGŠSTAS
Page #348
--------------------------------------------------------------------------
________________
णास्तापहाच्या यावत्कण्डकस्यासंख्येयभागा गता भवन्ति एकोऽवशिष्यते । एताश्च स्थितयोऽसंख्येयभागहीनकण्डकमात्राः साकारोपयोगेनैव बध्यमानत्वात् पूर्वग्रन्थेषु साकारोपयोगसंज्ञा इति व्यवहियन्ते । तत उत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततः सम| योनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमधोऽधोऽवतीर्योत्कृष्टोऽनुभागोऽनन्तगुणस्तावद्वाच्यो यावत्कण्डकमात्राः स्थितयो गच्छन्ति । ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा पश्चाद्वलितं ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तानां कण्डकमात्राणामुत्कृष्टानुभागस्थितीनामधस्तात्कण्ड|कमात्रासु स्थितिषत्कृष्टोऽनुभागः क्रमेणानन्तगुगो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तं ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः पुनरपि प्रागुक्तानां कण्डकमात्राणामुत्कृष्टानुभागस्थितीनामधस्तात्कण्डकमात्रासु स्थितिपत्कटोऽनुभागः क्रमेणानन्तगुणो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृचं ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणः । एकमेकैकस्याः स्थितेर्जघन्यानुभागः कण्डकमात्राणां |च स्थितीनामुत्कृष्टोऽनुभागस्तावद्वाच्यो यावजघन्यानुभागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परमुपलक्षणभाषया 2 | साकारोपयोगकण्डकसंज्ञं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागविषयाश्च स्थितयोऽभव्यप्रायोग्यजघन्यस्थितिबन्धपर्यन्ताः सागरोपमशतपृथक्त्वप्रमाणाः समाप्यन्ते । ततः साकारोपयोगकण्डकादधस्तनप्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः। ततोऽभव्यप्रायोग्यजघन्यस्थितेरधः प्रथमस्थितौ उत्कृष्टानुभागोऽनन्तगुणः । ततः साकारोपयोगकण्डकस्याधो द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यस्थितेरधो द्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमनन्तगुणतया तावद्
Page #349
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागबन्धमरूपणा.
॥१५॥
ADDDDED
भाषेत यावत्सर्वजघन्या स्थितिरायाति । कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अनुक्ता भवन्ति । तेऽप्यधोधः क्रमेणानन्तगुणा वक्तव्या यावत्सर्वजघन्या स्थितिः। एवं मनुष्यगतिमनुष्यानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरादिषद्कोच्चैर्गोत्राणामपि वक्तव्यम् । ____ असातस्य जघन्यस्थितौ जघन्यानुभागः सर्वस्तोकः । ततो द्वितीयादिस्थितिषु सागरोपमशतपृथक्त्वपर्यन्तं तावन्मात्र एव वाच्यः। | तत उपरितनस्थितौ जघन्यानुभागोऽनन्तगुणः । ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्कण्डक| स्थासंख्येया भागा गता भवन्ति एकोऽवतिष्ठते । ततो जघन्यस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो द्वितीयादिस्थितिषु यथोत्तरमु| त्कृष्टोऽनुभागः कण्डकमात्राः स्थितीर्यावदनन्तगुणो वाच्यः । ततो यतः स्थितिस्थानाजघन्यमनभागमुक्त्वा व्युपरतं तत उपरितने | स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः प्रागुक्तादुत्कृष्टानुभागविषयात्कण्डकादुपरि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो | यथोत्तरमनन्तगुणो वक्तव्यः । एवमेकैकस्याः स्थितेर्जघन्यानुभागः कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावजघन्यानुभागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति । उत्कृष्टानुभागविषयाश्च सागरोपमशतपृथक्त्वमात्रा भवन्ति यावत्सातरूपप्रतिपक्षप्रकृत्याक्रान्ताः स्थितयः परिनिष्ठामुपयन्तीत्यर्थः । ततः प्रागुक्तजधन्यानुभाग| कण्डकस्योपरि प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादुपरितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तात् स्थितिस्थानादुपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः सागरोपमशतपृथक्त्वादुपरि द्वितीयस्यां स्थितावुत्ष्टोऽनुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमुपर्यधोऽनन्तगुणं वदस्तावद्वजेद्यावदसातस्य सर्वोत्कृष्टा स्थितिर्भवति । क
॥१५१॥
Page #350
--------------------------------------------------------------------------
________________
ण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा येऽद्याप्यनुक्तास्तिष्ठन्ति ते यथोत्तरमनन्तगुणा वक्तव्याः यावदुत्कृष्टा स्थितिः । एवं नरकद्विकपश्चेन्द्रियजातिवर्ज जातिचतुष्टयाप्रथमसंस्थानसंहननाम शस्तविहायोगतिस्थावरदशकानामपि तीव्रमन्दता वाच्या ।
अथ तिर्यग्गतेस्तीव्रमन्दताऽभिधीयते - सप्तमपृथिव्यां वर्त्तमानस्य नैरयिकस्य सर्वजघन्ये स्थितिस्थाने जघन्यपदे जघन्यानुभागः सर्वस्तोकः । ततः स द्वितीयस्थितावनन्तगुणः । ततोऽपि तृतीयस्थितौ सोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्त्तनकण्डकमतिक्रान्तं भवति । ततो जघन्यस्थितावुत्कृष्टपदे उत्कृष्टोऽनुभागोऽनन्तगुणः । ततो निवर्त्तनकण्डकादुपरि प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽधस्तनद्वितीय स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः । एवमेकैकं जघन्यमुत्कृष्टं चानुभागमनन्तगुणतया तावन्नयेद्यावदभव्यप्रायोग्यजघन्यानुंभागबन्धस्याधश्चरमा स्थितिः । अभव्यप्रायोग्यजघन्यानुभाग|बन्धस्य चाधः कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा इयताप्यनुक्ताः सन्ति, शेषास्तूक्ताः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषये प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । द्वितीयस्यां स्थितौ जघन्यानुभागस्तावन्मात्र एव । तृतीयस्यामपि स्थितौ तावन्मात्र एव सः । | एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वमात्राः स्थितयोऽतिक्रान्ता भवन्ति । एतासां च स्थितीनां पूर्वपुरुषैः परावर्त्तमानजघन्यानुभागबन्धप्रायोग्या इति नाम कृतम् । एतासां चोपरि प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽपि द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः । ततोऽपि तृतीयस्यां सोऽनन्तगुणः । एवं तावद्वाच्यं यावन्निवर्त्तनकण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततो यतः स्थितिस्थानादुत्कृष्टमन भागमुक्त्वा निवृत्तस्तत उपरितने द्वितीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । ततोऽप्युपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । एवमुपर्युपर्यनन्तगुणताऽनुभागस्य तावद्वाच्या यावदभव्यप्रायोग्यजघन्यानुभागबन्धस्याधश्वरमा
Page #351
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५२॥
अनुभागबन्धमरू
पणा.
SIDIOSONISEDIOEMS
| स्थितिः । ततो यतः स्थितिस्थानाज्जघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः। ततोऽभव्य
प्रायोग्यजघन्यानुभागविषये प्रथमकण्डकमात्राणां स्थितीनां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो यतः स्थितिस्थानाजघन्यमनुभाग| मुक्त्वा व्युपरतं तत उपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः। ततोऽभव्यप्रायोग्यजघन्यानुभागविषयकण्डकादुपरि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो यथोत्तरमनन्तगुणो वाच्यः । एवमेकस्याः स्थितेजघन्यमनुभागं कण्डकमात्राणां च स्थितीनामुत्कृष्टमनुभागं बर्दस्तावबजेद्यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये चरमा स्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुत्क्वा निवृतस्तत उपरितने जघन्यानुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धस्योपरि प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। तत उपरि प्रागुक्तजघन्यानुभागाद् द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः। ततः प्रागुक्तादुत्कृष्टानुभागादुपरितने स्थितिस्थाने उत्कृष्टानुभागोऽनन्तगुणः । एवमुसर्यध एकैकस्याः स्थितेजघन्यमुत्कृष्टं चानुभागमनन्तगुणं वदता तावद् गन्तव्यं यावदुत्कृष्टस्थितौ जघन्यानु| भागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागाः कथनावशिष्टा यथोत्तरमनन्तगुणा वाच्या यावदुत्कृष्टा स्थितिः । एव-| | मेव तिर्यगानुपूर्व्या नीचैर्गोत्रस्य च तीव्रमन्दता निरूपणीया।
अथ त्रसनाम्नोऽभिधीयते-त्रसाम्नः सर्वोत्कृष्टस्थितेरारभ्याधोऽधः कण्डकमात्रासु स्थितिषु पश्चानुपूर्व्याऽनन्तगुणोऽनुभागो वक्तव्यः । तत उत्कृष्टायां स्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादधः प्रथमस्थितौ जघन्यानुभागोऽनन्तगुणः। ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादधस्तन्यां द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः । ततो द्विसमयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावदष्टादशसागरोपमकोटाकोटीनामुपरितनी स्थितिः । ततो
॥१५२॥
Page #352
--------------------------------------------------------------------------
________________
CARROR
ऽष्टादशसागरकोटाकोटीसम्बन्धिन्यामुत्कृष्टस्थितौ जघन्यानुभागोऽनन्तगुणः। समयोनायामुत्कृष्टस्थितौ तावानेव, द्विसमयोनायामपि तावानेव । एवमधोऽधोऽवतीर्य तावन्मात्रोऽनुभागस्तावद्वाच्यो यावदभव्यप्रायोग्यो जघन्यः। ततोऽधस्तन्यां प्रथमस्थितौ जघन्यानुभागोऽ नन्तगुणः, ततो द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः, एवं तावद्वाच्यं यावत्कण्डकस्यासंख्येया भागा गता भवन्ति । ततोऽ टादशसागरोपमकोटाकोटीनामुपरिष्टात्कण्डकमात्राः स्थितयो याः कथनावशिष्टोत्कृष्टानुभागास्तासां चरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततस्तद्विचरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः, ततखिचरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः, एवमधोऽवोवतीय तावद्वाच्यं यावत्कण्डकमतिक्रान्तं भवति । ततो यत स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तिः कृता ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततोऽष्टादशसागरकोटाकोटीनां सम्बन्धिन्याश्चरमस्थितेरारभ्याधोऽधः कण्डकमात्रागां स्थितीनामुत्कृष्टोऽनुभागः क्रमेगानन्तगुणो वाच्यः । ततः प्रागुक्तजघन्यानुभागादधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः प्रागुक्तकण्डकादधः कण्डकमात्राणां स्थितीनामधोऽधः क्रमेणोत्कृष्टानुभागा अनन्तगुणा वाच्याः । एवमेकस्या जघन्यानुभागं कण्डकमात्राणां च स्थितीनां उत्कृ. एमनुभागमनन्तगुणं वदस्तावद्वजेद्यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये जघन्यस्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तदधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषयजघन्यस्थितेरधः प्रथमस्थिताबुत्कृष्टोऽनुभागोऽनन्तगुणः। एवमेकैकस्थितेजघन्यानुभागमेकैकस्याश्चोत्कृष्टानुभागमनन्तगुणमधोऽधो वदस्तावदवतरेद्यावजघन्या १ स्थितिः। कण्डकमात्राणां च स्थितीनामुत्कुष्टानुभागाः कथनावशिष्टा अधोऽधः क्रमेणानन्तगुणा द्रष्टव्याः । एवं बादरपर्याप्तप्रत्येकना
नामपि तीव्रमन्दताऽभिधेया। तदेवमुक्ता तीव्रमन्दता ।।
ROMANCES
GOOD
Page #353
--------------------------------------------------------------------------
________________
अनुभागबन्धप्ररू
'lish
፤
HO
R OSOCIED
सातादि (१६) शुभपरा प्रकृतीनां तीव्रमन्दता। . ९९ स्यज०अनु.अल्पः७०
१२ स्य ज० अनं०
र स्य० उ अनं० २८ तुल्यः ,
६९
अनं०
ज० अनं० उ० अनं०
4 अवशिष्टः
९९ स्य उ० अनं०
स्य ज० अनं०
उ० अनं०
OGGEDDDDDDA
कर्मप्रकृतिः
॥१५॥
Page #354
--------------------------------------------------------------------------
________________
ADIO
४८ स्य.ज.अनं. ततः५८ स्थ उ. अनं.ततः ४९ स्य ज० अनु अनं०५९ स्य उ. अनं.ततः
अन्त्यनिव० कंडकं अत्र स्थापनायाँ ९९ तः प्रारभ्य यावत् ६०स्थितयः शतपृ० सागरप्रमाणाः ता अभव्यस्य जघन्यानुभागबंधप्रायोग्याः | ५९ इत्यस्मात् ५३ पर्यन्ताः साकारोपयोगाः - इति चिन्हेन ४९ तः ५९
५९ तः ४८
४८ तः ५८ इति आक्रांतप्ररूपणा तिर्यग्मुखेन कर्त्तव्या. असातादीनां तीव्रमन्दता जघन्यस्थितेरारभ्य सातवज्लेया
ORRIDORE
R
Page #355
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रथमं निर्वर्तनकंडकं
अनुभागबन्धप्ररूपणा.
॥१५४॥
।
।
।
।
।
।
।
।
।
।
।
ततः११ स्यउ.न्यनं.
स्य ज० अनन्तगुणः ११ स्य ज० अनु० अल्पः
तिर्यद्विकादीनां तीव्रमन्दता। See MODIODICAL
४२ स्य ज० तुल्यः , ४१ स्य ज० तुल्यः
४१ तः ६० परावर्त्तमाना जघन्यानुबंधप्रायोग्याः शतपृथक्त्वसागरोपमप्रमाणाः स्थितयः
अवशिष्टः
ज० अनं०
॥१५४॥
Page #356
--------------------------------------------------------------------------
________________
SSAGDØRS ३१ स्य उ० अनं० ७० स्य ज. अनं०
६१ स्य उ.अनं.ततः ७१स्यजघ.अ.
स्थ ज० अनं०
।
४१ स्य उ० अनं०
अन्त्यम् निर्वर्तन कंडकम्
६९ स्य ज० अनं० ५१ स्य उ० अनं०
अनया रीत्या उत्कृष्टस्थितेः भारमा प्रसचतुष्केऽपि शेयाऽनुष्ठिः
SS.ORGOOD
Page #357
--------------------------------------------------------------------------
________________
अनुभागबन्धप्रहपणा.
अथानुभागबन्धे साधनादिप्ररूपणा स्वामित्वप्ररूपणा च क्रियते-तत्र मूलप्रकृतिविषये नामकर्मवेदनीयकर्मणोरनुत्कृष्टो घातिककर्मप्रकृतिःमणां चाजघन्योऽनुभागश्चतुर्विधः-सादिरनादिधुंवोऽध्रुवश्चेति । तथाहि-नामवेदनीययोरुत्कृष्टोऽनुभागः सूक्ष्मसंपरायान्त्यसमये क्ष॥१५५॥
| पकस्य भवति । स च द्वितीयसमये व्यवच्छेदमुपयातीति साद्यध्रुव एव । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोपशान्तमोहे न भवति
ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, अभव्यानां ध्रुवः, भव्यानामध्रुवः । तथा मोहनीयस्यानिवृत्तिबादरा१२न्त्यसमये ज्ञानावरणदर्शनावरणान्तरायाणां च सूक्ष्मसंपरायान्त्यसमये क्षपकस्य जघन्योऽनुभागबन्धः । स चैकसामयिक इति साद्यध्रुवः।
ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां मोहनीयस्य सूक्ष्मसंपराये ज्ञानावरणादित्रिकस्योपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । गोत्रस्य द्वावप्यनुत्कृष्टाजघन्यौ चतुर्विधौ । तथाहि-गोत्रस्योत्कृष्टोऽनुभागबन्धः सूक्ष्मसंपरायान्त्यसमये क्षपकस्य, स चैकसामयिकत्वात्सायध्रुवः। ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति मादिः, तत्स्थानमप्राप्तस्य पुनरनादिः , ध्रुवाध्रुवावभव्यभव्यापेक्षया । तथा गोत्रस्य ज
धन्यानुभागबन्धः सप्तमक्षितिनारकस्यौपशमिकसम्यक्त्वमुत्पादयतोऽन्तरकरणं कृत्वा मिथ्यात्वस्य प्रथमस्थितावनुभवतः परिक्षीयमाYणायामन्त्यसमये वर्तमानस्य नीचेगोत्रमधिकृत्य भवति, स चैकसामयिक इति साद्यधुवः । ततोऽन्यः सर्वोऽप्यजघन्यो यावदुत्कृष्टो न
भवति, स चौपशमिकसम्यक्त्वलाभकाले उच्चैर्गोत्रमधिकृत्य प्रवर्त्तमानः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ पूर्ववत् । अमीषां १) सप्तानामपि कर्मणां शेषविकल्पाः सादयोऽध्रुवाश्चेति द्विविधाः । तथाहि-वेदनीयनाम्नोरुत्कृष्टोऽनुभागः साद्यधुवतया प्रागेव भावितः।
मध्यमपरिणामे मिथ्यादृष्टौ सम्यग्दृष्टौ वाऽनयोजघन्योऽनुभागबन्धः, संक्लिश्यमाने विशुध्यमाने वाजघन्य इति द्वावप्येतो जघन्या
||१५५॥
Page #358
--------------------------------------------------------------------------
________________
जघन्यौ मिथ्यादृष्टौ सम्यग्दृष्टौ वा पर्यायेण प्राप्यमाणत्वात् साद्यध्रुवौ । घातिनां जघन्योऽनुभागबन्धः साद्यध्रुवतया प्रागेव भावितः। उत्कृष्टानुत्कृष्टौ तु क्रमेण मिथ्यादृष्टौ प्राप्येते, सर्वसंक्लिष्टे उत्कृष्टो मध्यमपरिणामे त्वनुत्कृष्ट इति साद्यधुवावेतौ । गोत्रस्य जघन्योकृष्टौ साद्यधूवौ प्रागेव भावितौ । आयुषस्त्वध्रुवबन्धित्वाचत्वारोऽपि विकल्पाः साद्यधुवाः सुप्रतीताः ।।
उत्तरप्रकृतिषु शुभधुवबन्धिनीनां तैजसकार्मणप्रशस्तवर्णगन्धरसस्पर्शागुरुलघुनिर्माणरूपाणामष्टानां प्रकृतीनामनुत्कृष्टोऽनुभागबन्धश्चतुर्था । तथाहि-एतासां क्षपणार्हस्यापूर्वकरणस्य त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमये समयमात्रमुत्कृष्टोऽनुभागबन्धः प्राप्यते । स चैक४सामयिकत्वात्साद्यधवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोपशमश्रेण्यां बन्धव्यवच्छेदात्परतो न भवति, ततः प्रतिपाते च भूयोऽपि | भवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, धुवाधुवौ पूर्ववत् । तथाऽशुभानां ध्रुवबन्धिनीनां ज्ञानावरणपञ्चकदर्शनावरणनवकमिथ्यात्वषोडशकषायजुगुप्साभयोपघाताप्रशस्तवर्णादिचतुष्टयान्तगयपञ्चकरूपाणां त्रिचत्वारिंशत्प्रकृतीनामजघन्यश्चतुर्दा । तथाहि-ज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाणां चतुर्दशप्रकृतीनां क्षपकस्य सूक्ष्मसंपरायान्त्यसमये, चतुणां संज्वलनानामनिवृत्तिबादरक्षपकस्य स्वस्वबन्धव्यवच्छेदसमये, निद्रापचलोपघातभयजुगुप्सा प्रशस्तवर्णगन्धरसस्पर्शानामपूर्वकरणस्य क्षपणाहस्य स्वस्वबन्धान्तसमये, चतुर्णा प्रत्याख्यानावरणानां संयमं प्रतिपित्सतो देशविरतस्य स्वगुणस्थानान्तसमये तद्बन्धकेषु तस्यातिविशुद्धत्वात् , चतुर्णामप्रत्याख्यानावरणानामविस्तसम्यग्दृष्टेः क्षायिकसम्यक्त्वं संयमं च युगपत्याप्स्यतः तद्वन्धकेषु तस्यैवातिविशुद्धत्वात्, स्त्यानद्धित्रिकमिथ्यात्वानन्तानुवन्धिनां मिथ्यादृष्टेः सम्यक्त्वं संयमं चैककालं प्रतिपत्तुकामस्य चरम समये जघन्योऽनुभागबन्धो लभ्यते । स च समयमात्रभावीति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयानामुपशान्त
Page #359
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५६॥
अनुभाग| बन्धप्ररू
पणा.
मोहे, निद्राप्रचलोपघाताप्रशस्तवर्णादिचतुष्टयभयजुगुप्सानामुपशमश्रेण्यामनिवृत्तिबादरे, प्रत्याख्यानावरणादीनां प्रमत्तसंयतादौ बन्धव्यवच्छेदे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । आसामेव शुभानामशुभानां वा ध्रुवबन्धिनीनामुक्तशेषा विकल्पाः साद्यध्रुवाः । तथाहि-तैजसाद्यानामष्टानां शुभध्रुवबन्धिनीनामुत्कृष्टः साद्यध्रुवतया प्रागेव भावितः । जघन्याजघन्यौ तु संज्ञिपर्याप्तमिथ्यादृष्टौ पर्यायेण प्राप्यते । अतिसंक्लिष्टे जघन्यः, सुविशुद्ध त्वजघन्य इति साधध्रुवावेतौ। अशुभधुवबन्धिनीनां तु जघन्यः साद्यधुवतया प्रागेव भावितः । उत्कृष्टस्तु मिथ्यादृष्टौ संज्ञिपर्याप्ते सर्वसंक्लिष्टे एकं द्वौ वा समयौ लभ्यते । ततः पुनरपि मन्दपरिणामेऽनुत्कृष्ट इतीमावपि साद्यध्रुवौ । अध्रुवबन्धिनीनां तु जघन्यादयश्चत्वारोऽप्यध्रुवबन्धित्वादेव साद्यध्रुवाः । कृता साधनादिप्ररूपणा ॥
अथ स्वामित्वप्ररूपणा क्रियते-तत्राशुभप्रकृतीनां तद्वन्धकेषु चरमबन्धसमयवर्तिनोऽत्यन्तविशुद्धाः समयमेकं जघन्यमनुभागं बध्नन्ति, स्वबन्धव्यवच्छेदादूर्ध्वमपि गत्वा पतन्तोऽजघन्यं बध्नन्ति । शुभानां प्रकृतीनां तद्बन्धकेषु चरमा अत्यन्त विशुद्धा उत्कृष्ट| मनुभाग बध्नन्ति, मन्दपरिणामपरिणतास्त्वनुत्कृष्टम् । तथा सकलानामशुभप्रकृतीनामुद्योतातपतिर्यग्मनुजायुषां च संज्ञिमिथ्यादृष्टिः समयमेकमुत्कृष्टमनुभागं बध्नाति । तत्राशुभप्रकृतिषु नरकत्रिकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधारणानां तिर्यग्मनुष्यो वा संज्ञी मिथ्यादृष्टिः उत्कृष्टानुभागबन्धस्वामी । तत्रापि नरकत्रिकस्यातिसंक्लिष्टो विकलत्रिकमूक्ष्मत्रिकयोश्च तदहसंक्लेशवान् , अतिसंक्लिष्टो | ह्येतत् षट्कमुल्लङ्घय नरकयोग्यं बध्नीयादिति । देवनारकाणां तु भवप्रत्ययवशादेतत्प्रकृतिबन्धासंभवः । एकेन्द्रियजातिस्थावस्योर्देवा | एव भवनपत्यादय ईशानान्ता अतिसंक्लिष्टमिथ्यादृश उत्कृष्टानुभागबन्धकाः, तिर्यग्मनुष्याणामतिसंक्लिष्टानां नरकगतिप्रायोग्यबन्ध
DIDANGERed
| ॥१५६॥
Page #360
--------------------------------------------------------------------------
________________
४कत्वात्, मन्दसंक्लेशे चैतासामशुभत्वेनोत्कृष्टानुभागबन्धासंभवात् । नारकाणामीशानोत्तरदेवानां च भवप्रत्ययत एवैतत्प्रकृत्यबन्धक-1361 पत्वात् । तिर्यग्गतितिर्यगानुपूर्वीसेवातसंहननानां देवनारका अतिसंक्लिष्टा मिथ्यादृष्टय उत्कृष्टानुभागबन्धस्वामिनः । तिर्यग्नरा हि त-10
दहसंक्लेशे वर्तमाना नरकयोग्यमेव बध्नीयुः, न च तद्योग्या एताः प्रकृतय इति देवनारकग्रहणम् , ते हि सर्वसंक्लिष्टा अपि तिर्यगहमेव वनन्तीति । इह च सामान्योक्तावपि सेवात्कृिष्टानुभागवन्धकाः सनत्कुमागदिसुरा एव न त्वीशानान्ताः, तेषामतिसंक्लिष्टानामेकेन्द्रियाहस्यैव बन्धकत्वादित्यवधेयम् । शेषाणां तु ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयमिथ्यात्वपोडशकपायनमकवेदारतिशोकमय जुगुप्साहुंडसंस्थानाप्रशस्तवर्णरसगन्धस्पर्शोपघाताप्रशस्तविहायोगतिदुर्भगदुःस्वराशुभास्थिरानादेयायशःकीर्तिनीचगोंत्रान्तगयरूपाणां पटपञ्चाशत्प्रकृतीनां चतुर्गतिको मिथ्यादृष्टिरतिसंक्लिष्टः, हास्यरतिस्त्रीपुरुपवेदाधन्तवजसंस्थानसंहननरूपाणां द्वादशप्रक
तीनां तत्प्रायोग्यसंक्लिष्ट उत्कृष्टानुभागबन्धस्वामी । सर्वोत्कृष्टसंक्लेशो हि हास्यरतियुगलमतिक्रम्यारतिशोकयुगलं बध्नाति. स्त्रीवेदम पंवेदौ त्वतिक्रम्य क्लीबवेद निर्वत्तयति । संस्थानसंहननेष्वपि सर्वसंक्लिष्टो विंशतिसागरोपकोटाकोटिस्थितिके हंडसेवा निर्वन यति । ततो विशुद्धोऽष्टादशसागरोपमकोटाकोटिस्थितिके वामनकीलिके। ततो विशुद्धतरः षोडशसागरोपमकोटाकोटिस्थितिके कुब्जा
नाराचे । ततोऽपि विशुद्धश्चतुर्दशसागरोपमकोटाकोटिस्थितिके सादिनाराचे । ततो विशुद्धो द्वादशसागरोपमकोटाकोटिस्थितिके न्य| ग्रोधपरिमण्डलर्षभनाराचे । ततोऽपि विशुद्धो दशसागरोपमकोटाकोटिस्थितिके समचतुरस्रवज्रर्षभनाराचे इति । हीनाधिकसंक्लेशेऽन्यान्यबन्धसंभवात्तत्प्रायोग्यसंक्लेशग्रहणम् । आतपोद्योततियग्मनुष्यायुषां तु सुविशुद्धः संज्ञिमिथ्यादृष्टिरुत्कृष्टानुभागबन्धस्वामी । सम्यग्दटीनां हि तिर्यगायुगतपोद्योतानि बन्धमेव नायान्तीति कुतस्तदुत्कृष्टानुभागबन्धवार्ता ? मनुष्यायुषश्चोत्कृष्टोऽनुभागविपल्योपमस्थिति
Page #361
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१५७॥
aas
कस्यावाप्यते, न शेषस्य, तिर्यग्मनुष्याश्च सम्यग्दृष्टयो न मनुष्यायुर्वन्धकाः तेषां देवायुर्बन्धसंभवात् । येऽपि देवा नारका वा सम्यदृष्टयो मनुष्यायुर्बघ्नन्ति तेऽपि कर्मभूमियोग्यमेव, नाकर्मभूमियोग्यं तत्र तेषामुत्पादाभावात् । ततो मनुष्यायुरादीनां चतसृणामपि प्रकृतीनामुत्कृष्टानुभागबन्धस्वामी मिथ्यादृष्टिरेव न सम्यग्दृष्टिरिति स्थितम् । अत्रापि विशेषचिन्तायामातपस्य तत्प्रायोग्यविशुद्धो मिथ्यादृष्टिर्देवस्तथा नारकाणामेकेन्द्रियार्हस्य तस्य बन्धासंभवात् तिर्यङ्मनुष्याणां च तदुत्कृष्टरसयोग्यायां विशुद्धौ वर्तमानानां तिर्यक्पचे न्द्रियादियोग्यान्य शुभतरबन्धसंभवात् । उद्योतनाम्नः सप्तमपृथिव्यां वर्तमानो नारक औपशमिकसम्यक्त्वमुत्पादयितुकामो यथाप्रवृत्तादिकरणत्रय पुरस्सरमन्तरकरणं कृत्वा मिध्यात्वस्य प्रथमस्थितिमनुभवँश्वरमसमये वर्त्तमान उत्कृष्टानुभागबन्धस्वामी, तद्बन्ध केषु तस्यातिविशुद्धत्वात् । तिर्यङ्मनुष्यायुषोस्तिर्यङ्मनुष्यो वा तत्प्रायोग्य विशुद्धो मिथ्यादृष्टिस्तथा । अगुरुलघुतैजसकार्मणनिर्माण प्रशस्त वर्णगन्धरसस्पर्शदेवद्विक वैक्रियद्विकाहारकद्विकपश्चेन्द्रिय जातिसमचतुरस्रसंस्थानपराधातोच्छ्वासप्रशस्तविहायोगतितीर्थकरयशःकीर्तिवर्जत्रसादिनवकरूपाणामेकोनत्रिंशत्प्रकृतीनामपूर्वकरणः क्षपणार्हो देवगतिप्रायोग्यबन्धव्यवच्छेदसमये वर्त्तमान उत्कृष्टानुभागबन्धस्वामी, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् | मनुष्य द्विकौदारिक द्विकप्रथम संहननानां सम्यग्दृष्टिदेवोऽतिविशुद्ध उत्कृष्टानुभागमेकं द्वौ वा समयौ बध्नाति । मिथ्यादृष्टेः सम्यग्दृष्टिरनन्तगुणविशुद्ध इति सम्यग्दृष्टिग्रहणम् । नारका अपि विशुद्धाः सन्त एताः प्रकृतीनिर्वर्त्तयन्ति, केवलं नन्दीश्वरादिचैत्यमहोत्सवापबृंहितभावत्रिदशवदतिविशुद्धत्वाभावात्तपामग्रहणम्। तिर्यङ्मनुष्याणां पुनरतिशुद्धानां देवगतिप्रायोग्यबन्धकत्वात्तदयोग्यप्रस्तुत प्रकृतिबन्धासंभव इति सर्वव्युदासेन देवस्यैव ग्रहणम् । तथाऽप्रमत्तसंयतो देवायुष उत्कृष्टानुभागबन्धस्वामी, सर्वेभ्यस्तद्बन्धकेभ्योऽस्यातिविशुद्धत्वात् । सात वेदनीययशः कीचैर्गोत्राणां सूक्ष्मसम्परायश्वरमसमये वर्त्तमानस्तथा तद्बन्धकेभ्योऽस्यवातिविशुद्धत्वात् ।
Kaas
अनुभागबन्धप्ररू
पणा.
॥१५७॥
Page #362
--------------------------------------------------------------------------
________________
F
___ जघन्यानुभागस्वामित्वविषयेऽप्रमत्तयतिः प्रमत्ताभिमुख आहारकद्विकस्य जघन्यानुभागबन्धस्वामी, तस्य तद्वन्धकेषु सर्वसंक्लिष्ट। त्वात् । सूक्ष्मत्रिकविकलत्रिकायुश्चतुष्टयदेवद्विकनरकद्विकवैक्रियद्विकरूपाणां षोडशप्रकृतीनां नरतिर्यश्चो जघन्यानुभागबन्धस्वामिनः।।
अत्र हि तियङ्मनुष्यायुषी विना शेषाश्चतुर्दश प्रकृतीर्देवनारका भवप्रत्ययादेव न बध्नन्ति, तिर्यङ्मनुष्यायुर्द्वयमपि यदा जघन्यस्थितिक बध्यते तदा जघन्यरसं क्रियते । देवनारकास्तु तजघन्यं न बध्नन्त्येव, तत्स्थितिकेषु तेषामुत्पत्त्यभावात् , तस्मादेतत्प्रकृतिपोडशकं | नारकायोग्य भिति नरतिरश्चामेव ग्रहणम् । तत्र नारकायुषो शुभत्वात्तद्वन्धकेषु सर्वविशुद्धा दशवर्षसहस्रलक्षणजघन्यस्थितिबन्धकाले | जघन्यानुभागं तिर्यमनुष्याः कुर्वन्ति, शेषायुस्त्रयस्य शुभत्वात्तबन्धकेषु सर्वसंक्लिष्टाः स्वस्वसर्वजघन्यस्थितिबन्धका जघन्यानुभाग-1 | बन्धस्वाभिनः । नरकद्विकस्याशुभत्वाजघन्यस्थितिबन्धकाले तद्वन्धकेषु सर्वविशुद्धास्तथा । देवद्विकस्य शुभत्वात्स्वोत्कृष्टस्थितिबन्धकाले तत्प्रायोग्यसंक्लिष्टास्तथा, अतिसंक्लिष्टो नरकादियोग्यं बध्नीयादिति तत्प्रायोग्यसंक्लेशग्रहणम् । एवमन्यत्रापि द्रष्टव्यम् । वैक्रियद्विकस्यापि शुभत्वान्नरकगतिबन्धसहितां सर्वोत्कृष्टां स्थिति बनतस्तथा । विकलत्रिकमूक्ष्मत्रिकयोस्त्वशुभत्वात्तत्प्रायोग्यविशुद्धास्तथा, अतिविशुद्धा मनुष्यादिप्रायोग्यं बघ्नन्तीति तत्प्रायोग्यविशुद्धिग्रहणम् । औदारिकद्विकोद्योतानां देवा नैरयिका वा तिर्यग्गतेविंशतिसाग-12 रोपमकोटाकोटिप्रमाणामुत्कृष्टस्थिति बघ्नन्त उत्कृष्टसंक्लेशे वर्तमाना जघन्यानुभागबन्धस्वामिनः, एतासां प्रकृतीनां तिर्यग्गतिप्रायो ग्यवन्धसहचरितानामेव जघन्यरसबन्धात् । तिर्यङ्मनुष्याणां चैतावति संक्लेशे वर्तमानानां नरकगतिप्रायोग्यबन्धसंभवेनैतद्वन्धा| संभवात् । औदारिकाङ्गोपाङ्गस्य च देवा ईशानात्परे द्रष्टव्याः, ईशानान्तानामतिसंक्लिष्टानामप्येकेन्द्रियप्रायोग्यस्यैव बन्धात, औदा रिकाङ्गोपाङ्गस्य चैकेन्द्रियापायोग्यत्वात् । तिर्यग्द्विकनीचैर्गोत्राणां सप्तमपृथिवीनारका औपशमिकसम्यक्त्वमुत्पादयन्तो यथाप्रवृत्ता
ROIceGट
Page #363
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
।।१५८।।
दिकरणत्रयपूर्वमन्तरकरणं कृत्वा प्रथमस्थितिं विपाकतोऽनुभवन्तश्चरमसमये मिध्यादृष्टयस्तथा । अस्य हि प्रकृतित्रयस्याशुभत्वात्सर्व| विशुद्धा जघन्यानुभागबन्धकारिणः । तद्रन्धकेषु चैत एव विशुद्धा इति । उक्तं च शतकचूर्णौ - "तिरियगइतिरियाणुपुब्विणीयागोयाणं | अहे सत्तमपुढविनेरईओ सम्मत्ताभिमुहो करणारं करित चरमसमयमिच्छदिट्ठी भवपच्चरण ताओ तिन्नि वि बंधई जाव मिच्छत्तभावो ताव तस्स जहण्णोणुभागो हवइ, तब्बंधगेसु अच्चतविसुद्ध त्ति काउं" । अन्यस्थानवर्ती तावत्यां विशुद्धौ मनुष्यद्विकादियुक्तमुच्चैगोत्रं बध्नीयादिति सप्तमपृथिवीनार कग्रहणमिति भावः । अविरतसम्यग्दृष्टिर्मिथ्यात्वनरकगमनाभिमुखो मनुष्यस्तीर्थकरनाम्नस्तथा । अस्य हि शुभप्रकृतित्वाज्जघन्यानुभागः संक्लेशेन बध्यते, स च यथोक्तविशेषणविशिष्टस्यैवलभ्यते । तत्र तियञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्रतिपद्यमान काश्च भवप्रत्ययेनैव न भवन्तीति मनुष्यग्रहणम् । क्षायिकसम्यग्दृष्टिश्रेणिकादेर्नर कगमनाभिमुखस्यापि विशुद्धत्वादन्यगत्यभिमुखस्य च सम्यग्दृष्टेस्तादृशसंक्लेशाभावान्मिथ्यात्वनरकाभिमुखग्रहणम् । पञ्चेन्द्रियजातितैजसकार्मण प्रशस्तवर्णगन्धरसस्पर्शागुरुलघुपराघातोच्छ्वासत्रसबादरपर्याप्तप्रत्येक निर्माणलक्षणानां पञ्चदशप्रकृतीनां चतुगतिका अपि जीवा मिथ्यादृष्टयः सर्वोत्कृष्टसंक्लेशा | जघन्यानुभागबन्धकारिणः । एता हि शुभप्रकृतित्वात्सर्वोत्कृष्टसंक्लेशैर्जघन्यरसाः क्रियन्ते । तत्र च तिर्यङ्मनुष्याः सर्वोत्कृष्टसंक्लेशे वर्त्तमाना नरकगतिसहचरिता एता बघ्नन्तो जघन्यरसाः कुर्वन्ति, नारकाः सनत्कुमारादिदेवाश्च सर्वसंक्लिष्टाः पञ्चेन्द्रियतिर्यक्प्रायोग्या एता बध्नन्तो जघन्यरसाः कुर्वन्ति, ईशानान्तास्तु देवाः सर्वसंक्लिष्टाः पञ्चेन्द्रियजातित्र सवर्जाः शेषाः प्रकृतीस्त्रयोदशै केन्द्रियप्रायोग्या बघ्नन्तो जघन्यरसा विदधति । पञ्चेन्द्रियजातित्रसनाम्नी तु विशुद्धा अमी बध्नन्ति इति जघन्यरसो न लभ्यत इति तद्वर्जनम् । त एव चतुर्गतिका मिथ्यादृष्टयो मनाग्विशुद्ध्यन्तः स्त्रीवेदनपुंसक वेदयोर्जघन्यानुभागबन्धस्वामिनः केवलं मनाक्छुध्यन्तो नपुंसकवेदस्य,
लल्याव
Kaisa
अनुभागबन्धप्ररूपणा.
।। १५८।।
Page #364
--------------------------------------------------------------------------
________________
ततो मनाग्विशुद्धतराः स्त्रीवेदस्य, सर्वविशुद्धास्तु पुरुषवेदमेव बध्नन्तीति मनाम्बिशुध्यन्त इत्युक्तम् । सातवेदनीयस्थिरशुभयशःकी - नां सप्रतिपक्षाणां सम्यग्दृष्टिमिथ्यादृष्टिवा परावर्तमानमध्यमपरिणामो जघन्यानुभागबन्धस्वामी । कथम् ? इति चेद्, उच्यते-इह सातस्य पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, असातस्य च त्रिंशत् । तत्र प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धोऽसातस्य सम्यग्दृष्टियोग्यस्थितिषु सर्वजघन्यामन्तःसागरोपमकोटाकोटिप्रमाणां स्थिति बध्नाति, ततोऽन्तर्मुहूर्तात्परावृत्य परावृत्य सातं बध्नाति, पुनरप्यसातम् । एवं देशविरताविरतसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिसासादनमिथ्यादृष्टयोऽपि परावृत्य सातासाते बध्नन्ति । तत्र मिथ्यादृष्टिः सातासाते परावृत्य तावद्बध्नाति यावत्सांतस्य पञ्चदशसागरोपमकोटाकोटिलक्षणा ज्येष्टा स्थितिः । ततः परतोऽपि संक्लिष्टः संक्लिष्टतरः | संक्लिष्टतमोऽसातमेव केवलं तावद्बध्नाति यावत् त्रिंशत्सागरोपमकोटीकोटयः । प्रमत्तादपि परतोऽप्रमत्तादयो विशुद्धविशुद्धतरविशुद्ध| तमाः सातमेव केवलं बध्नन्ति यावत्सूक्ष्मसम्पराये द्वादशमुहूर्ताः । तदेवं व्यवस्थिते सातस्यासातेन सह परावृत्य परावृत्य बन्धे उत्कृटस्थितेरारभ्य जघन्यानुभागबन्धोचितः परावर्त्तमानमध्यमपरिणामस्तावल्लभ्यते यावत्प्रमत्तेऽन्तःसागरोपमकोटाकोटीलक्षणा सर्वजघन्या स्थितिः। एतेषु हि सम्यग्दृष्टिमिथ्यादृष्टियोग्यस्थानेषु प्रकृतेः प्रकृत्यन्तरसंक्रमे मन्दः परिणामो जघन्यानुभागबन्धोचितो लभ्यते. | नान्यत्र, शुद्धस्थितावप्रमत्तादीनां मिथ्यादृष्टेश्च सातासातयोः प्रभूतरसाभिनिवृत्तेः । सागरोपमसप्तभागत्रयादिरूपवेदनीयस्थितिबन्धक
वेकेन्द्रियादिष्वपि तथाविधाध्यवसायाभावाजघन्यानुभागबन्धो न संभवति तस्माद्यथोक्तस्थितिबन्ध एव जघन्यानुभागबन्धसंभवस्तथाविधपरिणामसद्भावादिति । अस्थिराशुभायश-कीर्तीनां विंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिः । स्थिरशुभयशःकीर्तीनां तु दश । तत्रास्थिराशुभायश-कीर्तीनां सम्यग्दृष्टियोग्यस्थितिषु प्रमत्तसंयतस्तत्प्रायोग्यविशुद्धौ जघन्यां स्थितिमन्तःसागरोपमकोटाकोटी
Page #365
--------------------------------------------------------------------------
________________
D
कर्मप्रकृतिः ॥१५९॥
CARE
ODCORROHDNok
लक्षणां बध्नाति, ततोऽन्तर्मुह द्विशुद्धः स्थिरादिका बध्नाति, पुनरप्यस्थिरादिका इत्येवं देशविरताविरतमिश्रसास्वादनमिथ्यादृष्टयोऽपि | परावृत्य परावृत्य सपतिपक्षा अस्थिराशुभायशःकीर्तीबध्नन्ति । तत्र मिथ्यादृष्टिः परावृत्यैतास्तावद्बध्नाति यावस्थिरादीनामुत्कृष्टा । अनुभाग| स्थितिः । एतेषु च सम्यग्दृष्टिमिथ्यादृष्टिस्थानेषु जघन्यानुभागबन्धो लभ्यते, नान्यत्र । दशकोटाकोटीपरतो ह्यस्थिरादय एवाशुभा बहु
बन्धप्ररूरसा बध्यन्ते । अप्रमत्तादिभिस्तु स्थिराद्याः शुभा एव बहुरसा बध्यन्त इति नान्यत्र जघन्यानुभागलाभः । तथा स्थावरकेन्द्रियजात्यो
पणा. नैरयिकवजः शेषत्रिगतिको मिथ्यादृष्टिः परावर्त्तमानमध्यमपरिणामो जघन्यानुभागवन्धस्वामी । सर्वविशुद्धो हि पश्चेन्द्रियजातित्रसनाम्नोर्बन्धको भवति । सर्वसंक्लिष्टः स्थावरैकेन्द्रियजात्योरुत्कृष्टानुभागबन्धक इत्यालोच्य मध्यमपरिणामग्रहणम् । अयं च मध्यमपरिणामो यदैकस्मिन्नन्तर्मुहूर्ते एकेन्द्रियजातिस्थावरनाम्नी बद्ध्वा पुनर्द्वितीयेऽप्यन्तर्मुहूर्ते ते एव बध्नाति तदापि भवति । केवलं तदाऽवस्थितपरिणामेऽशुभयोरनयोजघन्यानुभागहेतुर्विशुद्धिर्न लभ्यत इति मध्यमपरिणामः परावर्त्तमानत्वेन विशिष्यते, तादृशश्च परिणामः पञ्चेन्द्रियजातिवसनामभ्यां परावृत्य परावृत्य बन्धे भवति, तदा च जघन्यानुभागो लभ्यत इति । भवत्वेवं तथापि नारकवर्जनं किमर्थम् ? इति चेद्,उच्यते-नारकाणां स्वभावादेवैतत्प्रकृतिद्वयाबन्धकत्वात् । आतपनाम्नस्तु सर्वसंक्लिष्टा ईशानान्ता देवा मिथ्यादृष्टयो जघन्यानुभागबन्धस्वामिनः, अस्य शुभप्रकृतित्वेन सर्वसंक्लिष्टानामेव जघन्यानुभागबन्धकत्वात् , तद्बन्धकेषु चैतेषामेव सर्वसंक्लिष्टत्वात् । तिर्यङ्मनुष्या ह्येतावति संक्लेशे वर्तमाना नारकादिप्रायोग्यं बध्नीयुः। नारकाः सनत्कुमारादिदेवाश्च भवप्रत्ययादेव तन्न बध्नन्तीति सर्वपरिहारेण यथोक्तदेवानामेव ग्रहणम् । मनुष्यद्विकसंहननषद्कसंस्थानषद्कविहायोगतिद्विकसुभगसुस्वरादेयदुर्भगदुःस्वरानादेयोचैर्गोत्रलक्षणानां ॥१५९॥ त्रयोविंशतिप्रकृतीनां चतुर्गतिका अपि मिथ्यादृष्टयो मध्मपरिणामा जघन्यानुभागं कुर्वन्ति । सम्यग्दृष्टीनां ह्येतासां परावृत्तिर्नास्ति ।
NOSDOSDOICENG
Page #366
--------------------------------------------------------------------------
________________
तथाहि तिर्यङ्मनुष्याः सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि संस्थानेषु समवतुरस्र मेत्र, संहननं तु न कि - ञ्चिदपि । शुभविहायोगतिसुभगसुस्वरादेयोच्चगत्राण्यप्रतिपक्षाण्येव । देवनारका अपि सम्यग्दृष्टयो मनुष्यद्विकमेव बध्नन्ति, न तिर्यद्विकादिकम् संस्थानेषु समचतुरस्रमेव, संहननेषु वज्रर्षभनाराचमेव विहायोगत्यादिका अपि शुभा एव नाशुभा इति परावृत्त्यभावात्सम्यग्दृष्टित्यागः । तत्र मनुष्यगतिद्विकस्य पञ्चदशसागरोपमकोटीकोटथ उत्कृष्टा स्थितिः । प्रशस्तविहायोगतिसुभगसुस्वरादेयोचेत्रिवर्षभनाराचसमचतुरस्राणां तु दश । एताः शुभः कृतयः स्वस्वोत्कृष्टस्थितेरारभ्य प्रतिपक्षप्रकृतिभिः सह परावृच्य परावृत्य तावद्वध्यन्ते यावत्तासामेव प्रतिपक्षप्रकृतीनां सर्वजघन्यान्तः सागरोपम कोटीकोटीलक्षणा स्थितिः । एतेषु स्थितिस्थानेषु परावर्त्तमानमध्यमपरिणाम एतासां जघन्यानुभागं बध्नाति । हुंड सेवार्त्तयोरपि वामनकीलिकयोरुत्कृष्टस्थितेरारभ्य स्वस्वजघन्यस्थितिं यावत्परावृतिर्लभ्यते । शेषसंस्थान संहननानामप्यात्मीयोत्कृष्टस्थितेरारभ्य संभवदितरसंस्थानसंहननैः सह परावृत्तिस्तावल्लभ्यते यावदात्मीयात्मीयजघन्य स्थितिः । एतेषु स्थितिस्थानेषु मिथ्यादृष्टिः परावर्त्तमानमध्यमपरिणामो जघन्यानुभागं बध्नाति । तथाऽरतिशोकयोः प्रमत्तसंयतोऽप्रमत्तसंयमं प्रतिपित्सुर्जघन्यरसानुबन्धस्वामी, तद्बन्धकेषु तस्यातिविशुद्धत्वात् । ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशानां प्रकृतीनां क्षपकः सूक्ष्मसम्परायान्त्यसमये वर्त्तमानः समयमेकं तथा, तद्द्बन्धकेषु तस्य विशुद्धतमत्वात् । पुरुषवेदसंज्वलनचतुष्कयोरनिवृत्तिबादरः क्षपकः स्वबन्धव्यवच्छेदसमये समयमेकं तथा, तस्यापि तद्बन्धकेष्वतिविशुद्धत्वात् । अप्रशस्तवर्णादिचतुष्टयनिद्राप्रचलोपघातहास्यरतिभय जुगुप्सारूपाणामेकादशप्रकृतीनामपूर्वकरणः क्षपणार्हः स्वस्वबन्धव्यवच्छेदसमये समयमेकं तथा, तस्यापि तद्बन्धकेषु परमविशुद्धवात् । स्त्यानर्द्धित्रिकमिध्यात्वानन्तानुबन्धिनामष्टानां कर्मणां सम्यक्त्वं संयमं च युगपत्प्रतिपित्सुर्मिथ्यादृष्टिश्वरमसमये
Na
Page #367
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ १६०॥
D
a
तथा । अप्रत्याख्यानावरणानामविरतसम्यग्दृष्टिः संयमं प्रतिपित्सुः, प्रत्याख्यानावरणानां देशविरतः सर्वविरतिं प्रतिपित्सुस्तथा । कृता स्वामित्वप्ररूपणा, घातिसंज्ञा स्थानसंज्ञा शुभाशुभप्ररूपणा च रसविपाकप्ररूपणायां पूर्वमर्थात् कृतैवेत्युपरम्यते ॥ ६७ ॥
इयाणिं द्वितिबंधो। तस्स इमाणि चत्तारि अणुओगदाराणि पुत्र्वगमणिजाणि । तं जहा- द्वितिबंधट्ठाणपरूवणा, निसेगपरूवणा, अबाहाकंडगपरूवणा, अप्पाबहुगं ति । तत्थ ठितिबंधठाणपरूवणता पढमं भण्णतिठिइबंधठाणाइं सुहुमअपज्जत्तगस्स थोवाई | बायरसुहुमेयरबितिचउरिंदियअमणसन्नीणं ॥ ६८ ॥ संखेज्जगुणाणि कमा असमत्तियरे य बिंदियाइम्मि । नवरमसंखेज्जगुणाणि संकिलेसा य सव्वत्थ ॥ ६९ ॥
(चू० ) -- 'ठितिबंधट्टाणे' त्ति । जहण्णिग ठिति आदि काऊणं जाव उक्कस्सिता ठिती एसि मज्झे जत्तिया ठितिविगप्पा ते उक्कसियाए ठितिए समं ठितिबंधट्टाणा वुच्चति । ताणि सव्वधोवाणि सुहुमस्स अपज्जत्तगस्स ठितिबंधद्वाणातिं । बायर अपजत्तगस्स ठितिबन्धद्वाणाणि संखेज्जगुणाणि । सुहुमस्स पज्जत्तगस्स ठितिबन्धद्वाणाणि | संखेज्जगुणाणि । बायरस्स पज्जत्तगस्स ठितिबन्धट्ठाणाणि संखेज्जगुणाणि । एवं एतेसिं पलिओवमस्स असंखेज्जइभागमेत्ताणि ठितिबन्धट्टाणाणि । ततो बिइंदियस्स अपजत्तगस्स ठितिबन्धट्टाणाणि असंखेज्जगुणाई | कहं ? बेतिंदियादिणं ठितिबन्धट्टाणाति पलिओवमस्स संखेज्जइ भागमेत्ताणि त्ति काउं । तस्सेव पज्जत्तगस्स ठितिबन्धहाणातिं संखेज्जगुणातिं । तेदियस्स अपज्जत्तगस्स ठितिबन्धट्टाणाई संखेज्जगुणाई । तस्सेव पज्जत्तगस्स ठिति
स्थिति
बन्धप्ररू
पणा.
॥ १६०॥
Page #368
--------------------------------------------------------------------------
________________
घन्धठाणाई संखेनगुणाई । चउरिदियस्म अपजत्तगस्स ठितिबन्धट्ठाणातिं संखेजगुणाई । तस्सेव पजत्तगस्स |ठितिबन्धट्ठाणाति संखेनगुणाणि । असण्णिपंचेंदियस्स अपज्जत्तस्स ठितिबन्धट्ठाणाति संखेजगुणाणि । तस्सेव पज्जत्तगस्स ठितिबन्धट्टाणाति संखेनगुणाणि । मणिपंचिंदियअपज्जत्तगस्स ठितिबन्धट्टाणाति संखेन्जगुणाई। तस्सेव पजत्तगस्स ठितिबन्धणाई संखेजगुणाई । 'असमत्तियरे'त्ति अपजत्तपज्जत्तगाणं, 'बेतिंदियातिम्मि णवरमसंखेजगुणाणि'त्ति-एगिदियातो बेदिदियसंकमणे असंखेजगुणाणित्ति भणियं भवति । 'संकिलेसा य सव्वत्यत्ति-सव्वत्थ संकिलेसा असंखेजगुणा चेव । सव्वत्थोवाणि सुहमस्स अपजत्तगस्स संकिलेसहाणाई ।। बादरस्स अपजत्तगस्स संकिलेसठाणा असंखेजगुणा । जहा ठितिबन्धट्ठाणाणि तहा संकिलेसट्टाणाणि वि णेयव्वाणि । णवरि असंखेजगुणाणि । कहं असंखेजगुणाणि? भण्णइ-सुहमअपज्जत्तगस्स जहण्णगे ठितिबन्ध जाणि संकिलेसट्टाणाणि ततो वितियाए ठितिए विसेसहियाणि, एवं जाय तस्सेवुक्कसियाए ठितीए ठितिबन्धज्झवसाणट्ठाणाणि असंखेजगुणाणि लब्भंतित्ति काउं । ततो बादरस्स अपजत्तगस्स ठितिबन्धट्ठाणाणि संखेजगुणाणि ठितीदीहताए, एतेसु संकिलेसहाणा असंखेजगुणा लब्भंति एवं णेयव्वं । सव्वत्थोवाणि सुहमस्स अपज्जत्तगस्स विसोहिहाणाणि । बायरस्स अपज्जत्तगस्स विसोहिट्ठाणाणि असंखेजगुणाणि । एवं णेयव्वं जाव | सणिपंचिंदियस्स पज्जत्तगस्स विसोहिट्ठाणाणि । जाणि चेव संकिलेसमाणस्स संकिलेसट्ठाणाणि ताणि चेव विसुज्झमाणस्स विसोहिट्ठाणाणि।सोवाणारोहओयरणदिट्टतेण णायब्वाणि ।ठितिबन्धट्ठाणा परूविता ॥६८-६९॥
Page #369
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१६॥
RADITIONSORRCaraGDIT
(मलय०) तदेवमुक्तोऽनुभागबन्धः। सम्प्रति स्थितिबन्धाभिधानावसरः । तत्र च चत्वार्यनुयोगद्वाराणि । तद्यथा-स्थितिस्थान-1 प्ररूपणा, निषेकप्ररूपणा, अबाधाकण्डकप्ररूपणा, अल्पबहुत्वप्ररूपणा च । तत्र स्थितिस्थानप्ररूपणार्थमाह-'ठिइति । इह जघन्य
स्थितिY| स्थितेरारभ्योत्कृष्टां स्थिति यावत् यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानि । तथाहि-जघन्यायाः स्थितेरेकं स्थितिस्थानम् , IX
वन्धप्ररू
पणा. | सैव समयाधिका द्वितीयं स्थितिस्थानम् , द्विसमयाधिका तृतीयं स्थितिस्थानम् , एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तानि ||
च स्थितिस्थानानि सूक्ष्मस्यापर्याप्तस्य सर्वस्तोकानि । तेभ्योऽपर्याप्तबादरस्य संख्येयगुणानि । तेभ्योऽपि सूक्ष्मपर्याप्तस्य संख्येय४ गुणानि। तेभ्योऽपि पर्याप्तबादरस्य संख्येयगुणानि। एतानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि द्रष्टव्यानि । ततोऽपर्याप्त-15
द्वीन्द्रियस्यासंख्येयगुणानि । कथमेवं गम्यते ? इति चेद् , उच्यते-द्वीन्द्रियाणामपर्याप्तानां स्थितिस्थानानि पल्योपमस्य संख्येयभाग-1 | गतसमयप्रमाणानि, पाश्चात्यानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि, ततः पाश्चात्येभ्योऽमून्यसंख्येयगुणान्येवोपपद्यन्ते । तेभ्योऽपि द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रीन्द्रियस्यापर्याप्तकस्य संख्येयगुणानि। तेभ्योऽपि तस्यैव पर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि चतुरिन्द्रियस्यापर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि चतुरिन्द्रियस्य पर्याप्तस्य संख्येयगुणानि । तेभ्योऽप्यसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य संख्येयगुणानि । तेभ्योऽप्यसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि संक्षिपञ्चेन्द्रियस्य पर्याप्तस्य संख्येयगुणानि । 'असमत्तियरे' तिअसमाप्तानाम्-अपर्याप्तानामितरेषां च-पर्याप्तानां बादरादीनां स्थितिस्थानानि क्रमेण संख्येयगुणानि वक्तव्यानीति | नवरमेकेन्द्रियाणां ॥१६॥ स्थितिस्थानान्यभिधायानन्तरं द्वीन्द्रियस्य प्रथमे भेदेऽपर्याप्तरूपे स्थितिबन्धस्थानान्यसंख्येयगुणानि वक्तव्यानि । तथव च युक्तिपूर्व | 5
Page #370
--------------------------------------------------------------------------
________________
SIMICROPOLICE
प्रागुक्तानि । 'संकिलेसा य सव्वत्थ'-संक्लेशाश्च सर्वत्र-सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः, आस्तां द्वीन्द्रियस्य प्रथमभेदेऽपयोप्तलक्षण || स्थितिस्थानान्यसंख्येयगुणानीति चशब्दार्थः। तद्यथा-मूक्ष्मस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि । तेभ्योऽपर्याप्तबादरस्यासंख्येयगुणानि । तेभ्योऽपि पर्याप्तसूक्ष्मस्यासंख्येयगुणानि । तेभ्योऽपि पर्याप्तवादरस्यासंख्येयगुणानि । तेभ्योऽपि द्वीन्द्रियस्यापर्याप्तस्यासंख्येयगुणानि । एवं पर्याप्तद्वीन्द्रियापर्याप्तपर्याप्तत्रीन्द्रियचतुरिन्द्रियासंझिसंज्ञिपञ्चन्द्रियाणां यथोत्तरमसंख्येयगुणानि वक्तव्यानि । कथमेवं गम्यते सर्वत्राप्यसंख्येयगुणानि संक्लेशस्थानानि ?इति चेद् ,उच्यते-इह मूक्ष्मस्यापर्याप्तस्य जघन्यस्थितिवन्धारम्भे यानि संक्लेशस्थानानि तेभ्यः समयाधिकजघन्यस्थितिबन्धारम्भे संक्लेशस्थानानि विशेषाधिकानि । तेभ्योऽपि द्विसमयाधिकजघन्यस्थितिबन्धारम्भेऽपि विशेषाधिकानि । एवं तावद्वाच्यं यावत्तस्यैवोत्कृष्टा स्थितिः। तदुत्कृष्टस्थितिबन्धारम्भे च संक्लेशस्थानानि जघन्यस्थितिसत्कसंक्लेशस्थानापेक्षयाऽसंख्येयगुणानि लभ्यन्ते । यदेतदेवं तदा सुतरामपर्याप्तवादरस्य संक्लेशस्थानानि अपर्याप्तसूक्ष्मसत्कसंक्लेशस्थानापेक्षयाऽसंख्येयगुणानि भवन्ति । तथाहि-अपर्याप्तसूक्ष्मसत्कस्थितिस्थानापेक्षया बादरापर्याप्तस्य स्थितिस्थानानि संख्येयगुणानि । स्थितिस्थानवृद्धौ च संक्लेशस्थानवृद्धिः। ततो यदा सूक्ष्मापर्याप्तस्यापि स्थितिस्थानेष्वतिस्तोकेषु जघन्यस्थितिस्थानसत्कसंक्लेशस्थानापेक्षया उत्कृष्ट स्थितिस्थाने संक्लेशस्थानान्यसंख्येयगुणानि भवन्ति तदा बादरापर्याप्तस्थितिस्थाने सूक्ष्मापर्याप्तस्थितिस्थानापेक्षया संख्येयगुणेषु सुतरां भवन्ति । एवमुत्तरत्रापि असंख्येयगुणत्वं भावनीयमिति ॥६८-६९॥
(उ०)—तदेवमुक्तोऽनुभागबन्धः, अथ स्थितिबन्धाभिधानावसरः। तत्र चत्वायनुयोगद्वाराणि-स्थितिस्थानप्ररूपणा, निषेकप्ररूपणा, अबाधाकण्डकप्ररूपणा, अल्पबहुत्वप्ररूपणा च । तत्र स्थितिस्थानप्ररूपणार्थमाह-इह जघन्यस्थितेरारभ्योत्कृष्टां स्थिति |
GASS Sastava
Page #371
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१६॥
ASIGDISCRes
यावद्यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानि भवन्ति । तानि च स्थितिस्थानानि सूक्ष्मस्यापर्याप्तस्य सर्वस्तोकानि । तेभ्यो
स्थितिऽपर्याप्तबादरस्य संख्येयगुणानि । तेभ्योऽपि सूक्ष्मपर्याप्तस्य संख्येयगुणानि । तेभ्योऽपि बादरपर्याप्तस्य संख्येयगुणानि । एतानि च
बन्धप्ररूपल्योपमासंख्येयभागगतसमयप्रमाणानि द्रष्टव्यानि । ततोऽपर्याप्तद्वीन्द्रियस्यासंख्येयगुणानि । कुत? इति चेद्, उच्यते-द्वीन्द्रियाणा
पणा. | मपर्याप्तानां स्थितिस्थानानि पल्योपमसंख्येयभागगतसमयप्रमाणानि पाश्चात्यानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि, ततः | पाश्चात्येभ्योऽमृन्यसंख्येयगुणान्येव भवन्ति । तेभ्योऽपि द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानानि संख्येयगुणानि । तेभ्यस्त्रीन्द्रियस्यापर्याप्तस्य, तेभ्योऽपि त्रीन्द्रियस्य पर्याप्तस्य । तेभ्यश्चतुरिन्द्रियस्यापर्याप्तस्य । तेभ्योऽपि तस्यैव पर्याप्तस्य । तेभ्योऽसंज्ञिपश्चेन्द्रिय| स्यापर्याप्तस्य । तेभ्योऽपि तस्यव पर्याप्तस्य । तेभ्यः संज्ञिपश्चेन्द्रियस्यापर्याप्तस्य । तेभ्योऽपि तस्यैव पर्याप्तस्य क्रमेण संख्येयगुणानि । Vा'असमत्तियर' त्ति-असमाप्तानाम्-अपर्याप्तानामितरेषां च-पर्याप्तानां बादरादीनां स्थितिस्थानानि क्रमात्संख्येयगुणानीत्यन्वयः।
नवरं द्वीन्द्रियादौ-द्वीन्द्रियप्रथमभेदेऽपर्याप्तरूपे स्थितिस्थानान्येकेन्द्रियाणामभिधाय तेभ्योऽसंख्येयगुणानि वक्तव्यानि, एतच्च भावितं पाक् । संक्लेशाश्च सर्वत्र सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः आस्तां द्वीन्द्रियस्य प्रथमभेदे स्थितिस्थानान्यसंख्येयगुणा
॥१६२॥ नीति चार्थः । तथाहि-सूक्ष्मस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि । तेभ्योऽपर्याप्तबादरस्यासंख्येयगुणानि । तेभ्यः पर्याप्तमूक्ष्मवादरापर्याप्तपर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चन्द्रियाणां यथोत्तरमसंख्येयगुणानि । सर्वत्रापि संक्लेशस्थानानामसंख्येयगुणत्वे का युक्तिः?इति चेत्, उच्यते-इह सूक्ष्मस्यापर्याप्तस्य जघन्यस्थितिबन्धारम्भे यानि संक्लेशस्थानानि तेभ्यः प्रतिसमयमुत्तरोत्तरस्थितिषु विशेषाधिकानि भवन्ति । तानि तदुत्कृष्टस्थितिबन्धारम्भेऽसंख्येयगुणानि लभ्यन्ते । एवं च यदि सूक्ष्मापर्याप्त-IST
CARRICCRICAENSION PICS
Page #372
--------------------------------------------------------------------------
________________
स्यापि स्थितिस्थानेष्वतिस्तोकेषु जघन्यस्थितिस्थानसत्कसंक्लेशस्थानापेक्षयोत्कृष्टे स्थितिस्थाने तान्यसंख्येयगुणानि भवन्ति तदा बादरापर्याप्तस्थितिस्थानेषु सूक्ष्मापर्याप्तस्थितिस्थानापेक्षया संख्येयगुणेषु सुतरां भवन्ति । एवमुत्तरत्राप्यसंख्येयगुणत्वं भावनीयम् । एवं च प्राक्तनसंक्लेशस्थानानामाद्यापेक्षयैवोत्तरत्राऽसंख्येयगुणत्वमिति न काप्यनुपपत्तिः ।। ६८-६९ ।।
इदाणिं उक्करसजहण्णिगा किती भण्णइ
एमेव विसोहीओ विग्घावरणेसु कोडिकोडीओ । उदही तीसमसाते तद्धं थीमणुयदुगसाए ॥ ७० ॥
(०) 'विग्घावरणेसु कोडाकोडीओ उदही तीसमसाए'त्ति - पंचन्हं णाणावरणीयाणं, णवण्हं दंसणावरणीयाणं, पंच अंतराइआणं असातवेयणिज्जस्स उक्किस्सगो उ ठितिबन्धो तीसं सागरोवमकोडाकोडीओ, तिन्निवास सहस्साणि अवाहा, अबाहणिया कम्मद्विती कम्मणीसेगो । 'तद्धं थीमणुयदुगसाते' त्ति - इत्थिवेयमणुयगतिमणुयाणुपुव्विसायावेयणीयाणं अद्धं ति-पण्णरससागरोवमकोडाकोडीउ, पण्णरसवाससयाणि य अबाहा, अबाहणिया कम्मट्टिती कम्मणिसेगो ॥७०॥
(मलय ० ) – 'एमेव ' त्ति | 'एमेव विसोहीओ' -त्ति - यथा संक्लेशस्थानान्यसंख्येयगुणतया प्रागुक्तानि एवमेव असंख्येयगुणतयैवेत्य र्थः, विशोधयोऽपि विशोधिस्थानान्यपि वक्तव्यानि । यतो यान्येव संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव विशुध्यमानस्य सतो विशुद्धिस्थानानि भवन्ति । एतच्च प्रागेव सप्रपञ्चं भावितम्, नेह भूयो भाव्यते, ततो विशोधिस्थानान्यपि संक्लेशस्थानवत् क्रमेण सर्वत्राप्यसंख्येयगुणानि वक्तव्यानि । साम्प्रतमुत्कृष्टेतरस्थितिप्रतिपादनार्थमाह- 'विग्घ' त्ति अन्तरायं, 'आवरण' - ज्ञानावरणं दर्शनावरणं च ।
Page #373
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१६३॥
Shath
तत्र पश्चानामन्तराय प्रकृतीनां पञ्चानां ज्ञानावरणप्रकृतीनां नवानां च दर्शनावरणप्रकृतीनामसातवेदनीयस्य चोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमाणां कोटीकोटयः । इह द्विधा स्थितिः - कर्मरूपतावस्थानलक्षणा, अनुभवयोग्या च । तत्र कर्मरूपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघन्योत्कृष्टप्रमाणाभिधानमिदमवगन्तव्यम् । अनुभवप्रायोग्या पुनरबाधाकालहीना । येषां च कर्मणां यावत्यः सागरोपमकोटी कोटथस्तेषां तावन्ति वर्षशतानि अबाधाकालः । तथाहि मतिज्ञानावरणस्य त्रिंशत्सागरोपमकोटीकोटय उत्कृष्टा स्थितिरतस्तस्याबाधाकालोऽप्युत्कृष्टस्त्रिंशद्वर्षशतान्यवगन्तव्यः । यतस्तन्मतिज्ञानावरणमुत्कृष्टस्थितिकं बद्धं सस्त्रिंशद्वर्षशतानि यावन्न काञ्चिदपि स्वोदयतो जीवस्य बाधामुत्पादयति । अबाधाकालहीनश्च कर्मदलिकनिषेकः । एवं श्रुतज्ञानावरणादीनामप्युक्तप्रकृतीनामबाधाकालोऽबाधाकालहीनश्च कर्म| दलिकनिषेको भावनीयः । तथा स्त्रीवेदे 'मनुष्यद्विके' - मनुष्यगतिमनुष्यानुपूर्वीरूपे सातवेदनीये च पूर्वोक्तस्य स्थितिप्रमाणस्यार्धमुत्कृष्टस्थितितया द्रष्टव्यम्, पञ्चदशसागरोपमकोटीकोटयः स्त्रीवेदादीनामुत्कृष्टा स्थितिरवगन्तव्येत्यर्थः । पञ्चदशवर्षशतान्यवाचा कालोऽबाधाकालहीनश्च कर्मलिक निषेकः ॥७०॥
( उ० ) - यथा संक्लेशस्थानान्यसंख्येयगुणतया प्रागुक्तान्येवमेवानेन क्रमेणासंख्येयगुणतयैवेत्यर्थः विशोधयोऽपि - विशुद्धिस्थाना| न्यपि वक्तव्यानि । यान्येव हि संक्लिश्यमानस्य संक्लेशस्थानानि तान्येव विशुध्यमानस्य विशोधिस्थानानीति नेह भावनाविशेषः । अथोत्कृष्टेतरस्थितिप्रतिपादनार्थमाह – 'विग्धे' त्यादि । विघ्नोऽन्तरायं, आवरणं-ज्ञानावरणं दर्शनावरणं च । तत्र पञ्चानामन्तरायप्रकृतीनां पञ्चानां ज्ञानावरणप्रकृतीनां नवानां दर्शनावरणप्रकृतीनामसातवेदनीयस्य चोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटयः । इह द्विधा स्थिति:- कर्म तयाऽवस्थानरूपा, अनुभवयोग्या च । तत्राद्यामधिकृत्य जघन्योत्कृष्टप्रमाणाभिधानमेतदवगन्तव्यम् । अनुभवयोग्या पुनर
GKVZ2
Las's
स्थिति
बन्धप्ररूपणा.
॥ १६३॥
Page #374
--------------------------------------------------------------------------
________________
| बाधाकालहीना। येषां कर्मणां यावत्यः सागरोपमकोटिकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालः, तावन्तं हि कालं तानि कर्माणि स्वोदयतो जीवस्य बाधां नोत्पादयन्ति । तत्र मतिज्ञानावरणादीनां त्रिंशत्सागरोपमकोटाकोट्य उत्कृष्टा स्थितिरिति त्रिंशद्वर्षशतान्यबाधाकालः,अबाधाकालहीनश्च कर्मनिपेको भावनीयः । तथा स्त्रीवेदे मनुष्यगतिमनुष्यानुपूर्वी रूपे सातवेदनीये च पूर्वोक्तस्थितेरर्द्धमुत्कृष्टस्थितितया द्रष्टव्यम् । स्त्रीवेदादीनां पञ्चदशसागरोपमकोटाकोट्य उत्कृष्टा स्थितिरित्यर्थः । पञ्चदशवर्षशतान्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ।। ७० ॥ तिविहे मोहे सत्तरि चत्तालीसा य वीसई य कमा । दस पुरिसे हासरई देवदुगे खगइ चेट्टाए ॥७१॥
(चू०)-मिच्छतस्स सोलसहं कसायाणं णपुंसगवेअअरतिसोगभयदुर्गुच्छाणं पडिवाडीए सत्तरिचत्तालीसावीससागरोवमकोडाकोडीउ, सत्त-चत्तारि-बे-वाससहस्माणि अवाहाउ, अबाहणिगा कम्महिती कम्म|णिसे गो । 'दस पुरिसे हासरती देवदुगे खगति चेट्टाए'त्ति-पुरिसवेदहासरतिदेवगतिदेवाणुपुवीपसत्थविहायगतीणं दससागरकोडाकोडीओ । दसवाससयाणि अबाहा । अबाणिगा कम्महिती कम्मणिसेगो॥७॥
(मलय०)-'तिविहे' त्ति। त्रिविधे-त्रिप्रकारे 'मोहे' मोहनीये मिथ्यात्वलक्षणे दर्शनमोहनीये, षोडशकषायलक्षणे कषायमोहनीये, नपुंसकवेदारतिशोकभयजुगुप्सारूपे च नोकषायमोहनीये, यथासंख्यमुत्कृष्टा स्थितिः सागरोपमकोटीकोट्यः सप्ततिः चत्वारिंशत् विंशतिश्च । यथासंख्यमेव च सप्त चत्वारि द्वे च वर्षसहस्र अबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । इह पुरुषवेदहास्यरतीनां विशेषतो वक्ष्यमाणत्वात् स्त्रीवेदस्य चोक्तत्वान्नोकषायमोहनीयग्रहणेन नपुंसकवेदारतिशोकमयजुगुप्सानामेव ग्रहणमवगन्तव्यम् । 'दस
ANS-VACANC
E
Page #375
--------------------------------------------------------------------------
________________
स्थिति
बन्धप्ररू. पणा.
| पुरिसे'त्यादि । पुरुष-पुरुषवेदे हास्ये रतौ 'देवद्विके'-देवगतिदेवानुपूर्वीरूपे 'खगतौ चेष्टायां'-प्रशस्तविहायोगतौ दशसागरोपमकोटीकर्मप्रकृतिः कोव्य उत्कृष्टा स्थितिः । दशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ७१॥ -
। (उ०)-त्रिप्रकारे.मोहे-मोहनीये मिथ्यात्वलक्षणे दर्शनमोहनीये, षोडशकषायलक्षणे कषायमोहनीये, नपुंसकवेदारतिशोकमयजु. ॥१६४॥
गुप्सारूपे च नोकषायमोहनीये, यथासंख्यमुत्कृष्टा स्थितिः सागरोपमकोटीकोटयः सप्ततिश्चत्वारिंशद्विशतिश्च, यथासंख्यमेव च सप्त | चत्वारि द्वे च वर्षसहस्रे अबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । इह नोकषायशब्देन प्रतिनियतप्रकृतीनां ग्रहणमितरासामुक्तवक्ष्यमाणत्वेन सामान्यशब्दस्य विशेषपरत्वादित्यवसेयम् । पुरुषे पुरुषवेदे हास्ये रतौ देवद्विके-देवगतिदेवानुपूर्वीरूपे-खगइत्ति
लुप्तविभक्तिको निर्देशः, चकारः समुच्चयार्थः, तत इष्टायां-प्रशस्तायां खगतौ विहायोगतावित्यर्थः, दशसागरोपमकोटीकोटय उत्कृष्टा EXIस्थितिः, दशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥७१॥
थिरसुभपंचगउच्चे चेवं संठाणसंघयणमूले । तब्बीतियाइ बिवुड्डि अट्ठारससुहुमविगलतिगे ॥ ७२ ॥ । (चू०)–'थिरसुभपंचगउच्चे चेवं संठाणसंघयणमूले'त्ति। थिरसुभपंचगत्ति-सुभसुभगसुस्सरआदेजजसकित्ती उच्चागोय बजरिसभसमचउरंसस्स य सव्वेसिं दस सागरोवमकोडाकोडी 'तब्बीतियाति बिवुड्डि'त्ति-संठाणसं-18 घयणाणं बितियाणं बार सागरो०,तेसिं चेव ततियाणं चोद्दस सागरो०, तेसिं चेव चउत्थाणंसोलस सागरोवम
कोडाकोडीओ, 'अट्ठारस सुहमविगलतिगे'त्ति-तेसिं चेव पंचमाणं, सुहुमअप्पज्जत्तगसाहारणबेइंदियतेइंदियचउ-12 मारिदियजाइणामाणं, अट्ठारससागरोवमकोडाकोडीतो । अट्ठारसवाससयाणि अबाहा, अबाहूणिया कम्महिती १
OMARCOTICccast
॥१६४॥
Page #376
--------------------------------------------------------------------------
________________
NROSCOODANCE
कम्मणिसेगो ॥७२॥ __(मलय०)-'थिर' नि-स्थिरे, 'शुभपश्चके'-शुभसुभगसुस्वरादेययशःकीर्तिरूपे, उच्चर्गोत्रे च-तथा 'संठाणसंघयणमूले'ति-मूले
प्रथमे संस्थाने समचतुरस्रलक्षणे, प्रथमे च संहनने वज्रर्षभनाराचसंज्ञे, एवं-पूर्वोक्तप्रकारेणोत्कृष्टा स्थितिरवगन्तव्या, दश सागरोपम४ कोटीकोटय उत्कृष्टा स्थितिरवगन्तव्येत्यर्थः । दश वर्षशतानि चाबाधा । अबाधाकालहीनश्च कर्मदलिकनिपेकः । 'तब्बीइयाइ बिवुड्डी'
तेषां संस्थानानां संहननानां च मध्ये 'द्वितीयादिषु'-द्वितीयतृतीयादिषु संस्थानेषु संहननेषु च द्विवृद्धिः द्विकवृद्धिः क्रमेणावसेया । तद्यथा-द्वितीययोः संस्थानसंहननयोादश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, द्वादशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तृतीययोः संस्थानसंहननयोश्चतुर्दश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दशवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । चतुर्थयोः संस्थानसंहननयोः षोडश सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, षोडश वर्षशता-|Y न्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । पञ्चमयोः संस्थानसंहननयोरटादश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतानि चावाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । षष्ठयोः संस्थानसंहननयोविंशतिसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, द्वे वर्षसहस्र अबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिपेकः । 'अट्ठारस सुहुमविगलतिगे' सूक्ष्मत्रिके-मूक्ष्मापप्तिसाधारणरूपे, विकलत्रिके-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणे, अष्टादशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतान्यबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥७२॥ (उ०)-स्थिरे, तथा शुभपञ्चके-शुभशुभगसुखरादेययशःकीर्तिरूपे, उचैगोत्रे च, तथा संस्थानसंहननमूले प्रथमे संस्थाने प्रथमे च
Page #377
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१६५॥
GDIOSORRECCD
संहनन इत्यर्थः, एवं पूर्वोक्तरीत्या दश सागरोपमकोटाकोटय उत्कृष्टा स्थितिखगन्तव्येत्यर्थः, दश वर्षशतानि चाबाधा, अबाधाहीनश्च | कर्मदलिकनिषेकः । तेषां संस्थानानां संहननानां च मध्ये द्वितीयादिषु द्विवृद्धिः । तथाहि-द्वितीययोः संस्थानसंहननयोादशसागरो- स्थिति| पमकोटीकोटथ उत्कृष्टा स्थितिः, द्वादश वर्षशतान्यबाधाकालोबाधाहीनश्च कर्मदलिकनिषेकः । तृतीययोः संस्थानसंहननयोश्चतुर्दशY बन्धमरू| सागरोपमकोटाकोटय उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । चतुर्थयोः संस्थानसंहननयोः
पणा. | षोडश सागरोपमकोटीकोटथ उत्कृष्टा स्थितिः, षोडश वर्षशतान्यबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । पञ्चमयोः संस्था
नसंहननयोरष्टादश सागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतानि चाबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः ।। | पष्ठयोः संस्थानसंहननयोविंशतिः सागरोपमकोटीकोटथ उत्कृष्टा स्थितिः, द्वे वर्षसहस्र अबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । | 'अट्ठारस' त्ति-सूक्ष्मत्रिके-सूक्ष्मापर्याप्तसाधारणरूपे विकलत्रिके-द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिलक्षणेऽष्टादशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः, अष्टादश वर्षशतान्यबाधाकालोऽवाधाकालहीनश्च कर्मदलिकनिषेकः ॥७२॥ तित्थगराहारदुगे अंतो वीसं सनिच्चनामाणं । तेत्तीसुदही सुरनारयाउ सेसाउ पल्लतिगं ।। ७३ ॥
(चू०)--'तित्थगराहारदुगे अंतोत्ति-तित्थगरआहारसरीरअंगोवंगाणं अंतोकोडाकोडी, अंतोमुहुत्तं अबाहा, अबाहृणिगा कम्महिती कम्मणिसेगो। 'वीसं सणिचनामाणं ति भणितसेसाणं णिरयगतितिरियगतिएगंदियजाइपंचिंदियजाइउरालियवेउब्वियतेयकम्मतिगसरीरहुंडसंठाणउरालियवेउब्वियअंगोवंग[असंपत्ति]सेवट्ठसं
| ॥१६५॥ घयणवण्णगंधरसफासाणिरयगतितिरियगतिपातोग्गाणुपुवीअगुरुलहुउवघाय(पराधाय) उस्सासआयवउज्जोव
CSDOG
GESS
Page #378
--------------------------------------------------------------------------
________________
SOMSASARODANCE
अपसत्थविहायगतितसथावरचादरपज्जत्तगपत्तयअथिरअसुभदभगदसरअणादेज्जाजसकित्तिणिम्मेण एयामि णामपगतीणं णीयागोयस्स उक्कस्सगो ठितिबन्धो वीसं सागरोपमकोडाकोडीओ, वेवाससहस्साणि अवाहा, अबाहणिया कम्महिती कम्मणिसेगो। तेत्तीसुदही सुरणारगायुत्ति-देवनिरयाउगाणं उक्कस्सगा ठिती तेत्तीसं सागरोवमाणि, पुवकोडितिभागो अबाहा अबाहाए विणा कम्महिती कम्मणिसेगो। 'सेसाउ पल्लतिगं'तिमणुयतिरियाउगाणं उक्कस्स ठिती तिणि पलिओवमाणि पुचकोडीतिभागो अवाहा ॥७३॥ स (मलय)-'तित्थगर' त्ति-तिर्थकरे, 'आहारकद्विके'-आहारकशरीराहारकाङ्गोपाङ्गरूपे अन्तःकोटीकोटी उत्कृष्टा स्थितिः, अन्तर्मु|हूर्तमबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'वीसा सनिचनामाणं' शेषाणां नामप्रकृतीनां-नरकगतिनरकानुपूर्वीतियरिद्वकैकेन्द्रियजातिपश्चेन्द्रियजातितैजसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गवर्णगन्धरसस्पर्शागुरुलधूपघातपराघातोच्छ्वा सातपोद्योताप्रशस्तविहायोगतित्रसस्थावरबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणलक्षणानां नीचगोत्रस्य च | विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तेत्तीसुदही 12
सुरनारयाउ'-सुरायुषो नारकायुषश्चोत्कृष्टा स्थितिस्त्रयस्त्रिंशदुदधयः-सागरोपमाणि पूर्वकोटीत्रिभागाभ्यधिकानीति शेषः, पूर्वकोटीत्रिभा| गश्चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । 'सेसाउ पल्लतिगं'-शेषायुषोर्मनुष्यतिर्यगायुषोः पल्यत्रिक-त्रीणि पल्योप| मानि पूर्वकोटीत्रिभागाभ्यधिकानीति शेषः, पूर्वकोटीत्रिभागश्चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः। एतच्च पूर्वकोटया| युषश्चतुर्गतिगमनयोग्यान् उत्कृष्टस्थितिबन्धकान तिर्यग्मनुष्यान् प्रति द्रष्टव्यम्, तानेवाश्रित्य यथोक्तरूपाया उत्कृष्टस्थितेः पूर्वकोटि-|
SONICORDING
Page #379
--------------------------------------------------------------------------
________________
US
| त्रिभागरूपायाश्चाबाधायाः प्राप्यमाणत्वात् ॥७३॥ कर्मप्रकृतिः (उ०) तीर्थकरे आहारकद्विके चाहारकशरीराहारकाङ्गोपाङ्गरूपे, 'अंतो' ति-अन्तःकोटाकोटयुत्कृष्टा स्थितिः, अन्तर्मुहर्त्तमबाधा- स्थितिकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः। 'सनिच्चणामाणं' ति-नीचैर्गोत्रसहितानां शेषनामप्रकृतीनां-नरकगतिनरकानुपूर्वीतिर्यग्गति
बन्धप्ररू॥१६॥ तिर्यगानुपू]केन्द्रियजातिपश्चेन्द्रियजातितैजसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गवर्णगन्धरसस्पर्शागुरुलघूपघात
पणा. पराघातोच्छ्वासातपोद्योताप्रशस्तविहायोगतित्रसस्थावरवादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशःकीर्तिनिर्माणलक्षणानां(३६) विंशतिः सागरोपमकोटाकोटथ उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः । अत्र चौदारिकादीनां ये बन्धनसङ्घातास्तेषामपि स्थितिः स्वशरीरतुल्यैवेति दृश्यम् । तथा चोक्तं-"स्थित्युदयबन्धकालाः सङ्घातबन्धनानां स्वशरीरतुल्या ज्ञेया" इति । सुरनारकायुषोरुत्कृष्टा स्थितिस्त्रयस्त्रिंशदुदधयः सागरोपमाणि पूर्वकोटित्रिभागाधिकानि इति शेषः। पूर्वकोटित्रिभाग| श्वाबाधाकालोऽबाधाकालहीनश्च कर्मदलिकनिषेकः। शेषायुषोर्मनुष्यतिर्यगायुषोः पल्यत्रिक-पल्योपमत्रयं पूर्वकोटीत्रिभागाधिकमिति शेषः । एतच्च पूर्वकोटथायुषश्चतुर्गतिगमनयोग्यानुत्कृष्टस्थितिबन्धकांस्तिर्यङमनुष्यान् प्रति द्रष्टव्यं, तानेवाश्रित्य यथोक्तोत्कृष्टस्थित्य
बाधयोः प्राप्तेः ॥७३॥ o आउचउक्कुक्कोसो पल्लासंखेजभागममणेसुं । सेसाण पुव्वकोडी साउतिभागो अबाहा सिं ॥ ७४ ॥ | (०)–चउण्हं आउगाणं उक्कोसा ठिती असण्णीपंचिंदियस्स पलिओवमस्स असंखेजतिभागो पुवको-16
7 ॥१६६॥ डीतिभागो अयाहा । 'सेसाणपुब्बकोडी साउतिभागो अबाहासिं'ति-सेसाणं एगिदिय जाव चउरिंदियाणं
DROORKED
Page #380
--------------------------------------------------------------------------
________________
GBT WERDE
पत्ता मंणिय नदिअसणयपविदिया अप्पत्त उनकी विकाडी अपो आउस्म विभाग अवाहा, अवाहा विणा कम्मट्टिती कामणिसेगी |
मलय साम्प्रतमसंज्ञिपञ्चेन्द्रियादीन बन्धकानाश्रित्यायुषामुत्कृष्टां स्थिति प्रतिपादयन्नाह "आत्ति 'अमनस्क असजि पञ्चन्द्रियेषु पर्याप्तषु आयुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परमवसंबन्धिनामुत्कृष्टा स्थितिः पत्योपमासंख्येय भागमात्रा पूर्वकोट त्रिभागाभ्यधिकेति शेषः । पूर्वकोटित्रि भागवावाघाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । शेषाणां चैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तापर्याप्तानामसंज्ञिपञ्चेन्द्रियसंजिपञ्चन्द्रियाणां चापर्याप्तानामायुरुत्कृष्टस्थितिबन्धकानां परभवायुप उत्कृष्ट स्थितिबन्धः पूर्व कोटी स्वस्वभव त्रिभागाभ्यधिको वेदितव्यः । 'सिति एषां स्वस्वभवत्रिभागोऽबाधाकालः, अबाधाकालहीनच कर्मद लिकनिषेकः ।। (उ०) - अथासंज्ञिपञ्चेन्द्रियादीन् बन्धकानाश्रित्यायुषामुत्कृष्टां स्थितिमाह – अमनस्केषु - असंज्ञिपञ्चेन्द्रियेषु पर्याप्त वायुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परभवसम्बन्धिनामुत्कृष्टा स्थितिः पल्योपमासंख्येयभागमात्रा पूर्वकोटित्रिभागाधिकेति शेषः । पूर्वकोटित्रिभागवावाधाऽबाधाहीनः कर्मद लिक निषेकः । शेषाणां चैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तापर्याप्तानामसंज्ञिपञ्चेन्द्रियसंज्ञिपञ्चेन्द्रियाणां चापर्याप्तानामुत्कृष्टायुः स्थितिबन्धकानां परभवायुष उत्कृष्टस्थितिः पूर्वकोटी स्वस्वभवत्रिभागाभ्यधिका वेदितव्या, एषामुत्कृष्टतोऽपि पूर्वकोटथा युष्केष्वेव नरतिर्यक्षु समुत्पत्तेः । 'सिं' ति - एषां वायुस्त्रिभागः - स्वस्वभवत्रिभागोऽबाधाकालोऽबाधाकालहीनश्च | कर्मदलिकनिषेकः ॥ ७४ ॥
Kala
Page #381
--------------------------------------------------------------------------
________________
Gr
कर्मप्रकृतिः ॥१६७॥
इयाणिं आउगवजाणं सव्वकम्माणं अथाहापरिमाणं भण्णइवाससहस्समबाहा कोडाकोडिदसगस्स सेसाणं । अणुवाओ अणुवट्टणगाउसु छम्मासिगुक्कोसो ॥७५॥ स्थिति(चू०)-दसण्हसागरोवमकोडाकोडीण वाससहस्सं अबाहा भवति। 'सेसाणं अणुवाओं'त्ति। सेसाणं-बार
बन्धप्ररू
पणा. सचउदससोलसद्वारसवीसतीसचत्तालीससत्तिरि एयासिं सागरोवमकोडाकोडीणं 'अणुवाउ'त्ति-तेरासियं कायव्वं । 'अणवट्टणगाउसु छम्मासिगुक्कोसों त्ति-देवनेरइयअसंखेजवासाउ य तिरियमणुयाणं आउगस्स अवाहा छम्मासा उक्कोसा भवति । एवं उक्कोसगो अद्धाच्छेदो भणिओ॥ ७५ ॥ __(मलय०)-इदानीमायुर्वर्जानां सर्वकर्मणामबाधाकालपरिमाणप्रतिपादनार्थमाह-'वास'त्ति-कोटीकोटीदशकस्य-दशानां सागरोपमकोटीकोटीनां वर्षसहस्र-दशवर्षशतानि अबाधा भवति । शेषाणां-द्वादशचतुर्दशपञ्चदशषोडशाष्टादशविंशतित्रिंशच्चत्वारिंशत्सप्ततीनां 'अनुपातो'-अनुसारः कर्त्तव्यः, त्रराशिकमनुसतव्यमित्यर्थः । तथाहि-यदा दशानां सागरोपमकोटीकोटीनां वर्षसहस्रमबाधा प्राप्यते तदा द्वादशानां सागरोपमकोटीकोटीनां वर्षसहस्रं शतद्वयं चावाधा भवति, चतुर्दशानां वर्षसहस्रं शतचतुष्टयं च । एवं सर्वत्राप्यनुसतव्यम् । 'अणुवट्टणगाउसु छम्मासिगुक्कोसो'-अनपवर्तनीयायुष्केषु देवनारकासंख्येयवर्षायुष्कतिर्यमनुष्येषु परभवायुष्कोत्कृष्टस्थितिबन्ध- 13 केषु परभवायुष उत्कृष्टाऽवाधा 'पाण्मासिकी'-षण्मासप्रमाणा द्रष्टव्या, षण्मासावशेषे एव तेषां परभवायुर्वन्धकत्वात् । केचित्पुनयुग-10 | धर्मिणां पल्योपमासंख्येयभागप्रमाणामवाधामिच्छन्ति । तदुक्तं-“पलियासंखिज्जंसं जुगधम्मीणं वयंतण्णे" । इति ॥ ७५ ॥
||१६७॥ XI (उ०)-सम्प्रत्यायुर्व सर्वकर्मणामबाधामुत्कृष्टां प्रतियादयन्नाह-कोटाकोटीदशकस्य-दशसागरोपमकोटाकोटीमात्रायाः स्थितेर्वर्ष-
Page #382
--------------------------------------------------------------------------
________________
सहस्रमबाधा। शेषाणां-द्वादशचतुर्दशपञ्चदशषोडशाष्टादशविंशतित्रिंशचत्वारिंशत्सप्ततीनामनुपातः-अनुसारो विधेयः । यदा दशानां साग-1 रोपमकोटीकोटीनां वर्षसहस्रमवाधा तदा द्वादशानां वर्षसहस्रं शतद्वयं चाबाधा, चतुर्दशानां वर्षसहस्रं शतचतुष्टयं चेत्येवं सर्वत्र वैराशिकमनुसतव्यमित्यर्थः । आयुराश्रित्याह-'अणुवट्टणगाउसु छम्मासिगुक्कोसो'-अनपवर्तनीयायुकेषु देवनारकासंख्येयवर्पायुष्कति।। यमनुष्येषु परभवायुरुत्कृष्टस्थितिबन्धकेषु परभवायुष उत्कृष्टाध्वाधा पाण्मासिकी, षण्मासावशेष एवायुपि तेषां परभवायुर्वन्धकन्वात् ।
केचित्तु युगलधर्मिणां पल्योपमासंख्येयभागप्रमाणामवाधामिच्छन्ति । तदाहुश्चन्द्रर्पिपूज्याः-"पलियामंखिज्ज जुगधम्मीणं वयंतण्णे' | शेषेषु तु स्वायुविभागरूपाध्वाधोक्तव, सापि न नियतैवावतिष्ठते, स्वायुविभाग इव स्वायुविभागत्रिभागे स्वायुस्त्रिभागत्रिभागत्रिभागेऽपि च परभवायुबन्धाभ्युपगमात् स्वायुर्नवभागसप्तविंशतिभागरूपाया अप्यबाधायाः संभवादिति सम्प्रदायः ॥७५।।
__ इयाणिं जहण्णओ ठितिबन्धो तं जहाIRI भिन्नमुहत्तं आवरणविग्धदंसणचउक्कलोभंते । वारस सायमुहुत्ता अट्ट य जसकित्तिउच्चेसु ॥ ७६ ॥
(चू०)-'भिन्नमुहुत्तति-ऊणं मुहुत्त पंचण्हं णाणावरणीयाणं चउण्हं दसणावरणीयाणं पंचाह अंतराइयाणं लोभसंजलणाए य एयासिं पण्णरसण्हं पगतीणं जहण्णओहितिबन्धो, अंतोमुहुत्तं अवाहा, अयाहणिया कम्मट्टिती कम्मणिसेगो। 'बारससायमुहुत्तं'ति-सातावेयणिजस्स जहण्णओ ठितिबन्धो बारसमुहत्ता, अन्तोमुहुत्तं अयाहा। 'अट्ठ य जसकित्तिउच्चेसु'त्ति-जसकित्तिउच्चागोत्ताणं जहण्णतो ठितिबंधो अट्ठमुहुत्ता, अंतोमुत्तमवाहा ।।७६॥ (मलय०)-तदेवमुक्तोत्कृष्टा स्थितिः, सम्प्रति जघन्यामभिधातुकाम आह–'भिन्न'त्ति। पश्चानां ज्ञानावरणीयानां पश्चानामन्तरा
PasCGHSCGSONak
RECORDate
Page #383
--------------------------------------------------------------------------
________________
DOOR
याणां चतुर्णा दर्शनावरणानां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां सर्वान्तिमस्य च लोभस्य संज्वलनसंज्ञस्य भिन्नमुहूर्तम्-अन्तर्मुहू-| कर्मप्रकृतिः
| तेमवाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः । सातवेदनीयस्य जघन्या स्थितिादश मुहूर्ताः, अन्तर्मुहूर्त चावाधाकालः, अबा- Icel स्थितिधाकालहीनश्च कर्मदलिकनिषेकः । इह काषायिक्या एव स्थितेजघन्यत्वप्रतिपादनमभिप्रेतम् , अतो द्वादश मुहूर्ता इत्युक्तम् , अन्यथा |
बन्धप्ररू॥१६८॥
पणा. सातवेदनीयस्य जघन्या स्थितिः समयद्वयमात्रापि सयोगिकेवल्यादौ प्राप्यते । तथा यशःकीयुच्चैर्गोत्रयोरष्टौ मुहूर्ता जघन्या स्थितिः, अन्तर्मुहुर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः ॥ ७६ ॥
(उ०)-तदेवमुक्तोत्कृष्टा स्थितिः,अथ जघन्यामभिधित्सुराह-आवरणानि-पश्च ज्ञानावरणानि, विघ्नाः-पश्चान्तरायप्रकृतयः, दर्शनचतुष्कं-चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपं दर्शनावरणचतुष्टयं, लोभान्तो-विशेषणव्यत्ययादन्तलोभः संज्वलनलोभ इति यावत् , ततः | समाहारद्वन्द्वादेकवचनम् । एतेषु भिन्नमुहूर्त्तम्-अन्तर्मुहत्त जयन्या स्थितिः, अन्तर्मुहर्तमबाधाकालोऽबाधाहीनश्च कर्मदलिकनिषेकः। 'साय |त्ति'-सातवेदनीयस्य जघन्या स्थितिदश मुहर्ताः, अन्तर्महतं चाबाधाकालोऽबाधाकालहीनच कर्मदलिकनिषेकः । इदं च काषासायिक्या एव स्थितेर्जघन्यायाः परिमाणमभिहितम्, अन्यथा सातवेदनीयस्य जघन्या स्थितिःसमयद्वयमात्रापि सयोगिकेवल्यादौ प्राप्यत |
| इत्यवधेयम् । तथा यशाकीर्युच्चैगोत्रयोरष्टौ मुहर्ता जघन्या स्थितिः, अन्तर्महर्तमवाधाऽबाधाहीनश्च कर्मदलिकनिषेकः ॥७६॥ 10 दो मासा अद्धद्धं संजलणे पुरिस अट्ट वासाणि । भिन्नमुहत्तमबाहा सव्वासिं सव्वहिं हस्से ॥ ७७॥ ||
॥१६८॥ (चू०) 'दो मासा अद्धद्धं संजलणासु'त्ति । कोहसंजलणाए दो मासा, माणसंजलणाए मासो, मायासंजलणाए ठितिबंधो अद्धमासो, सव्वेसिं अबाहा अन्तोमुहत्तो। 'पुरिसट्ठवासाणि'त्ति-पुरिसवेदस्स जहण्णओठिति
Page #384
--------------------------------------------------------------------------
________________
बंधो अट्ठवरिसाणि, अन्तोमुहुत्तं अवाहा । 'भिण्णमुहुत्तमबाहा सव्वासिं'ति-जाओ भणियाओ पगतीतो तासिं| सव्वासिं अबाहा अन्तोमुहुत्तो। 'सवहिं हस्से'त्ति-सव्वकम्मेसु वि जहण्णगा अबाहा अन्तोमुहुत्तं ॥७७॥ ___ (मलय०)-दो मास'चि । संज्वलनानां द्वौ मासौ अर्धाधं च जघन्या स्थितिः। एतदुक्तं भवति-संज्वलनक्रोधस्य द्वौ मासौ जघन्या स्थितिः, संज्वलनमानस्य मासः, संज्वलनमायाया अर्धमासः । तथा पुरुष-पुरुषवेदस्याष्टौ वर्षाणि जघन्या स्थितिः। सर्वत्राप्यन्तर्मुहूर्तमबाघा, अबाधाकालहीनश्च कर्मदलिकनिषेकः । अबाधाकालप्रमाणप्रतिपादनार्थमाह-'भिन्ने इत्यादि-सर्वासामपि प्रकृतीनामुक्तानां वक्ष्यमाणानां च सर्वस्मिन्नपि 'हस्वे-जघन्ये स्थितिबन्धे भिन्नमुहूर्तमबाधा द्रष्टव्या। तथैव च प्राक् प्रतिपादिता वक्ष्यते चेति॥
(उ०) संज्वलनानां द्वौ मासावौद्धं च जघन्या स्थितिः। इदमुक्तं भवति-संज्वलनक्रोधस्य द्वौ मासौ जघन्या स्थितिः. संज्वलनमानस्य मासः, संज्वलनमायायाश्चार्द्धमासः । तथा पुरुषे पुरुषवेदस्याष्टौ वर्षाणि जघन्या स्थितिः । सर्वत्राप्यन्तर्मुहर्तमबाधाsबाधाकालहीनश्च कर्मदलिकनिषेकः । जघन्यावाधाकालपरिमाणं सूत्रतः प्रतिपादयन्नाह-भिन्नमुहुत्त' ति । सर्वासामपि प्रकृतीनामु
तानां वक्ष्यमाणानां च सर्वस्मिन्नपि ह्रस्वे-जघन्ये स्थितिबन्धे भिन्नमुहूर्त्तमबाधा द्रष्टव्या, तथैव च प्राक् प्रतिपादिता, वक्ष्यते च ॥७॥ का खुड्डागभवो आउसु उववायाउसु समा दस सहस्सा। उक्कोसा संखेज्जगुणहीणमाहारतित्थयरे ॥७॥
(०)-'खुडागभवो आउसुत्ति । मणुयतिरियाउगाणं जहण्णगो ठितिबंधो खुडागं भवग्गहणं, अपाहा अन्तोमुहुत्तं।'उववायाउसु समा दससहस्स'त्ति। उववाताउसुत्ति-देवणेरइयाणं आउगस्स जहण्णओ ठितिबंधो दस वाससहस्साणि, अन्तोमुहुत्तं अवाहा । 'उक्कस्सगा संखेजगुणहीणमाहारतित्थगरे'त्ति-आहारगतित्थग
GERODEODE
Page #385
--------------------------------------------------------------------------
________________
C
कर्मप्रकृतिः
CC D
॥१६९॥
पणा.
CESSADODIOS
रनामाणं उक्कस्सगो ठितिबंधो अन्तोकोडाकोडी भणिओ। ततो उक्कस्सओ ठितिबंधाओ जहण्णओ ठितिबंधो संखेजगुणहीणो आहारगतित्थगरणामाणं, सो वि जहण्णओ अन्तोकोडाकोडी चेव ।। ७८॥
स्थिति(मलय०)-सम्प्रत्यायुषो जघन्यस्थितिप्रतिपादनार्थमाह-'खुडागभवो'त्ति । तिर्यगायुषो मनुष्यायुषश्च जघन्या स्थितिः क्षुल्लक
बन्धप्ररूभवः । तस्य किं मानम् ? इति चेद् , उच्यते-आवलिकानां द्वे शते षट्पञ्चाशदधिके । अपि चैकस्मिन्मुहूर्ते घटिकाद्वयप्रमाणे सप्तत्रिंश-17 च्छतानि त्रिसप्तत्यधिकानि प्राणापानानां हृष्टानवकल्पजन्तुसत्कानां भवन्ति । एकस्मिश्च प्राणापाने साधिकाः सप्तदश क्षुल्लकभवाः । सकले च मुहूर्ते पञ्चषष्टि सहस्राणि पञ्च शतानि पत्रिंशदधिकानि क्षुल्लकभवानां भवन्ति । अत्रापि 'सव्वहिं हस्से' इतिवचनादन्तमुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः । तथा उपपातायुषो देवानां नारकाणां चायुषो जघन्या स्थितिर्दशवर्षसहस्राणि, अन्तर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः। अधुना तीर्थकराहारकयोर्जघन्यां स्थितिमभिधातुकाम आह-'उकोसे'त्यादि। | आहारकशरीराहारकाङ्गोपाङ्गतीर्थकरनाम्नां · योत्कृष्टा स्थितिः प्रागुक्ताऽन्तःसागरोपमकोटीकोटीप्रमाणा, सा संख्येयगुणहीना जघन्या स्थितिभवति, साऽपि चान्तःसागरोपमकोटीकोटीप्रमाणैव । ननु तीर्थकरनामकर्म तीर्थकरभवादक तृतीये भवे बध्यते। तदुक्तं-"बज्झइ त तु भयवओ तइयभवोसकात्ताण', तत्कथं जघन्यतोऽप्यन्तःसागरोपमकोटीकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? तदयुक्तं, अभिप्रायापरिज्ञानात् । 'बज्झइ तं तु' इत्यादिकं निकाचनापेक्षयोक्तम् , इतरथा तु तृतीयभवादक्तरामपि बध्यते । उक्तं च विशेषणवत्यां-"कोडाकोडीअयरोवमाण तित्थयरनामकम्मठिई । बज्झइ य तं अणंतरभवम्मि तइयम्मि निद्दिष्टुं ॥७८॥" ततः कथमेतत्पर
१ आवश्यकनियुक्ति गा० २१०
ODCORD
Page #386
--------------------------------------------------------------------------
________________
राष्ट्र द
स्परं युज्यते ? अत्रोत्तरं - "जं बज्झइत्ति भणियं तत्थ निकाइजर ति नियमोऽयं । तदयंझफलं नियमा भयणा अनिकाइयावत्थे ||८०|| आह - यदि तीर्थंकरनानो जघन्यापि स्थितिरन्तः सागरोपमकोटीकोटीप्रमाणा तर्हि तात्रत्याः स्थितेस्तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् तिर्यग्गतावपि तीर्थकर नामसत्कर्मा जन्तुः कियन्तं कालं यावद्भवेत्, तथा च सत्यागमविरोधः आगमे हि तिर्यग्गतौ तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यते । नैष दोषः, निकाचितस्यैव तीर्थकरनामकर्मणस्तिर्यग्गतौ सतः प्रतिषेधात् । उक्तं च- "जमिह निकाइयतित्थं तिरियभवे तं निसेहियं संतं । इयरम्मि नस्थि दोसो उब्वट्टणवट्टणासज्झे" || अस्या अक्षरगमनिका -इहास्मिन् प्रवचने यत्तीर्थकर नामकर्म निकाचितमवश्यवेद्यतया स्थापितं तदेव स्वरूपेण सद्विद्यमानं तिर्यग्गतौ निषिद्धं, इतरस्मिन् पुनरनिकाचि उद्वर्तनापर्वतनासाध्ये तिर्यग्भवे विद्यमानेऽपि न कश्विद्दोष इति । अत्रापि चान्तर्मुहूर्तमबाधा, ततः परं दलिकरचनायाः संभवादवश्यं प्रदेशोदय भवः ॥ ७८ ॥
(उ०)—सम्प्रत्यायुषो जघन्यस्थितिप्रतिपादनार्थमाह-तिर्यगायुषो मनुष्यायुषश्च जघन्यस्थितिः क्षुल्लकभवः । तस्य किं मानम् ? इति | चेद्, उच्यते - आवलिकानां द्वे शते पट्पञ्चाशदधिके । तथैकस्मिन्मुहूर्ते घटिकाद्वयप्रमाणे सप्तत्रिंशच्छतानि त्रिसप्तत्यधिकानि प्राणापानानां भवन्ति । क्षुल्लकभवग्रहणानि च पञ्चषष्टिसहस्राणि पञ्चशतानि पट्त्रिंशदधिकानि । ततः पञ्चषष्टिसहस्रपञ्चशतपशिल्लक्षणस्य मुहूर्त्तगतक्षुल्लकभवग्रहणराशेर्भाज्यस्य मुहूर्त्तगतप्राणापानराशिना त्रिसप्तत्यधिकसप्तत्रिंशच्छतप्रमाणेन भागे हृते सति यल्लभ्यते तदेकत्र प्राणापाने क्षुल्लकभवग्रहणप्रमाणं भवति । ते च सप्तदश भवाः । तथा यैर्भागहारांकमानैरंशैः क्षुल्लकभवः संपद्यते ते एकत्र प्राणापाने - टादशस्यापि पञ्चनवत्यधिकत्रयोदशशतप्रमाणा अंशा आयान्ति, अष्टसप्तत्यधिकत्रयोविंशतिशतानि चांशानां न पूर्यन्ते, तदेवं सम
Page #387
--------------------------------------------------------------------------
________________
D
पणा.
धिकाः सप्तदश क्षुल्लकभवा एकत्र प्राणापाने भवन्तीति प्रसिद्धम् । एतच्च क्षुल्लकभवग्रहणं सर्वेषामप्यौदारिकशरीरिणां भवतीति भगवकर्मप्रकृतिः त्यामपि सिद्धम् । यत्पुनरावश्यकटीकायां क्षुल्लकभवग्रहणं वनस्पतिष्वेव प्राप्यत इत्युक्तं तन्मतान्तरमिति बहुश्रुताः संगिरन्ते । अत्रापि स्थिति॥१७॥
'सबहिं हस्से' इतिवचनादन्तर्मुहर्तमवाधाऽबाधाकालहीनश्च कर्मदलिकनिषेकः । तथोपपातायुषां देवानां नारकाणां चायुषो जघन्या ||बन्धमरूघा स्थितिर्दशवर्षसहस्राणि, अन्तर्मुहूर्तमबाधाऽबाधाकालहीनश्च कर्मदलिकनिषेकः । तीर्थकराहारकयोर्जघन्यो स्थितिमाह-'उक्कोस' त्ति । | आहारकशरीराहारकाङ्गोपाङ्गतीर्थकरनाम्नां योत्कृष्टा स्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा प्रागुक्ता सा संख्येयगुणहीना जघन्या स्थितिर्भवति । साऽपि चान्तःसागरोपमकोटाकोटिप्रमाणैव । ननु तीर्थकरनाम तीर्थकरभवादक् तृतीयभवे बध्यते, तदुक्तं-“बज्झइ तं तु भगवओ तइयभवोसक्कहत्ताणं" तत्कथं जघन्यतोऽपि अन्तःसागरोपमकोटाकोटीप्रमाणा तस्य स्थितिरुपपद्यते ? मैवं, 'वज्झइ तंतु' इत्यादेर्निकाचनापेक्षयैवोक्तत्वात् । तथा चास्यामेवाशङ्कायां विशेषणवत्यां पूज्यैः समाहितम्-"जं बज्झइ त्ति भणियं तत्थ णिकाइज त्ति णियमोऽयं । तदवंझफलं णियमा भयणा अणिकाइयावत्थे" ॥ आह-यदि तीर्थकरनाम्नो जघन्यापि स्थितिरन्तःसागरोपमकोटा
कोटीप्रमाणा तदा तावत्याः स्थितेस्तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात्तिर्यग्गतावपि तीर्थकरनामसत्ताप्रसङ्गः,तथा चागमविरोधः, KA आगमे हि तिर्यग्गतौ तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यत इति । नैष दोषः, अत्यन्तनिकाचिततीर्थकरनामसत्ताया एवागमे प्रतिषे
धात् । तथा चोक्तं विशेषणवत्यामेव तिरि पसु णथि तित्थयरणाम संतं ति देसियं समए । कह य तिरिओ ण होही अयरोवमकोडीकोडीओ ॥८॥ तं पि सुनिकाइयस्सेव तइयभवभाविणो विणिद्दिटं । अणिकाइयंमि वच्चइ सव्वगईओ वि ण विरोहो ॥८॥” तथा च
॥१७॥ यत्सुनिकाचितं तदेव तीर्थकरनाम सत्तिर्यग्गतौ प्रतिषिद्धं, यत्तु प्रभूतस्थितिकमप्यपवर्तनाकरणेन लघुस्थितिक क्रियते, उद्वर्त्तनया वा
CREDITSRODRESEGO
es
SRDAST
Page #388
--------------------------------------------------------------------------
________________
बदल्यस्थितिक सदस्थितिकन्नेन व्यसयतनायव ततःमाध्यम दिया गया दो नकदम: । मिर पायनिय लिग्यिमवन शिमोटर मार्ग । यस मनि टोको उन्नदपायाम ।। यत्र नायकमहाकनिकाल:परोपकोटीकोटया संख्येनपामादाय निकायितुमाधयायद मकामना लियाचा ना भवति तदा मुनिक निता ताक
काटयायुषा धमत व निकाचितम । नतो नुनागु पत्रविशन्यामपस्थिानको दवा जातः ।नताप न्युव चतुरशीतिलक्षण पागुम्नाथग जायत इति ! मुनिकाचितम्याहारकांदकम् तु पन्योपमासंख्येयभाग उत्कृष्ट स्थिनिः । अल्पनिकाचितयोच नीयक महारकादकयारन्तःसागरापम काटाकाटयाः संन्ययतमा भाग उत्कृष्टा स्थितागत विचितं पञ्चमंगर । अत्रापि चान्नमहनमवाधा. उत्कृष्टस्थितावपि चानयोरियन्यवायाधोक्ता । ततः परं दलिकरचनायाः सद्भावनावश्यं प्रदेशोद थसंभवः । केचिनु तीर्थकरनामकमातमुहावं कस्यचित्प्रदेशन उदेति, तददये चाज्ञधयांदय ऋद्धिविशषा अन्यजीवेभ्यो विशिष्टतमस्तस्य संभवन्तीति संभावयन्ति । पत्र च नीथकरनाम्रो जघन्या स्थितिदशवर्षसहरमात्राऽ हारकडिक्रस्य चान्तमुहनमात्रा पश्नसंग्रहे पनिपादिनास्ति, तच ग्रन्थकटभिप्रायोतीर्णमाचार्यान्तरस्य मतान्तमिति द्रष्टव्यम् ॥७८॥
वग्गुक्कोसठिईणं मिच्छन्तुकोसगेण जं लद्रं । सेसाणं तु जहन्नो पल्लासंग्वेज्जगणणो ॥ ७९ ॥ (च)-भणियसेसाण पगतीणं जहएणद्विनिणिरूवणत्यं मामण्णलवणं भराणइ-'वागम्म उकोमोति। णापावरणिन्दसणावरणिनं वेगणिलं, दंगणापोटणि कमागमोदणि गोकमायमोटणिलं. नाम गोप अन्न
Page #389
--------------------------------------------------------------------------
________________
IAN
कर्मप्रकृतिः ॥१७१॥
ORIGONOCOMORMONE
राइयन्ति, एते णव वग्गा वुचंति। एतेसिं वग्गाणं अप्पप्पणो जाव उक्कस्सा ठिती तीसे ठितीए मिच्छत्तुक्कस्साए ठितीए भागो हीरति, तत्थ जो भागो लब्भइ सो भणियसेसाणं पगतीणं जहण्णओ ठितीबंधो भवति पलिओ-17 स्थितिवमस्स असंखेजतिभागेण ऊणो। ताओ य इमाओ भणियसेसाओ तं जहा-णिदापणगअसातावेयणिजस्स / | बन्धप्ररूजहण्णिगा ठिती सागरोवमस्स सत्तभागा तिणि पलिओवमस्स असंखेजतिभागेण ऊणगा। मिच्छत्तस्स जह-||
पणा. पणगो ठितिबन्धो सागरोवमस्स सत्तसत्तभागा पलिओवमस्स असंखेजतिभागेण ऊणा । संजलणवजाणं बारसहं कसायाणं जहण्णओ ठितिबंधो सागरोवमस्स चत्तारि सत्तभागा पलिओवमस्स असंखेजतिभागेण ऊण|गा । पुरिसवेयवजाणं अट्ठण्हं णोकसायाणं जहण्णतो ठितिबंधो सागरोवमस्स वेसत्तभागा पलिउवमस्स जाव | ऊणगा । देवदुगणिरयदुगवेउब्वियदुगआहारगदुगजस्सकित्तितित्थगरणामा एते पगतिवजाणं सेसाणं णाम
पगतीणं जहण्णाउ ठितिबन्धो सागरोवमस्स बे सत्तभागा पलिउवमस्स जाच ऊणगा, एवं णियागोयस्स वि । | वेउब्बिय(च्छ)कगाणं सागरोवमसंहस्सस्स बे सत्तभागा पलिउवमस्स जाव ऊणगा,असण्णिपंचिदिओ देवणिरयपाउग्गाणं बंधउत्ति । जहण्णओ अद्धाच्छेओ भणिओ ॥७९॥
(मलय०)-उक्तशेषाणां प्रकृतीनां जघन्यस्थितिप्ररूपणार्थमाह-वग्गुक्कोस' त्ति। इह ज्ञानावरणप्रकृतीसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते । एवं दर्शनावरणप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो | ॥१७॥ दर्शनमोहनीयवर्गः, चारित्र(कषाय)मोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीय-131
ASSE
Page #390
--------------------------------------------------------------------------
________________
CROCHHOROCCESSONGS
वर्गः, नामप्रकृतिसमुदायो नामवगः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवगः । एतेषां वर्गाणां याऽऽत्मीयात्मीयोत्कृष्टा स्थितिविंशत्सागरोपमकोटीकोट्यादिलक्षणा तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीलक्षणया भागे हृते सति यल्लभ्यते तत्पल्योपमासंख्येयभागन्यूनं सदुक्तशेषाणां प्रकृतीनां जघन्यस्थितेः परिमाणमवसेयम् । तथाहि-दर्शनावरणीयवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटिकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोषमकोटीकोटीप्रमाणया भागे हृते सति 'शून्यं शून्येन पातयेदि' तिवचनाल्लब्धास्त्रयः सागरोपमसप्तभागाः, ते पल्योपमासंख्येयभागहीना निद्रापञ्चकासातवेदनीययोजघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्त भागाः पल्योपमासंख्येयभागहीनाः। संचलनवर्जानां द्वादशकपायाणां चत्वारः | सप्तभागाः पल्योपमासंख्येयभागहीनाः । तथा नोकषायमोहनीयस्य नामकर्मणो गोत्रस्य च स्वस्वोत्कृष्टायाः स्थितेविंशतिसागरोपमकोटीकोटीप्रमाणया मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हृते सति यो लब्धौ द्वौ सागरोपमस्य सप्तभागौ तौ पल्योपमासंख्येयभागहीनौ पुरुषवेदवर्जानामष्टानां नोकषायाणां देवद्विकनरकद्विकवैक्रियद्विकाहारकद्विकयश-कीर्तितीर्थकरवर्जशेषनामप्रकृतीनां नीचर्गोत्रस्य च जघन्या स्थितिः। वैक्रियषद्कस्य-देवगतिदेवानुपूवींनरकगतिनरकानुपूर्व क्रियशरीरवैक्रियाङ्गोपाङ्गलक्ष| णस्य द्वौ सप्तभागौ सहस्रगुणितौ पल्योपमासंख्येयभागहीनौ जघन्या स्थितिः । यतस्तस्य वैक्रियषद्कस्य जघन्यस्थितिबन्धका असंज्ञिपश्चेन्द्रिया एव न त्वेकेन्द्रियादयः, ते च जघन्यां स्थितिमेतावतीमेव बन्धन्ति, न न्यूनाम् । तदुक्तं-" वेउविछ के तं सहस ताडियं जं | असन्निणो तेसिं । पलियासंखंसूर्ण ठिइ अबाहूणियनिसेगो ॥ १ ॥ अस्या अक्षरगमनिका-" घग्गुकोसठिईणं मिच्छत्तुक्कोसियाए” इत्य-3 नेन करणेन यल्लब्धं तत् सहस्रताडितं-गुणितं ततः पल्योपमस्या संख्येयेनांशेन भागेन न्युनं सत् वैक्रियपदके उक्तखरूपे जघन्यस्थितेः
Page #391
--------------------------------------------------------------------------
________________
पणा.
परिमाणमवसेयम् । कुतः ? इत्याह-यद्यसात्कारणात्तेषां वैक्रियषद्कलक्षणानां कर्मणां असंक्षिपञ्चेन्द्रिया एव जघन्यस्थितेर्बन्धकाः । ते कर्मप्रकृतिःच जघन्यां स्थितिमेतावतीमेव बन्धन्ति, न न्यूनां, अन्तर्मुहूर्तमबाधा, अबाधाकालहीना च कर्मस्थितिः कर्मदलिकनिषेक इति ॥७९॥ स्थिति(उ०)-उक्तशेषाणां प्रकृतीनां जघन्यस्थितिप्ररूपणामाह-इह ज्ञानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्गः, दर्शनावरणीयप्र
बन्धप्ररू॥१७२॥
| कृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवगः, कषाय| मोहनीयप्रकृतिसमुदायकषायमोहनीयवर्गः, नोकषायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नाम
वर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः। एतेषां वर्गाणां या स्वीयस्वीयोत्कृष्टा स्थितिस्त्रिंशत्सा| गरोपमकोटिकोटयादिका, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीलक्षणया भागे हृते यल्लभ्यते पल्योपमाऽसंख्येयभागन्यूनस्तत्प्रमाण उक्तशेषाणां प्रकृतीनां जघन्यः स्थितिबन्धः । तथाहि-दर्शनावरणीयवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटाकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटाकोटया भागे हृते शून्यं शून्येन पातयेदिति वचनाल्लब्धास्त्रयः सागरोपमसप्तभागाः ते पल्योपमासंख्येयभागहीना निद्रापञ्चकासातवेदनीययोर्जघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्तभागाः पल्योपमामंख्येयमागहीनाः । संज्वलनवर्जानां द्वादशकषायाणां चत्वारः सप्तभागाः पल्योपमासंख्येयभागहीनाः । तथा नोकषायमोहनीयस्य नामकर्मणो गोत्रस्य च स्वस्वोत्कृष्टस्थितेविंशतिसागरोपमकोटीकोटया मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटया भागे हृते | लन्धौ सागरोपमस्य द्वौ सप्तभागौ, तौ पल्योपमासंख्येयभागहीनौ, पुरुषवेदवर्जानामष्टानां नोकषायाणां देवद्विकनरकद्विकवैक्रियद्विका-12॥१७२॥ हारकद्विकयशःकीर्तितीर्थकरखर्जशेषनामप्रकृतीनां नीचैगोत्रस्य च जघन्या स्थितिः। वैक्रियषदकस्य द्वौ सप्तभागौ सहस्रगुणितौ पल्यो
2DACCdDrama
Page #392
--------------------------------------------------------------------------
________________
पमासंख्येयभागहीनौ जघन्या स्थितिरिति ग्रन्थान्तराद्रष्टव्यं यतस्तस्य जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्द्रिया एव ने चैतावतीमेव जघन्यां स्थितिं बध्नन्तीति । पञ्चसंग्रहे तु वर्गोत्कृष्टस्थितिर्विभजनीयतया नाभिप्रेता, किन्तु "सेसाणुकोसाओ मिच्छनठईइ जं लद्धं ॥४८॥ इतिग्रन्थेन स्वस्वोत्कृष्टस्थितेर्मिथ्यात्वोत्कृष्टस्थित्या भागे हृते यल्लभ्यते तदेव जघन्यस्थितिपरिमाणमुक्तम् । तत्र निद्रापञ्चकस्यासा तवेदनीयस्य च प्रत्येकमुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटाकोटिरिति तस्या मिथ्यात्वोत्कृष्टस्थित्या भागे हियमाणे शून्यं शून्येन पातयेदिति वचनाल्लब्धास्त्रयः सागरोपमसप्तभागाः, -३ ७ इयती निद्रापञ्चका सातवेदनीययोर्जघन्या स्थितिः । एवं मिथ्यात्वस्य सप्त सप्तभागाः पूर्ण सागरोपममित्यर्थः । आद्यद्वादशकपायाणां चत्वारः सप्तभागाः । सूक्ष्मत्रिकस्य विकलत्रिकस्य चोत्कृष्टा स्थितिरष्टादशसागरोपमकोटीकोटयः, तस्या मिथ्यात्व स्थित्या भागे द्रियमाणे शून्यं शून्येन पात्यते, ततश्छेद्यच्छेद कराश्योर नापवर्त्तनातो लब्धाः सागरोपमस्य नव पञ्चत्रिंशद्भागाः, इयती सूक्ष्मत्रिकविकलत्रिकयोर्जघन्या स्थितिः - ९ / ३५ । तथा स्त्रीवेद मनुष्य द्विकयोरुत्कृष्टस्थितिः पञ्चदशसागरोपमकोटाकोटिमाना, तस्या मिथ्यात्वस्थित्या भागे द्वियमाणे शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योः पञ्चभिरपवर्त्तने लब्धास्त्रयः सागरोपमस्य चतुर्दश भागाः, इयती स्त्रीवेदमनुष्य द्विकयोर्जघन्या स्थितिः-३/१४ । तथा स्थिरशुभसुभगसुखरादेयहास्य रति शुभविहायोगतिशुक्लवर्णसुरभिगन्धमधुररस मृदुलघुस्निग्धोष्णस्पर्शाद्य संस्थान संहनन लक्षणप्रकृतिसप्तदशकस्य दश सागरोपमकोटीकोटथ उत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या भागहरणे शून्यस्य शून्येन पातने लब्ध एकः सप्तभागः - १ ७, इयती स्थिरादीनां जघन्या स्थितिः । द्वितीययोः संस्थानसंहननयोर्द्वादशोद धिकोटिकोटय उत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या भागहरणे शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योरर्खेनापवर्त्तने लब्धाः षद् सागरोपमस्य पञ्चत्रिंशद्भागाः-६ / ३५ । तृतीययोः संस्थान संहननयोरुत्कृष्टस्थितिश्चतुर्दशोद धिकोटीकोटयः,
Page #393
--------------------------------------------------------------------------
________________
तस्या मिथ्यात्वस्थित्या भागहारे शून्यस्य शून्येन पातने छेद्यच्छेदकराश्योश्चतुर्दशकेनापवर्त्तने लब्ध एकः सागरोपमस्य पञ्चभागः, कर्मप्रकृतिः इयती तयोर्जघन्या स्थितिः-१५। चतुर्थयोः संस्थानसंहननयोः षोडशार्णवकोटाकोटीमानोत्कृष्टा स्थितिः, तस्या मिथ्यात्वस्थित्या
स्थिति
बन्धप्ररू॥१७३॥ | भागहरणविधौ शून्यं शून्येन पातयित्वा छेद्यच्छेदकराश्योरर्द्धनापवर्त्तने लब्धाः सागरोपमस्याष्टौ पञ्चत्रिंशद्भागाः-८/३५, इयती तयो
पणा. जघन्या स्थितिः । पञ्चमसंस्थानसंहननयोरष्टादशान्धिकोटीकोटथ उत्कृष्टा स्थितिः, तस्यां मिथ्यात्वस्थित्या भाज्यमानायां शून्यस्य शून्येन पातने छेद्यच्छेदकराश्योरर्द्धनापवर्त्तने लब्धा नव पञ्चत्रिंशद्भागाः-९/३५, इयती तयोर्जघन्या स्थितिः । शेषाणां प्रसबादरपयप्तिप्रत्येकागुरुलघुपराघातोपघातोच्छ्वासास्थिराशुभदुर्भगदुःस्वरानादेयायश कीर्तितिर्यद्विकौदारिकद्विकहारिद्रलोहितनीलकृष्णवर्णदुरभिगन्धकषायाम्लकटुतिक्तरसगुरुकर्कशरूक्षशीतस्पर्शपश्चन्द्रियजात्येकेन्द्रियजातिनिर्माणातपोद्योताप्रशस्तविहायोगतिचरमसंस्थानसंहननतैजसकार्मणनीचैर्गोत्रारतिशोकभयजुगुप्सानपुंसकवेदस्थावररूपाणामष्टचत्वारिंशत्प्रकृतीनां सागरोपमस्य द्वौ सप्तभागौ-२/७-जघन्या | | स्थितिः । यद्यपि हारिद्रलोहितादीनामुत्कृष्टस्थितिः सार्द्धद्वादशाब्धिकोटाकोट्यादिमानेत्यधिकृतभागहारविधिना समधिकषट्सागरोपम-| दीपञ्चत्रिंशद्भागादिप्रमाणा जघन्यस्थितिलभ्यते, तथापि चिरंतनशास्त्रेषु तेषां द्वौ सप्तभागौ जघन्यस्थितितया दृष्टाविति तावेवोक्तौ ।
| इदं च जघन्यस्थितिपरिमाणं पञ्चसंग्रहोक्तं मतान्तरमिति द्रष्टव्यम् । परमेतज्जीवाभिगमाद्यनुपाति दृश्यते । तथा च स्त्रीवेदमधिकृत्य Vा तत्र सूत्रम्-"इस्थिवेदस्स ण भंते केवइयं कालं बन्धठिई पन्नत्ता ? गोयमा ! जहन्नेणं सागरोवमस्स दिवट्टो सत्तभागो पलिओवमस्स | असंखेजइ भागेण ऊणओ" इत्यादि ॥७९॥
15॥१७॥ इदाणी एगिंदीयातीणं जहणुक्कस्स ठितीपरिमाणं भण्णइ
Page #394
--------------------------------------------------------------------------
________________
praty
एसेगिंदियडहरो सव्वासिं ऊणसंजुओ जेट्ठो । पणवीसा पन्नासा सयं सहस्सं च गुणकारो ॥ ८० ॥ कमसो विगलअसन्नीण पल्लसंखेज्जभागहा इयरो । विरए देसजइदुगे सम्म चउक्के य संखगुणो ॥ ८१ ॥ सन्नीपज्जत्तियरे अभितरओउ कोडिकोडीए । ओघुक्कोसो सन्निस्स होइ पज्जतगस्सेव ॥ ८२ ॥
(चू० ) – 'एसे गिंदियडहरो सव्वासिंत्ति-सव्वासिं पगतीणं उक्कस्स ठितीणं मिच्छन्तुक्कस्स द्वितीए भागो हीरति, जं भागलद्धं तं पलिउवमस्स असंखेज्जइ भागेण ऊणगं एगिंदियाणं जीवाणं जहण्णगो ठितिबंधो भवति । | णाणावरणदंसणावरणअसायवेयणीयअन्तराइयाणं सव्वासि पगतीणं जहण्णगो ठितिबंधो सागरोवमस्स तिष्णि सत्तभागा पलिओवमस्स जाव ऊणा । मिच्छत्तस्स सागरोवमस्स सत्तसत्तभागा पलिओवमस्स जाव ऊणगा। चत्तारिकसायमोहणिजाणं जहण्णं ठितिबंधो सागरोवमस्स चत्तारि सत्तभागा पलिउवमस्स जाव ऊणगा। णोकसायाणं जहण्णं ठितिबंधो सागरोवमस्स बिसत्तभागा पलिओवमस्स जाव ऊणगा। वेउब्वियछक्क आहारतित्थगरवज्जाणं सेसाणं णामपगतीणं सव्वासिं जहन्न ठितिबंधो सागरोवमस्स ने सत्तभागा पलिओ मस्स असंखेजति भागेण ऊणगा । सव्वत्थ पलिओवमस्स असंखिज्जतिभागेण ऊणगं भणियव्वं । 'ऊणसंजुतो जेट्ठो' त्ति-जहण्णगट्ठितिपलिउवमस्स असंखेज्जइभागेण ऊणिया, तेण पलिउवमस्स असंखेजतिभागेण संजुत्ता जहfoणगाठीती एगिंदियाणं उक्कोसद्वितीपरिमाणं भवति । 'पणवीसा पण्णासा सतं सहस्सं च गुणगारो कम
ஜலிக்டுHMASனே
an
Page #395
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१७॥
पणा.
DECORATORS
| सो विगलअसण्णीणं'ति-एगिदियस्स उक्कस्सद्विती पणवीसगुणा बेइन्दियाणं उक्कोसहिती भवति। सच्चवेगि-12 दियट्टिती पण्णासगुणा तेइंदियाणं उक्कोसहिती भवति । एवं सच्चेव सतगुणिता चउरिंदियाणं उक्कोसहिती है। स्थितिभवति । एवं सच्चेव सहस्सगुणिता असण्णिपंचेंदियाणं उक्कोसिता ठिती भवति । वेउब्वियच्छक्कस्स एत्थ नबन्धप्ररूजहण्णगहिती, हेट्ठिला ण बंधंतित्ति काउं। 'पल्लसंखेजभागहा इयरोत्ति-बेइंदियादीणं अप्पप्पणो उक्कसहिती ५ पलिउवमस्स [अ]संखेज्जतिभागेण ऊणा इयरोत्ति-जहण्णगहिति भवति ॥
इदाणिं सव्वासिं जहण्णुक्कस्स ठितीणं अप्पाबहुगं भण्णति-सव्वत्थोवो संजयस्स जहण्णगो ठितीबंधो। | एगिंदियबादरपज्जत्तगस्स जहण्णउ ठितिबंधो असंखेजगुणो। सुहमस्स पजत्तगस्स जहण्णगो ठितिबंधो विसेसाहितो। अपज्जत्तगस्स बायरस्स जहण्णगो विसेसाहिओ। सुहमस्स अपज्जत्तगस्स जहण्णगो विसेसाहिओ। तस्सेवुक्कस्सगो ठितीबंधो विसेसाहिओ। बादरस्स अपज्जत्तगस्स उक्कोसो विसेसाहिओ । मुहुमस्स पज्जत्तगस्स उक्कोसो विसेसाहिओ। बादरस्स पज्जत्तगस्स उक्कोसोविसेसाहिओ। ततो बेइंदियस्स पज्जत्तगस्स जहण्णओ संखगुणो । तस्सेव अपज्जत्तगस्स जहण्णओ विसेसाहिओ। तस्सेवुक्कस्सगो विसेसाहिओ।12 बेइंदियस्स पज्जत्तगस्स उक्कोसो विसेसाहिओ । तओ तेइंदियपज्जत्तगस्स जहण्णो विसेसाहिओ तस्सेव अपज्जत्तगस्स जहण्णओ विसेसाहितो । तस्सेबुक्कोसो विसेसाहिओ। तेइंदियस्स पज्जत्तगस्स उक्कोसो|2|॥१७४॥ विसेसाहिओ। चउरिदियपजत्तस्स जहण्णओ विसेसाहिओ। तस्सेव अपज्जत्तगस्स जहण्णओ विसेसाहिओ।
CD
Page #396
--------------------------------------------------------------------------
________________
>KD
| तस्सेव उक्कोसो विसेसाहिओ।तस्सेव पज्जत्तगस्स उक्कोसो विसेसाहिओ। असण्णि पंचिंदियस्स पज्जत्तगस्स जहण्णओसंखेज्जगुणो। तस्सेव अपज्जत्तगस्स जहण्णओ विसेसाहिओ। तस्सेबुकस्सगो विसेसाहिओ। असण्णि-13 पंचेंदियस्स पज्जत्तगस्स उक्कोसो ठितिबंधो विसेसाहिओ। ततो संजतस्स उक्कोसगो ठितिबंधो संखेज्जगुणो। 'विरते देसजइदुगे सम्मच उके य संवगुणो'त्ति-ततो देशविरतस्स जहणओ ठितिबंधो संखेज्जगुगो। तस्सेव | उक्कस्सगो ठितिबंधो संखेज्जगुणो । 'संमचउक्के यत्ति-असंजयसम्मट्टिी पज्जत्तापज्जत्तगाणं जहण्णुक्कोस| गं ति भणितं होति । देसविरयस्स उक्कोसा ठितिबंधातो असंजतसम्मद्दिहियस्स पज्जत्तगस्स जहण्णओ ठिति
बंधो संखेज्जगुणो । तस्सेव अपज्जत्तगस्स जहण्णओ ठितिबंधो संखेज्जगुणो। तस्सेवुक्कस्सओ हितिबंधो संखे|ज्जगुणो । असंजतस्स संमदिहिस्स पज्जत्तगस्स उक्कस्सगो ठितिबंधो संखेज्जगुणो॥ हा असंजयसम्मदिट्ठस्स पज्जत्तगस्स उक्कस्सगातो ठितिबंधातो सणिपंचेंदियपज्जत्तगस्स जहण्ण| ओ ठितिबंधो संखेज्जगुणो । तस्सेव अपज्जत्तगस्स जहण्णओ ठितिबंधो संखेज्जगुणो । तस्सेवुक्कस्सगो ठितिबंधो संखेज्जगुणो, 'अभितरतो उ कोडाकोडीए'त्ति-एवं संजयस्स उक्कोसातो आढत्तं कोडाकोडीए अम्भितरतो भवति । 'ओहुक्कोसो सण्णिस्स होइ पज्जत्तगस्सेव'त्ति-पुव्वं सामण्णेण उक्कस्सगो भणितो सो सण्णिस्स पंचेंदियस्स पज्जत्तगस्स मिच्छाद्दिहिस्स चेव भवति । हितिबंधट्ठाणपरूवणा भणिता ।।८०-८१-८२।। (मलय०)-सम्प्रत्येकेन्द्रियादीनां जघन्योत्कृष्टस्थितिबन्धप्रतिपादनार्थमाह-एसे' ति । सर्वासां प्रकृतीनां वैक्रियषट्काहारकती
chaa
Page #397
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१७५॥
पणा.
SINGEOHD2ORSMODI
र्थकरवर्जितानामेषोऽनन्तरोक्तो-“वग्गुक्कोसठिईणं मिच्छत्तुक्कोसगेण जं लद्धं पलिओवमासंखेजभागेणूणो" इत्वेवंलक्षणः स्थितिबन्धो 'डहरों-जघन्य एकेन्द्रियाणां द्रष्टव्यः। तथाहि-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीप्रमाणा,
स्थिति| तस्या मिथ्यात्वस्थित्योत्कृष्टया सप्ततिसागरोपमकोटीप्रमाणया भागे हृते सति लब्धाः सागरोपमस्य त्रयः सप्तभागास्ते च पल्योपमा
| बन्धप्ररूसंख्येयभागहीनाः क्रियन्ते, एतावत्प्रमाणां जघन्यां स्थिति ज्ञानावरणपश्चकदर्शनावरणनवकासातवेदनीयान्तरायपश्चकानामेकेन्द्रिया बध्नन्ति, न न्यूनां । एवं मिथ्यात्वस्य जघन्यां स्थितिमेकं सागरोपमं पल्योपमासंख्येयभागहीनम् । कषायमोहनीयस्य चतुरः सागरो-16 | पमस्य सप्तभागान् पल्योपमासंख्येयभागहीनान् । नोकपायाणां तथा वैक्रियषद्काहारकद्विकतीर्थकरवर्जितानां शेषनामप्रकृतीनां गोत्रप्रकृतिद्वयस्य च द्वौ सागरोपमस्य सप्तभागी पल्योपमासंख्येयभागहीनावेकेन्द्रिया बध्नन्ति । 'ऊगसंजुओ जेठ'त्ति-स एव जघन्यः स्थितिबन्ध ऊनेन पल्योपमासंख्येयभागलक्षणेन संयुतः सन्नुत्कृष्टस्थितिबन्ध एकेन्द्रियाणां वेदितव्यः । तद्यथा-ज्ञानावरणपञ्चकदशनावरगनवकासातवेदनीयान्तरायपश्चकानां त्रयः सागरोपमस्य सप्तभागाः परिपूर्णा उत्कृष्टः स्थितिबन्धः । एवं सर्वत्रापि भावनीयम् । उक्त एकेन्द्रियाणां जघन्योत्कृष्टः स्थितिबन्धः । सम्प्रति विकलेन्द्रियाणामाह-'पणवीस' इत्यादि । एकेन्द्रियाणां सत्क उत्कृष्टः स्थितिबन्धः पञ्चविंशत्यादिना गुणकारेण गुणितः सन् 'क्रमशः'-क्रमेण 'विकलानां'-विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियलक्षणानां 'असंज्ञिनां' च-असंज्ञिपञ्चेन्द्रियाणां चोत्कृष्टः स्थितिबन्धो वेदितव्यः । तद्यथा-एकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पञ्चविंशत्या गुणितो द्वीन्द्रियाणामुत्कृष्टः स्थितिबन्धो भवति । स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पश्चाशता गुणितस्वीन्द्रियाणामुत्कृष्टः स्थितिवन्धः। शतेन
॥१७५॥ गुणितश्चतुरिन्द्रियाणाम् । सहस्रेण गुणितोऽसंज्ञिपञ्चेन्द्रियाणामिति । 'पल्लसंखेज्जभागहा इयरों-स एव द्वीन्द्रियादीनामात्मीय आत्मीय
Page #398
--------------------------------------------------------------------------
________________
उत्कृष्टः स्थितिबन्धः पल्योपमसंख्येयभागहीनः सन् इतरो-जघन्यः स्थितिबन्धो वेदितव्यः ।
सम्प्रति सर्वेषामपि जघन्योत्कृष्ट स्थितिबन्धानामल्पबहुत्वमभिधीयते-तत्र सूक्ष्मसंपरायस्य जघन्यस्थितिबन्धः सर्वम्तोकः । ततो चादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसंख्येयगुणः । ततोऽपि मूक्ष्मपर्याप्तकस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्त| बादरस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तसूक्ष्मस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि अपर्याप्तसूक्ष्मस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तबादरस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि सूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषा|धिकः । ततोऽपि बादरपर्याप्तस्योत्कृष्ट स्थितिबन्धो विशेषाधिकः। ततो द्वीन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततस्तम्यवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि तस्यैव द्वीन्द्रियस्यापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि द्वीन्द्रि
यपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि त्रीन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः (विशेषाधिकः) । ततोऽपि * तस्यैव त्रीन्द्रियस्यापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि त्रीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः। ततोऽपि
| पर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यः स्थितिबन्धः संख्येयगुणः (विशेषाधिकः)। १ ततोऽप्यपर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽप्यपर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः ततो
ऽपि पर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि तस्यैवापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैव पर्याप्तस्योकृष्टः | स्थितिवन्धो विशेषाधिकः । ततः संयतस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः। 'विरए'-इत्यादि । 'विरते'-संयते, अत्र च जघन्य
Page #399
--------------------------------------------------------------------------
________________
स्थिति
उत्कृष्टश्च स्थितिबन्ध उक्त एव । ततो 'देशयतिद्विके देशविरतद्विके जघन्योत्कृष्टस्थितिबन्धलक्षणे, तथा 'सम्यक्त्वचतुष्के -अविरतकर्मप्रकृतिः सम्यग्दृष्टौ पर्याप्तेऽपर्याप्ते च प्रत्येक जघन्योत्कृष्टस्थितिबन्धके स्थितिबन्धो यथोत्सरं संख्येयगुणो वक्तव्यः । तद्यथा-संयतोत्कृष्टस्थितिबन्धात् देशविरतस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततो देशविरतस्यैवोत्कृष्टः स्थितिबन्धः संख्येयगुणः । ततः पर्याप्ताविरतस्य
बन्धप्ररू॥१७६॥ सम्यग्दृष्टेर्जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽप्यपर्याप्ताविरतस्य सम्यग्दृष्टेजघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽप्यपर्याप्ता
पणा. विरतसम्यग्दृष्टरुत्कृष्टः स्थितिबन्धः संख्येयगुणः । ततोऽपि पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टः स्थितिबन्धः संख्येयगुणः॥
'सनि' ति-अविरतसम्यग्दृष्टेः पर्याप्तस्य सत्कादत्कृष्टस्थितिबन्धात संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिवन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य संज्ञिपञ्चेन्द्रियस्योत्कृष्टः | स्थितिबन्धः संख्येयगुणः । 'अम्भितरओ य कोडिकोडीए'-त्ति संयतस्योत्कृष्टात स्थितिबन्धादारभ्य यावदपर्याप्तसंज्ञिपञ्चेन्द्रियस्यो१६ त्कृष्टः स्थितिबन्ध एव सर्वोऽपि सागरोपमकोटीकोटथा अभ्यन्तर एव द्रष्टव्यः। एकेन्द्रियादीनां तु सर्वजघन्यसर्वोत्कृष्टस्थितिबन्ध-12
परिमाणं प्रागेव प्रत्येकमुक्तम् । संज्ञिपञ्चेन्द्रियपर्याप्तकस्य पुनरुत्कृष्टः स्थितिबन्धो य एव प्रागोपेन-सामान्येनोक्त उत्कृष्टः स्थितिबन्धः
स एव वेदितव्यः ॥ ८०-८१-८२॥ श्रा (उ०)-अथैकेन्द्रियादीनां जघन्योत्कृष्टस्थितिबन्धप्रतिपादनायाह-'एषः'-अनन्तरमेवोक्तः सर्वासां प्रकृतीनां वैक्रियषट्काहारकती
र्थकरवर्जितानां स्थितिबन्धो 'डहरो'-जघन्य एकेन्द्रियाणां द्रष्टव्यः । तथाहि-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां सागरोपमस्य || ॥१७६।। त्रीन् सप्तभागान् पल्योपमासंख्येयभागहीनान् जघन्यां स्थितिमेकेन्द्रिया बध्नन्ति, न न्यूनाम् । एवं मिथ्यात्वस्य सागरोपममेकं पल्यो-30
EDIOGGC
Page #400
--------------------------------------------------------------------------
________________
220
|पमासंख्येयभागही नम्, कषायमोहनीयस्य चतुरः सागरोपमस्य सप्तभागान् पल्योपमासंख्येय भागहीनान्, नोकषायाणां वैक्रियपट्काहारद्वितीर्थकर वर्जितानां शेषनामप्रकृतीनां गोत्रप्रकृतिद्वयस्य च द्वौ सप्तभागौ पल्योपमासंख्येय भागहीनाविति । स एव जघन्य स्थितिबन्ध ऊनेन - पल्योपमासंख्येयभागलक्षणेन संयुतः सन्नुत्कृष्टः स्थितिबन्ध एकेन्द्रियाणां वेदितव्यः । अथ विकलेन्द्रियाणामाह- 'पणवीस' इत्यादि । एकेन्द्रियसत्क उत्कृष्टे स्थितिबन्धे पञ्चविंशत्यादिना गुणकारः कार्यः, तथागुणितश्च स 'क्रमश:'- क्रमेण विकलानां द्वित्रिचतुरिन्द्रियलक्षणानां विकलेन्द्रियाणाम्-असंज्ञिनाम्-असंज्ञिपञ्चेन्द्रियाणां च ज्येष्ठः स्थितिबन्ध इति प्राक्तनमानुषज्यते । तथाहि एकेन्द्रि याणामुत्कृष्टस्थितिबन्धः पञ्चविंशत्या गुणितो द्वीन्द्रियाणामुत्कृष्टः, स एवैकेन्द्रियोत्कृष्टः स्थितिबन्धः पञ्चाशता गुणितस्त्रीन्द्रियाणामुत्कृष्टः शतेन गुणितश्चतुरिन्द्रियाणां सहस्रेण गुणितोऽसंज्ञिपश्चेन्द्रियाणामिति । एष एव द्वीन्द्रियादीनामुत्कृष्टः स्थितिबन्धः 'पल्लसंखेजभागह' त्ति - पल्यसंख्येयभागं जहातीति पल्यसंख्येय भागहा - पल्योपमसंख्येयभागहीन इत्यर्थः, इतरो जघन्यस्थितिबन्धः । पञ्चसंग्रहे तु या जघन्यस्थितिरेकेन्द्रियाणां सा पल्योपमासंख्येयभागाभ्यधिकीकृता पञ्चविंशत्यादिना च गुणिता द्वीन्द्रियादीनामुत्कृष्टा, यथास्थितैव चैकेन्द्रियजघन्यस्थितिः पञ्चविंशत्यादिना गुणिता द्वीन्द्रियादीनां जघन्येत्युक्तमस्ति । तत्त्वं तु केवलिनो विदन्ति ।
सम्प्रति सर्वेषामपि जघन्योत्कृष्टस्थितिबन्धानामल्पबहुत्वमभिधीयते तत्र यतेः सूक्ष्मसंपरायस्य जघन्यः स्थितिबन्धः सर्वस्तोकः, आन्तमौहूर्त्तिकत्वात् । ततो बादरपर्याप्तस्य जघन्यः स्थितिबन्धोऽसंख्येयगुणः । ततः सूक्ष्मपर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तबादरस्य जघन्यस्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तसूक्ष्मस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैवापर्याप्तस्य सूक्ष्मस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तबादरस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि सूक्ष्मपर्या
Page #401
--------------------------------------------------------------------------
________________
ASYA
कर्मप्रकृतिः ॥१७७॥
स्थिति|बन्धप्ररूपणा.
GOSSAGE
| तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि बादरपर्याप्तस्योत्कृष्टः स्थितिवन्धो विशेषाधिकः । ततो द्वीन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततो द्वीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो | विशेषाधिकः । ततो द्वीन्द्रियपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः। ततस्त्रीन्द्रियपर्याप्तस्य जघन्यः स्थितिवन्धो विशेषाधिकः, ततस्त्रीन्द्रियापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः, ततस्वीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः, ततोऽपि पर्याप्तत्रीन्द्रियस्योत्कृष्टस्थितिबन्धो विशेषाधिकः। ततश्चतुरिन्द्रियपर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः, ततोऽप्यपर्याप्तचतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽप्यपर्याप्तचतुरिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽपि पर्याप्तचतुरिन्द्रियस्योस्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽसंज्ञिपश्चेन्द्रियस्य पर्याप्तस्य जघन्य स्थितिबन्धः संख्येयगुणः। ततोऽपि असंज्ञिपञ्चेन्द्रियस्या| पर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैवापर्याप्तस्योत्कृष्टस्थितिबन्धो विशेषाधिकः । ततोऽपि तस्यैव पर्याप्तस्यो| त्कृष्टः स्थितिबन्धो विशेषाधिकः। ततः संयतस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः । 'विरए'- इत्यादि । विरते-संयतेऽग्रिमापेक्षया स्तोकः स्थितिबन्धः । तत्र च जघन्य उत्कृष्टश्चान्तगलिकाभिधानक्रमेणोक्त एव । ततः संयतोत्कृष्टस्थितिबन्धाद्देशयतिद्विके-देशविरतद्विके जघन्योत्कृष्टस्थितिबन्धकलक्षणे तथा सम्यक्त्वचतुष्के- अविरतसम्यग्दृष्टौ पर्याप्तेऽपर्याप्ते च प्रत्येकं जघन्योत्कृष्टस्थितिबन्धके स्थितिबन्धो यथोत्तरं संख्येयगुणो वक्तव्यः । तथाहि-संयतोत्कृष्टस्थितिबन्धाद्देशविरतस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवोत्कृष्टः स्थितिबन्धः संख्येयगुणः । ततोऽविरतसम्यग्दृष्टेः पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततस्तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततस्तस्यैवापर्याप्तस्योत्कृष्टः स्थितिवन्धः संख्येयगुणः। ततस्तस्यैव पर्याप्तस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः।
। ततोऽसंक्षिपञ्चेन्द्रियान्द्रयस्योत्कृष्टः स्थितिबन्यो विशेषाधिकः, ततो
॥१७७॥
Page #402
--------------------------------------------------------------------------
________________
पर्याप्ताविरतसम्यग्दृष्टेरुत्कृष्टस्थितिबन्धात्संज्ञिपञ्चेन्द्रियस्स पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः । ततोऽपि तस्यैव संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्योत्कृष्टः स्थितिबन्ध: संख्येयगुणः । 'अभितरओ उ कोडिकोडीए' त्ति-संयतोत्कृष्ट स्थितिबन्धादारभ्य यावदपर्याप्तसंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्ध एप सर्वोऽपि साग|रोपमकोटी कोटया अभ्यन्तर एव परिभाषितव्यः । एकेन्द्रियादीनां तु सर्वजघन्य सर्वोत्कृष्टस्थितिबन्धमानं प्रागुक्तमेव । ओधेन सामान्येनोत्कृष्टो यः स्थितिबन्ध उक्तः स संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्यैव परिशिष्यते ॥८०-८१-८२ ।।
दाणिं णिसेगपरूवणा भरण
मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । एत्तो विसेसहीणं जावुक्कोसं नि सव्वासं ॥ ८३ ॥
( ० ) -- एगिंदिय जाव चउरिंदियअसण्णिपंचेंदियसण्णिपंचेंदियाणं पज्जत्तापज्जत्ताणं 'सगमबाह'तिअप्पप्पणी 'बहुतरं' - पाउग्गं अबाहं मोत्तृण जं पढमसमए पदेसग्गं णिसिचति ते बहुयं । ततो समउत्तराए ठितीए बिसेसहीणं । विसमउत्तराए ठितीए विसेसहीणं । ततो समउत्तराए ठितीए विसेसहीणं । 'एत्तो विसेस हीणं जावुक्कस्सं ति' एवं विसेसहीणं विसेसहीणं जावुक्कस्साए ठितीए-विसेसहीणं ताव णेयव्वं । 'सव्वासिं'ति-सव्वासि पगतीणं जाव अप्पप्पणो उक्कस्स ठिती ताव णेयव्वं अनंतरावणिहाए ॥८३॥
(मलय ० ) - तदेवं कृता स्थितिस्थानप्ररूपणा । सम्प्रति निषेकप्ररूपणावसरः । तत्र च द्वे अनुयोगद्वारे - अनन्तरोपनिधा, परम्परोपनिधा च । तत्रानन्तरो पनिधाप्ररूपणार्थमाह - ' मोत्तृण' त्ति | सर्वस्मिन्नपि कर्मणि बध्यमाने आत्मीयमात्मीयमबाधाकालं मुक्त्वा
Page #403
--------------------------------------------------------------------------
________________
परित्यज्य ऊर्ध्व दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभृततरं द्रव्यं कर्मदलिक निषिञ्चति । 'एत्तो विसेसहीणं'। कर्मप्रकृतिः त्ति-इतः प्रथमस्थितेरूवं द्वितीयादिषु स्थितिषु समयसमयप्रमाणासु विशेषहीनं विशेषहीनं कर्मदलिकं निषिश्चति । तथाहि-प्रथमस्थितेः
स्थितिसकाशात् द्वितीयस्थितौ विशेषहीनम् , ततोऽपि तृतीयस्थितौ विशेषहीनम् , ततोऽपि चतुर्थस्थितौ विशेषहीनम् । एवं विशेषहीनंY
| बन्धप्ररू॥१७८॥ विशेषहीनं तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः ॥ ८३ ॥
पणा. ___ (उ०)-तदेवं कृता स्थितिस्थानप्ररूपणा । अथ निषेकप्ररूपणावसरः। तत्र द्वे अनुयोगद्वारे-अनन्तरोपनिधा, परम्परोपनिधा च । | तत्रानन्तरोपनिधामाश्रित्याह-सर्वस्मिन्नपि कर्मणि बध्यमाने स्वस्वमबाधाकालं मुक्त्वा तवं दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां बहुतरं द्रव्यं कर्मदलिकं निषिञ्चति । इतः प्रथमस्थितेरूवं द्वितीयादिस्थितिषु समयसमयप्रमाणासु विशेषहीनं | विशेषहीनं कर्मदलिकं निषिञ्चति । एवं च तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः । एष चाबाधां मुक्त्वा दलिकनिषेकविधिरायुर्वकर्मणां ज्ञेयः । आयुषस्तु प्रथमसमयादारभ्य दलिकरचना प्रवर्त्तते । प्रथमसमय एवायुषः प्रभृतदलिकनिषेकः, द्वितीयादिसमयेषु तु यथोत्तरं विशेषहीनो यावच्चरमसमय इति पञ्चसंग्रहोक्तमिति द्रष्टव्यम् ॥८३॥ | पल्लासंखियभागं गंतुं दुगुणूणमेवमुक्कोसा । नाणंतराणि पल्लस्स मूलभागो असंखतमो ॥ ८४॥ | (चू०)–'पल्लासंखियभाग गंतुं दुगुणूणमेव उक्कस्स'त्ति-परंपरोवणिहियाए अबाहं मोतृण जं पढमसमए 5 पदेसग्गं णिसत्तं ततो पढम समयाओ पलिओवमस्स असंखेजत्तिभागमेत्तीओ ठिती गंतृण जा ठिती तीए
17||१७८॥ ४पदेसरगं दुगुणहीणं भवति । ततो पुणो तत्तियं चेच गंतृणं दुगुणहीणं भवति । एवं जाव उक्कस्सियाए ठितीए
Page #404
--------------------------------------------------------------------------
________________
१५ ताव णेयत्वं । 'णाणतराणि पल्लस्स मृलभागो असंवतमोत्ति जाणि अंतरंतरे उवहिताणि ताणि दुगुणहाणि
ठाणाणि पलिओवमवग्गमूलस्स असंखेज्जतिभागमेत्ताणि । णाणापदेसगुणहाणिठाणंतराणि थोवाणि, पगंतरे ठितिठाणाणि असंखेजगुणाणि । एवं णिसेगपरूवणाग सुत्तत्थो भणितो ।।
इयाणिं विभागेण भण्णह-तत्थ णिसेगपरूवणाए इमाणि दुवे अणुओगहाराणि । तंजहा अणंतरोवणिहिता, ॐ परंपरोवणिहिता य । तत्थ अणंतरोवणिहिताए पंचेंदियाणं सण्णीणं मिच्छदिट्ठीणं पजत्तगाणं णाणावरणीयदंस
णावरणीयवेयणीयअंतराइयाणं तिन्नि वाससहस्साणि अबाहं मोतृण जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, | बितियसमए विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण तीसं साग
रोवमकोडाकोडीउत्ति । पंचेंदियाणं सपणीणं मिच्छदिट्ठीणं पज्जत्तगाणं मोहणिजस्स सत्तवाससहस्साणि अबाहं | मोत्तृणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, वितियसमए विसेसहीणं, ततियसम् ए विसेसहीणं, एवं विसेसहीण विसेसहीणं जाव उक्कोसेण सत्तरि सागरोपमकोडाकोडीउत्ति । पंचेंदियाणं सपणीणं मिच्छदिट्रीणं पज्जत्तगाणं आउगस्स पुवकोडितिभागं अबाहं मोत्तृणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुगं, बितिए विसेसहीणं, ततिए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेणं तेत्तीससागरोवमाणीत्ति। पंचिं| दियाणं सपणीणं मिच्छादिट्टीणं पजत्तगाणं णामगोयाणं बेवाससहस्साणि अबाहं मोत्तण जं पढमसमए पदेसरगं पाणिसित्तं तं बहुगं, बितियसमये विसेसहीणं, ततिए विसेसहीणं, एवं जाव उक्कोसेणं वीससागरोवमकोडाकोडी.
PROACHCRICKS
Page #405
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१७९॥
DANAS
| उत्ति। पंचिंदियाणं सपणीणं अपज्जत्तगाणं आउअवजाणं सत्तण्हं कम्माणं अंतोमुहुत्तं अबाहं मोत्तूणं जं पढमसमए । | पदेसग्गं निसित्तं तं बहुयं, बितियसमये विसेसहीणं, ततिए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव */ स्थितिउक्कोसेणं अंतोकोडाकोडिउत्ति । पंचिदियाणं असण्णीणं चतुरिंदियतिइन्दियबिइन्दियवादरएगिन्दियअपज्जत्त-10
बन्धप्ररूगाणं सुहमएगिदियपजत्तअपजत्तगाणं च आउस्स अतोमुहुत्तं अबाहं मोत्तूणं जं पढमसमये पदेसग्गं णिसित्तं
पणा. | तं बहुगं, वितियसमये विसेसहीणं, ततिय समये विसेसहीणं, एवं विसेसहीणं विसेसहीण जाव उक्कोसेणं पुव्व
कोडित्ति । पंचिंदियाणं असणीणं पजत्तगाणं आउअवज्जाणं सत्तण्हं कम्माणं अंतोमुहुत्तं अबाहं मोत्तूणं जं ४ पढमसमये पदेसग्गं णिसित्तं तं बहुत्तं, बितियसमये विसेसहीणं, ततिय समये विसेसहीणं, एवं विसेसहीणं वि| सेसहीणं जाव सागरोपमसहस्स तिणि सत्त भागा, सत्त सत्त भागा, बिसत्तभागा पडिपुण्णत्ति। पंचिंदियाणं ||
असणीणं पज्जत्तगाण आउअरस पुच्चकोडितिभागं मोत्तणं अबाहं जं पढमसमए पदेसगं णिसित्तं तं बहतं, बितियसमये विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण पलिओवमस्स असंखिज्जतिभागो । पंचिंदियाणं असपणीणं चउरिदियाणं तेइन्दियाणं बेइन्दियाणं अपज्जत्तगाणं आउअवज्जाणं सत्तण्हं कम्माणं अंतोमुहत्तं अबाहं मोत्तूणं जं पढमसमए पदेसगं णिसित्तं तं बहुगं,बितियममए विसेसहीणं, ततियसमए विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण सागरोवमसहस्स,सागरोवमसतस्स, सागरोवमपण्णास्साए, सागरोपमपणुविसाए, तिपिण सत्तभागा, सत्त सत्तभागा, बिसत्तभागा, पलिओवमस्स
SUAS SUGER
॥१७९॥
Page #406
--------------------------------------------------------------------------
________________
असंखेजतिभागेण उणयत्ति। चउरिदियाणं तेइंदियाण बेइंदियाणं यादरणगिदियाणं पज्जत्तगाणं आउगवाजाण सत्तण्हं कम्माणं अबाह मोत्तणं जं पढमसमए पदेसग्गं णिसित्तं तं बहुतं, वितिए विसेसहीणं, ततिए विसेस-| हीणं, एवं विसेसहीणं विसेसहीणं जावुक्कोसेण सागरोवमसतस्स, सागरोवमपण्णासाए, सागरोवमपणुवीसाण, |सागरोवमस्स य तिणि सत्तभागा सत्त सत्तभागा.बि सत्तभागा, पडिपुण्णत्ति। चउरिंदिया तेइंदियबेडन्दियबायरएगिदियपज्जत्तगाणं, आउगस्स बे मासा, सोलस राइंदियाणि साइरेगाणि, चत्तारि वासाणि, सत्तवासहस्साणि सातिरेगाणि अबाहं मोत्तूणं जं पढमसमए णिसित्तं तं बहुगं, बितिय समयेविसेसहीणं, ततिय समये विसेसहीणं, एवं विसेसहीणं विसेसहीणं जाव उक्कोसण पुवकोडित्ति। बादरएगिदियाणं अपज्जत्तगाणं सहम| एगिदिअपज्जत्तअपज्जत्तगाणं आउगवज्जाणं सत्तण्हं कम्माणं अंतोमुहुत्तं अबाहं मोनणं जं पढमसमए णिसित्तं तं बहत्तं, बितिए विसेसहीणं, ततिए विसेसहीणं एवं विसेसहीणं विसेसहीणं जाव उक्कोसेण सागरोवमस्स तिपिण सत्तभागा सत्तसत्तभागा वे सत्तभागा पलितोवमस्स असंखेज्जतिभागेण अणियत्ति । परंपरोवणिहिताए पंचिंदियाणं सण्णीणं असण्णीणं पज्जत्तगाणं अट्टण्हं कम्माणं, पंचिंदियाण सण्णीणं असण्णीणं अपज्जत्तगाणं चउरिंदियतेइंदियबेइंदियवायरेगिंदियाणं सुहुमएगिदियाणं पज्जत्तगापज्जत्तगाणं आउगवजाणं सत्तण्हं कम्माणं (अबाहं मोत्तूण) पढमसमए (जाइं) पदेसग्गाओ (इं) ततो पलिओवमस्स असंखेज्जइभागं गंतृण दुगुणहीणं पदेसग्गं । ततो पुणो तत्तियं चेव गंतूण दुगुणहीणं पदेसग्गं । ततो पुणो तत्तियं चेव गंतण
Page #407
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
स्थितिबन्धप्ररूपणा.
॥१८॥
दुगुणहीणं पदेसग्गं । एवं दुगुणहीणं दुगुणहीणं जाव अप्पप्पणोक्कस्सिगा ठिती। एगं पदेसगुणहाणिठाणंतरं असंखेज्जाणि पलितोवमवग्गमूलाणि । णाणापदेसगुणहाणिठाणंतराणि पलिओवमवग्गमूलस्स असंखेज्जइभागो।णाणापदेसगुणहाणिठाणंतराणि थोवाणि, एगं पदेसगुणहाणिहाणंतरं असंखेज्जगुणं । एवं णिसेगपरूवणा समत्ता ॥८४॥ | (मलय०)-कृताऽनन्तरोपनिधाप्ररूपणा, सम्प्रति परम्परोपनिधाप्ररूपणार्थमाह-'पल्लति । अबाधाकालाद्ध प्रथमस्थितौ यन्नि| षिक्तं कर्मदलिकं तदपेक्षया द्वितीयादिषु स्थितिषु समयसमयरूपासु विशेषहीनं विशेषहीनतरं दलिकमारच्यमाणं पल्योपमासंख्येयभा-| गमात्रासु स्थितिष्वतिक्रान्तासु दलिकं द्विगुणोनं भवति, अधं भवतीत्यर्थः । ततः पुनरप्यत ऊर्द्धमेतदपेक्षया विशेषहीनं विशेषहीनतरं | दलिकमारच्यमानं पल्योपमासंख्येयभागमात्रासु स्थितिष्वतिक्रान्तासु दलिकं द्विगुणोनं भवति । ततः पुनरप्यत ऊर्ध्वमेतदपेक्षया विशे| षहीनं विशेषहीनतरं दलिकमारच्यमाणं पल्योपमासंख्येयभागमात्रप्रमाणासु स्थितिष्वतिक्रान्तासु अधं भवति । एवमर्धाधहान्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः-स्थितेश्चरमसमय इत्यर्थः। कियन्ति पुनरेवं द्विगुणहानिस्थानानि भवन्ति ? इत्येतन्निरूपणार्थमाह-'नाणंतराणि'इत्यादि । नानाप्रकाराणि यान्यन्तराणि-अन्तरान्तरा द्विगुणहानिस्थानानि भवन्ति, तान्युत्कृष्टस्थितिबन्धे पल्योपमस्य संबन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । उक्तं च-पलिओवमस्स मूला असंखभागम्मि जत्तिया समया। तावइया हाणीओ ठिइबंधुक्कोसए नेया ॥" ननु मिथ्यात्वमोहनीयस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वादेतावत्यो
१ पञ्चसंग्रहस्य पञ्चमद्वारे गा० ५२
॥१८॥
Page #408
--------------------------------------------------------------------------
________________
DODES
| हानयः संभवन्तु, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमसमयमात्रत्वात् कथमेतावत्यो हानयः संभवन्तीति ? उच्यते-इहासंख्येयतमो
भागोऽसंख्येयभेदात्मकः, असंख्यातस्यासंख्यातभेदभिन्नत्वात् । ततः पल्योपमप्रथमवर्गमूलस्यासंख्येयतमो भाग आयुष्यतीवाल्पतरो | गृह्यते इत्यविरोधः। तथा सर्वाणि द्विगुणहानिस्थानानि स्तोकानि, एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानानि असंख्येयगुणानि इति ।।
(उ०)- कृतानन्तरोपनिधाप्ररूपणा । अथ परम्परोपनिधाप्ररूपणायाह-अबाधाकालादूर्ध्व प्रथमस्थितौ यन्निषिक्तं कर्मदलिक तदपेक्षया द्वितीयादिस्थितिषु समयसमयमानासु विशेषहीनं विशेषहीन विधीयमानं दलिकं पल्योपमासंख्येयभागं गत्वा-तावन्मात्रा | स्थितिष्वतिक्रान्तास्वित्यर्थः, द्विगुणोनं भरत्यधं भवतीत्यर्थः । तत ऊवं भूयोऽपि विशेषहीनं दलिकमारच्यमानं पल्योपमासंख्येय- 16 भागमात्रासु स्थितिष्यतिक्रान्तास्वधं भवति । एवमर्धाधहान्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः-स्थितेश्वरमसमय इत्यर्थः । कियन्ति पुनरेवं द्विगुणहानिस्थानानि भवन्ति? इत्याह-'नाणंतराणि इत्यादि । नानाप्रकाराणि यान्यन्तराणि-अन्तरा जातानि द्विगुणहानिस्थानानि तान्युत्कृष्टस्थितिबन्धे पल्योपमस्य सम्बन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्पमाणानि भवन्ति । ननु मिथ्या| त्वस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटाकोटीप्रमाणत्वादेतावत्यो हानय उत्पद्यन्तां, आयुषस्तूत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमप्रमाणत्वा
कथमेतावत्यो हानयो युज्यन्ते ? इति चेत्, सत्यम्, असंख्येयतमो भाग इहासंख्येय भेदात्मकोऽसंख्यातस्यासंख्यातभेदभिन्नत्वात् । ततः | | पल्योपमप्रथमवर्गमूलस्यासंख्येयतमो भाग आयुष्यतीवाल्पतरो गृह्यत इति न दोषः । तथा सर्वाणि द्विगुणहानिस्थानानि स्तोकानि, | 2 एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थनान्यसंख्येयगुणानि ॥८४॥
SHIONAGSPOONAROG:2
Page #409
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१८॥
इयाणिं अबाहाकंडगपरूवणा भण्णइ/ मोत्तूण आउगाइं समए समए अबाहहाणीए । पल्लासंखियभागं कंडं कुण अप्पबहुमेसि ॥ ८५॥ | स्थिति
बन्धप्ररू(चू०)-आउगाणि मोत्तूणं सेसाणं सव्वकम्माणं उक्कस्सिगाए अबाहाए वहमाणो उक्कस्सहिति वा सम
पणा. यूणं वा बिसमयूणं वा जाव पलिओवमस्स असंखेज भागूणं वा ठिइ बन्धइ। जइ अबाहा एगेण समएण ऊणा तो णियमादेव पलिओवमस्स असंखेजतिभागमेत्तेणं कंडगेणं अणियं उक्कोसियं ठिति बन्धइ । समयूणाए अ| बाहाए वट्टमाणो हिडिल्लं कंडगं समयूणं पि बिसमयूणं पितिसमयूणं पि जाव पलिओवमस्स असंखेजतिभागूणं पि ठितिं बन्धइ । जइ दोहिं समएहिं ऊणा अबाहा भवति तो णियमा दोहिं कंडगेहिं उणियं ठिति बन्धइ । एवं जत्तिएहिं समएहिं अणिया अबाहा भवति तत्तिएहिं कंडगेहिं णियमादेव अणियं ठिति बन्धति । एवं जाव | जहणिया अबाहत्ति ताव । एवं एगिदियाइणं सव्वेसिं समाणं। अबाहाकंडगपरूवणा भणिता। इयाणिं अप्पाबहुगं भण्णइ-'अप्पबहुमेसिं'ति-तेसिं अप्पाबहुगं भाणियव्वं ॥८॥ | (मलय०)-कृता निषेकप्ररूपणा, सम्प्रत्यबाधाकण्डकारूपणार्थमाह-'मोत्तूण'त्ति । आयुषि चत्वार्यपि मुफ्त्वा शेषाणां सर्वेषामपि 3 | कर्मणामबाधाहानौ समये समये पल्योपमासंख्येयभागलक्षणां कण्डकमुत्कृष्टस्थितेः सकाशाद्धीनं करोति । तथाहि-उत्कृष्टायामबाधायां | वर्तमानो जीवः स्थितिमुत्कृष्टां बध्नाति परिपूर्णामेकसमयहीनां वा, एवं यावत्पल्योपमासंख्येयभागहीनां वा । यदि पुनरुत्कृष्टाऽबाधा
S|१८१॥ एकेन समयेन हीना भवेत्ततो नियमात्पल्योपमासंख्येयभागमात्रेण कण्डकेन हीनामेवोत्कृष्टां स्थितिं बध्नाति । तामप्येकसमयहीनां वा |
BGDROICERSOR
Page #410
--------------------------------------------------------------------------
________________
SACRORSCGSONGS
द्विसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा । यदि पुनर्वाभ्यां हीनोत्कृष्टाऽबाधा भवेत्ततो नियमात्पल्योपमासंख्येयभागलक्षणकण्डकद्वयहीनामेवोत्कृष्टां स्थिति बध्नाति । तामप्येकसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा । एवं यतिभिः समयैरूनाऽबाधा भवति ततिभिरेव कण्डकैः पल्योपमासंख्येयमागलक्षणैरूना स्थितिद्रष्टव्या । यावदेकत्र जघन्या बाधा भवति, अन्यत्र च जघन्या स्थितिः । तदेवमबाधागतसमयसमयहान्या स्थितेः कण्डकहानिप्ररूपणा कृता। सम्प्रत्यल्पबहुत्वप्ररूपणार्थमाह-'अप्पबहुमेसि' एपां| वक्ष्यमाणानामल्पबहुत्वं वक्तव्यम् ।। ८५ ॥ ___ (उ०)-कृता निषेकप्ररूपणा । सम्प्रत्यवाधाकण्डकं ग्ररूपयन्नाह-आयुषि चत्वार्यपि मुक्त्वा शेषाणां सवषामपि कर्मणामबाधाहानौ समये समये पल्योपमासंख्येयलक्षणं कण्डकं कुरु, उत्कृष्टस्थितेः सकाशाद्धीनमिति शेषः । इदमुक्तं भवति-उत्कृष्टायामबाधायां वर्तमानो जीव उत्कृष्टां स्थिति बध्नाति परिपूर्णामेकसमयहीनां वा । एकसमयहीनायां तूत्कृष्टाबाधायां नियमात्पल्योपमासंख्येयभागहीना-1 मेवोत्कृष्टां स्थिति बध्नाति, तामप्येकसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा। द्विसमयहीनायां तूत्कृष्टाबाधायां नियमाकण्डकद्वयहीनामेवोत्कृष्टां स्थिति बध्नाति । तामप्येकसमयहीनां वा यावत्पल्योपमासंख्येयभागहीनां वा । एवं यावद्भिः समयैरू-12 नाबाधा भवति तावद्भिरेव कण्डकैः स्थितिन्युनता द्रष्टव्या यावज्जघन्याऽबाधा जघन्या च स्थितिरायाति । तदेवमबाधागतसमयहान्या स्थितेः कण्डकहानिः प्ररूपिता । अथाल्पबहुत्वं प्ररूपयन्नाह-'अप्पबहुमेसि'-एषां वक्ष्यमाणानामल्पवहुत्वं वक्तव्यम् ॥८५।। ___ कयरेसिं? भण्णइबंधाबाहाणक्कसियरं कण्डकअबाहबंधाणं । ठाणाणि एक्कनाणतराण अत्थेण कंडं च ॥ ८६ ।।
FROOPERSISEDI
CICG
Page #411
--------------------------------------------------------------------------
________________
स्थिति
पणा.
(चू०)-'बन्धाबाहाणुक्कस्सियर'ति-उक्कस्सतो बन्धो, जहण्णतो बन्धो, उक्कसिता अबाहा, जहणिया कर्मप्रकृतिः A अबाहा। 'कंडगअबाहबन्धाणं ठाणाणि'त्ति-अबाहाकंडगठाणाणि, अबाहाठाणाणि, ठितिबन्धठाणाणि। 'एकनागंतराणि त्ति-एगगुणहाणिअन्तरं, णाणागुणहाणिअन्तराणि । 'अत्थेणकंडं'ति-एगं अबाहाकंडगपरिमाणं च ।
बन्धप्ररू॥९८२॥
एताणि दसत्थगाणं आउगवजाणं सत्तण्डं कम्माणं ठाणाणि । एतेसिं अत्थापत्तीए अप्पाबहगं भाणियव्वं । तं | जहा-पंचिंदियाणं सपणीणं पज्जत्तगापजत्तगाणं आउगवजाणं सत्तण्हं कम्माणं सव्वत्थोवा जहण्णिगा अबाहा, | साय अन्तोमुहुत्तमेत्ता । ततो अबाहाहाणाणि अबाहाकंडगाणि च दोवी तुल्लाणि असंखेजगुणाणि । किं कारणं ? हा भण्णइ-तिण्हं वाससहस्साणं जहण्णाबाहणाणं जत्तिया समया तत्तियाणि य अबाहाठाणाणि अबाहाकंडगाणि
यत्ति काउं । ततो उक्कोस्सिता अबाहा विसेसाहिया, जहण्णाबाहसहियत्ति काउं । ततो णाणापदेसगुणहाणि ठाणंतराणि असंखेजगुणाणि पलिओवमवग्गमूलस्स असंखेजति भागोत्ति काउं। एग पदेसगुणहाणिठाणंतरं ४ ४ असंखेजगुणं, असंखेन्जाणि पलिओवमवग्गमूलाणित्ति काउं। ततो एग अबाहाकंडगं असंखेजगुणं । किं कारणं?
भण्णइ-तिण्हं वाससहस्साणं जहण्णाबाहणाणं जत्तिया समया तत्तिमो भागो जहण्णगठिती ऊणाए उवरिल्लीए ठितीए एगं अबाहाकंडगत्ति काउं। ततोजहण्णगो ठितिबन्धो असंखेजगुणो अन्तोसागरोवमकोडाकोडित्ति काउं। साततो ठितिबंधट्ठाणाणि संखेजगुणाणि, जहण्णगहितिऊणा सव्वा द्वितित्ति काउं । ततो उक्कोसिया ठिती ||॥१८२॥ विसेसाहिया, जहण्णगद्वितीए अबाहाए य सहियत्ति काउं।
DROINDna
Page #412
--------------------------------------------------------------------------
________________
GO
पंचिंदियाणं सण्णीणं असण्णीणं पज्जत्तगाणं आउगस्स सव्वत्थोवा जहणिया अवाहा, सा य असंखिजद्धा। ततो जहण्णगो ठितिबंधो संखेजगुणो, सो य खडागभवोत्ति काउं । ततो अबाहाहाणाणि संखेजगुणाणि, पुव्व-3 | कोडितिभागो जहण्णाबाहूणोत्ति काउं । उक्कस्सिया अवाहा विसेसाहिया, जहाणाबाहासहियत्ति काउं। ततो ) Nणाणापदेसगुणहाणिहाणंतराणि असंखेजगुणाणि, कारणं पुव्वुत्तं । ततो एगं गुणहाणिट्ठाणंतरं असंखेजगुणं,
कारणं पुव्वुत्तं । ततो ठितिबंधहाणाणि असंखेनगुणाणि, जहण्णगट्ठितिहीणा सव्वहितित्ति काउं। ततो उक्कोसगो ठितिबंधो विसेसाहितो; जहण्णगहितिसहिउत्ति काउं।
पंचिंदियाणं सण्णीणं असण्णीणं अपज्जत्तगाणं चउरिंदियाणं तेइंदियाणं बेइंदियाणं बादरएगिदियाणं सुह| मेगिदियाणं पजत्तापजत्तगाणं आउगस्स सव्वत्थोवा जहणिगा अबाहा, सा य असंखिजद्धा। जहण्णगो बंधो संखेजगुणो, खुड्डागभवगहणं ति काउं । अबाहाठाणाणि संखेनगुणाणि । उक्कस्सिता अवाहा विसेसा|हिया। ठितिबन्धट्ठाणाणि संखेजगुणाणि, पुव्वकोडि जहण्णगहितिऊणत्ति काउं। उक्कस्सगो ठितिबन्धो का विसेसाहितो। __पंचिंदियाणं असण्णीणं चउरिदियाणं तेइंदियाणं बेइंदियाणं पज्जत्तापज्जत्तगाणं आउगवजाणं सत्तण्हं कम्माणं अबाहाहाणाणि अबाहाकण्डगाणि वि दो वि तुल्लाणि सव्वत्थोवाणि । ताणि य आवलियाए असंखेजत्ति
१ क्षुल्लकभवत्रिभागरूपा
RROHDDA
SIRNDIदष्ट
Page #413
--------------------------------------------------------------------------
________________
SE
कर्मप्रकृतिः ॥१८३॥
भागमेत्ताणि । ततो जहणिया अबाहासंखेनगुणा अन्तोमुत्तमिति काउं। उक्कस्सगा अबाहा विसेसाहिया, जहणिया अबाहा सहियत्ति काउं। ततोणाणापदेसगुणहाणि ठाणन्तराणि असंखेजगुणाणि । ततो एगं पदेस
स्थितिगुणहाणिट्ठाणंतरं.असंखेजगुणं । ततो एगं अबाहाकण्डगं असंखेजगुणं । ततो ठितिबन्धट्ठाणाणि असंखेज
बन्धप्ररू
पणा. गुणाणि, पलिओवमस्स संखेजतिभागमिति काउं । जहण्णगो ठितिबन्धो संखेजगुणो । उक्कस्सिता ठिति विसेसाहिता।
एगिदियाणं सुहमाणं बादराणं पज्जत्तअपजत्तगाणं आउगवजाणं सत्ताणं कम्माणं अबाहाठाणाणि अबाहा कण्डगाणि दोवि तुल्लाणि सव्वथोवाणि । ताणि आवलियाए असंखेजतिभागमेत्ताणि। जहणिया अबाहा असंखेजगुणा, अन्तोमुहुत्तमिति काउं। उक्कस्सिता अबाहा विसेसाहिता, जहण्णअबाहा सहियत्ति काउं। णाणंतराणि असंखेजगुणाणि । एगं पदेसगुणहाणिवाणंतरं असंखेजगुणं । एगं अंबाहं कण्डगं असंखेजगुणं । ततो ठितिबंधट्ठाणाणि असंखेज्जगुणाणि। जहण्णगो ठितिबंधो असंखिज्जगुणो। उक्कस्सगो ठितिबंधो विसेसाहिओ। अप्पाबहुयं गतं ।। ८६॥ .
(मलय०) केषाम् ? इति चेत्, तानेवाह–'बध' त्ति । 'बंधाबाहाणुक्कसियरं ति-उत्कृष्टः स्थितिबन्धो, जघन्यः स्थितिबन्धः, उत्कृ-10 ष्टाऽबाधा, जघन्याऽबाधा । 'कण्डकअवाहबंधाणं ठाणाणि' त्ति-कण्डकस्थानानि अबाधास्थानानि स्थितिबन्धस्थानानि च । 'एक्कनाणं
6॥१८३॥ तराणि'त्ति-एक द्विगुणहान्योरन्तरं, नानारूपाणि चान्तराणि द्विगुणहानिस्थानरूपाणि । 'अत्थेण कण्डं च'त्ति-'जघन्यायाधाहीनया उत्कृ
Page #414
--------------------------------------------------------------------------
________________
161 टाऽबाधया जघन्यास्थितिहीनाया उत्कृष्टस्थितेर्भागे हृते सति यावान् भागो लभ्यते तावान् अर्थन कण्डकमित्युच्यते'इत्याम्नायिका व्याख्या
नयन्ति, चः समुच्चये | पञ्चसंग्रहे पुनरेतस्य स्थानेबाधाकण्डकस्थानानीत्युक्तम् । तत्र चैवं मूलटीकाकारेण व्याख्या कृता-"अबाधा च कण्डकानि चाबाधाकण्डकं, समाहारो द्वन्द्वः, तस्य स्थानानि अबाधाकण्डकस्थानानि, तयोईयोरपि स्थानसंख्येत्यर्थः"। ___ एतेषां दशानां स्थानानामल्पबहुत्वमुच्यते-तत्र संज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु अपर्याप्तकेषु वा बन्धकेषु आयुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याऽबाधा, सा चान्तर्मुहूर्तप्रमाणा । ततोऽबाधास्थानानि कण्डकस्थानानि चासंख्येयगुणानि, तानि तु परस्परं तुल्यानि । तथाहि-जघन्यामबाधामादिं कृत्वोत्कृष्टाऽबाधाचरमसमयमभिव्याप्य यावन्तः समयाः प्राप्यन्ते तावन्त्यबाधास्थानानि भवन्ति । तद्यथाजघन्याऽबाधा एकमबाधास्थानं, सैव समयाधिका द्वितीयम्, द्विसमयाधिका तृतीयम् , एवं तावद्वाच्यं यावदुत्कृष्टाबाधाचरमसमयः। एतावन्त्येव चाबाधाकण्डकानि, जघन्यावाधात आरभ्य समयं समयं प्रति कण्डकस्य प्राप्यमाणत्वात् । एतच्च प्रागेवोक्तम् । तेभ्य उत्कृटाबाधा विशेषाधिका, जघन्याबाधायास्तत्र प्रवेशात् । ततो दलिकनिषेकविधौ द्विगुणहानिस्थानानि असंख्येयगुणानि, पल्योपमप्रथमव गमलासंख्येयभागगतसमयप्रमाणत्वात् । तत एकस्मिन द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि, तेषामसंख्येयानि पल्योपमवर्गमूलानि परिमाणमिति कृत्वा। तेभ्योऽपि अर्थेन कण्डकमसंख्येयगुणम् । तस्माज्जघन्यः स्थितिबन्धोऽसंख्येयगुणः, अन्तःसागरोपमकोटीकोटीप्रमाणत्वात् । संज्ञिपञ्चेन्द्रिया हि श्रेणिमनारूढा जघन्यतोऽपि स्थितिबन्धमन्तःसागरोपमकोटीकोटीप्रमाणमेव कुर्वन्ति । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि । तत्र ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकोनत्रिंशद्गुणानि समधिकानि, मिथ्यात्व| मोहनीयस्यैकोनसप्ततिगुणानि समधिकानि । नामगोत्रयोरेकोनविंशतिगुणानि समधिकानीति । तेभ्य उत्कृष्टा स्थितिर्विशेषाधिका, जघ
Page #415
--------------------------------------------------------------------------
________________
SONG
न्यस्थितेरबाधायाश्च तत्र प्रवेशात् । कर्मप्रकृतिः __ तथा संक्षिपञ्चेन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु वा पर्याप्तकेषु प्रत्येकमायुषो जघन्याऽबाधा सर्वस्तोका । ततो जघन्यः स्थितिबन्धः स्थिति
संख्येयगुणः, स च क्षुल्लकभवरूपः । ततोऽबाधास्थानानि संख्येयगुणानि, जघन्याबाधारहितः पूर्वकोटीत्रिभाग इति कृत्वा । ततोऽप्यु- बन्धप्ररू॥१८४॥ स्कृष्टाऽबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहानिस्थानान्यसंख्येयगुणानि, पल्योपमप्रथमवर्गमूला
पणा. संख्येयभागगतसमयप्रमाणत्वात् । तेभ्योऽप्येकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि । तत्र युक्तिः प्रागुक्तावगन्तव्या। ततः स्थितिबन्धस्थानान्यसंख्येयगुणानि । तेभ्योऽप्युत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात् ।।
तथा पञ्चेन्द्रियेषु संशिष्वसंज्ञिष्वपर्याप्लेषु चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियबादरसूक्ष्मैकेन्द्रियेषु च पर्याप्तापर्याप्तेषु प्रत्येकमायुषः सर्व| स्तोका जघन्याऽबाधा । ततो जघन्यः स्थितिबन्धः संख्येयगुणः, स च क्षुल्लकभवरूपः। ततोऽबाधास्थानानि संख्येयगुणानि । ततो ऽप्युत्कृष्टाध्वाधा विशेषाधिका । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि, जघन्यस्थितिन्यूनपूर्वकोटिप्रमाणत्वात् । तत उत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरबाधायाश्च तत्र प्रवेशात ।
तथाऽसंज्ञिपञ्चेन्द्रियचतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियसूक्ष्मवादरैकेन्द्रियेषु पर्याप्तापर्याप्तेष्वायुर्वर्जानां सप्तानां कर्मणां प्रत्येकमबाधास्थाVानानि कण्डकानि च स्तोकानि परस्परं च तुल्यानि, आवलिकाऽसंख्येयभागगतसमयप्रमाणत्वात् । ततो जघन्याऽवाधाऽसंख्येयगुणा, | अन्तर्मुहूर्तप्रमाणत्वात् । ततोऽप्युत्कृष्टाऽबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहीनानि स्थानान्यसंख्येय-12॥१८४॥ गुणानि । तत एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि । ततोऽर्थन कण्डकमसंख्येयगुणम् । ततोऽपि स्थिति
GEEDODOS
Page #416
--------------------------------------------------------------------------
________________
15
बन्धस्थानान्यसंख्येयगुणानि, पल्योपमासंख्येयभागगतसमयप्रमाणत्वात् । ततोऽपि जघन्यस्थितिबन्धोऽसंख्येयगुणः । ततोऽप्युत्कृष्टस्थितिबन्धो विशेषाधिकः, पल्योपमासंख्येयभागेनाभ्यधिकत्वादिति ॥ ८६ ॥
(उ० ) -- के ते? इति चेत्ताने वाह-- बन्धाबाधयोरुत्कृष्टेतरे - उत्कृष्टः स्थितिबन्धो, जघन्यः स्थितिबन्धः, उत्कृष्टाऽबाधा, जघन्याऽबाधा चेत्यर्थः । कण्डकस्थानानि, अबाधास्थानानि, स्थितिबन्धस्थानानि च । 'एकनांतराणि' त्ति एकं द्विगुणहान्योरन्तरं नानारूपाणि चान्तराणि द्विगुणहानिस्थानरूपाणि । 'अत्थेण कंडं च' त्ति - जघन्याऽबाधाहीनयोत्कृष्टाबावया जघन्यस्थितिहीनाया उत्कृष्टस्थितेर्भागे हृते सति यावान् भागो लभ्यते तावानर्थेनकण्डक मित्युच्यते, अर्थेन यथोक्तलक्षणेन कण्डकमित्य लुक्समासाश्रयणात् इत्याम्नायिका व्याचक्षते । चः समुच्चये । पञ्चसंग्रहे पुनरेतस्य स्थानेऽबाधाकण्डकस्थानानीत्युक्तम् । तत्र चैवं मूलटीकाव्याख्या - अबाहाच कण्डकानि चाबाधाकण्डकं समाहारो द्वन्द्वः, तस्य स्थानान्यबाधाकण्डकस्थानानि, तयोर्द्वयोरपि स्थानसंख्येत्यर्थः ।
एतेषां दशानां स्थानानामल्पबहुत्वमुच्यते - तत्र संज्ञिपञ्चेन्द्रियेषु पर्याप्तेष्वपर्याप्तेषु वा बन्धकेष्वायुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याबाधा, आन्तमौहूर्त्तिकत्वात् । ततोऽबाधास्थानानि कण्डकस्थानानि चासंख्येयगुणानि, परस्परं तु तानि तुल्यानि, यतो जघन्याबाधात उत्कृष्टाबाधा चरमसमयमभिव्याप्य यावन्तः समयास्तावन्त्यबाधास्थानानि भवन्ति । तथाहि जघन्याबाधा एकमबाधास्थानं, सैव समयाधिका द्वितीयं द्विसमयाधिका तृतीयम् एवं यावदुत्कृष्टा बाधाचरमसमयस्तावद्वाच्य मिति । एतावन्त्येव च कण्डकस्थानानि, उत्कृष्टाबाधायाः समयसमयहानौ उत्कृष्टस्थितेः कण्डककण्डकहा नेरुक्तत्वात् । तेभ्य उत्कृष्टाबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो दलिकनिषेकविधौ द्विगुणहानिस्थानान्यसंख्येयगुणानि, पल्योपमप्रथमवर्गमूला संख्येय भागगतसमय
K
Page #417
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१८५॥
पणा.
OGSACRORDSDMC
प्रमाणत्वात् । तत एकस्मिन् द्विगुणहान्योरन्तरे यानि निषेकस्थितिस्थानानि तान्यसंख्येयगुणानि, तेषामसंख्येयपल्योपमवर्गमूलपरि-18 माणत्वात् । तेभ्योऽर्थेनकण्डकमसंख्येयगुणम् । तस्माजघन्यःस्थितिबन्धोऽसंख्येयगुणः। संजिपंचेन्द्रिया हि श्रेणिमनारूढा जघन्यतोऽपि
स्थितिस्थितिबन्धमन्तःसागरोपमकोटिकोटीप्रमाणमेव कुर्वन्तीति । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि । तत्र ज्ञानावरणदर्शनावरण
बन्धप्ररूVा वेदनीयान्तरायाणामेकोनत्रिंशद्गुणानि समधिकानि। मिथ्यात्वमोहनीयस्यकोनसप्ततिगुणानि समधिकानि । नामगोत्रयोश्चकोनविंशतिगुणानि समधिकानि । तेभ्य उत्कृष्टा स्थितिर्विशेषाधिका, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशात् ।
तथा संज्ञिपंचेन्द्रियेष्वसंज्ञिपंचेन्द्रियेषु वा पर्याप्तेपु प्रत्येकमायुषो जघन्याबाधा सर्वस्तोका। ततो जघन्यः स्थितिवन्धः संख्येयगुणः, स च क्षुल्लकभवरूपः। ततोऽबाधास्थानानि संख्येयगुणानि, जघन्याबाधारहितः पूर्वकोटीत्रिभाग इति कृत्वा । ततोऽप्युत्कृष्टाबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहानिस्थानान्यसंख्येयगुणानि, पल्योपमप्रथमवर्गमूलासंख्येयभागगतसमयप्रमाणत्वात् । तेभ्योऽप्येकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि प्रागुक्तयुक्तेः। ततः स्थितिबन्धस्थानान्यसंख्येयगुणानि । तेभ्योऽप्युत्कृष्टः स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशात । एतत्संज्ञिपञ्चेन्द्रियेष्वसंज्ञिपञ्चेन्द्रियेषु | |च पर्याप्तेष्वायुषोऽष्टभेदमल्पबहुत्वम् । ___ तथा पञ्चेन्द्रियेषु संज्ञिष्वसंशिष्वपर्याप्तेषु चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियबादरसूक्ष्मैकेन्द्रियेषु च पर्याप्तापर्याप्तेषु प्रत्येकमायुषः सर्वस्तोका जघन्याबाधा १ । ततो जघन्यस्थितिबन्धः संख्येयगुणः २। स च क्षुल्लकभवरूपः । ततोऽबाधास्थानानि संख्येयगुणानि ३। ततो
॥१८५॥ ऽप्युत्कृष्टाबाधा विशेषाधिका ४ । ततोऽपि स्थितिबन्धस्थानानि संख्येयगुणानि, जघन्यस्थितिन्यूनपूर्वकोटिप्रमाणत्वात् ५। तत उत्कृष्ट
DOOGO
Page #418
--------------------------------------------------------------------------
________________
स्थितिबन्धो विशेषाधिकः, जघन्यस्थितेरवाधायाश्च तत्र प्रवेशादिति ६ । पभेदमल्पबहुत्वम् । __ तथाऽसंनिपश्चेन्द्रियचतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियमूक्ष्मबादरे केन्द्रियेषु पर्याप्तापर्याप्तेष्वायुर्वर्जानां सप्तानां कर्मणां प्रत्येकमवाधास्थानानि कण्डकानि च स्तोकानि, परस्परं च तुल्यानि, आवलिकाऽसंख्येयभागगतसमयप्रमाणत्वात् । ततो जघन्याबाधा संख्येयगुणा, अन्तमुहूर्तप्रमाणत्वात् । ततोप्युत्कृष्टाबाधा विशेषाधिका, जघन्याबाधाया अपि तत्र प्रवेशात् । ततो द्विगुणहानिस्थानान्यसंख्येयगुणानि । नत एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि । ततोऽर्थेनकण्डकमसंख्येयगुणम् । ततोऽपि स्थितिबन्धस्थानान्य-12 |संख्येयगुणानि, एकेन्द्रियान शेषजीवांथाश्रित्य यथाक्रमं तेषां पल्योपमासंख्येयसंख्येयभागगतसमयप्रमाणत्वात् । ततोऽपि जघन्यः | स्थितिवन्धोऽसंख्येयगुणः। ततोऽप्युत्कृष्टस्थितिवन्धो विशेषाधिकः, एकेन्द्रियाणां पल्योपमासंख्येयभागेन शेपजीवानां पल्योपमसंख्येयभागेनाभ्यधिकत्वादिति ॥८६॥ _इयाणि ठितिबंधज्झवसाणहाणपरूवणा भण्णइ-तत्थ तिणि अणुओगद्दाराणि । तं जहा-ठितिसमुदाहारो. पगइसमुदाहारो, जीवसमुदाहारो। ठितिसमुदाहारोत्ति-तत्थ इमाणि तिषिण अणुओगदाराणि । तं जहा-पगणणा, अणुकड्डी, तिव्वमंदता । तत्थ पगणणाएठिइबंधे ठिइबंधे अज्झवसाणाणसंखिया लोगा । हस्सा विसेसवुड्डी आऊणमसंखगुणवुड्डी ॥८॥
(चू०)–णाणावरणियस्स जहण्णिगाए ठितीए ठितीबंधज्झवसाणाणि असंखेजलोगागासपदेसमेत्ताणि । |बितियाए ठितिए [जाव असंखेजलोगागासपदेसमेत्ताणि । ततियाए ठितिए असंखेजलोगागासपदेसमेत्ताणि ।
Page #419
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१८६॥
एवं जाव उक्कस्सिया ठितित्ति । एवं सत्तण्हवि कम्माणं । तेसिं अज्झवसाणट्ठाणाणं दुविहा वडिपरूवणता-अ| णंतरोवणिहिता परंपरोवणिहिता य । तत्थ अणंतरोवणिहिताए 'हस्सा विसेसवुडित्ति-णाणावरणिजस्स जह
स्थितिणियाए ठितिए ठितिबंधज्झवसाणठाणाणि थोवाणि । बितियाए ठितिए ठितिबंधज्झवसाणठाणाणि विसेसा
बन्धमरू
पणा. हियाणि । ततियाए ठितिए ठितिबंधज्झवसाणठाणाणि विसेसाहियाणि । एवं विसेसाहियाणि विसेसाहियाणि जाव उक्कस्सगा ट्ठितित्ति । एवं आउगवजाणं सत्तण्हं कम्माणं । 'आऊणमसंखगुणवुड्डि'त्ति-आउगस्स जहण्णिगाए ठितिए ठितिबंधज्झवसाणट्ठाणाणि थोवाणि । बितियाए असंखेजगुणाणि | ततियाए असंखेनगुणाणि। एवं जाव उक्कस्सिता ठितित्ति ॥८७॥ ___ (मलय०)-तदेवमुक्तमल्पबहुत्वम् , इदानी स्थितिबन्धाध्यवसायस्थानप्ररूपणा कर्तव्या । तत्र च त्रीण्यनुयोगद्वाराणि । तद्यथास्थितिसमुदाहारः, प्रकृतिसमुदाहारः, जीवसमुदाहारश्च । समुदाहारः प्रतिपादनम् । तत्र स्थितिसमुदाहारेऽपि त्रीण्यनुयोगद्वाराणि ।। तद्यथा-प्रगणना, अनुकृष्टिः, तीव्रमन्दता च । तत्र प्रगणनाप्ररूपणार्थमाह-'ठिइबंधे ति । इह सर्वेषामपि कर्मणां जघन्यस्थितेः परत उत्कृष्टस्थितेश्वरमसमयमभिव्याप्य यावन्तः समयास्तावन्ति स्थितिस्थानानि जघन्यस्थितिसहितानि प्रत्येकं भवन्ति । एकैकस्मिंश्च स्थितिस्थाने बध्यमाने तद्बन्धहेतुभूताः काषायिका अध्यवसाया नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणा अवगन्तव्याः। अत्र च द्वेधा प्ररूपणा । तद्यथा-अनन्तरोपनिधया परम्परोपनिधया च । तत्रान्तरोपनिधया प्ररूपगामाह-'हस्सा विसेसवुड्डी'। आयुर्वर्जानां
17॥१८६॥ कर्मणां हुस्वात् जघन्यात् स्थितिबन्धात् परतो द्वितीयादिषु स्थितिस्थानबन्धेषु 'विशेषवृद्धि'-विशेषाधिका वृद्धिरवसेया । तद्यथा-ज्ञा-II
I
Page #420
--------------------------------------------------------------------------
________________
A SAY
|नावरणीयस्य जघन्यस्थितौ तद्बन्धहेतुभूता अध्यवसाया नानाजीवापेक्षयाऽसंख्येयलोका काशप्रदेशप्रमाणाः । ते चान्यापेक्षया सर्वस्तोकाः । ततो द्वितीयस्थितौ विशेषाधिकाः, ततोऽपि तृतीयस्थितौ विशेषाधिकाः, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं सर्वेध्वपि कर्मसु वाच्यम् । 'आऊणमसंखगुणबुड्डी' - आयुषां जघन्यस्थितेरारभ्य प्रतिस्थितिबन्धमसंख्येयगुणवृद्धिर्वक्तव्या । तद्यथा आयुषो जघन्यस्थितौ तद्बन्धहेतुभूता अध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ते च सर्वस्तोकाः, ततो द्वितीयस्थितौ असंख्येयगुणाः, ततोऽपि तृतीय स्थितावसंख्येयगुणाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः ॥ ८७ ॥
( उ० ) - तदेवमुक्तमल्पबहुत्वम् । अथ स्थितिबन्धाध्यवसाय स्थानप्ररूपणा कर्त्तव्या । तत्र त्रीण्यनुयोगद्वाराणि स्थितिसमुदाहारः प्रकृतिसमुदाहारो जीवसमुदाहारश्च । समुदाहारः प्रतिपादनम् । तत्र स्थितिसमुदाहारेऽपि त्रीण्यनुयोगद्वाराणि - प्रगणना, अनुकृष्टिः, तीव्रमन्दता च । तत्र प्रगणनाप्ररूपणायाह- परत उत्कृष्टस्थितेश्वरमसमयमभिव्याप्य यावन्तः समयास्तावन्ति स्थितिस्थानानि जघन्यस्थितिसहितानि प्रत्येकं भवन्ति । एकैकस्मिथ स्थितिस्थाने बध्यमाने तद्बन्धहेतुभृताः काषायिका अध्यवसाया नानाजीवापेक्षयाऽसंख्यलोकाकाशप्रदेशप्रमाणा भवन्ति । अत्र च द्वेधा प्ररूपणाऽनन्तरोपनिधया, परम्परोपनिधया च । तत्रानन्तरोपनिधया प्ररूपणामाह'हस्सा विसेसबुड्डी' । आयुर्वर्जानां कर्मणां ह्रस्वात् जघन्यात्स्थितिबन्धात् परतो द्वितीयादिषु स्थितिबन्धस्थानेषु विशेषवृद्धिः - विशेषाधिका वृद्धिरवसेया । तथाहि - ज्ञानावरणस्य जघन्यस्थितौ तद्बन्धहेतुभूता अध्यवसाया नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणाः, ते चान्यापेक्षया सर्वस्तोकाः, ततो द्वितीयस्थितौ विशेषाधिकाः, ततोऽपि तृतीयस्थितौ विशेषाधिकाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थि तिः । एवं सर्वेष्वपि कर्मसु वाच्यम् । 'आऊणमसंखगुणबुड्डी' - आयुषां जघन्य स्थितेरारभ्य प्रतिस्थितिबन्धमसंख्येयगुणवृद्धिर्वक्तव्या ।
Page #421
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१८७॥
स्थितिबन्धप्ररूपणा
तथाहि-आयुषो जघन्यस्थितौ तद्वन्धहेतुभूता अध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः, ते चान्यापेक्षया सर्वस्तोकाः । ततो | द्वितीयस्थितावसंख्येयगुणाः। ततोऽपि. तृतीयस्थितावसंख्येयगुणाः । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः। स्यादेतत्-इहैकस्यामपि स्थितौ यद्यध्यवसायस्थानान्यसंख्येयानि परस्परविचित्राण्यभ्युपगम्यन्ते तदा स्थितेरपि वैचित्र्यं प्राप्नोति, मैवं, विचित्राणामपि नानाध्यवसायानामविचित्रकस्थितिजननशक्तिमत्त्वेनोक्तदोषाभावात् । स्थित्यवैचित्र्येऽध्यवसायवैचित्र्यमेव न स्यादिति चेन्न, स्थितिहेतुभृताध्यवसायवैचित्र्ये स्थितिवैचित्र्यस्यानियामकत्वात् देशकालरसविभागवैचित्र्यस्यैव तत्र नियामकत्वात् । अस्तु वाऽध्यवसायवैचित्र्यनिबन्धनाद्देशादिवैचित्र्यादेकस्याः स्थितेरपि वैचित्र्यं, समयसमयमात्रापगमनेन प्रतिसमयमन्यथात्वप्रतिपच्या वाऽसंख्येयसमयात्मिकाया एकस्या अपि स्थितेर्वैचित्र्यम् , एकस्यापि वस्तुनः कथञ्चिद्विचित्राविचित्रत्वाभ्युपगमे स्याद्वादस्यैव शरणत्वात् । तदिदमुक्तं- 'असंखलोगखपएसतुल्लया होणमज्झिमुक्कोसा । ठिइबन्धज्झवसाया ठितीए विसेसा असंखिजा ॥१॥” इति कृतं प्रसङ्गेन ॥८७॥ __परंपरोवणिहित्तिपल्लासंखियभागं गंतुं दुगुणाणि जाव उक्कस्सा । नाणंतराणि अंगुलमूलच्छेयणमसंखतमो ॥८८॥
(चू०)-परंपरोवणिहियाए णाणावरणिजस्स जहणियाए ठितिबंधज्झवसाणट्ठाणेहिंतो पलिओवमस्स असंखेजइभागं गंतुणं दुगुणवड्डियाणि अज्झवसाणहाणाणि | ततो पुणो पलिओवमस्स असंखेजइभागं गंतूणं दुगुणशवड्डि । एवं दुगुणवड्डिता दुगुणवड्डिता जाव उक्कस्सिता ठितित्ति । एवं ठितिबंधज्झवसाणठाणंतरं असंखेजाणि
१ पञ्चसंग्रहे पञ्चमद्वारे गा० ५८ .
| ॥१८७॥
Page #422
--------------------------------------------------------------------------
________________
aa
पलिओवमवग्गमूलाणि । 'गाणंतराणि अंगुलमूलच्छेयणम संवतमो'त्ति । णाणागुणट्टितिबंधझवसागट्टाणंतराणि अंगुलवग्गमूलच्छेयणगाणं असंखेज्जतिमो भागो । 'अंगुलमूलच्छेयणग'त्ति- अंगुलवग्गमूलं छण्णउत्तिच्छेदणगविहीए ताव छिज्जति जाव भागं ण देति तेसिं छेदणगाणं असंखेज्जतिभागो जावतिओ तावइयाणि णाणागुणहाणिहाणंतराणि श्रोवाणि । एगं ठितिबंधज्झवसाणगुणहाणिट्ठाणंतरं असंखेज्जगुणं सत्तण्हं कम्माणं ।
अणुकडीए णाणावरणिजस्स जहण्णियाठितिए जाणि ठितिबंधज्झवसाणट्टाणाणि तेहिंतो बितियाए दितीए अपुत्र्वाणि, एवं अपुत्र्वाणि अप्रुव्वाणि जाव उक्कस्सियाए ठित्तीए अपुत्र्वाणि ठितिबंधज्झवसाणट्टाणाणि । एवं सव्वकम्माणं ||
इदाणिं तिव्वमंदा सा ठप्पा | पगतिसमुदाहारो भण्णइ-तत्थ दुवे अणुओगदाराणि - पमाणानुगमो अप्पाबहुगं च । पमाणाणुगमेणं णाणावरणिज्जस्स असंखेज्जलोगागासपदेसमेत्ताणि ठितिबंधज्झवसाणट्टाणाणि सव्वद्वितीणं । एवं सव्वकम्माणं ॥ ८८ ॥
(मलय ० ) – तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया तां करोति — 'पल'ति । आयुर्वर्जानां सप्तानां कर्मणां जघन्यस्थितौ यान्यध्यवसायस्थानानि तेभ्यः पल्योपमासंख्येयभागमात्राः स्थितीरतिक्रम्य परस्मिन्ननन्तरे स्थितिस्थाने द्विगुणान्यध्यवसायस्थानानि भवन्ति । तेभ्योऽपि पल्योपमासंख्येभागमात्राः स्थितीरतिक्रम्यानन्तरे स्थितिस्थाने द्विगुणान्यध्यवसाय स्थानानि भवन्ति । एवं द्विगुणवृद्धिस्तावद्वक्तव्या यावदुत्कृष्टा स्थितिरिति । एकस्मिन् द्विगुगवृद्ध्योरन्तरे स्थितिस्थानानि पल्योपमवर्गमूलान्य
Cana
Page #423
--------------------------------------------------------------------------
________________
| संख्येयानि । नानाद्विगुणवृद्धिस्थानानि चाङ्गुलवर्गमूलच्छेदनकासंख्येयतमभागप्रमाणानि । एतदुक्तं भवति-अङ्गुलमात्रक्षेत्रगतपदेशराकर्मप्रकृतिः | शेय॑त् प्रथमं वर्गमूलं तन्मनुष्यप्रमाणहेतुराशिषण्णवतिच्छेदनकविधिना तावच्छिद्यते यावद्भागं न प्रयच्छति । तेषां च च्छेदनकानाम
स्थिति
बन्धप्ररू. ॥१८॥ संख्येयतमे भागे यावन्ति च्छेदनकानि तावत्सु यावानाकाशप्रदेशयशिस्तावत्प्रमाणानि नानाद्विगुणस्थानानि भवन्तीति तदेवं कृता 2
पणा. प्रगणना । साम्प्रतमनुकृष्टिश्चिन्त्यते । सा च न विद्यते । तथाहि-ज्ञानावरणीयस्य जघन्यस्थितिबन्धे यान्यध्यवसायस्थानानि, तेभ्यो द्वितीयस्थितिबन्धेऽन्यानि, तेभ्योऽपि तृतीयस्थितिबन्धेऽन्यानि, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः। एवं सर्वेषामपि कर्मणां द्रष्टव्यम्। इदानीं तीव्रमन्दता वक्तुमवसरप्राप्ता, सा स्थाप्या, अग्रे वक्ष्यमाणत्वात् । तदेवमभिहितः स्थितिसमुदाहारः । सम्पति प्रकृतिसमुदाहार उच्यते । तत्र च द्वे अनुयोगद्वारे । तद्यथा-प्रमाणानुगमः, अल्पबहुत्वं च । तत्र प्रमाणानुगमे ज्ञानावरणीयस्य सर्वेषु स्थितिबन्धेषु | कियन्त्यध्यवसायस्थानानि ? उच्यते-असंख्येयलोकाकाशप्रदेशप्रमाणानि । एवं सर्वकर्मणामपि द्रष्टव्यम् ।। ८८ ॥
(उ०) तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, अथ परम्परोपनिधया तामाह-आयुर्वर्जानां सप्तानां कर्मणां जघन्यस्थितौ यान्यध्यवसायस्थानानि तेभ्यः पल्योपमासंख्येयभागं गत्वा तावन्मात्राः स्थितीरतिक्रम्य यदनन्तरं स्थितिस्थानमायाति तत्र द्विगुणान्यध्यवसायस्थानानि भवन्ति । तेभ्योऽपि पल्योपमासंख्येयभागमात्रस्थितीरतिक्रम्यानन्तरभाविनि स्थितिस्थाने द्विगुणान्यध्यवसायस्थानानि भव
न्ति । एवमुपयुपरि द्विगुणवृद्धिस्तावद्वाच्या यावदुत्कृष्टा स्थितिः । एकस्मिन् द्विगणवृद्धयोरन्तरे स्थितिस्थानानि पल्योपमवर्गमूलान्यसंदाख्येयानि, नानान्तराणि द्विगुणवृद्धिस्थानानि अङ्गुलवर्गमूलच्छेदनकासंख्येयतमभागप्रमाणानि । अङ्गुलमात्रक्षेत्रगतप्रदेशराशेयत्प्रथमं व 12/॥१८८॥ गिमूलं तन्मनुष्यप्रमाणहेतुराशिषण्णवतिच्छेदनकविधिना तावच्छिद्यते यावत्भागं न दत्ते । तेषां च च्छेदनकानामसंख्येयतमे भागे याव-||
GREDITSIDHONGING
CRICKAACARDIKCARED
Page #424
--------------------------------------------------------------------------
________________
१५/न्ति च्छेदनकानि तावत्सु यावानाकाशप्रदेशराशिस्तावन्ति नानाद्विगुणस्थानानीत्यर्थः । तदेवं कृता प्रगणाना । अथानुकृष्टिर्वाच्या । सा
च नास्ति, ज्ञानावरणादिकर्मणां यानि प्राक्तनस्थितिबन्धेऽध्यवसायस्थानानि तेषामग्रेतनस्थितिबन्धे लेशेनाप्यनुवृत्यभावात् प्रतिस्थिति| बन्धमन्यान्याध्यवसायस्थानानामेव सद्भावात् । अतः परं तीव्रमन्दता वक्तुमवसरप्राप्ता, सा स्थाप्या, अग्रे वक्ष्यमाणत्वात् । तदेवमभिहितः स्थितिसमुदाहारः। सम्प्रति प्रकृतिसमुदाहार उच्यते-तत्र च द्वे अनुयोगद्वारे-प्रमाणानुगमोऽल्पबहुत्वं च । तत्र प्रमाणानुगमः संख्याप्ररूपणम् । तत्र ज्ञानावरणीयस्य सर्वेषु स्थितिबन्धेषु कियन्त्यध्यवसायस्थानानि ? उच्यते-असंख्येयलोकाकाशप्रदेशप्रमाणानि । एवं सर्वेषामपि कर्मणां द्रष्टव्यम् ।। ८८॥ __ अप्पाबहुगंतिठिइदीहयाइ कमसो असंखगुणिया अणंतगुणणाए। पढमजहन्नुक्कस्सं बिइयजहन्नाइआचरमा ॥८९॥ ___ (चू०)-सव्वत्थोवाणि आउगस्स ठितिबंधज्झवसाणहाणाणि । णामगोयाणं ठिति(बंघज्झवसाणाणि) असंखेजगुणाणि। आउगस्स ठितिबन्धे अज्झवसाणठाणाणं वड्डी असंखेजगुणा दिट्ठा, णामगोयाणं विसेसाहिगा दिट्ठा, एत्थ कहं असंखेजगुणा भण्णइ-आउगस्स जहणियाए ठितीए अज्झवसाणट्ठाणाणि अतिबहु| गाणित्ति (थोवाणित्ति) काउं, तेण आउगस्स थोवाणि आदिउत्तरं गच्छति, सेसाण वासंखेज्जा । णाणावरणदंसणावरणवेयणिजअंतराइयाणं असंखेजगुणाणि । कहं ? भण्णइ-पलिओवमस्स असंखेजतिभागंगंतुणं दुगुणवड्डी दिट्ठा । एवं एक्केक्कस्स पलिओवमस्स अंते असंखेनगुणाणि लब्भंति । मोहिणिज्जस्स ठितिबंध
SASEADIS Saša SC
Page #425
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१८९॥
ज्झवसाणहाणाणि असंखेजगुणाणि । पगतिसमुदाहारो भणितो । इदाणिं ठितिसमुदाहारे तिव्वमंदया ण | भणिता, सा भण्णति-'अणंतगुणणाए पढमजहन्नुक्कोसं बितियजहण्णादि आ चरिमा'त्ति-णाणावरणीयस्सर स्थिति| जहणियाए ठितीए जहण्णयं ठितिबंधज्झवसाणहाणं सव्वमंदाणुभागं। तस्सेवुक्कस्सयं अणंतगुणं । बितियाए बन्धप्ररूजहन्नतं ठितिबंधज्झवसाणहाणं अणंतगुणं। तस्सेवुक्कस्सयं अणंतगुणं । एवं ततियाए जहण्णय ठितिबन्ध
पणा. ज्झवसायट्ठाणं अणंतगुणं, तस्सेवुक्कोसं अणंतगुणं । एवं अणंतगुणं जाव उक्कस्सिता ठितित्ति । ठितिसमुदाहारो भणितो ॥८९॥
(मलय०)-इदानीमल्पबहुत्वमभिधातुकाम आह-'ठिइदीहयाए'त्ति-स्थितिदीर्घतया 'क्रमशः'-क्रमेणाध्यवसायस्थानान्यसंख्येय| गुणानिवक्तव्यानि । यस्य यतः क्रमेण दीर्घा स्थितिस्तस्य ततः क्रमेणाध्यवसायस्थानान्यसंख्येयगुणानि वक्तव्यानीत्यर्थः । तथाहि-| सर्वस्तोकान्यायुषः स्थितिबन्धाध्यवसायस्थानानि । तेभ्योऽपि नामगोत्रयोरसंख्येयगुणानि। नन्वायुषः स्थितिस्थानेषु यथोत्तरमसंख्येयगुणा वृद्धिः, नामगोत्रयोस्तु विशेषाधिका, तत्कथमायुरपेक्षया नामगोत्रयोरसंख्येयगुणानि भवन्ति ? उच्यते-आयुषो जघन्यस्थितावध्यवसायस्थानान्यतीव स्तोकानि, नामगोत्रयोः पुनर्जघन्यायां स्थितौ अतिप्रभृतानि, स्तोकानि चायुषः स्थितिस्थानानि, नामगोत्रयोस्त्वतिप्रभृतानि, ततो न कश्चिद्दोषः। नामगोत्रसत्कस्थितिबन्धाध्यवसायस्थानेभ्यो ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां स्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि । कथम् ? इति चेद् , उच्यते-इह पल्योपमासंख्येयभागमात्रासु स्थितिष्वतिक्रान्तासु द्विगुणवृद्धि
M ॥१८९॥ रुपलब्धा । तथा च सत्येकैकस्यापि पल्योपमस्यान्तेऽसंख्येयगुणानि लभ्यन्ते किं पुनर्दशसागरोपमकोटीकोटयन्ते इति । तेभ्योऽपि
Page #426
--------------------------------------------------------------------------
________________
कषायमोहनीयस्य स्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि । तेभ्योऽपि दर्शनमोहनीयस्य स्थितिबन्धाध्यवसायस्थानान्यसंख्येय-15 गुणानि । उक्तः प्रकृतिसमुदाहारः। सम्प्रति स्थितिसमुदाहारे या प्राक् तीव्रमन्दता नोक्ता साऽभिधीयते-'अगंते' त्यादि । प्रथमायां स्थितो जघन्यं स्थितिबन्धाध्यवसायस्थानम् । ततस्तस्यामेवोत्कृष्टम् । ततो द्वितीयस्थिती जघन्यम् । एवमादि आचरमात्-उत्कृष्ट स्थितौ चम्मं स्थितिबन्धाध्यवसायस्थानं यावत्क्रमेणानन्तगुणतया वक्तव्यम् । तद्यथा-ज्ञानावरणीयस्य जघन्यस्थितौ जघन्यस्थितिबन्धाध्यवसायस्थानं सर्वमन्दानुभावम् । ततस्तस्यामेव जघन्यस्थितौ उत्कृष्टमध्यवसायस्थानमनन्तगुणम् । ततोऽपि द्वितियस्थितौ जघन्य स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् । ततोऽपि तस्यामेव द्वितीयस्थितौ उत्कृष्टमनन्तगुणम् । एवं प्रतिस्थिति जघन्यमुत्कृष्टं च स्थितिबन्धाध्यवसायस्थानमनन्तनुणतया तावद्वक्तव्यं यावदुत्कृष्टायां स्थितौ चरमं स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् ।। ८९ ॥ । ___ (उ०)-इदानीमल्पबहुत्वमाह-स्थितिदीर्घतया क्रमश:-क्रमेणाध्यवसायस्थानान्यसंख्येयगुणानि वक्तव्यानि । तथाहि-सर्वस्तो-४ कान्यायुषः स्थितिबन्धाध्यवसायस्थानानि । तेभ्यो नामगोत्रयोरसंख्येयगुणानि । नन्वायुषः स्थितिस्थानेषु यथोत्तरमसंख्येयगुणवृद्धिः, नामगोत्रयोस्तु विशेषाधिकेति कथमायुरपेक्षया नामगोत्रयोरसंख्येयगुणान्यध्यवसायस्थानानि ? इति चेत्, सत्यम् , आयुषो जघन्यस्थिती यावन्त्यध्यवसायस्थानानि तेभ्यो नामगोत्रयोर्जघन्यस्थितावतीव प्रभृतानि, नामगोत्रयोः स्थितिस्थानानि अपि चायुषः स्थितिस्थानापेक्ष | यातिप्रभूतानीति न कश्चिद्दोषः । नामगोत्रस्थितिबन्धाध्यवसायस्थानेभ्यो ज्ञानावरणदर्शनावरणवेदनीयानरायाणां स्थितिबन्धाध्यवसा| यस्थानान्यसंख्येयगुणानि, पल्योपमासंख्येयभागमात्रस्थित्यतिक्रमे द्विगुणवृद्धिलाभादेकस्यापि पल्योपमस्यान्तेऽसंख्येयगुणत्वसिद्धौ दशसागरोपमकोटीकोटयन्ते सुतरामसंख्येयगुणत्वसिद्धेः। तेभ्योपि कषायमोहनीयस्थितिबन्धाध्यवसायस्थानान्यसंख्येयगुणानि । ते
*GORasincesONG
Page #427
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥ १९०॥
Sar
भ्योऽपि दर्शनमोहनीय स्थितिबन्धाध्यवसाय स्थानान्यसंख्येयगुणानि । उक्तः प्रकृतिसमुदाहारः । अथ स्थितिसमुदाहारे या प्राक् ती | त्रमन्दता नोक्ता सा कथ्यते - 'अनंतगुणणाएं' इत्यादि । प्रथमायां स्थितौ जघन्यं स्थितिबन्धाध्यवसायस्थानं, ततस्तस्यामेवोत्कृष्टं, ततो द्वितीय स्थितौ जघन्यं । एवमाद्याचरमादुत्कृष्टस्थितौ चरमस्थितिबन्धाध्यवसायस्थानं यावत्क्रमेणानन्तगुणतया वक्तव्यम् । तथाहि-ज्ञानावरणीयस्य जघन्य स्थितौ जघन्यम् स्थितिबन्धाध्यवसास्थानं सर्वमन्दानुभावम् । ततस्तस्यामेव जघन्य स्थितावुत्कृष्टमध्यवसायस्थानमनन्तगुणम् । ततो द्वितीयस्थितौ जघन्यमध्यवसायस्थानमनन्तगुणम् । ततस्तस्यामेव द्वितीयस्थितावुत्कृष्टमनन्तगुणम् । एवं प्रतिस्थिति जघन्यमुत्कृष्टं चानन्तगुणं तावद्वाच्यं यावदुत्कृष्टायां स्थितौ चरमं स्थितिबन्धाध्यवसायस्थानमनन्तगुणम् । तदेवं स्थितिप्रकृतिसमुदाहारौ निरवशेषावुक्तौ ।। ८९ ।।
इयाणि जीवसमुदाहारो
बंधंता धुवपगडी परित्तमाणगसुहाण तिविहरसं । चउतिगबिट्ठाणगयं विवरीयतिगं च असुभाणं ॥ ९० ॥
(चू० ) – एवं णाणावरणदंसणावरणमिच्छत्तं सोलस कसाय भयं दुगंछा तेजोकम्मइगा वण्णगंधरसफासअगुरुलहुय उवघाय णिम्मेण पंचन्हं अंतराइयाणं एयासिं सत्तचत्तालीसाए धुवपगतीणं बंधता । 'परित्तमाणिग सुभाण तिविहरस'त्ति - सातवि (वेय णिज्ज) देवगतिमणुयगतिपंचिदियजातिउरालियवे उब्वियआहारसरीरसमचउरंसवज्जरिसभति [णि] अंगोवंगमणुय देवाणुपुच्वी उपरराघातउस्सास आत पउज्जोवपसत्थविहायोगतितसादिदसगं तित्थगरं तिणिआउगाणि उच्चागोयंति एयाओ सुभपरियत्तमाणिगातो । सेसातो असुभपरियत्तमा
स्थिति
बन्धप्ररू
पणा.
॥ १९०॥
Page #428
--------------------------------------------------------------------------
________________
मणिगाओ एतासिं च सुभाणं परियत्तमाणिगाणं तिविहं अणुभागं बंधंति । के ते तिविहा रसा ? भण्णइ-'चउ-से
तिगबितिट्ठाणगतं-चउहाणिगं वा तिहाणिगं वा बिहाणिगं वा रसं बंधति । जत्तिया असुभपगईओ परियत्तमाणिगाओ बज्झंति तासिं अणुभागं विवरीयं बंधति । 'विवरीयं तिगं च असुभाणं ति-विवरीयं असुभाणं बिट्टाणिगं वा तिहाणिगं वा चउहाणिगं वा रसं बन्धति ॥१०॥ ___(मलय०)-तदेवं स्थितिसमुदाहारोऽपि निरवशेष उक्तः, प्रकृतिसमुदाहारश्च । सम्प्रति जीवसमुदाहारमभिधित्सुराह–'बंधता'त्तिइह ध्रुवबन्धिनीव्यतिरिक्ताः सर्वाअपि प्रकृतयः परावर्त्तमानाः विवक्षिताः। तत्र ज्ञानावरणीयपञ्चकदर्शनावरणीयनवकमिथ्यात्वषोडशकषायभयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलधूपघातनिर्माणान्तरायपञ्चकलक्षणाः सप्तचत्वारिंशत्संख्या ध्रुवप्रकृतीबध्नन्तः परावर्तमानशुभप्रकृतीनां सातवेदनीयदेवगतिमनुजगतिपश्चेन्द्रियजातिवैक्रियाहारकौदारिकशरीरसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननाङ्गोपाङ्गत्रयमनुजानुपूर्वीदेवानुपूर्वीपराघातोछ्वासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकतीर्थकरनामनरकायुर्वर्जशेषायुष्कत्रयोच्चैगोंत्रलक्षणानां चतुस्त्रिंशत्संख्यानां 'त्रिविधं'-त्रिप्रकारम् , तद्यथा-चतुःस्थानगतं, त्रिस्थानगतं, द्विस्थानगतं चरममनुभागं बध्नन्ति । इह शुभप्रकतीनां रसः क्षीरादिरसोपमः । अशुभप्रकृतीनां तु घोषातकीनिम्बादिरसोपमः । उक्तं च-"घोसाडइनिवुवमो असुभाण सुभाण खीरखं | हुवमो" इति । क्षीरादिरसश्च स्वाभाविक एकस्थानिक उच्यते । योस्तु कर्पयोरावर्तने कृते सति योऽवशिष्यते एकः कर्षः स द्विस्था| निकः। त्रयाणां कर्षाणामावर्तने कृते सति य उद्धरित एकः कर्षः स त्रिस्थानगतः । चतुर्णा तु कर्षाणामावर्तने कृते सति योऽवशिष्टः | एकः कर्षः स चतुःस्थानगतः। एकस्थानगतोऽपि रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलिकरककुम्भद्रोणादिषु प्रक्षेपात् मन्दमन्दतराद्य
Page #429
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१९१।।
GOOG
स्थितिचन्धप्ररूपणा.
CROCODEDIORDS
संख्यभेदत्वं प्रतिपद्यते । एवं द्विस्थानगतादिष्वपि रसेष्वसंख्येयभेदत्वं वाच्यम् । एतदनुसारेण च कर्मणामपि रसेष्वेकस्थानगतत्वादि | स्वधिया परिभावनीयम् । एकस्थानगताच रसात् कर्मणां द्विस्थानगतादयो रसा यथोत्तरमनन्तगुणा वाच्याः। तदुक्तं-" अणतगुणिय कमेणियरे"। तथा केवलज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणीयानां, केवलदर्शनावरणवर्जानां त्रयाणां चक्षुरादिदर्शनावरणीयानाम् , | पुरुषवेदसंज्वलनचतुष्टयान्तरायपश्चकानां च सर्वसंख्यया सप्तदशप्रकृतीनां बन्धमाश्रित्य चतुर्धापि रसः सम्भवति । तद्यथा-एकस्था| नगतो द्विस्थानगतस्विस्थानगतश्चतुःस्थानगतश्च । शेषाणां तु शुभप्रकृतीनामशुभप्रकृतीनां वा द्विस्थानगतः त्रिस्थानगतश्चतुःस्थान-1 गतश्च, न तु कदाचनाप्येकस्थानगत इति वस्तुस्थितिः । तत्र शुभप्रकृतीनां चतुःस्थानगतादिक्रमेण रसस्य त्रैविध्यं प्रतिपाद्य सम्म त्यशुभप्रकृतीनां रसस्य त्रैविध्यमाह-'विवरीयतिगं च असुभाणं'। ता एव ध्रुवप्रकृतीबंध्नन्तो यदि परावर्तमाना अशुभप्रकृतीबंध्नन्ति तदा तासामनुभागं 'विपरीतत्रिक'-विपरीतं त्रिकं यस्य स तथा तं बध्नन्ति, तद्यथा-द्विस्थानगतं त्रिस्थानगतं चतुःस्थानगतं च । इह ध्रुवप्रकृतीनां जघन्यां स्थिति बध्नन् परावर्तमानशुभप्रकृतीनां बन्धमागतानां चतुःस्थानगतं रसं बध्नाति, अत एव अशुभपरा| वर्तमानप्रकृतीनां तु द्विस्थानगतम् । अजघन्यां च ध्रुवप्रकृतीनां स्थिति बध्नन् परावर्तमानानां शुभप्रकृतीनामशुभप्रकृतीनां वा यथा
योगं बन्धमागतानां त्रिस्थानगतं रसं बध्नाति । उत्कृष्टां च स्थितिं ध्रुवप्रकृतीनां बध्नन् शुभप्रकृतीनां द्विस्थानगतम् , अशुभप्रकृतीनां | चतुःस्थानगतं रसं बध्नाति । ततः शुभप्रकृतीगतरसत्रैविध्यक्रमापेक्षयाऽशुभप्रकृतीनां रसत्रैविध्यक्रमस्य वैपरीत्यमुक्तम् ।।९०॥
___ (उ०)-अथ जीवसमुदाहारमभिधित्सुराह-ध्रुवप्रकृतीर्ज्ञानावरणीयपञ्चकदर्शनावरणीयनवकमिथ्यात्वषोडशकषायभयजुगुप्सातैजस-1 है कार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणान्तरायपश्चकलक्षणाः सप्तचत्वारिंशद्भध्नन्तः परावर्तमानकशुभप्रकृतीनां सातवेदनीयदेवग
॥१९॥
Page #430
--------------------------------------------------------------------------
________________
तिमनुजगतिपश्चन्द्रियजातिक्रियाहारकौदारिकारीगद्यसंस्थानसंहननाङ्गोपाङ्गत्रयमनुजानुपूर्वदिवानुचीपराधानोन्यासातपोधातपशी | स्तविहायोगतिनादिदशकतीर्थकरनामनरकायुर्वर्जायुस्खयोचावलक्षणानां चतुप्रिंशसंख्यानां चतुःस्थानगतं त्रिस्थानगतं द्विस्थानगतं
नि त्रिविध-त्रिप्रकार रसं बध्नन्ति । यदि च ता एव धुवप्रकृतीबंधनन्तोऽसातवेदनीय वेदत्रयहास्यरत्यरतिशोकनरकायुनरकद्विकतिर्यग्द्विकाद्यजानिचतुष्टयानादसस्थानसंहननाप्रशस्तविहायोगनिम्यावादिदशकनीचेगोत्ररूपा एकोन चन्वारिंशन्संख्याः परावर्तमाना अशुभप्रकृतीबंधनन्ति नदा नासामनुभागं विपरीतं त्रिकं यस्य स विपरीतत्रिकम्तं बध्नन्ति । इह ध्रुवप्रकृतीनां जघन्यां स्थिति बन्धन शु| भप्रकृतीनां बन्धमाप्तानामनुभागं चतुःस्थानगतं वध्नाति, अशुभप्रकृतीनां तु द्विस्थानगतम् । अजघन्यां च ध्रुवप्रकृतीनां स्थिति बन्धन | शुभप्रकृतीनामशुभप्रकृतीनां च यथायोगं बन्धप्राप्तानां त्रिस्थानगतमनुभागं बन्धन्ति । उत्कृष्टानां च ध्रुवप्रकृतीनां स्थिति बनन शुभ
प्रकृतीनां द्विस्थानगतं, अशुभप्रकृतीनां च चतु:स्थानगतं रसं बध्नाति । ततः शुभप्रकृतिगतरसत्रविध्यक्रमापेक्षया शुभप्रकृतिरसत्रेवि|ध्यक्रमेण वपरीत्यमुक्तम् ।। ९० ॥ | परियत्तमाणिगाणं सुभपगतीणं चउट्ठाणिगरसं तिठाणिगरसं विटाणिगरसं के यंधति ? भण्णइ
सव्वविसुद्धा बंधति मज्झिमा संकिलिट्ठतरगा य। धुवपगडिजहन्नठिई सव्वविसुद्धा उ बंधंति ॥११॥ तिट्ठाणे अजहण्णं बिट्ठाणे जेटुगं सुभाण कमा । सट्टाणे उ जहन्नं अजहन्नुकोसमियरासिं ॥९२॥
(०)-जे सव्वविसुद्धा जीवा ते परियत्तमाणिगाणं सुभपगतीणं चउट्टाणिगं रसं बंधंति, जे वि मज्झिम
Page #431
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१९२॥
परिणामा जीवा ते परियत्तमाणिगाणं सुभपगतीणं तिट्ठाणियं रसं बंधंति, जे ततो संकिलिट्ठपरिणामया जीवा ते परियत्तमाणिगाणं सुभपगतीणं बिट्ठाणियं रसं बंधंति । (परित्तमाणीणं असुभपगतीणं विद्वाणगं तिद्वाणगं चउट्ठाण के बंधंति ? ) भण्णइ - जे सत्थाणे सव्वविसुद्ध परिणामा जीवा ते परियत्तमाणिगाणं असुभपगतीणं बिद्वाणियं रसं बंधंति । जे वि मज्झिमपरिणामा जीवा ते परियत्तमाणिगाणं असुभपगईणं तिट्ठाणियं रसं बंधंति । जे संकिलिट्टपरिणामा जीवा ते परियत्तमाणिगाणं असुभपगतीणं चतुट्टाणियं रसं बंधंति । धुवपगतीणं जहन्नियं ठिति के बंधंति ? भण्णइ 'धुवपगतिजहण्णद्वितिं सव्वविसुद्धा उ बंधंति'त्ति । जे सव्वविसुद्ध परिणामा जीवा (सुभपगतीणं चउट्ठाणिगं रसं बंधंति) ते धुवपगतीणं जहणियं ठिति बंधंति । 'तिठाणे अजहणं' ति-परियत्तमाणिगाणं सुभपगतीणं तिट्ठाणियं रसं बंधंति जे जीवा ते धुवपगतीणं अजहणियं ठिति बंधंति । 'बिट्ठाणे जेट्ठगं सुभाण कम'त्ति-परियत्तमाणिगाणं सुभपगतीणं बिट्टाणियं रसं बंधंति जे जीवा ते धुवपगतीणं सट्ठाणे परियत्तमाणिगाण य उक्कोसद्वितिं बंधंति । 'सहाणे उ जहण्णं अजहन्नुक्कोसमियरासिं' तिपरियत्तमाणिगाणं असुभपगतीणं बिट्ठाणियं रसं बंधंति जे जीवा ते धुवपगतीणं इयरासिं असुभपरियत्तमाणिगाणं च उक्कोसियं ठितिं बंधंति । जे परित्तमाणीणं असुभपगतीणं तिद्वाणिगरसं बंधंति ते धुवपगतीणं मज्झिमां ठिहं बंधंति । जे परित्तमाणीणं असुभपगतीणं चउट्ठाणियं रसं बंधंति ते धुवपगतीणं उक्कोसियं ठिति बंधंति ॥ ९१-९२ ॥
vaish
218
स्थितिबन्धमरू
पणा.
॥१९२॥
Page #432
--------------------------------------------------------------------------
________________
। मलय)-अथ के शुभप्रकृतीना चतु:स्थानगत त्रिस्थानगतं द्विस्थानगतं वा रसं बनान्न ? उच्यते----'मन्त्राचा ययनविशुद्ध जन्तवम्त परावतमानशुभप्रकृतीनां चतु:स्थानगत रस बनान्त, ये पुनर्मध्यमपरिणामान्ते त्रिस्थानगतं, ताक्लष्ट तपरिणामास्तु द्विम्यानमागतम् । य पुनस्तद्योग्यभूमिकानुसारण मविशुद्धाः पगवतमाना अशुभप्रकृनावघ्नन्ति ने नामा द्विस्थानगतं सं निवनयन्ति. मध्यम
परिणामाखिस्थानगतम , माक्लष्टतरपरिणामाम्त चतु:म्पानगतम्। 'धुवपगडियादि-य सविशुद्धा शुभप्रकृतीना चतु:स्थानगत ग्य बनान्तन ध्रुवप्रकृताना जघन्यां स्थित निवतयान्त । तिहाण' इति षष्ठयथ मप्तमी. पगवतमानशुभप्रकृतीनां विस्थानगतम्य
मम्य बन्धकास्त ध्रुवप्रकृतीनां 'अजधन्यां-मध्यमां स्थिति बध्नन्ति । द्विस्थानगतम्य स्यम्य ये बन्धकाम्ने ध्रुवप्रकताना 'ज्यष्टां' उत्कृष्ट स्थिति बनान्त । तथा 'इतरासा--पगवनमानाशुभप्रकृतीनां ये द्विस्थानगत म बनान्न ने घप्रकृतीनां जघन्या स्थिति 'स्वस्थान-स्वावशाद्धभूमिकानुसारणेत्यथः बध्नन्ति ! पगवतमानाशुभप्रकृतिस कांद्वस्थानगतरम्बन्धहेतुविशुद्धयनुसारेण जघन्या स्थिति बध्नन्ति. न न्वतिजघन्यामिन्यधः । जघन्यस्थितिबन्धो हि ध्रुवप्रकृतीनामेकान्तविशुद्धौ संभवति, न च तदानीं परावर्तमाना-1 शुभप्रकृतीनां बन्धः संभवति । ये पुनः परावतमानाशुभप्रकृतीनां त्रिस्थानगतस्य सस्य बन्धकास्ते ध्रुवप्रकृतीनामजयन्यां स्थिति बध्नन्ति । तथा ये परावर्तमानाशुभप्रकृतीनां चतुःस्थानगतं रस बध्नन्ति ते ध्रुवप्रकृतीनामुत्कृष्टां स्थिति निवर्तयन्ति ।। ९१-९२
(उ०)-अथ के शुभप्रकृत्यादीनां चतुःस्थानगतरसादिबन्धका इत्याह-ये सर्वविशुद्धा जन्तबस्ते परावर्तमानशुभप्रकृतीनां चतुःस्थानगतरसं बध्नन्ति । ये पुनर्मध्यमपरिणामास्ते त्रिस्थानगतम् । संक्लिष्टतरपरिणामास्तु द्विस्थानगतम् । एवं च ये तद्योग्यभूमिकानुसारेण | सर्वशुद्धाः परावर्तमानाशुभप्रकृतीबंध्नन्ति, ते तासां रसं द्विस्थानगतं बध्नन्ति, मध्यमपरिणामास्त्रिस्थानगतं, संक्लिष्टतरपरिणामास्तु |
द
Page #433
--------------------------------------------------------------------------
________________
पणा.
| चतुःस्थानगतमित्यर्थतः सिद्धं द्रष्टव्यम् । ये सर्वविशुद्धाः शुभप्रकृतीनां चतुःस्थानकं रसं बध्नन्ति ते ध्रुवप्रकृतीनां जघन्यां स्थिति || कर्मप्रकृतिः २ | बध्नन्ति । 'तिहाणे' इति षष्ठ्यथ सप्तमी । परावर्त्तमानशुभप्रकृतीनां त्रिस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुवप्रकृतीनामजघन्यां-स्थिति
| मध्यमां स्थिति बध्नन्ति । 'विट्ठाणेत्ति-शुभप्रकृतीनां द्विस्थानगतरसस्य ये बन्धकास्ते ध्रुवप्रकृतीनां ज्येष्ठामुत्कृष्टां स्थिति बध्नन्ति । बन्धप्ररू॥१९३॥
| तथा इतरासां-परावर्तमानाशुभप्रकृतीनां ये द्विस्थानगतं रसं बध्नन्ति ते ध्रुवप्रकृतीनां जघन्यां स्थिति स्वस्थाने-स्वविशुद्धिभृमिकानु| रेणेत्यर्थः, बघ्नन्ति । परावर्तमानाशुभप्रकृतिगतद्विस्थानकरसबन्धहेतुविशुद्ध्यनुविधायिनी जघन्यां स्थिति बध्नन्ति, न त्वतिजघन्यामित्यर्थः। ध्रुवप्रकृतीनामतिजघन्यस्थितिबन्धस्यैकान्तविशुद्धौ संभवात् , तदानीं च परावर्तमानाशुभप्रकृतीनां बन्धाभावात् । ये च परावर्तमानाशुभप्रकृतीनां त्रिस्थानगतस्य रसस्य बन्धकास्ते ध्रुवप्रकृतीनामजघन्यां स्थिति बध्नन्ति । तथा ये परावर्तमानाशुभप्रकृतीनां चतुःस्थानगतं रसं बध्नन्ति ते ध्रुवप्रकृतीनां स्थितिमुत्कृष्टां बध्नन्ति ॥९१-९२॥
तेसिंदुविहा सेढिपरूवणा भण्णइ । तं जहा-अणंतरोवणिहिता, परंपरोवणिहिता य । अणंतरोवणिहिताएथोवा जहन्नियाए होंति विसेसाहिओदहिसयाइं। जीवा विसेसहीणा उदहिसयपुहुत्त मो जाव ॥९३॥
(चु०)-अणंतरोवणिहिताए सुभपगतीण परियत्तमाणिगाणं चउहाणबन्धगा णाणावरणीयस्स जहष्णिगाए ठितीए जीवा थोवा । बितियाए ठिईए जीवा विसेसाहिया, एवं ततियाए विसेसाहिया । एवं विसेसाहिया जाव सागरोवमसतं ति। 'उदहिसयंति-बहणि सागरोवमाणि। 'जीवा विसेसहीणा उदहिसयपहत्त मोजाव'त्ति-तेण ||१९३।। परं विसेसहीणा विसेसहीणा जाव सागरोवमसतपुहुत्तं ति । पुहुत्तसद्दो बहुत्तवाची ॥१३॥
SONGCDSCredecease
DONGEOGRSESer
Page #434
--------------------------------------------------------------------------
________________
25525224
( मलय ० ) - इह द्विधा प्ररूपणा अनन्तरोपनिषया, परम्परोपनिधया च । तत्रानन्तरोपनिवया प्ररूपणामाह-'श्रीनिवर्तमा नानां शुभप्रकृतीनां चतुःस्थानगतरसंबन्धकाः सन्तो ज्ञानावरणीयादीनां ध्रुवप्रकृतीनां जघन्यस्थितो बन्धकत्वेन वर्तमाना जीवाः स्तो काः । द्वितीयस्यां स्थित विशेषाधिकाः । ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः । एवं तावद्विशेषाधिका वक्तव्या यावत्प्रभृतानि सागरोपमशतान्यतिक्रान्तानि भवन्ति । ततः परं विशेषहीनास्ता वक्तव्या यावद्विशेषहानावपि 'उदहियहुतं' ति-प्रभृतानि मागरोपमशतानि भवन्ति। 'मो' इति पादपूरणे। पृथक्त्वशब्दोऽत्र बहुत्ववाची । यदाह चूर्णिकृत् पुडुनसही बहुनवादनि इति ॥ ९३ ॥
( उ० ) – इह द्विधा जीवप्ररूपणा - अनन्तरोपनिधया, परंपरोपनिधया च । तत्रानन्तरोपनिधया प्ररूपणामाह-परावर्तमानशुभप्रकृतीनां चतुःस्थानगतरसंबन्धकाः सन्तो ध्रुवप्रकृतीनां जघन्यस्थितो बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । द्वितीयस्यां स्थित विशेपाधिकाः। | ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्विशेषाधिका वाच्या यावदुदधिशतानि प्रभृतानि सागरोपमशतान्यतिक्रान्तानि भवन्ती| त्यर्थः । ततः परं विशेषहीनास्तावट्टाच्या यावत्समयसमयापगमनेन विशेषहानावपि उदहिसयहुतं तिप्रभूतानि सागरोपमशतानि भवन्ति । 'मो' इति पादपूरणे । पृथक्त्वशब्दार्थश्चात्र बहुत्वं, 'पुहुत्तसदो बहुत्तवाइत्ति' नृणिद्वचनात् ॥ ९६ ॥ एवं तिठाणकरा बिठाकरा य आसुभुक्कोसा । असुभाणं बिट्ठाणे तिचउट्ठाणे य उक्कोसा ॥९४॥
(च्०)—एवं तिट्ठाणबन्धगजीवा भाणियत्र्वा । परियत्तमाणिगाणं सुहाणं बिट्ठाणि बन्धगा [गाणावरणीया ] तप्पा उग्गजहण्णिगाए द्वितीए जीवा धोवा । बिइयाए ठितीए जीवा विसेसाहीगा, ततियाए विसेसाहिया, एवं विसेसाहिया विसेसाहिया जाव सागरोवमसतंति । तेण परं विसेसहीणा विसेसहीणा 'सुसुक्को ति- जाव
Page #435
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
स्थितिबन्धप्ररूपणा.
॥१९४॥
परियत्तमाणिगाणं सुभाणं उक्कस्सिगा ठितित्ति । 'असुभाणं विट्ठाणे तिचउट्ठाणे य उक्कस्स'त्ति-परियत्तमाणिगाणं असुभपगतीणं बिट्ठाणियतिहाणियचउट्ठाणबन्धगा वत्तव्वा । णाणावरणीयस्स सट्ठाण जहण्णिगाए ठितीए जीवा थोवा, वितियाए जीवा विसेसाहिया, ततियाए विसेसाहिया, एवं विसेसाहिया विसेसाहिया जाव सागरोवमसतं ति । तेण परं विसेसहीणा जाव असुभपरियत्तमाणगाणं उक्कोसिया ठितित्ति । एयासु सेढीसु इमाए आगीए जीवा ठावेयव्वा । तत्थ इमा ठवणा। एषा स्थापना विधीयते ॥१४॥
(मलय०)-एवं ति-परावर्तमानानां शुभप्रकृतीनां त्रिस्थानगतं रसं निवतयन्तः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थिती | बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। ततो द्वितीयस्यां स्थितौ विशेषाधिकाः। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः। एवं तावद्वाच्यं | यावत्यभूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि गच्छन्ति । तथा परावर्तमानानां शुभप्रकृतीनां द्विस्थानगतं रसं निवर्तयन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन | वतमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः। ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्वाच्यं यावत्प्रभृतानि | सागरोपमशतान्यतिक्रामन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि प्रयान्ति। परावर्तमानशुभप्रकृतीनां च द्विस्थानगतरसबन्धका एवं तावद्वक्तव्या यावत्तासां परावर्तमानशुभप्रकृतीनामुत्कृष्टा स्थितिः, उत्कृष्टस्थितिगतद्विस्थानरसबन्धका इत्यर्थः । 'असुभाणं' इत्यादि अशुभपरावर्तमानप्रकृतीनां प्राग्दर्शितक्रमेण प्रथमतो द्विस्थानगतरसबन्धका वक्तव्याः । ततस्विस्थानगतरसबन्धका वक्तव्याः, ततश्चतुःस्थानगतरसबन्धकाः, ते च तावद्वक्तव्या यावदुत्कृष्टा स्थितिः । इयमत्र
DDNeCGS
॥१९४॥
Page #436
--------------------------------------------------------------------------
________________
भावना अशुभपगवतमानप्रकृतीनां डिम्यानगनम्मबन्धकाम्मन्नी वकनीनां मायाग्य जघन्यस्थिती बन्धकत्वेन वतमाना जीवाः म्तोकाः । नतो द्वितीयम्यां स्थिती विशेषाधिकाः । तनो पि तृतीयम्यां विशेषाधिकाः । एवं विशेषाधिका विशेषाधिकाम्तावद्वक्तव्या यावन्मभूनानि मागगेपमानानि गच्छन्ति । नन पर विशेषहीना विशेषहीनाम्तावद्वक्तव्या यावद्विशेषहानावपि प्रभृतानि मागगेपमशतानि यान्ति : अशुभषगतनमानप्रकृतीनां त्रिस्थानगतग्मबन्धकाः गन्नो धवप्रकृतीनां बनायोग्यजघन्यस्थितौ बन्धकन्वेन वर्तमाना जीवाः म्तोकाः । नतो द्वितीयम्यां स्थिती विशेषाधिकाः । एवं प्रागिव नावद्वान्यं यावद्विशेषहानावपि प्रभूतानि मागगेपमशतान्यतिक्रामन्ति । नधाऽशुभपगवतमानप्रकृतीनां चतुःस्थानगतरमबन्धकाः मन्तो धुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वत्तमाना जीवाः म्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः । एवं तावद्वाच्यं यावत्प्रभृतानि सागरोपमशतानि गच्छन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभृतानि सागरोपमशतान्यतिक्रामन्ति । अशुभपरावर्तमानप्रकृतीनां च चतुःस्थानगतरसवन्धका एवं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावत्तासामशुभपरावतमानप्रकृतीनामुत्कृष्टा स्थितिर्भवति, उत्कृष्टस्थितिगतचतु:स्थानकरसबन्धका इत्यर्थः ।९४ ॥
(उ०)-(वमुक्तप्रकारेण द्विस्थानकरास्त्रिस्थानकराश्चाशुभोत्कर्षाच्छुभप्रकृतीनामुत्कृष्टस्थितिं यावद्वाच्याः । तथाहि-परावर्तमानानां शुभप्रकृतीनां त्रिस्थानगतं रसं बघ्नन्तः सन्तो ध्रुवप्रकृतीनां स्वपायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। द्विती-2 हा यस्यां स्थितौ विशेषाधिकाः । ततस्तृतीयस्यां स्थितौ विशेषाधिकाः । एवं तावद्वाच्यं यावत्पभूतानि सागरोपमशतान्यतियन्ति । ततः |
परं विशेषहीना विशेषहीनास्तावद्वाच्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतान्यतिक्रामन्ति । तथा परावर्त्तमानानां शुभप्रकृतीनां |
SPASEARNak
Page #437
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ १९५॥
Da
द्विस्थानगतं रसं बध्नन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्वाच्यं यावत्प्रभूतानि सागरोपमशतान्यतियन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वाच्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि यान्ति । परावर्तमान शुभप्रकृतीनां द्विस्थानगत रसबन्धकाचैवं तावद्वाच्या यावत्तासामुत्कृष्टा स्थितिः यावदुत्कृष्टस्थितिगतद्विस्थानरसबन्धका लभ्यन्त इत्यर्थः । 'असुभाणं' ति-अशुभपरावर्तमानप्रकृतीनां प्राग्दर्शितदिशाssaौ द्विस्थानगतरसबन्धका वाच्याः । ततस्त्रिस्थानगतरसबन्धकाः । ततश्चतुःस्थानगतरसबन्धकाः । ते च तावद्वाच्या यावदुत्कुष्टा स्थितिः । तथाहि अशुभपरावर्तमानप्रकृतीनां द्विस्थानरसबन्धकाः सन्तो ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां विशेषाधिकाः । एवं तावद्वाच्या यावत्प्रभूतानि सागरोपमशतानि गच्छन्ति । ततः परं विशेषहीना विशेषहीनास्तावद्वाच्या यावद्विशेषहानावपि प्रभृतानि सागरोपमशतानि यान्ति । तथाऽशुभपरावर्तमानप्रकृतीनां त्रिस्थान करसबन्धकाः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयादिस्थितिषु यथोक्तावधि विशेषाधिका विशेषहीनाश्च प्राग्वद्वाच्याः । तथाऽशुभपरावर्तमानप्रकृतीनां चतुःस्थानगतरसबन्धकाः | सन्तो ध्रुवप्रकृतीनां स्वमायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततः प्रभृतानि सागरोपमशतानि यावद्विशेषवृद्धि र्वाच्या । ततः परं विशेषहानिरपि तावदेव वाच्या । अशुभपरावर्तमान प्रकृतीनामेवं चतुःस्थानगतरसबन्धकास्तावद्वाच्या यावत्तासामुत्कृष्टा स्थितिरुत्कृष्टस्थितिगतचतुः स्थानबन्धका इत्यर्थः ॥ ९४ ॥
इयाणि परंपरोवणिहिता
Kaisa
स्थिति
बन्धप्ररूपणा.
॥ १९५॥
Page #438
--------------------------------------------------------------------------
________________
पल्लासंखियमूलानि गंतुं दुगुणा य दुगुणहीणा य । नाणंतराणि पल्लस्स मूलभागो असंखतमो ॥ ९५॥
(चू०)--परियत्तमाणिगाणं सुभाणं चउहाणबन्धगा णाणावरणियम्स जहण्णिगाए ठितीए जीवेहितो ततो असंखजाणि पलिओवमवग्गमूलाणि गंतृणं दुगुणवडिया जीवा। ततो पुणो तत्तियं चेव गंतृणं दुगुणवडिया जीवा । एवं दुगुणवडिता जीवा दुगुणवडिता जीवा जाव सागगेवममतं ति। तेण परं असंखेन्जाणि पलिओवमवग्गमूलाणि गंतृणं दुगुणहीणा दुगुणहीणा । एवं दुगुणहीणा दुगुणहीणा जाव सागरोवमसयपुहुत्तं ति । एवं तिहाणिगा वि जीवा । परियत्तमाणिगाणं सुभाणं विट्ठाणबन्धगा णाणावरणीयस्स तप्पाउग्गजहण्णिगाए ठितीए जीवेस्तिो तत्तो असंखेजाणि पलिओवमवग्गमूलाणि गंतण दुगुणवड़िता जीवा । ततो पुणो तत्तियं चेव गंतुणं दुगुणवड्डिता जीवा । एवं दुगुणवड्डिता दुगुणवड्डिता जाव सागरोवमसतं ति। तेण परं असंखेन्जाणि पलिओव| मवग्गमूलाणि गंतृणं दुगुणहीणा । ततो तत्तियं चेव गंतृणं पुणो दुगुणहीणा जीवा । एवं दुगुणहीणा दुगुणहीणा जाव परित्तमाणिगाणं सुभाणं उक्कस्सिगा ठितित्ति । एवं जीवगुणहाणिहाणंतरं असंखेज्जाणि पलितोवमवग्गमूलाणि । णाणाजीवगुणहाणिहाणंतराणि 'णाणंतराणि पल्लस्स मूलभागो असंखतमोत्ति-पलिओवमवग्गमूलस्स असंखेजतिभागो । णाणाजीवगुणहाणि ठाणंतराणि थोवाणि, एगं जीवगुणहाणिहाणंतरं असंखेजगुणं । परि| यत्तमाणिगाणं असुभाणं विद्याणियतिहाणिय भंगो जहा परियत्तमाणिगाणं सुभाणं चउहाणभंगो। असुभ पगतीणं परियत्तमाणिगाणं चउहाणिभंगो जहा परियत्तयाणिगाणं सुभाणं विद्याणियभंगो। गवरं परियत्त
Page #439
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१९६॥
स्थिति| बन्धप्ररू
पणा.
PRADESOSORRESea
माणिगाणं उक्कस्सिगा ठितित्ति ॥१५॥
(मलय०)--तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया तामाह-'पल्ल'त्ति । परावर्तमानशुभप्रकृतीनां चतुःस्था| नगतरसबन्धका ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया जघन्यस्थितेः परतः 'पल्योपमस्यासंख्येयानि | वर्गमूलानि'-पल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने वर्तमानाजीवा द्विगुणा | भवन्ति । ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यानन्तरे स्थितिस्थाने द्विगुणा भवन्ति । एवं द्विगुणास्तावदक्तव्या यावत्प्रभूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने विशेषवृद्धिगतचरमस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया द्विगुणहीना भवन्ति-अर्धा भवन्तीत्यर्थः । ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थानेऽर्धा भवन्ति । एवं तावद्वाच्यं यावद्विगुणहानावपि प्रभूतानि सागरोपमशतान्यतिक्रामन्ति । एवं परावर्तमानशुभप्रकृतीनां त्रिस्थानकरसबन्धका द्विस्थानगतरसबन्धकाच, अशुभपरावर्तमानप्रकृतीनां तु द्विस्थानरसबन्धकात्रिस्थानरसबन्धकाश्चतुःस्थानरसबन्धंकाश्च वक्तव्याः। एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानानि पल्योपमस्यासंख्येयानि वर्गमूलानि-पल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानीत्यर्थः । 'नानान्तराणि'-नानारूपद्विगुणवृद्धिद्विगुणहानिलक्षणानि पल्योपमस्य संबन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । नानाद्विगुणवृद्धिद्विगुणहानिस्थानानि स्तोकानि, एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानानि असंख्येयगुणानि ॥९५।।
१ चूर्ण्यभिहितरीत्या यथानुसारं बोध्यम् ।
Reजद
||१९६॥
Page #440
--------------------------------------------------------------------------
________________
SAHYASCARROO BACCHECK
(उ०)-तदेवं कृताऽनन्तरोपनिधया प्ररूपणा, अथ परम्परोपनिधया तामाह-परावर्तमानप्रकृतीनां शुभानां चतुःस्थानकमशुभानां | वा द्विस्थानकरसं बघ्नन्तो ये ध्रुवप्रकृतीनां जघन्यस्थितिबन्धकत्वेन वर्तन्ते जीवास्तदपेक्षया जघन्यस्थितेः परतः पल्यासंख्येयमूलानिपल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानीत्यर्थः, गत्वाऽतिक्रम्यापरस्मिन् स्थितिस्थाने बन्धकत्वेन वर्तमाना जीवा द्विगुणा भवन्ति । ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणस्थित्यतिक्रमेऽनन्तरस्थितिस्थाने द्विगुणा भवन्ति । एवं द्विगुणास्तावद्वाच्या यावत्मभूतानि सागरोपमशतान्यतिक्रामन्ति । ततः परं पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्याप| रस्मिन् स्थितिस्थाने विशेषवृद्धिगतचरमस्थितौ बन्धकत्वेन वर्तन्ते ये जीवास्तदपेक्षया द्विगुणहीना भवन्त्यर्धा भवन्तीत्यर्थः । ततः | पुनरपि तावतीः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने द्विगुणहीना भवन्ति । एवं तावद्वाच्यं यावद्विगुणहानिवक्तव्यतायामपि प्रभृतानि सागरोपमशतान्यतियन्ति । एवं परावर्तमानप्रकृतीनां शुभानां त्रिस्थानकरसबन्धका द्विस्थानकरसबन्धकाच, तथाऽशुभपरावर्तमानपकृतीनां द्विस्थानकरसबन्धकात्रिस्थानकरसबन्धकाश्चतु:स्थानकरसबन्धकाश्चोपयुज्य 'वाच्याः । एकस्मिन् द्विगुणवृद्ध्यन्तरे द्विगुणहान्यन्तरे वा स्थितीस्थानानि पल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणानि। नानान्तराणि नानारूपद्विगुणवृद्धिद्विगुणहा. निलक्षणानि पल्योपमस्य सम्बन्धिनः प्रथमवर्गमूलस्यासंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । नानाद्विगुणवृद्धिद्विगुणहानिस्थानानि स्तोकानि । तेभ्य एकस्मिन् द्विगुणवृक्ष्यन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानान्यसंख्येयगुणानि ॥ ९५ ॥ अणगारप्पाउग्गा बिट्ठाणगया उ दुविहपगडीणं । सागारा सव्वत्थ वि हिट्ठा थोवाणि जवमज्झा ॥१६॥ ठाणाणि चउट्ठाणा संखेज्जगुणाणि उवरिमेमेवं । तिट्ठाणे बिट्ठाणे सुभाणमेगंतमीसाणि ॥९७॥
205RSSDMCARD
Page #441
--------------------------------------------------------------------------
________________
स्थितिबन्धप्ररूपणा.
2. उवरिं मिस्साणि जहन्नगोसुभाणं तओ विसेसहिओ । होइ असुभाण जहन्नो संखेज्जगुणाणि ठाणाणि॥९८॥ कर्मप्रकृतिः
I बिट्ठाणे जवमज्झा हट्ठा एगंत मीसगाणुवरिं । एवं तिचउट्ठाणे जवमझाओ य डायठिई ॥१९॥ ॥१९७॥ का अंतोकोडाकोडी सुभविट्ठाणजवमज्झओ उवरि । एगंतगा विसिट्ठा सुभजिट्ठा डायठिइजेट्ठा ॥१०॥
(चू०)-परियत्तमाणिगाणं सुभाण असुभाण य बिट्ठाणगताणि णियमा अणागारपाउग्गाणि ठाणाणि भवंति, अण्णत्थ णत्थि। 'सागारा सव्वत्थ वित्ति-सागारोवउग्गपाउग्गाणि ठाणाणि सव्वत्थेव-बिट्ठाणतिट्ठाणचउट्ठाणे लभंति। ___ इयाणिं सव्वद्वितिट्ठाणाणं अप्पाबहुगं भण्णइ-'हेहा थोवाणि जवमज्झा ठाणाणि चउट्ठाण'त्ति । परियत्तमाणिगसुभाणं चउहाणियजवमज्झस्स हेट्टओ ठितिहाणाणि थोवाणि । 'संखेजगुणाणि उरिति-चउहाणे य जवमज्झस्स उवरिं ठितिहाणाणि संखेजगुणाणि । 'एमेव तिहाणे सुभाणं'ति-परियत्तमाणिगाणं तिहाणियजवमज्झस्स हेट्टओ ठितिहाणाणि संखेजगुणाणि, तस्सेव जवमज्झस्स उवरि ठितिहाणाणि (वि संखेनगुणाणि)। 'बि
हाणे सुभाणमेगंत'त्ति-परियत्तमाणिगाणंसुभाणं बिठाणे य जवमज्झस्स हेतृतो एगंतसागारपाउग्गाणि ठितिहाजाणाणि संखेजगुणाणि।(तओवि बिट्ठाणअणुभागजवमज्झस्स हेट्टओपुवओ उवरिं ठिइहाणाणि मिस्साणि संखेन्ज५ गुणाणि, तओ वि बिट्ठाणरसजवमज्झस्स उवरिं मिस्साणि ठिइहाणाणि संखेनगुणाणि, तओ) परियत्तमाणिगाणं
ENDRDODIACKGS
॥१९७॥
Page #442
--------------------------------------------------------------------------
________________
सहाण जहण्णहितिबन्धो संखेजगुणो। ततो विसेमाहितो होइ असुभाणं जहणोति-परिपत्तमाणिगाण अमुभा जहण्णओठितिबन्धी विसेमाहिगा। 'संखेनगुणाणि ठाणाणि विट्ठाणे जवमज्झा हेटा एगेन'ति-परियत्तमाणिगा. णं असुभाणं विद्याणियजवमज्झम्म हिट्ठओ गंतमागारपाउग्गाणि ठाणाणि संखेजगुणाणि । मिस्सगाण निततो विद्यागिगजधमज्झस्स हेदृउ मिस्मगाणि ठाणाणि संवेजगुणाणि । 'उचरिति परि यत्तमाणिगाणं असुभाण बिहाणिगं जवमज्झस्म उरि मिस्मगाणि विनिहाणाणि संखेज गुणाणि । तम्सेर पगंतसागारपाउग्गाणि ठितिहाणाणि संखेनगुणाणि । एवं तिचउहाणेत्ति ततो परियत्तमाणिगाणं असुभाणं तिहाणियजवमज्झम्स हेहतो ठितिहाणाणि संखेजगुणाणि नओवि निहाण जवमाझस्स उवार ठितिढाणाणि संखे जगुणाणि । नतो. वि असुभाण परियत्तमाणिगाण चउहाणिय जवमझन्म हिट्टओ ठितिहाणाणि संखेजगुणाणि । तओ) 'जबमज्झाओ य डायद्विति'ति--जवमज्झाउ जओ हाणा उक्कोसं डायं इच्छइ माठिति संखेजगुणा, जो द्वितिओ उक्कोसं द्विति जातित्ति भणियं भवति । 'अंतोकोडाकोडित्ति-अन्तोकोडाकोडी संखेजगुणा । 'सुभविद्राणजवमज्झओ उरि एगतिगत्ति-ततो परियत्तमाणिगाणं सुभाण बिट्टाणियजयमझरितमागारोवउग्गाणि ठितिहाणाणि संखेजगुणाणि । 'विसिट्ठा सुभजिट्ट'त्ति-परियत्तमाणिगाणं सुभाणं उक्कस्सगो ठितिबन्यो। विसेसाहितो। 'डायद्विति त्ति-परियत्तमाणिगाणं असुभाणं डायं गंतृण जा टिति बद्धा सा ठिति विसेसाहीगा। | 'जेड'त्ति-परियत्तमाणिगाणं असुभाणं उक्कोसगो ठितिबन्धो विसेसाहितो॥९६-९७-९८-९९-१०० ॥
Page #443
--------------------------------------------------------------------------
________________
(मलय०)–'अणगारत्ति। द्विविधानामपि शुभानामशुभानां च परावर्तमानप्रकृतीनां रसा 'अनाकारप्रायोग्या'-बन्धं प्रत्यनाकारोकर्मप्रकृतिः पयोगयोग्याः, बन्धमधिकृत्य तथाविधमन्दपरिणामयोग्या इत्यर्थः, नियमात् द्विस्थानगता एव, नान्ये । तुरेवकारार्थः । उक्तं च-“तुः स्थिति
स्याद् भेदेऽवधारणे"।'साकाराः'-साकारोपयोगयोग्याः, बन्धमधिकृत्य तीव्रपरिणामयोग्याः पुन सर्वत्रापि द्विस्थानादौ प्राप्यन्ते, द्विस्था- बन्धप्ररू॥१९८॥
|नगतास्त्रिस्थानगताश्चतु:स्थानगताच रसा बन्धमाश्रित्य साकारोपयोगयोग्या भवन्तीत्यर्थः। ___ इदानीं सर्वस्थितिस्थानानामल्पबहुत्वमाह-'हिट्ठा थोवाणि'इत्यादि। परावर्तमानशुभप्रकृतीनां चतुःस्थानकरसयवमध्यादधः स्थिति| स्थानानि सर्वस्तोकानि । तेभ्यश्चतुःस्थानकरसयवमध्यस्यैवोपरि स्थितिस्थानानि संख्येयगुणानि। तेभ्योऽपि परावर्तमानशुभप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । 'एवं तिट्ठाणे' त्ति-एवं संख्येयगुणतयाऽध उपरिच त्रिस्थानेऽपि रसे स्थितिस्थानानि वक्तव्यानीत्यर्थः। तेभ्योऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकसयवमध्यादधः स्थितिस्थानानि एकान्तसाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व स्थितिस्थानानि मिश्राणि साकारानाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यस्योपरि मि| श्राणि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि शुभानां परावर्तमानप्रकृतीनां जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽप्यशुभपरावर्त
मानप्रकृतीनां जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽप्यशुभपरावर्तमानप्रकृतीनामेव द्विस्थानकरसयवमध्यादध एकान्तसाकारापयोग 25 योग्यानि स्थितिस्थानानि संख्येयगुणानि। ततस्तासामेव परावर्तमानाशुभप्रकृतीनां द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व मिश्रा-15॥१९८॥ |णि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि तासामेवाशुभपरावर्तमानप्रकृतीनां द्विस्थानकरसयवमध्यादुपरि स्थितिस्थानानि मिश्रा
सवात्ययः।
।
CREADRISROSOlaka
Page #444
--------------------------------------------------------------------------
________________
HEROSCG SHREE
णि संख्येयगुणानि । तेभ्योऽप्युपरि एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि तासामेव परावतमानाशुभप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । तेभ्यो प्यशुभपरावर्तमानप्रकृतीनामेव चतुःस्थानकरसयवमध्यादयः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि यवमध्यादुपरि डायस्थितिः संख्येयगुणा। यतः स्थितिस्थानादपवर्तनाकरणवशेनोत्कृष्टां स्थितिं याति तावती स्थितिर्डायस्थितिरिन्युच्यते। ततोऽपि सागरोपमाणामन्तःकोटीकोटी संख्येयगुणा। ततोऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यस्योपरि यानि मिश्राणि स्थितिस्थानानि तेषामुपर्येकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि परावर्तमानशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिकः । ततोऽप्यशुभपरावर्तमानप्रकृतीनां बद्धा डायस्थितिर्विशेषाधिका । यतः स्थितिस्थानात् मण्डूकप्लुतिन्यायेन डायां फालां-दत्वा या स्थितिर्वध्यते ततः प्रभृति तदन्ता तावती स्थितिबद्धा डायस्थितिरिहोच्यते । सा चोत्कर्षतोऽन्तःसागरोपमकोटीकोटयूना सकलकर्मस्थितिप्रमाणा वेदितव्या । तथाहि-अन्तःसागरोपमकोटीकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंज्ञिपश्चेन्द्रिय उ-2 त्कृष्टां स्थिति बन्धातीति नान्यथा। ततोऽपि परावर्तमानाशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिक इति ॥९६-९७-९८९९-१००॥
(उ०)-बन्धविशिष्टेषु रसभेदेषु संज्ञाविशेषमाइ-द्विविधानामपि शुभानामशुभानां वा परावर्त्तमानप्रकृतीनां रसा अनाकारप्रायोग्याः| वन्धमधिकृत्य तथाविधमन्दपरिणामयोग्यत्वादनाकारोपयोगयोग्यताव्यवहारविषया इत्यर्थः, नियमाद्विस्थानगता एव, नान्ये । तुरेवकाराशर्थः, 'तुः स्याद्भेदेऽवधारणे' इति नामानुशासनात् । साकाराः-बन्धमधिकृत्य तीव्रपरिणामयोग्यत्वेन साकारोपयोगयोग्यत्वव्यवहारवि
Page #445
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
स्थितिबन्धप्ररू
॥१९९॥
पणा.
PSGRUNG
2KGROHORORSMS
षयाः, पुनः सर्वत्रापि-द्विस्थानादौ प्राप्यन्ते, द्विस्थानगतास्त्रिस्थानगताश्चतुःस्थानगताश्च रसा बन्धमाश्रित्य साकारोपयोगयोग्या उच्यन्त इत्यर्थः । अत्र त्रिस्थानकाश्चतुःस्थानकाच रसाः केवलसाकाराः, द्विस्थानकास्तूभयरूपा इति संज्ञाभेदः फलितः।
इदानीं सर्वस्थितिस्थानानामल्पबहुत्वमाह-हेट्ठा' इत्यादि । परावर्तमानशुभप्रकृतीनां चतु:स्थानकरसे यद्यवमध्यं तस्मादधः स्थितिस्थानानि सर्वस्तोकानि । तेभ्यश्चतुःस्थानकरसयवमध्यस्यैवोपरिस्थितिस्थानानि संख्येयगुणानि। एवमध उपरि च त्रिस्थानेऽपि वक्तव्यम् । तथाहि-चतुःस्थानकरसयवमध्यस्योपरि यानि स्थितिस्थानानि तेभ्यः परावर्तमानशुभप्रकृतीनां त्रिस्थानकयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरिस्थितिस्थानानि संख्येयगुणानिातेभ्योऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यादधः स्थितिस्थानानि एकान्तसाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व स्थितिस्थानानि मिश्राणि साकारानाकारोपयोगयोग्यानि संख्येयगुणानि । तेभ्योऽपि द्विस्थानकरसयवमध्यस्योपरि मिश्राणि स्थितिस्थानानि | |संख्येयगुणानि । तेभ्योऽपि शुभानां परावर्तमानप्रकृतीनां जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽप्यशुभपरावर्तमानप्रकृतीनां जघन्यः | स्थितिबन्धो विशेषाधिको भवति । ततोऽप्यशुभपरावर्तमानप्रकृतीनामेव द्विस्थानकरसयवमध्यादधः एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । ततस्तासामेव द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व मिश्राणि स्थितिस्थानानि संख्येयगुणानि । | तेभ्योऽपि तासामेवाशुभपरावर्तमानप्रकृतीनां द्विस्थानकरसयवमध्यादुपरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽप्युपरि एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि तासामेव परावर्तमानाशुभप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि त्रिस्थानकरसयवमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽप्यशुभपराव
||१९९॥
Page #446
--------------------------------------------------------------------------
________________
1WS
तमानप्रकृतीनामेव चतुःस्थानकरमयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि । तेभ्यो पि चतुःस्थानकरसयवमध्यादपरि डाय || स्थितिः संख्येयगुणा। यतः स्थितिस्थानादपवर्तनाकरणेनोत्कृष्टां स्थिति याति, ततस्तावती स्थितियिस्थितिरित्युच्यते । ततोऽपि सागरोपमाणामन्तःकोटाकोटी संख्ययगुणा । ततोऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यस्योपरि यानि मिश्राणि स्थितिस्थानानि नेपामुपर्येकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि । तेभ्योऽपि परावर्तमानशुभप्रकृतीनामुन्नाटः स्थितिबन्धो विशेषाधिकः । ततोऽप्य शुभपरावर्तमानप्रकृतीनां बद्धा डायस्थितिविशेषाधिका । यतः स्थितिस्थानान्मण्डुकप्लुतिन्यायेन डायां कालां दत्त्वा या स्थितिबध्यते ततः प्रभृति तदन्ता तावती स्थितिबद्धा डायस्थितिरुच्यते। सा चोत्करतोऽन्तःसागरोपमकोटाकोटानसकलकर्मस्थितिप्रमाणा ज्ञातव्या । यतोऽन्तःसागरोपमकोटाकोटीप्रमाण स्थितिबन्धं कृत्वैव पर्याप्तसंक्षिपश्चन्द्रिय उत्कृष्टां स्थिति बध्नातीत्यन्तःकोटाकोटेरूवमेव डयनं भवतीति । ततोऽपि परावर्तमानाशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिकः, डायाधस्तनस्थितेरपि तत्र प्रवेशात् ।। ९६-९७-९८-९९-१०० ।।
इत्थ अप्पाबहुगे जीवा भण्णइ-- संखेजगुणा जीवा कमसो एएसु दुविहपगईणं । असुभाणं तिट्ठाणे सव्वुवरि विसेसओ अहिया ॥१०॥
(चू०)-सव्वत्थोवा परियत्तमाणिगाणं सुभाणं चउट्ठाणबन्धगा जीवा । तिहाणबन्धगा जीवा संखेजगुणा। (बिठाणबंधगा संखेजगुणा, तओ) परियत्तमाणिगाणं असुभाणं बिहाणबन्धगा जीवा (संखेजगुणा, ततो वि | चउहाण बंधगा जीवा संखेजगुणा, ततो वि तिठाणगबंधगा जीवा) विसेसाहीगा ॥ १०१॥
Prescene
Page #447
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२०॥
स्थितिबन्धप्ररूपणा.
(मलय०) सम्प्रत्यस्मिन् विषये जीवानामल्पबहुत्वमाह-'संखेजत्ति । सर्वस्तोकाः परावर्तमानशुभप्रकृतीनां चतुःस्थानकरसबन्धका जीवाः। तेभ्योऽपि त्रिस्थानकरसबन्धकाः संख्येयगुणाः । तेभ्योऽपि द्विस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि परावर्त| मानाशुभप्रकृतीनां द्विस्थानकरसबन्धकाः संख्येयगुणाः । तेभ्योऽपि चतुःस्थानकरसबन्धकाः संख्येयगुणाः । तेभ्योऽपि त्रिस्थानकरसबन्धका विशेषाधिकाः । तथा चाह-'असुभाणं' इत्यादि। अशुभानाम्-अशुभप्रकृतीनां त्रिस्थाने-त्रिस्थानकस्य रसस्य बन्धकाः सर्वेषामुपरि विशेषाधिका वक्तव्याः:॥१०॥
(उ०)-सम्प्रत्यस्मिन् विषये जीवानामल्पबहुत्वमाह-एतेषु द्वित्रिचतुःस्थानकरसेषु द्विविधप्रकृतीनां वर्तमानाः 'क्रमशः'-क्रमेण शु| भानां पश्चानुपूर्व्याऽशुभानां चादौ-पूर्वानुपूर्येत्यर्थः, जीवाःसंख्येयगुणा वाच्याः। नवरमशुभानां त्रिस्थानं सर्वोपरि वाच्यम् । तत्र च जीवा विशेषाधिका वाच्याः। तथाहि-सर्वस्तोकाः परावर्तमानशुभप्रकृतीनां चतु:स्थानकरसबन्धका जीवाः । तेभ्यख्रिस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि द्विस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि परावर्तमानाशुभप्रकृतीनां द्विस्थानकरसबन्धकाः संख्येयगुणाः। | तेभ्योऽपि चतुःस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि त्रिस्थानकरसबन्धका विशेषाधिकाः। तदेवं कृता सप्रसङ्गं स्थितिबन्धनिरूपणा।
साद्यादिप्ररूपणां चात्रेत्थं कुर्वन्ति-इहायुर्वर्जानां सप्तानां' मूलप्रकृतीनामजघन्यः स्थितिबन्धश्चतुर्धा-सादिरनादिर्बुवोऽधुवश्च । | तथाहि-मोहनीयवर्जानां षण्णां मूलप्रकृतीनां जघन्यः स्थितिबन्धः क्षपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानचरमसमये प्राप्यते । स च तदानीमेव भवतीति सादिः। द्वितीयसमये बन्धव्यवच्छेदादपगच्छतीत्यधुवः । एतादृशाजघन्यस्थितिबन्धादन्यः सर्वोऽप्य
॥२०॥
Page #448
--------------------------------------------------------------------------
________________
| जघन्यः, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भूयोऽपि भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाधुवावभन्यभच्या | पेक्षया । मोहनीयस्य जघन्यः स्थितिबन्धः क्षपकस्यानिवृत्तिवादरसंपरायस्य चरमसमये, स चकसामयिक इति साद्यधुवः, ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपनमश्रेण्या सूक्ष्मसंपराये न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवौ प्राग्वत् । वेदनीयस्य चात्र सांपरायिकस्थितिबन्धापेक्षया सादित्वं भाव्यं, अन्यथा द्विसामयिकस्थितिबन्धस्तस्योपशान्तमोहादावपि | प्राप्यत इति । जघन्योत्कृष्टानुत्कृष्टाश्च स्थितिबन्धाः सप्तानामपि साद्यध्वाः। तत्र जघन्यः साद्यधुवतया पागेव भावितः । उत्कृष्टश्चासौ सर्वसंक्लिष्टे संज्ञिमिथ्यादृष्टौ कियत्कालं प्राप्यते, तदनन्तरमनुत्कृष्टः, भूयोऽपि कालान्तर उत्कृष्ट इति द्वावयेतौ पर्यायलभ्यत्वात्साद्यध्रुवौ । आयुषि जघन्यादयश्चत्वारोऽपि साद्यधुवाः प्रतिपत्तव्याः, आयुर्वन्धस्य प्रतिनियतकालभावित्वात् । उत्तरप्रकृतिषु ज्ञानावरणपचकान्तरायपञ्चकदर्शनावरणचतुष्टयसंज्वलनचतुष्टयरूपाणामष्टादशप्रकृतीनामजघन्या स्थितिः साद्यादितया चतुर्विधा । तथाहि-ज्ञाना वरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयानां जघन्यस्थितिबन्धः क्षपकस्य सूक्ष्मसंपरायस्य स्वगुणस्थानचरमसमये वर्तमानस्य, संज्वलनचतुष्टयस्य क्षपकस्यानिवृत्तिवादरसंपरायस्य स्वस्वबन्धव्यवच्छेदसमये, स चैकसामयिक इति साद्यधुवः, ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । एतासामेव जघन्योस्कृष्टानुत्कृष्टाः स्थितयः साद्यध्रुवाः । तत्र जघन्याऽनन्तरमेव भाविता, उत्कृष्टाऽनुत्कृष्टा च संज्ञिमिथ्यादृष्टौ पर्यायेण लभ्यते, सर्वसंक्लिष्टे उत्कृष्टा, तस्मिन्नेव मध्यमपरिणामे चानुत्कृष्टेति द्वे अपि साद्यध्रुवे । उक्ताऽष्टादशशेषाणां प्रकृतीनां सर्वा अपि जघन्याजघन्योत्कृष्टानुस्कृष्टाः स्थितयः साद्यधुवाः । तथाहि-निद्रापञ्चकमिथ्यात्वाद्यद्वादशकषायभयजुगुप्मातेजसकार्मणवर्णादिचतुष्टयागुरुलघूपघातनिर्माण
Page #449
--------------------------------------------------------------------------
________________
स्थिति
बन्धप्ररूपणा.
रूपाणामेकोनत्रिंशत्प्रकृतीनां जघन्यः स्थितिबन्धः सर्वविशुद्धे बादरैकेन्द्रिये पर्याप्तेऽन्तर्मुहूर्त यावल्लभ्यते । तदनन्तरं तस्मिन्नेवाध्यकर्मप्रकृतिः । वसायपरावृत्तेर्मन्दपरिणामेऽजघन्यः । पुनरपि कालान्तरे तस्मिन्नन्यस्मिन् वा भवे प्रतिपन्नविशुद्धौ जघन्य इति साद्यधुवावेतौ। उत्कृष्टः ॥२०१॥
सर्वसंक्लिष्टे संज्ञिमिथ्यादृष्टौ,अनुत्कृष्टश्च मध्यमपरिणामे तस्मिन्निति तावपि पर्यायलभ्यत्वात्साद्यधुवौ । शेषाणामधुवबन्धिनीनां चाध्रुवबन्धित्वादेव चत्वारोऽपि विकल्पाः साद्यधुवा ज्ञेयाः। ___स्वामित्वचिन्तायां तीर्थकरनाम्नो मनुष्यो नरकबद्धायुष्को नरकं जिगमिषुर्मिथ्यात्वप्रतिपत्तिप्राकसमये उत्कृष्टस्थितिबन्धकः,
उत्कृष्टस्थितेरुत्कृष्ट संक्लेशेनैव बन्धात् , तद्वन्धकेषु चास्यैवातिसंक्लिष्टत्वात् । आहारकद्विकस्याप्रमत्तयतिः प्रमत्तताभिमुखस्तथा । अमरा| युषः प्रमत्तः संयतः पूर्वकोव्यायुरप्रमत्तभावाभिमुखः स्वायुःशेषतृतीयभागाद्यसमये वर्तमानस्तथा । पूर्वकोटित्रिभागस्य द्वितीयादि
समयेषु बध्नतो नोत्कृष्टमायुर्लभ्यतेऽबाधायाः परिगलितत्वेन मध्यमत्वप्राप्तरित्याद्यसमयग्रहणम् । शुभेयं स्थितिर्विशुद्ध्या बध्यत | इति अप्रमत्तभावाभिमुखत्वग्रहणम् । शेषाणां षोडशोत्तरशतसङ्खयप्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्ट उत्कृष्टस्थिति| बन्धस्वामी । अत्र सर्वसंक्लिष्टत्वं प्रायोवृत्त्योच्यते, यावता तिर्यअनुष्यायुषी उत्कृष्ट तत्प्रायोग्यविशुद्धो बध्नातीति द्रष्टव्यं, तयोः
शुभस्थितिकत्वेन विशुद्धिजन्यत्वात् । ननु यदि विशुद्धथेदमायुर्द्वयं बध्यते तदा मिथ्यादृष्टेः सास्वादनो विशुद्धतर इति स कस्मादेतका दुत्कृष्टस्थितिबन्धकत्वेन नोच्यते ? न च वाच्यं तिर्यग्मनुष्यायुषी सास्वादनो न बध्नात्येवेति, तिर्यगायुषो बन्धो, मनुष्यायुष उदयः,13 | तिर्यग्मनुष्यायुषी सती, एष विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा । मनुष्यायुषो बन्धो, मनुष्यायुष उदयः, मनुष्यमनुष्यायुषी सती, एषोऽपि विकल्पो मिथ्यादृष्टेः सास्वादनस्य वेति सप्ततिकाटीकायामभिधानात् इति चेत्, अत्र प्रतिविधीयते-सत्यामपि
RRIORSROOMED
CATESTROPICE
॥२०१॥
Page #450
--------------------------------------------------------------------------
________________
DIDARSDADSHDDESS2SK
४ नामान्यतः मनुष्यनियमापुमन्यानुसायाममा गुमायो । म माना गया तो नाति, सम्य गणमानपाना।
मुखत्वेन गुणाभिमुखविशुद्धमिथ्यादृष्टेः सकाशाद्विशुद्धयाधिक्यासिद्धेः । अत्र च विशेषवि-नायां विकलविकमूक्ष्मत्रिकदेवायुर्वनायु- विकमुरद्विकवैक्रियद्विकनरकाहिकलक्षणानां पञ्चदशप कृतीनामुत्कृष्टस्थिति तिर्यग्मनुष्या एव मिथ्यादृष्टयः प्रतिनियतसमये वध्नन्ति । देवनारका ह्येतास्तियन्मनुप्यायुर्वर्जा भवपत्ययादेव न बध्नन्ति ! तिर्यग्मनुष्यायुषी अपि त्रिपल्योपमलक्षणे उत्कृष्ट ने न बध्नन्ति । तस्मात्तिर्यग्मनुष्यायुपोत्कृष्टस्थितिबन्धकारितर्यग्मनुष्या एवं पूर्वकोट्यायुपस्तत्प्रायोग्यविशुद्धा द्रष्टव्याः । सम्यग्दृष्टेरतिविशुद्धमिथ्यादृष्टश्च देवायुबन्ध एव स्यादिति मिथ्यादृष्टित्वत-प्रायोग्यविशुद्धविशेषणहयम् । नारकायुषः पुनरेत एव तत्पायोग्यसंक्लिष्टाश वाच्या., अत्यन्तशुद्धस्यात्यन्तसंक्लिष्टस्य चायुबन्धस्य सर्वथा निषेधात । नरकद्विकवैक्रियद्विकयोश्चत एव सर्वसंक्लिष्टा उत्कृष्टस्थितिबन्धकाः। विकलजातित्रिकमुक्ष्मत्रिकयोस्तु तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः । अतिसंक्लिष्टा ह्येतत्प्रकृतिबन्धमुल्लङ्घय नरकपायोग्यमेव बघ्नी युः। विशुद्धास्तु विशुद्धितारतम्यात्पश्चेन्द्रियतिर्यमायोग्यं या मनुष्यप्रायोग्यं वा देवप्रायोग्यं वा बनीयुरिति तत्प्रायोग्यसंक्लेशग्रहणम् । देवद्विकस्यापि तत्प्रायोग्यसंक्लिष्टा द्रष्टव्याः, अतिसंक्लिष्टानामधोवर्तिमनुष्यादिप्रायोग्यबन्धसंभवात् , विशुद्धौ पुनरुत्कृष्टबन्धाभावादिति । स्थावरैकेन्द्रियजात्यातपानामीशानान्ता देवा उत्कृष्टस्थितिबन्धकाः। ततः परे देवा नैकेन्द्रियप्रायोग्यबन्धका इति तनिषेधः । तिर्यङ्मनुष्यास्त्वेतावति संक्तशे वर्तमाना एतद्वन्धमतिक्रम्य नरकमायोग्यमेव वघ्नन्तीति तेषामपि निषेधः । तिर्यरिद्वकौदारिकद्विकोद्योतसेवार्तसंहननानां सुरनारका उत्कृष्टस्थितिबन्धकाः। मनुष्यतिर्यश्चो ह्येतद्धन्वाहसंक्तशे वर्तमाना एतासां पद्मकृतीनामुत्कृष्टतोऽप्यष्टादशकोटाकोटिलक्षणां मध्यमा स्थिति बध्नन्ति, न तु
PrerakesKSION
Page #451
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२०२॥
Katha
विंशतिकोटाकोटीलक्षणामुत्कृष्टां, अधिकसंक्लेशे वर्तमानास्तु नरकयोग्यमेव बध्नीयुरिति तद्वयुदासः । देवनारकास्त्वतिसंक्लिष्टा अपि तिर्यग्गतिप्रायोग्यमेव बध्नन्तीति तेषां ग्रहणम् । अत्र च सामान्योक्तावपि सेवार्त्तसंहननौदारिकोपाङ्गत्योरुत्कृष्टस्थितिबन्धकाः सनत्कुमारादिदेवा द्रष्टव्याः, नेशानान्ताः । ते हि तत्प्रायोग्यसंक्लेशे वर्तमानाः प्रकृतप्रकृत्योरुत्कृष्टतोऽप्यष्टादशकोटाकोटीलक्षणां मध्यमा| मेव स्थितिं बध्नन्ति । सर्वोत्कृष्टसंक्लेशाश्चै केन्द्रियप्रायोग्यमेव बध्नन्ति । न चैते प्रकृती एकेन्द्रियप्रायोग्यान्तर्भूते इति । उक्ताष्टाविंशतिप्रकृतिभ्यः शेषाणां द्विनवतिसंख्यप्रकृतीनां मिथ्यादृष्टयश्चतुर्गतिका अप्युत्कृष्टस्थितिबन्धकाः । तत्र वर्णचतुष्कतैजसकार्मणागुरुलघुनिर्माणोपघातभय जुगुप्सामिध्यात्वकषायषोडशकज्ञानावरणपञ्चकदर्शनावरणनवकान्तरायपञ्चकलक्षणानां सप्तचत्वारिंशतो ध्रुवबन्धिनीनामध्रुवबन्धिनीनामपि मध्ये सातारतिशोकनपुंसक वेदपश्चेन्द्रियजाति हुंड संस्थानपराघातोच्छ्वासाशुभविहायोगतित्र सचतुष्कास्थिरपट्कनीचैर्गोत्रलक्षणानां विंशतेः प्रकृतीनां सर्वोत्कृष्टसंक्लेशेनोत्कृष्टां स्थितिं चतुर्गतिका अपि मिथ्यादृष्टयो बध्नन्ति । शेषाणां त्वध्रुवबन्धि| नीनां सातरतिहास्य स्त्रीपुंवेदमनुष्यद्विकप्रथमसंस्थानसंहननपञ्चकप्रशस्त विहायोगतिस्थिरषद्को चैर्गोत्रलक्षणानां पञ्चविंशतिप्रकृतीनां तद्ध| न्धकेषु तत्प्रायोग्य संक्लिष्टा उत्कृष्टस्थितिबन्धका इति ज्ञेयम् ।
आहारकद्विकजिननाम्नोरपूर्वक रणक्षपकस्तद्भन्धस्य चरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तद्बन्धकेषु अस्यैवातिविशुद्धत्वात्, तिर्यङ्मनुष्यदेवायुर्वर्जकर्मणां च जघन्यस्थितेर्विशुद्धिमत्ययत्वात् । संज्वलनचतुष्टय पुरुषवेदानामनिवृत्तिबादरक्षपकः, तद्बन्धस्य यथास्वं चरम स्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तद्भन्धकेष्वस्यैवातिविशुद्धत्वात् । ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्त रायपञ्चकसात| वेदनीययशः कीर्त्यच्चैर्गोत्राणां सूक्ष्मसंपरायक्षपकश्चरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । वैक्रि
|
Satsa
स्थिति
बन्धप्ररूपणा.
||२०२॥
Page #452
--------------------------------------------------------------------------
________________
Cheatrick
यषदकस्यासजी तियकपञ्चन्द्रियः सर्वपर्याप्तिपर्याप्तस्तथा, तस्यव मागगेपम(सप्तभाग)महसहयप्रमाणाया एतजघन्यस्थितबन्धकन्यात । एता * हि प्रकृतयो नरकदेवलोकप्रायोग्याः, तत्र च देवनारकासंज्ञिमनुष्य केन्द्रियविकलेन्द्रिया नारकेषु देवलोकेषु च नोत्पद्यन्त एवेति नेपामेत
दन्यासंभवः । तिर्यरमनुष्यास्तु स्वभावादेव प्रकृतप्रकृतिषदकस्थिति मध्यमामुन्कृष्टां वा कुर्वन्तीति ने पीहोपेक्षिताः। आयुपश्चतुर्विधस्थापि संज्यसंज्ञी च जघन्यस्थितिबन्धस्वामी। तत्र देवनारकायुषोः पञ्चेन्द्रियतिर्यमनुष्याः, मनुष्यतिर्यगायुषोः पुनरकन्द्रि यादयो जघन्यस्थितिबन्धस्वामिनो द्रष्टव्याः । उक्तशेषाणां पञ्चाशीतिप्रकृतीनां बादरपर्याप्तस्तद्वन्धकेषु सर्वविशुद्ध एकेन्द्रियो जघन्यां स्थिति करोति । अन्ये ोकेन्द्रियास्तथाविधविशुद्धयभावादहत्तरां स्थिति निर्वतयन्ति । विकलेन्द्रियपश्चेन्द्रियेषु शुद्धिरधिकापि लभ्यते, केवलं | तेऽपि स्वभावादेव प्रस्तुतप्रकृतीनां महतीं स्थितिमुपकल्पयन्तीति शेषव्युदासेन यथोक्तकेन्द्रियस्यैव ग्रहणमिति ॥१०१॥
एवं बंधणकरणे परूविए सह हि बंधसयगेणं । वंधविहाणाहिगमो सुहमभिगंतुं लहुं होई ॥१०॥ __ (चू०)-'एवं ति-भणियविहिणा बन्धणकरणे परूविते एवं बन्धणकरणं बुच्चति । एतमि बन्धणकरणे बन्धसयगेण सह परूविते 'बन्धसतगं'ति-सतगमेव भण्णति 'बन्धविहाणाभिगमोत्ति-बन्धविहाणस्स अभिगमो अव बोहो सुभं अभिगंतुं लहुं भवतित्ति सुहं सिग्धं भवतित्ति ॥१०२।।
॥ एवं बन्धणकरणं सम्मत्तं ॥ (मलय०) एवं ति'एवम्' उक्तप्रकारेणास्मिन् बन्धनकरणे 'बन्धशतकेन' बन्धशतकारख्येन ग्रन्थेन सह प्ररूपिते सति । एतेन
EMSTONESSESOOcreat
Page #453
--------------------------------------------------------------------------
________________
पणा.
Ka किल शतककर्मप्रकृत्योरेककर्तृकता आवेदिता द्रष्टव्या। बन्धविधानस्य पूर्वगतस्य सुखमधिगन्तुं सुखेन ज्ञातुमिष्यमाणस्याधिगमोऽ1 कर्मप्रकृतिः वबोधो लघु शीघ्रं भवति ॥१०२॥
स्थिति॥इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां बन्धनकरणम् ॥
वन्धप्ररू॥२०॥
(उ०)–एवममुना प्रकारेण बन्धनकरणे बन्धशतकेन शतकाख्येन ग्रन्थेन सह प्ररूपिते सति, अनया च वचनभङ्गया शतककर्म-I | प्रकृत्योरेककर्तृकता समुच्चयेनोभयग्रन्थार्थज्ञानसावश्योपयोगित्वं चावेदितं भवति । बन्धविधानस्य पूर्वगतस्याभिगमोऽवबोधः सुखमधिगन्तुं-सुखेन प्राप्तुं, इष्यमाणस्येति शेषः, लघु-शीघ्रं भवति ॥१०२॥
विवृतं बन्धनकरणं कर्मप्रकृतौ गभीरभावायाम् । श्रीनयविजयबुधानां कृपयैव यशोविजयसुधिया ॥१॥
DOOGee
॥२०॥
Page #454
--------------------------------------------------------------------------
Page #455
--------------------------------------------------------------------------
________________
※※※※※※※※張洪※※※※※艰深深
波茨茨淡淡淡然
बन्धनकरणं समाप्तम्
探淡淡爱染決疑
CONCESSON
淡淡涨涨涨涨涨涨煤炭涨涨涨涨涨涨涨涨線
Page #456
--------------------------------------------------------------------------
________________
नमोत्यु णं समणस्स भगवओ महावीरस्त। सिद्धान्तकोविदसुविहिताचार्य श्रीविजयदानमूरीश्वरगुरुभ्यो नमः
कर्मप्रकृतौ संक्रमकरणम् ।
चूर्णिः - भणियं बंधणकरणं, इदाणिं संकमकरणं भण्णइ । तस्स इमे अहिगारा - सामण्णविसेसल स्वणविही, अववातो, णियमो, [तो] विगप्पो, सादिअणादिपरूवणा, सामित्तमिति । तत्थ पगतिद्वितिअणुभागपदेससंक| माणं सामण्णलक्खणं भणड़
सो संकमोति च जं बंधणपरिणओ पओगेण । पगयंतरत्थदलियं परिणमयइ तयणुभावे जं ॥ १ ॥ (०) – यस्या बन्धनं यद्बन्धनं, तेन परिणतो जीवपोग्गलपरिणामो बंधो त्ति भणियं । “जीवपरिणामहेतो(तू) कम्मत्ता पोग्गला परिणमन्ति । पोग्गलकम्मणिमित्तं जीवो वि तहेव परिणमति " ॥ ति । 'पयोगेणं' ति-संकिलेसविसोहिअज्झवसाणसण्णीएणं वीरियविसेसेणं । 'पगतिंतरस्थं' ति-प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं तत्थितं पगतिंतरत्थं । 'दलितं'-कम्मदव्वं । 'तदणुभावेण' इति बज्झमाणकम्मसन्भावेण । एस अत्थो - जमिति दलितं संबज्झति अतिथोवमितं भन्नति धंधे संकमो ति ॥ १॥
Maha
Page #457
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥ १ ॥
आ० श्रीमलय० टी० – देवमुक्तं बन्धन करणम्, संप्रत्युद्देशक्रमेण वक्तुमवसर प्राप्तं संक्रमकरणम् । संक्रमश्च प्रकृतिस्थित्यनुभाग प्रदेशरूपविषयभेदाच्चतुर्विधः। तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमभिधातुकाम आह-'सो संकमु' ति । इह जीवो 'यद्बन्धनपरिणतो' यस्याः प्रकृतेर्बन्धनेन बन्धकत्वेन परिणतः अनेन किलेदमावेद्यते यदि जीवस्तथारूपबन्धनपरिणामपरिणतो भवति ततः कर्मवर्गणापुद्गला अपि कर्मरूपतया परिणमन्ते, नान्यथा । उक्तं च- "जीवपरिणामहेऊ कम्मत्ता पुग्गला परिणमन्ति । पोग्गलकम्मनिमित्तं जीवो वि तहेव परिणम ||" अस्या अक्षरगमनिका - जीवसत्कात् परिणामाद्-अध्यवसायाद्धेतोः, जीवपरिणामं हेतुमाश्रित्येत्यर्थः, कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशावगाढा : पुद्गलाः कर्मरूपतया - ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते । अथ जीवस्यापि तथारूपः परिणामः कस्माद्भवतीति चेत्, उच्यते- ' पुग्गल' इत्यादि । पुद्गलरूपं प्राग्बद्धं कर्म विपाकोदय प्राप्तं तन्निमित्तं तत्सामर्थ्यादिति भावः । जीवोऽपि तथैव स्वप्रदेशावगाढकर्मवर्गणान्तःपातिपुद्गलकर्मरूपतापत्तिहेतुतयैव परिणमत इति । 'पओगेणं' ति - प्रयोगेण संक्लेशसंज्ञितेन विशोधि संज्ञितेन वा वीर्यविशेषेण, विवक्षितायाः प्रकृतेरन्या प्रकृतिः प्रकृत्यन्तरं विवक्षितवध्यमान प्रकृतिव्यतिरिक्ताऽन्या प्रकृतिरित्यर्थः, तत्रस्थं दलिकं, तदनुभावेन बध्यमानप्रकृतिस्वभावेन, यत् परिणमयति-परिणमनमापादयति स संक्रम उच्यते । एतदुक्तं भवतिबध्यमानासु प्रकतिषु मध्येऽवध्यमानप्रकृतिदलिकं प्रक्षिप्य बध्यमान प्रकृतिरूपतया यत्तस्य परिणमनम् यच्च वा बध्यमानानां प्रकृतीनां द लिकरूपस्येतरेतररूपतया परिणमनं तत्सर्वं संक्रमणमित्युच्यते । तत्र बध्यमान प्रकृतिष्ववध्यमानप्रकृतीनां संक्रमो यथा-सात वेदनीये बध्यमानेऽसावेदनीयस्य, उच्चैगोत्रे वा नीचैगोत्रस्येत्यादि । बध्यमानानां परस्परं संक्रमो यथा - बध्यमाने मतिज्ञानावरणीये बध्यमानमेव श्रुतज्ञानावरणं संक्रमयति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि । इह यत्प्रकृतिबन्धकत्वेन
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ १ ॥
Page #458
--------------------------------------------------------------------------
________________
परिणत आत्मा तदनुभावेन प्रकृत्यन्तरस्थं दलिक यत्परिणामयति स संक्रम इत्युक्तम् ||१||
उ० श्रीयशो० व्याख्या - उक्तं बन्धन करणम्, अथोद्देशक्रमेण संक्रमकरणं वक्तुमवसरप्राप्तम्, संक्रमश्च प्रकृतिस्थित्यनुभाग प्रदेश विषयभेदाच्चतुर्धा । तत्र प्रथमतः संक्रमसामान्यलक्षणमाह - इह जीवो यद्बन्धनपरिणतो यस्याः प्रकृतबन्धकत्वेन परिणतः अनेनेदं मूल्ययदुत जीवकर्मणोस्तथातथावध्यबन्धकभावे परस्परं सव्यपेक्षत्वमिति । उक्तं च "जीवपरिणामहेऊ कम्मत्ता पोग्गला परिणमन्ति । पोलक मणिमित्तं जीवो वि तहेव परिणमई" इति । बध्यमाने कर्मणि जीवस्य तथाविधाध्यवसायद्वारा प्राग्बद्ध कर्मणश्च तथाविधविपाकोदयद्वारा मिथः सहकारित्वमित्यस्या निर्गलितोऽर्थः । प्रयोगेण संक्केशाख्येन विशोध्याख्येन वा वीर्यविशेषेण प्रकृत्यन्तरं प्रकृत| बध्यमानप्रकृतिभिन्ना प्रकृतिः, तत्रस्थम् (दलिकम् ), तदनुभावे - सप्तम्यास्तृतीयार्थत्वाद् बध्यमानप्रकृतिस्वभावेन यत्परिणमयति स संक्रम | उच्यते । बध्यमानासु प्रकृतिषु मध्येऽवध्यमानप्रकृतिदलिकं प्रक्षिप्य बध्यमानप्रकृतिरूपतया तस्य परिणमनं यद्, यथ बध्यमानानामेव | भिन्नप्रकृतीनां दलिकस्येतरेतररूपतया परिणमनं तत्सर्वं संक्रम इति भावः । तत्र वध्यमान प्रकृतिववध्यमानप्रकृतीनां संक्रमो यथा| सातवेदनीये बध्यमानेऽसातवेदनीयस्य, उच्चैर्गोत्रे वा नीचैगोत्रस्येत्यादि । बध्यमानानां परस्परं संक्रमो यथा वध्यमाने मतिज्ञानावर| णीये बध्यमानस्यैव श्रुतज्ञानावरणस्य, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानस्यैव मतिज्ञानावरणस्य संक्रम इत्यादि || १ || धादिरित्तो वि अत्थि संकमो, सो ण भणितो । तस्स संगहत्थं इमं गाहट्ठो
दुवे दिट्ठदुगं बंधे विणा वि सुद्धदिट्ठिस्स । परिणमयइ जीसे तं पगईइ पडिग्गहो एसो ॥२॥
Page #459
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
क्रमः।
FASDARKa
(चू०) 'दुसुवे'त्ति-सम्मत्तसम्मामिच्छत्तेसु मिच्छत्तं संकमति। 'एगे' इति-संमत्ते सम्मामिच्छत्तं संफमति।। 'सुद्धदिहिस्स' इति संमदिहिस्सेव । एरिसो संकमो ण अण्णस्सेति णियमिजह । भणियं सामण्णलक्षणं णियमो १४संक्रमकरणे योजहि संकामिवति, तेण विणाणस्थिसंकमोत्ति, तेण पडिग्गहलक्खणंभण्णति-'परिणमयति जिस्से तंपगतीए प्रकृतिसपडिग्गहो एसो'। यस्यां प्रकृतौ जीवस्तभावेन परिणमयति सोप्रकृतिः पगतीए संकममाणाए पडिग्गहो वुच्चति॥२॥
(मलय०) एतच्च लक्षणं दर्शनत्रिकव्यतिरेकेणान्यत्र द्रष्टव्यम् , दर्शनत्रिके पुनर्बन्धं विनापि संक्रमोऽवगन्तव्यः । तथा चाह-'दुसुम |ति । शुद्धदृष्टेः सम्यग्दृष्टेद्वयोः सम्यक्त्वसम्यग्मिथ्यात्वयोराधारभृतयोमिथ्यात्वम् , एकस्मिंश्च सम्यग्मिथ्यात्वं बन्धं विनापि संक्रा-14 |मति । इयमत्र भावना-इह मिथ्यात्वस्यैव बन्धो न सम्यक्त्वसम्यग्मिथ्यात्वयोः, यतो मिथ्यात्वपुद्गला एव मदनकोद्रवस्थानीया
औषधविशेषकल्पनापशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन त्रिधा क्रियन्ते, तद्यथा-शुद्धा अर्धविशुद्धा अविशुद्धाश्च । तत्र विशुद्धाः सम्यक्त्वम् , अधविशुद्धाः सम्यग्मिथ्यात्वम् , अविशुद्धा मिथ्यात्वम् । तत्र विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यग्मिथ्यात्वयोर्वन्धं वि-| नापि तत्र मिथ्यात्वं संक्रमयति, सम्यग्मिथ्यात्वं च सम्यक्त्वे इति । तदेवमुक्त संक्रमस्य सामान्यलक्षणम् , संप्रति यासु प्रकृतिषु प्रकृत्यन्तरस्थं दलिकं संक्रमयति तासां संज्ञान्तरमाह-'परिणमयइ' इत्यादि । यस्यां प्रकृती आधारभूतायां तत्प्रकृत्यन्तरस्थं दलिकंY परिणमयति-आधारभूतप्रकृतिरूपतामापादयति एषा प्रकृतिराधारभृता पतगृह इव पतगृहः संक्रम्यमाणप्रकृत्याधार इत्यर्थ ॥२॥ (उ०) एतच्च बन्धगर्भितं संक्रमलक्षणं दर्शनत्रिकव्यतिरेकेण द्रष्टव्यमित्यभिप्रायवानाह-'शुद्धदृष्टेः'-सम्यग्दृष्टेद्वयोः सम्यक्त्वसम्यग्मिथ्यात्वयोराधारभूतयोमिथ्यात्वम् , 'एकस्मिंश्च' सम्यक्त्वे सम्यग्मिथ्यात्वं बन्धं विनापि संक्रामति । इह हि मिथ्यात्वस्यैव |
Page #460
--------------------------------------------------------------------------
________________
बन्धः, न सम्यक्त्वसम्यग्मिथ्यात्वयोः, यनो मिथ्यात्वपुद्गला एवापयमिकसम्यक्त्वानुगतन विशोधिस्थानन त्रिधा क्रियन्ते शुद्धा अधविशुद्धा अविशुद्धाश्च । तत्र विशुद्धाः सम्यक्त्वम् , अधविशुद्वाः सम्यग्मिथ्यात्वम् , अविशुद्धाच मिथ्यात्वमिति । ततो विशुद्धसम्यग्दृष्टिः सम्यक्त्वसम्यग्मिध्यात्वयोः पतद्ग्रहणरूपबन्धाभावेऽपि मिथ्यात्वं संक्रमयति, सम्यग्मिथ्यावं च सम्यक्त्वे । एतदतिरिक्तस्थल एप बन्धः पतद्ग्राहकतावच्छेदक इत्यर्थः । उक्तं संक्रमसामान्यलक्षणम् । अथ यामु प्रकृतिषु प्रकृत्यन्तरस्थं दलितं भंक्रमयति तामा संज्ञाविशेषमाह 'परिणभयई' इत्यादि । यस्यां प्रकृतावाधारभृताया तत्प्रकृत्यन्तरस्थं दलिक परिणमयति आधाररूपप्रकृतिरूपनामापा दयति एषा प्रकृतिराधारभूता संक्रम्यमाणप्रकृत्याधारत्वात् पतद्ग्रह इस पतद्ग्रह उच्यते ॥२॥
अतिपसत्तं लक्खणमिति अववादो भण्णतिमोहदुगाउगमूलपगतीण न परोप्परंमि संकमणं । संकमबंधुदउठवट्टणालिगाईणकरणाइं ॥३॥ (चू०)-'मोहदुगमिति'-दसणमोहणिलं चरित्तमोहणिज्जं वा, तेसिं परोप्परसंकमं णिवारेति । तहा मूलपगतिआउगाणं पिपरोप्परसंकमणं णिवारेति। संकंतदलियाहिगारेण जं संकंतं दलितं तं आवलिआए अंतो करणजोग्गंण
भवति त्ति भणंतो चेव लाघवत्थं बन्धादिआवलियागयं पि करणजोग्गंण होति त्ति पसंगेण भणति-संकमयंधुजदयउबट्टणालिगाईणकरणाई ॥३॥
(मलय०) संक्रमलक्षणं च प्रागुक्तमतिप्रसक्तमिति तत्रापवादमाह-'मोह' ति-'मोहद्विक' दर्शनमोहनीयं चारित्रमोहनीयं च, तयोः परस्परं संक्रमो न भवति । तथाहि न दर्शनमोहनीयं चारित्रमोहनीये संक्रमयति, चारित्रमोहनीयं वा दर्शनमोहनीये । तथा आयूपि
Page #461
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः ।
॥३॥
चत्वार्यपि न परस्परं संक्रमयति, नापि मूलप्रकृतीः परस्परं संक्रमयति । तथाहि न ज्ञानावरणीये दर्शनावरणीयं संक्रमयति, नापि दर्शनावरणीये ज्ञानावरणीयम् एवं सर्वास्वपि मूलप्रकृतिषु भावनीयम् । अपि च यस्मिन् दर्शनमोहनीये यो जन्तुवतिष्ठते, स तदन्यत्र न संक्रमयति । यथा मिध्यादृष्टिर्मिध्यात्वम्, सम्यग्मिथ्यादृष्टिः सम्यग्मिथ्यात्वम्, सम्यग्दृष्टिः सम्यक्त्वम्, तथा सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शनमोहनीयं क्वापि संक्रमयन्ति, अविशुद्वदृष्टित्वात् । बन्धाभावे हि दर्शनमोहनीयस्य संक्रमो विशुद्धद्दष्टेरेव भवति, नाविशुद्धदृष्टेः । अन्यच्च परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रं कालं यावदुद्वर्तनादिसकलकरणायोग्यमवगन्तव्यम् । न केवलं संक्रान्तम्, अपि तु बन्धाद्यावलिकागतमपि । तथा चाह- 'संकम' इत्यादि - संक्रमावलि कागतम्, बन्धावलिकागतम्, उदयावलिकागतम्, उद्वर्तनावलिकागतम्, आदिशब्दादुपशान्तं मोहनीयं दर्शनमोहनीयत्रिकरहितमित्येतानि सर्वाण्यप्यकरणानि -सकलकरणायोग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयति ॥ ३ ॥
(उ०) - अथ लक्षणद्वारा सामान्यतः प्रतिपाद्यमानः संक्रमोऽतिप्रसक्त इति तत्रापवादमाह - 'मोहर्दिकस्य' - दर्शन मोहनीयचारित्र मोहनीयलक्षणस्य, तथायुषां चतुर्णामपि मूलप्रकृतीनां च ज्ञानावरणीय दर्शनावरणीयादिलक्षणानां परस्परं संक्रमो न भवति । इदमुपलक्षणम्, तेन यस्मिन् दर्शनमोहनीये यो जन्तुवतिष्ठते स तदन्यत्र न संक्रमयति, यथः मिथ्यादृष्टिर्मिथ्यात्वम्, सम्यग्मिथ्यादृष्टिः सम्यग्मिध्यात्वं सम्यग्दृष्टिः सम्यक्त्वम्, तथा सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शन मोहनीयं क्वापि संक्रामयन्ति, अविशुद्धदृष्टित्वात्, बन्धाभावे च दर्शनमोहनीयसंक्रमस्य विशुद्धदृटेरेवागमोक्तत्वात् । तथा मिश्र सम्यक्त्वं न संक्रमयतीत्यपि द्रष्टव्यं उक्तं च- "निय नियदिट्टिन के दुइयं तया न दंसणतिगं पि । मीसम्मि न सम्मत्तं" ति । अन्यच्च परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रं कालं
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ ३ ॥
Page #462
--------------------------------------------------------------------------
________________
SEXDEO
यावदुइतनादिसकलकरणायोग्यमत्रगन्तव्यम्, न कालं संक्रान्तम्, अपि तु बन्धाद्यावलिकागतमा तयत्याह 'नकम इत्यादि संक्रमा चलिकागतं बन्धावलिकागतमुदयावलिकागतमुद्वर्तनावलिकागतम्, आदिशब्दादुपशान्तं च मोहनीय दर्शनमोहनीयत्रयवर्जितमिन्येतानि सर्वाण्यप्यकरणानि सकलकरणायोग्यान्यवसेयानि । दर्शनत्रिकं तूपशान्तमपि संक्रमयतीति द्रष्टव्यम् ॥३॥
वुत्तो सामण्णलकवणापवादो, आणुपुवीए अणाणुपुर्वाण य विसेसेण मंकमे यत्ति (पत्तं ) यत्र ने] नत्र नियमार्थमाह
अंतरकरणम्मि कए चरित्तमोहेऽणुपुव्विसंकमणं । अन्नत्थ सेसिगाणं च सव्वहिं सव्वहिं बंधे ॥४॥ (चू०)-अंतरकरणविही उवसामणाकरणे भणिहिति। 'चरित्तमोहे' त्ति-पुरिसवेयसंजलणाणगहणं, ण सेसाणं । 'अणुपुवीसंकमणं' ति-परिवाडीसंकमणं । 'अण्णत्थे' त्ति-अंतरकरणादन्यत्र चरित्रमोहम्यापि इत्यर्थः। 'सेसियाणं च सवहिं' ति-अंतरकरणावस्थायां अन्यत्र चेति । 'सबहिं बंधे' इति नियमनं-अवस्थान्तरापेक्षा| यामपि मा भूदबन्धेऽन्यासां सङ्कम इति । जहा सामण्णलक्षणपत्तस्स संकमस्स जत्थ ण इच्छिज्जति तत्थववातो णियमो य भणितो तहा पडिग्गहस्स वि बन्धे पडिग्गहोत्ति ॥४॥
(मलय०) तदेवं लक्षणापवादोऽभिहितः । संप्रति क्रमेणोत्क्रमेण वाऽविशेषेण संक्रमे प्राप्ते सति नियममाह-'अंतरकरणंमि' तिअन्तरकरणविधिरग्रे उपशमनाकरणाभिधानावसरे प्रतिपादयिष्यते । तत्रोपशमश्रेण्या चारित्रमोहनीयोपशमनार्थमेकविंशतः प्रकृतीनाम् ,
१ सब्बहा इति प्रत्यन्तरे।
ASSISROICES
Page #463
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४॥
POSECSDS
क्षपकश्रेण्यां पुनः कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्तरकरणे कृते सति 'चारित्रमोहे'-पुरुषवेदसंज्वलनचतुष्टयलक्षणे, अत्र हि चारित्रमोहनीयग्रहणेनैता एव पञ्च प्रकृतयो गृह्यन्ते, न शेषाः, बन्धाभावात् । तत्र आनुपूर्ध्या-परिपाटया संक्रमणं भवति, न त्वना- 7 संक्रमकरणे नुपूर्ध्या । तथाहि-पुरुषवेदं संज्वलनक्रोधादावेव संक्रमयति, नान्यत्र, संज्वलनक्रोधमपि संज्वलनमानादावेव, न तु पुरुषवेदे, संज्व- प्रकृतिसलनमानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादौ, संज्वलनमायामपि संज्वलनलोभे एव, न तु संज्वलनमानादाविति । धा
क्रमः॥ 'अन्नत्थ' त्ति-अन्तरकरणादन्यत्र पञ्चानामपि पुरुवेदादिप्रकृतीनां शेषाणां पुनः प्रकृतीनां 'सबहिं ति-सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वा इत्यर्थः, सर्वैः प्रकारैः क्रमेणोत्कमेण वा संक्रमोऽवगन्तव्यः। किं सर्वदेव ? नेत्याह-'बन्धे' बन्धकाले, न ? त्वन्यदा यथोक्तं प्राक् ॥ ४॥
(उ०) तदेवमुक्तोऽनतिप्रसक्तः संक्रमविधिः । अथ क्रमोत्क्रमाविशेषेण संक्रमे प्राप्त नियममाह-अन्तरकरणविधिरग्रे वक्ष्यते ।। तत्रोपशमश्रेण्या चारित्रमोहमीयोपशमनायैकविंशतेः प्रकृतीनाम, क्षपकश्रेण्यां तु कषायाष्टकक्षपणानन्तरं त्रयोदशप्रकृतीनामन्तरकरणे कृते सति । 'चारित्रमोहे'-पुरुषवेदसंज्वलनचतुष्टयलक्षणे । अत्र शेषाणां बन्धाभावाचारित्रमोहशब्देनैता एव पश्च प्रकृतयो गृह्यन्ते । तत्रानुपूर्व्या परिपाट्या संक्रमणं भवति, न त्वनानुपूर्व्या । तथाहि-पुरुषवेदं संज्वलनक्रोधादावेव संक्रमयति, नान्यत्र, संज्वलनक्रोधमपि | संज्वलनमानादावेव, न तु पुरुषवेदे, संज्वलनमानमपि संज्वलनमायादावेव, न तु संज्वलनक्रोधादी, संज्वलनमायामपि संज्वलनलोभ एव, न तु संज्वलनमानादी, संज्वलनलोभस्त्वसंक्रान्त एव तिष्ठति । 'अन्नत्थ' ति-अन्तरकरणादन्यत्र पञ्चानामपि पुरुषवेदादिप्रकृतीनां शेषाणां पुनः प्रकृतीनां 'सव्वहि' ति-सर्वस्मिन्नप्यवस्थाविशेषेऽन्तरकरणावस्थायामन्यत्र वेत्यर्थः, सर्वथा-सर्वैः प्रकारैः क्रमेणोत्क्रमण
॥४
॥
Page #464
--------------------------------------------------------------------------
________________
बन्धगर्भितमेकमलक्षणस्यैवाभावादित्यर्थः ||४||
वा संक्रमोऽध्वगन्तव्यः । किं सर्वदेव ? नेत्याह बन्धे बन्धकाले, न त्वन्यदा बन्धाभावे सव्वत्थ बंधे पडिग्गहत्ते पसत्ते यत्र नेष्यते तत्र प्रतिषेधार्थ नियमार्थ चाहतिसु आचलियासु समयूणिगासु अपडिग्गहाउ संजलणा। दुसु आलियासु पढमद्विती सेसासु वि य वेदो ॥ ५॥ (०) - चउन्हे संजलणाणं समयुगतियावलियसेसा पदमट्टितीए बज्झमाणाणं पि अपदिग्यहतं । ममदु आवलिय से साए पुरिसवेदस्स अपडिग्गहत्तं, न संसवेदाणं । किं कारणं ? तेर्सि बंधी चैव शत्थि ॥१५॥
(मलय०)———तदेवं संक्रमस्य सामान्यलक्षणविधिरपवादो नियमश्वोक्तः । संप्रति यदुक्तं यस्य प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंक्रमणं प्रति पतङ्ग्रह इति, तत्रापवादमाह--'तिसु' ति - अन्तरकरणे कृते प्रथमस्थितौ तिसृष्वावलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना अपतग्रहाः पतग्रहा न भवन्ति । एतदुक्तं भवति चतुर्ष्वपि संज्वलनेषु प्रथमस्थितौ 'तिसृष्वावलिकासु' - समयोनावलिकात्रिकशेषायां | सत्यां बध्यमानेष्वपि नान्यत्प्रकृत्यन्तरदलिकं तेषु संक्रामति, तेन तदानीमपतग्रहाः । तथाऽन्तरकरणे कृते सति द्वयोरावलिकयोः प्रथमस्थितिसत्कयोः समयोनयोः सत्योर्वेदः - पुरुषवेदः पतद्ग्रहो न भवति, न किमपि तत्र प्रकृत्यन्तरदलिकं संक्रामतीत्यर्थः । वेदवेह पुरुषवेद एव द्रष्टव्यः, न खीनपुंसकवेदौ, तदानीं तयोर्वन्धाभावादेव तद्ग्रहत्वसिद्धेः । अपि च मिथ्यात्वे क्षपिते सति सम्यग्मिध्यात्वस्य मिथ्यात्वसम्यग्मिथ्यात्वयोश्च क्षपितयोः सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्व सम्यग्मिथ्यात्वयोर्मिध्यात्वस्य तद्महताऽनुतापि द्रष्टव्या न खलु तत्रापि किंचित् संक्रामतीति ॥ ५ ॥
( उ० ) - तदेवं संक्रमसामान्यलक्षणविध्यपवादनियमा उक्ताः । अथ यदुक्तं यस्या प्रकृतेर्बन्धः सा प्रकृत्यन्तरदलिकसंक्रमं प्रति पत
Page #465
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥५॥
ग्रह इति सामान्यातिप्रसक्तावपवादमाह अन्तरकरणे कृते प्रथमस्थितौ तिसृष्वावलिकासु समयोनासु सतीषु चत्वारोऽपि संज्वलना अपतद्ग्रहाः, अन्तरकरणे कृते प्रथमस्थितौ समयोनावलिकात्रिकशेषायां सत्यां वध्यमानेष्वपि संज्वलनेषु प्रकृत्यन्तरदलिकं न संक्रामति, | तेन ते तदानीं पतद्ग्रहा न भवन्तीत्यर्थः । तथान्तरकरणे कृते सति द्वयोरावलिकयोः ( समयोनयोः ) प्रथमस्थितिसत्कयोः सत्योर्वेदःपुरुषवेद: पतद्ग्रहो न भवति, न किमपि तत्र प्रकृत्यन्तरदलिकं संक्रामतीत्यर्थः । खीनपुंसकवेदयोस्तदानीं बन्धाभावादेवापतद्ग्रहत्वसिद्धेवेदशब्देनेह पुंवेद एव गृह्यते । अपि च मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वस्य पतद्ग्रहता न भवति, मिश्र हि मिथ्यात्वदलिकमेव संक्रामति नान्यत्, तच्च मिथ्यात्वं क्षीणम्, ततः संक्रम्यमाणदलिकाभावात्तत्रापतद्ग्रहत्वसिद्धिरिति । तथा मिध्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः सम्यक्त्वस्य न पतद्ग्रहता, सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोरेव संक्रमसंभवात्, तदुभयक्षये संक्रम्यमाणप्रकृत्यसंभवेन पतद्ग्रहत्वायोगात् । तथा सम्यक्त्वसम्यग्मिथ्यात्वयोरुद्वलित यो मिथ्यात्वस्य न पतद्ग्रहता । मिध्यात्वे हि सम्यक्त्वं सम्यस्मिथ्यात्वं वा संक्रामति, न चारित्रमोहनीयमपि, दर्शनमोहनीयचारित्रमोहनी ययोः परस्परं संक्रमप्रतिषेधात् । सम्यक्त्वसम्यग्मिथ्यात्वे चोद्वलिते इति संक्रमाभावादपतद्ग्रहतेत्येतत्सर्वमनुक्तमपि पञ्चसंग्रहाद् द्रष्टव्यम् ||५॥
इयाणिं सादिणादिपरूवणा कायव्वत्ति तत्थ आह
साइ अणाइ ध्रुव अधुवा य सव्वधुवसंतकम्माणं । साइ अधुवा य सेसा मिच्छा वेयणियनीएहिं ॥ ६ ॥
(०) - सम्मत्त सम्मामिच्छत्तणिरयगतिमणुयगतिदेवगति, एयासं चैवाणुपुत्र्वीउ वेउच्चिय (आहारग) सत्तगं, तित्थगरं, उच्चागोयं ति, (सेसत्ति) पयाओ चउवीसं अधुवसंतातो य पगतीउ सेसाउ आउगवजातो तीसुत्तरं
संक्रमकरणे प्रकृतिसंक्रमः ।
॥५॥
Page #466
--------------------------------------------------------------------------
________________
सतं ध्रुवसंताउ । ततो तीसुत्तरस्याउ सायासातणीयागोयमिच्छत्तेसु धुवसंकमो ण होतु त्ति अवर्णीतंसु सेसं छवीसुत्तरं पगतिसनं सानियातिचउग्विहसंक्रमं । कहं ? भण्णइ सगसगपगनिबंधवोच्छेदे जाते संकमाभावाउ । ततो पुणो बंधाढवणे पगईए सानिउ संकमो, तं भावमपत्तस्स अणादिउ, बंधवोच्छेदाभावाउ अभवसिद्धियस्म धुवो, भवसिद्धियस्स अधुवो। किं कारणं ? बंधवाच्छेदं काहिंति । चउवीसाए अधुवसंताणं अधुवसंतत्तादेव सातियमधुवो संक्रमो । सातासातवेदणीयगोयाण 'परियत्तमाणिउ' त्ति काउ सानिअधुवो। मिच्छत्तस्स कहूं ? सुद्धस्सि एव संकमोत्ति । सुद्धदिट्ठित्तणस्स सानिअधुवनाउ मानियअधुवो। भणितो ( ता ) संकमस्म सादियादिपरूवणा ॥ ६ ॥
( मलय ० ) - सम्प्रति साधनादिप्ररूपणामाह- 'साई' ति । सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियमप्तकाहारकसप्तकतीर्थकरोचैर्गोत्रलक्षणाश्चतुर्विंशतिप्रकृतयोऽध्रुवमत्कर्माण आयुश्चतुष्टयं च शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म । ततोऽपि सातासातवेद नीयनीचैर्गोत्रमिथ्यात्वरूपं चतुष्टयमपनीयते, ततः शेषस्य षट्विंशत्युत्तरप्रकृतिशतस्य साद्यादिरूपतया चतुर्विधोऽपि संक्रमो भवति, तथाहि--अमृषां ध्रुवसत्प्रकृतीनां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न भवति, ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वबन्धहेतु संपर्क तो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्रन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः अभव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाभावात्, भव्यस्य पुनरध्रुवः, कालान्तरे व्यवच्छेदसंभवात् । शेषाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्कर्मणो मिथ्यात्ववेदनीयनी चैत्रः सह 'साद्यधुवाः' साद्यध्रुवसंक्रमा अवगन्तव्याः । तथाहि - अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमः सादिरधुवश्वा
तुझ्या
Page #467
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६॥
वगन्तव्यः । सातासात वेदनीयनीचैर्गोत्राणां तु परावर्तमानत्वात्, मिथ्यात्वस्य पुनः संक्रमो विशुद्धसम्यग्दृष्टेः, विशुद्धसम्यग्दृष्टित्वं च कादाचित्कम्, ततस्तस्यापि संक्रमः साद्यध्रुव एव ॥ ६॥
( उ० ) सम्प्रतिसाद्यनादिप्ररूपणामाह – सम्यक्त्वसम्यग्मिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहार कसप्तकतीर्थकरो| च्चैर्गोत्रलक्षणाश्चतुर्विंशतिप्रकृतयोऽध्रुवसत्ताका आयुश्चतुष्टयं च । शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म । ततोऽपि सातासातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं प्रकृतिचतुष्टयमपसार्यते, ततोऽवशिष्टाः सर्वा ध्रुवसत्कर्मप्रकृतयः षट्विंशत्युत्तरशतसङ्ख्याः संक्रममधिकृत्य | साद्यादिरूपतया चतुर्विधा अपि भवन्ति । तथाहि अमृषां ध्रुवसत्कर्मप्रकृतीनां संक्रमविषयप्रकृतिबन्धव्यवच्छेदे सति संक्रमो न भवति, ततः पुनरपि तासां संक्रमविषयप्रकृतीनां स्वबन्धहेतु संपर्कतो बन्धारम्भे सति भवति, ततोऽसौ सादिः, तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः अभव्यस्य ध्रुवः कदाचिदपि व्यवच्छेदाभावात्, भव्यस्य पुनरध्रुवः, कालान्तरे व्यवच्छेदसंभवाद् । शेषाश्वतुर्विंशतिरध्रुवसत्कर्मप्रकृतयः मिथ्यात्व वेदनीयनीचैगोत्रैः सह संक्रममाश्रित्य साद्यध्रुवा अवगन्तव्याः । तथाहि-अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमः साद्यध्रुवोऽवगन्तव्यः, सातासातवेदनीयनीचैगोंत्राणां तु परावर्तमानत्वात् । तथाहि - साते बध्यमानेऽसातस्य संक्रमः, असाते च बध्यमाने सातस्य, नान्यदा, तथोच्चगोत्रे बध्यमाने नीचैर्गोत्रस्य संक्रमः, नीचैर्गोत्रे च बध्यमाने उच्चैर्गोत्रस्य, | तत एषां संक्रमः सादिरध्रुवश्चेति । मिथ्यात्वस्य संक्रमो विशुद्धसम्यग्दृष्टेर्भवति, विशुद्धसम्यग्दृष्टित्वं च कादाचित्कम्, ततस्तस्य संक्रमः साद्यध्रुव एवेति ।
स्यादेतत्, कासां प्रकृतीनां किं संक्रमपर्यवसानस्थानं येन तत ऊर्ध्वमभवन् प्रतिपाते च पुनरपि भवन् संक्रमः सुज्ञानः स्यात् ?
Caraca
संक्रमकणे प्रकृतिसं-र क्रमः ।
॥६॥
Page #468
--------------------------------------------------------------------------
________________
उच्यते सातवेदनीयस्य संक्रमका मिथ्यादृष्ट्यादयः प्रमत्तपर्यवसाना ज्ञेयाः, न परे, परतो ह्यसातवेदनीयं न बध्यते, किंतु सात वेदनीयमेव, ततोऽसातस्यैव साते बध्यमाने संक्रमो भवति, न सातस्येति । अनन्तानुबन्धिनां मिथ्यादृष्ट्यादयोऽप्रमत्तसंयतपर्यवसानाः संक्रमकाः, न परे, परतस्तेषामुपशान्तत्वेन क्षीणत्वेन वा संक्रमस्याभावात् । यशः कीर्तेर्मिथ्यादृष्ट्यादयोऽपूर्वकरणान्ताः संक्र| मका भवन्ति, न परे, परतस्तस्या केवलाया एव बन्धेन पतग्रहत्वस्यैव भावात् । अनन्तानुबन्धिवर्ज द्वादशकपायनोकपायाणां मिध्यादृष्टयादयो निवृत्तिबाद रसंपरायपर्यवसानाः संक्रमकाः, परतस्तेषामुपशान्तत्वेन क्षीणत्वेन वा संक्रमाभावात् । मिथ्यात्वसम्यग्मिथ्यात्वयोरविरतसम्यग्दृष्ट्यादय उपशान्तमोहपर्यवसानाः संक्रमकाः, न परे, परतस्तयोः सत्ताया एवाभावात् । सासादनाः सम्यग्मिथ्यादृष्टयश्च न किमपि दर्शनमोहनीयं क्वापि संक्रमयन्ति । मिथ्यादृष्टिस्तु मिथ्यात्वं खाधारभूतं स्वभावादेव न संक्रमयतीत्यविरतसम्यग्दृष्ट्यादय इत्युक्तम् । सम्यग्मिथ्यात्वस्य पुनर्मिथ्यादृष्टिरपि संक्रमको भवति । तथा सम्यक्त्वस्य मिथ्यादृष्टिरेव संक्रमकः, नान्यः, यतः सम्यक्त्वं मिध्यात्वे वर्तमानः संक्रमयति, न सासादने मिश्रे वा, मिध्यात्वे च वर्तमानो मिध्यादृष्टिरेव । तथोच्चैर्गोत्रस्य मिध्यादृष्टिसासादना एव संक्रमकाः, नान्ये, अन्येषां नीचैर्गोत्राबन्धकत्वात्, नीचैर्गोत्रबन्धकाल एव च तत्संक्रमाभ्युपगमात् । उक्तशेषाणां च मतिज्ञानावरणीयादिप्रकृतीनां सूक्ष्मसंपरायपर्यवसानानां मिथ्यादृष्ट्यादयः संक्रमकाः, न परे, परतो बन्धाभावेन पतद्ग्रहप्रकृत्यभावात् ॥ ६ ॥
Page #469
--------------------------------------------------------------------------
________________
आयुषां संक्रमाभावेन चतुष्पञ्चाशदधिकशतप्रकृतीनां संक्रमस्य साधादिभङ्गकयन्त्रम् ।
कर्मप्रकृतिः
संक्रमकरणे प्रकृतिसंक्रमः
प्रकृतीनां संक्रमः
सादिः
अध्रुव
अनादिः
प्रतिग्रहरूपबन्धविच्छे१२६ ध्रुवसत्ताकानां । दानन्तरं पुनर्बम्धे
भव्यानाम् | सादित्वाप्राप्तस्य | अभव्यानाम् २४ अध्रुवसत्ताकानां ____ अध्रुवसत्त्वादेव अध्रुवसत्त्वादेव वेदनीययोः नीचों
- बन्धे परावर्त्तमानत्वात् बन्धे परावर्त्तमानत्वात् त्रस्य च
विशुद्धसम्यग्दृष्टेः संक्रमिथ्यात्वस्य म्यमाणत्वेन कादाचि- सादित्वात्
कत्वात्
Page #470
--------------------------------------------------------------------------
________________
Geदाद
चतुष्पश्चाशदधिकशतप्रकृतीनां संक्रमपर्यवसानाः। शानदर्शनावरणयोः सूक्ष्मसम्परायान्ताः आद्यवर्जद्वादशकषायाणां | अनिवृत्तिबादरान्ताः सातवेदनीयस्य
नोकषायाणां च प्रमत्तान्ताः यश-कीर्तेः
अपूर्वकरणषष्ठभागपर्यवअसातस्य सूक्ष्मसस्परायान्ताः
सानाः मिथ्यात्वस्य अविरतसम्यग्दृष्टेरारभ्योप
द्वितीयतृतीयवर्जसूक्ष्मसम्पशान्तपर्यवसानाः
रायपर्यन्ताः मिश्रस्य
मिथ्याष्टिरविरतसम्यग्दृष्टे- जिनयशोवर्जितशेषनाम्न सूक्ष्मसम्परायपर्यवसानाः
रारभ्योपशान्तपर्यवसानाश्च एकोत्तरशतस्य सम्यक्त्वस्य मिथ्यादृष्टयः
उच्चर्गोत्रस्य प्रथमद्वितीयगुणस्थानवर्तिनः अनन्तानुबन्धिचतुष्कस्य | अप्रमत्तान्ताः
नीचैर्गोत्रस्यान्तरायपञ्च- सूक्ष्मसम्परायपर्यवसानाः
कस्य च इदानी पडिगहस्स भण्णतिमिच्छत्तजढा य पडिग्गहंमि सव्वधुवबंधपगतीओ।णेया चउठिवगप्पासादि य अधुवा य सेसाओ॥७॥
ODIDATED
Page #471
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः ॥ ८ ॥
( च० ) - चसदा संकमे विमिच्छत्तजढा एव चउग्विहत्ति संबज्झइ सव्वधुवबंधपगतीणं । पंचन्हं णाणावरणीया णं णवण्हं दंसणावरणीयाणं सोलसन्हं कसायाणं भयं दुर्गछाणं तेजइयसत्तगं वण्णादीणं वीसाणं अगुरुलहुगं उवघाय णिमेण पंचन्हं अंतराइयाणं एयासिं सतसट्ठीपगतीणं धुवबंधियत्ति काउ जावप्पप्णो बन्धच्छेदो (न) भवति ताव धुवपडिग्गहत्तं । ततो अप्पप्पणो बन्धवोच्छेदे कते धुवसंकमपगतीणमेव सादियादियो भाणियव्वो । 'सातिय अधुवा य सेसाउ' त्ति सत्ता (अट्ठा) सीए वृत्तसेसाए सादि य अधुवो। मिच्छत्तस्स तु विजमाणसम्मत्तमीसगस्स पडिग्गहत्तंति ततो साद (य) ध्रुवत्वात सातियअधुवपडिग्गहता । एवमेगेगपगतीणं सङ्कमपडिग्गहाणं सादिआदिपरूवणा कता ॥ ७ ॥
(मलय ० ) - साम्प्रतं पतग्रहाणां साद्यनादिप्ररूपणामाह-'मिच्छत्त' त्ति - 'मिथ्यात्वजढाः' मिथ्यात्वरहिताः सर्वा अपि ध्रुवबन्धिन्यः प्रकृतयः - पञ्च ज्ञानावरणीयानि, नव दर्शनावरणीयानि, षोडश कषायाः, भयम्, जुगुप्सा, तैजससप्तकम्, वर्णादिविंशतिः, अगुरुलघु, उपघातम्, निर्माणम्, अन्तरायपञ्चकं चेति । एताः संक्रममधिकृत्य चतुर्विकल्पाः साद्यनादिधुवाध्रुवरूपचतुर्भेदा ज्ञेयाः । तथाहिएतासां सप्तषष्टिसंख्यानां ध्रुववन्धिनीनामात्मीयात्मीयबन्धव्यवच्छेदसमये पतद्ग्रहत्वं न भवति, न किमपि प्रकृत्यन्तरदलिकं तासु संक्रामतीत्यर्थः । पुनः स्वस्वबन्धहेतु संपर्क तो बन्धारम्भे सति पतद्ग्रहत्वं भवति, ततः सादिः, तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, धुवाधुवे अभव्यभव्यापेक्षया । 'साई' इत्यादि । शेषास्त्वध्रुववन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव साद्यध्रुवपतद्ग्रहता भावनीया । मिथ्यात्वस्य पुनर्भुवबन्धित्वेऽपि यस्य सम्यक्त्वसम्यग्मिथ्यात्वे विद्येते स एव ते तत्र संक्रमयति नान्य
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ ८ ॥
Page #472
--------------------------------------------------------------------------
________________
इति तस्य साद्यध्रुवपतद्ग्रहता द्रष्टव्या ॥७॥
(उ०) 'पतद्ग्रहे' पतद्ग्रहविषये 'मिच्छत्तजढा य' ति-मिथ्यात्वरहिताः सर्वा अपि ध्रुवबन्धिन्यः प्रकृतयो ज्ञानावरणपञ्चकदर्शनावरणनवकषोडशकषायभयजुगुप्सातैजससप्तकवर्णादिविंशतिनिर्माणागुरुलघूपघातान्तरायपञ्चकलक्षणाः सप्तषष्टिश्चतुर्विकल्पाः साधनादि
ध्रुवाध्रुवरूपचतुर्भेदा ज्ञेयाः । तथाहि-एतासां ध्रुवबन्धिनीनां स्वखबन्धव्यवच्छेदे सति पतद्ग्रहत्वं न भवति, न किमपि प्रकृत्यन्तरद-2 शालिकं तत्र संक्रामतीत्यर्थः । पुनः खबन्धहेतुसाम्राज्यादन्धारम्भे पतद्ग्रहत्वं भवतीति तेत्सादि, तत्तद्वन्धव्यवच्छेदस्थानमप्राप्तस्य
पुनरनादि । ध्रुवाध्रुवत्वे अभव्यभव्यापेक्षया भावनीये । शेषास्त्वध्रुवबन्धिन्योऽष्टाशीतिसङ्ख्याः प्रकृतयोऽध्रुवबन्धित्वादेव पतद्ग्रहत्त्वमधिकृत्य साद्यधुवा भावनीयाः। मिथ्यात्वस्य पुनर्धवबन्धित्वेऽपि यस्य सम्यक्त्वसम्यक्त्वमिथ्यात्वे विद्यते स एव ते तत्र संक्रमयति नान्य इति तस्य साद्यध्रुवपतद्ग्रहता द्रष्टव्या ।।७।।
१ आयुषोऽध्रुवबन्धित्वेनान्तर्भावः कृतः नोन्यप्रकृतिप्रतिग्रहत्वेन, यद्वाऽयुष उद्वर्तनापवर्तनरूपौ प्रतिग्रही ग्राह्या, मिश्रसम्यक्त्वयोः। FEMI पतद्ग्रहत्वभावेऽपि बन्धाभावात् तद्ग्रहणं न कृतमिति ।
CSDDar
Haag
Page #473
--------------------------------------------------------------------------
________________
पतग्रहप्रकृतीनां साद्यादिभङ्गकयन्त्रम् ।
कर्मप्रकृतिः
॥९॥
प्रकृतीनां प्रतिग्रहता
सादिः
संक्रमकरणे प्रकृतिसंक्रमः
अध्रुवार
अनादि
धुवाः
६७ भूषधिनीनाम्
खस्वबन्धव्यवच्छेदानन्तरं पुनर्बन्धारम्मे
भव्यानाम्
सादित्वाप्राप्तस्य
अभव्यानाम्
८४ अधुववन्धिनीनाम् | अध्रुवबन्धित्वादेव
अध्रुवबन्धित्वादेव
मिथ्यात्वस्य पतद्महताया एव का- पतग्रहताया एव कादाचित्कत्वात्
दाचित्कत्वात् मिश्रसम्यक्त्वयोः । कादाचित्कत्वात् कादाचित्कत्वात् इदानी पगतिठाणेसु वि सातियातिपरूवणा कायब्वत्तिऽतिदेसो कतो- . | पगईठाणे वि तदा पडिग्गडो संकमो य बोद्धव्वो। पढमंतिमपगईणं पंचसु पंचण्ह दो वि भवे ॥८॥
॥९॥
Page #474
--------------------------------------------------------------------------
________________
VASAVDASSSSS352
(स)... अतिमहत्वाचावयासत निििचदलयर-यातायाम् पग पनिटापा, मिनी ममपरिगह भावो मानिपानियो नविहो नि! यावरणाम दक्षिणा मागहाणाणि गावविहं दिन च. तिगिण पटिगहागाणि-मावविहं ब्बि विनि पदविहम महसे पहिगह यमानियाउ(टनाविही नि ! अवमा मानिग अधुया वेषणीयम्स पतिद्वारगमवेति न मानियानिवि ! माहणीयम्म तम्म मङ्कमहाणाणि मनाची मादीणि वश्यमाणाणि. अट्टारम पडिग्गट्टाणाणि बावीसादाणि! तंम पंचाममङ्गमा
वीमपटिग्गहो य मानियातिनउविगप्पो, सेमा मङ्गमा पडिग्गहा य मादिया अधुवा । णामंमि तिउत्तरमतादीणि वाग्म सराहाणाणि, तेवीसादीणि अट्ट पडिग्गट्ठाणाणि वि मातिया अधुवा । णियगोयम्म पगं पगतीट्ठाणं सङ्कमे पडिग्गड़े य मादि अधुवं । उच्चगोयम्स उचलणेण अणित्त सञ्जातो। इदाणि विगप्पावमगे. सो य सणावरणमोहणामाषामेव पगतीमङ्कमे संभवनि, मामित्तेणं च मह जाति त्ति न पृथगुच्यते, ठिनिसका मानिस संभवति. उहिहो । इदाणि सङ्कमसामित्तं भण्णनि-पढमंतिमपगतीणं पंचसु पंचण्डं ति वि भागे (वहन दो वि भवे)' त्ति ! तत्थ णाणावरणंतराइयाणं एगं ममट्टाणं, पगं पडिग्गहट्टाणं । पंचण्हमेव अप्पप्पणो पगतिसमुदायो सङ्कमो पडिग्गहो य अप्पप्पणो पगई मोत्तृणं पंच वि पंचमु मिच्छहिटिप्पभिड़ जाव सुहमरागस्म चरिमसमतो ताव मङ्कमनि । एवं पडिग्गहत्तं पि॥८॥ (मलय०)-तदेवमेकैकप्रकृतीनां संक्रमण्य पतद्ग्रहत्वस्य च माद्यनादिप्ररूपणा कृता । सम्प्रति प्रकृतिस्थानेषु तां चिकीपुरतिदेश
Page #475
--------------------------------------------------------------------------
________________
Sel माह-'पगईठाणे' त्ति । यथैकैकस्याः प्रकृतेः पतद्ग्रहत्वं संक्रमश्च साद्यादिरूप उक्तस्तथा प्रकृतिस्थानेष्वपि बोद्धव्यः । द्वित्रादीनां च कर्मप्रकृतिः प्रकृतीनां समुदायः प्रकृतिस्थानम् । तत्र प्रथमतो ज्ञानावरणीयस्य तत्समानवक्तव्यत्वादन्तरायस्य च संक्रमपतद्ग्रहत्वस्थानप्रतिपाद- संक्रमकरणे
नार्थमाह-'पढमंतिम' इत्यादि । प्रथमप्रकृतेर्ज्ञानावरणीयस्य अन्तिमप्रकृतेरन्तरायस्य संबन्धिनीनां प्रत्येकं पञ्चानामपि प्रकृतीनां पश्च- प्रकृतिसंSN स्वपि प्रकृतिषु द्वावपि संक्रमपतद्ग्रहभावौ भवतः । एतदुक्तं भवति-ज्ञानावरणीयान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानं संक्रमे पत- क्रमः।
द्ग्रहभावे च भवतीति । तो चेमी संक्रमपतद्ग्रहभावौ साधादिरूपतया चतुष्प्रकारौ । तथाहि-उपशान्तमोहगुणस्थानके तयोरभावात् , ततः प्रतिपाते च पुनः संभवाद् सादी, तत्स्थानमप्राप्तस्य पुनरनादी, ध्रुवाध्रुवता चाभव्यभव्यापेक्षया भावनीया ॥८॥
(उ०) तदेवमेकैकप्रकृतीनां संक्रमपतद्ग्रहत्वयोः साधनादिप्ररूपणा कृता । अथ प्रकृतिस्थानेषु तामतिदिशन्नाह-यथा एकैकस्याः प्रकृतेः पतद्ग्रहः संक्रमश्च साद्यादिरूपतयोक्तस्तथा प्रकृतिस्थानेष्वपि बोद्धव्यः। द्वित्रादीनां प्रकृतीनां समुदायः प्रकृतिस्थानम् । तत्रैकैकां प्रकृति बुद्धौ गृहित्वा प्रकृतिसंक्रमपतद्ग्रही यथोच्येते तथा समुदायविवक्षायां प्रकृतिस्थानसंक्रमपतद्ग्रहावपि वाच्याविति नातिविशेष इति भावः । वस्तुस्थित्या तु यदेका प्रकृतिरेकस्यां प्रकृतौ संक्रामति यथा सातमसातेऽसातं वा साते तदा प्रकृतिसंक्रमः,४ यस्यां तु संक्रामति सा प्रकृतिपतद्ग्रहः । यदा प्रभूताः प्रकृतय एकस्यां संक्रामन्ति, यथा यश की वेकस्यां शेषनामप्रकृतयः तदा प्रकृतिस्थानसंक्रमः प्रकृतिपतद्ग्रहः, यदा तु प्रभृतासु प्रकृतिष्वेका संक्रामति, यथा मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोस्तदा
॥१०॥ प्रकृतिस्थानपतद्ग्रहः प्रकृतिसंक्रमः, यदा तु प्रभूतासु प्रभूताः संक्रामन्ति तदा प्रकृतिस्थानसंक्रमः प्रकृतिस्थानपतद्ग्रह इति द्रष्ट-१५ व्यम् । इत्थं च प्रकृतिस्थानसंक्रमपतगृहयोः साद्यादिप्ररूपणामतिदेशेनैव कृत्वा प्रतिकर्म संक्रमपतद्ग्रहविषयस्थानसङ्ख्यानिरुरूपयि-1
Page #476
--------------------------------------------------------------------------
________________
मह- पदमांनम' का
प्रथमप्रकजानाकामानासतमयसम्मान बनानापाना
न
चपकन्यामा जन्माया गत म्यान चति । इमान कमवतरह पाना माचादिक पता नाका लगानि पहना माहगुणग्यान नया मानान, ननः पारपान च पर समयामाग, नत्थानाधाम पुनपनादी, वायव्यमा पार
हाणि दरिमणावरणीयम दाण्डि मंकमठाणाणि नवविहानबरच, निगिण पदग्गहापाणि---- नवगच्छकर उके णवगं हवं च चउसु विड्यम्मि ! अन्नगरम्मि अन्नयरातिय वेषणीयगोपसु ॥ १.
(चु०)-वविह छव्विहं चउव्विहं चेति।नत्य विहपडिग्गही मिच्छदिट्ठीसामायणमम्मदिट्टीण णवविहबंधगाणं णवविहं णवविहपडिग्गहे संकमति । इदाणि छबिहपडिग्गहेसम्भामिच्छदिट्टीप्पभित्ति जाव अपवकरणद्वाए संग्वज्जइतो भागो णवविहसंतकम्मसियाणं णवविहं छविहे पडिग्गहे संकमेति । इदाणि चउबिहपडिग्गहे अपुवकरणस्म णिहापयलाणं बंधवोच्छेदाउ उवरि आरद्रं जाव सुहमरागस्स चरिमो समतो ताव णवविहसंतकम्मंसिताणं णवविहं चउविहपडिग्गहे संकमति, अणिअहिअद्धाए य [असंखेज्जभागावसेसाए थीणगीद्वितियखविए छव्विहसंतकम्मंसिताणं जाव सुहुमग्ववगस्स चरिमो समतो चउविहं बंधमाणाणं चउ-५ विहपडिगहे छव्विहं संकमति । इयाणिं वेयणिजस्स अण्णयरं अण्णयरे बज्झमाणंमि संकमति, अण्णयरं
Page #477
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
SEDICIRCRACKe
अण्णयरस्स पडिग्गहे । इदाणिं सायाबंधगाणं मिच्छट्टिीप्पभिति जाव सुहुमरागो सातासातकम्मंसिताणं है। | सायपडिग्गहे असातं संकमति । इयाणिं असातबंधगाणं मिच्छद्दिटिप्पभिति जाव पमत्तसंजतो सातासात-1 संक्रमकरणे कम्मंसिताणं (अ)सातपडिग्गहे सातं संकमति । इदाणि गोयस्स सामण्णलक्खणं जहा वेयणियस्स। णीया-1
प्रकृतिसंगोयस्स उच्चागोए संकमो जहा असातस्स साते संकमो । इयाणिं णीयागोयबंधगाणं मिच्छादिट्ठीसासायणाणं
क्रमः। | णीयउच्चागोयसंतकमिसी(मंसि)ताणं णीयागोयस्स पडिग्गहे उच्चागोतं संकमति ॥९॥ | (मलय०) सम्प्रति दर्शनावरणीयस्य संक्रमपतद्ग्रहत्वस्थानप्रतिपादनार्थमाह-'नवगति-'द्वितीये' दर्शनावरणीये नवकषद्कचतु-|
केषु नवकं संक्रामति, षट्कं च चतसृषु प्रकृतिषु । तेनेह द्वे संक्रमस्थाने, तद्यथा-नवकं पदकं च । त्रीणि पतद्ग्रहस्थानानि, | तद्यथा-नवकं पदकं चतुष्कं च । तत्र नवकरूपे पतद्ग्रहे मिथ्यादृष्टयः सासादनाश्च नवविधदर्शनावरणीयबन्धका नवकमपि संक्रमयन्ति । अयं च नवकरूपः पतग्रहः साद्यादिरूपतया चतुष्प्रकारः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-सम्यग्मिथ्यादृष्टयादिगु-IA णस्थानेषु न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्यापूर्वकरणस्य संख्येयतमं भागं यावन्नवविधदर्शनावणीयसत्कर्माणः पद्विधदर्शनावरणीयब- | न्धकाः षट्के नवकं संक्रमयन्ति । अयं तु पदकरूपः पतद्ग्रहः साद्यध्रुवः, कादाचित्कत्वात् । तथाऽपूर्वकरणस्य संख्येयतमे भागे निद्राप्रचलयोबन्धव्यवच्छेदे तत ऊर्ध्वं मूक्ष्मसंपरायगुणस्थानकचरमसमयं यावदुपशमश्रेण्यां नवविधदर्शनावरणीयसत्कर्माणश्चतुर्विधदर्शनावरणीयबन्धकाश्चतुष्के नवकं संक्रमयन्ति । अयमपि च चतुष्करूपः पतद्ग्रहः साद्यधुवः, कदाचिद्भावात् । नवकरूपः संक्रमश्चतुष्प्रकारः,
CARDIOHDINGDOMCGS
Page #478
--------------------------------------------------------------------------
________________
नद्यथा-मदग्नादिध्रवाऽनुपथ । तथाहि सामगंपगयात्पग्न उपशान्नमाहे न भवान, तनः प्रनिपाने च भवति, नामा गादिः, तत्यानमप्राप्तस्य पुनग्नादिः, वाचवावभव्ययत्यापेक्षया । शपकथण्यां पुननिवृनिकरणादायाः मंग्येयतमे भाग वशिष्ट पनि म्त्यानाडत्रिकक्षयात परतः सूक्ष्मपरायगुणस्थानकचरमयमयं यावत् पविधदर्शनावरणीयसत्कर्माण क्षदिदानावग्णायचतथ्य वक्षन्नम्नस्मिन दर्शनावणचतुष्क पटकं संक्रमयन्ति । इमावपि संक्रमपनद्यही माद्यधवा, कादाचित्कवान । अतः पातु न संक्रमो नापि पतद्ग्रहत्वमिति । सम्प्रति वेदनायगोत्रयाः संक्रमपतद्ग्रहत्वधानप्रतिपादनार्थमाह-'अन्नयररिंग' इत्यादि । वेदनीय गात्र चा न्यतरस्यां प्रकृता बध्यमानायामन्यतरावध्यमाना प्रकृतिः संक्रामति । तेन या यत्र संक्रामति सा तस्याः पतद्ग्रहः, इतरा न संक्रमस्थानम् । तत्र सातबन्धकानां मिथ्यादृष्टिप्रभृतीनां सूक्ष्मसंपरायपर्यन्तानां सातामातमत्कर्मणां सातवेदनीयं पतद्ग्रहः, असातं संक्रमस्थानम् । असातबन्धकानां पुनर्मिध्यादृष्टिप्रभृतीनां प्रमत्तगयनपर्यन्तानां मातासातसत्कर्मणां अमातवेदनीय पनद्ग्रहः, सानवेदनीयं तु संक्रमस्थानम् । इमौ च सातासातरूपी संक्रमपतद्ग्रहाँ सायधुवा, भूयो भूयः परावृत्त्य भावात् । तथा मिथ्याष्टिप्रमृ
तीनां सूक्ष्मसंपरायपर्यन्तानामुच्चगोत्रबन्धकानामुच्चनीचैर्गोत्रसत्कर्मणामुचेगोत्रं पत्तद्ग्रहः, नीचैगोत्रं तु संक्रमम्यानम् । नीचत्रिवधरश कानां तु मिथ्यादृष्टिमासादनानामुच्चनीचैर्गोत्रसत्कर्मणां नीचेोत्रं पतद्ग्रहः, उच्चैोत्रं तु संक्रम्यमाणं संक्रमस्थानम् । इमावप्युच्चगावनी गोत्ररूपी संक्रमपतद्ग्रही प्रागिन साद्यधुवौ भावनीयौ ॥९॥
उ०)-द्वितीये दर्शनावरणीये नवकपटकचतुष्केषु नवकं संक्रामति पदकं च चतसृषु प्रकृतिषु। तथा च दर्शनावरणे नवकपटकचतुष्कलक्षणानि वीण्येव सत्तास्थानानि, त्रीण्येव वन्धस्थानानि पतगृहस्थानानि च, द्वे च संक्रमस्थाने-नवकं पदकं चेति फलितम् । तत्र नवक
NGOTSAGESGes
Page #479
--------------------------------------------------------------------------
________________
रूपे पतगृहे मिथ्यादृष्टयः सासादनाश्च नवविधदर्शनावरणीयबन्धका नवकमपि संक्रमयन्ति । अयं च नवकरूपः पतद्ग्रहः साचादिरूपतया 1 कर्मप्रकृतिः | चतुष्पकारः, तद्यथा-सादिग्नादिर्धवोऽध्रुवश्च । तथाहि-सम्यग्मिथ्यादृष्टयादिगुणस्थानेषु न भवति, ततः प्रतिपाते च भवति, ततोऽसौ १८ संक्रमकरणे
| सादिः, अत्यक्तमिथ्यात्वस्यानादिः, ध्रुवाधुवावमव्यभव्यापेक्षया। तथा सम्यग्मिथ्यादृष्टिगुणस्थानकादारभ्यापूर्वकरणस्य सङ्खयेयतमं भागं प्रकृतिसं॥१२॥ | यावन्नवविधदर्शनावरणीयसत्कर्माणः पविधदर्शनावरणीयबन्धकाः षट्के नवकं संक्रमयन्ति । अयं षट्करूपपतद्ग्रहः कादाचित्क
क्रमः। त्वात्साद्यध्रुवः । तथाऽपूर्वकरणस्य सङ्खयेयतमे भागे निद्राप्रचलयोर्बन्धव्यवच्छेदे तत ऊर्ध्व सूक्ष्मसंपरायचरमसमयं यावदुपशमश्रेण्यां नवविधदर्शनावरणीयसत्कर्माणश्चतुर्विधदर्शनावरणीयबन्धकाश्चतुष्के नवकं संक्रमयन्ति । अयमपि चतुष्करूपः पतद्ग्रहः साद्यधुवः, कादाचित्कत्वात् । एतत्पतद्ग्रहत्रिकप्रतियोगी नवकरूपः संक्रमः साद्यादिभेदेन चतुर्विधः, सूक्ष्मसंपरायात्परत उपशान्तमोहे न भवति, | ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवावभव्यभव्यापेक्षया । क्षपकश्रेण्यां पुनरनिवृत्तिकरणाद्धायाः ॐ सङ्ख्थेयतमे भागेऽवशिष्टे सति स्त्यानिित्रकक्षयात्परतः सूक्ष्मसंपरायचरमसमयं यावत् षड्विधदर्शनावरणीयसत्कर्माणश्चक्षुरादिदर्शनाव
रणीयचतुष्टयं बघ्नन्तस्तस्मिन् दर्शनावरणचतुष्के पदकं संक्रमयन्ति । इमावपि संक्रमपतद्ग्रही कादाचित्कत्वात्साद्यध्रुवौ । अतः | परं तु न संक्रमो नापि पतद्ग्रहत्वं, बन्धाभावात् । अत एव चतुष्करूपं तृतीयमपि संक्रमस्थानं न लभ्यते । वेदनीये गोत्रे चान्यतरस्यां | प्रकृतौ बध्यमानायामन्यतराऽवध्यमाना प्रकृतिः संक्रामति । तेन या यत्र संक्रामति सा तस्याः पतगृहः, इतरा च संक्रमस्थानम् ।
॥ १२॥ | तत्र मिध्यादृष्टयादिसूक्ष्मसंपरायान्तानां सातबन्धकानां सातासातसत्कर्मणां सातवेदनीयं पतद्ग्रहः, असातं संक्रमस्थानं । असातबन्ध|| कानां तु मिथ्यादृष्टयादीनां प्रमत्तान्तानां सातासातसत्कर्मणामसातवेदनीयं पतद्ग्रहः, सातवेदनीयं तु संक्रमस्थानम् । इमौ च साता-||
Page #480
--------------------------------------------------------------------------
________________
SLCCC
सातरूपी संक्रमपतद्ग्रहौ परावर्त्तमानत्वात्साद्यध्रुवौ । तथा मिथ्यादृष्टयादीनां सूक्ष्मसंपरायान्तानामुच्चैत्रिवन्धकानामुच्चनीचत्रिसत्कर्मणामुच्चैर्गोत्रं पतद्ग्रहः, नीचैर्गोत्रं संक्रमस्थानम् । नीचैर्गोत्रबन्धकानां तु मिथ्यादृष्टिसासादनानामुच्चनीचैर्गोत्रसत्कर्मणां नीचैर्गोत्रं पतद्ग्रहः, उच्चैर्गोत्रं तु संक्रमस्थानम् । एतावप्युच्चनीचैर्गोत्ररूपी संक्रमपतद्ग्रहौ परावर्तमानत्वादेव साद्यध्रुवौ ॥ ९॥
मोहायुनीमवर्जप्रकृतिसंक्रमप्रतिग्रहस्थानानां साद्यादिभङ्गकयन्त्रम् ।
प्रकृतिस्थानानां संक्रमः
सादिः
अध्रुवः
अनादिः
ध्रुवः
उपशान्तमोहा
अमव्यानाम्
प्राप्तस्य
अत्यक्तमिथ्यात्वस्य
C
शानावरणान्तराय- उपशान्तमोहात् दशकस्य प्रतिपततः
भव्यानाम् दर्शनावरणीयनवकस्य दर्शनावरणीयपदकस्य ||
क्षपकश्रेणी विद्यमानत्वेन कादाचित्कत्वात्
कादाचित्करवात् असातवेदनीयस्य | परावर्त्तमानबन्धित्वात् परावर्तमानबन्धित्वात् सात उच्च नीच० च
०
०
ORDIA
Page #481
--------------------------------------------------------------------------
________________
मोहायुर्नामवर्जकर्मणां पतवाहस्थानानां साधादिमनकापत्रम्।
कर्मप्रकृतिः । ॥१३॥
सादिः
अनादिः
ध्रुवा
संक्रमकरणे प्रकृतिसंक्रमः।
प्रतिस्थानानां
प्रतिग्रहता कानावरणान्तराय
दशकस्य दर्शनावरणनवकस्य दर्शनावरणषट्कस्य
उपक्षान्तमोहात्
प्रतिपत्ततः
भव्याना
उपशान्तमोहाप्राप्तस्य अभव्दानास्
षट्कबन्धात् नवबन्धकस्य
अत्यचामिथ्यात्वस्थ
कादाचिकत्वात्
काझचित्कत्वात्
दर्शनावरणचतुष्कस्य
सातस्य
अध्रुववन्धित्वात्
अध्रुवबन्धित्वात्
असातत्य उचैगोत्रस्य नीचर्गोत्रस्य
॥१३॥
Page #482
--------------------------------------------------------------------------
________________
उदाणि भारतीयम्म संकमांडामहांकही मायब मकमाराकमा ३. १५:: अदाचरहियवान सत्तरस सालभ म पन्नग्स । वा उजव संकमदागाइ हात तवानई माह । रनु ... मावीमधीममतानगरसम्म पनि हसा या संक्रमनिम समा बामक मानिन । नाय अहानामा का संकमि मणरितम पि संकािदहि
गर्ग उस्कोसणा दो महामनि । मगरगती गामनि ति लेग निगर मणमाला जग मजूमा गान्धि सम्हा अट्ठावामा महमति | argeवी माउमिक दिदिम निकल पटिगहो नि फेरिते येमा मनाचीमा मङ्कमनि । ममले अउचलित मतावीमसनकम्ममियम्म उनीमा मङ्गतिकवीमनकम्ममियम पणीमा मङ्कमति । उयमममम्मदिद्विम्म वा अट्ठावीममतामयम्म सम्मत्तलं भामा आलिया। परनो बट्टमाणम्म संमन पडिग्गही त्ति फेडिए मत्तावीमा मङ्कमनि । नम्मे आपलिया अभंतस्तो वहमाणम्म मंमामिछातम्मान मकमो णन्धि ति छवीमा मङ्कामानि । चउव्वीन्ग जहा अट्ठावीसा महा छ महमति । सम्मादिहिम्म बडबीरमनकम्मियसम्म मिच्छतं गतम्म अणताणबंधी पत्रमाणम्मा अंतो अणताणुबंधीवधानियm वट्टमाणाम्म मियत पडिग्गही ति फेडिले नशीमा मङ्कमति। चवीममतकम्ममियम वा मम्मदिद्विस्म सम्मान पडिग्गही सि फेडिते तेवीमा मामति । सम्मेद मिच्छत ग्यविण बायीमा मङ्गमति । अहवा उवमममस्मविटिस्म उबसम्म सेढी वमाणम्म चरितमोहम्म अंतरकरणे कते लोभसंजलणाए अणाणपुच्चीमङ्कमोणथि ति फेरिते यावीमा
Page #483
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
SZZNa252
| सङ्कमति । तस्सेव. णपुंसगवेदे उवसंते एकवीसा सङ्गमति । बावीसाउ दंसणतिगस्स सम्मामिच्छते खविते एकवीसा सङ्कमति | अहवा खवगसेढीए खवगस्स जाव अट्ठ कसाया ण खिज्जंति ताव एकवीसा सङ्गमति । | एकविसातो उवसामगस्स इत्थवेदे उवसामिदे वीसा सङ्गमति । खाइयस्स सम्मदिट्ठिस्स वा उवसम सेढीए पडिवण्णस्स चरित्तमोहस्स अंतरकरणे कते लोभसंजलणाए अणाणुपुत्र्वी सङ्कमो णत्थि त्ति वीसा सङ्गमइ । ततो |णपुंसकवेदे उवसामिते एगूणवीसा सङ्गमइ । इत्थीवेदे उवसाभिए अट्ठारस सङ्कमइ । उवसमसम्मदि हिस्स उवसमसेढीए वीसातो छण्णोकसाए उवसामिए चोदस सङ्कमह । ततो पुरिसवेदे उवसामिते तेरस सङ्कमइ । खवगस्स वा एकवीसाउ अट्ठकसाए खविते तेरस संक्रमति । चरित्तमोहस्स अंतरकरणे कते लोभस्त अणाणुपुवी संकमो णत्थि त्ति फेडिते वारस संकमति । अहवा उवसमसेढीए खाइयसम्मदिट्ठिस्स अट्ठारसातो छष्णोकसाते उवसाभिते बारस संकमति । ततो पुरिसवेदे उवसामिते एकारस संकमंति । खवंगस्स वा वारसातो णपुंसकवेदे (खविए) एकारस संकर्मति । अहवा उवसमसेटीए तेरसातो कोहदुगे उवसंते एकारस संक्रमति । खाइयसेढीए एकारसतो इत्थीवेदे स्वविए दस संकर्मति। उवसमसेढीए उवसमसम्मद्दिट्ठिस्स एक्कारसातो कोहसंजलणे उवसंते | दस संकमति । उवसम सेडीए खाइयसम्मद्दिट्टिस्स एकरसतो दो कोहे उवसामिते णव संकर्मति । तस्सेव कोहसंजलणे उवसंते अट्ठ संक मंति। अहवा उवसमसेढीए उवसमसम्मद्दिट्ठिस्स दसाउ माणदुगे उवसंते अट्ट संकर्मति । तस्सेव माणसंजलणे उवसंते सत्त संकर्मति । उवसनसेढीए खाइयसम्मदिट्ठिस्स अट्टगाउ दो माणे
1
संक्रमकरणे प्रकृतिसंक्रमः ।
॥ १४ ॥
Page #484
--------------------------------------------------------------------------
________________
उवसंते छ संकमइ । तस्सेव माणसंजलणे उवसंते पंच संक्रामति । अहवा उवसमसेढीए उवसमसम्मदिट्ठिस्स सत्तगाउ मायादुगे उवसंते पंच संकामति । तस्सेव मायासंजलणे (उवसंते) चत्तारि संकमंति । अहवा वस दसाउ छण्णोकसाए स्वविते चत्तारि संकर्मति । तस्सेव पुरिसवेदे खविते तिणि संकामंति। अहवा उवसमसेढी ए खाइयसम्मदिस्सि पग्णगाउ मायादुगे उवसंते तिविण संका मंति । तस्लेव मा[ति]यासंजलणे उवसंते दो | संकमन्ति । अह्वा उवसमसेढीए उवसमसम्मद्दिट्ठिस्स चउकगातो लोभदुगे उवसंते दो संकमन्ति । अहवा खवगस्स विभागातो (तिहिन्तो) कोहसंजलणे स्वविते दो संकमंति। तस्सेव माणसंजलणे ग्वविए एगं संकामति । एवं मगि (ग्गिज माणो (णे) अट्ठावीसा (स) चउवीससत्तरस सोलसपण्णरसाण संकमो ण संभवति, तेण पडिसिद्धा । भणिता संकमासंक मट्ठाणपरूवणा ॥१०॥
(मलय ० ) - सम्प्रति मोहनीयस्य संक्रमपतद्ग्रहत्वस्थानप्रतिपादन व सरः, तत्र प्रथमतः संक्रमासंक्रमस्थाननिर्देशं चिकीर्षुराह - 'अड्ड’ त्ति - अष्टाधिका चतुरधिका च विंशतिः, अष्टाविंशतिश्वतुर्विंशतिश्रेत्यर्थः तथा सप्तदश षोडश पञ्चदश चेत्यमूनि स्थानानि वर्जयित्वा शेषाणि एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टन व दशैकादश द्वादशत्रयोदशचतुर्दशाष्ट। दशै कोनविंशतिविंशत्येकविंशतिद्वाविंशतित्रयोविंशतिपञ्चविंशतिपविंशतिसप्तविंशतिलक्षणानि त्रयोविंशतिसंख्यानि मोहनीये संक्रमस्थानानि भवन्ति । तथाहि - अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति । तत्र चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्परं संक्रामति । सम्यक्त्वसम्यग्मिथ्यात्वे च मिथ्यात्वे । तथा सम्यक्त्वे उद्वलिते सति सप्तविंशतिसत्कर्मणो
Ka
2
Page #485
--------------------------------------------------------------------------
________________
CGCNE
कर्मप्रकृतिः
॥१५॥
मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तद्वयतिरिक्ताः शेषाः षड्विंशतिः संक्रामन्ति । सम्यग्मिथ्यात्वेऽप्युद्वलिते सति षड्विंशतिपत्कर्मणः पञ्चविंशतिः । अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणः पञ्चविंशतिः, मिथ्यात्वस्य संक्रमाभावात् , न हि संक्रमकरणे तच्चारित्रमोहनीये संक्रामति, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमाभावात् । अथवीपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मणः प्रकृतिसंसम्यक्त्वलाभादावलिकाया ऊचं वर्त्तमानस्य सम्यक्त्वे मिथ्यात्वसम्यग्मिथ्यात्वयोः संक्रमः, तेन तत् पतद्ग्रह इति तस्मिन्नपसा
क्रमः। रिते शेषा सप्तविंशतिः संक्रमे प्राप्यते । तस्यैव चौपशमिकसम्यग्दृष्टरष्टाविंशतिसत्कर्मण आवलिकाया अभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति, यतो मिथ्यात्वपुद्गला एवं सम्यक्त्वानुगतविशोधिप्रभावतः सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः, अन्यप्रकृतिरूपतया परिणामान्तरापादनं च संक्रमः, संक्रमावलिकागतं च सकलकरणायोग्यमिति सम्यक्त्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रम्यते, किंतु केवलं मिथ्यात्वमेव, ततः सम्यग्मिथ्यात्वेऽप्यपसारिते । शेषा पर्विशतिः संक्रामति, चतुर्विंशतिस्तु संक्रमे न प्राप्यते, यतश्चतुर्विंशतिसत्कर्मा सम्यग्दृष्टिमिथ्यात्वं गतः सन् यद्यप्यनन्तानुबन्धिनो भूयोऽपि बध्नाति, तथापि तान् सतोऽपि न संक्रमयति, बन्धावलिकागतस्य सर्वकरणायोग्यत्वात् , मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतग्रह इति तस्मिन्नपसारित शेषा त्रयोविंशतिरेव संक्रामति । अथवा चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेः सम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतग्रह इति तस्मिन्नपसारिते शेषा त्रयोविंशतिः संक्रामति । तस्यैव मिथ्यात्वे क्षपिते द्वाविंशतिः ॥१५॥ थी अथवोपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य चारित्रमोहनीयस्यान्तरकरणे कृते सति लोभसंज्वलनस्यापि संक्रमो न भवति, 'अ-16
न्तरकरणे कृते पुरुषवेदसंज्वलनचतुष्टययोरानुपूर्व्या संक्रमो भवति' इतिवचनप्रामाण्यात् अनन्तानुबन्धिचतुष्टयस्य च विसंयोजितत्वादुप-17
Page #486
--------------------------------------------------------------------------
________________
SOTIOदादर
शान्तत्वाद्वा संक्रमाभावः, सम्यक्त्वं च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रह इति संज्वलनलोभानन्तानुबन्धिचतुष्टयसम्यक्त्वेष्वष्टाविंशतेरपनीतेषु शेषा द्वाविंशतिः संक्रामति । तस्यैवीपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य नपुंसकवेदे उपशान्ते एकविंशतिः । EN द्वाविंशतिसत्कर्मणो वा सम्यक्त्वं न क्वापि संक्रामतीत्येकविंशतिः संक्रमे प्राप्यते । यद्वा क्षपकश्रेण्या वर्तमानस्य क्षपकस्य यावदद्या
प्यष्टौ कषाया न क्षयमुपयान्ति तावदेकविंशतिः संक्रमे प्राप्यते । औपशमिकसम्यग्दृष्टेः संबन्धिन्याः प्रागुक्ताया एकविंशतेः स्त्रीवेदे | उपशान्ते सति शेषा विंशतिः संक्रामति । यद्वा क्षायिकसम्यग्दृष्टरुपशमणि प्रतिपन्नस्य चारित्रमोहनीयस्यान्तरकरणे कृते लोभसंज्वलनस्यापि प्रागुक्तयुक्तेः संक्रमो न भवतीति तस्मिन्नपसारिते विंशतिः संक्रमे प्राप्यते । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः ।। स्त्रीवेदे उपशान्तेऽष्टादश । औपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य प्रागुक्ताया विंशतेः षट्सु नोकषायेधूपशान्तेषु शेषाश्चतुर्दश संक्रामन्ति । ततः पुरुषवेदे उपशान्ते त्रयोदश । यद्वा क्षपकस्य क्षपकश्रेण्यां वर्तमानस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु शेषास्त्रयोदश संक्रामन्ति । तस्यैव क्षपकस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोभस्य प्रागुक्तयुक्तेः संक्रमो न भवतीति तस्मिन्नपसारिते शेषा द्वादश संक्रामन्ति । अथवा क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्योऽष्टादशभ्यः षट्सु नोकषायेषपशान्तेषु सत्सु शेषा द्वादश संक्रामन्ति । ततः पुरुषवेद उपशान्ते एकादश । क्षपकस्य वा प्रागुक्ताभ्यो द्वादशभ्यो नपुंसकवेदे क्षीणे शेषा एकादश संक्रामन्ति । अथवौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विके उपशान्ते शेषा । एकादश संक्रमे प्राप्यन्ते । क्षपकश्रेण्यामेकादशभ्यः स्त्रीवेदे क्षीणे शेषा दश संक्रामन्ति । औपशमिकसम्यग्दृष्टोपशमश्रेण्यां वर्तमानस्यैकादशभ्यः संज्वलनक्रोधे उपशान्ते शेषा दश संक्रामन्ति । क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्य एकादशभ्योऽ
Page #487
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१६॥
saan कोणत
प्रत्याख्यानप्रत्याख्यानावरणलक्षणे क्रोधाद्विक उपशान्ते शेषा नत्र संक्रामन्ति । तस्यैव संज्वलनक्रोधेऽप्युपशान्तेऽष्टौ । अथवोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यो दशभ्योऽप्रत्याख्यान प्रत्याख्यानावरणलक्षणे मानद्विके उपशान्ते शेषा अष्टौ संक्राममन्ति । तस्यैव संज्वलनमाने उपशान्ते सप्त । क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्योऽष्टाभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विक उपशान्ते शेषाः षट् संक्रामन्ति । तस्यैव संज्वलनमान उपशान्ते पञ्च । यद्वौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषाः पञ्च संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां चतस्रः । अथवा क्षायिकसम्यग्दृष्टेः क्षपकस्य प्रागुक्ताभ्यो दशभ्यः पसु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयः | संक्रामन्ति । तस्यैव पुरुषवेदे क्षीणे तिस्रः, अथवा क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः पञ्चभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेपास्तिस्रः संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां द्वे । अथवोपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यश्चतसृभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विक उपशान्ते शेषे द्वे प्रकृती संक्रामतः । अथवा क्षायिकसम्यग्दृष्टेः क्षपकस्य प्रागुक्ताभ्यस्ति सृभ्यः संज्वलनक्रोधे क्षीणे द्वे संक्रामतः । तस्यैव संज्वलनमाने क्षीण एका । तदेवं परिभाव्यमानेऽष्टाविंशतिचतुर्विंशतिः सप्तदशपोडशपञ्चदशलक्षणानि संक्रमस्थानानि न प्राप्यन्ते इति प्रतिषिध्यन्ते । तेषु च प्रतिषिद्धेषु शेषाणि त्रयोविंशतिसंख्यानि संक्रमस्थानान्यवगन्तव्यानि । एतेषु संक्रमस्थानेषु मध्ये पञ्चविंशतिप्रकृत्यात्मकं संक्रमस्थानं साद्यादिरूपतया चतुष्प्रकारम्, तद्यथा - सायनादि ध्रुवमध्रुवं च । तत्राष्टात्रिंशतिसत्कर्मणः सम्यक्त्वसम्यग्मिथ्यात्वयोरुढलितयोर्भवत् सादि, अनादिमिथ्यादृष्टेरनादि, अनुवध्रुवता भव्याभव्यापेक्षया । शेषाणि तु संक्रमस्थानानि साधुवाणि, कादाचित्कत्वात् ॥ १० ॥
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥१६॥
Page #488
--------------------------------------------------------------------------
________________
(उ०)-मोहनीये पश्चदश सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः पर्विंशतिः चतुर्विंशतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिः त्रयोदश द्वादश एकादश पञ्च चतस्रः तिस्रः द्वे एका चेति । तत्राष्टाविंशतिश्चतुर्विंशतिश्च सत्तास्थानेऽभिहितेऽपि संक्रमे न | प्राप्यते, ततः सत्तास्थानमध्ये तवयं सप्तदशषोडशपंचदशस्थानानि च वर्जयित्वैकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशकैकादशद्वादशत्रयोदशचतुर्दशाष्टादर्शकोनविंशतिविंशत्येकविंशतिद्वाविंशतित्रयोविंशतिपञ्चविंशतिषड्विंशतिसप्तविंशतिलक्षणानि त्रयोविंशतिसंख्यानि संक्रमस्थानानि भवन्ति । तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रह इति मिथ्यात्वव्यतिरिक्ताः शेषाः सप्तविंशतिः संक्रामन्ति । तत्र चारित्रमोहनीयं पञ्चविंशतिप्रकृत्यात्मकं परस्परं संक्रामति । सम्यक्त्वसम्यग्मिथ्यात्वे च मिथ्यात्वे । तथा सम्यक्त्वे उद्वलिते सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं विना पड्विंशतिः संक्रामन्ति, मिथ्यात्वं सम्यग्मिथ्यात्वस्य पतद्ग्रह इति तत्यज्यते । सम्यग्मिथ्यात्वेऽप्युद्वलिते पड्विंशतिसत्कर्मणः पञ्चविंशतिः, अथवाऽनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणः पञ्चविंशतिः, मिथ्यात्वस्य स्थानाभावेन संक्रमाभावात् । अथवापशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मणः सम्यक्त्वलाभादावलिकाया ऊर्ध्व वर्तमानस्य सम्यक्त्वं मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रहः, तेन सम्यक्त्वे पतद्ग्रहीभृतत्वेन त्यक्ते शेषा सप्तविंशतिः संक्रमे प्राप्यते । तस्यैव चौपशमिकसम्यग्दृष्टेरष्टाविंशतिसत्कर्मण आवलिकाया अभ्यन्तरे वर्तमानस्य सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रामति, यतो मिथ्यात्वपुद्गला एव सम्यक्त्वानुगतविशोधिप्रभावेण सम्यग्मिथ्यात्वलक्षणं परिणामान्तरमापादिताः, स च परिणामविशेषोत्र संक्रमः, अन्यप्रकृतिरूपतया परिणामान्तरापादनस्यैव संक्रमलक्षणत्वात् । संक्रमावलिकागतं च सकलकरणायोग्यमिति सम्यक्त्वलाभादावलिकाया अभ्यन्तरे वर्तमानेन सम्यग्मिथ्यात्वं सम्यक्त्वे न संक्रम्पते, किंतु केवलं मिथ्यात्वमेव । ततः सम्यग्मि
Page #489
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१७॥
Sid
ध्यात्वेऽप्यपसारिते षड्विंशतिः संक्रामति, चतुर्विंशतिस्तु संक्रमे न प्राप्यते, चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेमिथ्यात्वं गतस्य तत्प्रत्ययेन भूयोऽप्यनन्तानुवन्धिना बन्धेन लब्धसत्ताकानामपि बन्धावलिकागतस्य सकलकरणायोग्यत्वेन संक्रमाभावात् , मिथ्यात्वस्य च संक्रमकरणे सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगृहत्वेनापसारणे त्रयोविंशतेरेख संक्रमः परिशेषात् । अथवा चतुर्विंशतिसत्कर्मणः सम्यग्दृष्टेः सम्यक्त्वं
प्रकृतिसं
क्रमः। मिथ्यात्वसम्यग्मिथ्यात्वयोः पतद्ह इति तदपसारणे शेषास्त्रयोविंशतिः संक्रामन्ति । तस्यैव मिथ्यात्वे क्षपिते द्वाविंशतिः। अथवोपशमश्रेणीस्थस्यौपशमिकसम्यग्दृष्टेश्चारित्रमोहनीयस्यान्तरकरणे कृते पुवेदसंज्वलनचतुष्टययोरानुपूर्व्या संक्रमाभिधानात्संज्वलनलोभस्य, अनन्तानुबन्धिचतुष्टयस्य च विसंयोजितत्वादुपशान्तत्वाद्वा संक्रमाभावात् सम्यक्त्वस्य च मिथ्यात्वसम्यग्मिथ्यात्वयोः पतगृहत्वेन त्यागात् संज्वलनलोभानन्तानुबन्धिचतुष्टयसम्यक्त्वेष्वष्टाविंशतेरपनीतेषु द्वाविंशतिः संक्रामति, तस्यैव नपुंसकवेदे उपशान्ते एकविंशतिः, | द्वाविंशतिसत्कर्मणो वा सम्यक्त्वं स्थानाभावान वापि संक्रामतीत्येकविंशतिः । यद्वा क्षपक श्रेण्यां वर्तमानस्य क्षपकस्य यावदष्टानां | कषायाणां न क्षयस्तावदेकविंशतिः संक्रमे प्राप्यते । औपशमिकसम्यग्दृष्टेः प्रागुक्ताया एकविंशतेमध्यात् स्त्रीवेदे उपशान्ते शेषा विंशतिः | संक्रामति । यद्वा क्षायिकसम्यग्दृष्टरुपशमश्रेणी प्रतिपन्नस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोभस्योक्तयुक्त्या संक्रमाभावादेव | विंशतिः संक्रमे लभ्यते । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः, स्त्रीवेदे चोपशान्तेऽष्टादश । औपशमिकसम्यग्दृष्टरुपशमश्रेण्यांY वर्तमानस्य प्रागुक्ताया विंशतेः षट्सु नोकषायेधूपशान्तेषु शेषाश्चतुर्दश संक्रामन्ति । ततः पुरुषवेदे उपशान्ते त्रयोदश । यद्वा क्षपकश्रे-13 णीस्थस्य क्षपकस्य सम्बन्धिन्या एकविंशतेः कषायाष्टकक्षये त्रयोदश । तस्यैव क्षपकस्य चारित्रमोहनीयस्यान्तरकरणे कृते संज्वलनलोभस्य ला॥१७॥ संक्रमाभावात् द्वादश, अथवा क्षायिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य प्रागुक्ताभ्योऽष्टादशभ्यो नोकषायषट्के उपशान्ते द्वादश संक्रा
Page #490
--------------------------------------------------------------------------
________________
मन्ति । ततः पुरुषवेदे उपशान्ते एकादश, क्षपकस्य वा प्रागुक्ताभ्यो द्वादशभ्यो नपुंसकवेदे क्षीणेऽवशिष्टा एकादश संक्रामन्ति यद्वापशांमकसम्यग्दृष्टेरुपशमश्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्यो नपुंसकवेदे क्षीणेऽवशिष्टा एकादश संक्रामन्ति यद्वौपशमिकसम्यग्दृष्टे रुपशम श्रेण्यां प्रागुक्ताभ्यस्त्रयोदशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधाद्वि के उपशान्ते एकादश संक्रामन्ति । क्षपक श्रेण्यामेकादशभ्यः स्त्रीवेदे क्षीणे शेषा दश संक्रामन्ति, औपशमिकसम्यग्दृष्टेर्वा उपशमश्रेण्यां वर्तमानस्यैकादशभ्यः संज्वलनक्रोधे उपशान्ते शेषा दश संक्रामन्ति । क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्य एकादशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणक्रोधद्वये उपशान्ते नव संक्रामन्ति । तस्यैव संज्वलने क्रोधेऽप्युपशान्तेऽष्टौ यद्वौपशमिकसम्यग्दृष्टे रुपशमश्रेणीस्थस्य प्रागुक्ताभ्यो दशभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमानद्वये उपशान्तेऽष्टौ संक्रामन्ति । तस्यैव संज्वलनमाने उपशान्ते सप्त । क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्योऽष्टाभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमानद्वये उपशान्ते षट् । तस्यैव संज्वलनमाने उपशान्ते पञ्च यद्वौपशमिकसम्यग्दृष्टेरुपशमश्रेणीस्थस्य प्रागुक्ताभ्यः सप्तप्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमायाद्विके उपशान्ते पञ्च । तस्यैव संज्वलनमायायामुपशान्तायां चतस्रः, यद्वा क्षायिकसम्यग्दृष्टेः क्षपकस्य प्रागुक्ताभ्यो दशभ्यो नोकषायपदकक्षये शेषाश्चतस्रः प्रकृतयः संक्रामन्ति । तस्यैव ! वेदे क्षीणे तिस्रः, अथवा क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यः पञ्चभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणमायाद्विके उपशान्ते शेषास्तिस्रः संक्रामन्ति । तस्यैव संज्वलनमायायामुपशान्तायां द्वे, अथवोपशमिकसम्यदृष्टेरुपशमश्रेण्यां वर्तमानस्य प्रागुक्ताभ्यश्चतसृभ्यः प्रकृतिभ्योऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणलोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः, यद्वा क्षायिकसम्यदृष्टेः क्षपकस्य प्रागुक्ताभ्यस्तिसृभ्यः संज्वलनक्रोधे क्षीणे द्वे संक्रामतः । तस्यैव संज्वलनमाने क्षीणे एका । तदेवं भावितानि त्रयोविं
पुरुष
Sha
Page #491
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१८॥
| शतिसंक्रमस्थानानि । एतेषु मध्ये पञ्चविंशतिप्रकृतिकं संक्रमस्थानं साद्यादिरूपतया चतुष्प्रकारम् । तथाहि-अष्टाविंशतिसत्कर्मणः सम्य
क्त्वसम्यग्मिथ्यात्वयोरुद्वलनया भवदेतत्सादि, अनादिमिथ्यादृष्टेरनादि, अध्रुवध्रुवता तु भव्याभव्यापेक्षयेति । शेषाणि तु संक्रमस्था-10 सक्रमकरण | नानि कादाचित्कत्वात्सायध्रुवाणि ॥१०॥
प्रकृतिसं
क्रमः मोहनीयसंक्रमस्थानानां साद्यादिभङ्गकयन्त्रम् ।
प्रकृतिस्थानसंक्रमः
अनादिः
सादिः कादाचित्कत्वात्
अध्रुवः कादाचित्कत्वात् ।
GOODS0152
अनादिमिथ्यादृष्टः
अभड्यानाम
सम्यक्त्वमिश्रयोरुद्वलनात्
कादाचित्कत्वात्
भव्यानाम् कादाचित्कत्वात्
२२, २१, २०, १९, १८, १४, १३, १२, ११, १०,९,
०
॥१८॥
Page #492
--------------------------------------------------------------------------
________________
|| इयाणिं पडिग्गहापडिग्गहट्ठाणपरूवणा भण्णइ । तत्थ ईमा गाहा
सोलस बारसगट्टग वीसग तेवीसगाइगे छञ्च । वज्जिय मोहस्स पडिग्गहा उ अट्ठारस हवंति ॥११॥
(चू०) सोलस, बारस, अट्ठ, वीस, तेवीस, चउवीस, पणवीसा, छन्वीसा, सत्तावीसा, अट्ठावीसा इति ववदेसट्टाणा पडिग्गहाण होन्ति । सेसा अट्ठारस हाणा पडिग्गहा होन्ति । बावीसादीणि बंधहाणाणि वुत्ताणि, तेसु सम्मत्तसम्मामिच्छत्ताणि सत्तरसबंधादिसु संभवंति त्ति तेसु पक्खित्तेसु पडिग्गहट्ठाणाणि एगृणवीसादीणि लब्भंति । तत्थ बावीसपडिग्गहो मिच्छादिहिस्स अट्ठावीससंतकम्मंसियस्स लब्भति । एक्कवीसपडिग्गहो छव्वीससंतकम्मियस्स मिच्छादिहिस्स लब्भति । सासायणस्स विसुद्धदिट्टी ण होति ति दिहितिगस्स संक्रमाभावाउ एक्कवीसा लब्भंति । सत्तरसबंधगस्स सम्मदिट्ठीस्स सम्मत्तसम्मामिच्छत्ते च्छूढे एगूणवीसा लम्भति। तस्सेव मिच्छत्ते खविते सम्मामिच्छत्तस्स पडिग्गहाभावा अट्ठारस लम्भंति । तस्सेव खाइयसम्म| दिहिस्स सत्तरस लम्भंति। अहवा सम्मामिच्छट्टिीस्स सुद्धदिट्ठीण होति ति दिहितिगस्स संकमाभावा सत्तरस्स पडिग्गहो। तेरसबंधगस्स सम्मत्तसम्मामिच्छते च्छुढे पण्णरस लम्भइ। तस्सेव मिच्छत्ते खविए चोहस । (तस्सेव) खाईयसम्मदिहिस्स तेरस लम्भंति । णवविहबंधगस्स सम्मत्तसम्मामिच्छत्ते पडिग्गहो त्ति छढे एक्कारस लन्भंति । तस्सेव मिच्छत्ते खविए सम्मामिच्छत्तस्स पडिग्गहाहा)भावा दस लब्भते। तस्सेव| खाइयसम्मदिहिस्स णवपडिग्गहो भवति । पंचविहबंधगस्स सम्मत्तसम्मामिच्छत्ते पडिग्गहो त्ति छुढे सत्त
SakSACRICANARESHDSICE
दर
Page #493
--------------------------------------------------------------------------
________________
लम्भंति । तस्सेव पुरिसवेदस्स पडिग्गहत्ताए फिट्टाए छ लब्भंति। ततो चउब्विहबंधगस्स सम्मामिच्छत्तेसु कर्मप्रकृतिः पक्खित्तेसु छ लब्भंति । ततो कोहसंजलणो पडिग्गहो ण होति त्ति फेडिते पंच लब्भति। अहवा उवसमसेढीए संक्रमकरणे ॥१९॥ वा खाइगसम्मदिहिस्स पंचविहबंधगस्स पंचपडिग्गहो। अहवा तिविहबंधगस्स सम्मत्तसम्मामिच्छत्तेसु छूढेसु
। प्रकृतिसंपंचपडिग्गहो। ततो तस्स चेव माणसंजलणो पडिग्गहो ण होति त्ति फेडिते चत्तारि लब्भंति, अहवा खवग-1
क्रमः। सेढिहिताणं खाइयसम्मदिट्ठीणं पंचगाउ पुरिसाणंदो (पुरिसवेदो) पडिग्गहो ण होति ति फेडिए चत्तारि लब्भंति। ततो चउक्काउ कोहसंजलणाए पडिग्गहो न होति त्ति फेडिए तिण्णि पडिग्गहो। अहवा एगविह-12 बंधगस्स सम्मत्तसम्माभिच्छत्तेसु तिणि लब्भंति । ततो लोभसंजलणे फिटे दोण्णि सम्मत्तसम्मामिच्छत्ताणि पडिग्गहो । खाइयसम्मदिट्ठीणं तिविहबन्धाउ माणसंजलणा पडिग्गहो (न हो)ति त्ति फेडिते दोषिण पडिग्गहो। ततो मायासंजलणो पडिग्गहो ण होति त्ति फेडिते एगं पडिग्गहो, सोयं लोभसंजलणो पडिग्गहो। एवं
मग्गमाणा सोलसगादीणं दसण्हं ठाणाणं पडिग्गया ण संभवति, तेण ते दस हाणा पडिसिद्धा । भणियाणि (संकमपडिग्गहट्ठाणाणि।। इदानं सामित्तं-को के संकमेति, कमि व पडिग्गहे ? तं भण्णति-अट्ठावीससंतकंमंसियस्स मिच्छद्दिहिस्स
KA||१९॥ मिच्छत्तं पडिग्गहो त्ति फेडिते सेसा सत्तावीसा यावीसाए संकमति । तस्सेव सम्मत्ते उव्वलिए सत्तावीससंतकम्मंसियस्स मिच्छत्तं पडिग्गहे त्ति फेडिए छब्बीसा बावीसाए संकमति । तस्सेव सम्मामिच्छत्ते उध्वलिए
Page #494
--------------------------------------------------------------------------
________________
छब्बीससंतकम्मंसियस्स पणवीसा एक्कवीसाए संकमति । अहवा अणादियमिच्छद्दिहिस्स छन्वीससंतकम-11 सियस्स मिच्छत्तए वजा पणुवीसा एकवीसाए संकमति । चउवीससंतकम्मंसिउ सम्मट्ठिी मिच्छत्तं गतो, | तस्स मिच्छदिहिस्स मिच्छत्ते पडिग्गहे फेडिए आवलियमेत्तं तेवीसा बावीसाए संकमति । गतो मिच्छद्दिट्ठी। इयाणिं असंजयसम्मद्दिहिस्स वा संजयासंजयस्स वा (पमत्तसंजयस्स वा अपमत्तसंजयस्स वा) उवसमसम्महिहिस्स पढमसमयाओ पभिति जाव आवलियाए ताव..सम्मामिच्छत्तसम्मत्ताणं पडिग्गहया भवति,
संकमो णत्थि एयाणमिति, सत्तरसतेरसणवबंधएमु सम्मत्तसम्मामिच्छत्तेसु छूढेसु छन्वीसा संकमति । १२ तेसिं चेव असंजयसम्मद्दिहिपभतीणं तिण्हं आवलियाए गताए सम्मामिच्छत्तं संकमे पडिग्गहे य लब्भइ,
तेण सत्तावीसा संकमति तेसु चेव सत्तरसादिसु । तेसिं चेव असंजयसम्मट्ठिीपभितीणं तिण्हं अणंताणुबंधिउव्वलिए चउवीससंतकम्मंसियाणं वेयगसम्मादिट्ठीणं संमत्तं पडिग्गहो त्ति फेडितं, ततो तेवीसा सत्तरसादिसु तिसु संकमति । तेसु चेव सत्तरसादिसु तिसु मिच्छखविए बावीसा संकमति। ततो सम्मामिच्छत्ते खविए एकवीसा संकमति । (सासादन)सम्मत्तसम्मामिच्छादिट्ठीणं दोण्हं पि जहक्कमेणं एकवीससत्तरसबन्धगाणं अट्ठावीसचउवीससंतकंमंसियाणं सुद्धदिट्ठिणो ण होंति ति दिढिमोहस्स संकमाभावा पणुवीसा एक्कवीसा उ दोण्ह वि संकमंति अप्पप्पणो बंधेसु । इयाणिं उवसमसम्मदिहिस्स उवसामगसेदि भणामि-चउवीससंतकम्मातो सम्मत्ते पडिग्गहो त्ति फेडिए
LYRICORNDORIES
Page #495
--------------------------------------------------------------------------
________________
तेवीसा पंचगे बंधे सम्मत्तसम्मामिच्छत्तसहिते सत्तगे संकमति । तस्सेव पंचविहबन्धगस्स अंतरकरणे कते. कर्मप्रकृतिः लोभसंजलणाए अणाणुपुब्बिसंकमो णधि त्ति फेडिते बावीसा संकमति । तस्सेव नपुंसगवेदे उवसंते तेसु चेव संक्रमकरणे ॥२०॥
सत्तसु एक्कवीसा संकमति । तस्सेव इथिवेदे उवसंते तेसु चेव सत्तगे वीसा संकमति । ततो पुरिसवेयस्सप्रकृतिसंपढमद्वितियसमयूणदुआवलियसेसाए पुरिसवेदो पडिग्गहो ण होति त्ति वीसा तेसु चेव सत्तसु पुरुसवेयरहि
क्रमः एमु छसु संकमति जाव समयूणाउ दो आवलियाउ । ततो छसु णोकसाएमु उवसंतेसु चोद्दस्स भवंति, ते । चोद्दस तेसु चेव छसु संकमति, जाव समऊणाओ दो आवलियाओ। ते चेव चोदसा पुरिसवेदे उवसंते तेरस भवंति । एते तेरस तेसु चेव छसु संकमंति अंतोमुहत्तं । ततो कोहसंजलणाए पढमहितीए समयूणतिआवलियसेसाए कोहसंजलणा पडिग्गहो ण होति त्ति तेरस तेसु चेव छसु कोहसंजलणारहितेसु पंचसु संकमंति जाव समयूणाओ दो आवलियाओ । ततो तेरससु दोसु कोहेसु उवसंतेसु एक्कारस भवंति । ते एकारस समयूणाउ दो आवलियाओ तेसु चेव पंचसु संकमंति। ततो एकारससु कोहसंजलणे उवसंते दस भवंति। ते दस अंतोमुहत्तं तेसु चेव पंचसु संकमंति। ततो माणसंजलणाए पढमहितीए समयूणतिआवलियसेसाए माणसंजxलणो पडिग्गहो न होति त्ति दस चेव तेसु पंचसु माणसंजलणरहितेसु चउसु संकमंति जाव समयूणाओ दो ॥२०॥
आवलियाओ। ततो दससु दोसु माणेसु उवसंतेसु अट्ट भवंति । ते अह समयूणाओ दो आबलियाओ तेसु चेव चउसु संकमंति। ततो अहसु माणसंजलणे उवसंते सत्त भवंति, ते सत्त अन्तोमुहुत्तं तेसु चेव चउसु
Page #496
--------------------------------------------------------------------------
________________
Ga
संकमन्ति । ततो मायासंजलणा (?) पढमट्टितीए समयृणति आवलिया सेसाए मायासंजलणो पडिग्गहो (न हो-ति त्ति सत्त तेसु चैव चउसु मायासंजलणरहितेमु तिसु संक्रमति जाव समयूणातो दो आवलियाओ । ततो सत्त दोसु मायासु उवसंतासु पंच भवंति । ते पंच समयूणाओ दो आवलियाओ तेसु चैव तिसु संकमति । ततो पंचसु मायासंजलणे उवसंते चत्तारि भवति । ते चत्तारि अन्तोमुहुत्तं जाव अणियहिचरमसमउ ताव तेसु चैव तिसु संकमति । अणिअविचरमसमये दोसु लोहेसु उवसंतेसु ते चेव चत्तारि लोहदुगरहिता दो भवंति भिच्छत्तसम्माभिच्छता, तत्थ मिच्छत्तं सम्मत्तसम्मामिच्छत्तेसु दोसु संकमंति, सम्मामिच्छत्तं सम्मत्ते संकमति । एवं उवसमदिट्ठिस्स उवसमसेढीए संकमो भणितो ।
इदाणिं उवसमसेढीए खाइअसम्मदिट्टिस्स विहिं भणामि - अनंतानुबंधिदंसणतिए खविए एक्कवीससंतकंमंसिओ उवसमसेटिं पडिवज्जति । तस्स पंचविहे यंधे एक्कवीसा संकमति अन्तोमुहुत्तं । ततो एक्कवीसाणं कम्मपगडीणं अन्तरकरणे कते लोभसंजलणाए अणाणुपुव्वीसंकमो णत्थि त्ति काऊण फेडिए एक्कवीसा वीसा भवति । सा वीसा पंचविहे बंधे संकमति अन्तोमुहुत्तं । ततो वीसाउ णपुंसकवेदे उवसाभिए एगुणवीसा भवति । सा एगुणवीसा तंभिचैव पंचविहे संक्रमति अन्तोमुहुत्तं । ततो एगुणवी साउ इत्थी वेदे उवसाभिए अट्ठारस भवंति । | ते अट्ठारस तंभि चेव पंचविहे बंधे संकमति अन्तोमुहुत्तं । ततो पुरिसवेदस्स पढमद्वितीए समयूणादुय वलिय सेसाए पुरिसवेदो डिग्गहो ण होइ त्ति ते चेव अट्ठारस पुरिसवेदृणेसु पंचसु चउसु संजलणेसु संकमति जाव
Page #497
--------------------------------------------------------------------------
________________
समयूणा दो आवलियाओ। ततो अट्ठारस छसु णोकसाएसु उवसंतेसु बारस भवंति । ते पारस तंमि चेव चउकर्मप्रकृतिः क्कगे संकमंति जाव समयूणाउ दो आवलिआउ । ततो बारस पुरिसवेदे उवसंते एक्कारस भवंति । ते एक्का- संक्रमकरणे ॥२१॥
शरस तेसु चेव चउसु संकमति जाव अन्तोमुहुत्तं । ततो कोहसंजलणाए पढमहितीए समयूणतिआवलियसेसाए प्रकृतिसंकोहसंजलणो पडिग्गहो ण होति त्ति ते चेव एक्कारस कोहसंजलणऊणेसुचउसु तिसुसंकमंति जाव समयूणा
क्रमः। उ दो आवलियाउ । ततो एक्कारस दुसु कोहेसु उवसंतेसु णव भवंति । ते णव तेसु चेव तिसु संकमंति जाव समयूणाउ दो आवलियाउ । ततो णव कोहसंजलणे उवसंते अट्ट भवंति । ते अट्ट तेसु चेव तिसु संकमंति जाव | अन्तोमुहुत्तं । ततो माणसंजलणाए पढमद्वितीए समयूणतियावलियस्स सेसाए माणसंजलणा पडिग्गहो ण होति १५त्ति ते चेव अट्ठ माणसंजलणूणेसु तिसु दुसु संकमंति जाव समयूणा दो आवलियाउ । ततो अट्ठ दोसु माणेसु
उवसंतेसु छ भवंति । ते छ तेसु चेव दोसु संकमंति जाव समऊणाउ दो आवलियाउ । ततो छ माणसंजलणाए। उवसंताए पंच भवंति । ते पंच तेसु चेव दोसु संकमंति जाव अन्तोमुहत्तं । ततो मायासंजलणाए पढमहितीए समयूणातिआवलियसेसाए मायासंजलणा पडिग्गहो ण होइ त्ति ते चेव पंच दोसु मायारहितेमु एक्कमि संजलणे लोभे संकमंति जाव समयूणाओ दो आवलियाओ। ततो पंच मायादुगरहिता तिग्णि भवंति । ते तिणि 2
॥२१॥ तमि चेव एक्कंभि संजलणे लोभे संकमंति जाव समयणाउ दो आवलिया। ततो तिषिण मायासंजलणरहि-IN या दोणि भवंति। ते दोणि तंमि चेव एक्कमि संजलणलोभम्मि संकमंति अन्तोमुहुत्तं, जाव अणियहिचरि-12
Page #498
--------------------------------------------------------------------------
________________
मसमउवरिसमए उवसंता भवति । एवं खाइयसम्मदिठिस्स उवसमसेढीए संकमो षरूवितो। | इदानी खवगसेडीए संकमविही भण्णइ । तत्थ जाय एक्कवीसा ताव पुवपओगेण भाणियवा जाव अणंताणुबंधिदसणलिए स्वविए एक्कपीससंतकम्मंसिओ खवगसेढी पडिवज्जइ । ततो अणियहिट्ठाणं पत्तस्स एक्कवीसा पंचविहबंधे संकमति जाव अन्तोमुहत्तं । लतो एक्कवीसाउ अट्ठकसाए स्खविए सेसा तेरस हवन्ति । ते तेरस अन्तोमुहत्तकालं तंभिचेव पंचविहबंधे संकमंति । सतोतेरसण्हं कम्माणं अन्तरकरण(णे) कते लोभसंजलणाए अणाणुपुब्बिसंकमो णत्थि त्ति लोभे फेडिए सेसा बारस तंमि चेव पंचविहे बंधे संकमंति अन्तोमुहुत्तं । | ततो पारसाहितो णपुंसगवेदे खविए सेसा एक्कारस भवंति। ते एक्कारस तंमि चेव पंचविहे बन्धे संकमंति अन्तोमुहुत्तं । ततो एक्कारसउ इत्थीवेदे ग्वविए सेसा दस संमि चेव पंचयिहे संकमंति अन्तोमुहुत्तं । ततो पुरिसवेयस्स पढमहितिए समऊणदुआवलिआए सेसाए पुरिसवेदो पडिग्गहो ण होति त्ति ते दस पुरिसवेदणेसु च-1 उसु संजलणेसु समयूणदुआवलियमेत्तं संकमंति । ततो दसगाउ छण्णोकसाए खविए सेसा चत्तारि ते चेव चउसु समयूणदुआवलियमेत्तं कालं संकमंति । ततो चउसु पुरिसवेदे खविए तं समयमेव कोहसंजलणाए पडिग्गहता फिइ । ततो तिष्णि तिसु चउठिवहबंधगस्स अंतोमुहुत्तं कालं संकमंति। ततो कोहसंजलणाए बंधे फिडे समयूणादुआवलियमेत्तेणं तिधिहबंधगस्स कोहसंजलणाए खविताए माणसंजलणाए य पडिग्गहताए फिट्टाए दोणि दोसु संकमंति अन्तोमुहत्तं । ततो माणसंजलणे खविए मायाए पडिग्गहत्ते फिट्टे माया एक्का एक्कमि
PAGEदलदल
Page #499
--------------------------------------------------------------------------
________________
दत
संजलणे लोभे संकमति अन्तोमुहत्तं । जहा कोहस्स खवणविही संकमपडिग्गहया तहा सेसाणं पि संजलणाणं कर्मप्रकृतिःवत्तव्वं । एवं मोहणीयस्स संकमो मिसंमच्छत्ता] ॥११॥
१७ संक्रमकरणे ॥२२॥
___ (मलय०)-कृता मोहनीये संक्रमासंक्रमस्थानप्ररूपणा । सम्प्रति पतद्हापतगृहस्थानप्ररूपणार्थमाह-षोडश द्वादशाष्टौ विंशतिस्त्रयोवि- प्रकृतिसंशत्यादयश्च पद्, तद्यथा-त्रयोविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पर्विंशतिः सप्तविंशतिरष्टाविंशतिश्च, एतानि स्थानानि वर्जयित्वा Vाक्रमः। शेषाण्येकद्वित्रिचतुःपञ्चषट्सप्तनवदशैकादशत्रयोदशचतुर्दशपञ्चदशसप्तदशाष्टादशैकोनविंशत्येकविंशतिद्वाविंशतिलक्षणानि अष्टादश पतद्गृहस्थानानि भवन्ति । तत्र कस्मिन् पतगृहे काः प्रकृतयः संक्रामन्तीत्येतद्भाव्यते-तत्र मिथ्यादृष्टरष्टाविंशतिसत्कमणो मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगृह इति तस्मिन्नपसारिते शेषा सप्तविंशतिमिथ्यात्वषोडशकषायान्यतरवेदभयजुगुप्साहास्यरतियुगलारतिशोकयुगलान्यतरयुगललक्षणायां द्वाविंशतौ संक्रामति । तस्यैव सम्यक्त्व उदलिते सप्तविंशतिसत्कर्मणो मिथ्यादृष्टेमिथ्यात्वं सम्यग्मिथ्यात्वस्य पतगृह इति तस्मिन्नपसारित शेषा पर्विंशतिः प्रागुक्तायां द्वाविंशतौ संक्रामति । तस्यैव मिथ्यादृष्टेः सम्यग्मिथ्यात्व उद्वलिते पर्विंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामतीति न तत्कस्यचित्पतगृह इति तस्मिन् प्रागुक्ताया द्वाविंशतेरपनीते शेषे एकविंशतिप्रकृतिसमुदायात्मके पतगृहे पञ्चविंशतिः संक्रामति । अथवाऽनादिमिथ्यादृष्टेः षड्विंशतितत्कमणो मिथ्यात्वं न क्वापि संक्रामति, नापि तत्रान्या प्रकृतिरित्याधाराधेयभावपरिभ्रष्टं मिथ्यात्वमपनीयते, ततः शेषाः पञ्चविंशतिः प्रागुक्तायामेकविंशतौ संक्रामति । तथा
॥२२॥ चतुर्विंशतिसत्कर्मा मिथ्यात्वं गतः सन् यद्यपि मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तथापि बन्धावलिकागतं सकल| करणायोग्यमिति कृत्वा सतोऽपि तान् न संक्रमयति । मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्गृहस्ततोऽनन्तानुबन्धिचतुष्टय
DDNESDMRSSORIES
Page #500
--------------------------------------------------------------------------
________________
मिथ्यात्ववर्जिताः शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तायां द्वाविंशती संक्रामन्ति । तदेवं मिथ्यादृष्टेद्वाविंशतिपतद्हे सप्तविंशतिषविंशतित्रयोविंशतिसंक्रमाः । एकविंशतिपतगृहे च पञ्चविंशतिसंक्रम उक्तः, शेषः संक्रमः पतगृहो वा न संभवति । सासादनसम्यग्दृष्टस्तु शुद्धदृष्टित्वाभावाद्दर्शनमोहनीयत्रयस्य संक्रमाभावः, ततोऽस्य सर्वदा एकविंशतिरूपे पतगृहे पञ्चविंशतिरेव संक्रामति । सम्यग्मिध्यादृष्टेरपि शुद्धदृष्टित्वाभावाद्दर्शनत्रयस्य संक्रमाभाव इति अष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा पञ्चविंशतिः संक्रामति । चतुर्विशतिसत्कर्मणः पुनरेकविंशतिः द्वादशकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगललक्षणसप्तदशप्रकृतिसमुदायरूपे पतगृहे संक्रामति । तदेवमुक्तौ सासादनसम्यग्मिथ्यादृष्टी। सम्प्रत्यविरतदेशपिरतप्रमत्ताप्रमत्तेषु संक्रमाणां तुल्यत्वात् युगपत्पतगृहा उच्यन्ते तत्रैतेषामविरतादीनामौपशमिकसम्यग्दृष्टीनां सम्यक्त्वलाभप्रथमयादारभ्य यावदावलिकामानंतावत् सम्यक्त्वसम्यग्मिथ्यात्वयोः पतगृहतैव भवति, न संक्रमः, इति शेषा षड्विंशतिरविरतानां द्वादशकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे एकोनविंशतिपतगृहे, देशविरतानां प्रत्याख्यानावरणसंज्वलनकषायपुरुषवेदभयजुगुप्साऽन्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वलक्षणे पञ्चदशपतगृहे, | प्रमत्ताप्रमत्तानां संज्वलनचतुष्टयपुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वभयजुगुप्साऽन्यतरयुगलरूपे एकादशपतगृहे संक्रामति । तेषामेवाविरतसम्यग्दृष्टयादीनामावलिकायाः परतः सम्यक्त्वं संक्रमे पतगृहे च लभ्यते इति सप्तविंशतिः प्रागुक्तेषु त्रिषु पतगृहेषु संक्रामति । तथा तेषामेवाविरतसम्यग्दृष्टयादीनामनन्तानुबन्धिषूद्वलितेषु चतुर्विंशतिसत्कर्मणां क्षायोपशमिकसम्यग्दृष्टीनां सम्यक्त्वं पतद्ग्रह इति कृत्वा शेषाः त्रयोविंशतिः प्रागुक्तेष्वेवैकोनविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामति । ततो मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वं पतद्ग्रहभावे न लभ्यते, मिथ्यात्वं च संक्रमे न लभ्यते, ततः शेषा द्वाविंशतिरविरतदेशविरतसंयतानां यथासंख्यमष्टादशचतुर्दशद
Page #501
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२३॥
44
शरूपेषु पतद्ग्रहेषु संक्रामति । ततः सम्यग्मिथ्यात्वे क्षपिते सति सम्यक्त्वस्य न संक्रमो नापि पतद्ग्रह इत्येकविंशतिरविरतादीनां यथासंख्यं सप्तदशत्रयोदशनवकरूपेषु पतद्ग्रहेषु संक्रामति । सम्प्रत्यौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य संक्रममाश्रित्य - पतद्ग्रहविधिरुच्यते चतुर्विंशतिसत्कर्मणः सम्यक्त्वं मिध्यात्वसम्यग्मिथ्यात्वयोः पतद्ग्रह एवेति कृत्वा तस्मिन्नपसारिते शेषा त्रयोविंशतिः पुंवेदसंज्वलनचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रहे संक्रामति । तस्यैवोपशमश्रेण्यां वर्तमानस्यान्तरकरणे | कृते संज्वलनलोभस्य संक्रमो न भवतीति तस्मिन्नपसारिते शेषा द्वारिंशतिः पूर्वोक्त एव सप्तकपतद्ग्रहे संक्रामति । तस्यैव नपुंसक| वेदे उपशान्ते सप्तकपतग्रहे एकविंशतिः । ततस्त्रीवेदे उपशान्ते विंशतिः । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषायां 'दुसु आवलियास पढमठिईसु सेसासुऽवि य वेदो" इति वचनात् पुरुषवेदः पतग्रहो न भवति, ततः प्रागुक्तात् सप्तकात्पुरुषवेदेऽपनीते शेषे षट्करूपे पतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति । ततः षट्सु नोकषायेषूपशान्तेषु शेषाचतुर्दश प्रकृतयः प्रागुक्त एव षट्करूपे पतद्महे संक्रामन्ति, ताश्च तावत्संक्रामन्ति यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते शेषास्त्रयोदश षट्करूपे पतग्रहे संक्रामन्ति, ताथ तत्र तावद्यावदन्तर्मुहूर्तम् । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि "तिसु आवलियासु समऊणियासु अपडिग्गहा उ संजलणा " इति वचनात् पतद्ग्रहो न भवतीति प्रागुक्तात् षट्कात्तस्मिन्नपसारिते | शेषे पञ्चकरूपे पतग्रहे ता एव त्रयोदश प्रकृतयः संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरण क्रोधाद्विक उपशान्ते शेषा एकादश प्रागुक्त एव पञ्चकपतद्ग्रहे संक्रामन्ति, ताथ तावद्यावत्समयोनावलिकाद्विकम् । ततः संज्वलनकोधे उपशान्ते शेषा दश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेपायां संज्वलनमा
संक्रमकरणे प्रकृतिसंक्रमः ।
॥२३॥
Page #502
--------------------------------------------------------------------------
________________
नोऽपि पतद्ग्रहो न भवतीति पञ्चकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतद्ग्रहे ता दश प्रकृतयः संक्रामन्ति, ताथ तावद्यावत्समयोनमा| वलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानद्विके उपशान्ते शेषा अष्टौ प्रकृतयश्चतुष्करूपे एव पतद्ग्रहे संक्रामन्ति । ततः संज्वलनमाने उपशान्ते सप्त, ताश्च सप्त चतुष्करूपे पतद्ग्रहेऽन्तर्मुहूर्त कालं यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमायाऽपि पतद्ग्रहो न भवतीति चतुष्कात्तस्यामपगतायां शेषे त्रिकरूपे पतद्ग्रहे पूर्वोक्ताः सप्त संक्रामन्ति, ताथ तावद्यावत् समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते शेषाः पञ्च प्रकृतयस्त्रिकरूपे पतग्रहे संक्रामन्ति, ताथं तावद्यावत्समयोनमावलिकाद्विकम् । ततः संज्वलनमायायामुपशान्तायां शेषाश्चतस्रः प्रकृतयः संक्रामन्ति, ताश्च तावद्यावदन्तर्मुहूर्तम् । ततोऽनिवृत्तिबादरसं परायचरमसमयेऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः, ते च मिथ्यात्व सम्यग्मिथ्यात्व लक्षणे । अप्रत्याख्यानप्रत्याख्यानावरणलक्षणे लोभद्विके उपशान्ते शेषे द्वे प्रकृती संक्रामतः, ते च मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे । न चैते संज्वलनलो मे संक्रामतः, दर्शनमोहनीयचारित्रमोहनीययोः परस्परं संक्रमाभावात् ततस्तस्यापि पतद्ग्रहता न भवतीति द्वयोरेव ते द्वे संक्रामतः । तत्र मिध्यात्वं सम्यक्त्वसम्यग्मिध्यात्वयोः, सम्यग्मिथ्यात्वं सम्यक्त्वे । तदेवमौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः ।
"
संप्रति क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुच्यते — तत्रानन्तानुबन्धिचतुष्टयदर्शनत्रिकरूपे सप्तके क्षपिते सति एक| विंशतिसत्कर्मा सन् क्षायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते । तस्य चान्तर्मुहूर्तं कालं यावत्पुरुषवेदसंज्वलनचतुष्टयरूपे पञ्चकपतग्रहे एकविंशतिः संक्रामति । ततोऽन्तरकरणे कृते सति संज्वलनलोभस्य संक्रमो न भवतीति एकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पञ्चक
Page #503
--------------------------------------------------------------------------
________________
पतद्ग्रहे संक्रामति, सा चान्तर्मुहूर्त कालं यावत् । ततो नपुंसकवेदे उपशान्ते एकोनविंशतिः, सापि चान्तर्मुहूर्त कालं यावत् । ततः कर्मप्रकृतिः स्त्रीवेदे उपशान्ते शेषा अष्टादश प्रकृतयस्तस्मिन्नेव पश्चकपतद्ग्रहे संक्रामन्ति, ताश्च तत्र तावत् यावदन्तर्मुहूर्तम् । ततः पुरुषवेदस्य शश
संक्रमकरणे प्रथमस्थितौ समयोनावलिकाद्विकशेपायां पुरुषवेदः पतद्ग्रहो न भवतीति पश्चकात्तस्मिन्नपगते शेपे चतुष्करूपे पतद्ग्रहे ता एवाष्टादश
प्रकृतिसं॥२४॥
क्रमः। प्रकृतयः संक्रामन्ति । ततः षट्सु नोकषायेधूपशान्तेषु शेषा द्वादश प्रकृतयश्चतुष्करूपे एव तस्मिन् पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेद उपशान्ते एकादश ताश्चतुकरूपे पतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः | संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनक्रोधोऽपि पतद्ग्रहो न भवतीति चतुष्कात्तस्मिन्नपगते शेषे त्रिकरूपे | पतद्ग्रहे ताः पूर्वोक्ता एकादश प्रकृतयः संक्रामन्ति, ताश्च तावद्यावत समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरण| लक्षणे क्रोधद्विके उपशान्ते शेषा नव प्रकृतयः पूर्वोक्त एव त्रिकरूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः | संज्वलनक्रोधे उपशान्तेऽष्टौ संक्रामन्ति, ताश्च त्रिकरूपे पतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः संज्वलनमानस्य प्रथमस्थिती | समयोनावलिकात्रिकशेषायां संज्वलनमानोऽपि पतद्ग्रहो न भवतीति त्रिकात्तस्मिन्नपनीते शेषे द्विकरूपे पतद्ग्रहे पूर्वोक्ता अष्टौ प्रकृतयः | | संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽग्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विक उपशान्ते शेषाः पद् प्रकृतयो
द्विकपतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः संज्वलनमान उपशान्ते पश्च संक्रामन्ति, ताश्च द्विकरूपे 3 Sपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहूर्तम् । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संचलनमायापि पतद्- ॥२४॥ १८ ग्रहो न भवतीति द्विकात्तस्यामपगतायां शेषे संज्वलनलोभ एवैकस्मिस्ताः पञ्च प्रकृतयः संक्रामन्ति, ताश्च तावद्यावत् समयोनावलिका जा
Page #504
--------------------------------------------------------------------------
________________
द्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावर गलक्षणे मायाद्विके उपशान्ते शेषास्तिस्रः प्रकृतयः संज्वलनलोभे संक्रामन्ति, ताथ तावद्यावत् समयोनमावलिकाद्विकम् । ततः संज्वलनमायायामुपशान्तायां शेषे द्वे अप्रत्याख्यान प्रत्याख्यानावरण लोभलक्षणे प्रकृती संज्वलन लोभे | संक्रामतः, ते चान्तर्मुहूर्त कालं यावत् । ततोऽनिवृत्तिवादर संपरायगुणस्थान कचरमसमये ते अप्युपशान्ते इति न किमपि संक्रामति । तदेवं क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः ।
सम्प्रति क्षायिकसम्यग्दृष्टेः क्षपकश्रेण्यां संक्रमपतद्ग्रह विधिरभिधीयते तत्र क्षायिकसम्यग्दृष्टि रेकविंशतिसत्कर्मा क्षपकश्रेणि प्रतिपद्यते । तस्य चानिवृत्तिवादर संप रायगुणस्थानं प्राप्तस्य पुरुषवेदसंज्वलनचतुष्ट्यरूपे पञ्चकपतद्ग्रहे प्रथमत एकविंशतिप्रकृतयः संक्रामन्ति । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश, ताश्चान्तर्मुहूर्त कालं यावत् । ततोऽन्तरकरणे कृते सति संज्वलन लोभस्य संक्रमो न भवतीति | शेषा द्वादश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे संक्रामन्ति तावान्तर्मुहूर्तं कालं यावत् । ततो नपुंसकवेदे क्षीणे एकादश, ता अपि | अन्तर्मुहूर्तं कालं यावद् । ततः स्त्रीवेदे क्षीणे दश, ता अप्यन्तर्मुहूर्त कालं यावत् तस्मिन्नेत्र पञ्चकरूपे पतद्ग्रहे संक्रामन्ति । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेपायां पुरुषवेदः पतग्रहो न भवतीति पञ्चकात्तस्मिन्नपनीते शेषे चतुष्करूपे पतग्रहे ता एव दश संक्रामन्ति, ताश्रु तावद्यावत्समयोनमावलिकाद्विकम् । ततः षट्सु नोकषायेषु क्षीणेषु शेषाश्चतस्रः प्रकृतयस्तस्मिन्नेव चतुकरूपे पतद्ग्रहे संक्रामन्ति । ततः पुरुषवेद: क्षीणः । तत्समये च संज्वलनक्रोधस्यापि पतद्ग्रहता न भवतीति तस्मिन्नपगते शेषासु तिसृषु प्रकृतिषु तिस्रः प्रकृतयः संक्रामन्ति, ताश्चान्तर्मुहूर्त कालं यावत् । ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधः क्षीयते । तत्समये च संज्वलनमानस्यापि पतद्ग्रहता न भवतीति शेषयोर्द्वयोः प्रकृत्योद्वे प्रकृती संक्रामतः, ते चान्तर्मुहूर्तं कालं यावत् । ततः
Page #505
--------------------------------------------------------------------------
________________
समयोनावलिकाद्विकेन कालेन संज्वलनमानोऽपि क्षीयते । तत्समयमेव च संज्वलनमायाया अपि पतद्ग्रहता न भवति । तत एककर्मप्रकृतिः16 स्यामेव संज्वलनलोभलक्षणायां प्रकृतौ संज्वलनमायालक्षणा एका प्रकृतिः संक्रामति, सा चान्तर्मुहूर्त कालं यावत् । तत आवलिकाद्वि- संक्रमकरणे ISI केन कालेन संज्वलनमायापि क्षीयते । तत ऊवं न किमपि क्वापि संक्रामति ॥११॥
प्रकृतिसं॥२५॥
(उ०) कृता मोहनीये संक्रमासंक्रमस्थानप्ररूपणा । अथ पतग्रहापतद्ग्रहस्थानप्ररूपणार्थमाह-मोहनीये बन्धस्थानानि दशोक्तानि द्वाविंशतिरेकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रस्तिस्रो द्वे एका च । तत्र पतद्ग्रहस्थानानि षोडश द्वादशाष्टौ विंशतिस्त्रयोविं-12 शत्यादयश्च षट्-त्रयोविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिश्चेत्येतानि स्थानानि वर्जयित्वा शेषाण्येकद्वित्रिचतुःपञ्चपट्सप्तनवदशैकादशत्रयोदशचतुर्दशपञ्चदशसप्तदशाष्टादशकोनविंशत्येकविंशतिद्वाविंशतिलक्षणान्यष्टादश भवन्ति । तत्र मिथ्यादृष्टरष्टाविंशतिसत्कर्मणो मिथ्यात्वस्य सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रहतया त्यागे शेषाः सप्तविंशतिमिथ्यात्वषोडशकषायान्यतरवेदभयजुगुप्साहास्यरतियुगलारतिशोकयुगलान्यतरयुगललक्षणायां द्वाविंशतौ संक्रामति । तस्यैव सम्यक्त्वे उद्वलिते सप्तविंशतिसत्कर्मणो मिथ्यात्वस्य सम्यग्मिथ्यात्वपतद्ग्रहतया त्यागेन षड्विंशतिः प्रागुक्तायां द्वाविंशतौ संक्रामति । तस्यैव मिथ्यादृष्टेः सम्यग्मिथ्यात्वोद्वलनायां पड्विंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामतीति पतद्ग्रहत्वाद् भ्रष्टे तस्मिन् द्वाविंशतेरपनीते एकविंशतिप्रकृतिसमुदाया- | | त्मके पतद्ग्रहे पञ्चविंशतिः संक्रामति । यद्वाऽनादिमिथ्यादृष्टेः पर्विंशतिसत्कर्मणो मिथ्यात्वे न किमपि संक्रामति, न वा तत्रान्या प्रकृतिरिति संक्रमप्रतियोग्यनुयोगिभावपरिभ्रष्टे मिथ्यात्वेऽपनीते शेषा पञ्चविंशतिरेकविंशतो संक्रामति । तथा चतुर्विंशतिसत्कर्मणो मिथ्या
1 ॥२५॥ 18| त्वं गतस्य तत्प्रत्ययेन बद्धा अप्यनन्तानुबन्धिनो बन्धावलिकां यावत्संक्रमानहीं इति तान् मिथ्यात्वं च सम्यक्त्वसम्यग्मिथ्यात्वयोः
RADIOCIENCERSONS
Page #506
--------------------------------------------------------------------------
________________
| पतगृहमात्रतया वर्जयित्वा शेषास्त्रयोविंशतिप्रकृतयः प्रागुक्तद्वाविंशतौ संक्रामन्ति । तदेवं मिथ्यादृष्टाविंशतिपतद्ग्रहे सप्तविंशतिषड्वि | शतित्रयोविंशतिरूपास्त्रयः संक्रमा लभ्यन्ते, एकविंशतिपतद्ग्रहे चैकः पञ्चविंशतिसंक्रमः, शेषः संक्रमः पतद्ग्रहो वा मिथ्यादृष्टेन भवति । सासादनसम्यग्दृष्टस्तु शुद्धदृष्टित्वाभावाद् दर्शनमोहनीयत्रयस्य संक्रमाभाव इत्यस्य सर्वदैकविंशतिरूपे पतद्ग्रहे पञ्चविंशतिरेव संक्रामति । सम्यग्मिध्यादृष्टेरपि शुद्धदृष्टित्वाभावाद् दर्शनत्रयसंक्रमाभाव इत्यष्टाविंशतिसत्कर्मणः सप्तविंशतिसत्कर्मणो वा तस्य पञ्चविंशतिः, चतुर्विशतिसत्कर्मणस्तु तस्यैकविंशतिदशकपायपुरुवेदभयजुगुप्सान्यतरयुगललक्षणसप्तदशप्रकृतिसमुदायरूपे पतद्ग्रहे संक्रामति । अविरतदेशविरतप्रमत्ताप्रमत्तेषु संक्रमतौल्याद्युगपत्पतद्हा उच्यन्ते । तत्रौपशमिकसम्यग्दृष्टीनामेतेषां सम्यक्त्वलाभप्रथमसमयादारभ्य यावदावलिकामात्रं तावत् सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्हतैव भवति, न संक्रम इति शेषा पर्विंशतिरविरतानां द्वादशकषायपुरुषवेदभयजुगुप्सान्यतरयुगलसम्यक्त्वसम्यग्मिथ्यात्वरूपे एकोनविंशतिपतद्ग्रहे, देशविरतानामन्त्याष्टकपायपुरुषवेदभयजुगुप्सान्यतर
युगलसम्यक्त्वसम्यग्मिथ्यात्वलक्षणे पञ्चदशपतद्ग्रहे, प्रमत्ताप्रमत्तानां संज्वलनचतुष्टयपुरुषवेदसम्यक्त्वसम्यग्मिथ्यात्वभयजुगुप्साऽन्य16 तरयुगलरूपे एकादशपतद्ग्रहे संक्रामति । तेषामेवाविरतसम्यग्दृष्टयादीनामावलिकायाः परतः सम्यग्मिथ्यात्वं संक्रमे पतद्ग्रहे चY
लभ्यत इति सप्तविंशतिः प्रागुक्तेषु त्रिषु पतद्ग्रहेषु संक्रामति । तेषामेवाविरतसम्यग्दृष्टयादीनामनन्तानुबन्ध्युद्वलने चतुर्विंशतिसत्कर्मणां ) क्षायोपशमिकसम्यक्त्ववतां सम्यक्त्वं पतद्ग्रह एवेति कृत्वा शेषा त्रयोविंशतिः प्रागुक्तेष्वेकोनविंशत्यादिषु त्रिषु पतद्ग्रहेषु संक्रामति । ततो मिथ्यात्वे क्षपिते सति सम्यग्मिथ्यात्वं न पतद्ग्रहीभवति, मिथ्यात्वं च न संक्रमप्रतियोगी भवतीति शेषा द्वाविंशतिरविरतदेशविरतसंयतानां यथासङ्ख्यमष्टादशचतुर्दशदशरूपेषु पतद्ग्रहेषु संक्रामति । ततः सम्यग्मिथ्यात्वे क्षपिते सम्यक्त्वं न संक्रमे नापिस
खलवार
Page #507
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२६॥
पतद्ग्रहभावे लभ्यते इत्येकविंशतिरविरतादीनां यथासङ्ख्यं सप्तदशत्रयोदशनवकरूपेषु पतद्ग्रहेषु संक्रामति । । अथौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य संक्रममाश्रित्य पतद्ग्रहविधिरुच्यते-तत्र चतुर्विंशतिसत्कर्मणः सम्यक्त्वं मिथ्या-शासक्रमकरण त्वसम्यग्मिथ्यात्वयोः पतद्ग्रह एवेति तत्त्यागे शेषा त्रयोविंशतिः पुंवेदसंज्वलनचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्वरूपे सप्तकपतद्ग्रहे |
प्रकृतिसं
क्रमः। संक्रामति । तस्यैवोपशमश्रेण्यामन्तरकरणे कृते संज्वलनलोभस्य न संक्रम इति तत्यागे शेषा द्वाविंशतिः प्रागुक्त एव सप्तकपतद्ग्रहे संक्रामति । तस्यैव नपुंसकवेदे उपशान्ते सप्तकपतद्ग्रहे एकविंशतिः । ततः स्त्रीवेदे उपशान्ते विंशतिः, ततः पुरुपवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषायां पुरुषवेदः पतद्ग्रहो न भवति, ततः प्रागुक्तात्सप्तकात्पुरुषवेदेऽपनीते शेषे षदकरूपे पतद्ग्रहे प्रागुक्ता विंशतिः संक्रामति । ततः षट्सु नोकषायेषूपशान्तेषु शेषाश्चतुर्दश प्रकृतयः प्रागुक्ता एव षट्करूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावसंक्रामन्ति यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते शेपास्त्रयोदश षट्करूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावदन्तमुहूर्तम् । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संचलनक्रोधोऽपि पतद्ग्रहो न भवतीति प्रागुक्तपद्कात्तदपनयने शेषे पञ्चकरूपपतद्ग्रहे ता एव त्रयोदश प्रकृतयः संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्विके उपशान्ते शेषा एकादश प्रागुक्त एव पश्चकपतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनावलिकाद्वयम् । ततः संचलनक्रोधे उपशान्ते शेषा दश प्रकृतयस्तस्मिन्नेव पञ्चकपतद्ग्रहे तावत्संक्रामन्ति यावदन्तर्मुहर्तम् । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिक शेषायां । |संज्वलनमानस्याप्यपतद्ग्रहीभाव इति पश्चात्तदपनयने शेषे चतुष्करूले पतद्ग्रहे ता एव दश प्रकृतयः संक्रामन्ति, ताश्च तावद्याव
॥२६॥ | समयोनावलिकाद्वयम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपे मानद्वये उपशान्ते शेषा अष्टौ प्रकृतयश्चतुष्करूपे एव पतद्ग्रहे संक्रामन्ति ।।।
POSMOSTOMACHAKROACC
Page #508
--------------------------------------------------------------------------
________________
ततः संज्वलनमाने उपशान्ते सप्त, ताश्च सप्त चतुष्करूपे पतद्ग्रहेऽन्तर्मुहूर्त कालं यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेपायां संज्वलनमायापि न पतद्ग्रहीभवतीति चतुष्कात्तदपनपने शेषे त्रिकरूपे पतद्ग्रहे पूर्वोक्ताः सप्त | संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणरूपमायाद्विके उपशान्ते शेषाः पञ्च प्रकृतयखिकरूपे पतद्ग्रहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः संज्वलनमायायामुपशान्तायां शेषाश्चतस्रः संक्रामन्ति, ताश्च तावद्यावदन्तर्मुहूर्तम् । ततोनिवृत्तिवादरसंपरायचरमसमयेऽप्रत्याख्यानपत्याख्यानावरणलक्षणलोभद्विके उपशान्ते शेषे मिथ्यात्वसम्यग्मिथ्यात्वलक्षणे द्वे एव प्रकृती संकामतः । अनयोश्च संक्रमो न संचलनलोभे संभवति, दर्शनमोहनीयचारित्रमोहनीययोः परस्पर संक्रमप्रतिषेधात् , ततस्तस्यापि पतद्ग्रहता न भवतीति द्वयोरेव ते द्वे संक्रामतः । तत्र मिथ्यात्वं सम्यक्त्वसम्यग्मिथ्यात्वयोयोः संक्रामति, सम्यग्मिथ्यात्वं तु सम्यक्त्व एवेति विवेकः । तदयमापशमिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः। ____ अथ क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतगृहविधिरुच्यते-तत्र क्षीणसप्तक एकविंशतिसत्कर्मा सन् क्षायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते । तस्य चान्तर्मुहूर्त कालं यावत्पुरुषवेदसंज्वलनचतुष्टयरूपे पश्चकपतगृहे एकविंशतिः संक्रामति। ततोऽन्तरकरणे कृते सति । संज्वलनलोभस्य संक्रमो न भवतीत्येकविंशतेस्तस्मिन्नपनीते शेषा विंशतिः पञ्चकपतगृहे संक्रामति, सा चान्तर्मुहत्तं कालं यावत् । ततो 2 | नसकवेदे उपशान्ते एकोनविंशतिः, साप्यन्तर्मुहूर्त कालं यावत् । ततः स्त्रीवेदे उपशान्ते शेषा अष्टादश प्रकृतयस्तस्मिन्नेव पश्चकपतद्ग्रहे संक्रामन्ति, ता अप्यन्तर्मुहूर्त कालं यावत् । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विक शेषायामपतगृहीभवतीति पुरुषवेदेऽप-12 नीते चतुष्करूपे पतद्हे ता एवाप्टादश प्रकृतयः संक्रामन्ति । ततो नोकषायपदके उपशान्ते शेषा द्वादश प्रकृतयस्तस्मिन्नेव चतुष्क
Page #509
--------------------------------------------------------------------------
________________
संक्रमकरणे
| पतद्बहे संक्रामन्ति, ताश्च तावद्यावत्समयोनमावलिकाद्विकम् । ततः पुरुषवेदे उपशान्ते एकादश चतुष्कपतगृहेऽन्तमुहूर्त यावत्संक्राम-1) कर्मप्रकृतिःलन्ति । ततः संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायामपतदग्रहीभवतः संज्वलनक्रोधस्यापसारणे शेषे त्रिकरूपे पतद्ग्रहे | ॥२७॥
प्रागुक्तानामेकादशप्रकृतीनां संक्रमः, स च तावद्यावत्समयोनमावलिकाद्विकम् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे क्रोधद्विके उप- प्रकृतिस| शान्ते शेषा नव प्रकृतयः प्रागुक्तत्रिकरूपे पतद्ग्रहे संक्रामन्ति समयोनावलिकाद्विकं यावत् । ततः संज्वलनक्रोधे उपशान्तेऽष्टी त्रिक
क्रमः रूपे पतद्ग्रहेऽन्तर्मुहतं यावत्संक्रामन्ति । ततः संज्वलनमानस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां संज्वलनमानस्याप्यपत| ग्रहीभूतस्थापनयने शेषे द्विकरूपे पतद्ग्रहे प्रागुक्ता अष्टौ प्रकृतयः समयोनमावलिकाद्विकं यावत्संक्रामन्ति । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मानद्विके उपशान्ते पद द्विकपतद्ग्रहे समयोनमावलिकाद्विकं संक्रामन्ति । ततः संज्वलनमाने उपशान्ते पञ्च द्विकपतद्ग्रहेऽन्तमुहर्त यावत्संक्रामन्ति । ततः संज्वलनमायायाः प्रथमस्थिती समयोनावलिकात्रिकशेषायां संज्वलनमायायामप्यपत| द्ग्रहीभवन्त्यां संज्वलनलोभ एव एकस्मिस्ताः पञ्च संक्रामन्ति समयोनावलिकाद्विकं यावत् । ततोऽप्रत्याख्यानप्रत्याख्यानावरणलक्षणे मायाद्विके उपशान्ते तिस्रः प्रकृतयः संज्वलनलोभे समयोनमावलिकाद्विकं यावत्संक्रामन्ति । ततः संज्वलनमायायामुपशान्तायां शेष द्वे अप्रत्याख्यानप्रत्याख्यानावरणलोभलक्षणे प्रकृती संज्वलनलोभेऽन्तमहत्तं यावत्संक्रामतः । ततोनिवृत्तिबादरसंपरायचरमसमये ते | अप्युपशान्ते इति न किमपि क्वापि संक्रामति । तदयं क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां संक्रमपतद्ग्रहविधिरुक्तः ।।
॥२७॥ ___ अथ क्षायिकसम्यग्दृष्टेः क्षपकश्रेण्यामयमभिधीयते-तत्र क्षायिकसम्यग्दृष्टिरेकविंशतिसत्कर्मा क्षपकणि प्रतिपद्यते, तस्य चानि-श वृत्तिबादरसंपरायगुणस्थानं प्राप्तस्य पुवेदसंज्वलनचतुष्टयरूपे पञ्चकपतद्ग्रहे प्रथमत एकविंशतिप्रकृतीनां संक्रमः । ततोऽष्टस कषायेष | ..।
Page #510
--------------------------------------------------------------------------
________________
क्षीणेष्वन्तर्मुहतं यावत् त्रयोदशाना, ततोऽन्तरकरणे कृते संज्वलनलोभस्यासक्रम इति द्वादशानां तस्मिन्नेव पञ्चकपतद्ग्रहेऽन्तर्मुहर्त | यावत्संक्रमः । ततो नपुंसकवेदे क्षीणे एकादशानां तावत्कालमेव । ततः स्त्रीवेदे क्षीणे दशानामन्तर्मुहूर्तमेव तस्मिन्नेव पश्चकपतद्ग्रहे
संक्रमः । ततः पुरुषवेदस्य प्रथमस्थितौ समयोनावलिकाद्विकशेषायां पुरुषवेदस्यापतद्ग्रहतेति शेषे चतुष्करूपे पतद्ग्रहे तासामेव RI दशानां समयोनमावलिकाद्विकं यावत्संक्रमः। ततो नोकषायषद्कक्षये शेषाणां चतसृणां प्रकृतीनां तस्मिन्नेव चतुष्करूपे पतद्ग्रहे
संक्रमः । ततः पुरुषवेदः क्षीयते, तत्समये च संज्वलनक्रोधस्यापि पतद्ग्रहता न भवतीति तदुत्सारणे शेषासु तिसृषु तिसृणां संक्रमः, Neस चान्तर्मुहतं यावत् । ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधः क्षीयते, तत्समये च संज्वलनमानस्यापि पतद्ग्रहता लान भवतीति शेषयोयोः प्रकृत्योर्द्वयोरेव संक्रमः, स चान्तर्मुहूर्त यावत् । ततः समयोनावलिकाद्विकेन कालेन संज्वलनमानोऽपि
क्षीयते, तत्समये एव च संज्वलनमायायाः पतद्ग्रहता त्यज्यते । तत एकस्यामेव संज्वलनलोभलक्षणायां प्रकृतौ संज्वलनमायालक्षगैका प्रकृतिः संक्रामति, सा चान्तर्मुहूर्त यावत् । तत आवलिकाद्विकेन कालेन संज्वलनमायापि क्षीयते । तत ऊध्वं न किमपि क्वापि १५ संक्रामति । एतेषु च पतद्ग्रहेषु एकविंशतिरूपः पतद्ग्रहः साद्यादिरूपतया चतुर्विधः । तथाहि-सादिमिथ्यादृष्टेः सम्यक्त्वसम्यग्मिथ्यात्वयोरुद्वलितयोः सतोः षड्विंशतिसत्कर्मण एकविंशतिरूपः पतद्ग्रहः सादिः । अनादिमिथ्यादृष्टेः षड्विंशतिसत्कर्मणोऽनादिः। ध्रुवाध्रुवावभव्यभव्यापेक्षया । शेषास्तु पतद्ग्रहाः कादाचित्कत्वादेव साद्यध्रुवाः ॥११॥
Page #511
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||२८||
प्रकृतिस्थानप्रतिग्रहः
२२
मोहनीयस्य प्रतिग्रहस्थानानां साद्यादिभङ्गकयन्त्रम् ।
सादिः
कादाचित्कत्वात्
उद्बलितमिश्रसम्यक्त्यस्य सादिमिथ्यादृष्टेः
कादाचित्कत्वात्
अध्रुवः
कादाचित्कत्वात्
""
भव्यानाम्
कादाचित्कत्वात्
"
33
अनादिः
"3
०
२१
१९
१८, १७, १५, १४, १३,
११, १०, ९, ७, ६,
५, ४, ३, २, १
छव्वीससत्तवीसाण संकमो होइ चउसु ठाणेसु । बावीसपन्नरसगे इक्कारसइगुणवीसा ॥ १२ ॥
(मलय ० ) — सम्प्रति यथोक्तरूपेषु पतद्ग्रहेषु प्रत्येकं संक्रमस्थानानि संकलयन्नाह – 'छब्बीस' त्ति । चतुर्षु स्थानेषु पतद्ग्रहरूपेषु, तद्यथा-द्वात्रिंशती, पञ्चदश के, एकादश के, एकोनविंशतौ च पर्विंशतिसप्तविंशत्योः संक्रमो भवति । तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयोः, एकोनविंशती अविरतसम्यग्दृष्टेः ॥ १२ ॥
अनादिमिथ्यादृष्टेः
o
o
ध्रुवः
०
०
अभव्यानाम्
०
०
o
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ २८ ॥
Page #512
--------------------------------------------------------------------------
________________
(उ०) सम्प्रति यथोक्तपतद्ग्रहेषु संक्रमस्थानसंकलनामाह-द्वाविंशतौ पश्चदशके एकादशके एकोनविंशती चेति चतुर्दा स्थानेषु पतद्ग्रहलक्षणेषु षड्विंशतिसप्तविंशत्योः संक्रमो भवति । तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयोः, एकोनविंशतावविरतसम्यग्दृष्टेः ॥१२॥
सत्तरसइक्कवीसासु संकमो होइ पन्नवीसाए । णियमा चउसु गईसुं णियमा दिट्ठी कए तिविहे ॥१३॥ | (मलय०)–'सत्तरस' त्ति । सप्तदशकैकविंशत्योः पञ्चविंशतः संक्रमो भवति । तत्र सप्तदशके मिश्रदृष्टेः, एकविंशतो मिथ्यादृष्टेः | ४सासादनस्य च । अयं च पञ्चविंशतेः सप्तदशकैकविंशत्योः संक्रमो नियमाच्चतसृष्वपि गतिषु प्राप्यते । नियमाच्च सप्तदशके सासाद
नैकविंशतौ च पञ्चविंशतेः संक्रमः 'त्रिविधायां' त्रिप्रकारायां दृष्टौ-दर्शनमोहनीये कृतायां वेदितव्यः-त्रिविधे दर्शनमोहनीये सति वेदितव्य इत्यर्थः। मिथ्यादृष्टेस्त्वेकविंशतौ पञ्चविंशतिसंक्रमोऽनादिमिथ्यादृष्टेरपि भवति । 'कए तिविहे' इति पुंस्त्वनिर्देशः
प्राकृतत्वात् ।।१३॥ G (उ०) सप्तदशैकविंशत्योः पञ्चविंशतेः संक्रमो भवति । तत्र सप्तदशके मिश्रदृष्टेरेकविंशतौ च मिथ्यादृष्टेः सासादनस्य च ।
अयं च पञ्चविंशतेः सप्तदशैकविंशत्योः संक्रमो नियमाच्चतसृष्वपि गतिषु प्राप्यते, नियमाच्च दृष्टौ-दर्शनमोहनीयप्रकृतौ त्रिविधायां कृतायां वेदितव्यः । 'कए तिविहे' ति पुंस्त्वनिर्देशः प्राकृतत्वात् । एतच्च सप्तदशके सासादनकविंशतौ च पञ्चविंशतिसंक्रममाश्रित्य नेयम् , त्रिधाकृतदर्शनमोहनीयस्यैव मिश्रसासादनत्वसंभवात् । मिथ्यादृष्टेस्त्वेकविंशतौ पञ्चविंशतिसंक्रमोनादिमिथ्यात्ववतोऽपि | भवतीत्यवसेयम् ॥१३॥
OCEROSAROGGC
Page #513
--------------------------------------------------------------------------
________________
TO बावीसपन्नरसगे सत्तगएकारसिगुणवीसासु । तेवीसाए णियमा पंच वि पंचिंदिएसु भवे ॥ १४ ॥ कर्मप्रकृतिः । __ (मलय०)-'बावीस' त्ति । त्रयोविंशतेः संक्रमो द्वाविंशतिपश्चदशकसप्तकैकादशककोनविंशतिरूपेषु पञ्चसु पतद्ग्रहेषु भवति ।
र संक्रमकरणे
प्रकृतिसं॥ २९॥16 तत्र द्वाविंशतौ मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, एकादशके प्रमत्ताप्रमत्तयोः,d क्रमः।
ल एकोनविंशती अविरतसम्यग्दृष्टेः । एतानि च पञ्च पतद्ग्रहस्थानानि पश्चेन्द्रियेष्वेव भवन्ति ॥ १४ ॥
(उ०) द्वाविंशतिपञ्चदशसप्तकैकादशैकोनविंशतिरूपेषु पञ्चसु पतद्ग्रहेषु त्रयोविंशतेः संक्रमो भवति । तत्र द्वाविंशती मिथ्यादृष्टेः, पञ्चदशके देशविरतस्य, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, एकादशके प्रमत्तानमत्तयोः, एकोनविंशतावविरतसम्यग्दृष्टेः । एतानि च पञ्च पतद्ग्रहस्थानानि पश्चेन्द्रियेष्वेव भवन्ति ॥१४॥ चोद्दसगदसगसत्तगअट्ठारसगे य होइ बावीसा । णियमा मणुयगईए णियमा दिट्ठी कए दुविहे ॥१५॥
(मलय०)-'चोदस' ति । द्वाविंशतिः संक्रमयोग्या भवति चतुर्दशके, दशके, सप्तके, अष्टादशके च । तत्र चतुर्दशके देशविरत-IY स्य, दशके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, अष्टादशकेऽविरतसम्यग्दृष्टेः । एषा च द्वाविंशतिनि| यमान्मनुजगतौ भवति, नान्यत्र । नियमाच दृष्टौ द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेव सतोरित्यर्थः ॥१५॥
(उ०) चतुर्दशके दशके सप्तकेऽष्टादशके च द्वाविंशतिः संक्रामति । तत्र चतुर्दशके देशविरतस्य, दशके प्रमत्ताप्रमत्तयोः, सप्तके | औपशमिकसम्पग्दृष्टेरुपशमश्रेण्या वर्तमानस्य, अष्टादशकेविरतसम्यग्दृष्टेः । एषा च द्वाविंशतिनियमान्मनुजगतो भवति, नान्यत्र,
Duasa SAS Drakes
IMA||२९॥
Page #514
--------------------------------------------------------------------------
________________
नियमाच्च दृष्टौ द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेव सतोरित्यर्थः ॥१५॥
तेरसगणवगसत्तगसत्तरसगपणगएक्कवीसासु । एक्कावीसा संकमइ सुद्धसासाणमीसेसु ॥ १६ ॥ | (मलय०)—'तेरस' त्ति । त्रयोदशकनवकसप्तकसप्तदशकपञ्चकैकविंशतिरूपेषु षट्सु पतद्ग्रहेष्वेकविंशतिः संक्रामति । केषु जीवेष्वि| त्याह-'शुद्धसासादनमिश्रेषु' शुद्धेषु-विशुद्धदृष्टिषु अविरतसम्यग्दृष्टयादिषु, सासादनमिश्रेषु । तत्र त्रयोदशके देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य, सप्तदशकेऽविरतसम्यग्दृष्टर्मिश्रदृष्टेश्च, पञ्चके क्षायिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य क्षपकश्रेण्यां वा, एकविंशतौ सासादनस्य । इह यैराचार्यश्चतुर्विंशतिसत्कर्मा सन्नुपशमश्रेणीतः प्रतिपतन् मिथ्यात्वाभिमुखः सासादन इष्यते तन्मते सासादनस्यैकविंशतावेकविंशतिः संक्रमेऽभिहिता, अन्यथा पुनरनन्तानुबन्ध्युदयसहितस्य सासादनस्यैकविंशतौ पञ्चविंशतिरेव संक्रमे प्राप्यते । सा च प्रागेवोक्ता ॥१६॥
(उ०) त्रयोदशकनवकसप्तकसप्तदशकपश्चकैकविंशतिरूपेषु षट्सु पतद्ग्रहेष्वेकविंशतिः संक्रामति । केष्वित्याह-'शुद्धसासादनमिश्रेषु' शुद्धेषु-विशुद्धदृष्टिष्वविरतसम्यग्दृष्टयादिषु, सासादनमिश्रेषु-द्वितीयतृतीयगुणस्थानवर्तिषु । तत्र त्रयोदशके देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य, सप्तदशकेविरतसम्यग्दृष्टेर्मिश्रदृष्टेश्च, पञ्चके क्षायिकस
म्यग्दृष्टरुपशमश्रेण्यां क्षपक श्रेण्यां वा वर्तमानस्य, एकविंशतो सासादनस्य । इह यन्मते चतुर्विंशतिसत्कर्मोपशमश्रेणीतः पतन्मिथ्या। त्वाभिमुखः सासादन इष्यते तन्मते सासाद्नस्यैकविंशतावेकविंशतिः संक्रमेऽभिहिता, अन्यथा तु सासादनेऽनन्तानुबन्ध्युदयसाहि
त्यनियमात् तत्रैकविंशती पञ्चविंशतिरेव संक्रमे प्राप्यत इति तथैव प्रागुक्तम् ॥१६॥
नयोः, सप्तके आतिसम्यग्दृष्टयादिषु, मतिरूपेषु पसु पता
Page #515
--------------------------------------------------------------------------
________________
क्रमः।
२ एत्तो अविसेसा संकमंति उवसामगे व खवगे वा । उवसामगेसु वीसा य सत्तगे छक्क पणगे वा ॥१७॥ कर्मप्रकृतिः A (मलय०)–'एत्तो' ति । इत ऊर्ध्वमविशेषाः सप्तदश संक्रमाः संक्रामन्ति उपशमके क्षपके वा । तत्र विंशतिः संक्रमयोग्या
|संक्रमकरणे
प्रकृतिसं॥३०॥ सप्तके षट्के पञ्चके चौपशमिकेषु प्राप्यते । तत्रापि सप्तके षट्कै चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्या वर्तमानस्य । पञ्चके क्षायिकसम्य
ग्दृष्टरुपशमश्रेण्याम् ॥१७॥ IN (उ०) इत ऊर्ध्वमविशेषाः सप्तदश संक्रमाः संक्रामन्ति उपशमके क्षपके वा । तत्र विंशतिः सप्तके पदके पश्चके चोपशमकेषु |
संक्रमयोग्या लभ्यते, तत्रापि सप्तके पदके चौपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, पञ्चके क्षायिकसम्यग्दृष्टस्तथाभूतस्य ॥१७॥ पंचसु एगुणवीसा अट्ठारस पंचगे चउक्के य । चोद्दस छसु पगडीसुं तेरसगं छक्कपणगम्मि ॥ १८॥
(मलय०)–'पंचसु' त्ति । पञ्चके एकोनविंशतिः संक्रामति, सा च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा तस्यैवाशादश संक्रामन्ति पञ्चके चतुष्के च । तथा चतुर्दश षट्सु प्रकृतिषु, ताश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा त्रयोदशकं पदके पश्चके च । तत्र षट्के औपशमिकम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य, पञ्चके क्षपकश्रेण्यां च ॥ १८॥ का (उ०)-'पञ्चसु' पञ्चके एकोनविंशतिः संक्रामति । सा च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा तस्यैवाष्टादश पञ्चके 2 15 चतुष्के वा संक्रामन्ति । तथा चतुर्दश षट्सु प्रकृतिषु संक्रामन्ति, ताश्चौपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा त्रयोदशकं । ॥३०॥ हला पदके पश्चके च संक्रामति । तत्र षट्के औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, पश्चके क्षपकश्रेण्याम् ॥ १८ ॥
DDDDDDDOG
Page #516
--------------------------------------------------------------------------
________________
नवकं त्रिके बोद्धव्यम् । तदशक चतुष्के पञ्चके संक्रामति शमश्रेण्या वर्तमानस्य, क्ष
पंच चउक्के बारस एक्कारस पंचगे तिगचउक्के । दसगंचउक्कपणगेणवगं च तिगम्मि बोद्धव्वं॥१९॥
(मलय०)–'पंच' त्ति । पञ्चके चतुष्के च द्वादश संक्रामन्ति । ताश्च पश्चके क्षपकश्रेण्याम् , चतुष्के क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथैकादश पञ्चके त्रिके चतुष्के च संक्रामन्ति । तत्र पञ्चके औपशमिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य, क्षपक| श्रेण्यां च । त्रिके चतुष्के च क्षायिकसम्यग्दृष्टरुपशमश्रेण्याम् । तथा दशकं चतुष्के पञ्चके संक्रामति । तचौपशमिकसम्यग्दृष्टरुपशम-12 | श्रेण्यां वर्तमानस्य क्षपकश्रेण्यां च । तथा नवकं त्रिके बोद्धव्यम् । तच्च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य ॥ १९॥
(उ०)–पञ्चके चतुष्के च द्वादश संक्रामन्ति, ताश्च पञ्चके क्षपकश्रेण्याम् , चतुष्के क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा एकादश पञ्चके त्रिके चतुष्के च संक्रामन्ति । तत्र पञ्चके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां क्षपकश्रेण्यां च वर्तमानस्य, त्रिके चष्तके च क्षायिकसम्यग्दृष्टरुपशमश्रेण्याम् । तथा दशकं चतुष्के पश्चके च संक्रामति, तत्रौपशमिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य क्षपकश्रेण्यां च । तथा नवकं त्रिके संक्रमयोग्य बोद्धव्यम् , तच्च क्षायिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य ॥ १९॥ अट्ट दुगतिगचउक्के सत्त चउक्के तिगे यबोद्धव्वा। छक्कं दुगम्मिणियमा पंच तिगे एक्कगदुगे य॥ २० ॥
(मलय)-'अ' त्ति । अष्टौ द्विके त्रिके चतुष्के च संक्रामन्ति । तत्र द्विके त्रिके च क्षायिकसम्यग्दृष्टेरुपंशमश्रेण्यां वर्तमानस्य, | चतुष्के औपशमिकसम्यग्दृष्टेः । तथा सप्त त्रिके चतुष्के च बोद्धव्याः । ताश्च त्रिके चतुष्के चौपशमिकसम्यग्दृष्टेरेवोपशमश्रेण्यां वर्तमानस्य वेदितव्याः । तथा षट्कं द्विके एव नियमाद्भवति । तच्च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्य । तथा पञ्च त्रिके एकके
Page #517
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३१॥
द्विके च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, द्विके एकके च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् ||२०|| ( उ० ) - अष्टौ द्विके त्रिके चतुष्के च संक्रामन्ति । तत्र द्विके त्रिके चोपशमश्रेण्यां वर्तमानस्य क्षायिकसम्यग्दृष्टेः, चतुष्के औपशमिकसम्यग्दृष्टेः । तथा सप्त त्रिके चतुष्के व बोद्धव्याः, ताश्च त्रिके चतुष्के चौपशमिकसम्यग्दृष्टेरेवोपशमश्रेण्यां वर्तमानस्य ज्ञातव्याः । तथा पदकं द्विक एव नियमाद्भवति, तच्च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य । तथा पञ्च त्रिके एकके द्विके च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, द्विके एकके च क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् ॥ २० ॥ चत्तारि तिगचउक्के तिन्नि तिगे एक्कगे य बोद्धव्या । दो दुसु एक्काए वि य एक्का एक्काइ बोद्धव्वा ॥ २१ ॥
( मलय ० ) - ' चत्तारि 'ति । चतस्रत्रि के चतुष्के च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, चतुष्के क्षपक श्रेण्याम् । तथा तिस्रत्रिके एकके च बोद्धव्याः । तत्र त्रिके क्षपकश्रेण्याम्, एकके क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथा द्वे प्रकृती द्वयोरेकस्यां च संक्रामतः । तत्र द्वयोः क्षपक श्रेण्यामौपशमिकसम्यग्दृष्टेवोपशमश्रेण्याम्, एकस्यां तु क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथैकप्रकृतिरेकस्यां बोद्धव्या, सा च क्षपक श्रेण्यामेव । एतच्च पतद्ग्रहेषु संक्रमस्थानसंकलनं प्रागुक्तं सप्रपञ्चं पतद्ग्रहेषु संक्रमस्थानसंबन्धं पट्टकादौ प्रस्तार्य परिभावनीयम् ॥ २१ ॥
( उ० ) – चतस्रत्रिके चतुष्के च संक्रामन्ति । तत्र त्रिके औपशमिकसम्यग्दृष्टेरुपशमश्रेण्यां वर्तमानस्य, चतुष्के क्षपकश्रेण्याम् । तथा तिस्रस्त्रिक एकके च बोद्धव्याः । तत्र त्रिके क्षपक श्रेण्याम्, एकके क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथा द्वे प्रकृती द्वयोरेकस्यां च संक्रामतः । तत्र द्वयोः क्षपकश्रेण्याम्, औपशमिकसम्यग्दृष्टेश्वोपशमश्रेण्याम्, एकस्यां तु क्षायिकसम्यग्दृष्टेरुपशमश्रेण्याम् । तथैका
संक्रमकरणे प्रकृतिसंक्रमः ।
॥ ३१ ॥
Page #518
--------------------------------------------------------------------------
________________
MAGAS GAS
K प्रकृतिरेकस्यां बोद्धव्या, सा च क्षपकश्रेण्यामेव । तदेवमेतानि पतद्ग्रहेषु संकलितानि संक्रमस्थानानि संवेधचिन्तायां पट्टकादौ प्रस्तार्य |
परिभावनीयानि ॥ २१॥ | अणुपुब्विअणाणुपुठवी झीणमझीणे य दिट्ठिमोहम्मि। उवसामगे य खवगे य संकमे मग्गणोषाया ॥२२॥ ___ (मलय०)-संप्रति पतद्ग्रहेषु संक्रमस्थानसंकलने मागणोपायानाह-'अणुपुवित्ति । पतद्ग्रहेषु संक्रमे संक्रमस्थानसंकलनचिन्तायामेते मार्गणोपायाः। तथाहि-किमिदं संक्रमस्थानमानुपूर्व्या संक्रमे उपपद्यतेऽनानुपूर्व्या वोभयव वा ? तथा क्षीणे दृष्टिमोहे आहो| श्चिदक्षीणे उभयत्र वा ? तथोपशमके उतश्चित् क्षपके उभयत्र वेति ? ॥ २२ ॥
(उ०) सम्प्रति पतद्ग्रहेषु संकमस्थानसंकलने मार्गणोपायानाह-पतद्ग्रहेषु संक्रम-संक्रमस्थाने संकलयितुमिष्यमाणे एते | मार्गणोपायाः, तद्यथा-किमिदं संक्रमस्थानमानुपूर्व्या संक्रमे समापतितमाहोश्विदनानुपूर्योभयत्र वा? तथा क्षीणे दृष्टिमोहे उताहो | अक्षीणे यद्वोभयत्र ? तथोपशमके किं वा क्षपके उभयत्र वेति ? ॥ २२ ॥
Page #519
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३२॥
संक्रमकरणे प्रकृतिसं
नानि
क्रमः
मोहनीयस्य सत्स्थानादियन्त्रम् ॥ सत्स्था
संक्रमप्रकृतयः
गुणस्थानकादिविवक्षया प्रकृतयः स्थानानि
कालमानम्
स्वामित्वम् २८ । सर्वप्रकृतिसमुदायः मिथ्यात्वव्यतिरिक्ताः पल्योपमासंख्येयभार्ग यावत् मिथ्यादृष्टिः
सम्यक्त्वव्यतिरिक्ताः आवलिकाव|पशमसम्य- उपशमसम्यग्दृष्टिः
क्त्वकालं यावत् २८ २७
साधिकषट्षष्टिसागरो वेदकसम्यग्दृष्टिः
पम यावत् २७ सम्यक्त्वव्यतिरिक्ताः २६ मिथ्यात्वसम्यक्त्वव्यतिरिक्ताः पल्योपमासंख्येयभागं यावत् मिथ्यादृष्टिः
सर्वप्रकृतिसमुदायः | मिश्रसम्यक्त्वव्यतिरिक्ताः, आवलिकामानं यावत् - औपशमिकसम्यग्दृष्टिः | सम्यक्त्वमिश्रब्यति
दर्शनमोहव्यतिरिक्ताः अद्भपुद्गलपरावते यावदभव्य- उद्वलिताम
अर्द्धपुद्गलपरावर्त यावदभव्य- उद्वलितमिश्रसम्यक्त्वमोहरिक्ताः
माश्रित्यानन्तकालं यावत् नीयो मिथ्यारष्टिरभव्याश्च अनन्तानुबन्धिव्य
अनन्तानुबन्धिसम्यक्त्व- साधिकषट्षष्टिसागरो- विसंयोजितानन्तानुबन्धितिरिक्ताः
व्यतिरिक्ताः पर्म यावत्
सम्यग्दृष्टिः
२८
॥३२॥
Page #520
--------------------------------------------------------------------------
________________
२८ सर्वप्रकृतिसमुदायः २३
अनन्तानुबन्धिमिध्या २२ त्वव्यतिरिक्ताः
सर्वप्रकृतिसमुदायः રર
२३
२८
अनन्तानुबन्धिव्य- २२ तिरिक्ताः
२८ सर्वप्रकृतिसमुदायः २१
૨૪
२४
अनन्तानुबन्धिव्य- २१ तिरिक्ताः
२२ अनन्तानुबन्धिमिथ्यात्व - २१ मिश्रव्यतिरिक्ताः
अनन्तानुबन्धिमिध्यात्वव्यतिरिक्ताः
अनन्तानुबन्धिमिध्यात्वसम्यक्त्वव्यतिरिक्ताः
अन० सम्यक्त्वसंज्वलनलोभव्यतिरिक्ताः
35
अन० सम्यक्त्वसंज्वलनलोभ नपुंसक वेदव्यतिरिक्ताः
39
अन० दर्शनत्रिकव्यतिरिक्ताः
आवलिकामात्रं यावत्
अन्तर्मुहूर्त यावत्
अन्तर्मुहूर्त यावत्
33
33
विसंयोजितानन्तानुबन्धिसस्यग्दृष्टिः मिथ्यात्वं गतः
सम्यग्दृष्टिः
उपशमश्रेण्यामन्तरकरणे कृते सति नवमगुणस्थानवर्त्ती
99
नपुंसकवेदे उपशान्तेऽनिवृत्तिबादरः
"
वेदकसम्यग्टष्टिः
sacat
Page #521
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३३॥
२१
२१
२८
२४
२१
२१
२१
अनन्तानुबन्धिदर्शन- २१ त्रिकव्यतिरिक्ताः
39
२१
सर्वप्रकृतिसमुदायः २०
अनन्तानुबन्धिन्य- २० तिरिक्ताः
अनन्तानुबन्धिदर्शन- २० त्रिकव्यतिरिक्ताः
"
१९
१८
39
33
अन० स्त्रीनपुंसकसंज्वलनलोभसम्यक्त्ववर्जाः शेषाः
अन० संज्वलनलोभदर्शनत्रिकव्यतिरिक्ताः
'अन० दर्शनत्रिकसंज्वलनलोभनपुंसकवेदव्यतिरिक्ताः अन्० दर्शनत्रिकसंज्वलनलोभनपुंसकस्त्रीवेदवर्जाः
साधिकत्रयस्त्रिंशत्सागरो- क्षायिकसम्यग्दृष्टिः कषायापमं यावत् एकक्षयादवक
अन्तर्मुहूर्त यावत्
33
उपशमश्रेण्यामन्तरकरणादर्वा क्षायिक सम्यग्दृष्टिः
"
उपशमश्रेण्यामुपशमसम्यग्दृष्टिः
"
उपशमश्रेण्यां क्षायिकसम्यदृष्टिरन्तरकरणे कृते सति
23
संक्रमक र प्रकृतिसं
क्रमः।
॥३३॥
Page #522
--------------------------------------------------------------------------
________________
- उपशमश्रण्यामुपशम- सम्यग्दृष्टिः
| सर्वप्रकृतिसमुदायः १४ । अन० सम्यक्त्वसंज्वलन | समयोनावलिकाधिक
लोभस्त्रीनपुंसकवेद
यावत् हास्यषट्कवजोः अनन्तानुबन्धिव्यति- १४
रिक्ताः
अन्तर्मुहूर्तं यावत्
सर्वप्रकृतिसमुदायः । १३° पूर्वोक्ताः पुंवेदवर्जाश्च शेषाः आद्यकषायविहीनाः १३
संज्वलनचतुष्कनव
नोकषायाः
संज्वलनचतुष्कनव
नोकषायाः
१२ संज्वलनलोभहीनाः पूर्वोक्ताः
क्षपकश्रेण्यामन्तरकरणात्पूर्व मध्यमकषायाष्टकक्षयादन
न्तरम् क्ष० श्रे० अन्तरकरणान
न्तरम् उ. श्रे. क्षा. स. दृष्टिः हास्यादिषट्के उपशान्ते
२१ - अन० दर्शनत्रिकव
र्जाः शेषाः
पुंवेदमध्यमकषायाष्टकलोभ- वर्जसंज्वलनत्रिकरूपाः
समयोनावलिकातिकं
यावत्
Page #523
--------------------------------------------------------------------------
________________
| पुवेदवर्जाः पूर्वोक्ताः
।
अन्तर्मुहूर्त यावत्
उ.श्रे. क्षा. पुवेदे
कर्मप्रकृतिः
उपशान्ते सन
संक्रमकरणे प्रकृतिसंक्रमः।
॥३४॥
समयोनावलिकातिकं
नपुंसकवेदे क्षीणे क्षपक
श्रण्याम् | उपशमश्रेण्यामापशमिकसम्यग्दृष्टिः मध्यमक्रोधद्विके
उपशान्ते
यावत्
संज्वलनचतुष्कनपुंस-1 ११ |संज्वलनकोधमानमायानपंकवर्जनोकषायाः
सकवर्जनोकषायाः सर्वप्रकृतिसमुदायः ११ मध्यममानमायालोभसंज्व-
लनकोधमानमायामिथ्या
त्वमिश्ररूपाः अनन्तानुबन्धिव्य
तिरिक्ताः हास्यादिषटकपुंवेदसं- १.हास्यादिषटक'वेदलोभवजे- ज्वलनचतुष्करूपाः
संज्वलनविकरूपाः सर्वप्रकति समुदायः १. अध्यभमानमायालोभसंज्य
लनमानमाया सिध्यात्व
मिधा:
POARDOISODCORPOHTOICCC
२२
"
११
अन्तत धावत्
क्षपकण्यामनिवृत्तिबादरः
उपशमधेण्यामुपशमसम्य
ग्दृष्टिः
॥३४॥
२४
तिरिएताः ।
Page #524
--------------------------------------------------------------------------
________________
अन० दर्शनत्रिकव्य
तिरिक्ताः
मध्यममानमायालोभसंज्व- लनक्रोधमानमायाख्याः
समयोनावलिकादिकं
यावत्
उपशमश्रेणी क्षायिकसम्य
दृष्टिः
अन्तर्मुहूर्त यावत्
२८
सर्वप्रकृतिसमुदायः ।
संज्वलनकोधुव्यतिरिक्ताः
पूर्वोक्ताः मध्यममायालोभसंज्वलन मानमायामिथ्यात्वमिश्ररूपाः
समयोनावलिकाविक
यावत्
| उपशमश्रेणापशमसम्य
ग्दृष्टिः
२४ ।
अन० व्यतिरिक्ताः ८
२८ ।
सर्वप्रकृतिसमुदायः
मध्यममायालोभसंज्वलन मायामिथ्यात्वमिश्राख्याः
अन्तर्मुहत यावत्
अन० व्यतिरिक्ताः
७
Page #525
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३५॥
२१
२१
२८
२४
अन० दर्शनत्रिकवर्जाः ६ मध्यममायालोभसंज्वलन
मानमायारूपाः
संज्वलनमानवर्जपूर्वोक्ताः
सर्वप्रकृतिसमुदायः
अनन्ताव्यतिरिक्ताः ५
२८ सर्वप्रकृतिसमुदायः ४ मध्यमलोभद्विकमिथ्यात्व
मिश्ररूपाः
૨૪
35
अनन्तानुबन्धिन्यतिरिक्ताः
५.
पुंवेदसंज्वलनचतु
ष्करूपाः
४
मध्यमलोभद्विकसंज्वलनमायामिथ्यात्वमिश्ररूपाः
39
"
पुंवेदसंज्वलनक्रोधमान
मायारूपाः
समयोनावलिकाद्विकं यावत्
अन्तर्मुहूर्त यावत्
समयोनावलिकाद्विकं यावत्
"
अन्तर्मुहूर्त यावत्
33
समयोनावलिकाद्विकं यावत्
उपशमश्रेणी क्षायिक सम्य ग्fष्टः
"
उपशमश्रेणावुपशमसम्यग्दृष्टिः
"
22
37
क्षपकश्रेण्यामनिवृत्तिबादरः
संक्रमकरणे
प्रकृतिसं
क्रमः ।
॥३५॥
Page #526
--------------------------------------------------------------------------
________________
४
संज्वलनचतुष्करूपाः
३
संज्वलनक्रोधमान मायारूपाः
अन्तर्मुहूर्तं यावत्
अनदर्शनत्रिकन्य-
तिरिक्ताः
३
- मध्यमलोभद्विकसंज्वलन
मायारूपाः
उपशमश्रेणी क्षायिकसम्य
ग्दृष्टिः
समयोनाबलिकाद्विकं
यावत् अन्तर्मुहूर्त यावत्
मध्यमलोभद्विक
२८
सर्वप्रकृतिसमुदायः
मिथ्यात्वमिश्ररूपम्
उपशमश्रेणावुपशमसम्य
ग्दृष्टिः
अन० वर्जाः
३
संज्वलनमानमाया-
लोभरूपम्
२
संज्वलनमायालोभरूपे
क्षपकश्रेणावनिवृत्तिवादरः
२ संज्वलनमानमायारूपम्
१
संज्वलनमायारूपा
Page #527
--------------------------------------------------------------------------
________________
मोहनीयस्य कस्मिन्प्रतिग्रहे का संक्रामतीति संवैधयन्त्रम् ॥
कर्मप्रकृतिः
प्रसिध्द
प्रतिभहस्थानगतप्रकृतयः
संक्रमकरणे प्रकृतिसं
संक्रमस्थानगतप्रकृतयः
॥३६॥
स्थानानि
संक्रमस्थानानि २७
क्रम
૨૨
रमिथ्यात्व १६कपाय श्वेद युगल १भ. १जु.
२२
२२
मिथ्यात्वव्यतिरिक्ताः मिथ्यात्वसम्यक्त्वव्यतिरिक्ताः अनन्तानुवन्धिमिथ्याचरहिताः दर्शनत्रिकव्यतिरिक्ताः सम्यक्त्वरहिताः লিমানিঃ অবান্তশিষছিনা अनन्तानुवन्धिमिथ्यात्वसम्यवस्थरहिताः दर्शनविकरहिताः अनन्तानुवन्धिदर्शनत्रिकरहिताः
2SDRODODदलदल
रसय मित्र.१२कवाय १वेद युगल भ.जु.
"
"
"
"
"
"
"
"
॥३६॥
Page #528
--------------------------------------------------------------------------
________________
'सम्य. 'मिश्र. 'प्रत्या. संज्व. 'वेद. युग.'भ.'जु
२७
० ० " " " " "" सम्य० मिश्र० सं०४ वे० यु० भ० जु०
११
सम्यक्त्वव्यतिरिक्ताः मिश्रसम्यक्त्वव्यतिरिक्ताः अनन्तानुबन्धिसम्यक्त्वव्यतिरिक्ताः अनन्तानुबन्धिमिथ्यात्वसम्यक्त्वव्यतिरिक्ताः अनन्तानुबन्धिदर्शनविकरहिताः सम्यक्त्वव्यतिरिक्ताः मिश्रसम्यक्त्वव्यतिरिक्ताः । अनन्तानुबन्धिसम्यक्त्वव्यतिरिक्ताः अनन्तानुबन्धिसम्यक्त्वमिथ्यात्वन्यतिरिक्ताः अनन्तानुबन्धिदर्शनत्रिकव्यतिरिक्ताः अनन्तानुबन्धिसम्यक्त्वव्यतिरिक्ताः अनन्तानुबन्धिसम्यक्त्वसंज्वलनलोभरहिताः अन० सम्य० संज्व.लो० नपुंसकव्यतिरिक्ताः
DOGASGASSE
664
सम्य० मिश्र० सं०४
वे०
Page #529
--------------------------------------------------------------------------
________________
अन०-सम्य-संज्व.लो-नपुंसक-खीव्यतिरिक्ताः
कर्मप्रकृतिः ॥३७॥
सम्य० मिश्र०
सं०४
संक्रमकरणे | प्रकृतिसंक्रमः
0
संज्वलनचतुष्कपुरुषवेदरूपासु
|
अन० सम्य० सं.लो० न० स्त्री० हास्यादिषट्करहिताः अन० सम्य० सं.लो० वेदत्रिकहास्यादिषट्करहिताः
अनन्तानुबन्धिदर्शनत्रिकव्यतिरिक्ताः २० अनदर्शनत्रिकसंज्व.लो व्यतिरिक्ताः
अन० दर्शनत्रिक-सं.लो-नपुंसकव्यतिरिक्ताः अन-दर्शनत्रिक-सं.लो-नपुंसकस्त्रीव्यतिरिक्ताः
अन०-दर्शनत्रिक-कषाय८व्यतिरिक्ताः अन०-दर्श०-कषाय८-सं.लो०-व्यतिरिक्ताः अन०-दर्श०-कषाय८-सं.लो०-नपुंसकरहिताः __ " , , , स्त्रीरहिताश्च १३ । अन०-सम्य०-सं.लो-नवनोकषायरहिताः
RSONSIDDIDARSIOD
॥३७॥
संज्वलनमानादि३-सम्यक्त्वमिश्ररूपासु
Page #530
--------------------------------------------------------------------------
________________
५
४
४
४
*
४
४
३
३
३
संज्वलनचतुष्के
11
33
37
संज्वलनमायालोभसम्यक्स्वमिश्रेषु
"
"
33
संज्वलन चतुष्के सं०मानादित्रिके
"
23
39
११
१०
१८
१२
११
१०
१०
८
७
४
११
९
८
19
11
"
33
मध्यमक्रोधद्विकविकलाश्च क्रोधत्रिकरहिताश्च
31
35
39
अन०४ - दर्श०३ - नपुंसक - स्त्री० - सं. लोभवर्जाः पूर्वोक्तदशहास्य। दिषट्कव्यतिरिक्ताः
पुंवेदः पूर्वोक्ताश्च त्याज्याः
अन० - दर्श० - कषायाष्टक -सं. लो० - नपुंसकस्त्रीवेदरहिताः मि०मिश्र० मध्यममानमायालो भद्विक संज्वलनमानमायारूपाः | मिथ्या०मिश्र०मध्यममायालोभद्विकसंज्वलनमानमायारूपाः
मिथ्या० मिश्र० मध्यममायालोभद्विकसं०मायारूपाः पुंवेदलोभवर्ज संज्वलनत्रिकरूपाः अनाद्यकोधमानमायात्रिकमध्यम लोभद्विकरूपाः मध्यमक्रोधद्विक वियुक्ताः पूर्वोक्ताः अनाद्यमानमायात्रिकमध्यम लोभद्विकरूपाः
Page #531
--------------------------------------------------------------------------
________________
संजलसरलोय-हि-सव्यक्लरूपातु
हर्मप्रकृति
१८ संक्रमकरणे
प्रकृतिसंक्रमः
संसलनमायाकोदो
अनाद्यमायात्रिकमध्यमलोभडिकमिथ्यामिश्ररूपाः संज्वल्मायाप्रध्यमलोभद्विकमिथ्या०मिश्ररूपाः मध्यमलोभमिथ्यात्वमिश्ररूपाः संज्वलनक्रोधमानमायारूपाः प्रथमवर्जमानमायात्रिकमध्यमलोभवयरूपाः मध्यमभानवर्जपूर्वोक्ताः प्रथमवर्जमाप्राविकमध्यमलोभवयरूपाः मानमायारूपे मिथ्याचमित्रे प्रथमवर्जमायात्रिकमध्यमलोभन्यरूपाः संज्वलनमायामध्यमलोभद्वयरूपाः मध्यमलोभी
॥३८॥
मायारूपा
Page #532
--------------------------------------------------------------------------
________________
अथवा प्रकारान्तरेण प्रतिग्रहेषु संक्रमस्थानानां यन्त्रकम् । प्रतिग्रह- संक्रम- प्रतिग्रह- संक्रम- प्रतिग्रहस्थानेषु स्थानानि
स्थानेषु
स्थानानि स्थानेषु
संक्रमस्थानानि
प्रतिग्रहस्थानेषु
स्थानानि
కంటూ
M89120050vrs
arvadiowwwwwwww
OMMMM18.0
|musnymmmmmm
Jaonomco055000
000000000000
MahaKEDOS
Page #533
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३९॥
इदानीं णामस्स संकमपडिग्गहविहिं भणामि । तत्थ णामस्स बारस संकमणट्ठाणा । तं जहा - तिदुगेगसयं छप्पणचउतिगणउई य इगूणनउइ या । अट्ठचउदुगिक्कसीइ य संकमा बारस य छट्ठे ॥ २३॥
( ० ) - तत्थ णामस्स तिउत्तरं पगडिसतं-गति ४, जाति ५, सरीर ५, संघाया ५, बंधणपण्णरसविहं, तंजहा उरालियउरालियबंधणणामं, उरालियतेजसबन्धणणाम, उरालियकम्मबंधणणाम, उरालियतेयकम्मबंधणणाम, एवं विउब्विए वि ४, आहारगस्स वि ४, तेईयतेजइयं, तेजइककम्मइयं, कम्मइयकम्मइयं चेति - एयाणि पण्णरस, संठाण ६, अगोवंगाणि तिण्णि, संघयणा ६, वण्ण ५, गंध २, रस ५, फास ८, आणुपुव्वीउ ४, अगुरुलघु, उवघाय, पराघाय, उस्सास, आयव, उज्जोवं, विहायगतीउ २ चेव, तसं, थावरं, बादरं, सुहुमं, पज्जत्तगं, अपजत्तगं, पत्तेयं, साहारणं, थिरं, अधिरं, सुभं, असुभं, सुभगं, दुभगं, सुसरं, दुसरं, आदेजं, अणादिजं, जसकित्ति, अजसकित्ति, णिमेणं, तित्थगरं-एयं तिउत्तरसतं पगतीणं । एवं चैव तित्थगरवज्रं विउत्तरसतं, आहारगसत्तरहितं छण्णउती होति । छण्णउती तित्थगररहिया पंचाणउती होति । अहवा छण्णउती जसकित्तिरहिया पंचाणउती होति । निरयगतिणिरयाणुपुत्र्वी य वा विणा तिणउती होति । तिउत्तरसयाओ तेरसणा मे खविए-निरयगतितिरियगतिए गिंदियवेदियतेइंदियचउरिंदियजातिणिरयतिरियाणुपुब्बीउ आयवुज्जोयथावर सुहुमसाहारणाणिजसकित्तिरहिया एगूणणउती होइ । एगूणणउती तित्थगररहिता अट्ठासीती होति । तेणउतीतो वेउव्वियसत्तए णिरयगतिणिरयाणुपुब्वीए य उब्वलियासु चउरासी होति । चउरासीतो मणुयगतिमणुयाणुपुव्वीसु उच्वलियासु
संक्रमकरणे प्रकृतिसंक्रमः ।
॥३९॥
Page #534
--------------------------------------------------------------------------
________________
यासीति होति। अहवा छण्णउतीउ तेरसणामे खविते जसकित्तिरहिता बासीइ होइ। पासीती तित्थगररहिता एक्कासीति होति । एताणि संकमट्ठाणाणि णामस्स ॥२३॥
(मलय०) तदेवमुक्तो मोहनीयस्य प्रपञ्चतः संक्रमपतद्ग्रहविधिः । सम्प्रति नामकर्मणोऽभिधीयते तत्र द्वादश नामकर्मणः | घा संक्रमस्थानानि । तथा चाह-'तिदुगेगसय'ति षष्ठे नामकर्मणि द्वादश संक्रमस्थानानि । तद्यथा-व्युत्तरशतम् , द्वथुत्तरशतम् , एकोत्तर| शतम् , षण्णवतिः, पश्चनवतिः, चतुर्नवतिः, त्रिनवतिः, एकोननवतिः, चतुरशीतिः, द्वयशीतिः, एकाशीतिश्चेति । तत्र नाम्नः सर्वसंख्यया व्युत्तरं प्रकृतिशतम् , तद्यथा-गतिचतुष्टयम् , जातिपञ्चकम् , शरीरपञ्चकम् , संघातपश्चकम् , बन्धनपश्चदशकम् , संस्थानषट्कम् , संहननषदकम् अंगोपाङ्गत्रयम् , वर्णपश्चकम् , गन्धद्विकम् , रसपश्चकम् , स्पर्शाष्टकम् , अगुरुलघु, आनुपूर्वीचतुष्टयम् , पराघातोपघातोच्छ्वासातपोद्योतविहायोगतिद्विकत्रसस्थावरबादरसूक्ष्मसाधारणप्रत्येकपर्याप्तापर्याप्तस्थिरास्थिरशुभाशुभसुभगदुर्भगदुःस्वरसुख|रादेयानादेयायश-कीर्तियशःकीर्तिनिर्माणतीर्थकराणि च । एतदेव च तीर्थकरवर्ज द्वयुत्तरशतम् । अथवा यश-कीर्तिरहितं द्वयत्तरशतम् । तीर्थकरयश-कीर्तिरहितमेकोत्तरशतम् । व्युत्तरशतमेवाहारकसप्तकरहितं षण्णवतिः, सैव तिर्थकररहिता पश्चनवतिः । अथवा | यशःकीर्तिरहिता पश्चनवतिः। यश कीर्तितीर्थकररहिता चतुर्नवतिः । तीर्थकररहिता पञ्चनवतिरेव । देवगतिदेवानुपूर्योरुद्वलितयो|खिनवतिः। अथवा नरकगतिनरकानुपूर्वीरहिता त्रिनवतिः। व्युत्तरशतान्नरकगतिनरकापूर्वीतिर्यग्गतितिर्यगानुपूर्वीपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतलक्षणासु त्रयोदशसु प्रकृतिषु क्षीणासु यशःकीतौं चापनीतायामेकोननवतिर्भवति । सैव तीर्थकररहिताऽष्टाशीतिः। विनवतेबैंक्रियसप्तके उद्वलिते नरकगतिनरकानुपूर्योचोद्वलितयोः शेषा चतुरशीतिर्भवति । मनुजगति
Page #535
--------------------------------------------------------------------------
________________
1) मनुजापूयोरुद्वलितयोद्वर्थशीतिः । अथवा षण्णवतिः प्रागुक्तासु त्रयोदशसु प्रकृतिषु क्षीणासु यशाकीतौ चापनीतायां यशीतिः। कर्मप्रकृतिः सैव तीर्थकररहिता एकाशीतिः । एतानि नाम्नः संक्रमस्थानानि ॥ २३॥
संक्रमकरणे | (उ०)-तदेवमुक्तो मोहनीयस्य प्रपञ्चतः संक्रमपतद्ग्रहविधिः। सम्प्रति नामकर्मणोऽभिधीयते-तत्र नामकर्मणो द्वादश सत्तास्थाना- प्रकृतिसं॥४०॥ |नि। तद्यथा-व्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिः, एतत्प्रथमसंज्ञं सत्ताचतुष्कम् । तत्र सकलप्रकृतिसमुदायस्युत्तरशतम् , तदेव ती
क्रमः। र्थकररहितं द्वयुत्तरशतम् , त्र्युत्तरशतमेवाहारकसप्तकरहितं पण्णवतिः, द्वथुत्तरशतमाहारकसप्तकरहितं पञ्चनवतिः । क्षपकश्रेण्यां प्रथम| सत्ताचतुष्कानरकगतिनरकानुपूर्वीतिर्यग्गतितिर्यगानुपूर्व्याद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतलक्षणासु त्रयोदशसु प्रकृतिषु क्षीणासु यथाक्रमं द्वितीयं सत्ताचतुष्कं नवतिरेकोननवतिस्त्र्यशीतिद्वर्थशीतिश्च । तथा पञ्चनवतेर्देवद्विके उद्वलिते त्रिनवतिः । तस्या अपि || वैक्रियसप्तकनरकद्विकयोरुद्वलितयोश्चतुरशीतिः । अस्या अपि मनुजद्विके उद्वलिते द्वयशीतिः । एतच्च सत्तात्रिकमध्रुवसंज्ञम् । यद्यपीह द्वितीयसत्ताचतुष्के च द्वथशीतिर्भिन्नभिन्नतया व्यवस्थिता तथापि संख्यातोल्यादेकमेवेदं सत्तास्थानं गण्यते । तदेवं संजातेषु दशसु सत्तास्थानेषु द्वितीयसत्ताचतुष्कस्थे नवतित्र्यशीतिरूपे सत्तास्थाने संक्रमे न प्राप्येते, शेषाणि तु सर्वाणि प्राप्यन्त इत्यष्टौ संक्रम| स्थानानि भवन्ति । नवाष्टरूपे चान्ये द्वे सत्तास्थाने अयोग्यवस्थाचरमसमये प्राप्येते, ततो द्वादश सत्तास्थानानि पूर्यन्ते, परं ते संक्रमे न प्राप्येते, अयोग्यवस्थायां बन्धाभावेन पतद्ग्रहाभावात् वध्यमानप्रकृतेरेव पतद्ग्रहत्वात्पतद्ग्रहे सत्येव च संक्रमसंभवात् । सत्तास्था
॥४०॥ | नबाह्यानि च चत्वार्यन्यानि संक्रमस्थानानि भवन्ति–एकोत्तरशतं चतुर्नवतिरष्टाशीतिरेकाशीतिश्च ।। __इदाणिं पडिग्गहष्टाणाणि
Page #536
--------------------------------------------------------------------------
________________
देव बादश सत्तास्थानानि द्वादशेष संस्थानानाति लरुधम् , तच्चाह--पछे नामकर्मणि द्वादश संक्रमस्थानानि, यथा-बुतस्तम्, गुरुरशकम् , एकोपरमम् , ययातिः, पञ्चरपतिः, चतुर्नवतिः, त्रिनपतिः, एकोननवतिः, अष्टाशीतिः, चतुरशीतिः, एकाशीतिश्चेति । तत्र सर्वप्रकृतिसमुदायस्व्युत्तरशतम् , तदेव तीर्थकरवर्ज यशःकीर्तिवर्ज वा द्वयुत्तरशतम् , उभयवर्जमेकोत्तरशतम् , व्युत्तरशतमेवाहारकसप्तकरहितं षण्यावतिः, द्वगुत्तरशतं च त्थाभूतं पञ्चनवतिः, सा यश-कीर्तिरहिता चतुर्नवतिः, पञ्चनवतिरेव १५ | देवगतिदेवानुपूयोरुद्वलितयोलिनवतिः, यद्वा नरकगतिमरकानुपूर्वीरहिता त्रिनवतिः, व्युत्तरशतात्त्रयोदशप्रकृतिक्षये यश-कीर्ति चापनीतायामकोननवतिः, सैव तिर्थकररहिताऽष्टाशीतिः, त्रिनवतेबैंक्रियसप्तकनरकद्विकयोरुद्वलितयोश्चतुरशीतिः, ततो मनुजगतिमनुजानु| पूर्योरुद्वलितयोद्वर्थशीतिः, षष्णवतेवळ त्रयोदशप्रकृतिक्षये यश-कीतों चारनीतायां यशीतिः, सैव तीर्थकररहितकाशीतिः । एतानि नाम्नः संक्रमस्थानानि ।।२३॥ __इदाणिं पडिग्गट्ठाणाणि| तेवीसा पणवीसा छव्वीसा अव्वीसिगुणतीसा । तीसेगतीसेक्का वि य पडिग्गहा अट्ट णामस्स॥२४॥ | (मलय०) सम्प्रति पतद्ग्रहस्थानप्रतिपादनार्थमाह-'तेवीस' ति । त्रयोविंशतिः, पञ्चविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत् , त्रिंशत् , एकत्रिंशत् , एका चेत्यष्टौ नाम्नः पतद्ग्रहस्थानानि भवन्तीति ॥ २४ ॥ __ (यशो०)-अथ पतद्ग्रहस्थानान्याह-नानो ह्यष्टौ बन्धस्थानानि-त्रयोविंशतिः, पञ्चविंशतिः, पइविंशतिः, अष्टाविंशतिः, एकोनत्रिंशत, त्रिंशत् , एकत्रिंशत् , एका च । एतान्येव चाष्टौ पतद्ग्रहस्थानानि भवन्ति ॥२४॥
DISODiOTODwa
Page #537
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४१॥
एक्कदुग सयपणच उणउई ता तेरसूणिया वा वि । परभवियबंधवुच्छेय उवरि सेढीइ इक्कम्मि॥२५॥
( ० ) - एगपगतिपडिग्गहे अट्ठ द्वाणाणि संकमंति । तंजहा- बिउत्तरसतं, एगुत्तरसतं, पंचाणउती, चउणउती, एगूणणउती, अट्ठासीति, बासीति, एक्कासीति । तत्थ तिउत्तरसयसंतकंमियरस जस कित्तिपडिग्गहो त्ति फेडिए बिउत्तरसतं संकमइ । विउत्तरसयसंतकंमियरस जसकित्तिपडिग्गहो त्ति फेडिते एगुतरसतं संकमति । छष्णउतिसंतकंमियस्स जसकीत्तिपडिग्गहो त्ति फेडिए पंचाणउति संकमति । पंचाणउतिसंतकंमियस्स जसकित्तिपडिग्गहो त्ति फेडिए चउणउती संकमति । इदाणिं तिउत्तर सयबिउत्तर सतछण्णउतिपंचणउतिसंतकम्मेहिंतो तेरसणामे खविते जसकित्तिपडिग्गहो त्ति फेडिए जहक्क मेणं एगूणणउतिअट्ठासीतीवासीयएक्कासीतीउ तंभि चैव जसकित्तिपडिग्गहंमि संकमति ॥ २५ ॥
( मलय ० ) - सम्प्रति काः प्रकृतयः कुत्र संक्रामन्तीत्येतन्निरूपणार्थमाह – 'एकग' त्ति । 'पारभविकीनां' - परभववेद्यानां नामप्रकृतीनां देवगतिप्रायोग्यैकत्रिंशदादीनां बन्धव्यवच्छेदे राति उपरि द्वयोरपि श्रेण्योः - उपशमक्षपक श्रेणिरूपयोरेकस्यां यशः कीर्तिलक्षणायां प्रकृतौ बध्यमानायामष्टौ संक्रमस्थानानि संक्रामन्ति । तद्यथा- एकोत्तरशतम्, द्वयुत्तरशतम्, पञ्चनवतिः, चतुर्नवतिः । 'ता' इति - तान्येवानन्तरोदितानि चत्वारि संक्रमस्थानानि त्रयो शन्यूनानि चत्वारि भवन्ति । तद्यथा - अष्टाशीतिः, एकोननवतिः, द्वथशीतिः, एकाशीतिश्चेति । तत्र ध्युत्तरशतसत्कर्मणो यशः कीर्तिर्बध्यमाना पतद्ग्रह इति तस्यामुत्सारितायां शेषं द्वयुत्तरशतं यशः कीर्तिपतद्ग्रहे संक्रामति । एवमेव द्रयुत्तरशतसत्कर्मण एकोत्तरं शतम् । तथा षण्णवतिसत्कर्मणो यशः कीर्तिः पतद्ग्रह इति तस्यामुत्सारितायां
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥४१॥
Page #538
--------------------------------------------------------------------------
________________
| शेषा पञ्चनवतिः तस्यां यशःकीत्तौं संक्रामति । एवमेव पञ्चनवतिसत्कर्मणश्चतुर्नवतिः । तथा त्र्युत्तरशतसत्कर्मणस्त्रयोदशसु पूर्वोक्तेषु | नामकर्मसु क्षीणेषु सत्सु यशः कीर्त्तिः पतद्ग्रह इति तस्यामपगतायां शेषा एकोननवतिर्यशःकीत्तों संक्रामति । द्वयुत्तरशतसत्कर्मणः पुनत्रयोदशसु क्षीणेष्वष्टाशीतिः संक्रामति । षण्णवतिसत्कर्मणस्तु नामत्रयोदशके क्षीणे द्वयशीतिः । पञ्चनवतिसत्कर्मण एकाशीतिः ॥ २५ ॥
( यशो ० ) - सम्प्रति काः प्रकृतयः कुत्र संक्रामन्तीत्याह - 'पारभविकीनां' - परभववेद्यानां नामप्रकृतीनां देवगतिप्रायोग्यकत्रिंशदादीनां बन्धव्यवच्छेदे सत्युपरि द्वयोरपि श्रेण्योरुपशमक्षपक श्रेणिरूपयोरेकस्यां यशः कीर्तिलक्षणायां प्रकृतौ वध्यमानायामष्टौ संक्रमस्थानानि संक्रामन्ति । तद्यथा - एकोत्तरशतं द्वयुत्तरशतं पञ्चनवतिश्चतुर्नवतिः । 'ता' इति तान्येवानन्तरोदितानि चत्वारि संक्रमस्थानानि त्रयोदश| न्यूनानि चत्वारि भवन्ति - अष्टाशीतिरेकोननवतिद्वयेशीतिरेकाशीतिश्चेति । यशःकीर्तिवर्जप्रथमसत्ताचतुष्कं द्वितीयसत्ताचतुष्कं च यशः| कीर्तावेकस्यां संक्रामतीत्यर्थः । तत्र यशः कीर्तिर्बध्यमाना पतद्ग्रह इति सर्वत्र संक्रमादुत्सार्यत इति त्र्युत्तरशतसत्कर्मणः शेषं द्वयुत्तरशतं यशः कीर्तिपतद्ग्रहे संक्रामति । द्वयुत्तरशतसत्कर्मण एकोत्तरशतम्, षण्णवतिसत्कर्मणः पञ्चनवतिः, पञ्चनवतिसत्कर्मणश्चतुर्नवतिः । त्रयोदशप्रकृतिक्षये च व्युत्तरशतसत्कर्मणः शेषा एकोननवतिर्यशः कीतों संक्रामति । द्वयुत्तरशतसत्कर्मणोऽष्टाशीतिः, षण्णवतिसत्कर्मणो द्वयशीतिः, पञ्चनवतिसत्कर्मणश्च काशीतिरिति बोध्यम् ॥ २५ ॥
इदानीं एक्कतीस पडिग्गहंमि चत्तारि संकमद्वाणाणि । तंजहा
तिगदुगसयं छप्पंचगणउई य जइस्स एक्कतीसाए । एगंतसेढिजोगे वज्जिय तीसिगुणतीसासु ॥ २६ ॥ (०) - तिउत्तरसतं विउत्तरसतं छण्णउती पंचणवति चैव । तत्थ तिउत्तरसतं तित्थगराहारगाणं बन्धावलि
Page #539
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४२॥
रस वा अपुवकरणस्स।
प्रकृतिसंक्रमः।
ताए गताते एक्कतीसपडिग्गहे संकमति। बिउत्तरसतं तित्थगरबन्धावलिताते अगताए तमि चेव एक्कतीसे संक| मति। छण्णउती आहारगसत्तगस्स बन्धावलियाए अगताएतमि चेव ३१ पडिग्गहे संकमति। पंचाणउती आहा- संक्रमकरणे | रगसत्तगतित्थगराणं आवलियाए अगताते तंमि चेव ३१ पडिग्गहे संकमति। एयं अपमत्तस्स वा अपुव्वकरणस्स। | इदाणी तीसपडिग्गहे सत्त हाणाणि संकमंति।जहा-'एगंतसेढिजोगे वज्जियतीसिगुणतीसासु'त्ति-तिउत्तरसयं, | बिउत्तरसयं, छण्णउती, पंचाणउती, तिणउती, चउरासीति, यासीति चेति। तत्थ तिउत्तरसतसंतकंमितस्स देवस्स सम्महिट्टिस्स मणुयगतिपातोगं तित्थकरसहितं तीसं बंधमाणस तिउत्तरसयं तीसपडिग्गहे संकमति । बि-17 उत्तरसतसंतकंमियस्स अपमत्तसंजयस्स वा अपुवकरणस्स वा आहारगदुगसहितं देवगतिपातोग्गं तीसं बंधमाणस्स बिउत्तरसतं तंमि चेव पडिग्गहे संकमति । अहवा बिउत्तरसतगंमि (सतसंतकमियाणं) एगिदियादीणं उज्जोवसहितं बेइंदियातिजोग्गं तीसं बन्धमाणाणं बिउत्तरसतं तीसाए संकमति । छण्णउतिसंतकंमियाणं देव| नेरइयाणं मणुयगतिपातोग्गं तित्थयरसहितं तीसं बन्धमाणाणं तीसाते संकमति। पंचाणउतिसंतकंमिताणं अ|प्पमत्तअपुवकरणसंजताणं आहारगदुगसहितं देवपातोग्गं तीसं बन्धमाणाणं आहारगसत्तगस्स बन्धावलिताते अगताते पंचाणउती तीसाए संकमति । अहवा एगिदियादीणं पंचणउतीसंतकंमंसिताणं बेतिदियादिपातोग्गं
॥४२॥ उज्जोवसहितं तीसं बन्धमाणाणं पंचणउती तीसाते संकमति । तिणउती चउरासीती बासीतीतोय तस्संतकम्मि-18 याणं एगिंदियादीणं विगलिंदियपंचेंदियतिरियगतिपातोग्गं उज्जोवसहितं तीसं बन्धमाणाणं तीसाए पडिग्ग
Page #540
--------------------------------------------------------------------------
________________
इसका इलागतीशाए ताणि वेव मत्त हाणालिकमाते-तत्य तिउत्तरसत तिउत्तरसतसंतकमसिपाणं अविरत साहदिवसविरतपमत्तसंजयाण देखाइपासोग्ग तित्थरसहितं एगणतीसं बंधमाणाणं तिउस रस एगलीसांत संका ति । अहवा जनादेयादी बरसतसंसकम्मसियाणं तिदियातिपातोग्गं . गणतीस धमाणाविउत्तरसन रामतीसाए संकनि उनी अविश्वसम्मदिट्ठदेसविरतसंजयाणं छ-१६ जाउतीसंतक माला देवातिपातागं तित्थकरसहित गणतीसं धमागाण उष्णउती सा गणतीसाए संकति । अहे या मोरइयरस लिस्थगरसंतकामयाग(यस्सो भितिस्स जत्तगद्धाते वट्टमाणरस मणुतगति-2 पातोग्ग तसं अन्यभाग उसी गणतीसार संकमति । इमाणि पंचाणउती पुन्धुत्तागं अविरयादीअंतिण्ह उतीसंतयाण नित्थगरसहितं देवमतिपाताग्ग पाणसीस पन्धमाणागतित्वगरबन्धावलियाए अगतार पाणती पणतीसाए संकमति । अहका पंचागउतीसंतकभियाण एनदियादीण बेइंदियातिपातोग्ग पणतीसं बघाणा पंचाणउती एगमतीसाए संकमति। तिउतिचउरासीसियासीति जहा तीसपडिग्गहे हा तसापहिलाहे कि संकमति ॥२६॥ (मलय)-एकविंशत्प्रकृतिसमुदायरूपे पतबहे चत्वारि संकमसालाना था चाह----तिन ति-यतेप्रमत्तस्यापूर्वकरणस्य व दे गतिपञ्चगिजातिवंशियारीसमचतुरलसंस्थानवेक्रियानपाङ्गदेवानुमू परालालेयासशस्तविहायोगतित्रसबादरपर्याप्रत्येकस्थिशुभ मानदेय जीलितजसवाणवादितुष्कागुरुलयूष्यातनिर्माणतीर्थकराहारकद्विक लक्षणामेकत्रिशतं नध्नतस्तसामेकत्रिंश
Page #541
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
।। ४३ ।।
| ति - एकत्रिंशत्प्रकृतिसमुदायरूपे पतहे ध्युत्तरशतं द्वयुत्तरशतं पप्णवतिः पञ्चनवतिरिति चत्वारि संक्रामन्ति । तत्र व्युत्तरशतं तीर्थकराहारकयोर्बन्धावलिकायामपगतायामेकत्रिंशत्प्रकृतिपतग्रहे संक्रामति । तीर्थकरनाम्नः पुनर्बन्धावलिकायामनपगतायां द्वयुत्तरशतम् । आहारकसप्तकस्य तु बन्धावलिकायामनपगतायां षण्णवतिः । तीर्थकराहारकसप्तकयोः पुनर्वन्धावलिकायामनपगतायां पञ्चनवतिः । 'एगंत' इत्यादि - एकान्तेन श्रेणियोग्यानि यानि संक्रमस्थानानि एकोत्तरशतचतुर्नवत्ये कोननवत्यष्टाशीत्येकाशीतिरूपाणि - एतानि हि श्रेणावेव वर्तमानेन यशः कीर्तावेकस्यां बध्यमानायां संक्रम्यमाणानि प्राप्यन्ते, नान्यत्र ततस्तानि वर्जयित्वा शेषाणि व्युत्तरशतद्वयुतरशतपष्णवतिपञ्चनवति त्रिनवतिचतुरशीतिद्वयशीतिरूपाणि त्रिंशत्पतद्धहे एकोनत्रिंशत्तद्वहे च सप्त संक्रमस्थानानि भवन्ति । तत्र |युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टेस्तैजस कार्मणवर्णादिचतुष्कागुरुलघूपघात निर्माणपञ्चेन्द्रिय जात्यौदारिकशरीरौदारिकाङ्गोपाङ्गसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननमनुजगतिमनुजानुपूर्वीत्र सबाद रप र्याप्तिप्रत्येक स्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेय यशःकीर्त्ययशः कीर्त्यन्यतरपराधातोच्छ्वासप्रशस्त विहायोगतितीर्थकरलक्षणां मनुजगतिप्रायोग्यां तीर्थकर नामसहितां त्रिंशतं बभ्रतस्त्रयुत्तरशतं तस्मिन त्रिंशत्पतद्रहे संक्रामति । द्वयुत्तरशतसत्कर्मणोऽप्रमत्तसंयत स्थापूर्वकरणस्य वा देवगतिपञ्चेन्द्रियजातिवैक्रिय शरीरसमचतुरस्र| संस्थानवैक्रियाङ्गोपाङ्गदेवानुपूर्वीप राघातोच्छ्वासप्रशस्त विहायोग तित्र सबाद रपर्याप्तप्रत्येक स्थिर शुभ सुभगसुखरादेय यशः कीर्तितैजस कार्मण| वर्णादिचतुष्कागुरुल धूपघातनिर्माणाहारकद्विकलक्षणां देवगतिप्रायोग्यां त्रिंशतं बनतो द्वयुत्तरशतं तस्मिन् त्रिंशत्पत संक्रामति । | अथवा द्वयुत्तरशतसत्कर्मणा मे केन्द्रियादीनामुद्योत सहितां द्वीन्द्रियादिप्रायोग्यां तेजसकार्मणा गुरुलघूपघात निर्माण वर्णादि चतुष्कतिर्यग्गतितिर्यगानुपूर्वीद्धीन्द्रियाद्यन्यतमजातित्र संवाद रपर्याप्तप्रत्येक स्थिरास्थिरान्य तर शुभाशुभान्यतरदुर्भग दुःखरानादेय यशः कीर्त्य यशः कीत्यन्य
संक्रमकरणे प्रकृतिसं
क्रमः ।
॥ ४३ ॥
Page #542
--------------------------------------------------------------------------
________________
दैESSAGE
तरौदारिकशरीरीदारिकाङ्गोपाङ्गान्यतमसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतोच्छ्वासलक्षणां त्रिंशतं बनतां द्वथुत्तरशतं | तस्मिन् त्रिंशत्पतगृहे संक्रामति । षष्णवतिसत्कर्मणां देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामसहितां प्रागुक्तां त्रिंशतं बनता तस्मिन् त्रिंशत्पतद्हे पण वतिः संक्रामति । एश्नवतिसत्कर्मणामप्रमत्तापूर्वकरणसंयतानामाहारक द्विव.स हितां प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बनतामाहारकसप्तव स्य बन्धावलिकायामनए गतायां पश्चनवतित्रिंशत्पतगृहे संक्रामति । अथवा पश्चनवतिसत्कर्मणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्यामुद्योतसहितां प्रागुक्तां त्रिंशतं बध्नतां पश्चनवति स्त्रिंशत्पतद्हे संक्रामति । त्रिनवतिसत्कर्मणां चतुरशीति| सत्कर्मणां द्वयशीतिसत्कर्मणां चैकेन्द्रियादीनां विकलेन्द्रियाश्चेन्द्रियतिर्यग्गतिप्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बध्नतां यथाक्रमं त्रिनवतिश्चतुरशीतिद्वयशीतिश्च शिरपतगृहे संक्रामति । एकोनत्रिंशत्पतगृहेऽप्येतान्येव सप्त संक्रमस्थानानि । तत्र :युत्तरशतसत्कमणामविरतसम्यग्दृष्टि देशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यांतीर्थकरनामसहितां देवगतिदेवानुपूर्वीपञ्चन्द्रियजातिवैक्रियशरीवक्रियाङ्गोपाङ्गपराघातोच्छ्वासप्रशरतविहायोगतित्रस बादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययशाकीय॑यशकीयन्यतरसमचतुरस्रसंस्थानतैजसकार्मणवर्णादिचतुष्क गुरुलघूपघातनिर्माणतीर्थकरलक्षणामेकोनत्रिंशतं बध्नतां व्युत्तरशतमेकोनत्रिंशत्पतग्रहे संक्रामति । एतेषामेवाविरतादीनां त्रयाणां प्रागुक्तामेकोनत्रिंशतं बध्नतां तीर्थकरनाम्नो बन्धावलिकायामनपगतायां द्वयत्तरशतं तस्मिन्नेकोनत्रिंशत्पतद्ग्रहे संक्रामति । अथवैकेन्द्रियादीनां द्वछत्तरशतसत्कर्मणां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तामेव त्रिंशतमुद्योतरहितामेकोनत्रिंशतं बध्नतां युत्तरशतमे कोनत्रिंशस्पतद्ग्रहे संक्रामति । अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां पप्णवतिसत्कर्मणां प्रागुताया देवगतिप्रायोग्यायास्त्रिंशत आहारकद्विकेऽपनीते तीर्थकरनाम्नि च तत्र प्रक्षिप्ते सति या संजातकोनत्रिंशत् तां बध्नतां षण्णव
Page #543
--------------------------------------------------------------------------
________________
|तिस्तस्मिन्नकोनत्रिंशत्पतद्ग्रहे संक्रामति । अथवा नैरयिकस्य तीर्थकरनामसत्कर्मणो मिथ्यादृष्टेरपर्याप्तावस्थायां वर्तमानस्य मनुजगतिकर्मप्रकृतिः प्रायोग्यां मनुजगतिमनुजानुपूर्वीपश्चेन्द्रियजातित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगदुर्भगान्यतरादेयानादेयान्य-२ |संक्रमकरणे
| तरयशःकीर्त्ययशःकीर्त्यन्यतरसंस्थानषदकान्यतमसंस्थानसंहननषट्कान्यतमसंहननवर्णादिचतुष्कागुरुल धूपघातनिर्माणतैजसकार्मणौदा- प्रकृतिसं॥४४॥ KI रिकशरीरौदारिकाङ्गोपाङ्गसुस्वरदुःस्वरान्यतरपराघातोच्छ्वासप्रशस्ताप्रशस्तान्यतरविहायोगतिलक्षणामेकोनत्रिशतं यत्नतः पप्णवतिरेको
क्रमः। नत्रिंशति संक्रामति । अविरतसम्यग्दृष्टीनां देशविरतानां प्रमत्तसंयतानां वा पण्णवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगति| प्रायोग्यामेकोनत्रिंशतं बनतां तीर्थकरनामकर्मणो बन्धावलिकायामनपगतायामेकोनविंशति पञ्चनवतिः संक्रामति । यद्वा पश्चनवति-12 | सत्कर्मणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्या प्रागुक्ता या त्रिंशत् सैवोद्योतरहितकोनत्रिंशत् तां बध्नतां तस्यामेवंकोनविंशति पञ्चन|वतिः संक्रामति । त्रिनवतिचतुरशीतिद्वयशीतयो यथा त्रिंशत्पतद्ग्रहेऽभिहितास्तथैवात्रापि भावनीयाः ॥२६॥ | (उ०) एकत्रिंशत्प्रकृतिसमुदायरूपे पतद्ग्रहे प्रथमसत्ताचतुष्कलक्षणानि चत्वारि संक्रमस्थानानि भवन्ति । तथा चाह-यतेरप्र| मत्तस्यापूर्वकरणस्य च देवगतिपञ्चेन्द्रियजातिक्रियशरीरसमचतुरस्रसंस्थानक्रियाङ्गोपाङ्गदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगतित्रसदशकतैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणतीर्थकराहारकद्विकलक्षणामेकत्रिंशतं बनतस्तस्यामेकत्रिंशति एकत्रिंशत्प्रकृतिसमुदायरूपे पतद्ग्रहे व्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिरिति चत्वारि संक्रमस्थानानि संक्रामन्ति । तत्र व्युत्तरशतं तीर्थकराहारकनाम्नोबन्धावलिकायामपगतायामेकत्रिंशत्प्रकृतिपतद्ग्रहे संक्रामति । तीर्थकरनाम्नः पुनबन्धावलिकायामनपगतायां द्वथुत्तरशतम् । आहारकसप्तकस्य तु बन्धावलिकायामनपगतायां षण्णवतिः। तीर्थकराहारकसप्तकयोः पुनर्बन्धावलिकायामनपगतायां पश्चनवतिः । त्रिंश-16
उuTue. MAI४४॥
Page #544
--------------------------------------------------------------------------
________________
1ोकोनविशति च पशमशान लगानापिकलानि सस सानानि संक्रामन्ति । तथा चाह-'एगंत' इत्यादि । एकान्तेनयाभ्यानि या कमला पणतनतुनवत्य कोन स्वत्माजील्मेकाशीतिरूपाण-एतानि हि श्रेणावेव वर्तमानेन यशःकी
बादलयामेन बध्यमानामा संक्रम्यमाणानि माध्यन्त, नान्यत्र, ततस्तान बीयत्वा शेषाणि व्युत्तरशतद्वयुत्तरशतषष्णवतिपञ्चनवतित्रिनितिनतरवाहि यशोमाण मा संचमस्थानानात्रिंगदकोनविंशत्परग्रहयोः प्राप्यन्ते । तत्र व्युत्तरशतसत्कर्मणो देवस्य सम्यग्दृष्टे-IN स्तजसकामणवणाहतुकारलानभाणावधानपञ्चन्द्रिजात्यादरिकाशरीरादारकाङ्गोपाङ्गाधसस्थानसंहननमनुजगतिमनुजानुपूर्वीत्रसबाद पयासत्यकार कास्थित शुभाशुभा पतराभगसुस्वरादेयया कार्ययशकीत्यन्यतरराघातोच्छ्वासप्रशस्तविहायोगतितीर्थकलक्षणां मनुजगतिप्रायोप्या तावरनामसहित बिशत बातम्घुत्तरशतं तस्मिन् विशपतराहे संक्रामति । द्वयुत्तरशतसत्कर्मणोऽप्रमउसयनवापूर्वकरणस्य या देवगतिपत्रेन्द्रियजातिक्रियशरीरसमचतुरलसंस्थानवैक्रियाङ्गोपाङ्गदेवानुपूर्वीपराघातोच्छ्वासप्रशस्तविहायोगलित्रसदशकतजसकामगादिचतुष्कागुरुलधूपघातनिर्माणाहारकाद्वकलक्षणां देवगतिप्रायोग्यां त्रिंशतं बनतो द्वयुत्तरशतं तस्मिन | शिरपतहहे संक्रामति । अाशुवरातसत्कर्मणामेकेन्द्रियादीनामुयोतसाहिता द्वीन्दियादिप्रायोग्यां तैजसकार्मणागुरुलघूपघातनिर्माणवणादि चतुष्कातर्यग्गांततिर्षगानुपूर्वाद्वीन्द्रियाद्यन्यतमजतित्रसबादपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगदःस्वरानायकीपयश कार्यस्यारोमारिकशरीरीदारिकाङ्गोपाङ्गान्यतसंस्थानान्यतमसंहननाप्रशस्तविहायोगतिपराघातोद्योतोच्छ्वासलक्षमाना जाता हशुत्तरगत मिस्त्रिंशताइहे संक्रामति। निसत्वपर्णा देवनारकाणां मनुजगतिप्रायोग्यां तीर्थकरनामदिल की बात पिता वतिः संकामति । पतसत्कर्मणामग्रमत्तापूर्वकरणसंयतानामाहारकद्विकसहितां
माथRCH
Page #545
--------------------------------------------------------------------------
________________
कमेप्रकृतिः
॥४५॥
GORasiekSOSOR
प्रागुक्तां देवगतिप्रायोग्यां त्रिंशतं बनतामाहारकसप्तकस्य बन्धावलिकायामनपगतायां पञ्चनवतिस्त्रिंशत्पतगृहे संक्रामति । अथवा पञ्चनव-131 तिसत्कर्मणामेकेन्द्रियादीनां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बनता पश्चनवतिस्त्रिंशत्पतगृहे संक्रामति । त्रिनवतिसत्क-19 सिंक्रमकरणे र्मणां चतुरशीतिसत्कर्मणां द्वयशीतिसत्कर्मणां चैकेन्द्रियादीनां विकलेन्द्रियपश्चेन्द्रियतिर्यग्गतिप्रायोग्यां प्रागुक्तामुद्योतसहितां त्रिंशतं बध्न-|प्रकात तां यथाक्रमं त्रिनवतिश्चतुरशीतिद्वयशीतिश्च त्रिंशत्पतद्गृहे संक्रामति । एकोनत्रिंशत्पतद्वहेऽप्येतान्येव सप्त संक्रमस्थानानि भवन्ति । तत्र व्युत्त
क्रमः। | रशतसत्कर्मणामविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां देवगतिप्रायोग्यां तीर्थकरनामसहितां देवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिवक्रिय-16 द्विकपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययश-कीर्त्ययशःकीत्यन्यतरसमचतुरस्रसंस्थानतजसकार्मणवर्णादिचतुष्कागुरुलधूपघातनिर्माणतीर्थकरलक्षणामेकोनत्रिंशतं बध्नतां व्युत्तरशतमेकोनत्रिंशत्पतगृहे संक्रामति । एतेषामेवाविरतादीनां त्रयाणां प्रागुक्तामेकोनत्रिशतं बध्नतां तीर्थकरनाम्नो बन्धावलिकायामनपगतायां द्वयुत्तरशतं तस्मि- |
कोनत्रिंशत्पतद्हे संक्रामति । एकेन्द्रियादीनां वा द्वयुत्तरशतसत्कर्मणां द्वीन्द्रियादिप्रायोग्यां प्रागुक्तां त्रिंशतमुद्योतरहितां बध्नता| मेकोनत्रिंशत्पतद्हे दुशुत्तरशतं संक्रामति । अविरतसम्यग्दृष्टिदेशविरतप्रमत्तसंयतानां पण्णवतिसत्कर्मणां प्रागुक्ताया देवगतिप्रायोग्या| यात्रिंशत आहारकद्विकापनयनेन जिननाम्नश्च तत्र प्रक्षेपेण निष्पन्नामेकोनत्रिंशतं बध्नतां षण्णवतिस्तस्मिन्नेकोनत्रिंशत्पतद्गृहे संक्रामति । अथवा नरयिकस्य तीर्थकरनामसत्कर्मणो मिथ्यादृष्टरपर्याप्तावस्थायां वर्तमानस्य मनुजगतिमनुजापूर्वीपञ्चन्द्रियजातित्रसबादरपयाप्त
॥४५॥ प्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगदुर्भगान्यतरादयानादेयान्यतस्यशःकीय॑यशःकीय॑न्यतरषदकान्यतमसंस्थानषद्कान्यतमसंहननवर्णादिचतुष्कागुरुलघूपधाततैजसकार्मणनिमाणीदारिकशरीरोदारिकाङ्गोपाङ्गमुस्वरदुःस्वरान्यतरपराघातोच्छ्वासान्यतरविहायोग
Page #546
--------------------------------------------------------------------------
________________
Da
तिलक्षणामेकोनत्रिंशतं बध्नतः पण्णवतिरेकोनत्रिंशति संक्रामति । अविरतसम्यग्दृष्टीनां देशविरतानां प्रमत्तसंयतानां वा पण्णवतिसत्कर्मणां प्रागुक्तां तीर्थकरनामसहितां देवगतिप्रायोग्यामे कोनत्रिंशतं बध्नतां तीर्थकरनामकर्मणो बन्धावलिकायामनपगतायामेकोनत्रिंशति पञ्चनवतिः संक्रामति । पञ्चनवतिसत्कर्मणामेकेन्द्रियादीनां वा द्वीन्द्रियादिप्रायोग्यां प्रागुक्तां त्रिंशतमुद्योतहीनां कृत्वैकोनत्रिंशतं बघ्नतां तस्यामेवैकोनत्रिंशति पञ्चनवतिः संक्रामति । त्रिनव तिचतुरशीति द्व्यशीतयस्तु त्रिंशत्पतन हे यथोक्तास्तथैवात्रापि भावनीयाः ।। २६ ।। इदानीं अट्ठावीस डिग्गहस्स पंच संकमद्वाणाणि -
1
अट्ठावीस व ते बासीईतिसंयवज्जिया पंच । ते च्चिय बासीइजुया सेसेसुं छन्नउइ य वज्जा ॥२७॥ पगइसकमो समत्तो ॥
( ० ) - 'अट्ठावीसाए वि ते बासीतीतिसयवजिया पंच' त्ति । बिउत्तरसतं, छण्णउती, पंचाणउती, तेणउती, चतुरासीति चेति । तत्थ मिच्छद्दिट्ठिस्स णिरयगतिपातोरगं वा देवगतिपातोग्गं वा अट्ठावीसं बन्धमाणस्स, सम्मद्दिट्ठिस्स देवगतिपातोरगं अट्ठावीसं बन्धमाणस्स विउत्तरसतसंतकंभिताणं बिउत्तरसयं अट्ठावीसपडिग्गहे संकमति । मणुयस्स तित्थकरसंतकंभियस्स णिरताभिमुहस्स पुत्र्वाउयबद्धस्स मिच्छत्तं पडिवन्नस्स निरयपाउरगं अट्ठावीसं बंधमाणस्स छन्नउईसंतकम्मं सियस्स अट्ठावीसाए छन्नउई संकमइ । पंचाणउईए जहा बिउत्तरसत्तस्स अट्ठावीसाते संकमो तहा कायव्वो । तेणउतीए मिच्छद्दिट्ठिस्स देवगतिपातोग्गं अट्ठावीसं बंधमाणस्स तेणउती
ल
Sa
Page #547
--------------------------------------------------------------------------
________________
प्
कर्मप्रकृतिः
॥४६॥
संतकम्मियाणं(यस्स) तस्स वेउवीतसत्तगदेवगतिदेवाणुपुवीणं बन्धावलिताए परतो वहमाणस्स तेणउती अट्ठावीसाए संकमति । अहवा पंचाणउतीसंतकंमितस्स देवगतिपातोग्गं अट्ठावीसं बंधमाणस्स देवगतिदेवाणु-संक्रमकरणे पुवीणं अंतो बन्धावलिताए वट्टमाणस्स तेणउती अट्ठावीसाए संकमति । अहवा तेणउतीसंतकमियस्स मिच्छ- प्रकृतिसद्दिहिस्स अट्ठावीसं बन्धमाणस्स णिरयगतिपातोग्गं णिरयदुगवेउब्वियसत्तगाणं बन्धावलिताए परतो वट्ट-1
क्रमः माणस्स तीणउती अट्ठावीसाए संकमइ । अहवा पंचाणुतीसंतकंमियस्स मिच्छद्दिहिस्स णिरयगतिपातोग्गं| | अट्ठावीसं बन्धमाणस्स णिरयगतिदुगस्स अंतो बन्धावलिताए वहमाणस्स तिणउती अट्ठावीसाए संकमति । इदाणिं चउरासीतितेणउतिसंतकंमियस्स मिच्छद्दिहिस्स देवगतिपातोग्गं अट्ठावीसं बन्धमाणस्स देवदुगवेउवियसत्तगाणं बन्धावलियाए अंतो वट्टमाणाणं चउरासीति अट्ठावीसाए संकमति । अहवा तेणउतीसंतकम्मियस्स मिच्छद्दिहिस्स णिरयगतिपातोग्गं अट्ठावीसं बंधमाणस्स णिरयदुगवेउब्वियसत्तगाणं बन्धावलियाए परतो वट्टमाणाणं चउरासीती अट्ठावीसाए संकमति । इदाथि छव्विसापडिग्गहे पंच हाणाणि संकमति–'ते चिय बासीतीजुत्ता सेसेसु छपणउह य वज' त्ति। तं जहा-बिउत्तरसतं, पंचाणउती, तिणउति, ॥४६॥ चउरासीति, बासीती। तत्थ एगिदियादीणं णेरइतवजाणं बिउत्तरसतपंचाणउतीसंतकमियाणं आतावुजोयएकतरसहितं एगिदियपातोग्गं छवीसं बंधमाणाणं विउत्तरसतपंचाणउतीतो छब्बीसपडिग्गहे संकमंति। एतेसिं चेव एगिदियादीणं देववजाणं तं चेव छब्बीसं बंधमाणाणं तेणउतीचउरासीसंतकंमिताणं तेण-17
Page #548
--------------------------------------------------------------------------
________________
उतीचउरासीतो तंमि चेव छव्वीसपडिग्गहे संकमंति। तेसिं चेव एगिंदियातीणं देवणारगमणुयवज्जाणं तं | चेव छब्वीसं बन्धमाणाणं बामीतीसंतकम्मियाणं बासीती तंमि चेव छच्वीसप डिग्गहे संकमति । इदाणी पण| वीसप डिग्गहे ते चैव पंचट्टाणा संकर्मति । एते पंचट्ठाणा जहा छवीसापडिग्गहे भणिता नहा एगिंदियपज्जत्तपानोग्गं पणुवीसं बन्धमाणाणं भणियच्वा । अहवा विगलिंदियपंचिन्दियमणुयअपज्जत्तगपातोरगं पणवीसं बन्धमाणाणं एगिंदियातीणं देवणेरइयवज्जाणं बिउत्तरसतादिसंतकं मियाणं विउत्तरसतादि पंच पणवीसापडि - | गहे संकमंति। इयाणिं तेवीसापडिग्गहे एते चेत्र पंचट्टाणा संकमंति। जहा पणवीसपडिग्गहे बेतिंदियातिअपज्जत्तगपातोग्गं पणवीसं बन्धमाणाणं एगिंदितादीणं संकमविही भणिया तहा एगिंदियातीणं एगिंदियअपजत्तगपातोग्गं तेवीसं बन्धमाणाणं एए चैव बिउत्तरसतादि पंचट्टाणा तेवीसापडिग्गहे संकर्मति ॥ २७ ॥ पगति संकमो समत्तो ।
(मलय ० ) – 'अट्ठावीसाए' ति - अष्टाविंशतावपि तान्येव पूर्वोक्तानि द्वयशीतिःयुत्तरशतवर्जितानि शेषाणि द्वयुत्तरशतपण्णव तिपञ्चनवतित्रिनवतिचतुरशीतिरूपाणि पञ्च संक्रमस्थानानि संक्रामन्ति । तत्र मिथ्यादृष्टेर्नरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गडुंडसंस्थानपराघातो च्छ्व । साप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरा स्थिरान्यतरशुभाशुभान्यतर(प्रत्येकास्थिराशुभ) दुर्भगदुःस्वरानादेयायशः कीर्तिवर्णादिचतुष्कागुरुल धूपघाततैजसकार्मणनिर्माणलक्षणाम्, तथा मिथ्यादृष्टेः सम्यग्दृष्टेर्वा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुल धूपघातनिर्माण देवगतिदेवानुपूर्वी पञ्चेन्द्रिय जातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थान
1222222
Page #549
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४७॥
| पराघातोच्छ्वासप्रशस्त विहायोगतित्रसबाद रपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययशःकीत्ययशः कीर्त्यन्यतरल| क्षणामष्टाविंशतिं बघ्नतो द्वयुत्तर शतसत्कर्मणो द्वयुत्तरशतमष्टाविंशतिपतग्रहे संक्रामति । तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बद्धायुष्कस्य सतो नरकाभिमुखस्य सतो मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतः षण्णवतिसत्कर्मणोऽष्टा| विंशतिपतद्ग्रहे षण्णवतिः संक्रामति । यथा द्वगुत्तरशतस्य भावना कृता तथा पञ्चनवतेरपि भावना कार्या । केवलं द्वयुत्तरशतस्थाने | पञ्चनवतिरित्युच्चारणीयम् । तथा मिथ्यादृष्टेत्रिनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तक देव गतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविं | शतिंबध्नतो वैक्रि यसप्तकदेवगतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनयतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्क|र्मणो देवगतिप्रायोग्यां पूर्वोक्तामेवाष्टाविंशतिं वध्नतो देवगतिदेवानुपूव्योर्बन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो नरकगतिनरकानुपूर्वी वक्रियसप्तकानां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । अथवा पञ्चनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो नरकगतिनरकानुपूव्याबन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति । तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टे देवगतिप्रायोग्यामष्टाविंशतिं बध्नतो देवगतिदेवानुपूर्वीवैक्रिय सप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । अथवा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बघ्नतो नरकगतिनरकानुपूर्वी| वैक्रि यसप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । पविंशत्यादिपतद्ग्रहेषु संक्रमस्थानान्याह
Ra
संक्रमकरणे प्रकृतिसंक्रमः ।
॥ ४७ ॥
Page #550
--------------------------------------------------------------------------
________________
'ते चित्र इत्यादि । शेषेषु पदविंशतिपञ्चविंशतित्रयोविंशतिलक्षणेषु पतद्ग्रहेषु तान्येव पूर्वोक्तानि द्वयुत्तरशतादीनि पण्णवतिरहितानि ! | द्वयशीतियुतानि पञ्च संक्रमस्थानानि संक्रामन्ति । तद्यथा-द्वयुत्तरशतं पञ्चनवतिबिनवतिश्चतुरशीतिद्वर्यशीतिश्च । तत्रैकेन्द्रियादीनां | नरयिकवर्जितानां द्वयुत्तरशतसत्कर्मणां पञ्चनवतिसत्कर्मणां च तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैकेन्द्रियजातिहुण्डकसंस्था- |
नादारिकशरीरतिर्यग्गतितिर्यगानुपूर्वीस्थावरवादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयायशःकीर्तियशःकीय॑न्यतर| पराघातोच्छ्वासातपोद्योतान्यतररूपामेकेन्द्रियप्रायोग्यां षविंशतिं बनता द्वयुत्तरशतं पश्चनवतिश्च तस्यामेव षड्विंशतौ संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देव(नारक)वर्जानां त्रिनवतिसत्कर्मणां [देवनारकवर्जानां] चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां षड्विंशति | बनतां त्रिनवतिश्चतुरशीतिश्च तस्यामेव षड्विंशतो संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देवनारकमनुष्यवानां द्वयशीतिसत्कर्मणां तामेव | पूर्वोक्तां षड्विंशति बनता द्वयशीतिस्तस्यामेव षड्विंशतो संक्रामति । तथा पञ्चविंशतिपतद्ग्रहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्तेतत्रैकेन्द्रियपर्याप्तप्रायोग्यां पूर्वोक्तामेव षड्विंशतिमातपेनोद्योतेन वा रहितां पञ्चविंशति बनतामेकद्वित्रिचतुरिन्द्रियादीनां द्वयुत्तरशत| पञ्चनवतित्रिनवतिचतुरशीतिद्वयशीतिसत्कर्मणां यथासंख्यं तस्यामेव पञ्चविंशतो द्वगुत्तरशतं पञ्चनवतिः त्रिनवतिः चतुरशीतिः द्वय
शीतिश्च संक्रामति । अथवाऽपर्याप्तविकलेन्द्रियतिर्यपश्चेन्द्रियमनुजप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणद्वीन्द्रिया| धन्यतमजातिहुण्डसंस्थानसेवार्तसंहननौदारिकशरीरौदारिकाङ्गोपाङ्गतिर्यग्गतितिर्यगानुपूर्वीत्रसबादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायश कीर्तिलक्षणां पञ्चविंशति बनतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्वां द्वयुत्तरशतादिसत्कर्मणां पञ्चविंशतो दयुत्तरशतादीनि पञ्च (मनुजानां च यशीतिवर्जानि चत्वारि) संक्रमस्थानानि संक्रामन्ति । तथाऽपर्याप्तकैकेन्द्रियप्रायोग्यां वर्णादिचतुष्कागुरुलघूपघातनिर्माण
SlieGOSSESSES
।
Page #551
--------------------------------------------------------------------------
________________
॥४८॥
दश तैजसकार्मणहुण्डसंस्थानौदारिकशरीरकेन्द्रियजातितिर्यग्गतितिर्यगानुपूर्वीबादरमूक्ष्मान्यतरस्थावरापर्याप्तप्रत्येकसाधारणान्यतरास्थिराशुभ-| | दुर्भगानादेयायशःकीर्तिलक्षणां त्रयोविंशतिं बनतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्चांद्वयुत्तरशतपश्चनवतित्रिनवतिचतुरशीतिद्वयशीतिमत्कम- संक्रमकरणे | णां यथासंख्यं द्वयुत्तरशतादीनि पञ्च (मनुजानां च यशीतिवानि चत्वारि) संक्रमस्थानानि संक्रामन्ति ॥२७॥
प्रकृतिसं
क्रमः। (उ०)-आद्यवर्जितं प्रथम सत्तास्थानचतुष्कमाये द्वे अध्रुवसंज्ञे चेत्येवं पञ्च संक्रमस्थानान्यष्टाविंशतिपतद्हे संक्रामन्ति । तथा| | चाह–अष्टाविंशतावपि तान्येव प्रागुक्तानि व्यशीतिव्युत्तरशतवर्जितानि द्वयुत्तरशतषण्णवतिपञ्चनवतित्रिनवतिचतुरशीतिरूपाणि पश्च | संक्रमस्थानानि संक्रामन्ति । तत्र मिथ्यादृष्टेनरकगतिप्रायोग्यां नरकगतिनरकानुपूर्वीपश्चेन्द्रियजातिवक्रियशरीरक्रियाङ्गोपाङ्गहुण्डसंस्थानपराघातोच्छ्वासाप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतर(प्रत्येकास्थिराशुभ)दुर्भगदुःस्वरानादेयायशःकीर्तिवर्णादिचतुष्कागुरुलघूपघाततैजसकार्मणनिर्माणलक्षणां, मिथ्यादृष्टेः सम्यग्दृष्टेवा देवगतिप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुल| घूपघातनिर्माणदेवगतिदेवानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरॐ पर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरसुभगसुस्वरादेययश-कीर्त्ययशःकीय॑न्यतरलक्षणामष्टाविंशति बध्नतो द्वयुत्तरशतसत्कर्मणो |
द्वयुत्तरशतमष्टाविंशतिपतद्ग्रहे संक्रामति । तथा मनुष्यस्य तीर्थकरनामसत्कर्मणः पूर्वमेव नरके बद्धायुष्कस्य नरकगमनाभिमुखस्य सतो | मिथ्यात्वं प्रपन्नस्य नरकगतिप्रायोग्यां पूर्वेक्तामष्टाविंशति बनतः षण्णवतिसत्कर्मणोऽष्टाविंशतिपतद्ग्रहे षण्णवतिः संक्रामति । पञ्च-13)
॥४८il नवतिभावना द्वयुत्तरशतस्येव कार्या, नवरं द्वयुत्तरशतस्थाने पञ्चनवतिरित्युच्चारणीयम् । तथा मिथ्यादृष्टेखिनवतिसत्कर्मणो देवगतिप्रा- | योग्यां पूर्वोक्तामष्टाविंशतिं बध्नतो वैक्रियसप्तकदेवगतिदेवानुपूर्वीणां बन्धावलिकायाः परतो वर्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति।।
DOHOROSPICES
Page #552
--------------------------------------------------------------------------
________________
अथवा पञ्चनवतिसत्कर्मणो देवगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बध्नतो देवगतिदेवानुपूबिन्धावलिकाया अभ्यन्तरे वतमानस्य || त्रिनवतिरष्टाविंशतौ संक्रामति । यद्वा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बध्नतो नरकगतिनरकानु| पूर्वीक्रियसप्तकानां बन्धावलिकायाः परतो वर्तमानस त्रिनवतिरष्टाविंशतो संक्रामति । अथवा पञ्चनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बनतो नरकगतिनरकानुपूयॊबन्धावलिकाया अभ्यन्तरे वर्तमानस्य त्रिनवतिरष्टाविंशतो संक्रामति ।। तथा त्रिनवतिसत्कर्मणो मिथ्यादृष्टदेवगतिप्रायोग्यामष्टाविंशति बनतो देवगतिदेवानुपूर्वीक्रियसप्तकानां बन्धावलिकाया अभ्यन्तरे | वर्तमानस्य चतुरशीतिरष्टाविंशतो संक्रामति । अथवा त्रिनवतिसत्कर्मणो मिथ्यादृष्टेनरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशति बनतो नर-IN | कगतिनरकानुपूर्वीवैक्रियसप्तकानां बन्धावलिकाया अभ्यन्तरे वर्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति । तीर्थकरनामोपलक्षितसत्ता-2 | स्थानरहितप्रथमचतुष्काध्रुवसत्तात्रिकलक्षणानि पञ्च संक्रमस्थानानि षड्विंशत्यादिपतद्ग्रहेषु भवन्ति । तथा चाह-'ते च्चिय' इत्यादि ।
शेषेषु षड्विंशतिपञ्चविंशतित्रयोविंशतिलक्षणेषु पतद्ग्रहेषु तान्येव पूर्वोक्तानि द्यत्तरशतादीनि षण्णवतिरहितानि द्वयशीतियुतानि पञ्च | संक्रमस्थानानि संक्रामन्ति । तथाहि-त्तरशतं पश्चनवतिस्त्रिनवतिश्चतुरशीतियशीतिश्च । इत्थं ह्यध्रुवसत्तात्रिकं पूर्यते प्रथमचतुष्काच्च |
युतरशतषण्णवतिलक्षणस्थानद्वयं जिननामोपलक्षितमपगच्छतीति यथोक्तानि पञ्च भवन्ति । तत्रैकेन्द्रियादीनां नैरयिकवर्जितानां झुत्त| रशतसत्कर्मणां पञ्चनवतिसत्कर्मणां च तैजसकार्मणागुरुलघूपघातनिर्माणवर्णादिचतुष्कैकेन्द्रियजातिहुंडसंस्थानौदारिकशरीरतिर्यग्गति-1Y तिर्यगानुपूर्वीस्थावरवादरपर्याप्तप्रत्येकस्थिरास्थिरान्यतरशुभाशुभान्यतरदुर्भगानादेयायश कीर्तियशःकीय॑न्यतरपराघातोच्छ्वासातपोद्योता-13 न्यतररूपामेकेन्द्रियप्रायोग्यां पविंशतिं बध्नतां युत्तरशतं पञ्चनवतिश्च तस्यामेव षद्विशतौ संक्रामति । तथा तेषामेवैकेन्द्रियादीनां
Page #553
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः।
॥४९॥
नारकवर्जानां त्रिनवतिसत्कर्मणां देवनारकवर्जानां चतुरशीतिसत्कर्मणां च तामेव पूर्वोक्तां पड्विंशतिं बध्नतां त्रिनवतिश्चतुरशी| तिश्च तस्यामेव पड्विंशतौ संक्रामति । तथा तेषामेवैकेन्द्रियादीनां देवनारकमनुष्यवर्जानां द्वयशीतिसत्कर्मणां तामेव पूर्वोक्तां पति- संक्रमकरणे | शतिं वध्नता द्वयशीतिस्तस्यामेव षड्विंशतौ संक्रामति । अथ पञ्चविंशतिपतद्ग्रहे तान्येव पञ्च संक्रमस्थानानि चिन्त्यन्ते तत्रैकेन्द्रि-14 प्रकृतिसंयपर्याप्तप्रायोग्यां पूर्वोक्तामेव षड्विंशतिमातपेनोद्योतेन वा रहितां पञ्चविंशति बध्नतामेकद्वित्रिचतुरिन्द्रियादीनां झुत्तरशतपञ्चनव- क्रमः। तित्रिनवतिचतुरशीतिद्वयशीतिसत्कर्मणां यथासङ्ख्यं तस्यामेव पञ्चविंशतो झुत्तरशतं पञ्चनवतिस्विनवतिश्चतुरशीतियशीतिश्च संक्रामति । अथवाऽपर्याप्तविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजप्रायोग्यां तैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणद्वीन्द्रियाद्यन्यतमजातिहुंडसंस्थानसेवातसंहननौदारिकशरीरीदारिकाङ्गोपाङ्गतिर्यग्गतितिर्यगानुपूर्वीत्रसवादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायशःकीर्तिलक्षणां पश्वविंशतिं बध्नतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्वां झुत्तरशतादिसत्कर्मणां पञ्चविंशती झुत्तरशतादीनि पञ्च (मनुजानां च द्वयशीतिवानि चत्वारि) संक्रमस्थानानि संक्रामन्ति । तथाऽपर्याप्तकैकेन्द्रियप्रायोग्यां वर्णादिचतुष्कागुरुलघूपघातनिर्माणतैजसकामणौदारिकशरीरहुंड| संस्थानकेन्द्रियजातितिर्यग्गतितिर्यगानुपूर्वीबादरमूक्ष्मान्यतरस्थावरापर्याप्तप्रत्येकसाधारणान्यतरास्थिराशुभदुर्भगानादेयायशःकीर्तिलक्षणां
त्रयोविंशतिं बध्नतामेकद्वित्रिचतुःपञ्चेन्द्रियतिरश्चां झुत्तरशतपञ्चनवतित्रिनवतिचतुरशीतिद्वयशीतिसत्कर्मणां यथासङ्घयं हात्तरशतादीनि | पञ्च (मनुजानां च द्वयशीतिवजानि चत्वारि) संक्रमस्थानानि संक्रामन्ति । अत्र कश्चिदाशङ्कते ननु संक्रम्यमाणप्रकृतेदलिकं परमाण्वा|त्मकं यत्पतद्ग्रहप्रकृतिरूपतया परिणम्यते, नायं प्रकृतिसंक्रमः, किंतु प्रदेशसंक्रम एव । अथ प्रकृतिः स्वभावस्तत्संक्रमः प्रकृतिसंक्रम | इत्युच्यते, तदयुक्तं, स्वभावस्थान्यत्र संक्रमयितुमशक्यत्वात् । तत इत्थं विचायमाणः प्रकृतिसंक्रमो नोपपद्यते इति तत्प्रतिपादनं ॥४९॥ सकलमप्यभित्तिचित्रारोपणप्रायम् । एवं स्थित्यनुभागसंक्रमावपि नोपपद्यते । स्थिति म नियतकालविशिष्टमवस्थानम् , न च कालो
Page #554
--------------------------------------------------------------------------
________________
ऽन्यत्र संक्रमयितुं शक्यते, अमूर्त्तत्वात् । अनुभागोऽपि रस उच्यते, स च परमाणूनां गुणः, गुणश्च गुणिनमन्तरेणान्यत्र नेतुमशक्यः, गुणिनां च परमाणूनां संक्रमे प्रदेशसंक्रम एवं प्रसज्यत इति न कश्चिदन्यः संक्रमो युक्त इति । अत्रोच्यते न हि वयं | स्वभावस्थितिरसा विवक्षितपरमाणुभ्यः समाकृष्य परमाण्वन्तरेषु प्रक्षिप्यन्ते इत्येवं प्रकृतिसंक्रमादीनाचक्ष्महे, येन पूर्वोक्तदोषावकाशः स्यात् किं तु स्वभावादित्रयाधारभूतपरमाणुरूपप्रदेशेषु परप्रकृतिषु संक्रम्यमाणेषु संक्रम्य च परप्रकृतिरूपतामापाद्यमानेषु पतन प्रकृतिरूपतापादनं प्रकृतिसंक्रमः पतग्रहप्रकृतिरूपतयैव नियतकालविशिष्टस्यावस्थानस्यापादनं स्थितिसंक्रमः, पतग्रहप्रकृत्यनुयायिरसापादनं त्वनुभागसंक्रमः परमाणूनां च प्रक्षेपणं प्रदेशसंक्रम इत्येवं स्वपरिणामविशेषरूपा एव प्रकृतिसंक्रमादय इष्यन्त इत्यदोष इति । अत एवैते परस्पराविनाभाविनः । तदुक्तं पञ्चसंग्रहमूलटीकायां - 'अभी प्रकृतिस्थित्यनुभाग| प्रदेशेषु संक्रमा बन्धा उदया वा समकाले प्रवर्त्तन्ते इति । केवलं युगपदभिधातुं न शक्यन्ते, वाचः क्रमवर्त्तित्वात् । ततो यो यदा संक्रमे वक्तुमिष्यते स तदानीं बुद्धया पृथक्कृत्वा सप्रपञ्चमुच्यत इति सर्वमुपपन्नम् । ननु दलिकरसानां धर्मिद्वारा पृथिवीजलयोरिव मूर्त्तत्वादन्यभाव संक्रमणमस्तु, कालश्वामूर्त्त इति तस्यान्यभावसंक्रमणमयुक्तम्, मैवम्, न खलु कालस्य संक्रमणमस्माभिरिष्यते, किं तु स्थितेः, स्थितिथाप्रच्युतिलक्षणमत्रस्थानम्, तच्च पूर्वमन्यप्रकृतिरूपतयाऽऽसीत्, सम्प्रति त्वन्यप्रकृतिरूपतया यदवस्थानापादनं स स्थितिसंक्रमः । न चायमनुपपन्नः, प्रत्यक्षसिद्धत्वात् । तथाहि तृणादिपरमाणवः पूर्वं तृणादिरूपत्वेन स्थिताः, ततो लवणाकरेषु निपतिताः कालक्रमेण लवणरूपतयाऽवतिष्ठन्त इति । अस्तु वा स्थितिकालस्यैव संक्रमणम्, तदपि ऋतुसंक्रमणवददुष्टमेव । यथा हि वृक्षादिषु | स्वभावतः क्रमेण, देवतादिप्रयोग तो युगपदपि वा सर्वेऽपि ऋतवः संक्रामन्ति, तत्तत्कार्य पुष्पफलादिदर्शनात्, तथेहापि जीवप्रयोगतः कर्म| परमाणुषु सातादिरूपताहेतुं कालमुपमृद्यासातादिरूपताहेतुकालसंक्रमान्न विरुध्यत इत्यदोष इति कृतं प्रसङ्गेन ||२७||
Page #555
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः।
॥५०॥
संक्रमकरणे प्रकृतिसं
मदददददर
नाम्नः संक्रमस्थानानां प्रतिग्रहस्थानानां च साद्यादिभङ्गकयन्त्रं नाम्नः संक्रमस्थानानि च । स्थानसंक्रमः सादिः
अधुवः स्थानप्रतिग्रहः सादिः अधुवः १०३ कादाचित्कत्वात् कादाचित्कत्वात् । १०२, १०१, ९६
२८, २६ ८८, ८४, ८२, ८१ सर्वप्रकृतिसमुदायः
८८ | त्रयोदशसु क्षीणास्वेकोननवतिसत्ताकस्य यशःजिनवर्ज यशःकीर्तिवर्ज वा
कीर्तिवर्जम् १०१ जिनयशःकीर्तिवर्ज
आहारवैक्रियसप्तकजिनदेवछि कनरकद्विकवर्जितम् आहारकसप्तकवर्ज आहारकसप्तकयशःकीर्तिवर्जम्
त्रयोदशसु क्षीणासु त्र्यशीतिसत्ताकस्य यशःआहारकसप्तकयशःकीर्तिजिनवर्जम्
कीर्तिवर्जम् आहारकसप्तकजिनदेवद्विकवर्जम्
त्रयोदशसु क्षीणासु घशीतिसत्ताकस्य यशःत्रयोदशसु क्षीणासु नवतिसत्ताकस्य यशःकीर्तिवर्जम् |
कीर्तिवर्जम्
SORRESORINCE
१०२
॥५०॥
Page #556
--------------------------------------------------------------------------
________________
నావసూలవాన వాని
| ०
०
०
०
०
०
०
०
०
०
देवाः | नारकाः
|०
०
०
०
०
०
स्वामिनः
- सर्वे तिर्यश्चः मनुजाः नामकर्मणः प्रतिग्रहस्थानेषु संक्रमस्थानानि ।
संक्रमस्थानानि बध्यमानप्रतिग्रहप्रकृत्यभिधानानि अपर्याप्पैकेन्द्रियप्रायोग्यासु
पर्याप्तिकेन्द्रियप्रायोग्यासु
प्रतिग्रहस्थानानि
Page #557
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५१॥
अपर्याप्तविकलेन्द्रियतिर्यक्पञ्चेन्द्रिय
मनुजप्रायोग्यासु
संक्रमकरणे प्रकृतिसंक्रमः।
SAGSLAGSGALANG
पर्याप्तकेन्द्रियप्रायोग्यासु
देवप्रायोग्यासु
पर्याप्तपञ्चेन्द्रियतिर्यश्चः
॥५१॥
.
Page #558
--------------------------------------------------------------------------
________________
20
"
२८
35
"
99
२९
"
33
33
"
२९
11
11
प्रायोग्यासु
11
39
15
पर्याद्रियप्रायोग्या
11
39
39
29
पर्याप्तपञ्चेन्द्रिय तिर्यक्प्रायोग्यासु
९३
८४
१०२
९६
९५
९३
८४
१०२
९५
९३
८४
८२
१०२
22
33
प० प० ति०
35
39
सर्वे तिर्यञ्चः
99
99
99
33
33
35
29
"
"
15
०
म०
0
०
०
0
0
०
०
.
०
0
देवाः
०
०
o
०
०
०
०
०
०
०
०
नारकाः
Page #559
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥५२॥
संक्रमकरणे
०
प्रकृतिसं
०
०
क्रमः
०
०
पर्याप्तमनुजप्रायोग्यासु
ना०
af SASGGGGGGGGG
.
:
०
०
०
देवप्रायोग्यासु
०
॥५२॥
०
०
Page #560
--------------------------------------------------------------------------
________________
10 10:
३०
३०
"
33
११
३०
"
पर्यासविद्रयप्रायोग्यास
"
"
१९
पर यतिकापो०
23
33
35
"
० मोग्यास
"
१०२ सर्व तिर्यञ्चः
९५
९३
८४
८२
१०२
९५
९३
८४
८२
१०३
९६
"
33
75
22
०
०
"
०
म०
35
"
35
०
०
०
39
०
०
०
दे०
"
०
०
०
०
०
ना०
35
०
०
०
०
ना०
25a
Page #561
--------------------------------------------------------------------------
________________
FOOD
३०
देवप्रायोग्यासु
कर्मप्रकृतिः।
संक्रमकरणे स्थितिसंक्रम
॥५३॥
देवप्रायोग्यासु
అనామము
यशकीर्त्याम्
००००००००००००००
"
क्ष.
5DARSHRAICC
॥५३॥
Page #562
--------------------------------------------------------------------------
________________
भणितो पगतिसंकमो, इदाणि ठितीसंकमो भण्णइ । तत्थ इमे अत्याहिगारा-तं जहा-भेदो, विसेसलग्वणं, है उस्सट्टितीसंकमपमाणं, जहण्णहितीसंकमपमाणं, सातिअणादिपरूवणा, सामित्तमिति । तत्थ भेदविसेस
णिरूवणत्थं इमा गाहा भण्णइ| ठिइसंकमो त्ति वुच्चइ मूलुत्तरपगइतो उजाहि ठिई।उबटिया व ओवटिया व पगइंणिया वऽण्णं ॥२८॥
(चू०) तत्र 'मूलुत्तरपगतितो' त्ति भेदो। सो टिइसंकमो दुविहो-मूलपगतिवितिसंकमो, उत्तरपगतिहितीसंकमो य । मूलपगतिहितिसंकमी अट्टविहो-णाणावरणादी जाव अन्तराई य मूलपगतिवितिसंकमो। उत्तरपगतिवितिसंकमो अट्ठावण्णसतविहो-आभिणीवोहियणाणावरणादि जाव वीरियंतराय उत्तरपगतिहितिसंकमो। एस भेदो गतो । तस्स मूलुत्तरपगतिवितिसंकमस्स पुवुत्तसामण्णलक्षणे सति विसेसलकवणं ठिते | |णियमिजइ-'जा हि ठिई उव्वहिता व ओवहिता व पगति णिया वऽण्णं' ति। 'जा हि ठिति' त्ति-जा द्विति उन्वदृणओवट्टणअण्णपगतिसंकमणपाओग्गा सा उवहिता ठिति ठितिसंकमो बुचति, ओवहिता वि ठितिसंकमो बुच्चइ, अण्णपगतिं संकभिया वि ठितिसंकमो वुचति । उबट्टणओवट्टणालक्खणं सट्टाणे भणिहिति । 'अण्णपगति णिया वत्ति-अण्णपगतिभावेणं परिणामिता इत्यर्थः। पगतिपरिणामिताए तग्गता द्विती तस्संबन्धातो |सा वि परिणामियत्ति बुच्चइ । तत्थ उव्वट्टणाओवट्टणा मूलपगतिहितिसंकमे संभवन्ति अण्णपगतिहितिसंकमणं ण संभवति । कम्हा ? भण्णति-'मूलपगतीणं ण परप्परंमि संकमणं' ति पडिसेहा। अतो उत्तरपगति
Page #563
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ।
॥५४॥
द्वितिसंकर्ममि उच्चट्टणादि तिणि वि संभवंति । गतं विसेसलक्खणं ॥ २८ ॥
( मलय ० ) - तदेवमुक्तः प्रकृतिसंक्रमः । सम्प्रति स्थितिसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः । तद्यथा - भेदो विशेषलक्षणं उत्कृष्टस्थितिसंक्रमणप्रमाणं जघन्यस्थितिसंक्रमप्रमाणं साद्यादिप्ररूपणा स्वामित्वप्ररूपणा चेति । तत्र भेदविशेषलक्षणयोः प्रतिप्रादना|र्थमाह – 'ठिइ 'ति । इह 'मृलुत्तरपगइउ' इत्यत्र षष्ठयर्थे पञ्चमी । ततोऽयमर्थः - 'हि' स्फुटं या स्थितिर्मूलप्रकृतीनामष्टसंख्यानामुत्तरप्रकृतीनां वाऽष्टपञ्चाशदधिकशतसंख्यानां संबन्धिनी 'उद्वर्तिता' ह्रस्वीभूता सती दीर्घीकृता, 'अपवर्तिता वा' दीर्घीभूता सती हस्वीकृता,. 'अन्यां वा प्रकृतिं नीता' पतद्ग्रहप्रकृतिस्थितिषु मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते । एतदुक्तं भवति - द्विविधः स्थितिसंक्रमो मूलप्रकृतिस्थितिसंक्रम उत्तरप्रकृतिस्थितिसंक्रमच । तत्र मूलप्रकृतिस्थितिसंक्रमोऽष्टप्रकारः, तद्यथा ज्ञानावरणीयस्य यावद - न्तरायस्य । उत्तरप्रकृतिस्थितिसंक्रमोऽष्टपञ्चाशदधिकशतधा । तद्यथा मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावद्वीर्यान्तरायस्य । 'तदेवं मूलत्तरपगईउ' इत्यनेन भेद उक्तः । 'उवट्टिया व' इत्यादिना तु विशेषलक्षणं त्रिप्रकारम् । तत्र कर्मपरमाणूनां हस्वस्थितिकालतामपहाय दी कालतया व्यवस्थापनमुद्वर्तना । कर्मपरमाणूनामेव दीर्घस्थितिकालतामपहाय ह्रस्वस्थितिकालतया व्यवस्थापनमपवर्तना । यत्पुनः संक्रम्यमाणप्रकृतिस्थितीनां पत्तग्रहप्रकृती नीत्वा निवेशनं तत्प्रकृत्यन्तरनयनम् । स्थितीनां चान्यत्र निवेशनं स्थितियुक्तानां परमा नामवसेयम् स्थितेत्यत्र नेतुमशक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणे सत्येवावगन्तव्यम्, न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्परं संक्रमप्रतिषेधात् तासामन्यप्रकृत्यन्तरनयनलक्षणः स्थितिसंक्रमो न भवति, किन्तु द्वावेव उद्वर्तनापवर्तन लक्षण संक्रमों, उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा द्रष्टव्याः ॥ २८ ॥
Vi
संक्रमकरणे स्थितिसं
क्रमः ।
114811
Page #564
--------------------------------------------------------------------------
________________
(उ०) तदेवमुक्तः प्रकृतिसंक्रमः। सम्प्रति स्थितिसंक्रमाभिधानावसरः। तत्र चैतेाधिकाराः, तद्यथा-भेदो विशेषलक्षणं उत्कृष्ट-1 स्थितिसंक्रमप्रमाणं जघन्यस्थितिसंक्रमप्रमाणं साद्यादिपरूपणा स्वामित्वप्ररूपणा चेति । तत्र भेदविशेषलक्षणे प्रतिपादयन्नाह-इह |
'मुलुत्तरपगइओ' इत्यत्र "हात्प्रेक्षते" इत्यत्रेच ल्यब्लोपे पञ्चमी । ततोऽयमर्थः-'हि'-स्फुटं मूलप्रकृतीरष्टसङ्ख्याः उत्तरप्रकृतीसवाष्टपञ्चाशदधिकशतसङ्ख्याः आश्रित्य या स्थितिरुर्तिता-हस्वीभूता सती दीर्घाकृता, अपवर्तिता वा-दीघीभृता सती हस्वी
कृता, अन्यां वा प्रकृति नीता पतद्ग्रहप्रकृतिस्थितिषु नीत्वा निवेशितेत्यर्थः, स स्थितिसंक्रम उच्यते । इदमुक्तं भवति-द्विविधः | स्थितिसंक्रमः-मूलप्रकृतिविषय उत्तरप्रकृतिविषयश्च । आद्योऽष्टधा, तद्यथा ज्ञानावरणीयस्य यावदन्तरायस्य । द्वितीयोऽष्टपञ्चाशदधिकशतधा, तद्यथा-मतिज्ञानावरणीयस्य यावद्वीर्यान्तरायस्य । तदेवं 'मूलत्तरपगईओ' इत्यनेन भेद उक्तः । 'उबट्टिया व' इत्यादि| ना तु विशेषलक्षणं त्रिप्रकारम् । तत्र कर्मपरमाणूनां ह्रस्वस्थितिकालतामपनीय दीर्घकालतया व्यवस्थापनमुद्वर्तना, तेषामेव दीर्घस्थितिकालतामपनीय हस्वस्थितिकालतया व्यवस्थापनमपवर्तना, संक्रम्यमाणप्रकृतिस्थितीनां पतद्ग्रहप्रकृतौ नीत्वा निवेशनं प्रकृत्यन्तरनयनम् । स्थितीनां चान्यत्र निवेशनं स्थितियुक्तपरमाणुद्वाराऽवसेयम् , स्थितेः साक्षादन्यत्र नेतुमशक्यत्वात् । इदं च विशेषलक्षणं सामान्यलक्षणमनुरुध्यैव प्रवर्तते, न तु तदपोद्यापि, ततो मूलप्रकृतीनां मिथः संक्रमप्रतिषेधात्तासां प्रकृत्यन्तरनयनलक्षणः स्थितिसंक्रमो न भवति, किंतु द्वावेवोद्वर्तनापवर्तनालक्षणी संक्रमी, उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमाः संभवन्तीति द्रष्टव्यम् ॥२८॥
इदाथि उकस्सट्ठितिसंकमपरिमाणणिरूवणत्थं भण्णइतीसा सत्तरि चत्तालीसा वीसुदहिकोडिकोडीणं । जेट्टो आलिगदुगहा सेसाण वि आलियतिगूणो ॥२९॥
Page #565
--------------------------------------------------------------------------
________________
SPra
संक्रमकरणे स्थितिसंक्रमः।
(चू०)-सब्वपगतीणं उक्स्सहिई बंधणकरणे परूविता। इह संकम पडुच्च दुविहा-बंधुकसा संकमुक.सा कर्मप्रकृतिः 6य। बन्धुकसा बन्धातो चेव लब्भति । संकमुक्कस्सा संकमातो लम्भइ। जासिं उत्तरपगतीणं ठितिं पडुच्च ॥५५॥
| (बंध)भेदो णत्थि तासिं उत्तरपगईणं बंधुकसो एव, जासिं उत्तरपगतीणं ठितिं पडुच्च बंधभेदो अत्थि तासिं बन्धुकस्सा संकमुस्सो लब्भंति । जहाऽसातासाताणं। तत्थ संकमुकस्सातो इमातो पगतितो-सायावेय
णिज्जसंभत्तसम्मामिच्छत्तणवणोकसायमणुयगतिदेवगतिबेइन्दियतेइंदियचउरिन्दितजाइआहारसत्तगं अंतिम१६ वजासठाणसंघयणा मणुयगतिदेवगतिआणुपुब्बीउ पसत्थविहायगतिसुहुमअपज्जत्तसाहारणथिरसुहसुभगसु|स्सरआदेजजसकित्तितित्थगरउच्चागोयाणं एयासिं अडयालीसाए पगतीणं संकमातो उकस्सहिती लब्भति । सेसाणं पगतीणं बंधओ चेव उक्कस्महिती लब्भति । 'जेट्ठो' इति-उस्सट्ठितिसंकमो 'आवलियदुगह' त्ति-आलियदुगेण हीणा हिति संकमति । तत्थ बन्धुक्कसाणं उकोसहितिसंकमपरिमाणं आबलियद्गहीणं संकमति । कहं ? भणति-बन्धावलियाए गयाए ठिति संकमति, तत्थ उदयावलियाए अब्भंतरगया ण संकमति, ततो उवरिल्ला ठिती संकमति। 'सेसाण वि आवलियतिगणो ति-संकमुकसाणं आवलियतिगहिणा ठिति संक|मति। कहं ? भण्णइ-बन्धावलियाए गयाए उदयावलियविहणा संकेता ततो संकमावलियाए (गयाए) उदयावलितं मोत्तणं उवरिल्ला ठिति संकमति। तम्हा तिआवलिऊणं संकमुशोसठितिपरिमाणं ॥२९॥
(मलय०)-तदेवं भेदविशेषलक्षणे प्रतिपाद्य सम्प्रत्युत्कृष्टस्थितिसंक्रमपरिमाणप्रतिपादनार्थमाह-'तीस'त्ति । इह सर्वासां प्रकृतीनां
5ODSDTODROID
॥५५॥
Page #566
--------------------------------------------------------------------------
________________
Se
बन्धमाश्रित्योत्कृष्टा स्थितिः प्रागेव बन्धनकरणे प्रतिपादिता । अत्र पुनः संक्रमे उत्कृष्टा स्थितिश्चिन्त्यमाना द्विधा प्राप्यते -बन्धोत्कृष्टा संक्रमोत्कृष्टा च । तत्र या बन्धादेव केवलादुत्कृष्टा स्थितिर्लभ्यते सा बन्धोत्कृष्टा । या पुनर्बन्धेऽबन्धे वा सति संक्रमादुत्कृष्टा स्थितिर्भवति सा संक्रमोत्कृष्टा । तत्र यासामुत्तरप्रकृतीनां स्वस्वमूलप्रकृत्यपेक्षया स्थितेर्न्यूनता न भवति किन्तु तुल्यतैव ता बन्धोत्कृष्टा ज्ञातव्याः ताः सप्तनवतिसंख्याः । तद्यथा - ज्ञानावरणपञ्चकम्, दर्शनावरणनवकम्, अन्तरायपञ्चकम्, आयुश्चतुष्टयम्, असातवेदनीयम्, नरकद्विकम् तिर्यद्विकम्, एकेन्द्रियजातिः, पञ्चेन्द्रियजातिः, तैजससप्तकम्, औदारिकसप्तकम्, बैंकियसप्तकम्, नी| लकटुवर्जमशुभवर्णसप्तकम्, [, अगुरुलघु, पराघातम्, उपघातम्, उच्छ्वासातपोद्योतानि, निर्माणम्, षष्ठं संस्थानम्, षष्ठं संहननम्, अशुभविहायोगतिः, स्थावरम्, त्रसचतुष्कम्, अस्थिरषट्कम्, नीचैर्गोत्रम्, पोडश कषायाः, मिध्यात्वं च सर्वसंख्यया सप्तनवतिः । अत्र नरतिर्यगायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुल्यस्थितिके न भवतः तथापि संक्रमोत्कृष्टत्वाभावात्ते बन्धोत्कृष्टे उक्ते । शेषास्त्वेकपष्टिप्रकृतयः संक्रमोत्कृष्टाः । ताश्वेमाः - सातवेदनीयम्, सम्यक्त्वम्, सम्यग्मिथ्यात्वम्, नव नोकपायाः, आहारकसप्तकम्, | शुभवर्णाद्येकादशकम्, नीलम्, कटु, देवद्विकम्, मनुजद्विकम्, द्वित्रिचतुरिन्द्रियजातयः, अन्त्यवर्ज. नि संस्थानानि, अन्त्यवर्णानि संहननानि, प्रशस्तविहायोगतिः, सूक्ष्मम्, साधारणम्, अपर्याप्तम्, स्थिरशुभसुभगसुखरादेययशःकीर्तितीर्थकरो चै गोत्राणि च । तत्र बन्धोत्कृष्टानां मतिज्ञानावरणीयादि मिथ्यात्वषोडशकषायनरकद्विकादीनां यथाक्रमं त्रिंशत्सप्ततिचत्वारिंशद्विंशतिसागरोपमकोटाकोटीस्थितिकानां 'ज्येष्ठः' - उत्कृष्टः स्थितिसंक्रमः 'आलिगदुगह' त्ति - आवलिकाद्विकहीनः । तथाहि स्थितिर्बद्धा सती बन्धावलिकायामतीतायां सत्यां संक्रामति । तत्राप्युदयावलिका सकलकरणायोग्येति कृत्वोदयावलिकात उपरितनी । ततो बन्धोत्कृष्टानामुत्कृष्टः स्थि
Page #567
--------------------------------------------------------------------------
________________
॥५६॥
| तिसंक्रम आवलिकाद्विकहीन एवं प्राप्यते । इहोदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरुदयावकर्मप्रकृतिः लिकेति पूर्वग्रन्थेषु व्यवड़ियते । तथा यद्यपि 'तीसासत्तरिचत्तालीसा' इत्यनेन ग्रन्थेनेह मिथ्यात्वस्य सप्ततिसागरोपमकोटीकोटीस्थिति- संक्रमकरणे कस्योत्कृष्टतः स्थितिसंक्रम आवलिकाद्विकहीन उक्तस्तथाप्यन्तर्मुहूतोंनोऽवगन्तव्यः। यतो मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा जघन्यतो-स्थितिस
क्रमः। ऽप्यन्तर्मुहूर्त कालं यावन्मिथ्यात्वे एवावतिष्ठते । ततः सम्यक्त्वं प्रतिपद्य मिथ्यात्वस्य स्थितिमन्तमुहर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रामयति । ततोऽन्तर्मुहान एवास्योत्कृष्टः स्थितिसंक्रमः । वक्ष्यति च-'मिच्छत्तमुक्कोसो' इत्यादि । इह पुनर्यत् सत्तरीत्युपादानं तदशेषाणामपि बन्धोत्कृष्टानां प्रकृतीनां व्याप्तिपुरःसरमविशेषेणावलिकाद्विकहीनोत्कृष्टस्थितिसंक्रमप्रदर्शनार्थम् । 'सेसाणमाव(वि आ)लिगतिगृणो' त्ति-शेषाणां संक्रमोत्कृष्टानामावलिकात्रिकहीन उत्कृष्टः स्थितिसंक्रमः। तथाहि बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यन्तरे आवलिकाया उपरि संक्रामति । तत्र च संक्रान्ता सती आवलिकामात्रं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतीतायां सत्यामुदयावलिकात उपरितनी स्थितिस्ततोऽप्यन्यत्र प्रकृत्यन्तरे |संक्रामति । ततः संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आवलिकात्रिकहीन एव । तद्यथा-नरकट्टिकस्य विंशतिसागरोपमकोटीकोटीप्रमाणामुत्कृष्टां स्थिति बद्धा बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी तां सर्वामपि स्थिति मनुजद्विकं बनन् तत्र मनुजद्विके संक्रमयति, तत्र च संक्रान्ता सती आवलिकामानं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतिक्रान्तायां सत्यामुदया
॥५६॥ वलिकात उपरितनी तां सर्वामपि स्थिति देवद्विकं बनन् तत्र संक्रमयति । एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आ| वलिकात्रिकहीनो भावनीयः ॥२९॥
DRSIDESOSSIP
Page #568
--------------------------------------------------------------------------
________________
|| (उ०) तदेवं प्रतिपादिते भेदविशेषलक्षणे । अथोत्कृष्टस्थितिमंक्रमपरिमाणप्रतिपादनार्थमाह-इह सर्वासां प्रकृतीनां बन्धमा-19 |श्रित्योत्कृष्टा स्थितिः प्रागेव बन्धनकरणे प्रदर्शिता। अत्र तु संक्रमे उत्कृष्टा स्थितिश्चिन्त्यमाना द्विधा प्राप्यते बन्धोत्कृष्टा संक्रमो-13
स्कृष्टा च । तत्र बन्धादेव या स्थितिरुत्कृष्टा सा बन्धोत्कृष्टा, या तु बन्धेऽबन्धे वा सति संक्रमादुत्कृष्टा स्थितिर्लभ्यते सा संक्रमोत्कृष्टा । | तत्र यासामुत्तरप्रकृतीनां स्वस्वमूलप्रकृत्यपेक्षया स्थिते!नता न भवति, किं तु तुल्यतैव, ता बन्धोत्कृष्टाः, ताश्च सप्तनवतिः-ज्ञानावरणपञ्चकं दर्शनावरणनवकं अन्तरायपञ्चकं आयुश्चतुष्टयं असातवेदनीयं नरकद्विकं तिर्यग्द्विकं एकेन्द्रियजातिः पञ्चेन्द्रियजातिः तैजससप्तकं औदारिकसप्तकं वैक्रियसप्तकं नीलतिक्तवर्जमशुभवर्णादिसप्तकं अगुरुलघुपराघातोपघातोच्छ्वासातपोद्योतानि निर्माणं षष्ठसंस्थान| संहनने अशुभविहायोगतिः स्थावरनाम सचतुष्कं अस्थिरषद्कं नीचेोत्रं षोडश कषाया मिथ्यात्वं चेति । शेषास्त्वेकषष्टिः संक्रमो
स्कृष्टाः, ताश्चेमाः-सातवेदनीयं सम्यक्त्वं सम्यग्मिथ्यात्वं नव नोकषाया आहारकसप्तकं शुभवर्णाकादशकं नीलं तिक्तं देवद्विकं | मनुजद्विकं द्वित्रिचतुरिन्द्रियजातयः अनन्त्यानि पञ्च संस्थानानि संहननानि च प्रशस्तविहायोगतिः सूक्ष्म साधारणं अपर्याप्तं स्थिरषट्कं तीर्थकरोच्चैगोत्राणि च । तत्र बन्धोत्कृष्टानां मतिज्ञानावरणीयादिमिथ्यात्वषोडशकषायनरकद्विकादीनां यथाक्रमं त्रिंशत्सप्ततिचत्वारिंशविंशतिसागरोपमकोटीकोटिस्थितिकानां 'ज्येष्ठः'- उत्कृष्टस्थितिसंक्रमः 'आवलियदुगह' ति-आवलिकाद्विकहीनः । तथाहि-स्थितिबद्धा सती बन्धावलिकायामतीतायां सत्यां संक्रामति । तत्राप्युदयावलिका सकलकरणायोग्येति कृत्वोदयावलिकात उपरितनी संक्रामति, उदयावलिकामात्रं त्वसंक्रान्तमेवावतिष्ठते । ततो बन्धोत्कृष्टानामुत्कृष्टस्थितिसंक्रम आवलिकाद्विकहीन एव प्राप्यते । इहोदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरुदयावलिकेति पूर्वग्रन्थेषु व्यवहियते । अत्र
GRICAENDAR
Page #569
--------------------------------------------------------------------------
________________
च मिथ्यात्वस्य सप्ततिसागरोपमकोटाकोटिस्थितिकस्योत्कृष्टः स्थितिसंक्रमो यद्यप्यावलिकाद्विकहीन उक्तस्तथाप्यन्तर्मुहूर्तोनोऽवगन्तव्यः, 15 कर्मप्रकृतिः। ६ यतो मिथ्यात्वस्योत्कृष्टां स्थिति बद्ध्वा जघन्यतोऽप्यन्तर्मुहूर्त मिथ्यात्व एव तिष्ठति, ततः सम्यक्त्वं प्रतिपद्य मिथ्यात्वस्य स्थिति- संक्रमकरणे ॥५७||
मन्तमुहूर्तोनां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति, ततोऽन्तर्मुहान एवास्योकृष्टः स्थितिसंक्रमो लभ्यत इति । 'सत्तरि' इत्युपादानं स्थितिसच सूत्रेऽशेषाणामपि बन्धोत्कृष्टानां बाहुल्येनावलिकाद्विकहीनोत्कृष्टस्थितिसंक्रमव्याप्तिप्रदर्शनार्थम् । शेषाणां संक्रमोत्कृष्टानामावलिकात्रि
क्रम १२ कहीन उत्कृष्टस्थितिसंक्रमः । तथाहि-बन्धावलिकायामतीतायां सत्यामावलिकात उपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यन्तरे आव|लिकाया उपरि संक्रामति । तत्र च संक्रान्ता सत्यावलिकामानं कालं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकातिक्रमे उदयाव- | लिकात उपस्तिनी स्थितिः ततोऽप्यन्यत्र प्रकृत्यन्तरे संक्रामति । ततः संक्रमोत्कृष्टानामुत्कृष्टः स्थितिसंक्रम आवलिकात्रिकहीन एव। 20 | तथाहि-नरकद्विकस्य विंशतिसागरोपमकोटाकोटिप्रमाणामुत्कृष्टां स्थिति बद्ध्वा बन्धावलिकात्यये आवलिकात उपरितनी सर्वामपि
तां स्थिति मनुजद्विकं बध्नस्तत्र मनुजद्विके संक्रमयति । तत्र च संक्रान्ता सत्यावलिकामानं कालं सकलकरणायोग्येति संक्रमावलिकात्यये उदयावलिकात उपरितनी तां देवद्विकं वनस्तत्र संक्रमयति । एवमन्यासामपि संक्रमोत्कृष्टानामुत्कृष्टस्थितिसंक्रमे आवलिकापत्रिकहीनत्वं भावनीयम् ॥ २९॥
||५७||
Page #570
--------------------------------------------------------------------------
________________
स्थितिसंक्रमे परप्रकृतिलतायां या संक्रम्यमाणा स्थितिः संक्रमकाले च सवा स्थिातस्तयाः स्थापना. नरकगतेः
बन्धोत्कृष्टानां यथा नरकगतेः संक्रमप्रायोग्याः स्थितयः बध्यमाना लता"०००००००००००००००००००००००००००००००००००००००००
. बंधावलिका उदयावलिका संक्रम्यमाणनरकगतेः
अत्र प्रारबद्धनरकगतेदेवगतो संक्रमः बध्यमानदेवगति
पूर्वलतायाः संक्रमप्रायोग्याः स्थितयः सर्वत्र लतायामुदयावलिकावर्जासु संक्रामन्ति रूपा पतद्ग्रहलता"००००००००००००००००००००००००००००००००००००
देवगतेः बन्धाव० नरकगतेरुदयाव० सं० आ० इति तिसृणामेककालीनत्वम्
- संक्रमोत्कृष्टानां यथा मनुजगतेः संक्रमप्रायोग्याः स्थितयः ध्यमाना लता"००००००००००००००००००००००००००००००००००००००००० 13
बन्धाव० उदयाव० संक्रम्यमाणनरकगतेः
__ अत्र प्रारबद्धनरकगतेः मनुजगतो संक्रमः बध्यमानमनुजगति
। पूर्वलतायाः संक्रमप्रायोस्थितयः सर्वत्र लतायामुदशावलिकावर्जासु सं० रूपा प्रतिग्रहलता"०००००००००००००००००००००००००००००००००००० नरकगतेरुदयाव० संक्रमाव० मनुजगतेरुदयाव.
अस्या लतायाः संक्रमप्रा० स्थितयः मनुजगतेश्च बन्धाव० इतितिसृणामेककालीनत्वम्
१
नरकगतेब-
SCRICROSODING
Page #571
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः।
॥५८||
क्रम
संक्रम्यमाणमनुजगतेः देवगतिरूपा
पूर्वसंक्रमितलतायाः संक्रमप्रायोस्थितय उदयावलिधर्जासु सर्वत्र लतायां सं० प्रतिग्रहलता....."०००००००००००००००००००००००००००००००
संक्रमकरणे
स्थितिसंमनुजगतेरुदयाव० संक्रमाव० देवगतेश्च बन्धाव. .
इति तिसृणामेककालीनत्वम् अत्र या उदयावलिका सा उदयवतीनां विपाकोदयावलिका अनुदयवतीनां च प्रदेशोदयावलिका इति । अस्याः स्थापनाया अनुसारेण बन्धोत्कृष्टानामावलिकालिकोना संक्रमस्थितिः १-२ इति अंकतः, संक्रमोत्कृष्टानां चावलिकात्रिकहीना संक्रमस्थितिः १-२-३ इति अंकतः अंकिता । परप्रकृतिलतायां संक्रम्यमाणदलिकमुदयावलिकायां न संक्रामति इति उदयावलिकायाः सर्वत्र वर्जनं कृतम् ।।
(उदीरणापर्तनयोरेवोदयावलिकासु दलिकप्रक्षेपः स्यानान्यत्र) ___ बंधे संकमो जेसिं कम्माणं तेसिं एयं भणियं । जेसिं बंधेणं विणा संकमुकोसी लब्भति तेसिं ठितिसंकम-| परिमाणणिरूवणत्थं भण्णतिमिच्छत्तस्सुक्कोसो भिन्नमुहत्तूणगो उ सम्मत्ते । मिस्से वंतोकोडाकोडी आहारतित्थयरे ॥ ३०॥ ___ (चू०)-दिट्ठितिगसंतकम्मिगो मिच्छदिट्ठि उकस्सं संकिलेसं गंतृणं उगोसं ठिति बंधिऊणं ततो अंतोमुहु-१३ त्तेणं पडिवडितूणं विसुद्धिं गतो संमत्तं पडिवज्जति, तस्स एवतिकालेण ऊणभिच्छत्तस्स उकोसा ठिति सम्मत्त
॥५८॥ सम्मामिच्छत्ते संकमति, ततो आवलियतिगृणा ठिती उकस्सद्वितीपरिमाणं ति पत्ते तस्स इमो अववातो ।
Page #572
--------------------------------------------------------------------------
________________
'अंतो कोडाकोडी आहारगतित्थगरे'-आहारगं तित्थगरणामं वा जो बन्धति तस्स णियमा संतकम्मं अंतोकोडाकोडी, बन्धे वि अंतोकोडाकोडी चेव । दोण्ण वि सरिसाभिलावे किमेता बन्धुक.स्सा उताहु संकमुक्कस्सा वित्ति संकापत्ते भण्णति-संकमुस्सा एव । कहं ? जेण संकमुक.स्साहिगारे पढिता। अण्णं च तेर्सि बन्धद्वितीउ संकमठिती संखेजगुणा एव सव्वकालं ॥३०॥
(मलय)-तदेवं यासां प्रकृतीनां बन्धे सति संक्रमादुत्कृष्टा स्थितिर्भवति तासामेतत् उत्कृष्टस्थितिसंक्रमपरिमाणमुक्तम् । संप्रति पुनसां बन्धेन विना संक्रमादेव केवलादुत्कृष्टा स्थितिलभ्यते, तासामुत्कृष्टस्थितिसंक्रमपरिमाणनिरूपणार्थमाह-'मिच्छत्तस्स' त्ति-मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो 'भिन्नमुहूतानो'-अन्तमुहूर्तोनः,तथा 'सम्यक्त्वे'-सम्यक्त्वस्य,सम्यक्त्वे मिश्रवा मिश्रस्य चोत्कृष्टः स्थितिसंक्रमोभिन्नमुहूतानः। तुशब्दस्याधिकार्थसंसूचनादावलिकाद्विकहीनच वेदितव्यः। इयमत्र भावना-दर्शनमोहनीयत्रितयसत्कर्मा मिथ्यादृष्टिरुत्कृष्ट संक्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थिति बद्ध्वा ततोऽन्तर्मुहूर्तमात्रानन्तरं मिथ्यात्वात् प्रतिपत्य विशुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्वस्योत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामन्तर्मुहूर्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति । सा च संक्रान्ता सती संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयति अपवर्तयति च। तदेवं मिथ्यात्वस्यान्तर्मुहूर्तोनः सम्यक्त्वसम्यग्मिथ्यात्वयोस्त्वन्तर्मुहूर्तावलिकाद्विकहीन उत्कृष्टः स्थितिसंक्रमः । इह तीर्थकरस्याहारकसप्तकस्य चोत्कृष्टः स्थितिबन्धोऽन्तःसागरोपमकोटीकोटीप्रमाणः, सत्कर्माप्येतेषामन्तःसागरोपमकोटीकोटीप्रमाणमेव, ततः संशयः कीमेताः संक्रमोत्कृष्टा
महतोनः। तुशब्दस्याधिकाय
ब ध्या ततोऽन्तर्मुहूतमात्रानन्तस्य त्वे सम्यग्मिथ्य
DROIDDIODOORDAR
Page #573
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५९॥
Dhaka
उत बन्धोत्कृष्टा इति तदपनोदार्थमाह- 'अन्तोकोडाकोडी' इत्यादि । आहार के आहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्म अन्तःसागरोपमकोटीकोटी, अत एताः संक्रमोत्कृष्टाः । यद्यपि च बन्धेऽप्यन्तः सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्माभिहितम्, तथापि बन्धोत्कृष्टायाः स्थितेः सकाशात् संक्रमोत्कृष्टा स्थितिः संख्येयगुणा द्रष्टव्या । उक्तं च चूण- "बंधट्ठिईओ संतकम्मठिई संखिजगुणा"। ननु नामकर्मण उत्कृष्टा स्थितिर्विंशतिसागरोपमकोटीकोटीप्रमाणा, तत आहारके तीर्थकरे च संक्रमादुत्कृष्टा स्थितिः प्राप्यमाणा बन्धावलिको दयावलिकारहिता विंशतिसागरोपमकोटीकोटीप्रमाणैव लभ्यते, कथमुच्यते तीर्थकराहारकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःसागरोपमकोटीकोटीप्रमाणेति ? तदयुक्तम्, अभिप्रायापरिज्ञानात् । तथाहि तीर्थकराहारकयोः प्रकृत्यन्तरस्य स्थितिः संक्रामति बन्धकाले नान्यदा, बन्धश्वानयोर्यथाक्रमं विशुद्धसम्यग्दृष्टेः संयतस्य च विशुद्धसम्यग्दृष्टीनां संयतानां च स्थितिसत्कर्म सर्वेषामपि कर्मणामायुर्वर्जानामन्तः सागरोपमकोटीकोटीप्रमाणं नाधिकम् । ततः संक्रमोऽप्येतावन्मात्र एव प्राप्यते नाधिक इत्यदोषः ||३०||
( उ० ) - तदेवं बन्धे सति यासां संक्रमादुत्कृष्टा स्थितिस्तासां प्रकृतीनामिदमुत्कृष्टस्थितिसंक्रमपरिमाणमुक्तम् । अथ यासां बन्धेन विना केवलात्संक्रमादेवोत्कृष्टा स्थितिर्लभ्यते तासामुत्कृष्ट स्थितिसंक्रमपरिमाणं निरूपयन्नाह – मिथ्यात्वस्योत्कृष्टः स्थितिसंक्रमो भिन्नमुहूतनः । तथा सम्यक्त्वे सम्यक्त्वस्य, सम्यक्त्वे मिश्र वा मिश्रस्योत्कृष्टस्थितिसंक्रमो भिन्नमुहूर्तोनः । तुशब्दस्याधिकार्थसंसूचकत्वादावलिकाद्विकहीनश्च द्रष्टव्यः । इयमत्र भावना - दर्शन मोहनीयत्रयसत्कर्मा मिध्यादृष्टिरुत्कृष्टसंक्लेशे वर्तमानो मिथ्यात्वस्योत्कृष्टां स्थितिं बद्ध्वा ततोऽन्तर्मुहूर्त्तमात्रानन्तरं मिथ्यात्वात्प्रतिपत्य विशुद्धिमासादयन् सम्यक्त्वं प्रतिपद्यते । ततो मिथ्यात्वस्य | सप्ततिसागरोपमकोटाकोटिलक्षणामुत्कृष्टां स्थितिमन्तर्मुहूर्त्तानां सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्रमयति, सा च तत्र संक्रान्ता सती
संक्रमकरणे स्थितिसंक्रमः ।
॥५९॥
Page #574
--------------------------------------------------------------------------
________________
आवलिकामानं यावत्सकलकरणायोग्या, ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वास्थातमपवतनाकरणन | स्वस्थाने संक्रमयति, सम्यग्मिथ्यात्वस्थितिमपि संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयत्यपवर्तनाकर-| णेन स्वस्थाने च । तदेवं मिथ्यात्वस्यान्तर्मुहर्लोनः सम्यक्त्वसम्यग्मिथ्यास्खयोस्त्वन्तर्मुहूर्तावलिकाद्विकहीन उत्कृष्टस्थितिसंक्रम इति | | स्थितम् । ननु दर्शनत्रयसत्कर्मा मिथ्यादृष्टिः स एव यः पूर्व सम्यग्दृष्टि त्वा प्रतिपतितस्तस्य च मिथ्यात्वोत्कृष्टस्थितिबन्धो न संभव-१५ | ति, 'बंधेण न वोलइ कयावि' इत्यागमाद् भिन्नग्रन्थेः पतितस्यापि कोटाकोटयधिकबन्धनिषेधात् , ततः सर्वमिदं निर्मूलमिति चेत् , न, | 'बंधेण न बोलइ' इत्यस्य सिद्धान्तमतत्वात , कार्मग्रन्थिकैः सम्यग्दृष्टेः पतितस्य मिथ्यात्वमागतस्योत्कृष्टस्थितिबन्धस्याप्यभ्युपगमात् , | तस्य तथाविधरसाभावादेव विशेषसमर्थनादिति न कश्चिद्दोषः। इह तीर्थकरनाम्न आहारकसप्तकस्य चोत्कृष्टः स्थितिबन्धोऽन्तःसागरोपमकोटाकोटिप्रमाणः, सत्कर्माप्येतेषामेतावदेव, ततः किमेताः प्रकृतयो बन्धोत्कृष्टा उत संक्रमोत्कृष्टा इति संशये सत्याह-'अंतो' इत्यादि। आहारके आहारकसप्तके तीर्थकरे च संक्रमतः स्थितिसत्कर्मान्तःसागरोपमकोटाकोटी, अत एताः संक्रमोत्कृष्टा द्रष्टव्याः । यद्यपि बन्धेऽप्येतासामन्तःसागरोपमकोटाकोटिप्रमाणं स्थितिसत्कर्म प्रतिपादितं तथापि बन्धोत्कृष्टायाः स्थितेः सकाशात संक्रमोत्कृष्टा | | स्थितिः संख्येयगुणा द्रष्टव्या, “बंधट्टिईओ संतकम्मट्टिई संखेजगुण त्ति" चूर्णिकद्वचनात् । ननु नामकर्मण उत्कृष्टा स्थितिर्विंशति
सागरोपमकोटाकोटिप्रमाणा तत, आहारकसप्तके तीर्थकरे च संक्रमादुत्कृष्टा स्थितिः प्राप्यमाणा बन्धावलिकोदयावलिकारहिता विंश|तिसागरोपमकोटाकोटिप्रमाणेव लभ्यते, तत्कथमुच्यते तीर्थकराहारकसप्तकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरन्तःकोटाकोटिप्रमाणेति चेत, | मैवं, अनयोः प्रकृत्यन्तरस्य स्थितिबन्धकाले संक्रामति, नान्यदा, बन्धश्चानयोर्विशुद्धसम्यग्दृष्टेः विशुद्धसंयतस्य च, विशुद्धसम्य
JOISODSORRIOSIT
Page #575
--------------------------------------------------------------------------
________________
| दृष्टीनां विशुद्धसंयतानां च स्थितिसत्कर्म सर्वेषामपि कर्मणामायुर्वर्जानामन्तःसागरोपमकोटाकोटिप्रमाणं, नाधिकं, ततः संक्रमोऽप्येताकर्मप्रकृतिः । वन्मात्र एव भवति, नाधिक इति दोपाभावाद् । उक्तं च पञ्चसंग्रहे-“तित्थयराहाराणं संकमणे बंधसंतएK पि । अंतोकोडाकोडी तहा | संक्रमकरणे ॥६॥
| वि ता संकमुक्कोसा ॥३८।। एवइय संतया जं सम्मदिट्ठीण सव्वकम्मेसु त्ति' । “एवइयसंतय" त्ति-एतावत्येवान्तःकोटाकोटिप्रमाणैव सत्ता॥ स्थितिसं
बन्धुकस्ससंकमुस्सद्वितीसंकमपरिमाणकालो सब्वहितीणं केवतितो त्ति तज्जाणणत्थं इमं भण्णति- क्रमः। सव्वासि जट्ठिइगो सावलिगो सो अहाउगाणं तु। बंधुक्कस्सुक्कसो साबाह ठिई य जट्ठिइगो ॥ ३१॥ श
(चू०)-जा जंमि संकमणकाले ट्ठिति सा जहिती, सा जस्स अत्यि सो संकमो जट्ठितिसंकमो। तेर्सि बन्धु-१५ |कस्ससंकमुक्कस्साणं संकमाणं आवलियाए सह जहिति त्ति वुच्चति। तम्हा बंधुक्स्ससंकमुक.स्साणं आवलिय-17) दुआवलिगूणा सव्वहिति जहिती भण्णति । इदाणिं आऊणि किं बन्धुहस्साणि उयाहु संकमुकस्साणि होजा?|१५ भण्णति 'आउगाणं तु बन्धुक्कोसुक्कोसो'-आउगाणं सब्वेसिं उक्स्सट्ठितिपरिमाणं बन्धुक्.स्सं एव ? कहं। भण्णति-सी | 'मोहदुगाउगाणं मूलपगतीणं ण परोप्परंभि संकमणं' ति एएणं पडिसेहितं । तेसिं जट्ठितिणियमणत्थं भण्णति-'साबाहद्विती य जहितिगो'त्ति। जा द्विति अबाहाए सह साबाहा द्विती जहिती भवति, 'बन्धुकस्सगाणं आवलियगूणा द्विति जहिती'त्ति वयणाउ, आवलिगूणा साबाहा द्विति जट्ठिति भवति । भणियं उक्कोसहिति संकमपरिमाणं ॥३१॥
॥६०॥ (मलय०)-सम्प्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमणकाले यावती स्थितिः प्राप्यते तावतीं निर्दिदिक्षु-१४ | राह-'सव्वासि' त्ति सर्वासां प्रकृतीनां संक्रमो यस्थितिकः-संक्रमणकाले या स्थितिर्विद्यते सा यस्थितिरित्युच्यते, सा यस्य संक्रम-1Y
Page #576
--------------------------------------------------------------------------
________________
स्यास्ति स संक्रमो यस्थितिकः, या स्थितिर्विद्यते यस्यासो यस्थितिक इति बहुव्रीहिसमाश्रयणात् , 'सावलिक'-आवलिकया सहितो | द्रष्टव्यः । एतदुक्तं भवति-यः प्रागुक्तः संक्रमः स आवलिकया सहितः सन् यावान् भवति तावती संक्रमकाले स्थितिरित्यर्थः। ततो बन्धोत्कृष्टानामावलिकाहीना, संक्रमोत्कृष्टानां त्वावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिवेदितव्या । तथाहि-संक्तशादिकारण| वशत उत्कृष्टां स्थिति बद्ध्वा बन्धावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमन्यत्र प्रकृत्यन्तरे संक्रमयितुमारभते, ततो बन्धोत्कृष्टानामेकावलिकाहीना संक्रमकाले सर्वा स्थितिः प्राप्यते, संक्रमोत्कृष्टानां पुनर्बन्धावलिकासंक्रमावलिकयोरतीतयोरुदयावलिकातः परतो वर्तमान स्थितिमन्यत्र संक्रमयति, तेन संक्रमोत्कृष्टानामावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिखाप्यते । अथायुषामुत्कृष्टा स्थितिः किं बन्धोत्कृष्टा उत संक्रमोत्कृष्टा ? उच्यते-बन्धोत्कृष्टव । तथा चाह-'अहाउगाणं' इत्यादि । आयुपामुत्कृष्टः स्थिति| संभवो बन्धोत्कृष्ट एव न संक्रमोत्कृष्टः । यतो नायुपां परस्परं संक्रमः "मोहदुगाउगमूलप्पगडीण न परोप्परंमि संकमणं" इतिवच-15 | नात् । 'साबाहठिई' इत्यादि । आयुषां 'साबाधा' अबाधासहिता या सर्वा स्थितिः सा यत्स्थितिरवगन्तव्या, केवलं 'बंधुक्कोसाणं आवलिगूणा ठिई जट्टिई' इति वचनात् बन्धावलिकोना द्रष्टव्या । तथाहि-आयुर्वन्धे प्रवर्तमान एव प्रथमसमये यद्धं दलिकं तद्वन्धावलिकातीतं सदुद्वर्तयति, तत उद्वर्तनारूपसंक्रमे बन्धावलिकोना साबाधा यत्स्थितिः प्राप्यते । अथवाऽपवर्तनापि निर्व्याघातभाविन्यायुषो बन्धावलिकायामतीतायां सर्वदेव प्रवर्तते, ततस्तामधिकृत्य यथोक्ता यस्थितिरवसेया ॥३१॥ (उ०) सम्प्रति सर्वासां प्रकृतीनां बन्धोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमकाले यावती स्थितिः प्राप्यते तावतीं निर्दिशति-स-1 १ संक्रमकरणे गाथा ३॥
Page #577
--------------------------------------------------------------------------
________________
सां प्रकृतीनां संक्रमो 'यस्थितिकः'-संक्रमकाले या स्थितिर्विद्यते सा यत्स्थितिरित्युच्यते, ततो या स्थितिर्विद्यते यस्य स तथेति २५ कर्मप्रकृतिः। बहुव्रीहिः, स 'सावलिकः'-आवलिकया सहितो द्रष्टव्यः, यः प्रागुक्तः संक्रमः स आवलिकया सहितः सन् यावान् भवति तावती
संक्रमकरणे
स्थितिसं॥६॥ | मकाले सर्वा स्थितिरित्यर्थः । ततो बन्धोत्कृष्टानामावलिकाहीना संक्रमोत्कृष्टानां त्वावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिज्ञात
क्रमः | व्या । तथाहि-संक्लेशादिकारणवशत उत्कृष्टां स्थिति बद्ध्वा बन्धावलिकातिक्रमे उदयावलिकात उपरितनी स्थितिः संक्रमयितुमा| रभ्यते, ततो बन्धोत्कृष्टानामेकावलिकाहीना, संक्रमोत्कृष्टानां तु बन्धावलिकासंक्रमावलिकयोरतीतयोरुदयावलिकातः परावर्तमाना | स्थितिरन्यत्र संक्रम्यते, तेन संक्रमोत्कृष्टानामावलिकाद्विकहीना संक्रमकाले सर्वा स्थितिरवाप्यते । आयुषां तूत्कृष्ट इति उत्कृष्टस्थितिसंभवो बन्धोत्कृष्ट एव, न संक्रमोत्कृष्टः, यतो न तेषां परस्परं संक्रमः संभवति । 'स' च-यस्थितिकः आयुषां 'साबाधा'अबाधया सहिता सर्वा | स्थितिखगन्तव्या, केवलं 'बंधुक्कस्साण आवलिगूणा ठिई जट्ठिई ति वचनाद्वन्धावलिकोना द्रष्टव्या । इहायुषो व्याघातभाविन्यपवर्त्तना नियमादुदये सति प्रवर्तते ततो न तामधिकृत्येह यस्थितिनिरूपणम् । या तु निर्व्याघातभाविन्यपवर्तना साऽनुदयेऽपि बन्धावलिकाति
क्रमे सर्वदा प्रवर्तते, अपि च बन्धे प्रवर्तमान एव सति प्रथमादिसमयबद्धानां लतानां बन्धावलिकातिक्रमे उद्वर्तनापि भवति, ततो || नियाघातभाव्यपवर्तनारूपे उद्वर्तनारूपे च स्वस्थानसंक्रमे यत्स्थितिरायुष आवलिकाहीना साबाधा सर्वा स्थितिर्भावनीया । तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणम् ॥३१॥ इदाणिं जहण्णगद्वितिसंकमपरिमाणं भग्णति
॥६१॥ आवरणविग्घदसणचउक्कलोभंतवेयगाऊणं । एगा ठिई जहन्नो जट्ठिइ समयाहिगावलिगा ॥ ३२ ॥
Page #578
--------------------------------------------------------------------------
________________
__ (चू०)-पंचणाणावरणं, पंचअंतरातितं, चकखुर्दसणअचखुदसणओहिदसणकेवलदसणावरण, लाभस्सज[४ लण, वेदगसम्मत्तं, चउण्हं च आउगाणं, एतासिं वीसाए पगतीणं अप्पप्पणो संतकम्मरस अंते समयाहिगाव-13
लिगसेसाए द्वितीए आवलिगातो उवरिल्ला द्विति हेडिल्ले आवलियतिभागसमयाहिगे संकमति, तमि काले सव्वट्ठितिपरिमाणणिरूवणत्थं भण्णति 'जट्ठिति समयाहिगावलिय' त्ति-समयाहियावलिगा जट्ठिति भवति ॥३२॥ __ (मलय०) तदेवमुक्तमुत्कृष्टस्थितिसंक्रमपरिमाणम् , सम्प्रति जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनावसरः । जघन्यस्थितिसंक्रमश्च द्विधा स्वप्रकृतौ परप्रकृतौ च । तत्र स्वप्रकृतो जघन्यस्थितिसंक्रमप्रतिपादनार्थमाह-'आवरण'-त्ति पश्चानां ज्ञानावरणीयप्रकृतीनां 'विग्ध' त्ति पश्चानामन्तरायप्रकृतीनाम् , चतसृणां दर्शनावरणीयप्रकृतीनां चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणानाम् , संज्वलनलोभस्य, वेदकसम्यक्त्वस्य, चतुणां चायुपाम् , सर्वसंख्यया विंशतिप्रकृतीनां आत्मीयात्मीयसत्ताव्यवच्छेदसमय समयाधिकावलिकाशेषायां स्थितावुदयावलिका सर्वकरणायोग्येति कृत्वोदयावलिकात उपरितनी समयमात्रा स्थितिरपवर्तनासंक्रमेणाधस्तने उदयावलिकात्रिभागे समयाधिके संक्रामति, तदा च सर्वस्थितिपरिमाणं समयाधिकावलिका। तथा चाह-'जट्ठिई' इत्यादि ॥३२॥
(उ०)-अथ जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनावसरः । जघन्यस्थितिसंक्रमश्च द्विधा स्वप्रकृता परप्रकृतौ च । उभयत्राप्युद-१५ | यावलिकायां योन्तिमः संछोभः स जघन्यः स्थितिसंक्रमः । तेनोदयावलिकाया बहिर्भागेऽपि यः प्रक्षेपः स जघन्यः स्थितिसंक्रमो न भवतीति सिद्धम् । एतच्च लक्षणं निद्राद्विकातिरेकेण वेदितव्यम् । तत्र स्वप्रकृतौ जघन्यस्थितिसंक्रमपरिमाणप्रतिपादनार्थमाह-'आवरण' ति-पश्चानां ज्ञानावरणीयप्रकृतीनां, 'विग्घ' ति-पश्चानामन्तरायप्रकृतीनां, दर्शनचतुष्कस्य-चक्षुरचक्षुरवधिकेवलदर्शनावरणलक्षणस्य,
RECENTRODSORICAka
Page #579
--------------------------------------------------------------------------
________________
'लोभंत' त्ति-संज्वलनलोभस्य, 'वेयग' ति वेदकसम्यक्त्वस्य, चतुर्णा चायुपाम्, सर्वसङ्ख्यया विंशतिप्रकृतीनां स्वस्वसत्ताव्यवच्छेदकर्मप्रकृतिः। समये समयाधिकावलिकाशेषायां स्थिती उदयावलिका सकलकरणायोग्येति कृत्वा तस्या उपरितनी समयमात्रा स्थितिरपवर्तनसंक्रमे
संक्रमकरणे णाधस्तन उदयावलिकात्रिभागे समयाधिके संक्रामति, एप समयमात्रो जघन्यस्थितिसंक्रमः, यस्थितिः-सर्वसंक्रमस्थितिपरिमाणमत्र॥६२॥
स्थितिसं
क्रम। समयाधिकावलिका ॥३२॥
णिद्दापयलाणं जहण्णट्ठितिणिरूवणा| निद्दादुगस्स एगा आवलियदुगं असंखभागो ।जट्ठिइ हासच्छक्के संखेजाऊ समाऊ उ ॥ ३३ ॥ __ (चू०)-'एगा' इति-एगा ठिति जहण्णगो संकमो अप्पप्पणो संकमस्संति। उवरिल्ला एगा ठिति हेडिल्ले दुआवलियआवलियतिभागसमयाहिगे संकमंति। तेसिं चेव केवतिया जट्टिति तं णिरूविजइ-'आवलियदुर्ग असंखेनभागो अजट्टिईत्ति-दो आवलियातो अण्णाए आवलियाए असंखभागो तम्मि काले सवठितिपरिमाणं । हामानिछस्स जहण्णठितिसंकमपरिमाणं भण्णइ-'हामच्छक्के संखेजाऊ समाऊ उ'-हासरइअरतिसोगभयदुगुच्छाणं खवगेणं अपवत्तेऊणं संग्विजवासित्ता ठिति कता सा तासिं अप्पणो णिल्लेवणाकालसमयंमि | कोहसंजलणे संच्छुभमाणीणं जहण्णयं ठितिसंकमपरिमाणं भवति ॥३३॥
॥६२॥ १२ (मलय०)–'निद्द' त्ति । 'निद्राद्विकस्य'-निद्राप्रचलालक्षणस्य जघन्यः स्थितिसंक्रमः स्वसंक्रमान्ते स्वस्थितरुपरितनी एका समय
मात्रा स्थितिः, सा आवलिकाया अधस्तने समयाधिके त्रिभागे निक्षिप्यते, तदानीं च यस्थितिः सर्वा स्थितिः आवलिकाद्विकं तृती-||
Page #580
--------------------------------------------------------------------------
________________
यस्याश्चावलिकाया असंख्येयो भागः । अत्र वस्तुस्वभाव एप यन्निद्राद्विकस्यावलिकासंख्येयभागाधिकावलिकाद्विकशेषायां स्थिता-1 वुपरितनी समयमात्रैका स्थितिः संक्रामति, न पुनर्मतिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति । सम्प्रति यासां परप्रकृतिषु संभवी जघन्यस्थितिसंक्रमस्ताः प्रतिपादयति- 'हासच्छक्के इत्यादि । हास्येनोपलक्षितं षट्कं हास्यपदकं हास्यरत्यरतिभयशोक| जुगुप्सालक्षणं, तस्य क्षपकेणापवर्तनाकरणेन संख्येयवर्षप्रमाणा स्थितिः कृता । ततः सा स्वनिर्लेपनावसरे संज्वलनक्रोधे प्रक्षिप्यमाणा |१७ जघन्यः स्थितिसंक्रमः ।। ३३ ।।
(उ०)–'निद्राद्विकस्य'-निद्राप्रचलालक्षणस्य जघन्यस्थितिसंक्रमः स्वसंक्रमान्ते स्वस्थितरुपरितनी एका समयमात्रा स्थितिः, साऽधस्तन्या आवलिकायास्त्रिभागे समयाधिके निक्षिप्यते । तदानीं च यत्स्थितिः सर्वा स्थितिरावलिकाद्विकं तृतीयस्याश्चावलिकाया | असङ्खथेयो भागः। अत्रायं वस्तुस्वभावः यन्निद्राद्विकस्यावलिकाऽसङ्खयेयभागाधिकावलिकाद्विकशेषायां स्थितावुपरितनी समयमात्रैका स्थितिः संक्रामति, न तु मतिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति । अथ यासां परप्रकृतिषु पतगृहभृतासु संभवी जघन्यः स्थितिसंक्रमस्ताः प्रतिपादयति-'हासच्छक्के' इत्यादि । हास्येनोपलक्षितं पदक हास्यपदक हास्यरत्यरतिशोकभयजुगुप्सालक्षणम् , तस्य क्षपकेणापवर्तनाकरणेन सङ्घयेयवर्षप्रमाणा स्थितिः कृता, ततः सा स्वनिलेपनावसरे संज्वलनक्रोधे प्रक्षिप्यमाणा जघन्यः स्थितिसंक्रमः॥३३॥
तासिं जहितिपरिमाणणिरूवर्ण कीरतिसोणमुहुत्ता जट्ठिइ जहण्णबंधो उ पुरिससंजलणे । जट्रिइ सगऊणजुत्तो आवलियदुगूणगो तत्तो ॥३४॥
IDEODADDIDIO
Page #581
--------------------------------------------------------------------------
________________
(चू०)-'सोणमुहुत्ता जट्ठिति'ति-सह अंतोमुहुत्तेण जहिति। कहं ? भण्णति-अंतरकरणद्वाए वट्टमाणो कर्मप्रकृतिः । तातो कोहसंजलणे संकामेति । पुरिसवेदसंजलणकोहमाणमायाणं जहण्णठितिसंकमणिरूवणत्यं भण्णइ-जह
संक्रमकरणे ण्णबंधोतु पुरिससंजलणे'।जहण्णबंधं ति-पुरिसवेदजहण्णतो द्वितिबंधो अट्ठसंवच्छराणि(कोहसंजलणाए बेमासा, ॥६३॥
स्थितिसं
क्रमः। माणसंजलणाए मासो मायासंजलणाए अद्धमासो)। संकमं पडुच अंतोमुहत्तूणाणि । कहं ? भण्णइ-अबाहणत्ताएउ-कोहसंजलणाए बे मासा अंतोमुहृत्तृणा, माणसंजलणाए मासो अंतोमुहत्तूणो, मायासंजलणाए अद्धमासो अंतोमुहूत्तूणो, अबाहूणत्तादेव। तेसिं जट्ठितिणिरूवणत्थं कीरति-'जटिइ सगऊणजुत्तो आवलिय दुगुणगो, तत्तो' इति । जहिती-सव्वद्वितीपरिमाणं सगऊणजुत्तो इति-अप्पप्पणो जहण्णहितिअबाहाए ऊणा। कहं ? भण्णति-"अबाहुणिगा कम्मद्विति कम्मणिसेगो" इति वयणातो तेण ऊणा जट्ठिति भवति । अतो आवलितदुगेण ऊणो। कहं ? भण्णति-बन्धे वोच्छिण्णे बन्धावलियाए गताए ततो खवित्तुमाढत्ता आवलियाए ग्वविजति तस्स | बन्धावलियग्ववणावलियविहणा सेसंतरकरणट्ठा जहिती भवति ॥३४॥ __(मलय०)-'सोणमुहुत्त' त्ति । संक्रमणकाले सेव संख्येयवर्षप्रमाणा स्थितिः 'सोनमुहूता'-अन्तर्मुहूर्तनाभ्यधिका 'यस्थितिः'-सर्वा स्थितिः । तथाहि-अन्तरकरणे वर्तमानस्तां संख्येयवर्षप्रमाणां स्थिति संज्वलनक्रोधे संक्रमयति, अन्तरकरणे च कर्मदलिकं न विद्यते | किन्तु तत ऊर्ध्वम् , ततोऽन्तरकरणकालेनाभ्यधिका संख्येयवर्षप्रमाणा स्थितिहास्यपदकस्य जघन्यस्थितिसंक्रमकाले यस्थितिः।
॥६३॥ 'जहन्नबंधों' इत्यादि । पुरुषवेदस्य संज्वलनानां च यो जघन्यः स्थितिबन्धः प्रागुक्तः, तद्यथा-पुरुषवेदस्याष्टौ संवत्सराणि, संज्व-19.
Page #582
--------------------------------------------------------------------------
________________
लनक्रोधस्य मासद्वयम् , संज्वलनमानस्य मासः, संज्वलनमायाया अधमासः, स एव जघन्यः स्थितिबन्धोऽबाधाकालोनस्तेषां जघ-18 न्यः स्थितिसंक्रमः । अबाधारहिता हि स्थितिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंभवात् , “आबाधाकालोना कर्मस्थितिः कर्मनिषेकः" | इति वचनात् , जघन्यस्थितिबन्धे चाऽबाधाऽन्तर्मुहूर्तप्रमाणा । न च जघन्यस्थितिसंक्रमणकालेऽबाधाकालमध्ये प्राग्बद्धं सत्कर्म प्राप्यते, तस्य तदानीं सर्वस्यापि क्षीणत्वात् । ततोऽन्तर्मुहूर्तहीन एवैतेषां पुरुषवेदादीनां स्वस्वजघन्यस्थितिबन्धो जघन्यस्थितिसंक्रमः । तदानीं चैतेषां यस्थितिः-सर्वा स्थितिः स्वकीयेनोनेनाबाधारूपान्तर्मुहूर्तलक्षणेन युक्तोऽबाधाकालसहित इत्यर्थः, जघन्यः स्थितिबन्धः ततः | पुनरप्यावलिकाद्विकेनोनो हीनः सन् द्रष्टव्यः । एतदुक्तं भवति-जघन्यस्थितिसंक्रमेबाधाकालः प्रक्षिप्यते, तत्प्रक्षेपानन्तरं चावलिकाद्विकं ततोऽपसार्यते, तदुत्सारणे च कृते यावती स्थितिर्भवति एतावती जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः। आवलिकाद्विक कस्मादत्सार्यत इति चेदच्यते-बन्धव्यवच्छेदानन्तरं बन्धावलिकायामतीतायां चरमसमयबद्धाः पुरुषवेदादिप्रकृतिलताः संक्रमयितुमा| रब्धाः, आवलिकामात्रेण च कालेन ताः संक्रम्यन्ते, संक्रमावलिकाचरमसमये च जघन्यः स्थितिसंक्रमः प्राप्यते, ततो बन्धावलि| कासंक्रमावलिकारहित एवाबाधासहितो जघन्यः स्थितिबन्धो जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः॥३४॥ | (उ०) संक्रमकाले सैव सङ्खथेयवर्षप्रमाणा स्थितिः 'सोनमुहूर्ता'-अन्तर्मुहर्तेनाभ्यधिका यस्थितिः सर्वा स्थितिः। तथाहि-अन्तरकरणे | वर्तमानस्तां सङ्खयेयवर्षप्रमाणां स्थिति संज्वलनक्रोधे संक्रमयति । अन्तरकरणे च कर्मदलिकं न वेद्यते, किंतु तत ऊर्ध्वम् , ततोऽन्तरकरणकालेनाभ्यधिका सङ्खयेयवर्षप्रमाणा स्थितिहस्यिपदकस्य जघन्यस्थितिसंक्रमकाले यत्स्थितिः । इमां च सङ्घयवर्षप्रमाणां स्थितिमपवर्तनाकरणेनापवर्त्य संज्वलनक्रोधस्योदयावलिकायां प्रक्षिपतीति प्रतिपत्तव्यम् , अन्यथा स्थितेः प्रभृतत्वादुदयावलिकाया बहिर्भागेऽपि
Page #583
--------------------------------------------------------------------------
________________
प्रक्षेपः स्यात् , तथा चान्यप्रकृतेरुदयावलिकायां योऽन्तिमः संछोभः स जघन्यः स्थितिसंक्रम इति वचनं विरुध्येत । पुरुषवेदस्य संज्व-IN कर्मप्रकृतिः लनानां च यो जघन्यः स्थितिबन्धः प्रागुक्तः, तद्यथा-पुरुषवेदस्याष्टौ संवत्सराणि, संज्वलनक्रोधस्य मासद्वयं, संज्वलनमानस्य
संक्रमकरणे | मासः, संज्वलनमायाया अर्धमासः, स एव जघन्यः स्थितिबन्धोऽबाधाकालोनस्तेषां जघन्यः स्थितिसंक्रमः। अबाधारहिता हि स्थितिरन्यत्र
स्थितिसं॥६४॥
क्रमः। | संक्रामति, तत्रैव कर्मदलिकसंभवात् , अबाधाकालोनायाः कर्मस्थितेरेव कर्मनिषेकरूपत्वात् , जघन्यस्थितिबन्धे चान्तर्मुहूर्तप्रमाणैवाबाधा।
न च जघन्यस्थितिसंक्रमणकालेऽबाधाकालमध्ये प्राग्बद्धं सत्कर्म प्राप्यते, तस्य तदानीं सर्वस्यापि क्षीणत्वात् । ततः पुरुषवेदादीनाम१६न्तर्मुहूर्तांना स्वस्खजघन्यस्थितिर्जघन्यस्थितिसंक्रमः । तदानी चैतेषां यस्थितिः स्वकीयेनोनेनाबाधालक्षणेनान्तर्मुहूर्तेन युक्तो जघन्यः |स्थितिबन्धः ततः पुनरप्यावलिकाद्विकेनोनो द्रष्टव्यः। आवलिकाद्विकोनत्वं कथमिति चेदच्यते-बन्धव्यच्छेदानन्तरं बन्धावलिकायामतीतायां चरमसमयबद्धाः पुरुषवेदादिप्रकृतिलताः संक्रमयितुमारभ्यन्ते, आवलिकामात्रेण च कालेन ताः संक्रम्यन्ते, संक्रमावलिकाचरमसमये च जघन्यः स्थितिसंक्रमः प्राप्यते, ततो बन्धावलिकासंक्रमावलिकारहित एवाबाधासहितो जघन्यस्थितिबन्धो जघन्यस्थितिसंक्रमकाले सर्वा स्थितिः॥३४॥
इयाणिं केवलिसत्तकम्माणं जहण्णट्ठितिसकमपरूवणा| जोगंतिगाणमंतोमुहुत्तिऊ सेसियाण पल्लस्स । भागो असंखियतमो जटिइगो आलिगाइ सह ॥ ३५ ॥ |
॥६४॥ (चू०)-जोगते जाणि संकमेण विजंति कम्माणिं ताणि जोगंतिगाणि, तेसिंजोगंतिगाणं, केते? भण्णइ-णिर-| तगति तिरियगति एगिदियजाति बेइंदियजाति तेइंदियजाति चउरिदियजातिणिरयाणुपुब्वी आतावं उज्जोवं थावरं|
SMEGSeksDressONTS
DISODSOTORORSION
Page #584
--------------------------------------------------------------------------
________________
सुहुमंसाहारणं एतेहिं विहणा णामकमा सेसा णउती, सातासातउच्चागोयणीयागोयसहिया चउणउनी, एतेसिसजोगिकेवलिचरिमसमए सव्वोवट्टणाए अंतोमुहुत्तिया द्विती भवति। आवलिगूणा सा ओवहिजमाणा जहण्णहिति-1Y संकमो भवति । ताए आवलियाए सह जट्ठिति भवति । इदाणिं वुत्तसेसाणं पगगीणं जहिती परिमाणं संकमो य भण्णति-'सेसियाण पल्लस्स भागो अग्विज्जतमो' 'सेसियाणं' इति-भणियसेसियाणं । कतरासिं? भण्णतिथीणगिद्वितिगमिच्छत्तसम्मामिच्छत्तअणंताणुबन्धिअपच्चकवाणावरणपच्चक्खाणावरणणपुंसगवेयइत्थिवेय णिरयगतितिरियगतिएगिदियजातिबेतिदियजातितेतिंदियजातिचउरिन्दियजातिणिरयाणुपुब्वितिरियाणुपुवीआतावउज्जोवथावरसुहमसाहारणमिति । एतासिं बत्तीसाण कम्मपगतीणं अप्पप्पणो खवगकालंमि चरिमो संछोहो | पलितोवमस्स असंखेजतिभागमेत्तो सो सम्वोवमाणाए लदो तं सव्वेसिं जहण्णट्ठितिसंकमपरिमाणं । जट्ठिति | परिमाणं-'जट्ठितिगो आवलियाए सह' । 'जहितिगो' इति-सव्वहितिपरिमाणं, आवलियाए सह'त्ति-आवलियाए
सह गणिजह । णपुंसगइत्थिवेदाणं अतोमुहुत्तेणं सह जट्ठिति भवति । कम्हा? भण्णति-अंतरकरणहितो| |संकामेति त्ति । सेसाणं कम्माणं अंतरकरणेण विणा खवणा, सावलिगा जहिति। जहणियठितिसंकमपरिमाणं
भणितं द्वितिसंकमपरिमाणं (च)॥३५॥ | (मलय०)-सम्प्रति केवलिसत्कर्मणां जघन्यस्थितिसंक्रमप्ररूपणार्थमाह-'जोगंतियाण'त्ति । 'योगिनि'-सयोगिकेवलिनि संक्रममा|श्रित्यान्तः-पर्यन्तो यासां ता 'योग्यन्तिकाः'-नरकद्विकतिर्यग्द्विकपञ्चेन्द्रियजातिवर्जशेषजातिचतुष्टयस्थावरमूक्ष्मसाधारणातपोद्योतवर्जाः
Page #585
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६५॥
शेषा नाम्नो नवतिप्रकृतयः सातास तवेदनीयोच्चै गोत्रनीचैगोत्राणि च एतासां सयोगिकेवलिचरमसमये सर्वापवर्तनयाऽऽन्तमौहूर्तिकी स्थितिर्भवति । सा चापवर्त्यमाना उदद्यावलिकारहिता जघन्यस्थितिसंक्रमः, उदयावलिका सकलकरणायोग्येति कृत्वा नापवर्त्यते, तया चावलिकया सहिताऽपवर्तनारूपजघन्यस्थितिसंक्रमकाले तासां यत्स्थितिः । नन्वासां प्रकृतीनामयोगिकेवलिनि समयाधिकावलिकाशेपायां स्थितौ वर्तमानो जघन्यः स्थितिसंक्रमः कस्मान्नाभिधीयते, क्षीणकपाय इव मतिज्ञानावरणीयादीनामिति ? उच्यते-अयोगिकेवली भगवान् सकलसूक्ष्मबादरयोगप्रयोग रहितो मेरुरिव निष्प्रकम्पो नैकमप्यष्टानां करणानां मध्ये करणं प्रवर्तयति, निष्क्रियत्वात्, | केवलमुदयप्राप्तानि वेदयते । ततः सयोगिकेवलिन एवैतासां जघन्यः स्थितिसंक्रमः प्राप्यते । 'सेसियाण' इत्यादि-उक्तशेषाणां प्रकृतीनां स्त्यानर्द्धित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणनपुंसकस्त्रीवेद नरकद्विकतिर्यद्विकपञ्चेन्द्रियजातिवर्जशेपजातिचतुष्टयस्थावरसूक्ष्मात पोद्योतसाधारणलक्षणानां द्वात्रिंशत्प्रकृतीनामात्मीयात्मीयक्षपणकाले यश्वरमः संछोभः पल्योपमासंख्येयभागमात्रः स जघन्यः स्थितिसंक्रमः । 'यत्स्थितिकस्तु' - सर्वस्थितियुक्तस्तु स एवावलिकया सह युक्तो वेदितव्यः । अयमिह | सम्प्रदायः - स्त्रीनपुंसकवेदवजीनां प्रकृतीनामेकामधस्तादावलिकां मुक्त्वा शेषमुपरितनं पल्योपमासंख्येयभागमात्रं चरमखण्डमन्यत्र संक्रमयति । ततस्तासां जघन्यस्थितिसंक्रमकाले यत्स्थितिः स एव जघन्यस्थितिसंक्रम आवलिकयाऽभ्यधिको वेदितव्यः । स्त्रीनपुंसकवेदयोस्त्वन्तर्मुहूर्तेनाभ्यधिको, यतस्तयोश्वरमं स्थितिखण्डमन्तरकरणे स्थितः सन् संक्रमयति, अन्तरकरणे च कर्मदलिकं न विद्यते, किन्तु तत ऊर्ध्वम्, अन्तरकरणं चान्तर्मुहूर्तप्रमाणम्, ततोऽन्तर्मुहूर्तयुक्तो जघन्यस्थितिसंक्रमस्तयोर्यत्स्थितिरवसेया । शेषाणां तु प्रक्रतीनामन्तरकरणं न भवति, ततस्तासामावलिकायुक्त एव यत्स्थितिः ||३५||
22Zhakha
संक्रमकरणे
| स्थितिसं
क्रमः ।
॥६५॥
Page #586
--------------------------------------------------------------------------
________________
(उ०) केवलिसत्कर्मणां जघन्यस्थितिसंक्रमप्ररूपणाथमाह-'जोगतियाणमंतोमुहुत्तिओ' । योगिनि-सयोगिकेवलिनि संक्रममा| श्रित्यान्तो यासां ता 'योग्यन्तिकाः'-नरकद्विकतिर्यग्द्विकाद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतवाः शेषा नाम्नो नवतिप्रकृतयः | सातासातवेदनीयोचावनीचेगात्राणि च, तासां जघन्यस्थितिसंक्रमोऽन्तर्मुहूर्तप्रमाणः। तथाहि एतासां सयोगिकेवलिचरमसमयेऽ- 12) |न्तमुहूर्तप्रमाणा स्थितिविद्यते, सा च तस्मिन्नेव समये सर्वापवर्तनयाऽपवयायोग्यवस्थाप्रमाणा क्रियते, अयोग्यवस्था चान्तमौहृतिकी, | | केवलमिदमन्तमुहूर्त लघुतरमवसेयम् , सर्वापवर्तनया चापवय॑ते स्थितिरुदयावलिकारहिता, उदयावलिकाया सकलकरणायोग्यत्वेनान| पवर्तनीयत्वात् , ततोऽपवय॑मानोदयावलिकारहिता सा जघन्यस्थितिसंक्रमः, तया च सहितापवर्तनारूपजघन्यस्थितिसंक्रमकाले तासां
यत्स्थितिः। नन्वासां प्रकृतीनामयोगिकेवलिनि समयाधिकावलिकाशेषायां स्थितौ वर्तमाने जघन्यस्थितिसंक्रमः कुतो नोच्यते क्षीण| कपाय इव मतिज्ञानावरणीयादीनाम् ? उच्यते अयोगिकेवलिनः सकलसूक्ष्मबादरयोगरहितत्वेन निष्क्रियस्य करणमात्राप्रवर्तकत्वात शेषाः प्रकृतीरधिकृत्याह 'सेसियाण' इत्यादि । उक्तशेषाणां प्रकृतीनां स्त्यान ित्रिकमिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्या| ख्यानावरणनपुंसकस्त्रीवेदनरकद्विकतियरिद्वकाद्यजातिचतुष्टयस्थावरसूक्ष्मातपोद्योतसाधारणलक्षणानां द्वात्रिंशत्सङ्ख्यानां स्वस्वक्षपणकाले यश्चरमसंछोभः-पल्योपमासङ्खथेयभागमात्रः, स जघन्यः स्थितिसंक्रमः, यस्थितिकस्तु-स्वकालीनः सर्वस्थितियुक्तस्तु संक्रमावलिकया | सह युक्तो बेदितव्यः । इयं च यत्स्थितिः स्त्रीनपुंसकवेदावतिरिच्याभिहिता द्रष्टव्या, यतः स्त्रीनपुंसकवेदवर्जानां शेषप्रकृतीनामेकाम-100 ५. धस्तादावलिकां मुक्त्वा शेषमुपरितनं पल्योपमासङ्खयेयभागमात्रं चरमखण्डमन्यत्र संक्रमयति, ततस्तासां जघन्यस्थितिसंक्रमकाले
यस्थितिः स एव जघन्यस्थितिसंक्रम आवलिकयाऽभ्यधिको भवति । स्त्रीनपुंसकवेदयोस्तु चरमं स्थितिखण्डमन्तरकरणे स्थितेन
Page #587
--------------------------------------------------------------------------
________________
संक्रम्यते, अन्तरकरणे च कर्मदलिकं न वेद्यते, किं तु तत ऊर्ध्वम् । अन्तरकरणं चान्तर्मुहर्तप्रमाणं, ततोऽन्तर्मुहर्तयुक्तो जघन्यस्थितिकर्मप्रकृतिः - संक्रमस्तयोर्यस्थितिः संभवतीति ॥३५॥ ॥६६॥
उत्कृष्टसंक्रमस्थितेयस्थितेश्च प्रमाणम् ।
४ संक्रमकरणे स्थितिसंक्रमः।
यस्थितेः प्रमाणं
प्रकृतिषु मिथ्यात्ववर्जबन्धोत्कृष्टानां
संक्रमोत्कृष्टानां
मिथ्यात्वस्य सम्यक्त्वमिश्रयोः
संक्रमस्थितिप्रमाणं आवलिकाद्विकहीनं
आवलिकात्रिकहीनं । अन्तर्मुः हीनं ७० सा० को० को आवलिकाधिकाधिकान्तमहीन७० सालको
एकावलिकाहीनं - आवलिकाविकहीनं अन्तर्मु० हीनं ७० सा० को० को. सावलिकान्तर्म ही ७० सा० को
॥६६॥
Page #588
--------------------------------------------------------------------------
________________
जघन्यस्थितिसंक्रमप्रमाणयन्त्रम् ।
प्रकृतीनां
जघ० स्थि० संक्रमप्रमाणं
कदा?
जघ० यस्थिति
प्रमाण समयाधिकावलिका
१ समयमात्र
ज्ञाना० ५ दश०४ विघ्न ५ सं० लोभ सम्य० ४ आयुषां
समयाधिकावलिकाशेषे सत्ताविच्छेदसमये (अपवर्तनया)
१ समयमात्रं
निद्रा-प्रचलयोः
२ आवलिका आव० असं०
भागाधिका
आ० असंख्येयभागाधिके आवलिकालिकशेषे संक्रमान्ते (अप
वर्ननया) १२ मे गु० स्वसंक्रमावलिकान्त्यसमय एता दशापि परप्रकृतौ
SMAGICCROSSESende
हास्या०६
पुंवेदस्य सं० क्रोधस्य सं० मानस्य . सं० मायायाः
संख्येयवर्षाणि अबाधोन ८ वर्षा अबाधोन २ मास० अवाधोन १ मास० अबाधोन ०॥ मास०
अन्तर्मु० अधिकसंख्येयव० २ आव० ऊन ८ वर्ष
२ मास० ३ मास०
०॥ मास०
Page #589
--------------------------------------------------------------------------
________________
उदयावलिकारहितं
अन्तर्मुहूर्त
उदयाव० सहान्तर्मुहूर्त
कर्मप्रकृतिः
सयोगिकेवलिगुणस्थानान्ते
(सर्वापवर्तनया)
नरक २-तिर्य०२-कुजाति ४-स्था० सू०-साधा०-आत० उद्योत इति १३ वज नाम ९० वेदनीय २ गोत्राणां २
संक्रमकरणे (स्थितिसं
क्रमः
॥६७॥
उक्तशेषाणां ३०
पल्योपमाऽसंख्येयभागः
पल्योपमाऽसं० भाग० संक्रमाव० सहितः
स्वक्षपणकाले
&GOOOD
स्त्री-नपुंसकयोः पल्योपमासंख्येयभागः अन्तरकरणरूपमन्तM० अधि
कपल्योपमासंख्येयभागः, इयाणिं साइअणाइपरूवणा भण्णइ । पढमं ताव मूलपगतीणंमूलठिई अजहन्नो सत्तण्ह तिहा चउविहो मोहे । सेसविगप्पा तेसिं दुविगप्पा संकमे हुंति ॥३६॥ |
(चू०)–'मूलट्ठिति' त्ति-सत्तण्हं मूलपगतिहितीणं 'अजहण्ण' इति-जहन्नतो अन्नं सव्वं अजहन्नं भवति । | 'सत्तण्हं' ति मोहणिज्जवजाणं सत्तण्हं कम्माणं, 'तिहा' इति-अणाति य धुव अधुवो य। मोहवजाणं सत्तहै। कम्माणं अजहण्णतो ठितिसंकमो अणातितो धुवो अधुवो इति तिविहो । कहं ? भण्णइ-णाणावरणदंसणावरण
॥६७॥
Page #590
--------------------------------------------------------------------------
________________
अंतराइयाणं वीणकसायरस समयाहियाए आवलियाते सेसाते जहण्णो ठितिसंकमो लब्भति। णामगोयवेयणि-IX जाउगाणं सजोगिकेवलिस्स चरिमसमए अंतोमुहत्तोत्ति जहणतो ठितिसंकमो लब्भति । सोय तेसिं सातिओ| अधुवो। तम्हा अजहण्णतो ठितिसंकमो अणातिबन्धादेव अणाइओ, धुवो अभवसिद्धियाणं, अधुवो भवि-12 | याणं, कारणं पुष्वभणियं । 'चउब्विहो मोहे' इति-अजहण्णठितिसंकमो मोहस्स चउब्विहो । कहं ? भण्णइ* मोहणीयस्स जहण्णतो ठितिसंकमो सुहुमरागखवगस्स समयाहियावलियाए वमाणस्स लम्भति । सो य साइय
अधुवो। एयं मोत्तूणं सेसं अजहण्णं खाइगसम्मदिहिस्स उवसमसेपिडिवण्णस्स मोहस्स उवसमं काउं पुणो परिवडमाणस्स सातितो, तं ठाणमपत्तपुवस्स अणादितो, धुवो अभधियाणं, अधुवो भवियाणं । 'सेसवि-11 गप्पा तेसिं दुविगप्पा संक' त्ति । 'सेसा वियप्पा' इति-उक्कोसअणुक्कोसजहण्णगा, 'तेसिं' इति-कम्माणं, 'दुविगप्पा संकमे होन्ति'-सातिता अधुवा । कहं ? भण्णति-जो उक्कोसं ठितिं बंधति सो चेव उक्कोसं संकामति । जस्स सव्वकालं उकोसाहितिसंकमो ण लब्भति तस्सेव अणुकोसो लगभति त्ति। ते दो वि मिच्छदिहिस्स | लब्भंति । दोण्हवि उक्कोसाणुकोसाणं सादिय-अधुवो ठितिसंकमो । जहण्णगस्स कारणं पुब्बुत्तं ॥३६॥
(मलय०) तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणम् । सम्प्रति साधनादिप्ररूपणावसरः। सा च द्विधा मूलप्रकृतीनामुत्तरप्रकृतीनां | च। तत्र मूलप्रकृतीनां साद्यनादिप्ररूपणार्थमाह-'मूलठिइ'त्ति । इह जघन्यादन्यत्सर्वमजघन्यं यावदुत्कृष्टम् । उत्कृष्टादन्यत्सर्वमपि या| वजघन्यं तावदनुत्कृष्टम् । तत्र मोहनीयवर्जानां सप्तानां कर्मणामजघन्यस्थितिसंक्रमस्विधा, तद्यथा-अनादिर्बुवोऽध्रुवश्च । तथाहि
Page #591
--------------------------------------------------------------------------
________________
ASI
ASIA
क्रम
ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य जघन्यः स्थितिसंक्रमो भवति । नामगोकर्मप्रकृतिः वेदनीयायुषां तु सयोगिकेवलिचरमसमयेऽन्तर्मुहूर्तप्रमाण आवलिकारहितो जघन्यः स्थितिसंक्रमः । स च सादिरध्रुवश्च । तस्मादन्यः |संक्रमकरणे | सर्वोऽपि स्थितिसंक्रमोऽजघन्यः। स चानादिः, ध्रुवोऽभव्यानां, भव्यानामध्रुवः। 'चउबिहो मोहे' त्ति-मोहे मोहनीयेऽजघन्यः स्थि
ISस्थितिसं॥६८॥
|तिसंक्रमश्चतुर्विधः, तद्यथा-सादिरनादिर्धवोऽध्रुवश्च । तथाहि-मोहनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्मसंपरायस्य क्षपकस्य समयाधि१६ कावलिकायां शेषायां स्थितो, ततोऽसौ सादिरध्रुवश्च । तस्माच जघन्यादन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्दृष्टरुपशान्तमोह
गुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया । शेपविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणास्तेषां कर्मणां संक्रम-संक्रमविषये द्विविकल्पा भवन्ति, तद्यथा सादयोऽध्रुवाश्च । तथाहि-य ए-1 वोत्कृष्टां स्थिति बनाति स एवोत्कृष्टं स्थितिसंक्रमं करोति, उत्कृष्टां च स्थिति बध्नाति उत्कृष्टे संक्तशे वर्तमानः, न चोत्कृष्टः संक्लेशः सर्वदेव लभ्यते, किन्त्वन्तरान्तरा, शेषकालं त्वनुत्कृष्टः । तत एतौ द्वावपि साद्यधुवौ । जघन्यश्च साद्यधुवः प्रागेव भावितः ॥३६॥ | | (उ०)-तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणम् , सम्प्रति साधनादिप्ररूपणावसरः । सा च द्विधा मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां साधनादिप्ररूपणामाह-मूलस्थितिसंक्रमे मोहनीयवर्जानां सप्तानां कर्मणामजघन्यः स्थितिसंक्रमविधा-अनादिध्रुवोऽध्रुवश्चेति । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य जघन्यः ॥ ६८॥ स्थितिसंक्रमो भवति । नामगोत्रवेदनीयायुषां तु सयोगिकेवलिचरमसमयेऽन्तर्मुहर्तप्रमाण उदयावलिकारहितो जघन्यस्थितिसंक्रमः ४. संभवति । स च सादिरध्रुवश्च । तस्मादन्यः सर्वोऽपि स्थितिसंक्रमोऽजघन्यः, स चानादिः, ध्रुवोऽभव्यानां, भव्यानामध्रुवः। 'मोहे'
Page #592
--------------------------------------------------------------------------
________________
मोहनीयेऽजघन्यः स्थितिसंक्रमश्चतुर्विधः - सादिरनादिधुवोऽध्रुवश्वेति । तथाहि - मोहनीयस्य जघन्यः स्थितिसंक्रमः क्षपकसूक्ष्मसंप| रायस्य समयाधिकावलिकायां शेषायां भवति, ततोऽसौ सादिरध्रुवः । तस्माच्च जघन्यादन्यः सर्वोऽप्यजघन्यः, स च क्षायिकसम्यग्दृष्टे| रुपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, अधुवध्रुवौ भव्याभव्यापेक्षया । शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणाः तेषां कर्मणां द्विविकल्पा भवन्ति - सादयोऽध्रुवाच । तथाहि - उत्कृष्टां स्थिति बन्नेवोत्कृष्टस्थितिसंक्रमं करोति, स्थिति चोत्कृष्टामुत्कृष्टसंक्लेशवर्ती बनाति, उत्कृष्टसंक्केशश्च सर्वदा न लभ्यते, किंत्वन्तरान्तरा, उत्कृष्टस्थितिबन्धसंक्रमाभावकाले चानुत्कृष्ट इत्येतौ द्वावपि साद्यध्रुवौ, जघन्यश्च साद्यध्रुवः प्रागेव भावितः ॥ ३६ ॥
इयाणिं उत्तरपगतीणं भण्णइ
ध्रुवसंतकम्मिगाणं तिहा चउद्धा चरित्तमोहाणं । अजहन्नो सेसेसु य दुहेतरासिं च सव्वत्थ ॥३७॥ (०) - ' धुवसंतकंमियाणं तिहा' - धुवसंतकम्मं जासिं पगतीणं तातो धुवसंतकंमियातो, तासिं च तीसुत्तरं सतं । कयरासिं पगतीणं तीसुत्तरसतं? भण्णति- इमं णिरयगतिमणुयगतिदेवगतिविउच्वितसत्तगं आहारसत्तगं निरयाणुपुत्र्वी मणुयाणुपुत्र्वी देवाणुपुत्र्वी तित्थगरणामं सम्मत्तं सम्मामिच्छत्तं उच्चागोयं चत्तारि आउगाणि एयाहिं अट्ठावीसाए पगतीहिं रहितं अट्ठावण्णसयं होति तीसुत्तरं सतं । एयातो तिसुत्तरसतातो चारितमोहं सुद्धं सेसं पंचुत्तरं सतं । एतस्स पंचुत्तरसतस्स अप्पप्पणो खवणंते जहणतो द्वितिसंकमो । तस्स प माणं पुत्रवत्तं । सो य जहण्णगट्ठितिसंकमो सातिय-अधुवो । जहण्णस्स द्वितिसंकमस्स उवरि पवाहातो तासिं
Na
Page #593
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥६९॥
| अजहन्नगे ठितिसंकमे सातियं नत्थि, धुवसत्तकम्मत्तादेव । अगादीयं धुवं अभवियाणं, अधुवं भवियाणं । चउद्धा चरित्तमोहाणं । 'अजहरण'त्ति-चरित्तमोहाणं अजहण्णगो ठितिसंकमो चउच्चिहो । कहं ? भण्णइ उवसमसेढीए उवसंताणं संकमाभावो, पुणो वि परिवडतो संकामेतुमाढवेति, ततो पभिति सातियं, अणातितो तं ठाणं अपत्तपुव्वस्स, धुवं अभवियाणं, अधुवं भवियाणं । 'सेसेसु तु दुहा'- सेसेसु उक्कोस अणु कोसजहण्णगेसु दुहा - सातितो अधुवो य । उक्कोसअणुक्कोसाणं जहा मूलपगतीणं तहा भाणियत्र्वं । जहण्णगं अप्पप्पणो द्वितिखंडवोच्छेदे । तं च सादितं अधुवं । 'इयरासिं च सव्वत्थ' 'इतरासिं' इति - अधुवसंतकंभियाणं पुत्र्वत्ताणं अट्ठावीसाए 'सव्वत्थे' त्ति| जहण्ण अजहण्णुकोस अणुकोसेसु चउसु वि साति-अधुवो द्वितिसंकमो कह ? भण्णइ-अधुवसंतकम्मत्तादेव । सादि - अणादिपरूवणा गता ||३७||
( मलय ० ) - सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह - 'धुव' त्ति-ध्रुवं सत्कर्म यासां ता ध्रुवसत्कर्मकास्त्रिंशदुत्तरशतसंख्याः। तथा| हि-नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरनामसम्यक्त्वसम्यग्मिथ्यात्वो चैर्गोत्रायुश्चतुष्टयलक्षणा अष्टाविंशतिसंख्या | अध्रुवसत्कर्मिकाः प्रकृतयस्ता अष्टापञ्चाशदधिकात् शतादपनीयन्ते, ततः शेषं त्रिंशदुत्तरमेव शतं ध्रुवसत्कर्मिकाणां भवति । तस्मादपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिसंख्या अपनीयन्ते, तासां पृथग्वक्ष्यमाणत्वात् । ततः शेषस्य पश्चोत्तरशतस्य स्वस्वक्षपणपर्यवसाने जघ न्यः स्थितिसंक्रमो भवति । स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स चानादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया । चारिमोहनीयप्रकृतीनां पञ्चविंशतिसंख्यानामजघन्यः स्थितिसंक्रमचतुर्धा । तद्यथा-सादिरनादिर्भुवोऽध्रुवश्च । तथाहि - उपशमश्रेण्यामुप
संक्रमकरणे स्थितिसंक्रमः ।
॥६९॥
Page #594
--------------------------------------------------------------------------
________________
शान्तौ सत्यां संक्रमाभावः, उपशमश्रेणितः प्रच्यवने च पुनरप्यजघन्यं स्थितिसंक्रममारभते, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनर-18| नादिः, अध्रुवधुवौ भव्याभव्यापेक्षया । 'सेसेसु य दुहा'-शेषेत्कृष्टानुत्कृष्टजघन्येषु द्विधा प्ररूपणा कर्त्तव्या, तद्यथा-सादिरध्रुवश्च । तत्रोत्कृष्टानुत्कृष्टयोर्यथा मूलप्रकृतिषु भावना कृता तथाऽत्रापि कर्त्तव्या,जघन्यस्थितिसंक्रमः स्वस्वक्षयावसरे प्राप्यते,ततोऽसौ सादिरध्रुवश्च ।। 'इयरासिं च' इत्यादि-इतरासामध्रुवसत्कर्मणां पूर्वोक्तानामष्टाविंशतिसंख्यानां सर्वत्रापि सर्वेष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्टेषु द्विधा प्ररूपणा कर्त्तव्या, तद्यथा-सादिरध्रुवश्च । सा च साद्यध्रुवताऽध्रुवसत्कर्मत्वादेव परिभावनीया ॥३७॥
(उ०)-अथोत्तरप्रकृतीनां साद्यनादिप्ररूपणामाह-नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरनामसम्यक्त्वसम्य(अग्मिथ्यात्वोच्चैर्गोत्रायुश्चतुष्टयलक्षणा अष्टाविंशतिरध्रुवसत्कर्मिकाः प्रकृतयः। ततः शेषं त्रिंशदुत्तरं शतं ध्रुवसत्कर्मिकाणां भवति ।
ततोऽपि चारित्रमोहनीयप्रकृतयः पञ्चविंशतिरपनीयन्ते, पृथग्वक्ष्यमाणत्वात् । ततः शेषस्य पश्चोत्तरशतस्य स्वस्वक्षपणपर्यवसाने जघन्य|स्थितिसंक्रमो भवति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, स चानादिः, ध्रुवश्चाभव्यापेक्षया, भव्यापेक्षया चाधुव इति त्रिधा । चारित्रमोहनीयप्रकृतीनां पञ्चविंशतेरजघन्यःस्थितिसंक्रमश्चतुर्धा-सादिरनादिध्रुवोऽध्रुवश्चेति । तथाहि-उपशमश्रेणावुपशान्तानां | तासां संक्रमाभावः, उपशमश्रेणितः प्रतिपाते च पुनरप्यजघन्यः स्थितिसंक्रम आरभ्यत इत्यसौ सादिः, तत्स्थानमप्राप्तस्यानादिः। अध्रुव
ध्रुवौ भव्याभव्यापेक्षया । शेषेषत्कृष्टानुत्कृष्टजघन्येषु द्विधा विकल्पः-सादिरध्रुवश्चेति । तत्रोत्कृष्टानुत्कृष्टयोर्भावना मूलप्रकृतिवत्कार्या । ५. जघन्यस्थितिसंक्रमस्तु स्वस्वक्षयावसरे प्राप्यत इत्यसौ सादिरधुवश्च । इतरासामध्रुवसत्कर्मणामष्टाविंशतिसङ्ख्यानां प्रागुक्तानां सर्वत्रापि
सर्वेष्वपि जघन्याजघन्योत्कृष्टानुत्कृष्टेषु संक्रमेषु द्विधा विकल्पः-सादिरधुवश्चेति । सा च साद्यध्रुवताऽध्रुवसत्कर्मत्वादेवावसेया ॥३७॥
POISODEDIOS
Page #595
--------------------------------------------------------------------------
________________
मूलप्रकृतिषु स्थितिसंक्रमस्य साद्यादिभङ्गयन्त्रम् ।
कर्मप्रकृतिः
॥७ ॥
संक्रमकरणे स्थितिसंक्रमः।
अजघन्यः
जघन्यः
अनुत्कृष्टः मूलप्रकृतयः
सादिः | अधुवः | अना० । धुवः | सादिः । अधुवः | सादिः । अधुवः | सादिः । अधुवः
जघन्यसंशाना० दर्श०
१२ मे गु० विच्छेद-परावर्त- परावर्त्त
अभक्रमकाले भव्यस्य
पराव० पराव० अन्त०
व्यस्य |ऽऽवशेषे
भावात् | व्यवच्छे०
| मानत्वात् मानत्वात् नाम-गोत्र-के
१३ मान्ते दनीय-आयु
| क्षायिको भव्यानां साद्य- अभ-क्ष०१० मे पशमकस्य
प्राप्तस्य व्यस्य
MERICADAISADSOID
GGC
प्रतिपततः
॥७०॥
Page #596
--------------------------------------------------------------------------
________________
उत्तरप्रकृतिषु स्थितिसंक्रमस्य साद्यादिभङ्गयन्त्रम् । अजघन्यः
जघन्यः
| ।
अनुत्कृष्टः अनकप
उत्कृष्टः उत्तरप्रकृतयः
सादिः । अध्रुवः । अनादिः धुवः | सादिः | अधुवः | सादिः । अध्रुवः | सादिः । अधुवः २५ चारित्र- ११ तः
तत्स्था - अभ०
स्वक्षय- भव्यानां उत्कृष्ट्रेन नाप्रा
परावर्त्तमोहनीयानाम् | पतितस्य
काले परावते
न परा० तस्य
मानत्वात् मानत्वात्
मानत्वात् त्वात्
भव्यानां
अनुत्कृष्टे
२८ अधुवस-अधु० स- अधु० सत्ताकानां ताकत्वात् ताकत्वात्
अधु० स- अध्रुवस- | अधुवस- | अधुवसताकत्वात् त्ताकत्वात् |त्ताकत्वात् त्ताकत्वात् |
अधुव । अध्रुव सत्ता० सत्ता०
CCCCCCCCCCE
अभ०
१०५ उक्तशेषाणां
भव्यानां जघन्य क्षयिष्य-स्थाना माणत्वात् प्राप्तस्य
स्वक्षय- समये
भव्यानां | परावर्त- | परावत- | परावर्त- | परावर्त
मानत्वात् मानत्वात् | मानत्वात् मानत्वात्
इयाणिं सामित्तं भण्णति । तं च उकोसं जहण्णगमिति दुहा । उकोसणिरूवणत्थं इमा गाहाबंधाओ उक्कस्सो जासिं गंतूण आलिगं परओ । उक्कस्स सामिओ संकमण जासिं दुगं तासिं ॥३८॥
Page #597
--------------------------------------------------------------------------
________________
संक्रमकरणे स्थितिस
क्रमः।
__ (चू०)-जासिं पगतीणं बन्धुक्कसो ठितिसंकमो तासिं उकस्सठितिबंधगा एव णेरइयतिरियमणुयदेवा बन्धाकर्मप्रकृतिः वलियाए परतो उक्कोसं संकामंति। 'संकमेण जासिं दुगं तासिं' ति-संकमेण उकोसठितिसंकमो जासिं पग॥७१||
तीणं तासिं दुआवलियं गंतुणं ते चेव णारगादी सामिणो। जहासंभवं दुगं ति बन्धावलियसंकमावलियविहूणो |ठितिसंकमो॥ ३८॥ | (मलय०)-सम्प्रति क्रमप्राप्तं स्वामित्वमभिधानीयम् । तच्च द्वेधा-उत्कृष्टस्थितिसंक्रमस्वामित्व जघन्यस्थितिसंक्रमस्वामित्वं च । | तत्रोत्कृष्टस्थितिसंक्रमस्वामित्वं प्रतिपिपादयिषुराह–'बंधाउत्ति-यासां प्रकृतीनां 'बन्धात्' बन्धनात् उत्कृष्टः स्थितिबन्धो भवति तासां | | ते एवोत्कृष्टस्थितिबन्धका देवनैरयिकतिर्यअनुष्याः, 'गंतूण आलिगं परउत्ति-बन्धावलिका 'गत्वा' अतिक्रम्य 'परतः' बन्धावलिका| यामतीतायामित्यर्थः, उत्कृष्टस्वामिनः-उत्कृष्टस्थितिसंक्रमवामिन उत्कृष्टां स्थिति संक्रमयन्तीत्यर्थः । यासां पुनः प्रकृतीनामुत्कृष्टा
स्थितिः संक्रमेण प्राप्यते तासां द्विकं बन्धावलिकासंक्रमावलिकालक्षणं गत्वाऽतिक्रम्य परत उत्कृष्टस्वामिनः, बन्धावलिकासंक्रमावलि| कयोरतीतयोरुत्कृष्टस्थितिसंक्रमस्वामिनो भवन्तीत्यर्थः ॥३८॥
(उ०)-अथ क्रमप्राप्तं स्वामित्वमभिधेयम् । तच्च द्विधा उत्कृष्टस्थितिसंक्रमस्वामित्वं जघन्यस्थितिसंक्रमस्वामित्वं च । तत्राद्यमधि9 कृत्याह—यासां प्रकृतीनां बन्धादुत्कृष्टः स्थितिबन्धो भवति, तासां त एवोत्कृष्टस्थितिबन्धका देवनैरयिकतिर्यग्मनुष्या बन्धावलिका १६ गत्वा परतो बन्धावलिकायामतीतायामित्यर्थः, उत्कृष्टस्वामिनः-उत्कृष्टस्थितिसंक्रमस्वामिनः। यासां पुनरुत्कृष्टा स्थितिः संक्रमेण प्राप्य४ ते, तासां द्विकं बन्धावलिकासंक्रमावलिकालक्षणं गत्वा परत उत्कृष्टस्थितिसंक्रमस्वामिनो भवन्ति ॥३८॥
Page #598
--------------------------------------------------------------------------
________________
सम्मत्तसम्मामिच्छत्ताण उस्ममामी भगणतितस्संतकम्मिगो बंधिऊण उक्कस्मियं मुहत्तंता। सम्मत्तमीसगाणं आवलिगा सुद्धदिट्रिओ ॥ ३९॥
(चू०) तस्संतकंमिगों' इति। सम्मत्तसम्माभिच्छत्तसंतकम्मिगो मिच्छदिट्ठी 'बन्धिउण उकस्सिगं' तिमिच्छत्तस्स उकोसं द्वितिं बंधिऊण 'मुहुत्ता' इति-अंतोमुहुत्ता परिवडितृणं मम्मत्तं पडिवण्णस्म अंतोमुहु
तृणा मिच्छट्टिती सम्मत्तसम्माभिच्छत्तेसु संकमते । नतो आवलियं गंतृणं सम्मदिहि ओवट्टणाए सम्मत्तं संका| मेति, सम्मामिच्छत्तं सम्मत्तेसंकामेति ओवद्देति वि। 'सुद्धदिहि' त्ति-मम्मदिट्ठी। उक्कोससामित्तं सम्मत्तं ॥३॥
(मलय०)-सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टस्थितिसंक्रमस्वामिनमाह-'तस्संतकम्मिगो नि । 'तत्सत्कर्मा'-सम्यक्त्वसम्यग्मिथ्या| त्वसत्कर्मा मिथ्यादृष्टिरुत्कृष्टां स्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां बद्धा ततोऽन्तर्मुहूर्तादनन्तरं मिथ्यात्वात् प्रतिपत्य सम्यक्त्वं प्रतिपद्यते । ततोऽसौ 'शुद्धदृष्टिः' सम्यग्दृष्टिरन्तर्मुहूतानामुत्कृष्टां मिथ्यात्वस्थिति सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वस्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थितिमपि संक्रमा| वलिकायामतीतायामुदयावलिकात उपरितनी सम्यक्त्वे संक्रमयति, अपवर्तयति च । तत एवं तिसृणामपि दर्शनमोहनीयप्रकृतीनामु| त्कृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेवेति ॥३९॥
(उ०) 'तत्सत्कर्मा'-सम्यक्त्वसम्यग्मिथ्यात्वसत्कर्मा मिथ्यादृष्टिबद्धोत्कृष्टां-सप्ततिकोटाकोटिसागरोपमप्रमाणांततोऽन्तर्मुहर्तादनन्तरं मिथ्यात्वात् प्रतिपत्य सम्यक्त्वमालम्बते, स शुद्धदृष्टिरन्तमुहानामुत्कृष्टां मिथ्यात्वस्थिति सम्यक्त्वे सम्यग्मिथ्यात्वे च संक्र
SekGODSONGS2
Page #599
--------------------------------------------------------------------------
________________
समयति । ततः संक्रमावलिकायामतीतायामुदयावलिकात उपरितनी स्थितिमपवर्तनाकरणेन स्वस्थाने संक्रमयति । सम्यग्मिथ्यात्वस्थिति कर्मप्रकृतिःच सम्यक्त्वे संक्रमयत्यपर्वतयति च । ततो दर्शनमोहत्रयस्याप्युत्कृष्टस्थितिसंक्रमस्वामी सम्यग्दृष्टिरेव ॥३९॥ ॥७२॥
उत्कृष्टस्थितिसंक्रमस्वामिनः
संक्रमकरणे स्थितिसं
प्रकृतीनाम्
स्वामिनः
विशेषः
HDIDIOCERODass
DOHOROHOTSIC
बंधोत्कृष्टानां चतुर्गतिकाः
बन्धावलिकापरतः संक्रमोत्कृष्टानां
बंधसंक्रमावलिकारपरतः दर्शनमोहानां
सम्यग्दृष्टयः इयाणिं जहण्णगठितिसंकमसामित्तं भण्णति| सणचउक्कविग्घावरणं समयाहिगालिगा छउमो। णिहाणावलिगदुगे आवलियअसंखतमसेसे॥ ४०॥
(चू०)-चक्खुदंसणावरणअचक्खुदंसणावरणओहिदसणावरणकेवलदसणावरणपंचअंतराइयपंचविहणाणावरणजहणियहितिसंकमसामी वीणकस्सातो समयाहियावलियसेसे वट्टमाणो। 'णिदाणावलिगदगे आवलि
॥७२॥
Page #600
--------------------------------------------------------------------------
________________
यअसंखतमसेसे' णिहापयलाणं स एव ग्वीणकमायो दोहिं आवलिगाहिं ततियावलियाए य असंखेजतिभागे || सेसे वहमाणो संकामेति ॥ ४०॥
(मलय०) तदेवमुक्त उत्कृष्टस्थितिसंक्रमस्वामी । सम्प्रति जघन्यस्थितिसंक्रमस्वामिनमाह-'दंसण'त्ति-चक्षुरचक्षुरवधिकेवलदर्श| नावरणीयानां 'विग्घ'ति-पञ्चानामन्तरायप्रकृतीनां पश्चानां च ज्ञानावरणीयप्रकृतीनां जघन्यस्थितिसंक्रमस्वामी 'छउमोति-क्षीणकषा
यवीतरागच्छद्मस्थः स्वगुणस्थानकस्य समयाधिकावलिकाशेषे वर्तमानः, तथा 'निद्रयोः'-निद्राप्रचलयोः स एव क्षीणकषायवीतरागच्छ| अस्थो द्वयोरावलिकयोः शेषयोस्तृतीयस्याश्चावलिकाया असंख्येयतमे भागे शेषे वर्तमानो जघन्यस्थितिसंक्रमस्वामी भवति ॥४०॥
(उ०)-उक्त उत्कृष्टस्थितिसंक्रमस्वामी, अथ जघन्यस्थितिसंक्रमस्वामिनिरूपणां चिकीर्षुराह–'दर्शनचतुष्कं'-चक्षुरचक्षुरवधिकेवलदर्शनावरणीयलक्षणं, विघ्नाः'-पश्चान्तरायाः,'आवरणानि'-पञ्च ज्ञानावरणानि, एतावतीनां प्रकृतीनां समयाधिकावलिकाशेषे वर्तमानः 'छउमो'त्ति क्षीणकषायवीतरागच्छदस्थो जघन्यस्थितिसंक्रमस्वामी । तथा 'निद्रयोः'-निद्राप्रचलयोः स एवावलिकाद्विके तृतीयस्याश्रावलिकाया असङ्खथेयतमे भागे शेषे वर्तमानो जघन्यस्थितिसंक्रमस्वामी ॥४०॥
इयाणि वेयगस्सम्मत्तस्स5 समयाहिगालिगाए सेसाए वेयगस्स कयकरणो। सक्खवगचरमखंडगसंभणे दिट्ठिमोहाणं ॥४१॥ 9 (चू०)-दसणमोहखवगे(गस्स) मिच्छत्तसम्माभिच्छत्ते खवेत्तु सम्मत्तं सव्वोवदृणाए ओवढेत्तृण वेदेमाणस्स
चतुगतिगस्स अण्णयरस्स समयाहियावलिताए सेसाए पवमाणस्स जहण्णगो ठितिसंकमो। ततो परं खाइय
Page #601
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७३॥
DISTRIKARA
सम्मदिट्ठी होस्सति। 'कयकरणो'त्ति-खवणकरणे वट्टमाणो चेव। वेदगसम्मत्त(स्स उत्तं),मिच्छत्तसम्माभिच्छत्ताणं| भण्णइ-'सखवगचरिमखंडगसंछुभणा दिद्विमोहाणं' ति। भिच्छत्तसम्मामिच्छत्ताणं अप्पप्पणो खवणचरिम- संक्रमकरणे ग्वंडगे वहमाणो मणुतो अविरतसम्मादिट्टी देसविरतो वा विरतो वा जहण्णठितिसंकामगो लब्भति । 'दिहि-||स्थितिसं0 मोहाणं' (ति भिच्छत्तसम्मा)मिच्छत्ताणं ॥४१॥
क्रमः। | (मलय०) वेदकसम्यक्त्वस्य जघन्यस्थितिसंक्रमस्वामिनमाह-'समय'त्ति । दर्शनमोहनीयक्षपको मनुष्यो जघन्यतोऽपि वर्षाष्टका-१२ | दुपरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वे क्षपयित्वा सम्यक्त्वं च सर्वापवर्तनयाऽपवर्त्य सम्यक्त्वं वेदयमानस्ततः सम्यक्त्वे क्षपितशेषे | सति कश्चिञ्चतसृणां गतीनामन्यतमस्यां गतौ प्रयाति । ततश्चतुर्गतिकानामन्यतमः सम्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ व| तमानः 'कयकरणोति कृतकरणः क्षपणकरणेऽभ्युद्यतो जघन्यस्थितिसंक्रमस्वामी भवति । मिथ्यात्वसम्यग्मिथ्यात्वयोर्जघन्यस्थिति| संक्रमस्वामिनमाह 'सक्ववग इत्यादि । 'दृष्टिमोहयो'-मिथ्यात्वसम्यग्मिथ्यात्वयोःक्षपणकाले यच्चरमखण्डं,'संछभणं-सर्वापवर्तनेनापवयं परस्थाने पल्योपमासंख्येयभागमात्रचरमखण्डे प्रक्षेपणम् , तत्र वर्तमानो मनुष्योऽविरतसम्यग्दृष्टिर्देशविरतः प्रमत्तोऽप्रमत्तो वा जघन्यस्थितिसंक्रमस्वामी भवति ॥४१॥
(उ०)—'कृतकरणो' दर्शनमोहनीयक्षपणाय प्रवर्तितकरणो मनुष्यो जघन्यतोऽपि वर्षाष्टकस्योपरि वतमानो मिथ्यात्वसम्यग्मिथ्यात्वे क्षपयित्वा सम्यक्त्वं सर्वापवर्तनयाऽपवर्त्य क्षपितशेषसम्यक्त्वश्वतुर्गतिको भूत्वा चतसृणां गतीनामन्यतमस्यां गतौ गत्वा वेदकस
॥७३॥ म्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमान उदयावलिकात उपरितनी समयमात्रां स्थितिमपवर्तनासंक्रमेणाधस्तने स्वोदयाव-24
NA
Page #602
--------------------------------------------------------------------------
________________
। लिकात्रिभागे समयाधिक प्रक्षिपँश्चतसृणामन्यतमस्यां गतौ वर्तमानस्तस्य जघन्यस्थितिसंक्रमस्वामी । 'दृष्टिमोहयो'-मिथ्यात्वसम्यग्मि-18|
ध्यात्वयोर्मनुष्योऽविरतसम्यग्दृष्टिर्देशविरतः प्रमत्तोऽप्रमत्तो वा स्वक्षपकः क्षपणकाले सर्वापवर्तनेनापवर्त्य कृतस्य चरमखण्डस्य पल्योप-15 | मासङ्खयेयभागमात्रस्य 'संछुभणे'त्ति प्रक्षेपणे जघन्यस्थितिसंक्रमस्वामी ॥४१॥ ___ इदाणिं लोभसंजलणाए भण्णइसमउत्तरालियाए लोभे सेसाइ सुहुमरागस्स । पढमकसायाण विसंजोयणसंछोभणाए उ ॥ ४२ ॥
(चू०) सुहमए रागे समताधियावलियसेसे वहमाणो लोभस्स जहणियं द्वितिं संकामेति । इदाणिं अणंVताणुबन्धीणं भण्णति-पढमकसायाण विसंयोजणसंछोभणाए य' । 'पढमकसाया' इति-अणंताणुबन्धी, विसं
जोयणं-विणासणम्। अणन्ताणुबन्धीणं अप्पणो खवणयाले चरिमसंकामणे वद्यमाणो अण्णतरो चतुगतिगो सम्मट्टिी सामी ॥४२॥ __ (मलय०)-'समउत्तर' इति । सूक्ष्मसंपरायस्य स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितो वर्तमानस्य 'लोभे लोभस्य जघन्यः स्थितिसंक्रमो भवति । इदमिह तात्पर्यम्-सूक्ष्मसंपरायः स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानो लोभसत्कजघन्यस्थितिसंक्रमस्वामी भवति । अनन्तानुबन्धिनां जघन्यस्थितिसंक्रमस्वामिनमाह-'पढम'इत्यादि । 'प्रथमकपायाणाम्'-अनन्तानुबन्धिनां 'विसंयोजने'-विनाशने या चरमा पल्योपमासंख्येयभागमात्रा 'संछोभणा'-प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमस्वामी भवति ॥४२॥
SOCIRROREIGCAREE
Page #603
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||७४||
(उ०)-समयोत्तरावलिकायां शेषायां लोभे सप्तम्याः षष्ठथर्थत्वात् संज्वलनलोभस्य 'सूक्ष्मरागस्य'-सूक्ष्मसंपरायस्योदयावलिकात || | उपरितन्याः समयमात्रायाः स्थितेरपवर्तनासंक्रमेणाधस्तने स्वोदयावलिकात्रिभागे समयाधिके प्रक्षेपाजघन्यस्थितिसंक्रम इति स एव तज- 1. संक्रमकरणे उपरितन्याः समयमाणावर घन्यस्थितिसंक्रमस्वामी । प्रथमकषायाणाम्-अनन्तानुबन्धिनां विसंयोजने-विनाशने या चरमा पल्योपमासङ्खयेयभागमात्रा संछोभना
स्थितिसं| प्रक्षेपणं तत्र वर्तमानश्चतुर्गतिकानामन्यतमः सम्यग्दृष्टिर्जघन्यस्थितिसंक्रमस्वामी ॥४२॥
क्रमः। इदाणि जोगंतियाणं भण्णतिचरिमसजोगे जा अत्थि तासि सो चेव सेसगाणं तु। खवगक्कमेण अणियट्टिबायरो वेयगो वेए ॥४३॥ |2| ___ (चू०)—'चरिमसजोगे जा अत्थि तासिं सो चेव' जोगंतिया चतुणउती पुश्ववणिया, तासिं सो चेव सजोगिकेवली चरिमोवणे वट्टमाणो सामी। अजोगिस्स ण चलंतीति कातण सेसपगतीणं भण्णति-'सेसगाणं तु ग्ववण कमेण अणियहिबादरो वेदगो वेदें त्ति । 'सेसगाणं' ति-वुत्तसेसाणं थीणगिद्वितिगतेरसणामा अट्ठकसायणवणोकसाया कोहसंजलणमाणमायासंजलणाणं-यासिं छत्तीसाए कम्मपगतीणं 'खवण मेण'त्ति-खवणपरिवाडिते चेव अप्पणो चरिमसंछोभे वट्टमाणो अणियहिजहण्णगद्वितिसंकमसामी। 'वेदगो वेदें त्ति-पुरिसो पुरिसवेदस्स, इत्थि इत्थिवेदस्स, णपुंसगो णपुंसगवेदस्स, सेसवेदेहिं पडिवन्नस्म(न) लम्भति । कहं ? भण्णइ-पु-14 ||७४॥ | रिसवेदेण पडिवण्णो पुव्वं णपुंसकवेदं खवेइ, ततो इथिवेयं, ततो छणोकमाए, ततो पुरिसवेदं ग्ववेति। तस्स समयूणदुआवलियबन्धो सवजहन्नगो ठितिसंकमो लम्भति। एवं इत्थिवेदेणं पडिवण्णाणं, णवरि अवेदगो छणो
Page #604
--------------------------------------------------------------------------
________________
कसायपुरिसवेदमत्तगं बवेति । णपुंसकवेदेण पडिवण्णो इत्थीवेदं णपुंसगवेदं जुगवं बवेति त्ति । तम्हा कालवि| सेसो लगभतित्ति काऊणं तम्हि काले उवरि सहितिओवट्टणा लब्भति । ततो जहण्णगो ट्ठितिमंकमो त्ति 'वेदगो | वेदेह' इति वयणं । भणियो द्वितिसकमो ॥४३।।
(मलय०)—'चरिम'त्ति । या योग्यन्तिकाः प्रकृतयश्चतुर्नवतिसंख्याः प्रागुक्तास्तासां स एव-सयोगिकेवली चरमापवर्तने वर्तमानो | जघन्यस्थितिसंक्रमस्वामी भवति । शेषप्रकृतीनां जघन्यस्थितिसंक्रमस्वामिनमाह-'सेसगाणं'इत्यादि । शेषाणां स्त्यानद्धिंत्रिकनामत्रयोदशकाष्टकषायनवनोकषायसंज्वलनक्रोधमानमायालक्षणानां षट्त्रिंशत्प्रकृतीनां 'क्षपणक्रमेण-क्षपणपरिपाटया चरमे पल्योपमासं
ख्येयभागादिमात्रे संछोभणे वर्तमानोऽनिवृत्तिबादरो जघन्यस्थितिसंक्रमस्वामी भवति । 'वेयगो वेदेति । वेदको वेद-वेदस्य जघन्य| स्थितिसंक्रमस्वामी । इयमत्र भावना-पुरुषवेदोदये वर्तमानः पुरुषवेदस्य, स्त्रीवेदोदये वर्तमानः स्त्रीवेदस्य, नपुंसकवेदोदये वर्तमानो | नपुंसकवेदस्यानिवृत्तिबादरसंपरायश्चरमसंक्रमं कुर्वन् जघन्यस्थितिसंक्रमस्वामी वेदितव्यः । अन्येन हि वेदेन क्षपकश्रेणिमारूढस्यान्यस्य वेदस्य जघन्यस्थितिसंक्रमो न लभ्यते । तथाहि-येन वेदेन क्षपकश्रेणिमारोहति तस्य वेदस्योदयोदीरणापवर्तनादिभिः स्थितिः पुद्गलाश्च बहवः परिशटन्ति । ततो यद्यपि नपुंसकवेदेन क्षपकश्रेणिं प्रपन्नः स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति तथापि नपुंसकवेदस्यैव जघन्यः | स्थितिसंक्रमः प्राप्यते, न स्त्रीवेदस्य, उदयोदीरणयोरभावात् । स्त्रीवेदेन च प्रतिपन्नो नपुंसकवेदक्षयानन्तरमन्तर्मुहूर्तेन कालेन स्त्रीवेदं
क्षपयति । एतावता च कालेनोदयोदीरणाभ्यां बही स्थितिखटयति । यद्यपि च पुरुषवेदेनापि प्रतिपन्नस्यैतावान् कालो लभ्यते त-| Vथापि तस्य स्त्रीवेदसत्के उदयोदीरणे न भवत इति स्त्रीवेदप्रतिपन्नस्यैव वीवेदस्य जघन्यः स्थितिसंक्रमः, न शेषस्य । तथा पुरुषवेदेन |
Page #605
--------------------------------------------------------------------------
________________
| क्षपकश्रेणिं प्रपन्नो हास्यादिषदकक्षयानन्तरं पुरुषवेदं क्षपयति, अन्यथा तु हास्यादिषट्कसहितम् । उदितस्य च वेदस्योदीरणापि प्रव-10 कर्मप्रकृतिःतते इति बही स्थितिस्टयति, ततः पुरुषवेदस्यापि पुरुषवेदारूढस्यैव जघन्यः स्थितिसंक्रमो न शेषस्य ॥४३॥
संक्रमकरणे ॥७५|| डा (उ०) 'सयोगे'-सयोगिकेवलिनि याश्चतुर्नवतिसङ्ख्याः प्रागुक्ताः प्रकृतयस्तासां स एव-सयोगिकेवली चरमापवर्तने वर्तमानो जघ
|स्थितिसं
क्रमः। न्यस्थितिसंक्रमस्वामी । शेषाणां तु स्त्यानिित्रकनामत्रयोदशकाष्टकषायनवनोकषायसंज्वलनक्रोधमानमायालक्षणानां षट्त्रिंशत्प्रकृतीनां क्षपकक्रमेण चरमे पल्योपमासङ्खयेयभागमात्रे संछोभे वर्तमानोऽनिवृत्तिबादरोजघन्यस्थितिसंक्रमस्वामी भवति । 'वेयगो वेदे' ति वेदस्य 2 वेदकः स्वोदये वर्तमानः क्षपकोऽनिवृत्तिबादरश्चरमसंक्रमं कुर्वन् जघन्यस्थितिसंक्रमस्वामी वेदितव्यः । अन्येन हि वेदेन क्षपकश्रेणिमारूढस्य वेदान्तरस्य जघन्यस्थितिसंक्रमो न लभ्यते, येन वेदेन क्षपकश्रेण्यारोहस्तस्यैव वेदस्योदयोदीरणापवर्तनादिभिर्बह्वयाः स्थिते| बहूनां च पुद्गलानां परिशटनात् । एवं हि नपुंसकवेदेन यद्यपि क्षपकश्रेणिमारूढः स्त्रीवेदनपुंसकवेदी युगपत् क्षपयति तथापि नपुंस
कवेदस्यैव जघन्यस्थितिसंक्रमः प्राप्यते, न स्त्रीवेदस्य, उदयोदीरणयोरभावात्। स्त्रीवेदेन च प्रतिपन्नो नपुंसकवेदक्षयानन्तरमन्तर्मुह| तेन कालेन स्त्रीवेदं क्षपयति । पुरुषवेदेनापि च प्रतिपन्नस्य यद्यप्येतावानेव कालो लभ्यते तथापि तस्य स्त्रीवेदसत्कोदयोदीरणे न भवत | इत्येतावता कालेन त्रीवेदप्रतिपन्नस्यैवोदयोदीरणाभ्यां बह्वयाः स्थितेस्टयमानत्वात् तस्यैव स्त्रीवेदस्य जघन्यस्थितिसंक्रमः, न शेषस्य ।। तथा पुरुषवेदेन क्षषकश्रेणि प्रतिपन्नो हास्यादिषद्कक्षयानन्तरं पुरुषवेदं क्षपयति, अन्यथा तु हास्यादिषट्कसहितम् , उदितस्य च वेदस्यो
॥७५॥ | दीरणाया अपि प्रवृत्तेः प्रभूता स्थितिखटयतीति पुरुषवेदस्यापि पुरुषवेदारूढस्यैव जघन्यस्थितिसंक्रमो न शेषस्य । आयुषां तु चतुणा स्वस्वभवव्यवच्छेदसमये समयाधिकावलिकायां शेषायां वर्तमानः समयमात्रामुपरितनी स्थिति स्वस्वोदयावलिकात्रिभागेऽधस्तने समया-1 |
Page #606
--------------------------------------------------------------------------
________________
|धिके प्रक्षिपन् जघन्यस्थितिसंक्रमस्वामी द्रष्टव्यः ।। ४३ ।।
जघन्यस्थितिसंक्रमस्वामिनः
१ समयमात्रा
अपवर्तनया
समयमात्रा
अपवर्तनया
पल्यासं० भा०
सापवर्तनया
ज्ञाना०५नाम् विघ्न ५ नाम्
दर्श०४ णाम् समयाधिकावलिकाशेष निद्राद्विकस्य १२ मे असं० भा० सह
२ आव० शेषे मिथ्यात्वस्य
४-५-६-७ गुणस्थाः मिश्रस्य
स्वस्वक्षपणकाले सं० लोभस्य सू० समयाधिकावशेष क्ष० अनंता०४ ४ गतिकाः सम्यग्दृशः
४ गतिकाः कृतकरणाः सम्यक्त्वस्य
समयाधिकाव० शेषे सयोगिसत्ताक ९४ नाम्। १३ मान्ते
१ समयमात्रा पल्यासं० भा० १ समयमात्रा
अपवर्तनया उद्वलनया अपवर्तनया
आवलिकोनान्तर्मुहर्ता
चरमापवर्तनया
Page #607
--------------------------------------------------------------------------
________________
क्रमः।
स्त्रीवेदस्य
स्त्रीवेदोदयेन श्रेणिगताः । पल्योपमासंख्येय भा० कर्मप्रकृतिः
पुंवेदस्य 'वेदोदयेन अबाधोन ८ वर्षा
संक्रमकरणे
स्थितिसं७६॥
नपुंवेदस्य नपुंवेदोदयेन , पल्यासंख्येयभागमात्रा आयूंषि ४ स्वस्वभवस्थाः
१ समयमात्रा भवविच्छेदकाले अपवर्तनया ३३ उक्तशेषाणां ९ मस्थाः स्वस्वक्षयकाले पल्यासं०
उबलनया इयाणि अणुभागसंकमो। तस्स इमे अत्याहिगारा । तंजहा भेदो, फडुगपरूवणा, लक्षणं, जहण्णु ३.स्स| अणुभागसंकमपरिमाणं, साइयअणाइयपरूवणा, साभित्तमिति । तत्थ भेयफगपरूवणत्थं भण्णति
मूलुत्तरपगइगतो अणुभागे संकमो जहा बंधे । फडगणिद्देसो सिं सव्वेयरघायऽघाईणं ॥४४॥ । | (चू०)-'मूलत्तरपगतिगतो अणुभागे संकमोत्ति भेदो। अणुभागसंकमो दुविहो-मूलपगतिअणुभाग-2 | मंकमो उत्तरपगईअणुभागमंकमो य । नत्थ मलत्तरभेया जहा ठितिसंकमे । 'जहा बन्धेत्ति-बन्धमतगे जहा अणुभागबन्धे 'फड्डगणिहेमो मिति-फडगपरूवणा कया 'सवेयरघायघातीणं ति-जहा मतगे सव्वघातीणं |
12॥७६ ॥ 15 देमघातीणं अघातीणं च भणियं तहा एल्थ वि भाणियत्वं । तो वि अममोहत्थं उल्लोतिमति, तंजहा-केवलणाणा|वरणकेवलसणावरण णिहापंचग मिच्छत्तं अणंताणुबन्धि ४ अपञ्चावाणावरण ४ पचक्रवाणावरण ४ एतार्सि
Page #608
--------------------------------------------------------------------------
________________
2222
विसाते उत्तरपगतीणं सव्वघातीणि फड्डगाणि । णाणावरणचउकं चक्खुदंसणावरणीय अच क्खुदंसणावरणीय ओहिदंसणावरणीय पंचविहअंतरातित चत्तारिसंजलणणवणोकसाय - एयासिं पणुवीसाए उत्तरपगतीणं देसघातीणि फडुगाणि । वेयणियाउणामगोयाणं एकारस्सुत्तरस्स पगनिसतस्स सत्र्वघाईपलि भागाणि फडगाणि बन्धसतगे भणिताणि ॥ ४४ ॥
( मलय ० ) - तदेवमुक्तः स्थितिसंक्रमः । सम्प्रत्यनुभागसंक्रमाभिधानावसरः, तत्र चैतेऽर्थाधिकारास्तद्यथा-भेदः, स्पर्धकप्ररूपणा, विशेषलक्षणप्ररूपणा, उत्कृष्टानुभाग संक्रमप्रमाणप्ररूपणा, जघन्यानुभागसंक्रमप्रमाणप्ररूपणा, साद्यनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदप्ररूपणार्थमाह-- 'मूलुत्तर'ति । 'अनुभागे' - अनुभागविषये 'संक्रमो' - मूलोत्तरप्रकृतिगतः । किमुक्तं भवति । द्विधाऽनुभागसंक्रमस्तद्यथा-मूलप्रकृत्यनुभागसंक्रम उत्तरप्रकृत्यनुभागसंक्रमच । ते च मूलोत्तरप्रकृतिभेदा 'यथा बन्धे' - बन्धशतकेऽभिहितास्तथात्रापि द्रष्टव्याः । कृता भेदप्ररूपणा | स्पर्धकप्ररूपणार्थमाह-'फड्डग' इत्यादि । आसां सर्वघातिनीनां देशघातिनीनामघातिनीनां च प्रकृतीनां 'स्पर्धकनिर्देश:'स्पर्धकप्ररूपणा यथा शतके कृता तथात्रापि कर्तव्या । तथापि किञ्चिदुच्यते तत्र च केवलज्ञानावरणकेवलदर्शनावरणाद्यद्वादशकषायनिद्रापञ्चकमिथ्यात्वलक्षणानां विंशतिप्रकृतीनां रसस्पर्धकानि सर्वघातीनि सर्वं स्वघात्यं केवलज्ञानादिलक्षणं गुणं घातयन्तीति सर्वघातीनि । तानि च ताम्रभाजनवत् निश्छिद्राणि, घृतवत् स्निग्धानि, द्राक्षावत्तनुप्रदेशोपचितानि, स्फटिकाभ्रहारवच्चातीव निर्मलानि । उक्तं च - " जो घाय सविसयं सयलं सो होइ सव्वधाइरसो । सो निच्छिदो निद्धो तणुओ फलिहन्भहरविमलो" ॥१॥ मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनवनोकषायान्तरायपञ्चकलक्षणानां पञ्चविंशतिसंख्यानां देशघातिप्रकृतीनां दे
Page #609
--------------------------------------------------------------------------
________________
शघातीनि रसस्पर्धकानि भवन्ति । स्वस्य ज्ञानादेर्गुणस्य देशमेकदेशं मतिज्ञानादिलक्षणं घातयन्तीत्येवशीलानि देशघातीनि । तानि |ES कर्मप्रकृतिःचानेकप्रकारच्छिद्रशतसंकुलानि । तथाहि कानिचिदनेकबृहच्छिद्रशतसंकुलानि, वंशदलनिर्मापितकटवद् । कानिचिन्मध्यमानेकच्छिद्र-175 संक्रमकरणे शतसंकुलानि, कम्बलवत् । कानिचित्पुनरतीवसूक्ष्मानेकच्छिद्रशतसंकुलानि तथाविधवस्त्रवत् । तथा तानि स्तोकस्नेहानि विशिष्टनर्मल्य
अनुभाग॥७७||
संक्रमः। रहितानि च भवन्ति । तथा चोक्तं-“देसविघाइत्तणओ इयरो कडकंबलंसुसंकासो। विविहबहुछिद्दभरिओ अप्पसिणेहो अविमलो य॥१॥" | वेदनीयायुर्नामगोत्राणां संबन्धिन एकादशोत्तरप्रकृतिशतस्याघातिनो रसस्पर्धकान्यघातीनि वेदितव्यानि । केवलं वेद्यमानसर्वघातिरसस्पर्धकसंबन्धात्तान्यपि सर्वघातीनि भवन्ति, यथेहलोके स्वयमचौराणामपि चौरसंबन्धाचौरता । उक्तं च-" जाण न विसओ घाइत्तणम्मि ताणं पि सव्वघाइरसो । जायइ घाइसगासेण चोरया वेहऽचोराणं ॥१॥" ॥४४॥ __(उ०)-तदेवमुक्तः स्थितिसंक्रमः । अथानुभागसंक्रमाभिधानावसरः । तत्र चैतेऽाधिकाराः, तद्यथा-भेदः स्पर्द्धकग्ररूपणा विशेषलक्षणप्ररूपणा उत्कृष्टानुभागसंक्रमप्ररूपणा जघन्यानुभागसंक्रमप्ररूपणा साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदप्ररूपणामाह'अनुभागे'-अनुभागविषये संक्रमो-मूलोत्तरप्रकृतिगतो मूलप्रकृत्यनुभागसंक्रम उत्तरप्रकृत्यनुभागसंक्रमश्चेति द्विविध इत्यर्थः। ते च मूलो- |
तरप्रकृतिभेदा यथा बन्धे-बन्धशतकेऽभिहितास्तथाऽत्रापि द्रष्टव्याः । कृता भेदप्ररूपणा । स्पर्द्धकप्ररूपणामाह-'फड्डग' इत्यादि, आसां | सर्वघातिनीनां देशघातिनीनामघातिनीनां च प्रकृतीनां स्पर्धकनिर्देशो यथा शतके कृतस्तथाऽत्रापि कर्तव्यः । इह चैतत्प्ररूपणा पीठिकायामेव कृतेति नेह भूयस्तन्यते ॥४४॥
॥७७॥ ___ सम्मत्तसम्मामिच्छत्ताणं तहिं ण भणितं, तेसिं इह भण्णति
DANCEBOOK
Page #610
--------------------------------------------------------------------------
________________
| सव्वसु देसघाइसु सम्मत्तं तदुवरिं तु वा मिस्सं । दारुसमाणस्साणंतमो ति मिच्छत्तमुप्पिमओ ॥४५॥ | (चु०)–तम्हा तेसिं फडुगपरूवणा भण्णति-'सब्वेसु देसघातिसु संमत्तं नि । दसणमोहस्म संतकम्मं पडुच्च | | दुविहाणि फडगाणि-देसघाति सव्वघातीणि । तत्थ जे देसघाती फडगा ते सब्बे सम्मत्तफडगा। तदुवरिं तु वा (३) | मिस्स-जहिं देसघाईफगाणि णिट्ठियाणि तप्पभिइ समामिच्छत्तस्स फड़गाणि, ताणि य सव्वघाईणि । सव्वघाइफडुगस्स आदिवग्गणातो आढत्तं 'दारुसमाणस्साणंतमो' त्ति। 'दारु[ण]समाणभिति'-बिठाणितं, जाव तस्म बिट्ठाणियस्स फड़गाणं अंति(अगंत)मो भागो ताव सब्वे सम्माभिच्छत्तफड़गा। जहिं सम्मामिच्छत्तं णिद्वितं ततो पभिति दुट्ठाणिगतिहाणिगचतुट्ठाणियाणि सव्वाणि भिच्छत्तफडगाणि । अण्णं च सव्वकम्मणं संतकम्मं पडुच्च | दुट्ठाणिगतिहाणिगचतुट्ठाणिगाणि फडुगाणि, सम्माभिच्छत्तस्स दुट्ठाणिगा चेव फडगा, सम्मत्तस्स एगट्ठाणिगा|2
दुग(ट्ठा)णियाणि । पुरिसवेदसंजलणाण एगट्ठाणादिचउबिहा फडगपरूवणा कया ॥४॥ IPAT (मलय०) सम्प्रति दर्शनमोहनीयस्य स्पर्धकप्ररूपणार्थमाह-सव्वेसु' ति । दर्शनमोहनीयस्य सत्कर्म प्रतीत्य द्विविधानि रसस्पर्ध13 | कानि । तद्यथा-देशघातीनि सर्वघातीनि च । तत्र यानि देशघातीनि स्पर्धकानि एकस्थानकरसोपेतानि द्विस्थानकरसोपेतानि च तेषु ||
सर्वेष्वपि सम्यक्त्वम् । 'तवरिं तु वा मिस्स'-यत्र देशघातीनि स्पर्धकानि निष्ठितानि तत उपरि सम्यग्मिथ्यात्वस्य स्पर्धकानि भवन्ति । तानि च सर्वघातीनि द्विस्थानकरसोपेतानि च तानि सम्यग्मिथ्यात्वस्य स्पर्धकानि तावद् द्रष्टव्यानि यावद् 'दारुसमाणस्साणंतमो' त्ति । 'दारुसमान' इति-द्विस्थानको रसस्तस्य संबन्धिनां स्पर्धकानामन्ततमो भागो गतो भवति । ततो यत्र सम्यग्मिथ्यात्वस्य स्पर्धका
CATEGetra
Page #611
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः |
110611
z
नि निष्ठां यान्ति ततः प्रभृति द्विस्थानक त्रिस्थानकचतुः स्थानकरसोपेतानि स्पर्धकानि सर्वाण्यपि मिथ्यात्वस्य द्रष्टव्यानि ॥ ४५ ॥
( उ० ) - दर्शनमोहनीयस्पर्धकप्ररूपणां विशेषजिज्ञापयिषयाऽऽह — इह दर्शनमोहनीयसत्कर्म प्रतीत्य द्विविधानि रसस्पर्धकानि भवन्ति - देशघातीनि सर्वघातीनि च । तत्र यानि देशघातिस्पर्धकान्येकस्थानिकरसानि द्विस्थानिकरसानि वा तेषु सर्वेष्वपि सम्यक्त्वम् । यत्र | देशघातीनि स्पर्धकानि निष्ठितानि तदुपरि तु मिश्रं सम्यग्मिथ्यात्वस्य स्पर्धकानि भवन्ति । तानि च कियद्भवन्ति ? वाशब्दस्य यावदित्यर्थस्य भिन्नक्रमस्येह योजनात्, यावत् 'दारुसमान' इति । “लतादार्व स्थिशैलाख्या एकस्थानादयो रसाः” । इति ग्रन्थशैल्या द्विस्थानको | रसस्तस्य सम्बन्धिनां स्पर्धकानामनन्ततमो भागो गतो भवतीति । ततो यत्र सम्यग्मिथ्यात्वस्पर्धकानि निष्ठितान्यत उपरि द्विस्थानकत्रिस्थानकचतुःस्थानकरसोपेतानि सर्वाण्यपि मिथ्यात्वस्योपढौकन्ते ॥ ४५ ॥
इदाणिं लक्खणपरूवणत्थं भण्णति
तत्पयं उव्वट्टिया व ओट्टिया व अविभागा । अणुभागसंकमो एस अन्नपगई णिया वावि ॥ ४६ ॥
(०) - 'तत्' इति अणुभागसंकमे, 'अट्ठपदं' ति- अणुभाग संकमसरूवणिद्धारणं, 'उत्र्वहिता व ओवहिता अविभागा' इति - उच्वहिता वि ओवहिता वि फड्डगा अणुभागसंकमो । 'अविभाग' त्ति अणुभागस्म णामं । 'अण्णपतिं णिया व' त्ति-अन्नपगतिसन्भावेणं परिणामिया वि फडगा अणुभागसंकमो त्ति । तत्थ मूलपगतीणं उब्वट्टणा (ओवट्टणा) एव, परोप्परं संकमो णत्थि । उत्तरपगतीणं तिष्णि वि ॥ ४६ ॥
(मलय०) - कृता स्पर्धकप्ररूपणा, सम्प्रति विशेषलक्षणप्ररूपणार्थमाह – 'तत्थ' त्ति । तत्रानुभाग संक्रमेऽर्थपदं याथात्म्य निर्धारणमिदं
संक्रमकरणे अनुभाग संक्रमः ।
॥७८॥
Page #612
--------------------------------------------------------------------------
________________
यदुत 'उद्वर्तिताः' प्रभृतीकृता यद्वा अपवर्तिताः' इस्वीकृता अथवा 'अन्यां प्रकृति नीताः' अन्यप्रकृतिस्वभावेन परिणमिता 'अविभागा'अनुभागाः, एष सर्वोऽप्यनुभागसंक्रमः । तत्र मूलप्रकृतीनामुद्वर्तनापवर्तनारूपी द्वावेव संक्रमौ नान्यप्रकृतिनयनरूपः संक्रमः, तासां | | परस्परं संक्रमाभावात् । उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमाः ॥ ४६॥ .
(उ०)-कृता स्पर्धकप्ररूपणा, अथ विशेषलक्षणप्ररूपणामाह-तत्रानुभागसंक्रमेऽर्थपदं विशेषनिधारणमिदं यदुतोद्वर्तिताः प्रभृतीकृता यद्वाऽपवर्तिताः-हस्वीकृता अथवाऽन्यां प्रकृति नीताः-अन्य प्रकृतिस्वभावेन परिणमिता अविभागाः-अनुभागाः,एष सर्वोऽप्यनुभाग-१ संक्रमः। तत्र मलप्रकृतीनामुद्वर्तनापवर्तनरूपी द्वावेव संक्रमौ. नान्यप्रकृतिनयनरूपस्तृतीयोऽपि, तासां मिथः संक्रमाभावात् , उत्तरप्रकृतीनां तु त्रयोऽपि संभवन्ति ॥४६॥
भणियं लक्खणं, इयाणि उकस्सजहण्णाणुभागसंकमपरिमाणं भण्णति4 दुविहपमाणे जेट्ठो सम्मत्ते देसघाइ दुट्ठाणे। नरतिरियाऊआयवमिस्से वि य सव्वघाइम्मि ॥४७॥
(चू०)–'दुविहपमाणे' त्ति । ठाणपमाणघातिपमाणेसु 'जेट्ठो' इति-उक्कोसो अणुभागो, 'सम्मत्ते' त्ति-वेदग-2 सम्मत्तस्स देसघाति दुट्ठाणेत्ति-घातित्तणातो देसघाति ठाणं पडुच्च दुट्ठाणियफडगं । तत्थ उकस्सं दुट्ठाणिगं ति काउं 'णरतिरियाऊ आयवमिस्से वि य सव्वघाइंमि' मणुयाउगतिरियाउगआतवणामसम्मामिच्छत्ताणं ठाणं पडुच दुट्ठाणितं, घातिं पडुच्च सव्वघातिं फड्गं संकमति ॥४७॥ (मलय०)-तदेवमुक्तं विशेषलक्षणम् , सम्प्रत्युत्कृष्टानुभागसंक्रमप्रमाणप्रतिपादनार्थमाह-'दुविह'त्ति । 'द्विविधे प्रमाणे'-स्थानप्रमाणे
SGESLAGSENG SA
Sara S
Page #613
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७९॥
संक्रमकरणे अनुभागसंक्रमः।
घातित्वप्रमाणे च । 'ज्येष्ठः'-उत्कृष्टोऽनुभागसंक्रमः सम्यक्त्वस्य देशघातिनि द्विस्थानके रसस्पर्धके संक्रम्यमाणे वेदितव्यः । एतदुक्तं भवति-सम्यक्त्वस्य घातित्वमाश्रित्य देशघाति, स्थानमाश्रित्य सर्वोत्कृष्टद्विस्थानकरसोपेतं स्पर्धकपटलं यदा संक्रामति तदा तस्योत्कृष्टो-16 अनुभागसंक्रम इति । नरायुस्तियगायुरातपसम्यग्मिथ्यात्वानां स्थानं प्रतीत्य सर्वोत्कृष्टद्विस्थानकरसोपेते घातित्वमाश्रित्य सर्वघातिनि | | रसस्पर्धके उत्कृष्टोऽनुभागसंक्रमः । अत्रापीयं भावना-नरतिर्यगायुरातपसम्यग्मिथ्यात्वानां सर्वोत्कृष्टद्विस्थानकरसोपेतं सर्वघातिरसस्प
धकं यदा संक्रामति तदा स तेषामुत्कृष्टोऽनुभागसंक्रमः । अत्र नरतिर्यगायुरातपानां 'दुतिचउट्ठाणा उ सेसा उ' इति वचनात् द्वित्रिचतु:| स्थानकरससंभवेऽपि यत् द्विस्थानकरसस्पर्धकस्यैव संक्रमे उत्कृष्टोऽनुभागसंक्रम उक्तः स एवं ज्ञापयति-एतेषां कर्मणां तथास्वाभा-1 | व्यादेव त्रिस्थानकचतुःस्थानकरसस्पर्धकानामुद्वर्तनापवर्तनाप्रकृत्यन्तरनयनरूपत्रिप्रकारोऽपि संक्रमो न भवतीति ॥ ४७॥
(उ०)-उक्तं विशेषलक्षणं, अथोत्कृष्टानुभागसंक्रमप्रमाणप्रतिपादनार्थमाह-'द्विविधे प्रमाणे स्थानप्रमाणे घातित्वप्रमाणे च । ज्येष्ठ:'.-- | उत्कृष्टोऽनुभागसंक्रमः सम्यक्त्वस्य देशघातिनि द्विस्थानके रसस्पर्द्ध के संक्रम्यमाणे वेदितव्यः, सम्यक्त्वस्य घातित्वमाश्रित्य देशघाति, | स्थानमाश्रित्य च सर्वोत्कृष्टं द्विस्थानकरसोपेतं स्पर्धकपटलं यदा संक्रामति तदा तस्योत्कृष्टोऽनुभागसंक्रम इत्यर्थः । अस्यैकस्थानको-1 | ऽनुभागो जघन्यत्वादेव त्यज्यते, त्रिस्थानचतुःस्थानको च न भवत एव । तथा नरायुस्तियगायुरातपसम्यग्मिथ्यात्वानां स्थानं प्रतीत्य | सर्वोत्कृष्टद्विस्थानकरसोपते घातित्वमाश्रित्य सर्वघातिनि रसस्पर्धके उत्कृष्टोऽनुभागसंक्रमः, नरतियगायुरातपसम्यग्मिथ्यात्वानां सर्वोस्कृष्टं द्विस्थानकरसोपेतं सर्वघातिरसस्पर्धकं यदा संक्रामति तदा स तेषामुत्कृष्टोऽनुभागसंक्रम इत्यर्थः । अत्र सम्यग्मिथ्यात्वस्य रसः | सवापि सर्वघाती द्विस्थानिकश्च विद्यते, न शेष इति शेषसंक्रमप्रतिषेधः । आतपमनुष्यतिर्यगायुषां तु 'दुतिचउडाणा उ सेसा उ' इति
॥७९॥
Page #614
--------------------------------------------------------------------------
________________
वचनात् द्वित्रिचतुःस्थानकरससंभवेऽपि तथास्वाभाव्यात् त्रिस्थानकचतुःस्थानकरसस्पर्धकानामुद्वर्तनापवर्तनाप्रकृत्यन्तरनयनरूपस्त्रिप्रकारोऽपि संक्रमो न भवतीति द्विस्थानकस्यैव ग्रहणम्, ज्ञापकं चात्रैतद्वचनमेव, सर्वघातिप्रकृत्यन्तररससम्बन्धाच्चैतेषां रसः सर्वघाती, न त्वघाती, ततो देशघात्यघातिरसप्रतिषेध इति द्रष्टव्यम् ||४७||
सेसासु चउट्ठाणे मंदो सम्मत्तपुरिससंजलणे । एगट्ठाणे सेसासु सव्वधामि दुट्ठाणे ॥ ४८ ॥
(०) - 'सेसासु चउट्ठाणे' त्ति । 'सेसासु' त्ति - सेसाणं सव्वपगतीणं घातं पडुच्च सव्वघातिं ठाणं पड्डुच चतुट्ठाणियं फड्डगं संक्रमति । इयाणिं जहण्णाणुभागसंकमपरिमाणं भणति - 'मंदो सम्मत्तपुरिससंजलणे एगद्वाणे' | 'मंदो 'त्ति - जहण्णाणुभागसंकमो, 'सम्मत्तपुरिससंजलण' त्ति-सम्मत्त पुरिसवेद चतुण्हं संजलणाणं 'एग - ट्ठाणे' इति - एगट्ठाणिगं देसघाति फडगं संक्रमति । कहे ? भण्णइ पुरिसवेदसंजलणाणं अप्पप्पणो खवणंते समयूणदुआवलिया बद्धाति फड्डाइ संकर्मति, तातो वि लतातो एगट्टाणियातो, तेण एगठाणिए रसे फड्डगाणि संकर्मति । सम्मत्तस्स सव्वविद्धो एगट्टाणीतो अणुभागरसो भवति सो संकमति । 'सेसासु सम्बधाइम्मि दुट्टाणे' | 'सेसासु' त्ति भणितसेसासु सव्यपगतीस 'सव्वघातिंमि' तिघातित्तं पडुच्च सव्वघातीणं, ठाणं पडुच्च दुट्ठाणिगाणि संकमंति । वृत्तं परिमाणं ॥ ४८ ॥
(मलय०)– ‘सेसासु' त्ति । शेषाणामुक्तव्यतिरिक्तानां प्रकृतीनां स्थानमाश्रित्य सर्वोत्कृष्टचतुःस्थानको घातित्वमाश्रित्य सर्वघाती रसो यदा संक्रामति तदा स तासामुत्कृष्टोऽनुभागसंक्रमः । तदेवमुक्तमुत्कृष्टानुभागसंक्रमप्रमाणम्, सम्प्रति जघन्यानुभागसंक्रमप्रमाणप्रतिपा
2222
आय
Page #615
--------------------------------------------------------------------------
________________
अनुभाग
दनार्थमाह-'मंदो त्ति । सम्यक्त्वस्य पुरुषवेदस्य संज्वलनानां चैकस्थानके रसे संक्रामति मन्दो-जघन्योऽनुभागसंक्रमो वेदितव्यः। एत-18 कर्मप्रकृतिः | दुक्तं भवति सम्यक्त्वस्य सर्वविशुद्ध एकस्थानको रसो यदा संक्रामति तदा स तस्य जघन्योऽनुभागसंक्रमः, पुरुषवेदसंज्वलनानां च ।
संक्रमकरण ॥८०|| IN
| क्षपणकाले यानि समयोनावलिकाद्विकबद्धानि स्पर्धकानि एकस्थानरसोपेतानि तानि यदा संक्रामन्ति तदा स तेषां जघन्योऽनुभाग-2 | संक्रमः। 'सेसासु' इत्यादि-शेषासूक्तव्यतिरिक्तासु सर्वासु प्रकृतिषु सर्वघातीनि द्विस्थानकरसोपेते स्पर्धके संक्रम्यमाणे जघन्योऽनुभाग |
संक्रमः | संक्रमो वेदितव्यः । इदमत्र तात्पर्य सम्यक्त्वपुरुषवेदसंज्वलनचतुष्टयव्यतिरिक्तानां शेषप्रकृतीनां घातित्वमाश्रित्य सर्वघातीनि, स्थान| माश्रित्य द्विस्थानकरसोपेतानि मन्दानुभावानि यानि रसस्पर्धकानि तानि यदा संक्रामन्ति तदा स तासां जघन्योऽनुभागसंक्रमः । इह १२ | यद्यपि मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणान्तरायपश्चकानामेकस्थानकोऽपि रसो बन्धे प्राप्यते तथापि क्षयकाले | प्राग्बद्धो द्विस्थानकोऽपि रसः संक्रामति नैकस्थानकः केवल इति जघन्यसंक्रमविषयतया नैतेषामेकस्थानकरस उक्तः॥४८॥
(उ०)-'शेषाणाम्'-उक्तव्यतिरिक्तानां प्रकृतीनां स्थानमाश्रित्य सर्वोत्कृष्टश्चतुःस्थानको घातित्वमाश्रित्य सर्वघाती रसःस्वीयः साह| चर्यजनितो वा यदा संक्रामति तदा स तासामुत्कृष्टोऽनुभागसंक्रमः । उक्तमुत्कृष्टानुभागसंक्रमप्रमाणम् । अथ जघन्यानुभागसंक्रमप्रमाणं |
प्रतिपादयति 'मदो' इत्यादि । सम्यक्त्वस्य पुरुषवेदस्य संज्वलनानां चैकस्थानके रसे संक्रामति सति मन्दो जघन्यानुभागसंक्रमो | | ज्ञेयः । इदमुक्तं भवति-सम्यक्त्वस्य सर्वशुद्ध एकस्थानको रसो यदा संक्रामति तदा स तस्य जघन्यानुभागसंक्रमः । पुरुषवेदसंज्वलनानां च क्षपणकाले यानि समयोनावलिकाद्विकवद्धान्येकस्थानकरसोपेतानि सर्वजघन्यस्पर्धकानि तानि यदा संक्रामन्ति तदा स
||८०॥ तेषां जघन्यानुभागसंक्रमः । 'शेषासु'-उक्तव्यतिरिक्तासु सर्वामु प्रकृतिषु सर्वघातीनि द्विस्थानकरसोपेते स्पर्धके संक्रामति जघन्यानुभाग-1
Page #616
--------------------------------------------------------------------------
________________
संक्रमः । सम्यक्त्वपुवेदसंज्वलनचतुष्टयातिरिक्तशेषप्रकृतीनां घातित्वमाश्रित्य सर्वघातीनि स्थानमाश्रित्य द्विस्थानकरसोपेतानि सव-17 जघन्यानि रसस्पर्घकानि यदा संक्रामन्ति तदा स तासां जघन्यानुभागसंक्रम इत्यर्थः । यद्यपि मतिश्रुतावधिमनःपर्यायज्ञानावरण| चक्षुरचक्षुखधिदर्शनावरणान्तरायपञ्चकानामेकस्थानकोऽपि रसो बन्धे प्राप्यते तथापि क्षयकाले पूर्वबद्धद्विस्थानकरसस्यापि संक्रमादे-13 | कस्थानकस्य शुद्धस्यासक्रमात् संक्रमविषयतयैकस्थानकरसस्यानभिधानम् ॥४८॥ उत्कृष्टानुभागसंक्रमप्रमाणम्
जघन्यानुभागसंक्रमप्रमाणम् प्रकृतीनां
स्थानप्रमाणं । घातिप्रमाणं | प्रकृतीनां । स्थानप्रमाणं । घातिप्रमाण देशघाति सम्य० पुं० संज्व०४।।
देशघाति मिश्रस्य नरायस्तिसर्वघाति उक्तशेषाणां
सर्वघाति येगायुरातपाना च
उक्तशेषाणां इदाणिं सादितअणादितपरूवणा। सा दुविहा-मूलपगतिसातिअणातिपरूवणा उत्तरपगतिसातिअनादिपरूवणा य । तत्थ मूलपगतीणं परूवणत्थं भण्णति| अजहण्णो तिण्ह तिहा मोहस्स चउविहो अहाउस्स। एवमणुक्कोसो सेसिगाण तिविहो अणुक्कस्सो॥४९॥
सम्यक्त्वस्य
a sasa acease
Page #617
--------------------------------------------------------------------------
________________
(चू०)–'अजहन्नो तिरह तिहा' इति । णाणावरणियदसणावरणियअंतराइयाणं तिविहो अणादितो धुवो, कर्मप्रकृतिः अधुवो। कहं ? भण्णइ-वीणकसायस्स चरिमंते समयाहिताते आवलिताते सेसाते जहण्णो अणुभागसंकमो संक्रमकरणे
भवति । सो य सादितो अधुवो, तविवरीतो सव्वो अजहण्णो ति, तम्हा अणादीतो धुवो अभव्वाणं, अधुवो | ॥८॥
अनुभागKI भव्वाणं । 'मोहस्स चउब्धिहोइति-मोहस्स अजहण्णतो अणुभागसंकमो चउविहो। कहं ? भण्णइ-मुहुम-12
संक्रमः। | रागस्स चरिमंते समयाहीयाए आवलियाए सेसाए जहण्णो अणुभागसंकमो भवति, तविवरीतो सब्वो अज
हण्णो ति खाइयसम्मदिहिस्स उवसमसेढीए सव्वमोहं उवसामेत्तु पुणो पडिवडमाणस्स सादीतो संकमोभवति। |तं ठाणं अप्पत्तपुवस्स अणादितो, धुवो अभव्वाणं, अधुवो भव्वाणं । 'अहाउस्स एवमणुक्कोसो' त्ति-आउ| यस्स अणुकोसो संकमो चउब्विहो। कहं ? भण्णइ-अप्पमत्तेण देवाउगस्स उक्कोसो अणुभागो बद्धो। तेतीसं| |सागरोवमाणि बन्धावलियाए गयाए संकामेत्तुं पवत्तो जाव आवलितावसेसं ताव उकोसं संकमति । ततो उको| सवोच्छेदे अणुक्कोसस्स सातितो, तं ठाणं अपत्तपुत्वस्म(अणाइओ), धुवो अभव्याणं, अधुवो भव्वाणं । सेसि
गाणं' इति-णामगोत्तवेयणियताणं, 'तिविहो अणुवस्सों' इति-अणातितो धुवो अधुवो इति । अणुक्कोसो संकमोन |तिविहो। कह ? भण्णइ-सुहमरागस्स चरिमसमए उस्सं बद्धं आवलितातितं संकमति जाव सजोगिचरिमसमए ||८१॥ त्ति तं च सादितअधुव्वं । तं मोत्तृणं सेसमणुकोसं ति। तम्हा अणुक्कोससंकमस्स धुवसंतकम्मत्ताओ अणादि, धुवो अभब्वाणं, अधुवो भव्वाणं ॥ ४० ॥
SHADISORSEED
Page #618
--------------------------------------------------------------------------
________________
___ (मलय०) तदेवमुक्तं जघन्यानुभागसंक्रमपरिमाणम् , सम्प्रति साधनादिप्ररूपणा कर्तव्या। सा च द्विधा मूलप्रकृतिसाद्यनादिप्ररूपणा उत्तरप्रकृतिसाद्यनादिग्ररूपणा च । तत्र मूलप्रकृतीनां साधनादिप्ररूपणार्थमाह-'अजहण्णो' ति । ज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणां कर्मणामजघन्योऽनुभागः 'त्रिधा'-त्रिप्रकारः, तद्यथा-अनादिरध्रुवो ध्रुवश्च । तथाहि-क्षीणकषायस्यैतेषां कर्मणां समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागसंक्रमो भवति, स च सादिरध्रुवश्च, ततोऽन्यः सर्वोऽप्यजघन्यः, स चानादिः, अध्रुवध्रुवौ भव्याभव्यापेक्षया । मोहनीयस्याजघन्योऽनुभागसंक्रमश्चतुर्विधः । तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-मूक्ष्मसंपरायस्य क्षपकस्य मोहनीयस्य समयाधिकावलिकाशेषायां स्थितौ जघन्योऽनुभागसंक्रमो भवति । स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्योपशान्तमोहगुणस्थानके न भवति, उपशान्तमोहगुणस्थानकाच प्रतिपततः | सतः पुनरपि भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाधुवौ पूर्ववत । आयुषस्त्वनुत्कृष्टोऽनुभागसंक्रमश्चतुर्विधः, | तद्यथा-सादिरनादिर्बुवोऽध्रुवश्च । तथाहि-अप्रमत्तो देवायुष उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतः संक्रमयितुमारभते । तं च तावत्संक्रमयति यावदनुत्तरसुरभवे स्थितस्य त्रयस्त्रिंशत्सागरोपमाण्यतिक्रामन्ति, आवलिकामात्रा स्थितिरवतिष्ठते। ततोऽन्योऽनुभागसंक्रम आयुषः सर्वोऽप्यनुत्कृष्टः, स च सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । धुवाध्रुवावभव्यभव्यापेक्षया । 'शेषाणां'-नामगोत्रवेदनीयानामनुत्कृष्टोऽनुभागसंक्रमः 'त्रिविधः'-त्रिप्रकारः, अनादिरध्रुवो ध्रुवश्च । तथाहि-सूक्ष्मसंपरायेण क्षपकेण स्वगुणस्थानकस्य चरमसमये तेषां नामगोत्रवेदनीयानां सर्वोत्कृष्टोऽनुभागो बध्यते । बन्धावलिकायामतीतायां यावत्सयोगिचरमसमयस्तावत्संक्रामति । स च सादिरध्रुव। ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चानादिः, आदेरभावात् । धुवाध्रुवौ पूर्ववत् । ॥४९॥
Page #619
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८२॥
(उ०)-उक्तं जघन्यानुभागसंक्रमपरिमाणम् । अथ साधनादिप्ररूपणा कार्या । सा च मूलोत्तरप्रकृतिविषयतया द्विधा । तत्र | मूलप्रकृतीनां साधनादिप्ररूपणामाह-ज्ञानावरणदर्शनावरणान्तरायलक्षणानां त्रयाणां कर्मणामजघन्योऽनुभागस्त्रिधा-अनादिरध्रुवो | संक्रमकरणे ध्रुवश्चेति । तथाहि-एतेषां जघन्यानुभागसंक्रमः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ प्राप्यते, स च सादिरध्रुवश्च । अनुभाग
संक्रमः। ततोऽन्यः सर्वोऽप्यजघन्यः, स चानादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । मोहनीयस्याजघन्यानुभागसंक्रमश्चतुर्विधः-सादिरनादिर्बुवो-1) ऽध्रुवश्च । तथाहि-मोहनीस्य जघन्यानुभागसंक्रमः समयाधिकावलिकाशेषायां स्थितौ सूक्ष्मसंपरायस्य क्षपकस्य भवति, स च सादिर- | ध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च क्षायिकसम्यग्दृष्टरुपशमश्रेण्यां वर्तमानस्योपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्थानादिः । ध्रुवाध्रुवौ पूर्ववत् । अथायुषोऽनुत्कृष्टोऽनुभागसंक्रम एवं मोहनीयाजघन्यानुभागसंक्रमवचतुर्विधः साधनादिध्रुवाध्रुवभेदाद् । तथाहि अप्रमत्तः सुरायुष उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतः संक्र-13 मयितुमारभमाणस्तं तावत्संक्रमयति यावदनुत्तरसुरभवे स्थितस्य त्रयस्त्रिंशत्सागरोपमाण्यतिगच्छन्ति, आवलिकामात्रा स्थितिवतिष्ठते, | ततोऽन्य आयुषोऽनुभागसंक्रमः सर्वोऽप्यनुत्कृष्टः, स च सादिः। तत्स्थानमप्राप्तस्यानादिः। धुवाध्रुवौ पूर्ववद् । शेषाणां नामगोत्रवेदनीयानां अनुत्कृष्टोऽनुभागसंक्रमस्त्रिविधः-अनादिरध्रुवो ध्रुवश्च । तथाहि-सूक्ष्मसंपरायेण क्षपकेण स्वगुणस्थानचरमसमये नामगोत्र| वेदनीयानां सर्वोत्कृष्टोऽनुभागो बध्यते, बन्धावलिकायामतीतायां यावत्सयोगिचरमसमयस्तावत्संक्रम्यते । स च सादिरधुवश्च ।। ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चादेरभावादनादिः । ध्रुवाध्रुवौ पूर्ववत् ॥४९॥
॥८॥ सेसा मूलप्पगइसु दुविहा अह उत्तरा अजहन्नो । सत्तरसण्ह चउद्धा तिविगप्पो सोलसण्हं तु ॥५०॥
Page #620
--------------------------------------------------------------------------
________________
( ० ) - 'सेसमूलपगइस दुविह' त्ति । वृत्त सेसपविकप्पेसु मूलपगतीणं 'दुविह' त्ति-सातितो अधुवो य । कहं ? भण्णइ - चउन्हं घातिक्रम्माणं उक्कोसाणुक्कोसजहण्णगेसु, जहण्णगे कारणं पुत्र्वृत्तं, उक्कोसं मिच्छदिट्ठिस्स लब्भति, तस्स ( अणुको सं), दोसु वि परियत्तंतस्स, दोण्ह वि सादितो अधुवो। सेसाणं चउण्हं उक्कोसजहण्णाजहणेसु दुविहो । कहं ? भण्णइ उमोसे पुत्र्वृत्तं, जहण्णगं सुहुमपज्जत्तगस्स लब्भति त्ति, एवं अजहणणंपि तंभि चेव लब्भति त्ति सादि य अधुवो। इयाणिं उत्तरपगतीणं भण्णति-अह उत्तरासु अजहण्णो संकमो सत्तरसहं कम्माणं सादितादि चतुविगप्पो वि । कहं? भण्णइ-अणताणुबंधि ४ संजलण ४ णवणोकसाया य एएस सत्तरसहं कम्माणं अप्पप्पणो खवर्णते जहण्णगो अणुभागसंकमो भवति । णवरि अणंताणुबन्धिणो उब्वल्लेत्तु पुणो बंधमाणस्स बन्धावलियाए गयाए बितितावलियाए पढमसमए यो जहण्णो अणुभागसंकमो भवति एयं मोत्तूणं सेसं सव्वं अजहणणं भवति । उबसमसेढिण सव्वोवसमणाए उवसंताणं संक्रमाभावातो ण संकमति । पुणो परिवडतो संकामेति, तं पडुच्च सातितो, अणादीतो अपत्तपुत्र्वस्स, धुवो अभव्वाणं, अधुवो भव्वाणं ति । 'तिविगप्पो सोलसण्हं तु 'सोलसण्हं तु कम्मपगडीणं अजहण्णो अणुभागसंकमो तिविगप्पो। कहं ? भण्णइपंचविहं णाणावरणं थीणगिद्वितिगवज्जछदंसणावरणं पंचविहअंतराइतं इति एतेसिं सोलसण्डं कम्माणं जहण्णाणुभागसंकमो खीणकसायस्स समयाहियाते आवलियाते सेसाए वट्टमाणस्स भवति । एतं मोत्तृण सेसो अजहण्णो । तस्स आदी णत्थि, धुवो अभत्र्वाणं, अधुवो भव्वाणं ति, एस तिविहो ॥ ५० ॥
Page #621
--------------------------------------------------------------------------
________________
॥८३॥
(मलय०)-उक्तशेषेषु विकल्पेषु द्विधा प्ररूपणा कर्तव्या । तद्यथा-सादिरध्रुवश्च । तत्र चतुर्णां घातिकर्मणां उत्कृष्टानुत्कृष्टजघन्येषु कर्मप्रकृतिः | जघन्यः सादिरध्रुवश्च भावित एव, उत्कृष्टः कदाचिन्मिथ्यादृष्टेर्भवति, अन्यदा तु तस्याप्यजघन्यः, अत एतौ साद्यध्रुवौ । शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टेषु मध्ये उत्कृष्टो भावित एव, जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्द्रियस्य हतप्रभूतानुभागसत्कर्मणो | लभ्यते, नान्यस्य । प्रभूतानुभागसत्कर्मघाताभावे तु तस्याप्यजघन्यः, तत एतावपि साद्यध्रुवौ । एता मूलप्रकृतीनां साद्यनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह- 'अह' इत्यादि । उत्तर सूत्तरप्रकृतिषु मध्ये सप्तदशानां कर्मणामनन्तानुबन्धिचतुष्टयसंज्वलनचतुष्टयनव नोकपायलक्षणानामजघन्योऽनुभागसंक्रमचतुर्धा । तद्यथा-सादिरनादिर्भुवोऽध्रुवश्च । तथाहि एतेषामनन्तानुबन्धिवर्जानां त्रयोदशकर्मणां स्वस्वक्षयपर्यवसानावसरे जघन्यस्थितिसंक्रमकाले जघन्योऽनुभागसंक्रमः प्राप्यते । अनन्तानुबन्धिनां पुनरुद्वलनासंक्रमेणोद्वल्य भृयोsपि मिथ्यात्वप्रत्ययतो बद्धानां बन्धावलिकायामतीतायां द्वितीयावलिकायाः प्रथमसमये जघन्योऽनुभागसंक्रमः । एतदन्यः पुनः सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः । स चोपशमश्रेण्यामुपशान्तानामेतासां न भवति, ततः प्रतिपाते च | पुनर्भवति, ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । तथा पञ्चविधज्ञानावरणस्त्यानार्द्धत्रिकवर्जपइदर्शनावरणपञ्चविधान्तरायलक्षणानां पोडशकर्मणामजघन्योऽनुभाग संक्रमस्त्रिविकल्पः - त्रिप्रकारः, तद्यथा - अनादिरध्रुवो ध्रुवश्च । तथाहिएतेषां पोडशकर्मणां जघन्यानुभागसंक्रमः क्षीणकपायस्य स्वगुणस्थानकस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य प्राप्यते । ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चादिर्न विद्यते इत्यनादिः, अध्रुवधुवौ भव्याभव्यापेक्षया ।। ५० ।।
॥ ८३ ॥
(उ०)–मूलप्रकृतिषूक्तशेषा विकल्पा द्विधा प्ररूपणीयाः, तद्यथा - सादयोऽध्रुवाच । तत्र चतुर्णां घातिकर्मणामुत्कृष्टानुत्कृष्टजघन्येषु
Dat
संक्रमकरणे अनुभागसंक्रमः ।
Page #622
--------------------------------------------------------------------------
________________
acaraat
| जघन्यः सादिरध्रुवश्च भावित एव । उत्कृष्टो मिथ्यादृष्टेः प्रतिनियतकाल एव भवति, अन्यदा तु तस्याप्यनुत्कृष्ट इत्येतौ साद्यध्रुवौ । | शेषाणां चतुर्णामघातिकर्मणां जघन्याजघन्योत्कृष्टेषु मध्ये उत्कृष्टो भावित एव । जघन्यः सूक्ष्मस्यापर्याप्तस्यैकेन्द्रियस्य हतप्रभूतानुभागसत्कर्मणो लभ्यते, नान्यस्य । प्रभृतानुभागसत्कर्मघाताभावे तु तस्याप्यजघन्यः, किं पुनरन्यस्येत्येतावपि साद्यध्रुवौ । कृता मूलप्रकृतीनां साद्यनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणामाह-'अह' इत्यादि । अथोत्तरात्तरप्रकृतिषु मध्ये सप्तदशानां प्रकृतीनामनन्तानुबन्धिचतुष्टयसंज्वलनचतुष्टयनोकपायनवकलक्षणानामजघन्योऽनुभागसंक्रमश्चतुर्धा साद्यनादिधुवाधुवभेदात् । तथाहि एतासामनन्तानुबन्धिवर्जानां त्रयोदशानां स्वस्वक्षयपर्यवसानावसरे जघन्यस्थितिसंक्रमकाले जघन्यानुभागसंक्रमः प्राप्यते । अनन्तानुबन्धिनां तूलनासंक्रमेणोद्वल्य भूयोऽपि भिथ्यात्वप्रत्ययतो बद्धानां बन्धावलिकातिक्रमे द्वितीयावलिकाद्यसमये जघन्यानुभाग संक्रमो | लभ्यते । एतदन्यस्तु सर्वोऽप्येतासां सप्तदशप्रकृतीनामजघन्यः, स चोपशमश्रेण्यामुपशान्तानामेतासां न भवति, ततः प्रतिपाते च भवतीति सादिः । तत्स्थानमप्राप्तस्यानादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । तथा ज्ञानावरणपञ्चकस्त्यानर्द्धित्रिका र्जदर्शनावरणषट्कान्त| रायपञ्चकलक्षणानां षोडशप्रकृतीनामजघन्यानुभागसंक्रमस्त्रिविकल्पः - त्रिप्रकारः - अनादिरध्रुवो ध्रुवश्चेति । तथाहि एतासां पोडशप्रकृ| तीनां जघन्यानुभाग संक्रमः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य प्राप्यते, ततोऽन्यः सर्वोऽप्यजघन्यः, तस्य चादिर्नास्तीत्यनादिः । अध्रुवाभ्रुवौ प्राग्वत् ॥५०॥
| तिविहो छत्तीसाए णुकोसोऽह णवगस्स य चउद्धा । एयासिं सेसा सेसगाण सव्वे य दुविगप्पा ॥ ५१ ॥ ( ० ) - छत्तीसाए कम्मपगडीणं अणुक्कसो अणुभागसंकमो अणादिधुवअधुव इति तिविगप्पो । के ते कम्हा
Page #623
--------------------------------------------------------------------------
________________
॥८४||
कहं वा तिविगप्पो? भण्णइ-सातावेयणिज्जपणिंदितजातितेजतिगसत्तगं समचउरंससंठाणं लोहितहालिह-18 | सुकिलसुरभिगन्धकसायअंबिलमहुरमउतलहुतउसिणणिद्ध इति एवं सुभवण्णेकारसगं अगुरुलहुतं पराघातं
संक्रमकरणे
अनुभागउस्सासं पसत्थविहायगति, तसबादरपज्जत्तपत्तेयथिरसुभसुभगसुस्सरआदेयजसमिति-एतं तसादिदसगं भ
संक्रमः। |णंति, णिमेणमिति एयासिं छत्तीसाए पगतीणं खवगो अप्पप्पणो बन्धवोच्छेयकाले उकोसं अणुभागं बंधति, | आवलिआते गताते उक्कोसं संकमति जाव सजोगिचरिमसमउत्ति। खवगसजोगिकेवलिवजस्स सेसस्स अणुकस्सं अणुभागं संकमति, तस्स आदी णत्थि, धुवसंतकम्मतादेव, धुवो अभब्वाणं, अधुवो भव्वाणं ति तिविगप्पं भवति। 'अह णवगस्स य चउद्ध' त्ति-णवण्हं पगतीणं अणुकस्सो अणुभागसंकमो चउब्विहो। के वा | कम्हा कहं वा चउब्विहो? भण्णइ-उरालियसत्तगवजरिमहणारायसंघयणउज्जोवणामाणं एतेसिं णवण्हं कम्माणं उज्जोयवजाणं देवेण सम्महिटिणा सव्वसुद्धेण उक्कोसो अणुभागो बद्धो, उज्जोयवजाणं तस्स बन्धावलियाए गताए उकोसो अणुभागो संकमति । उज्जोवणामस्स अहे सत्तमाए गमितस्म मिच्छदिहिस्स से काले सम्मत्तं पडिवजिउकामस्स उकोसो अणुभागो बद्धो, सो बन्धावलिताते गताते उक्कोस्माणुभागो संकमति। जहण्णेण अंतोमुहुत्तं, उक्कोसेणं व छावट्ठीउ सागरोवमाणं । उकसातो परिवडमाणस्स अणुक्कोसस्स सातीतो अणु
॥८४॥ भागसंकमो, तं ठाणं अप्पत्तपुवस्स अणादीतो, धुवो अभव्वाणं, अधुवो भव्वाणं एस चउब्विहो। 'एतासिंह सेसा सेसिगाणं सब्वे य दुविगप्पा' इति । 'एतासिं सेस' त्ति-सत्तरससोलसछत्तीसणवाणं भणियविगप्पं ||
Page #624
--------------------------------------------------------------------------
________________
|१६| मोत्तण सेसा तिणि विगप्पा । तेसु सञ्बेसु सादितअधुवो अणुभागसंकमो। 'सेसिगाण सम्वे य'त्ति । 'सेसि
गाणं' ति-भणितसेसाणं अट्टहुत्तरिवजाणं असीतीते पगतीणं 'सब्वे य' ति-उक्कोसअणुक्कोसजहण्णाअजहण्णा विगप्पा 'दुविगप्प' त्ति-साति य अधुवा । कहं ? (सत्तरसण्हं सोलसण्ह(उकोसो मिच्छदिहिस्स, अणुक्कोमो)वि तस्लेव मिच्छदिहिस्स, उस्साणुस्सा (परावत्तिओ) लम्भंति । छत्तीसहं जहण्णतो मुहमगिदियंमि हतसत्तकंभितमि । अजहण्णगो वि तस्सेव सुहुमस्स । उक्कोसं ग्ववगसजोगिम्मि, कारणं पुच्चुत्तं । तम्हा तिसु वि सादि य अधुवो। णवगस्स जहण्णगं सुहुमंमि हतसंतकंमंमि, अजहण्णगो वि तस्सेव, उक्कोसस्स पुवुत्तं देवंमि तमतमाणारगंमि य, तम्हा तिसु वि सादितमधुवो। सेसिगाणं सण्णिमि पंचिंदियम्मि पजत्तगंमि सुभाणं विसुद्धमि असुभाणं संकिलिङ्खिमि उक्कोसो अणुभागबन्धो लब्भति । उक्कोस्साणुकोसस्स सादिअअधुवो अणुभागसंकमो। एतेसिं जहण्णगं सुहुमंमि हतसंतकंमितम्मि लब्भति, अजहण्णगं सव्वत्थ, तम्हा सादितअधुवो सम्वत्थ । भणिया सादिअणादिपरूवणा॥५१॥
(मलय०)-'तिविहो'त्ति । सातवेदनीयपञ्चेन्द्रियजातितैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघृष्णस्निग्धलक्षणशुभवर्णाघेकादशकागुरुलघूच्छ्वासपराघातप्रशस्तविहायोगतित्रसादिदशकनिर्माणलक्षणानां पत्रिंशत्प्रकृतीनामनुत्कृष्टोऽनुभागसंक्रमः 'त्रिविधः'-त्रिप्रकारः, तद्यथा-अनादिध्रुवोऽध्रुवश्च । तथाहि आसां पत्रिंशत्प्रकृतीनां क्षपक आत्मीयात्मीयबन्धव्यवच्छेदकाले उत्कृष्टमनुभागं वनाति बद्ध्वा च बन्धावलिकायामतीतायां संक्रमयितुमारभते, तं च तावत्संक्रमयति यावत्सयोगिकेव
DOICERSONACEARRAR
CCCG
Page #625
--------------------------------------------------------------------------
________________
लिचरमसमयः । ततः क्षपकसयोगिकेवलिवर्जस्य शेषस्यानुत्कृष्ट एवानुभाग एतासां संक्रामति, तस्य चादिर्न विद्यत इत्यनादिः । ध्रुवाकर्मप्रकृतिः ध्रुवौ अभव्यभव्यापेक्षया । 'अह' इत्यादि । अथशब्दस्तथार्थे । नवकस्य-उद्योतवज्रर्षभनाराचसंहननौदारिकसप्तकलक्षणस्यानुत्कृष्टोनुभाग-3 संक्रमकरणे
| संक्रमश्चतुर्विधः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-एतेषामुद्योतवर्जानामष्टानां कर्मणां सम्यग्दृष्टिदेवोऽत्यन्तविशुद्धपरिणाम | ॥८५||
अनुभाग
संक्रमः। उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायामतीतायां संक्रमयति । उद्योतनाम्नः पुनः सप्तमनरकपृथिव्यां वर्तमानो नैरयिको मिथ्याष्टिः | सम्यक्त्वं प्रतिपत्तुकाम उत्कृष्टमनुभागबन्धं करोति । ततो बन्धावलिकायामतीतायां संक्रमयति । तं च जघन्येनान्तर्मुहूर्तमुत्कर्षतो द्वे षषष्टी सागरोपमाणां यावत् । इह यद्यपि सप्तमनरकपृथिव्यां चरमेऽन्तर्मुहूर्तेऽवश्यं मिथ्यात्वं गच्छति तथाप्यतने भवेऽन्तर्मुहुर्तानन्तरं | यः सम्यक्त्वं प्रतिपद्यते स इह गृह्यते । ततोऽपान्तराले स्तोको मिथ्यात्वकालो भवन्नपि चिरंतनग्रन्थेषु न विवक्षित इत्यस्माभिरपि द्वे
षषष्टी सागरोपमाणां यावदित्युक्तम् । तत उत्कृष्टात्प्रतिपतितस्यानुत्कृष्टः । स च सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवाव| भव्यभव्यापेक्षया । 'एयासिं' इत्यादि । एतासां सप्तदशषोडशपत्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषा विकल्पाः, उक्तसप्तदशादिव्यतिरि
क्तानां च शेषप्रकृतीनामशीतिसंख्यानां सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्या 'द्विविकल्पाः'-द्विप्रकारा ज्ञातव्याः, तद्यथा सादयोऽध्रुवाश्च । | तथाहि-सप्तदशानां पोडशानां चोत्कृष्टोऽनुभागसंक्रमो मिथ्यादृष्टरुत्कृष्ट संक्लेशे वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्ट एव । । (3 अत एव तौ द्वावपि साद्यधुवौ । जघन्यो भावित एव । तथा पत्रिंशत्प्रकृतीनां नवकस्य च जघन्योऽनुभागसंक्रमः सूक्ष्मैकेन्द्रिये हत
॥८५॥ प्रभृतानुभागसत्कर्मणि प्राप्यते । प्रभृतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यस्तत एतौ साद्यधुवौ । उत्कृष्टो भावित एव । शेषाणां प्रकृतीनां संज्ञिनि पश्चन्द्रिये पर्याप्त शुभानां वैक्रियसप्तकदेवद्विकोचैर्गोत्रातपतीर्थकराहारकसप्तकमनुजद्विकनरकायुर्वजशेषायुस्त्र-1
DDODARSHOROSCGs
Page #626
--------------------------------------------------------------------------
________________
aa
| यरूपाणां चतुर्विंशतिसंख्यानां विशुद्धी, अशुभानां च - स्त्यानर्द्धित्रिकासात वेदनीयदर्शनमोहनीयत्रितयाप्रत्याख्यानप्रत्याख्यानावरणकषायनरकायुर्नरकद्विकतिर्यग्विकपञ्चेन्द्रिय जातिवर्ज शेषजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहननाशुभवर्णादिनवकाप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोत्ररूपाणां षट्पञ्चाशत्संख्यानां संक्लेशे उत्कृष्टोऽनुभागबन्धो लभ्यते । शेषकालं त्वनुत्कृष्टः । एवं संक्रमोऽपि । तत एतौ साद्यध्रुवौ । जघन्योऽनुभागसंक्रमः पुनः सूक्ष्मैकेन्द्रिये हतप्रभृतानुभागसत्कर्मणि प्राप्यते । प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यः । तत एतावपि साद्यध्रुवौ ॥ ५१ ॥
( उ० ) - सात वेदनीयपञ्चेन्द्रियजातितैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुल घूष्णस्निग्धलक्षणवर्णाद्यकादशकागुरुलधूच्छ्वासपराघातप्रशस्तविहायोगतित्र सदशक निर्माणलक्षणानां षट्त्रिंशत्प्रकृतीनामनुत्कृष्टोऽनुभागसंक्रमस्त्रिविधोनादिध्रुवावभेदात् । तथाहि - एतासां षट्त्रिंशत्प्रकृतीनां स्वस्वबन्धव्यवच्छेदकाले क्षपक उत्कृष्टमनुभागं बनाति, बन्धावलिकात्यये च तं संक्रमयितुमारभते । तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः । ततः क्षपकसयोगिकेवलिवर्जस्य सर्वस्यानुत्कृष्ट एवासामनुभागः संक्रामति । स चानादि, आदेरभावात् । ध्रुवा ध्रुवावभव्यभव्यापेक्षया । अथशब्दस्तथार्थे, नवकस्योद्योतवर्षभनाराच संहननौदारिकसप्तकलक्षणस्यानुत्कृष्टोऽनुभागसंक्रमचतुर्विधः साद्यनादिध्रुवा ध्रुव भेदात् । तथाहि एतासामुद्योतवर्जानामष्टानां प्रकृतीनां सम्यग्दृष्टिदेवोऽत्यन्तविशुद्धपरिणाम उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायामतीतायां तं संक्रमयति । उद्योतनाम्नस्तु सप्तमनरकक्षितेनैरयिको मिध्यादृष्टिः सम्यक्त्वं प्रतिपित्सुरुत्कृष्टमनुभागं बनाति । बन्धावलिकात्यये च तं संक्रमयति जघन्येनान्तर्मुहूर्तम्, उत्कर्षतो द्वे षट्पष्टी सागरोपमाणां यावत् । इह यद्यपि सप्तमनरकपृथिव्यामन्ति मेऽन्तर्मुहूर्तेऽवश्यं मिथ्यात्वं गच्छति, तथाऽप्यग्रेतनभ
Page #627
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥८६॥
वेऽन्तर्मुहूर्त्तानन्तरं यः सम्यक्त्वं प्रतिपत्स्यते स इह गृह्यते । ततोऽन्तराले स्तोकं मिथ्यात्वकालमविवक्षितत्वाद् द्वे षट्षष्टी सागरोपमाणामुच्येते । तत उत्कृष्टात् प्रतिपतितस्यानुत्कृष्टः, स च सादिः । तत्स्थानमप्राप्तस्यानादिः । अध्रुवध्रुवौ भव्याभव्यापेक्षया । एतासां सप्तदशषोडशषट्त्रिंशन्नवकरूपाणां प्रकृतीनामुक्तशेषविकल्पाः सप्तदशाद्यतिरिक्तानां च शेषप्रकृतीनामशीतिसङ्ख्यानां सर्वेऽपि विकल्पा द्विविकल्पाः - द्विप्रकारा ज्ञातव्याः, साद्यध्रुव भेदात् । तथाहि - सप्तदशानां षोडशानां चोत्कृष्टोऽनुभाग संक्रमो मिध्यादृष्टेरुत्कृष्टसंक्लेशे वर्तमानस्य प्राप्यते, शेषकालं तु तस्याप्यनुत्कृष्ट एवेत्येतौ द्वावपि साद्यध्रुवौ । जघन्यस्तु भावित एव । तथा षट्त्रिंशत्प्रकृतीनां नवकस्य च जघन्योऽनुभागसंक्रमः सूक्ष्मैकेन्द्रियस्य हतप्रभूतानुभागसत्कर्मणः प्राप्यते, प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्य | इत्येतौ साद्यभ्रुवौ । उत्कृष्टस्तु भावित एव । शेषाणां प्रकृतीनां संज्ञिपञ्चेन्द्रियपर्याप्ते शुभानां वैक्रिय सप्तकदेवद्विको चैर्गोत्रातपतीर्थकराहारकसप्तकमनुजद्विकनरसुरतिर्यगायुर्लक्षणानां चतुर्विंशतिसङ्ख्यानां विशुद्धौ अशुभानां च स्त्यानर्द्धित्रिकासात वेदनीयदर्शनमोहनीयत्रयाप्रत्याख्यानप्रत्याख्यानावरणकषायनरकायुर्नरक द्वि कतिर्यग्द्विकाद्यजातिचतुष्टयानाद्य संस्थान संहनना शुभवर्णादि नवकाप्रशस्तविहायो गत्युपघातस्थावरद शकनीचैगोत्ररूपाणां पदपंचाशत्सङ्ख्यानां संक्लेशे उत्कृष्टोऽनुभागबन्धो लभ्यते, तथाविधविशुद्धिसंक्लेशाभावे त्वनुत्कृष्टः । तथैव संक्रमावप्युत्कृष्टानुत्कृष्टाविति साद्यध्रुवावेतौ । जघन्यानुभागसंक्रमस्तु सूक्ष्मैकेन्द्रिये हतप्रभृतानुभाग सत्कर्मणि लभ्यते । प्रभूतानुभागसत्कर्मघाताभावे तु तस्मिन्नप्यजघन्यस्तत एतावपि साद्यध्रुवौ ।। ५१ ।।
sak
संक्रमकरणे
अनुभागसंक्रमः ।
॥ ८६ ॥
Page #628
--------------------------------------------------------------------------
________________
मूलप्रकृतिष्वनुभागसंक्रमस्य साधादिभङ्गयन्त्रम् ।
अजघन्यः
जघन्यः
अनुत्कृष्टः प्रकृतीनां
सादिः अध्रुवः अना० ध्रुवः | सादिः अध्रुवः | सादिः अधु० अना० धु० | सादिः अधु० ज्ञाना० दर्शना० भव्यानां अक्षी-अभ- | १२ मे सादि- उत्कृष्टादा- सादि- नियतका- सादित्वात् विघ्नानां णमो- व्या० समयाधि- त्वात् गतानां प्र- स्वात्
लत्वात् हानांकाव० शेषे थमममये मोहस्य ११ तः प
सादिक्षप०१०मे तितक्षायि स्थाना" समयाधिकसम्य०
काव शेषे आयुषः अहतप्रभू सादित्वात् हतप्रभूता- उत्कृष्टा- भव्यानां साद्य-अभ उ० सत्ताका तानुभा
नुभागदन्येषां
"नामनुत्तरागानां
जीवानां बन्धका
णां च नामगोत्रवेदनीयानां
भावा
" १२-१३ मे
प्राप्ता- व्यानांना मनुजा
TIODEOS
आदेर
क्षपकाणां
Page #629
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||62||
प्रकृतीनाम्
९. नोक० संज्व० उप०
४ नाम्
अनन्तानु०
४ नाम्
सादिः
श्रेणितः
पतितानां
"
अजघन्यः
अधु०
भ०
1
ज्ञाना० ५- दर्श०
६- अन्त० ५
नाम
सात-पंचे तै० अहतप्रभू- सादित्वात्
७- समच-शुभ तानुभागवर्णादि ११-अ- सत्ताकानां
गु० उच्छ्वा०
उत्तरप्रकृतिष्वनुभाग संक्रमस्य साद्यादिभङ्गयन्त्रम् ।
अनुत्कृष्टः
जघन्यः अना० धुवः सादिः
साध- अभ- स्वस्वक्षय प्राप्ता व्या० समये
अधुवः सादिः अध्रुवः अना० ध्रुवः सादि उत्कृष्टानु- सादित्वात् भागसंक्रमा त्वात् त्पतितानां
नां
11
आदेर
भावा
पुनर्बन्धद्वि" तीयावलिकाद्यसमये
१२ मे " समयाधि
काव० शेषे
हतप्रभृता
नुभागसत्कर्म सूक्ष्मै ।
"
33
32
23
1
-
23
|
T
I
उत्कृष्टः
सादिः अधु०
उत्कृ० सं सादित्वात् क्लेशानां
मिथ्यादृशां
#
भव्यानां क्षपक अभ- स्वस्वक्षपसयो- व्यानां ककालात् गिव- सयोगिगु
जैशे
पर्यन्तव
=
33
aa222222
संक्रमकरणे
अनुभागसंक्रमः ।
॥८७॥
Page #630
--------------------------------------------------------------------------
________________
| केंद्रियाणां
पाणां
तमानाना
,
परा०-सुखगत्रसादि १०-नि माणानां (३६) वज्र-औदा०
७ नाम्
साध
उ० संक्रमा त्पतितानां
प्राप्त
उद्योतस्य
"
अतिविशुद्ध सम्यक देवानां सम्य अभि मुखसप्तमनारकाणां विशुद्ध प
० संनि
पंचेन्द्रि
याणां
वै०७-देव २-उ चैः-आत०-जिन-आहा०७-म नु०२-शुभायु ३ नाम् (२४) स्त्यानर्द्धित्रिका दि५६अशुभाना | मुक्तशेषाणां
"
-
- संकिष्टप
"
र्याः संशिप चेन्द्रिया
Page #631
--------------------------------------------------------------------------
________________
संक्रमकरणे अनुभागसंक्रमः।
a इदानीं सामित्तं भण्णति। तं दुविहं-उक्नोसअणुभागसंकमसामित्तं जहण्णऽणुभागसंकमसामित्तं। तत्थ कर्मप्रकृतिःउकोसं पुव्वं वुचति । तकालपरिमाणणियमाणत्थं इमा गाहा॥८८॥ | उक्कोसगं पबंधिय आवलियमइच्छिऊण उक्कस्सं । जाव ण घाएइ तयं संकमइ आमुहत्तंता ॥५२॥
(चू०)-उक्कोसगं बंधिउमाढतं आवलियाते परतो उसोसं संकमयति जाव तं उकोसं स ण विणासेति । तं | कित्तियकालं ण विणासेति ? भण्णति-'आमुहुत्तता' त्ति-जाव अंतोमुहुत्तं । परतो मिच्छादिट्ठी सुभाणं अणुभागं संकिलेसेणं विणासेति असुभाणं विसोहीए विणासेति त्ति तेण मुहुत्तगहणं ॥५२॥
(मलय०)-कृता साधनादिप्ररूपणा, सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा उत्कृष्टानुभागसंक्रमस्वामित्वं जघन्यानुभागसंक्रमस्वामित्वं च । तत्रोत्कृष्टानुभागसंक्रमस्वामित्वमभिधित्सुस्तत्कालप्रमाणनियमनार्थमिदमाह-'उक्कोसगं' ति । मिथ्यादृष्टिरुत्कृष्टमनुभागं बद्ध्वा तत आवलिकामतिक्रम्य-बन्धावलिकायाः परत इत्यर्थः, तमुत्कृष्टमनुभागं संक्रमयति तावद्यावन्न विनाशयति । कियन्तं कालं यावत्पुनर्न विनाशयतीति चेत् , उच्यते-'आमुहूर्तान्तः'-अन्तर्मुहूर्त यावदित्यर्थः । परतो मिथ्यादृष्टिः शुभप्रकृतीनामनुभागं संक्त| शेन अशुभप्रकृतीनां तु विशुद्धयाऽवश्यं विनाशयति ।। ५२ ॥ | (उ०) कृता साधनादिप्ररूपणा, अथ स्वामित्वकथनावसरः। तच्च द्विधा उत्कृष्टानुभागसंक्रमस्वामित्वं जघन्यानुभागसंक्रमस्वा|मित्वं च । तत्रोत्कृष्टानुभागसंक्रमस्वामित्वं निरुरूपयिषुस्तत्कालप्रमाणनियममादावाह-मिथ्यादृष्टिरुत्कृष्टमनुभागं बवा, आवलिकामिति बन्धावलिकामतिक्रम्य तस्याः परत इत्यर्थः, उत्कृष्ट मनुभागं तावत्संक्रमयति यावन्न घातयति विनाशयति । कियन्तं कालं या-1
Page #632
--------------------------------------------------------------------------
________________
बन्न विनाशयतीति चेद् ,उच्यते-'आमुहत्ताद्'-अन्तर्मुहूर्त यावदित्यर्थः । परतो मिथ्यादृष्टिः शुभप्रकृतीनामनुभागं संक्लेशेनाशुभप्रकतीनां तु विशुद्धयाऽवश्यं विनाशयति ।। ५२ ॥ __ इयाणिं सामी णिदंसिजत्ति| असुभाणं अन्नयरो सुहमअपजत्तगाइ मिच्छो उ । वजिय असंखवासाउए य मणुओववाए य ॥५३॥ IN
(चू०)-'असुभाणं' ति। पंचविहं णाणावरणं, णवविहं दसणावरणं, असातावेयणिज्ज़, अट्ठावीसतिविहं मोहणिज, णिरयगतितिरियगतिएगिदियजाति जाव चउरिदियजाति, संघयणसंठाणा आदिल्लविरहिगा दस, कालाणीलादुन्भिगंधातित्तकडुकक्खडगरूतसीतलुक्ख एतं कुवण्णणवगं भण्णति, णिरयाणुपुञ्चितिरियाणुपुवी उपघातं अपसत्थविहायगति थावरं सुहुमं अपजत्तगं साहारणं अथिरं असुभं दृभगं दुसरं अणादेजं अजस| मिति-एवं थावरदसगं भण्णति, णीयागोयं, पंचविहं अन्तराइयमिति-एतासिं अट्ठासीतीए असुभपगतीणं 'अण्णयरातो-विसेसियवयणं 'सुहमअपजत्तगादि मिच्छो उत्ति-सुहमएगिदियअपज्जत्तगमिच्छादिहि आदि कातृण सव्वो मिच्छदिट्ठी अण्णयरो-एगिंदितो वा बितिचतुपंचेन्दियतिरिमणुस्सादेवनेरतितो वा पजत्तगो अपज्जत्तगो वा उक्कोसं अणुभागं संकामेति । अविसेसेण सब्वे इति पत्ते अववातो-'वजितअसंखवासाउते य मणुओववाए य-असंखेजवासाउता तिरिक्खमणुस्सा देवा य जे माणुसेसु उववजंति एते मोत्तुण । कहं एते ण संकामंति? भण्णति-उकोसअणुभागरसं न बन्धंति तिव्वेण संकिलेसेण तेसु ण उबवजंति। तव्वजा सेसा
Page #633
--------------------------------------------------------------------------
________________
उकोसं अणुभागं संकामेति ॥५३॥ कर्मप्रकृतिः
(मलय०)-सम्प्रति स्वामी प्रतिपाद्यते-'असुभाणं' ति। अशुभानां प्रकृतीनां पञ्चविधज्ञानावरणनवविधदर्शनावरणासातवेदनीयाष्टा-115संक्रमकरणे पटाविंशतिविधमोहनीयनरकद्विकतिर्यद्विकपञ्चेन्द्रियवर्जजातिचतुष्टयप्रथमवर्जसंस्थानप्रथमवर्जसंहनननीलकृष्णदरभिगन्धतिक्तकटुकरूक्षशी-I. HI
संक्रमः। तकर्कशगुरूपघाताप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणापर्याप्तास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचेोत्रपञ्चविधान्तरायलक्षणानामष्टाशीतिसंख्यानामन्यतरः सूक्ष्मापर्याप्तादिः, आदिशब्दात् पर्याप्तसूक्ष्मपर्याप्तापर्याप्तबादरद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञितिर्यपश्चेन्द्रिय| मनुष्यदेवनारकपरिग्रहः। तत एतेषामन्यतमो मिथ्यादृष्टिरुत्कृष्टमनुभागसंक्रमं करोति, केवलमसंख्येयवर्षायुषो मनुष्यतिरश्चो ये च देवाः | स्वभबाश्युत्वा मनुष्येषूत्पद्यन्ते तांश्च मनुष्योपपातान् आनतप्रमुखान् देवान् वर्जयित्वा । एते हि मिथ्यादृष्टयोऽपि नाशुभप्रकृतीनामुक्त-13 | स्वरूपाणामुत्कृष्टमनुभागं बध्नन्ति, ती संक्लेशाभावात् , ततश्वोत्कृष्टानुभागसंक्रमाभाव इति तेषां वर्जनम् ॥ ५३॥ __ (उ०) अथोत्कृष्टसंक्रमस्वामी प्रतिपाद्यते--अशुभानां प्रकृतीनां ज्ञानावरणपश्चकदर्शनावरणनत्रकासातवेदनीयाष्टाविंशतिविधमोहनी| यनरकतिकतिर्यग्द्विकाद्यजातिचतुष्टयानाद्यसंस्थानसंहनननीलकृष्णदुरभितिक्तकटुकरूक्षशीतकर्कशगुरूपघाताप्रशस्तविहायोगतिस्थावरदश-18 | कनीचैर्गोत्रान्तरायपञ्चकलक्षणानामष्टाशीतिसङ्खथानामन्यतमः सूक्ष्मापर्याप्तादिः, आदिशब्दाद् पर्याप्तसूक्ष्मपर्याप्तापर्याप्तबादरद्वित्रिचतु-12 | रिन्द्रियासंज्ञिसंज्ञितिर्यपश्चेन्द्रियमनुष्यदेवनारकपरिग्रहः । एतदन्यतमो मिथ्यादृष्टिरुत्कृष्टमनुभागसंक्रमं करोति । अविशेषोक्तो नियकाममाह केवलं येऽसङ्खयेयवर्षायुषो मनुष्यतिर्यञ्चो ये च मनुष्योपपाता नामानतप्रमुखा देवाः स्वभवाच्च्युत्वा मनुष्येष्वेवोत्पद्यन्ते इति-II ॥८॥ | कृत्वा तान् वर्जयित्वा । एते हि मिथ्यादृष्टयोऽपि सन्तो न प्रागुक्ताशुभप्रकृतीनामुत्कृष्टमनुभागं बध्नन्ति, तीव्रसंक्लेशाभावात् । तत 7
ROHORORDICROR
Page #634
--------------------------------------------------------------------------
________________
एतासामुत्कृष्टानुभाग संक्रमोऽप्येतेषां न भवतीत्येतद्वर्जनम् ॥ ५३ ॥
इदाणिं सुभपगतीणं आउगाणं च सामित्तपरूवणा
सव्वत्थ आयवुज्जोयमणुयगइपंचगाण आऊणं । समयाहिगालिगा सेसिगत्ति सेसाण जोगंता ॥ ५४ ॥ (०) - 'सव्वत्थ' त्ति । णियभिएस एगिंदियअपज्जत्तातिसु पडिसेहिएसु असंखवासाउ मणुयतिरिएस मणुतोववातिएसु देवेसु आणतादिसु एतेसु वि पडिसेहिएस 'आतवुज्जोयमणुयगइ पंचगाणं' ति-आतावं, उज्जोयं, मणुयगतिउरालियसरीरउरालियंगोवंगवज्जरिसभ मणुयगतिपातोग्गाणुपुब्बी, उरालियदुगग्गहणेण उरालितसत्तगं गहितं, एतासिं बारसहं पगतीणं सव्वेसिं उक्कोसो अणुभागसंकमो भवति । किं कारणं? भण्णाई - सम्मद्दिट्ठी सुभं अणुभागं ण विणासेति, उक्कोसेण बे छावट्टी सागरोवमाणं सुभं अणुभागं उक्कोसं परिपालेति । एवतियं कालं अविणासेत्तु पच्छा सत्र्वहिं उप्पज्जति । 'आतृणं समताहिगालिगा सेसिग' त्ति - चउन्हं आउगाणं उक्कोसं अणुभागं बंधिन्तु बंधावलितादीतं जाव समयाहियावलियसेसा तावुक्कोसो अणुभागो संकमति । 'सेसाण जोगंत' त्ति-सेसाणं सुभपगतीणं सातावेयणीतदेवगतिपंचिंदियजातिवेउग्वियसत्तगा आहारगसत्तगा तेजतिगसत्तग समचउरंससंठाणं सुभवण्णेकारस देवाणुपुवि अगुरुलहुग पराघाय उस्सास पसत्थ विहायगति तसादिदसगं णिमेण तित्थगर उच्चागोयमिति - एतासिं चउप्पण्णाए पगतीणं अप्पप्पणो बंधवोच्छेयाओ आवलियाओ परतो जाव सजोगियरिमसमतोत्ति ताव उक्कोस अणुभागसंकमसामिणो । भणियं
aa
Page #635
--------------------------------------------------------------------------
________________
उक्कोससाभित्तं ॥५४॥ कर्मप्रकृतिः
(मलय०) 'सव्वत्थ' ति । सर्वत्र सर्वेषु सूक्ष्मापर्याप्तादिषु नैरयिकपर्यवसानेषु असंख्येयवर्षायुस्तिर्यग्मनुष्येषु मनुष्योपपातेषु च ||संक्रमकरणे ॥९॥
देवेषु आनतादिषु मिथ्यादृष्टिषु सम्यग्दृष्टिषु वा आतपस्योद्योतस्य मनुजगतिपश्चकस्य-मनुजगतिमनुजानुपूयौदारिकद्विकवज्रपभ-1 नाराचसंहननलक्षणस्य, अत्रीदारिकद्विकग्रहणादौदारिकसप्तकं गृह्यते, तथाविवक्षणात , ततः सर्वसंख्यया द्वादशानां प्रकृतीनामुत्कृष्टो
संक्रमः। | ऽनुभागसंक्रमो वेदितव्यः । तथाहि-सम्यग्दृष्टिः शुभमनुभागं न विनाशयति किंतु विशेषतो द्वे षट्पष्टी सागरोपमाणां यावत् परि-| पालयति, ततः उत्कर्षत एतावन्तं कालं यावदुत्कृष्टमनुभागमविनाश्य पश्चात्सर्वत्र यथायोग्यमुत्पद्यते । ततो मिथ्यादृष्टिष्वप्यनन्तरोक्त| प्रकृतीनामुत्कृष्टोऽनुभागसंक्रमोऽन्तर्मुहूर्त कालं यावदवाप्यते । आतपोद्योतयोश्चोत्कृष्टोऽनुभागो मिथ्यादृष्टिनव बध्यते, ततो न तत्र | तयोरुत्कृष्टानुभागसंक्रमाभावः। मिथ्यात्वाच्च प्रतिपत्य सम्यक्त्वं गते सम्यग्दृष्टावपि प्राप्यते । न च सम्यग्दृष्टिः सन् तयोरुत्कृष्टमनुभागं विनाशयति, शुभप्रकृतित्वात् । ततो द्वे षट्पष्टी अपि सागरोपमाणां यावदुत्कर्षतस्तयोस्तत्र संक्रमो द्रष्टव्यः । तथा चतुर्णामायुषामुत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायामतीतायां यावत्समयाधिकावलिका शेषा तावदुत्कृष्टानुभागसंक्रमः प्राप्यते । शेषाणां तु शुभप्र४ कृतीनां सातवेदनीयदेवद्विकपञ्चेन्द्रियजातिवैक्रियसप्तकाहारकसप्तकतैजससप्तकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रवर्णसुरभिगन्धकपाया| म्लमधुररसमृदुलघुस्निग्धोष्णस्पर्शप्रशस्तविहायोगत्युच्छ्वासागुरुलघुपराघातत्रसादिदशनिर्माणतीर्थकरोच्चैगोत्रलक्षणानां चतुःपञ्चाशत्संख्यानामात्मीयात्मीयबन्धव्यवच्छेदसमये उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतस्तावदुत्कृष्टमनुभागं संक्रमयति यावत्सयोगिके
॥९ ॥ वलिचरमसमयः। तथा चैतासां प्रकृतीनामुत्कृष्टानुभागसंक्रमस्वामिनः प्रायोऽपूर्वकरणादयः सयोगिकेवलिपर्यवसाना द्रष्टव्याः॥५४॥
Page #636
--------------------------------------------------------------------------
________________
|| (उ०) सर्वत्र सर्वेषु सूक्ष्मापर्याप्तादिनैरयिकान्तेषु असङ्खथेयवर्षायुस्तियग्मनुष्यमनुष्योपपातदेवसहितेषु मिथ्यादृष्टिषु सम्यग्दृष्टिषु ||
वाऽऽतपस्योद्योतस्य मनुजगतिमनुजानुपूयौदारिकद्विकवर्षभसंहननलक्षणस्य मनुजगतिपञ्चकस्य च, अत्रौदारिकहिकोक्तिभङ्गयाऽप्योदारिकसप्तकं गृह्यते तथैव विवक्षणात् , ततः सर्वसङ्ख्यया द्वादशानां प्रकृतीनां उत्कृष्टानुभागसंक्रमो ज्ञातव्यः । तथाहि-सम्यग्दृष्टिः शुभप्रकृतीनामनुभागं न विनाशयति किंतु विशेषतो व षषष्टी सागरोपमाणां यावदनुवर्तयति । तत उत्कर्षत एतावन्तं कालमियती| नां प्रकृतीनामुत्कृष्टमनुभागमविनाश्य पश्चात्सर्वत्र यथायोगमुत्पद्यते । ततो मिथ्यादृष्टिष्वप्यनन्तरोक्तप्रकृतीनामुत्कृष्टोऽनुभागसंक्रमोKIsन्तर्मुहर्त्त यावदवाप्यत इति । आतपोद्योतयोश्चोत्कृष्टोऽनुभागो मिथ्यादृष्टिनैव बध्यते इति तत्र तयोरुत्कृष्टानुभागसंक्रमो नासंभवी ।
स च मिथ्यात्वात्प्रतिपत्य सम्यक्त्वं गते सम्यग्दृष्टावपि प्राप्यते, सम्यग्दृष्टेः सतः शुभप्रकृतित्वेन तयोरुत्कृष्टानुभागाविनाशकत्वात् , * ततो द्वे पट्पष्टी अपि सागरोपमाणां यावदुत्कर्षतस्तयोस्तत्र संक्रमो द्रष्टव्यः । तथा चतुर्णामप्यायुषां सम्यग्दृष्टयो मिथ्यादृष्टयो बोत्कहटमनुभागं बद्ध्वा बन्धावलिकायामतीतायां संक्रमयन्ति तावद्यावत्समयाधिकावलिकाशेष इति । तत आयुषामुत्कृष्टानुभागसंक्रमस्वामिनः
सम्यग्दृष्टयो मिथ्यादृष्टयो वा प्राप्यन्ते । शेषाणां तु शुभप्रकृतीनां सातवेदनीयदेवद्विकपञ्चेन्द्रियजातिवैक्रियसप्तकाहारकसप्तकतैजससतकसमचतुरस्रसंस्थानशुक्ललोहितहारिद्रवर्णसुरभिगन्धकषायाम्लमधुररसमृदुलघुस्निग्धोष्णस्पर्शप्रशस्तविहायोगत्युच्छ्वासागुरुलघुपराधातत्रसदशकनिर्माणतीर्थकरोचैर्गोत्रलक्षणानां चतुःपञ्चाशत्सङ्ख्यानां स्वस्वबन्धव्यवच्छेदसमये उत्कृष्टमनुभागं बद्ध्वा बन्धावलिकायाः परतस्तावदुत्कृष्टानुभागसंक्रमो यावत्सयोगिकेवलिचरमसमयः । तथा चैतासामुत्कृष्टानुभागससंक्रमस्वामिनः स्वबन्धव्यवच्छेदस्योपरि तनगुणस्थानस्था जीवा योग्यन्ताः सयोगिकेवलिपर्यवसाना द्रष्टव्याः ॥५४॥
Page #637
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
RSHDASS
॥९॥
उत्कृष्टानुभागसंक्रमस्वामिनः।
संक्रमकरणे प्रकृतयः
स्वामिनः उत्कृष्टसंक्रमसततकालः | अनुभाग
संक्रमः। नरकायुर्वर्ज ८८ अशुभानां युगलिकानतादिवर्जामिथ्यादृष्टयःसबैजीवभेदाः अन्तर्मुहूर्त यावत् आत०-उद्यो० मनु०२-औदा०४-वज्रर्ष०(१२) सम्यग्दृशो मिथ्यादृशो वा सर्वे जीवभेदाः १३२ सागरणिपर्यन्तम्
४ आयुषाम् उ०अनुभागबन्धकाःसम्यग्दृशो मिथ्यादृशोऽपि समयाधिकावलिकाशषपर्यन्तम् ___५४ उक्तशेषाणां
क्षपकः स्वस्वक्षयकालतः क्षयकालादारभ्य सयोगिपर्यन्तम् इदाणिं जहण्णसामित्तस्स परिकम्मणत्थं भण्णतिखवगस्संतरकरणे अकए घाईण सुहुमकम्मुवरि । केवलिणोणंतगुणं असन्निओ सेसअसुभाणं ॥५५॥ ।
(चू०)-खवगस्स अणुभागो जाव अंतरकरणं न कीरति ताव 'घातीणं' ति-सव्वघातिदेसघातीणं सुहुमएगि-2 दियस्स अणुभागसंतकम्मातो अणंतगुणितो. होइ । अंतरकरणे कते सुहुमस्स अणुभागातो हेट्ठा भवति । 'केवलिणोणतगुणं असंणितो सेसमसुभाणं' ति-सेसाणं अघातीणं असुभकम्माणं असातावेदणीयं आदिवजसंठाणसंघयणदसगं कुवण्णणवउवघायअपसथविहायगति अपज्जत्तगअथिरअसुभदूभगदूसरअणादेअअजसकित्ती
CRICORNE
१॥
Page #638
--------------------------------------------------------------------------
________________
22515
णीयगोयाणं एतासिं तिसाए कम्मपगडीणं असणिपंचिंदियअणुभागातो केवलिणो अणुभागो अनंतगुणो भवति ॥ ५५ ॥
( मलय ० ) - तदेवमुक्त उत्कृष्टानुभाग संक्रमस्वामी, सम्प्रति जघन्यानुभागसंक्रमस्वामिनं प्रतिपिपाद यि पुर्जघन्यानुभागसंक्रमसंभवपरिज्ञानार्थमाह – 'खवगस्स' त्ति । यावदद्याप्यन्तरकरणं न विधीयते तावत्क्षपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां संबन्धी अनुभागः सूक्ष्मैकेन्द्रियसत्काद नुभागसत्कर्मणोऽनन्तगुणो भवति । अन्तरकरणे तु कृते सति सूक्ष्मैकेन्द्रियस्यापि सत्कादनुभागसत्कर्मणो हीनो भवति । तथा शेषाणामप्यघातिनी नामशुभप्रकृतीनामसातवेद नीयप्रथमवर्जसंस्थानप्रथमवर्जसंहननकृष्णनील दुरभिगन्धतिक्तकदुगुरुकर्कशरूक्षशीतोपघाताप्रशस्तविहायोगति दुर्भगदुःखरानादेया स्थिराशुभापर्याप्तायशः कीर्ति नीचैर्गोत्र लक्षणानां त्रिंशत्संख्यानां केवलिनोऽनुभागसत्कर्म असंज्ञिपञ्चेन्द्रियसंत्काद नुभागसत्कर्मणोऽनन्तगुणं वेदितव्यम् । तथा च सति सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां जघन्यानुभागसंक्रमसंभवः क्षपकस्यान्तरकरणे कृते सति वेदितव्यः । शेषाणां त्वशुभप्रकृतीनामुक्तरूपाणां जघन्यानुभागसंक्रमसंभवः न सयोगिकेवलिनि किंतु हतसत्कर्मणः सूक्ष्मैकेन्द्रियादेः, तस्यैव वक्ष्यमाणत्वात् ।। ५५ ।।
(उ० ) - तदेवमुक्त उत्कृष्टानुभागसंक्रमस्वामी । अथ जघन्यानुभागससंक्रमखामिनमभिधित्सुर्जघन्यानुभागसंक्रमसंभवज्ञानोपायमाहयावदन्तरकरणं न विधीयते तावत्क्षपकस्य सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां संबन्ध्यनुभागः 'सूक्ष्मकर्मण उपरि सूक्ष्मैकेन्द्रियसत्कादनुभागसत्कर्मणोऽनन्तगुणो भवति । अन्तरकरणे तु कृते सति सूक्ष्मैकेन्द्रियसम्बन्धिनोऽप्यनुभागसत्कर्मणो हीनो भवति । तथा शेषाणामप्यघातिनीनामशुभप्रकृतीनामसातवेद नीयानाद्यसंस्थान संहननकृष्णनीलदुरभिगन्धतिक्तक दुगुरुकर्कश रूक्षशीतो
Page #639
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥९॥
अनुभागसंक्रमः।
पघाताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयास्थिराशुभापर्याप्तायश कीर्तिनीचैगोत्रलक्षणानां त्रिंशत्सङ्ख्यानामनुभागसत्कर्म केवलिनी 'असनिउ' त्ति-असंक्षिपञ्चेन्द्रियसम्बन्धिनोऽनुभागसत्कर्मणोऽनन्तगुणं ज्ञातव्यम् । तथा च सति सर्वधातिनीनां देशघातिनां च प्रक-10 तीनां जघन्यानुभागसंक्रमसंभवोऽन्तरकरणे कृते सति क्षपकस्यैव । शेषाणां तुक्तरूपाशुभप्रकृतीनां जघन्यानुभागसंक्रमसंभवो न |सयोगिकवलिनि किंतु केवल्यपेक्षयाऽनन्तभागकल्पतदनुभागस्य हतप्रभृतानुभागसत्कर्मणः सूक्ष्मैकेन्द्रियादेद्रष्टव्यः॥ ५५॥
इदानीं सर्वकर्मणां सम्मदिट्ठीमिच्छदिट्ठीसु अंतोमुहत्तस्स परतोअणुभागघाते पत्ते तंणिवारणत्थं इमं भण्णति-| सम्मद्दिट्ठी ण हणइ सुहाणुभागं असम्मदिट्ठी वि। सम्मत्तमीसगाणं उक्करसं वज्जिया खवणं ॥५६॥
(चू०)–'सम्मदिट्ठी ण हणइ सुभाणुभागे' ति। जावतिताओ सुभपगतीतो, कातो तातो? सातं देवगती| | मणुयगती पंचिंदियजाति ओरालियसत्तगं विउब्वियसत्तगं आहारसत्तगं तेजतिगसत्तगं पढमसंठाणं पढमसंघयणं सुभवण्णिकारसगं देवमणुयाणुपुचीतो अगुरुलहु पराघायं उस्सासं आतावं उज्जोयं पसत्थविहायगति तसादिदसगं निमेणं तित्थगरं उच्चागोयं-पयामि छावट्टीए सुभपगतीणं जाव बे छावडीओ सागरोवमाणं ताव | सम्मदिट्ठी सुभ अणुभागं 'ण हणति'-ण विणासेति जं भणितं होति। 'असम्मदिट्ठी वि सम्मत्तमीसगाणं | उकस्सं ति-सम्मत्तसम्माभिच्छत्ताणं मिच्छदिट्ठी वि उक्कोसं अणुभागं ण विणासेति । 'वनिता खवणं' ति| सम्मट्टिी खवणकाले सम्मत्तसम्मामिच्छत्ताणं उक्कोसं अणुभागं घातेइ, अण्णत्थ ण हातेति । सम्मदिट्ठी |मवत्थ वि उक्कोसं अणुभागं ण विणासेति ॥५६॥
।
॥१२॥
Page #640
--------------------------------------------------------------------------
________________
(मलय०)-इह 'संकमई आमुहुत्तता' इति वचनात्सम्यग्दृष्टयो मिथ्यादृष्टयो वा किलान्तर्मुहूर्तात्परतः सर्वप्रकृतीनामनुभागघातं | | कुर्वन्तीति प्रसक्तं तत्रापवादमाह–'सम्मद्दिहि' ति-इह याः शुभप्रकृतयः सातवेदनीयदेवद्विकमनुजद्विकपश्चेन्द्रियजातिप्रथमसंस्थानप्रथमसंहननौदारिकवैक्रियसप्तकाहारकसप्तकतैजससप्तक शुभवर्णाद्येकादशकागुरुलघुपराघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोच्चैोत्रलक्षणाः षट्षष्टिसंख्यास्तासां सर्वासामपि शुभमनुभागमुत्कर्षतो वे षट्पष्टी सागरोपमाणां यावत्सम्यग्दृष्टिर्न | विनाशयति । असम्यग्दृष्टिः-मिथ्यादृष्टिः,अपिशद्वात्सम्यग्दृष्टिश्च सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागंन विनाशयति क्षपणं-क्षपण| कालं वर्जयित्वा । एतदुक्तं भवति-क्षपणकाले सम्यग्दृष्टिरपि सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागं विनाशयति, तेन क्षपणकालो
वय॑ते । तथा चोक्तं पञ्चसंग्रहमूलटीकायाम्-"सम्यग्दृष्टयो मिथ्यादृष्टयश्च सम्यक्त्वसम्यग्मिथ्यात्वयोर्नोत्कृष्टमनुभागं विनाशयन्ति, || अपि तु क्षपकः सम्यग्दृष्टिविनाशयति उभयोरपि दृष्टद्योरिति”। मिथ्यादृष्टिः पुनः सर्वासामपि शुभप्रकृतीनां संक्लेशेनाशुभप्रकृतीनां
तु विशुद्धयाऽन्तर्मुहूर्तात्परत उत्कृष्टमनुभागमवश्यं विनाशयति ॥५६॥ | (उ०) इह 'संकमइ आमुहुत्ता' इति यत्प्रागुक्तं, तत्र सम्यग्दृष्टयो मिथ्यादृष्टयो वाऽन्तर्मुहूर्त्तानन्तरं सर्वप्रकृतीनामनुभागमवश्यं मन्तीति प्रसज्यते तदपवदनाह-इह याः शुभाः प्रकृतयः सातवेदनीयसुरद्विकमनुजद्विकपश्चेन्द्रियजात्याद्यसंस्थानसंहननौदारिकसप्तक
वैक्रियसप्तकाहारकसप्तकतैजससप्तकशुभवर्णाघेकादशकागुरुलघुपराघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतित्रदशकनिर्माणतीर्थकरोच्चैोंत्र५. लक्षणाः षट्षष्टिसंख्यास्तासां सर्वासामपि शुभमनुभागमुत्कर्षतो द्वेषषष्टी सागरोपमाणां यावत्सम्यग्दृष्टिन हन्ति न विनाशयति । असम्य
ग्दृष्टिः-मिथ्यादृष्टिः,अपिशब्दात्सम्यग्दृष्टिश्च, सम्यक्त्वसम्यम्मिथ्यात्वयोरुत्कृष्टमनुभागं न विनाशयति क्षपणं-क्षपणकालं बर्जयित्वा ।
EDIOSOROCEEDDY
EDIOPSISTSIC
Page #641
--------------------------------------------------------------------------
________________
संक्रमकरणे
कर्मप्रकृतिः ॥१३॥
| अनुभाग
संक्रमः।
क्षपणकाले सम्यग्दृष्टिरेव सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुभागं विनाशयतीति क्षपणकालो वय॑ते । तदिदमुक्तं पञ्चससंग्रहे“सम्मद्दिही ण हणइ सुभाणुभागं दुवे वि दिट्ठीणं । सम्मत्तमीसगाणं उक्कोसं हणइ खवगो वि" ॥ ६ ॥ अत्र 'दुवे वि' ति द्वावपि सम्यग्दृष्टिमिथ्यादृष्टी 'खवगो वि' ति अपेवधारणार्थत्वात् 'किं तु क्षपक एवे'त्यर्थः । मिथ्यादृष्टिस्तु सर्वासामपि शुभप्रकृतीनां संक्लेशेन, अशुभप्रकृतीनां तु विशुद्धयान्तर्मुहूर्तात्परत उत्कृष्टमनुभागमवश्यं विनाशयतीत्युक्तमेव प्रागिति कृता जघन्यानुभागसंक्रमस्खा-1 मित्वप्रतिपादनाय भावना ॥ ५६॥ ___ इयाणिं सामित्तं भण्णइ| अंतरकरणा उवरिं जहन्नठिइसंकमो उ जस्स जहिं । घाईणं णियगचरमरसखंडे दिट्ठिमोहदुगे ॥५॥ | (चू०) अंतरकरणे कए उवरि जासिंघातिकम्माणं जहिं जहण्णगो द्वितिसंकमो भणितो तासिं अपप्पणो
हाणे तहिं जहण्णाणुभागसंकमो। के ते ? भण्णइ-णवणोकसाया चत्तारि संजलणा णिहा पयला पंचणाणा| वरण चत्तारि दसणावरण पंच अंतरायमिति-पतेसिं एगूणतीसाए पगतीणं अंतरकरणस्स उरि जहण्णगहिति
संकमो भवति । 'णियगचरिमरसखंडे दिहिमोहदुर्ग'-अप्पप्पणो चरिमे अणुभागसंकमे सम्मत्तसम्मामिच्छ|त्ताणं जहण्णगो अणुभागसंकमो भवति। अहवा 'दिहिमोहदुगे' त्ति-सम्मत्तसम्मामिच्छत्ताणं जहिं जहण्णगो द्वितिसकमो तहिं चेव जहण्णगो अणुभागसंकमो भवति । सम्मामिच्छत्तस्स सम्मत्ते चरिमसंछोभे जहण्णगो | अणुभागसंकमो भवति ॥५७॥
॥९३॥
1
Page #642
--------------------------------------------------------------------------
________________
( मलय ० ) - तदेवं जघन्यानुभागसंक्रमस्वामित्वप्रतिपादनाय भावना कृता । सम्प्रति जघन्यानुभागसंक्रमस्वामित्वमेवाह - 'अंतरकरण' त्ति । अन्तरकरणादूर्ध्वं घातिकर्मप्रकृतीनां मध्ये यस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्रम उक्तः तस्यास्तत्र जघन्यानुभागसंक्रमोऽपि वेदितव्यः । एतदुक्तं भवति - अन्तरकरणे कृते सति अनिवृत्तिवाद रसंपरायः क्षपको नवनोकषायसंज्वलनचतुष्टयानां क्षप णक्रमेण जघन्यस्थितिसंक्रमणकाले जघन्यानुभागसंक्रमं करोति । ज्ञानावरणपञ्चकान्तरायपञ्चकचक्षुरचक्षुरखधिकेवलदर्शनावरणनिद्राप्रचलारूपदर्शनावरणषट्कानां क्षीणकषायः समयाधिकावलिकाशेपायां स्थितौ वर्तमानो जघन्यानुभागसंक्रमं करोति । 'नियम' इत्यादि । दर्शनमोहनीयद्विकस्य सम्यक्त्वसम्यग्मिथ्यात्वरूपस्य क्षपणकाले निजकचरमरसखंडे - आत्मीयात्मीयचरमरस खंड संक्रमणकाले जघन्यानुभागसंक्रमो भवति ||५७||
(उ०)- अथ जघन्यानुभागसंक्रमस्वामित्वमेवाह - अन्तरकरणादुपरि घातिकर्मप्रकृतीनां मध्ये यस्याः प्रकृतेर्यत्र गुणस्थानके जघन्यस्थितिसंक्रम उक्तस्तस्यास्तत्र जघन्यानुभागसंक्रमोऽपि वक्तव्यः । इदमुक्तं भवति - अन्तरकरणे कृते सत्यनिवृत्तिवादरसंपरायः क्षपको नोकषायनवकसंज्वलनचतुष्टयानां क्षपणक्रमेण जघन्यस्थितिसंक्रमणकाले जघन्यमनुभागं संक्रमयति । ज्ञानावरणपञ्चकान्तरायपञ्चकस्त्यानर्द्धित्रिकवर्जितदर्शनावरणषट्कानां क्षीणकषायः समयाधिकावलिकाशेषायां आवलिकाऽसंख्येयभागाधिकावलिकाद्विकशेषायां स्थितौ वर्तमानो जघन्यमनुभागं संक्रमयति । दर्शनमोहनीयद्विकस्य - सम्यक्त्वसम्यग्मिथ्यात्वरूपस्य क्षपणकाले निजकचरमरसखण्डे-स्वस्वचरमरसखण्डसंक्रमणकाले जघन्यानुभागसंक्रमो भवति ।। ५७ ।।
आऊण जहन्नठि बंधिय जावत्थि संकमो ताव । उव्वलणतित्थसंजोयणा य पढमालियं गंतुं ॥ ५८ ॥
Page #643
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
(चू०)-'आऊण जहन्नहितिं बन्धिय जावत्थि संकमोताव । चतुण्डं आउगाणं जहन्नहितिं 'बन्धित' त्तिजहण्णयहितिं बंधओ जहणणं अणुभागं बंधति त्ति जहण्णहितिगहणं, ततो आवलियाए परतो 'जावत्थि संकमो संक्रमकरणे ताव'-त्ति आउगाणं जाव समताहिगा आवलिया ताव जहण्णो अणुभागसंकमो। 'उचलणतित्थसंजोयणा य अनुभाग
टो संक्रमः | पढमालियं गंतु' ति-णिरतगतिमणुयगतिदेवगतिवेउब्वियसत्तगआहारगसत्तगणिरतमणुयदेवाणुपुव्वीतो उच्चागोयमिति एतासिं एकवीसाए उचलमाणीणं तित्थगरअणंताणुबंधीणं च एतासिं बन्धगो बंधित्तुमाढत्तो | सो बन्धावलियाए गताए जहन्नं अणुभागं संकामेति एक्कं समयं । को सामी? भण्णइ-वेउब्बेक्कारसगस्स असण्णिपंचिंदितो, मणुतदुगउच्चागोयाणं सुहमणिगोतो, आहारगसत्तगस्स अप्पमत्तो, तित्थकरस्स असंजयसम्मदिट्ठी, संजोयणाणं अण्णयरो सम्मत्तपच्छाकडो मिच्छदिट्ठी॥५८॥
(मलय०)-'आऊण' त्ति-चतुर्णामप्यायुषां जघन्यां स्थिति बद्ध्वा, जघन्यां हि स्थिति बनन् जघन्यमनुभागं बनातीति जघन्यस्थितिग्रहणम् । ततो जघन्यां स्थिति बद्ध्वा बन्धावलिकायाः परतस्तावजघन्यानुभागं संक्रमयति यावत्समयाधिकावलिका शेषा भवति, ततो जघन्यां स्थिति बद्धा यावदस्ति संक्रमस्तावजघन्यानुभागसंक्रमः प्राप्यते । तथा नरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकोच्चैर्गोत्रलक्षणानामेकविंशत्युद्वलनप्रकृतीनां तीर्थकरस्यानन्तानुबन्धिनां च जघन्यमनुभागं बद्ध्वा प्रथमावलिकां-बन्धावलिका-12 ॥९४॥ | लक्षणां गत्वाऽतिक्रम्य, बन्धावलिकायाः परत इत्यर्थः, जघन्यमनुभागं संक्रमयति । कः संक्रमयतीति चेद् , उच्यते-वैक्रियसप्तकदेवद्विकनरकद्विकानामसंज्ञिपञ्चेन्द्रियः, मनुजद्विकोचैर्गोत्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अन
Page #644
--------------------------------------------------------------------------
________________
23320
न्तानुबन्धिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः संक्रमयतीति ॥ ५८ ॥
( उ० ) - चतुर्णामप्यायुषां जघन्यां स्थितिं बद्ध्वा बन्धावलिकायाः परतो यावदस्ति संक्रमः समयाधिकावलिकाशेषसर्वस्वकालपर्यन्तं तावजघन्यानुभागसंक्रमः प्राप्यते । जघन्यस्थितिबन्धनियतो जघन्यानुभागबन्ध इति जघन्यस्थितिग्रहणम् । तथा नरकद्विकमनुजद्विकदेवद्विकवैक्रिय सप्तकाहारकसप्तको चैर्गोत्र लक्षणानामेकविंशत्युद्वलनप्रकृतीनां तीर्थकरस्य संयोजनाकषायाणां च जघन्यमनुभागं बद्ध्वा प्रथमावलिकां- बन्धावलिकालक्षणां गत्वाऽतिक्रम्य, बन्धावलिकायाः परत इत्यर्थः, जघन्यमनुभागं संक्रमयति । कः संक्रमयतीति चेद्, उच्यते - वैकियसप्तकदेव द्विकनरकद्विकानामसंज्ञिपञ्चन्द्रियः, मनुष्य द्विकोचैगत्रयोः सूक्ष्मनिगोदः, आहारकसप्तकस्याप्रमत्तः, तीर्थकरस्याविरतसम्यग्दृष्टिः, अनन्तानुबन्धिनां पश्चात्कृतसम्यक्त्वो मिथ्यादृष्टिः ॥ ५८ ॥
सेसाण सुहुम हयसंतकम्मिगों तस्स हेटुओ जाव । बंधइ तावं एगिंदिओ व णेगिंदिओ वा वि ।। ५९ ।। ( ० ) - भणियसेसाणं सुहाण (मसुहाणं) सत्ताणउतीए पगडीणं सुहुमो 'हयसंतकंमिगो'- जेण अणुभागसंतकंमं विणासितं सो हयसंतकम्मिगो 'तस्स हेट्ठतो जाव बन्धइ' ति । 'तस्स' - हयसत्तकम्मस्स अणुभागसंतकम्मस्स हेट्टतो अणुभागं जाव बंधति ताव एगिंदियाइतो सो चेव हतसंतकंमितो एगिंदियो बेतिंदियतातिअन्नसभवे वट्टमाणो जाव अण्णं ततो तिब्वयरं अणुभागं ण बंधइ ताव तमेव जहणणं अणुभागं संकामेति ॥ ५९ ॥ (मलय ० ) - 'सेसाण' त्ति - उक्तशेषाणां शुभानामशुभानां वा प्रकृतीनां सप्तनवतिसंख्यानां यः सूक्ष्मैकेन्द्रियो वायुकायिकोऽग्निकायिको वा हतसत्कर्मा, हतं विनाशितं प्रभूतमनुभागसत्कर्म येन स हतसत्कर्मा, स तस्य - आत्मसत्कस्यानुभागसत्कर्मणोऽधस्तात् - ततः स्तो
ma AS R
Page #645
--------------------------------------------------------------------------
________________
द
संक्रमकरणे | अनुभागसंक्रमः।
कतरमित्यर्थः, अनुभागं तावद्वध्नाति यावदेकेन्द्रियस्तस्मिन्नन्यस्मिन् वा एकेन्द्रियभवे वर्तमानः, अनेकेन्द्रियो वेति स एव हतसत्कर्मा | कर्मप्रकृतिः ? एकेन्द्रियोऽन्यस्मिन द्वीन्द्रियादिभवे वर्तमानो यावदन्यं बृहत्तरमनुभागं न बध्नाति तावत्तमेव जघन्यमनुभागं संक्रमयति ॥५९॥
___ (उ०) 'शेषाणाम्'-उक्तोद्धरितानां शुभानामशुभानां च प्रकृतीनां सप्तनवतिसङ्ख्यानां यः मूक्ष्मकेन्द्रियो वायुकायिकोऽग्निकायिको ॥९५॥ 16 वा हतं संक्रमेण नाशितं सत्कर्म-प्रभृतानुभागसत्कर्म येन स तथा तस्य-वसम्बन्ध्यनुभागसत्कर्मणोऽधस्तात्-ततः स्तोकतरमित्यर्थः,
अनुभागं यावद् बनाति तावदेकेन्द्रियस्तस्मिन्नन्यस्मिन् वा भवे एकेन्द्रियत्वे वर्तमानोऽनेकेन्द्रियो वेति-स एवैकेन्द्रियो हतप्रभूतानुभागसत्कर्मा भवान्तरे द्वीन्द्रियादिभवे वर्तमानो यावद् बृहत्तरमनुभागं न बध्नाति तावत्तमेव जघन्यमनुभागं संक्रमयति ॥५९॥
जघन्यानुभागसंक्रमस्वामिनयन्त्रम् । प्रकृतयः स्वामिनः प्रकृतयः
स्वामिनः घातिनः ज० स्थि० संक्रमका अन्तरकरणादृधव नरक०२-देव०२-०७ ज. अनु० बन्धकाः असं० पञ्चे ९ नोक० ४ संज्व० क्षपकाः ज. स्थि० संक्रमकाः ९ माः मनु० २-उच्चः० __सूक्ष्मनिगोदाः शा०५-अं०५-दर्श०४ क्षीणमोहाः समयाधिकाव० शेषे आहा० ७
अप्रमत्ताः निन्द्रा २ क्षी० आ०२ आ० असं० शेष जिननाम्नः
अविरतसम्यग्दशः सम्य० मिश्रयोः क्षयकालेऽन्त्यखण्डसंक्रमकाः
अनन्ता०४ पश्चात्कृतसम्यक्त्वाः मिथ्यादृशः आयु ४ र्णाम् ज० स्थि० बन्धकाः ९७ उक्तशेषाणां हतप्रभतानुभागसत्ताकाबग्निवायुकायिकी, अ||
न्यभवेऽपि तावेव यावद् बृहदनुभाग न बनीत||
EDIDIOHDog
DTDY
॥९५॥
Page #646
--------------------------------------------------------------------------
________________
भणितो अणुभागसंकमो, इयाणिं पदेससंकमो, तस्स इमे अत्याहिगारा । तंजहा-सामण्णलकवणं भेदो सादिअणादिपरूवणा उक्कोसपदेससंकमसामी जहन्न पदेससंकमसामी। तत्थ सामण्णलक्षणपरूवणं
जं दलियमन्नपगई णिज्जइ सो संकमो पएसस्स। उव्वलणो विज्झाओ अहापवत्तो गुणो सव्वो॥६॥ | (चू०)-'जं दलियं' इति । जं संकमपातोग्नं कम्मदव्वं 'अण्णपगति णिजति'-अण्णपगतिसभावेण परिणा| मिजति जं भणियं होति, 'सो संकमो पदेसस्स'-सो पदेससंकमो वुच्चति।गतं लक्षणं । इदाणिं भेदो-'उचलणो विज्झाओ अहापवत्तो गुणो सम्वो' इति। उव्वलणसंकमो विज्झातसंकमो, अहापब्वत्तसंकमो, गुणसंकमो | सव्वसंकमो य । एएहिं पंचहिं पगारेहिं कम्मदलितं अण्णपति णिजति ॥१०॥
(मलय०)-तदेवमुक्तोऽनुभागसंक्रमः सम्प्रति प्रदेशसंक्रमाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः, तद्यथा-सामान्यलक्षणं, भेदः, | साधनादिप्ररूपणा, उत्कृष्टप्रदेशसंक्रमस्वामी, जघन्यप्रदेशसंक्रमस्वामी च । तत्र सामान्यलक्षणप्रतिपादनार्थमाह-'जंति' । यत्संक्रमप्रायोग्यं दलिकं-कर्मद्रव्यं अन्यप्रकृति नीयते-अन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः। उक्तं सामान्यलक्षणम् । सम्प्रति भेद-1Y माह-'उव्वलणो' इत्यादि । प्रदेशसंक्रमः पश्वधा । तद्यथा-उद्वलनासंक्रमः, विध्यातसंक्रमः, यथाप्रवृत्तसंक्रमः, गुणसंक्रमः, सर्वसंक्रमश्च । तत्र 'यथोद्देशं निर्देशः' इति न्यायात्प्रथमत उद्वलनासंक्रमस्य लक्षणमभिधीयते-इहानन्तानुबन्धिचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्व-12 | देवद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकमनुजद्विकोच्चैर्गोत्रलक्षणानां सप्तविंशतिप्रकृतीनां प्रथमतः पल्योपमासंख्येयभागमानं स्थितिखण्डमन्तर्मुहूर्तेन कालेनोकिरति । ततः पुनरपि द्वितीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रमेव केवलं प्रथमात् स्थितिखण्डात् विशेषहीनम-19
Page #647
--------------------------------------------------------------------------
________________
न्तर्मुहूर्तेन कालेनोत्किरति । ततोऽपि तृतीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रम्, द्वितीयात् स्थितिखण्डात् विशेषहीनमन्तमुहूर्तेन | कर्मप्रकृतिः कालेनोत्किरति । एवं पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वस्मात् पूर्वस्मात् स्थितिखण्डाद्विशेषहीनानि तावद्वाच्यानि यावत् संक्रमकरणे | द्विचरमं स्थितिखण्डम् । सर्वाण्यपि च तानि प्रत्येकमन्तमुहर्तेन कालेनोत्कीर्यन्ते । इह च द्विधा प्ररूपणा-अनन्तरोपनिधया परंपरोपनि
अनुभाग॥१६॥ | धया च । तत्रानन्तरोपनिधया प्रथमस्थितिखण्डस्य प्रभूता स्थितिः । ततो द्वितीयस्य विशेषहीना। ततोऽपि तृतीयस्य विशेषहीना ।
लासंक्रमः। एवं यावद् द्विचरमं स्थितिखण्डम् । कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परंपरोपनिधया क्रियते तत्र प्रथमस्थितिखण्डापेक्षया कानि| चित् स्थितिखण्डानि स्थित्यपेक्षयाऽसंख्येयभागहीनानि, कानिचित्संख्येयभागहीनानि, कानिचित् संख्येयगुणहीनानि, कानिचिदसं-12 | ख्येयगुणहीनानि । यदा तु प्रदेशपरिमाणं चिन्त्यते तदा प्रथमस्थितिखण्डात् द्वितीयं स्थितिखण्डं दलिकापेक्षया विशेषाधिकम् । ततोNऽपि तृतीयं विशेषाधिकम् , एवं तावद्वाच्यं यावद् द्विचरमं स्थितिखण्डम् । इयमनन्तरोपनिधा । परंपरोपनिधा पुनरियं प्रथमात् स्थिति| खण्डाद्दलिकमपेक्ष्य किंचिदसंख्येयभागाधिकम् , किंचित्संख्येयभागाधिकम् , किंचित्संख्येयगुणाधिकम् , किंचिदसंख्येयगुणाधिकम् । | स्थितिखण्डानां चोत्करणविधिरयं-प्रथमसमये स्तोकं दलिकमुत्किरति, द्वितीये समयेऽसंख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् । | एवं तावद्वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । गुणकारश्चात्र पल्योपमासंख्येयभागलक्षणो वेदितव्यः । एवं सर्वेष्वपि स्थितिखण्डेषु द्रष्टव्यम्।
दलिकं चोत्कीर्य व प्रक्षिप्यत इति चेद् , उच्यते-किंचित्स्वस्थाने किंचित्परस्थाने । तत्र कियत्प्रक्षिप्यत इति विशेषतो निरूप्यते-प्रथमे ॥९६ ॥ | स्थितिखण्डे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति तत् स्तोकम् । यत् स्वस्थान एवाधस्तात्प्रक्षिप्यते तत्ततोऽसंख्येयगुणम् । ततो| ऽपि द्वितीयसमये यत्स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणम् । परप्रकृतिषु पुनर्यत् प्रक्षिप्यते तत्प्रथमसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । तृ-11
Page #648
--------------------------------------------------------------------------
________________
SHOCEROSORRENGra
तीयसमये यत्स्वस्थाने प्रक्षिप्यते तद् द्वितीयसमयस्वस्थानप्रक्षिप्तादसंख्येयगुणम् । यत्पुनः परप्रकृतिषु प्रक्षिप्यते तद् द्वितीयसमयपरस्था-1301 | नप्रक्षिप्ताद्विशेषहीनम् । एवं तावद्वाच्यं यावदन्तर्मुहूर्तचरमसमयः । एवं सर्वेष्वपि स्थितिखण्डेषु द्विचरमस्थितिखण्डपर्यवसानेषु वाच्यम् ।। | सम्प्रति चरमखण्डस्य विधिरुच्यते चरमस्थितिखण्डं द्विचरमस्थितिखण्डापेक्षयाऽसंख्येयगुणं तदपि चरमस्थितिखण्डमन्तर्मुहूर्तेन कालेनो-TE | त्कीर्यते । तस्य च यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेषं सर्व परस्थाने प्रक्षिपति । तच्चैव-प्रथमसमये स्तोकम्, द्वितीये समयेऽसं-15
ख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं यावच्चरमसमयः। चरमसमये तु यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसंक्रम | उच्यते । तत्र यावत्प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं चरमसमये परप्रकृतिषु संक्रमयति, तावत्प्रमाणं चेञ्चरमस्थितिखण्डस्य क-1)
मदलिकं प्रतिसमयमपहियते तर्हि तच्चरमं स्थितिखण्डमसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिर्निपीभवति । एषा कालतो मार्गणा । क्षेत्रतः | पुनरियं-यावत्प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं परप्रकृतिषु संक्रमयति तावत्प्रमाणं कर्मदलिकं चरमस्थितिखण्डस्य सत्कमेक
त्रापहियते, अन्यत्र एक आकाशप्रदेशः, एवमपहियमाणं चरमस्थितिखण्डमङ्गुलमात्रक्षेत्रगतप्रदेशराशेरसंख्येयतमेन भागेनापट्टियते ।। | अङ्गुलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्ति चरमस्थितिखण्डे यथोक्तप्रमाणानि खण्डानि भवन्तीत्यर्थः। यावत्प्रमाणं पुन| विचरमस्थितिखण्डसत्क कर्मदलिकं स्वस्थाने संक्रमयति तावत्प्रमाणं चेञ्चरमस्थितिखण्डस्य कर्मदलिकं प्रतिसमयमपहियते तर्हि तच्चर| में स्थितिखण्डं पल्योपमासंख्येयभागमात्रगतैः समयनिर्लेपीभवति ॥६॥ है (उ०) तदेवमभिहितोऽनुभागसंक्रमः, सम्प्रति प्रदेशसंक्रमो वक्तुमवसरप्राप्तः, तत्र चामी अर्थाधिकाराः-सामान्यलक्षणम् , भेदः, | साधनादिप्ररूपणा, उत्कृष्टप्रदेशसंक्रमस्वामी, जघन्यप्रदेशसंक्रमस्वामी च । तत्र सामान्यलक्षणं भेदं च प्रतिपादयन्नाह-यत्संक्रमयोग्यं
Page #649
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |
॥९७॥
दलिकं - कर्मद्रव्यमन्यप्रकृतिं नीयते स्वभिन्नपतद्ग्रहप्रकृतिरूपतया परिणम्यते स प्रदेशसंक्रमः । सामान्यलक्षणप्रतिपादनमेतत् । स. पञ्चधः - उद्वलनसंक्रमो विध्यातसंक्रमो यथाप्रवृत्तसंक्रमो गुणसंक्रमः सर्वसंक्रमश्चेति । भेदप्रतिपादनमेतत् । तत्र 'यथोद्देशं निर्देशः ' | इत्यादावुद्वलनासंक्रमलक्षणमभिधीयते — इह सम्यक्त्वसम्यग्मिथ्यात्वसुरद्विकनरकद्विकवैक्रि यसप्तकाहारकसप्तकमनुजद्विकोच्चैर्गोत्र लक्षणानां त्रयोविंशतिप्रकृतीनां प्रथमतः पल्योपमासङ्ख्येयमागमात्रं स्थितिखण्डमन्तर्मुहूर्त्तेन कालेनोत्कीर्यते, घनदलान्वितस्याल्पदल| स्योत्तारणमुत्किरणं तदेव चोद्वलनं व्यपदिश्यते । ततो द्वितीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रमेवान्तर्मुहूर्तेन कालेनोत्कीर्यते । केवलं प्रथमात् स्थितिखण्डाद् विशेषहीनम् । ततोऽपि तृतीयं स्थितिखण्डं पल्योपमासंख्येयभागमात्रं द्वितीयात् स्थितिखण्डाद्विशेषहीनमन्तर्मुहूर्त्तेन कालेनोत्कीर्यते । एवं प्रत्येकमन्तर्मुहूर्त्तेन कालेनोत्कीर्यमाणानि पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वपूर्वस्थितिखण्डापेक्षया विशेषहीनानि विशेषहीनानि तावद्वाच्यानि यावद् द्विचरमं स्थितिखण्डम् । एतानि च सर्वाण्यनन्तरोपनिधया स्थित्यपेक्षया पूर्वपूर्वस्थितिखण्डाद्यथोत्तरमुत्तराणि विशेषहीनानि । परंपरोपनिधया च प्रथमस्थितिखण्डापेक्षया कानिचित्स्थितिखण्डान्यसंख्येयभागहीनानि कानिचित्संख्येय भागहीनानि कानिचित्संख्येयगुणहीनानि कानिचिद संख्येयगुणहीनानीत्येवं चतुःस्थानपतितानि । प्रदेशपरिमाणचिन्तायां त्वनन्तरोपनिधया पूर्वपूर्वस्थितिखण्डादुत्तरोत्तरस्थितिखण्डानि यथाक्रमं विशेषाधिकदलिकानि । परंपरो|पनिधया तु प्रथमात्स्थितिखण्डाद्दलिकमपेक्ष्य किञ्चित्स्थितिखण्डमसंख्येयभागाधिकं किञ्चित्संख्येयभागाधिकं किञ्चित्संख्येयगुणाधिकं किञ्चिदसंख्येयगुणाधिकमित्येवं चतुःस्थानपतितानि । स्थितिखण्डानामुत्किरणविधिश्वायं - प्रथमसमये स्तोकं दलिकमुत्कीर्यते, द्वितीयसमये ततोऽसंख्येयगुणम्, ततोऽपि तृतीयसमयेऽसंख्येयगुणम्, एवं तावद्वाच्यं यावत्स्वस्वान्तर्मुहूर्त्तचरमसमयः । गुणकारश्चात्र
संक्रमकरणे
अनुभागसंक्रमः ।
॥९७॥
Page #650
--------------------------------------------------------------------------
________________
DANGINEERINCE
पल्योपमासंख्येयभागलक्षणो द्रष्टव्यः। तच्चोत्कीर्णदलिकं किश्चित्स्वस्थाने किञ्चिच्च परस्थाने प्रक्षिप्यते । तत्र कुत्र कियान् प्रक्षेप इति | चेद् , उच्यते-प्रथमे स्थितिखण्डे प्रथमसमये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिप्यते तत्सर्वस्तोकम् । यत्स्वस्थान एवाधस्तात् क्षिप्यते तत्ततोऽसंख्येयगुणम् । ततोऽपि यद् द्वितीये समये स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणम् । परप्रकृतिषु पुनः प्रक्षिप्यमाणं प्रथमसमयपरस्थानप्रक्षिताद्विशेषहीनम् । ततोऽपि यत्तृतीये समये स्वस्थाने प्रक्षिप्यते तद् द्वितीयसमयस्वस्थानप्रक्षिप्तादसंख्येयगुणम् । यत्पुनः परप्रकृतिषु प्रशि-१६ प्यते तद् द्वितीयसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । एवं तावद्वक्तव्यं यावदन्तर्मुहूर्त्तचरमसमयः। एवं सर्वेष्वपि स्थितिखण्डेषु द्विचरमस्थितिखण्डान्तेषु भावनीयम् । चरमस्थितिखण्डं द्विचरमस्थितिखण्डात् स्थित्यपेक्षयाऽसंख्येयगुणं प्रथमस्थितिखण्डाच्च दलिकापेक्षयाऽसंख्येयगुणम् , स्थित्यपेक्षयाऽसंख्येयभागकल्पम् । उक्तं च पञ्चसंग्रहे-" असंखगुणयं अंतिमयं" । अस्य प्रतीकस्य व्याख्या यथा अन्तिमखण्डं द्विचरमखण्डात् स्थित्यपेक्षयाऽसंख्येयगुणम् । तुशब्दस्याधिकार्थसंसूचनादन्तिमस्थितिखण्डं प्रथमस्थितिखण्डापेक्षया दलिकमधिकृत्यासंख्येयगुणं स्थित्यपेक्षया त्वसंख्येयभागकल्पमिति । तदपि चरमस्थितिखण्डमन्तर्मुहूर्तेन कालेनोत्कीर्यते, तस्य च यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेषं सर्वमपि परस्थाने प्रक्षिप्यते । तच्च प्रथमसमये स्तोकं द्वितीयादिसमयेषु यथोत्तरमसंख्येयगुणं प्रक्षिप्य| ते यावच्चरमसमयः । चरमसमये तु यत्परप्रकृतिषु दलिकं प्रक्षिप्यते स सर्वसंक्रम उच्यते, संक्रमार्हस्य सर्वस्यापि निर्लेपात् । तत्र याव
प्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं चरमसमये परप्रकृतिषु संक्रम्यते तावत्प्रमाणं चेचरमस्थितिखण्डस्य कर्मदलिकं प्रतिसम| यमपड्रियते तदा तच्चरमं स्थितिखण्डमसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिर्निर्लिप्यते । इयं कालतो मार्गणा । क्षेत्रतस्त्वियं मार्गणा-यावप्रमाणं द्विचरमस्थितिखण्डसत्कं कर्मदलिकं परप्रकृतिषु संक्रम्यते तावत्प्रमाणमेकत्र चरमस्थितिखण्डकर्मदलिकमपहियते, अन्यत्रैक
FARIDIODISIONSOME
Page #651
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९८॥
ENDERS
आकाशप्रदेशः, एवं तुल्यवदुभयापहारे क्रियमाणे चरमस्थितिखण्डमङ्गुलमात्रक्षेत्रगतप्रदेशराशेरसंख्येयतमेन भागेनापहृतं भवति, चर| मस्थितिखण्डे द्विचरमस्थितिखण्डसत्कपरस्थानप्रक्षिप्यमाणदलिकपुञ्जप्रमाणानि खण्डान्यङ्गुलासंख्येयतमभागवाकाशप्रदेशप्रमाणानि संक्रमकरणे | भवन्तीत्यर्थः । यावत्प्रमाणं पुनर्द्विचरमस्थितिखण्डसत्कं कर्मदलिकं स्वस्थाने संक्रम्यते तावत्प्रमाणस्य चरमस्थितिखण्डकर्मदलिकस्य |
अनुभागप्रतिसमयमपहारे तच्चरमं स्थितिखण्डं पल्योपमासंख्येयभागमात्रगतैः समयनिलपीभवति ॥६०॥
संक्रमः तत्थ उब्वलणसंकमस्स लक्खणं भण्णतिआहारतणू भिन्नमुहुत्ता अविरइगओ पउव्वलए ।जा अविरइओत्ति उव्वलइ पल्लभागे असंखतमे ॥६१॥ __ (चू०)-आहारगसंतकम्मिगो अविरतिं गतो अंतोमुहत्तातो परतो आहारगं उव्वलितुमाढत्तो उव्वलेति । के- 16| वतितेणं कालेणं? भण्णति-जाव अविरतोत्ति ताव । अविरतिकालस्स अणंतत्तातो तं णियमेति-'पल्लभागे असंखतमें त्ति-पलितोवमस्स असंखेजतिभागेण सव्वं उबलेति ॥६॥ __ (मलय०) तदेवमुक्तमुद्वलनासंक्रमलक्षणम् , संप्रत्येतदेव लक्षणं योजयन्नाहारकसप्तकस्योद्वलनासंक्रमकारकमाह-'आहार' ति-आ| हारकसप्तकसत्कर्माऽविरति-विरत्यभावं गतः सन् अन्तर्मुहूर्तात्परत आहारकतनूम् , इहाहारकग्रहणेनाहारकसप्तकं गृहीतं द्रष्टव्यम् । तत
आहारकसप्तकं 'पउव्वलए' ति प्रोद्वलयति । कियता पुनः कालेनोद्वलयतीति चेद् , उच्यते-यावदविरतिस्तावदुद्वलयति । एतेनाविरतिप्रत्यया आहारकसप्तकस्योद्वलना प्रतिपादिता द्रष्टव्या । अविरतिश्चानन्तमपि कालं यावद् भवति, ततो नियममाह-'पल्लभागे असंखतमे पल्योपमस्यासंख्येयतमेन भागेन सर्वमुद्वलयतीत्यर्थः ॥६१॥
DesOSGee
॥९८॥
Page #652
--------------------------------------------------------------------------
________________
(उ०) उक्तमुद्वलनासंक्रमलक्षणम् , एतदेव योजयन्नाहारकसप्तकस्योद्वलनासंक्रमकारके तत्करणप्रक्रियामाह-आहारकतनूः, बहुवचनमाहारकसप्तकसंग्रहपरम् , तदाहारकसप्तकसत्कर्माऽविरति-विरत्यभावं गतः सन् 'भिन्नमुहुत्ता' इति अन्तमुहर्त्तात्परतःप्रोद्वल| यति । कियता कालेनोद्वलयतीति जिज्ञासायामाह-यावदविरतोऽविरतिभागी, इतिस्तावदर्थे, तावदुद्वलयति, तथा चाविरतिप्रत्ययाहारक| सप्तकस्योद्वलना भवतीति प्रतिपादितं भवति । अविरतिश्चाहारकवतोऽविरतीभृतस्यापापुद्गलपरावर्त यावदपि लभ्यते, ततो नियम-1
माह-'पल्यस्य' पल्योपमस्यासंख्येयतमे भागे तावन्मात्रेण कालेन सर्वमुद्वलयतीत्यर्थः ।। ६१॥ KI अंतोमुहुत्तमद्धं पल्लासंखिज्जमेत्तठिइखंडं । उकिरइ पुणो वि तहा ऊणूणमसंखगुणहं जा ॥२॥
(चू०)-'अंतोमुहत्तमद्धं पल्लासंखिजमेत्तठितिखंडं उकिरतित्ति । अंतोमुहत्तेणं कालेणं पलिओवमस्स असंखेजतिभागमेत्तं ठितिखण्डं उकिरति । एस विही पढमखण्डगस्स । 'पुणो वि तह' त्ति-पुणो वि अण्णं ठिति| खण्डगं एवमेव उव्वलति । एवं जाव चरिमं ठितिखंडगंति । 'ऊणूणमसंखगुणहं ज' त्ति। पढमस्स ठितीखंडगस्स ठितितो बहुतातो, वितितस्स विसेसहीणातो, ततितस्स ठितिखंडगस्स ठितिओ विसेसहीणातो। एवं अणंतरोवणिहयाए जाव दुचरिमातो खंडगाउत्ति विसेसहीणातो। परंपरोवणिहाए पढमठितिखंडकउवणिहाए
अस्थि काणि वि ठितिखण्डगाणि असंखेजभागहीणाणि, अस्थि संखेजभागहीणाणि, अत्थि संखेजगुणही| णाणि, अत्थि काणि वि असंखेजगुणहीणाणि त्ति ॥३२॥
(मलय०)--'अंतोमुहुत्त' ति-अन्तर्मुहूर्तप्रमाणामद्धां यावदन्तर्मुहूर्तेन कालेनेत्यर्थः, पल्योपमासंख्येयभागमात्रं स्थितिखण्डमुत्किरति ।
రూంలోనూసూలు
Page #653
--------------------------------------------------------------------------
________________
as a
re
एष विधिः प्रथमखण्डस्य । ततः पुनरपि तथा तेनैव प्रकारेणान्तर्मुहूर्तेन कालेनान्यत् पल्योपमासंख्येयभागमात्र खण्डं पूर्वस्मादूनमूनतरकर्मप्रकृतिः मुत्किरति । एवं तावद्वाच्यं यावत् द्विचरमं स्थितिखण्डम् , तच्च प्रथमस्थितिखण्डापेक्षयाऽसंख्येयगुणहीनम् ॥६२॥
संक्रमकरणे | (उ०)-अन्तर्मुहूर्त्तप्रमाणामद्धां यावदन्तर्मुहूर्तेन कालेनेत्यर्थः । पल्योपमासंख्येयभागमात्रं स्थितिखण्डमुत्किरति । एष प्रथमस्थिति- अनुभाग॥९९||
संक्रमः। खण्डस्य विधिः । ततः पुनरपि तथा तेनैव प्रकारेणान्तर्मुहुर्तेन कालेनोत्तरोत्तरं पल्योपमासंख्येयभागमात्रं खण्डं पूर्वस्मात्पूर्वस्मादून| मूनतरमुत्किरति । एवं तावद्वाच्यं यावद् द्विचरमस्थितिखण्डम् । तच्च प्रथमस्थितिखण्डापेक्षयाऽसंख्येयगुणहीनम् ।। ६२॥ 'तस्स उक्किरिजमाणस्स दलितस्स णियमो भण्णइ
तं दलियं सट्टाणे समए समए असंखगुणियाए । सेढीए परठाणे विसेसहाणीइ संभइ ॥६३॥ १ __ (चू०)-एएसि ठितिखंडगाणं पढमं ठितिखंडगं उक्लिरिज्जति । तासिं ठितीणं पढमसमए उभिरति पदेसग्गं थोवं, बितियसमए असंखेज्जगुणं, ततितसमए असंखेज्जगुणं, एवं जाव अंतोमुहुत्तं असंखेज्जगुणाए सेढीए । पलितोवमस्स असंखेज्जतिभागो गुणकारो। पढमसमए परपगतीसुज दिजति दलितं तं थोवं, जं सहाणे दिज्जति |तं असंखगुणं, बितियसमए जं सट्टाणे दिजति तं असंखेजगुणं, परट्ठाणे दिज्जति विसेसहीणं । एस विही पढमस्स?
ठितिखंडगस्स । सा चेव विही बितियस्स खण्डगस्स । एवं तइयरस जाव दुचरिमातो खंडगातो त्ति ॥६॥ टी (मलय०)-'त' ति तदुत्कीर्यमाणं दलिकं समये समये स्वस्थाने असंख्येयगुणितया श्रेण्या संछुभते-प्रक्षिपति । यत्पुनः परस्थाने ५ परप्रकृतौ तद्विशेषहान्या । तद्यथा-प्रथमसमये यत् परप्रकृतौ प्रक्षिपति तत् स्तोकम् । यत्पुनः स्वस्थाने एवाधस्तात् प्रक्षिप्यते, तत्ततोऽ
हGEEDSRISRORSEL
Page #654
--------------------------------------------------------------------------
________________
RI
संख्येयगुणम् । ततोऽपि द्वितीयसमये यत् स्वस्थाने प्रक्षिप्यते तदसंख्ययगुणम् । परप्रकातषु पुनयत् प्राक्षप्यत तत्प्रयमसमय परस्थानाक्ष-त्रा साद्विशेषहीनम् । एवं तावत्प्रतिसमयं वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । एष प्रथमस्थितिखण्डस्योकिरणविधिः। एवमन्येषामपि द्रष्टव्यम् ॥६३॥
(उ०) तदुत्कीर्यमाणं दलिक समये समये स्वस्थानेऽसंख्येयगुणितया श्रेण्या संछुभति-प्रक्षिपति, परस्थाने परप्रकृतौ तद्विशेषहान्या । तथाहि-प्रथमसमये परप्रकृतौ स्तोकं प्रक्षिप्यते, स्वस्थान एवाधस्तात् ततोऽसंख्येयगुणम् । ततोऽपि द्वितीयसमये स्वस्थाने यत्प्र| क्षिप्यते तदसंख्येयगुणम् । परप्रकृतिषु च यत्प्रक्षिप्यते तदाद्यसमयपरस्थानप्रक्षिप्ताद्विशेषहीनम् । एवं प्रतिसमयं तावद्वाच्यं यावदन्तमुहर्तचरमसमयः । एष प्रथमस्थितिखण्डस्योकिरणविधिः, एवमन्येषामपि द्विचरमान्तानां द्रष्टव्यः ।। ६३ ॥
जं दुचरिमस्स चरिमे अन्नं संकमइ तेण सव्वं पि। अंगुलअसंखभागेण,हीरए एस उव्वलणा ॥६॥ 6 (चू०)-'जं दुचरिमस्स चरिमे अण्णं संकमइ तेण सव्वं पि'-जं दुचरिमं ठितिखंडगं तस्स चरिमे समए जं
पदेसग्गं परहाणे संकमति तेण पमाणेण जं चरमे ठितिखंडगे दलितं तं अवहीरमाणे अवहीरमाणं असंखेजाहिं उसप्पिणिओसप्पिणीहिं अवहीरति कालओ। 'अंगुलअसंखभागेण हीरति' त्ति-खेत्तओ अंगुलसेढीए असंखिज्जतिभागेणं अवहीरति । 'एस उब्वलण'त्ति-एस उव्वलणासंकमो । दुचरिमखंडगस्स जं चरिमसमए सत्थाणे | दलितं दिज्जति तेण पमाणेणं अवहीरमाणं जं चरिमखंडगे दलितं तं पलितोवमस्स संखेज्जतिभागमेत्तेणं कालेणं अवहीरति ॥६॥
SDISORDDGCHODA
Page #655
--------------------------------------------------------------------------
________________
(मलय०)-'ज' ति-द्विचरमस्थितिखण्डस्य चरमसमये यत् कर्मदलिकमन्यां प्रकृति संक्रमयति तेन मानेन तावत्प्रमाणेन दलिकेनेकर्मप्रकृतिः त्यर्थः, यदि चरमं स्थितिखण्डमपहियते ततः कालतोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपट्टियते, क्षेत्रतः पुनरङगुलमात्रक्षेत्रासङ्ख्यतमेन संक्रमकरणे | भागेन । एषा प्रागुक्ता द्विचरमस्थितिखण्डं यावदाहारकसप्तकस्योद्वलना ॥६४॥
अनुभाग॥१०॥
संक्रमः। | (उ०)-द्विचरमस्थितिखण्डस्य चरमसमये यत्कर्मदलिकमन्यां प्रकृति संक्रमयति तेन मानेन तावत्प्रमाणेन दलिकेनेत्यर्थः, यदि
चरमस्थितिखण्डमपहियते तदा कालतोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियते । क्षेत्रतः पुनरगुलमात्रक्षेत्रासंख्येयतमेन भागेन । || एषा-इयद्दलविषयाहारकसप्तकस्य चरमस्थितिखण्डे उद्वलना ।। ६४॥
चरममसंखिज्जगुणं अणुसमयमसंखगुणियसेढीए। देइ परट्ठाणेवं संछभतीणमवि कसिणो ॥६५॥ ___ (चू०) 'चरिममसंखिज्जगुण'त्ति । दुचरिमखंडगस्स ठितितो चरिमखंडगस्स ठिति असंखेज्जगुणा । 'अणुस
मयमसंखगुणियसेढीए देइ परत्थाणेव'ति-तस्स चरिमखंडगस्स जं पदेसग्गं उदितावलितागतं मोत्तूण सेसंसव्वं | परत्थाणे दिज्जति-पढमसमए थोवं, बितियसमए असंखेज्जगुणं, ततियसमए असंखेज्जगुणं, एवं जाव चरिम
समतो त्ति। 'संछुभतीणमविकसिणो'त्ति-सव्वसंकमो सूतितो, कसिणमिति-सव्वसंकमो,'संछुभतीर्ण'-णिल्लेवे|ज्जमाणीणं, जा पगती अण्णं पगतिं संकममाणा णिल्लेवा होतित्ति से जो चरिमे संछोभो सोकसिणसंकमो॥६६॥ | १६ (मलय०)-सम्प्रति चरमस्थितिखण्डकस्य वक्तव्यतामाह-'चरम' ति-द्विचरमस्थितिखण्डाच्चरमं स्थितिखण्डं स्थित्यपेक्षयाऽसं| ख्येयगुणम् । तथा तस्य चरमखण्डस्य यत्प्रदेशाग्रं तदुदयावलिकागतं मुक्त्वा शेषं परस्थाने-परप्रकृतिषु अनुसमयं प्रतिसमयम, असं- 1.|
Page #656
--------------------------------------------------------------------------
________________
रव्येयगुणनया श्रेण्या प्रक्षिपप्ति । तद्यथा-प्रथमसमये स्तोकम् , द्वितीयसमयेऽसंख्येयगुणम् ,तृतीयसमयेऽसंख्येयगुणम् , एवं यावच्चरमस| मयः । एवममुना प्रकारेण परप्रकृतौ प्रक्षिप्यमाणानां प्रकृतीनाम् , अपिः-संभावने, चरमसमये यः कृत्स्नसंक्रमो भवति स सर्वसंक्रमः। (5एतेन सर्वसंक्रमस्य लक्षणं प्रतिपादितं द्रष्टव्यम् ॥६५।। श्री (उ०) एतद्विधिवक्तव्यतामाह-द्विचरमस्थितिखण्डाच्चरमस्थितिखण्डं स्थित्यपेक्षयाऽसंख्येयगुणम् । तथा तस्य चरमखण्डस्य यत्प्रदे
शाग्रं तदुदयावलिकागतं मुक्त्वा शेषं सर्व परस्थाने-परप्रकृतिष्वनुसमयमसंख्येयगुणया श्रेण्या प्रक्षिपति । तथाहि-प्रथमसमये स्तोकम् , द्वितीयसमयेऽसंख्येयगुणम् , तृतीयसमयेऽसंख्येयगुणम् , एवं यावच्चरमसमयः । एवममुना प्रकारेण परप्रकृती प्रक्षिप्यमाणानाम्, अपिः संभावने, चरमसमये कृत्स्नो निरवशेषः संक्रमो भवति स सर्वसंक्रमोऽबसेयः। एतेन सर्वसंक्रमो लक्षितः ॥६५॥ ___ अण्णातो वि पगतीतो उव्वलमाणीतो अत्थि तासिं अतिदेसो किरति इमाए गाहाएएवं मिच्छद्दिहिस्स वेयगं मिस्सगं तओ पच्छा। एगिदियस्स सुरदुगमओ सवेउव्विणिरयदुगं ॥६६॥
(०)-मिच्छादिहि अट्ठावीससंतकम्मितो पुब्वं सम्मत्तं एतेण विहिणा उव्वलेति। ततो सम्माभिच्छतं ते(गणेव विहिणा। एगिदियस्स सुरदुर्ग' एगिदिओ पंचाणउतिसंतकम्मिओ णामकम्स्स तिउत्तरातोसतातो आहार
सत्तगे तित्थगरणामे य फेडिए सेसा पंचाणउती होति । एयातो पंचाणउतीतो देवगतिं देवाणुपुब्विं च एतेण विहिणा जुगवं उठवलेइ । 'अतो सवेउब्विणिरयदुर्ग पच्छा वेउब्बितसत्तगंणिरतदुगं च जुगवं उबलेति ॥६६॥
(मलय०)-सम्प्रति वेदकसम्यक्त्वादीनामुद्वलनासंक्रमकारकानाह-'एवं'ति-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिःप्रथमत एवमुपदर्शितेन
Page #657
--------------------------------------------------------------------------
________________
॥१०१॥
IAN प्रकारेण सम्यक्त्वमुद्वलयति, ततः सम्यग्मिथ्यात्वम् । तथा एकेन्द्रिय आहारकसप्तकरहिता या नामकर्मणः पञ्चनवतिप्रकृतयस्त-13
सत्कर्मा देवगतिदेवानुपूयौं पूर्वोक्तेन विधिना युगपदुद्वलयति, ततोऽनन्तरं वक्रियसप्तकं नरकद्विकं च युगपदुद्वलयति ॥६६॥ संक्रमकरणे a (उ०)-अथ वेदकसम्यक्त्वादीनामुलनासंक्रमकारकानाह-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिः प्रथमत एवमुक्तप्रकारेण सम्यक्त्वमु-131 प्रदेश| द्वलयति, ततः पश्चात्सम्यग्मिथ्यात्वम् । तथैकेन्द्रिय आहारकसप्तकवर्जपञ्चनवतिप्रकृतिसत्कर्मा देवगतिदेवानुपूव्यों पूर्वोक्तेन विधिना / संक्रमः।
युगपदुद्वलयति । ततोऽनन्तरं वैक्रियसप्तकं नरकद्विक च युगपदुद्वलयति ॥६६॥ । सुहुमतसे गोत्तुत्तममओ य णरदुगमहानियटिम्मि । छत्तीसाए णियगे संजोयणदिद्विजुअले य ॥६७॥ A (चू०)–'सुहुमतसे गोत्तुत्तम सुहुमतसा तेउकाया वाउ काया ते 'गोत्तुत्तमं' उच्चागोत्तं, एतेणेव विहिणा उब्व-||
ल्लेति। अतो-इमाओ 'णरदुर्ग' पच्छा ते चेव मणुतगति मणुयाणुपुवीतो एते। इदाणी सम्मदिठिस्स उव्वलमाणीतो | भण्णंति-'अहाणियदिमि छत्तीसाए' अहसदो अण्णाहिगारे, किमण्णं ? भण्णइ-कालओ अंतोमुहुत्तेण उव्यलतित्ति तं दरिसेति-अणियदिग्ववगो छत्तीसं कम्मपगतीतो एएणेव विहिणा उव्वलेति । कयराओ पगतीओ?ly भण्णइ-धीणगिद्धीतिगतेरसणामअडकसायाणवणोकसायसंजलणकोहमाणमाया इति एतासिं छत्तीसाए। 'णि-1) | यगे संजोयणदिद्विजुयले य' इति । 'णियगे' इति-अप्पप्पणे खवेलगे अणंतानुबन्धिमिच्छत्तसम्मामिच्छत्ताणं ५
॥१०॥ Kएसा चेव विही ॥६७॥
(मलय०)-'मुहुम' त्ति-सूक्ष्मत्रसस्तेजस्कायिको वायुकायिकश्च, उत्तम गोत्रमुच्चर्गोत्रम् , प्रथमतः पूर्वोक्तेन विधिनोद्वलयति । ततो |
Page #658
--------------------------------------------------------------------------
________________
नरद्विकं-मनुजगतिमनुजानुपूर्वीलक्षणम् । तदेवं मिथ्यादृष्टेरुद्वलना प्रतिपादिता, सम्प्रति सम्यग्दृष्टेः प्रतिपाद्यते 'अहानियट्टिम्मि छत्ती| साए' ति-अथशब्दोऽधिकारान्तरसूचकः। किमिदमधिकारान्तरमिति चेद् , उच्यते-प्राक्तनीनां प्रकृतीनामुबलना पल्योपमासंख्येयभाग-13 Y. मात्रेण काले न भवति यथायोग मिथ्यादृष्टेश्च, वक्ष्यमाणानां चान्तर्मुहूर्तेन कालेन सम्यग्दृष्टीनां चेत्यधिकारान्तरता । 'अनिवृत्ती'-अनिवृत्तिवादरसंपराये पत्रिंशत्प्रकृतीनामुट्ठलना । एतदुक्तं भवति-अनिवृत्तिबादरसंपरायः क्षपकः स्त्याना त्रिकनामत्रयोदशकाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकमवनोकषायसंज्वलनक्रोधमानमायालक्षणाः पत्रिंशत्प्रकृतीः स्वस्वक्षपणकालेऽन्तमुहर्तेन कालेनोद्वलयति । 'नियगे' इत्यादि । निजके-आत्मीये क्षपके स्वक्षपके विरतसम्यग्दृष्टयादावित्यर्थः। अत्र षष्ठ्यर्थे सप्तमी, 'सयोजनानाम् अनन्तानुबन्धिनां 'दृष्टियुगलस्थ च' मिथ्यात्वसम्यग्मिथ्यात्वयोश्च पूर्वोक्तविधिनोद्वलनाऽन्तर्मुहूर्तेन कालेनावगन्तव्या ॥६७।। N (उ०)-सूक्ष्मत्रसः तेजस्कायिको वायुकायिकश्वोत्तमम्-उत्तमगोत्रमुच्चैर्गोत्राभिधं पूर्वोक्तेनविधिनोद्वलयति । अतश्च पश्चान्नरद्विकं मनुजगतिमनुजानुपूर्वीलक्षणम् । तदेवं मिथ्यादृष्टेरुद्वलना प्रतिपादिता, अथ सम्यग्दृष्टेः सा प्रतिपाद्यते-'अह त्ति' अथशब्दोऽधिकारान्तरसूचकः, प्राक्तनीनां प्रकृतीनामुद्वलना पल्योपमासङ्खयेयभागमात्रकालभाविनी मिथ्यादृष्टिकर्तृका च, वक्ष्यमाणप्रकृत्युद्वलना चान्तमहर्त्तमात्रकालभाविनी सम्यग्दृष्टिकर्तृका चेत्येतदधिकारान्तरम् । 'अनिवृत्तो' अनिवृत्तिवादरसंपराये पत्रिंशत्प्रकृतीनामुदलना। तथाहिक्षपकोऽनिवृत्तिबादरसंपरायः स्त्यानार्द्वित्रिकनामत्रयोदशकमध्यमाष्टकषायनोकषायनवकसंज्वलनक्रोधमानमायालक्षणाः पत्रिंशत्प्रकृतयः
स्वस्वक्षपणकालेऽन्तर्मुहूर्तेन कालेनोद्वलयतीति । 'निजके'-स्वक्षपकेऽविरतसम्यग्दृष्टयादावित्यर्थः, सप्तम्याः षष्ठयर्थत्वात , संयोजनाना1941'-अनन्तानुबन्धिनां 'दृष्टियुगलस्य च'-मिथ्यात्वसम्यग्मिथ्यात्वलक्षणस्य पूर्वोक्तविधिनोद्वलनाऽन्तर्मुहर्त्तन कालेनावगन्तव्या ॥६७॥
acaIONAL
Page #659
--------------------------------------------------------------------------
________________
उलया संक्रमस्य चित्रम् ।
कर्मप्रकृतिः
SODIACE
संक्रमकरणे प्रदेशसंक्रमः
॥१०२॥
0000000000000000000000000000000000000000000 उदयावलिका अन्तिमस्थिः खण्डं उपान्त्य- ५मम् अर्थम् ३स्थि०खण्डं प०असं० द्वितीय- पल्यासं०भा० प्रथम (उडवलनाऽ- उपान्त्यादसंख्येयगुर्ण स्थि०खण्डे
स्थि०खण्डंप्रथमा- स्थितिखण्डमन्तर्मु० योग्या इति प्रथमाचासंख्येयभागं
त् विशेव्हीनं ही- कालेनोबलनयोग्य उदयेनैव दलिकापेक्षया प्रथ
नांतर्मु० कालेनो- दलिकप्रक्षेपास्वस्मिन् वेदयति) मादसंख्येयगुणं प्रक्षेपः
छलनयोग्य, प्रदे- प्रतिसमयमसं० गुणं परस्थान पर प्रतिसम
शापेक्षया विशेषा- परस्मिन् प्रतिसमयं यमसंख्येयगुणःअत्रैव
धिकमेवमप्रेतन- विशेषहीनमेवमुपाचरिमप्रक्षेपे सर्घसंक्रमः
मपिस्थि०खण्डम् मयं यावत् -प्रदेशोपचितं स्थितिस्थानं, लतागतानि दार्शतानि स्थितिस्थानानि क्रमेण विशेषप्रदेशोपचितानीति कृत्या क्रमेण गुरुगुरुतराणि ।
BOOK
॥१०२॥
Page #660
--------------------------------------------------------------------------
________________
उद्वलनासंक्रमस्य यन्त्रम् । उद्बलनकालः । प्रकृतीनाम् उबलनस्वामिनः पल्यासंख्येयभागः |स्था०-सू-तिर्य०२) ।
नरक२-आतप-3-
प्रकृतीनाम्
उबलनस्वामिनः (मिथ्यादृशां २३ तीनां अविरताः तत्रापि आहा० ७ नां
२८ मोहसत्ताकमिथ्या
दशः . मिश्रस्य २८, २७ सत्ताको वा
मे क्षपकाः
अन्तर्मुहुर्तः
द्योत-एके-विकल३-साधा० (१३)
मध्यकषाय ८
देव २ कस्य (युगपत) आहा०जिनवर्ज९५नाम
DEESOTHOROSDHORS
नोकषाय ९
| सत्ताका पकेन्द्रियाः
वैक्रिय ७॥
सं० को०-मान-माया
DSODDOORDARSHAN
नरक २
युगपत्
मिथ्यात्वस्य
उच्चैर्गोत्रस्य । अग्निवायुकायिकी
नरद्विकस्य सम्यग्दृशां ४२ ९ मे क्षपकाः तत्रापि स्स्यानार्द्ध ३
मिधस्य
अन्तर्मुहूर्तम् | अनन्ता० ४ णाम्
Page #661
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०३॥
भणितो उचलणसंकमो इदाणीं, विज्झायसंकमो भण्णति । विज्झायसंकमो णाम अह । पवत्ते संकमे निरुद्वे परपगति अञ्चतथोवदलिय संकप्रो ।
जासि ण बंधो गुणभवपच्चयओ ताास होइ विज्झाओ। अंगुलअसंखभागेणवहारो तेण सेसस्स || ६८ ॥ ( च० ) - जेसिं कम्माणं बन्धो णत्थि गुणपच्चयओ भवपचयओ वा तेसिं कम्माणं विज्झायसंकमो हवति । कतरातो गुणपचतातो ? भण्णति-मिच्छद्दिट्टिसासातणअविरतसम्म दिट्ठिदेस विरतपम त्तसंजयंत तो पगतीतो | सोलसपणवीसदसचउछक्केत्ति एतासिं अवंतरादिसु गुणपच्चयतो बन्धो णत्थि तेण तेसु उप्परिल्लेसु विज्झायसंकमो भवति । भवपञ्चएण णेरइएस वेउब्वेका रसगं एगिंदियादिचतुष्कं धांवरसुहुम अपंजत्तगासाहारणं आतीवणामाणं एयासिं बीसाते पगतीणं भवपचतो रतीएसु बन्धो नत्थि । णिरतगतिदेवगति विउव्वितसत्तग बेंनिंदियते निंदियचउरिंदियजातिनिरत णुपुव्विदेवाणुपुव्विसुहुमअपज्जत्तगसाहारणाण य भवपच्चयतो सव्वदेवाणं बन्धो णत्थि । एगिंदियआतवधावरणामाणं सगंतकुमारादीणं बन्धो णत्थि । एवं जस्स जस्स जं जं भवपच्चयतो बंध ण आदिसति तं तं तत्थ भाणियध्वं । तस्स दलियस्स पमाणणिरूवणत्थं भण्णति-'अंगुल असंख भागेणवहारो तेण सेसस्स' जं पदमसमए परपगतिं विज्झातसंकमेण दलितं संकमति तेण दलितप्पमाणेणं तं दलितं अवहीरमाणं असंखेज्जाति उसप्पिणिहिं (ओसप्पिणीहिं) हीरति कालओ, खेत्तओ अंगुलसेढीते असंखेज्जतिभागेण अवहीरति ||३८||
I
संक्रमकरणे प्रदेशसंक्रमः ।
॥१०३॥
Page #662
--------------------------------------------------------------------------
________________
___ (मलय०) तदेवमुद्वलनासंक्रम उक्तः, सम्प्रति विध्यातसंक्रमस्य लक्षणमाह-'जासि' ति-यासां प्रकृतीनां गुणप्रत्ययतो भवप्रत्य-12 है| यतो वा बन्धो न भवति तासां विध्यातसंक्रमोऽवसेयः । कास्ता भवप्रत्ययतो गुणप्रत्ययतो वा बन्धं नायान्तीति चेद् , उच्यते-इह या | मिथ्यादृष्टिगुणस्थानान्ताः षोडश प्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बन्धो न भवति, सासादनान्तानां पञ्चविंशतिप्रकृतीनां | सम्यग्मिथ्यादृष्टयादिषु, अविरतसम्यग्दृष्टयन्तानां दशानां देशविरतादिषु, देशविरतान्तानां च चतसृणां प्रमत्तादिषु, प्रमत्तान्तानां पण्णा| मप्रमत्तादिषु गुणप्रत्ययतो बन्धो न भवति । ततस्तासां तत्र तत्र विध्यातसंक्रमः प्रवर्त्तते । तथा वैक्रियसप्तकदेवद्विकनरकद्विकैकेन्द्रि| यद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणापर्याप्तातपलक्षणानां विंशतिप्रकृतीनां नैरयिका मिथ्यात्वादिरूपे हेतौ विद्यमा
नेऽपि भवप्रत्ययतो बन्धका न भवन्ति । नरकद्विकदेवद्विकवैक्रियसप्तकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधारणानां सप्तदशप्रकृतीनां | समस्ता अपि देवा भवप्रत्ययतो बन्धका नोपजायन्ते, एकेन्द्रियजात्यातपस्थावरनाम्नामपि तु सनत्कुमारादयः, संहननषद्कसमचतु-1 रस्रवर्जसंस्थानपञ्चकनपुंसकवेदमनुजद्विकौदारिकसप्तकतिर्यगेकान्तयोग्यस्थावरादिप्रकृतिदशकदुर्भगादित्रिकनीचैर्गोत्राप्रशस्तविहायोगतिप्रकृतीनां त्वसंख्येयवर्षायुषः, एवं यस्य यस्य यत् यत् कर्म भवप्रत्ययतो गुणप्रत्ययतो वा न बन्धमायाति तत्तत्तस्य तस्य विध्यातसंक्रमयोग्यं वेदितव्यम् । दलिकप्रमाणनिरूपणार्थमिदमाह-'अंगुल'इत्यादि । यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रक| तिषु प्रक्षिप्यते तेन मानेन शेषस्य दलिकस्यापहारे क्रियमाणे अडगुलस्यासंख्येयवमेन भागेनापहारो भवति । इयमत्र भावना-यावत्प्रमाण प्रथमसमये कर्मदलिकं विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते तावत्प्रमाणैः खण्डैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपड्रियमाणमगुलमात्रस्य क्षेत्रस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तावत्संख्याकैरपड्रियते । इदं क्षेत्रतो निरूपणम् । कालतस्त्वसंख्येयाभिरुत्स
DOOOOOOOOOPS
Page #663
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०४॥
पिंण्यवसर्पिणीभिरपहारः । अयं विध्यातसंक्रमः प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः ॥ ६८ ॥
(उ०) - तदेवमुक्त उद्वलनासंक्रमः, अथ विध्यातसंक्रमलक्षणमाह — यासां प्रकृतीनां गुणप्रत्ययतो भवप्रत्ययतो वा बन्धो न भवति तासां विध्यातसंक्रमोऽवसेयः । कास्तादृश्यः प्रकृतयः कुत्र च तासां विध्यातसंक्रम इति चेद्, उच्यते - इह या मिथ्यादृष्टिगुणस्थानान्ता षोडश प्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बन्धो न भवति, सासादनान्तानां पञ्चविंशतिप्रकृतीनां सम्यग्मिध्यादृष्ट्यादिषु, अविरतसम्यग्दृष्टयन्तानां दशानां देशविरतादिषु, देशविरतान्तानां चतसृणां प्रमत्तादिषु प्रमत्तान्तानां षण्णामप्रमत्तादिषु गुणप्रत्ययतो बन्धो न भवति, ततस्तासां तत्र तत्र विध्यातसंक्रमः प्रवर्तते । तथा वैकियसप्तकदेवद्विकनरकद्विकैकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणापर्याप्तातपलक्षणा विंशतिप्रकृतीनरयिकास्तद्बन्धहेतुमिथ्यात्वादिसत्त्वेऽपि भवप्रत्ययादेव न बनन्ति । नरकद्विकदेवद्विकवैक्रियसप्तकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तसाधारणलक्षणाः सप्तदश प्रकृतीः समस्ता अपि देवा भवप्रत्ययतो न बभन्ति, एकेन्द्रियजात्यात| पपस्थावरनामानि तु सनत्कुमारादयः संहननषट्कानाद्यसंस्थानपञ्चकनपुंसकवेदमनुजद्विकौदारिकंसप्तकतिर्यगेकान्तप्रायोग्य स्थावरादिप्रकृतिदशकनरकद्विकातपोद्योतापर्याप्तदुर्भगादित्रिक नीचैगोत्राप्रशस्तविहायोगतिप्रकृतीरसङ्ख्येयवर्षायुषः । ये च यद्यदबन्धकास्तेषां तास्ताः प्रकृतयो विध्यातसंक्रमयोग्याः । दलिकप्रमाणं निरूपयति- 'अंगुल' इत्यादि । यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रकृतिषु प्रक्षिप्यते तेन मानेन शेषस्य दलिकस्यापहारे क्रियमाणेऽङ्गुलस्यासङ्ख्येयतमेन भागेनापहारो भवति । यावत्प्रमाणं प्रथमसमयकर्मदलिकं विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते तावत्प्रमाणैः खण्डैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपद्रियमाणमेकतस्तदेकखण्डं दलिकराशिरन्यतश्चैक आकाशप्रदेश इत्येवमङ्गुलमात्रक्षेत्रासङ्ख्येयतमभागवृत्त्याकाशप्रदेशैरपहियते । इयं क्षेत्रतो निरूपणा ।
संक्रमकरणे प्रदेश
संक्रमः ।
॥१०४॥
Page #664
--------------------------------------------------------------------------
________________
NCSraç Serasa
सासादने
कालतस्त्वसङ्कथेयाभिरुत्सपिण्यवसर्पिणीभिरपहियते । अयं च विध्यातसंक्रमो यथाप्रवृत्तसंक्रमावसाने प्रायोऽवसेयः ॥६८।।
विध्यातसंक्रमस्य यन्त्रम् । (गुणा भवम० वाऽबध्यमानानाम् ) मिथ्यात्व नरकायुर्वर्जाः १४ सास्वादनादयः गुणप्रत्ययतः
सर्वाग्रम्
गुणस्थाने मिथ्यात्वान्तानाम् तिर्यगायुर्वजाः २४ सास्वादनान्ता मिश्राद्याः
मिथ्यात्वे (२)मिथ्यात्वमिश्रयोः अविरतादयः चतुर्थान्तानाम् 'देशविरतादयः
मिश्रे मनुष्वायुर्वर्जाः ९ पञ्चमान्तानाम् ४ . प्रमत्तादयः
अविरते प्रमत्तान्तानाम् ६ अप्रमत्सादयः
देशविरते वै०७-देवर-नरक २-कुजाति ४- सर्वे नारकाः सनत्कु
प्रमत्ते स्था०-सू०-साधा-अपर्या
भवप्रत्ययतः मारादयो देवाश्च आतपानां (२०)
अप्रमत्ते
ACCESSORCHER
a
Page #665
--------------------------------------------------------------------------
________________
भवप्रत्ययतः
कर्मप्रकृतिः
॥१०५॥
६५
नरकर-देवर-वै०७-विकल३
ईशानान्ता देवाः सू०-अपर्या०-साधा० (१७)
अपूर्वक. प्र.६ १४
संक्रमकरणे तिर्य० २-उद्यो० पूर्वोक्तानां आनतादयो देवाः
अपूर्वक. ७ २९
प्रदेश(२०) च
संक्रमः संघ०६-कुसंस्था० ५-नपुं०
अनिवृ. २९ मनु०२-औदा०७-तिप्रा०९०- ।
युगलिकतिर्यड्नराः अप०-नरक २-दुर्भ० ३-नी०
सूक्ष्मसं. गो०-अप्र० खग० (३९) इयाणिं गुणसंकमो भण्णइगुणसंकमो अबझंतिगाण असुभाणऽपुव्वकरणाई । बंधे अहापवत्तो परित्तिओ वा अबंधे वि ॥६९॥
(चू०)-'गुणसंकमो अबझंतीगाण असुभाणऽपुवकरणादी। गुणेण संकमो गुणसंकमो समए समए असंखेजगुणेण संकमणं गुणसंकमो बुचति असुभाणं कम्माणं । के ते? भण्णइ-सोलस मिच्छत्तंता, तेसु मिच्छत्तणिर-10 तायुगआयावं च फेडुत्तु तेरस गहिता; सासाणंताओ पणुवीसं तु, ततो अगंताणुबन्धि तिरियाउग उजोवं च
१०५ फेडेत्त सेमा गृणवीसा गहिया; अविरतियन्तातो दसेत्ति, तेसु अप्पचक्रवाणावरणीयचउक्कं गहितः विरताविरतंतितो चत्तारि, पञ्चकग्वाणावरणचउक्कगं पि गहितं चेव प्रमत्तंता छावि गहिता; सव्वेसि पि समुदातो
VOCEAGE
Page #666
--------------------------------------------------------------------------
________________
छातालीसाए अबझंतीगाणं। 'अपुवकरणादीति-अपुवकरणस्स आदितो आढत्तो उवरिं एतेमि कम्माणं गुणसंकमो भवति । इयाणिं अहापवत्तसंकमो-अहापवत्तसंकमो णाम संसारत्थाणं जीवाणं बंधणजोग्गाणं कम्प्नाणं बज्झमाणाणं अबज्झमाणाणं वा थोवातो थोवं बहुगाओ बहुगं वज्झमाणीसु य संकमणं । 'बन्धे अहापवत्तो परित्ति
ओ वा अबन्धे वित्ति । बज्झमाणाणं कम्मागं अहापवत्तसंकमो भवति धुववन्धीणं, 'परितितो-बंधे परावत्त वा परियत्तमाणीतो सूचितातो, 'अबंधे वित्ति बंधाभावे वि अहापवत्तो चेव संकमो-यज्झमाणाणं पि अबज्झमा४ाणाणं पि अहापवत्तो संकमो भवति ॥११॥
(मलय०) इदानी गुणसंक्रमस्य लक्षणमाह-'गुणसंकमोत्ति । अपूर्वकरणादयः-अपूर्वकरणप्रभृतयोऽबध्यमानानामशुभप्रकृतीनां संबन्धि कर्मदलिकं प्रतिसमयमसंख्येयगुणतया बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसंक्रमः। गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारेण संक्रमो गुणसंक्रमः, तथाहि मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोदशानाम् ,अनन्तानुबन्धितिर्यगायुरुद्योतवर्जानां च सासादनयोग्यानामेकोनविंशतिप्रकृतीनाम् , यतो मिथ्यात्वमनन्तानुबन्धिनश्चापूर्वकरणादारत एवाविरतसम्यग्दृष्ट्यादयः पयन्ति.आतपोद्योते च शुभे, अशुभप्रकृतीनां च गुणसंक्रमः, आयुषां च परप्रकृतौ न संक्रमः, ततो मिथ्यात्वादिप्रकृतीनामिह वर्जनम् । तथाऽप्रत्या-21 ख्यानप्रत्याख्यानावरणकषायाष्टकास्थिराशुभायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसंख्यया पट्चत्वारिंशत्प्रकृतीनां अशुभानामबध्यमानानामपूर्वकरणादारभ्य गुणसंक्रमो भवति । निद्राद्विकोपघाताशुभवर्णादिनवकहास्यरतिभयजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यवच्छेदादारभ्य गुणसंक्रमो वेदितव्यः । अपरोऽर्थः-अपूर्वकरणादयः-अपूर्वकरणसंज्ञकरणवर्तिप्रभृतयोऽशुभप्रकृतीनामबध्यमानानां दलिकमसं
Page #667
--------------------------------------------------------------------------
________________
ख्येयगुणनया श्रेण्या बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसंक्रमः । तेन क्षपणकालेऽनन्तानुबन्धिमिथ्यात्वसम्यग्मिथ्यात्वानामकर्मप्रकृतिः प्यपूर्वकरणादारभ्य गुणसंक्रमः प्रवर्तते । तदेवमुक्तं गुणसंक्रमस्य लक्षणम् , सम्प्रति यथाप्रवृत्तसंक्रमस्य प्रतिपादयति-'बंधे' इत्यादि ।
संक्रमकरणे ध्रुवबन्धिनीनां प्रकृतीनां बन्धे सति यथाप्रवृत्तः संक्रमः प्रवर्तते । 'परित्तिओ वा' इति-परित्ति' अनेन परावर्तमानाः प्रकृतय उच्यन्ते,
प्रदेश॥१०६||
संक्रमः। तासामबन्धेऽपि, आस्तां बन्धे इत्यपिशब्दार्थः, यथाप्रवृत्तसंक्रमो भवति । इयमत्र भावना-सर्वेषामपि संसारस्थानामसुमतां ध्रुवबन्धिनीनां १५ बन्धे, परावर्तमानप्रकृतीनां तु स्वस्वभवबन्धयोग्यानां बन्वेऽबन्धे वा यथाप्रवृत्तसंक्रमो भवति ॥ ६९॥
(उ०)-इदानीं गुणसंक्रमस्य लक्षणमाह-'अपूर्वकरणादयः'-अपूर्वकरणस्थानकप्रभृतयोऽबध्यमानानामशुभप्रकृतीनां सम्बन्धि कर्मदलिकं प्रतिसमयमसङ्खयेयगुणश्रेण्या यद्वध्यमानासु प्रकृतिषु प्रक्षिपन्ति स गुणसंक्रमः, गुणेन प्रतिसमयमसङ्खयेयलक्षणेन गुणकारेण संक्रमो गुणसंक्रम इति । तथाहि मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोदशानाम् ,अनन्तानुबन्धितिर्यगायुरुद्योतवर्जानां
सासादनयोग्यानामेकोनविंशतिप्रकृतीनाम् ,तथा मध्यमाष्टकपायास्थिराशुभायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसङ्ख्यया षट्चत्वा| रिंशत्प्रकृतीनामशुभानामबध्यमानानामपूर्वकरणादारभ्य गुणसंक्रमो भवति । मिथ्यात्वमनन्तानुबन्धिनश्चापूर्वकरणगुणस्थानादागेवाविरतसम्यग्दृष्टयादयः क्षपयन्ति । आतपोद्योतयोश्च शुभत्वान्न गुणसंक्रमः, अशुभप्रकृतीनामेव तत्संभवात् । आयुषां च परप्रकृती सं| क्रम एव नेति मिथ्यात्वादिप्रकृतीनामिह वर्जनम् । निद्राद्विकोपघाताशुभवर्णादिनक्कहास्यरतिभयजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यव
॥१०६॥ च्छेदादारभ्य गुणसंक्रमो ज्ञातव्यः । अपूर्वकरणादयः-अपूर्वकरणप्रवृत्तप्रभृतयोऽशुभप्रकृतीनामबध्यमानानां दलिकमसङ्खयेयगुणश्रेण्या बध्यमानामु प्रकृतिषु यत्प्रक्षिपति स गुणसंक्रम इत्यपरोऽर्थः । तेन क्षपणकाले मिथ्यात्वसम्यग्मिथ्यात्वानन्तानुबन्धिनामप्यपूर्वकरणरूपा-11d
DATES
POSERS2
Prachine
Page #668
--------------------------------------------------------------------------
________________
STACEAGE
करणादारभ्य प्रवर्तमानो गुणसंक्रमो न विरुध्यते । लक्षितो गुणसंक्रमः, अथ यथाप्रवृत्तसंक्रमं लक्षयन्नाह–'बंधे' इत्यादि । ध्रुवबन्धि| नीनां बन्धे सति यथाप्रवृत्तसंक्रमः प्रवर्त्तते । 'परित्तिओ व' त्ति परावर्तमानप्रकृतिसम्बन्धी यथाप्रवृत्तसंक्रमोऽबन्धेऽपि वा भवति, आ-| स्तां बन्धे इत्यपिशब्दार्थः । इयमिह भावना-सर्वेषामपि संसारस्थानां जीवानां ध्रुववन्धिनीनां बन्धे परावर्तमानप्रकृतीनां तु स्वस्वभवबन्धयोग्यानां बन्धेऽबन्धे वा यथाप्रवृत्तसंक्रमो भवति । तत्र ध्रुवबन्धिनीनामध्रुवबन्धिनीनां वा यदि तत्काले प्रभृतं दलं बध्यमानं प्राप्यते, कासाश्चिदध्रुवबन्धिनीनां तद्भवबन्धयोग्यानां तदानीमबन्धेऽपि यदि प्राग्बद्धं प्रभूतं दलिकं प्राप्यते, तर्हि प्रभृतं दलं संक्रमयति, स्तोकं चेत्प्राप्यते तदा स्तोकं संक्रमयति । तच्च जघन्ययोगे वर्तमानो जघन्यं दलिकम् , मध्यमे मध्यमम् , उत्कृष्टे चोत्कृष्टमिति । यथाप्रवृत्या संक्रमयतीत्यस्य यथाप्रवृत्तसंक्रम इत्यत्वर्थ नाम गीयते । एतेषु पञ्चसु संक्रमेषु कः कं बाधित्वा प्रवर्तते इति चेद् , उच्यतेयथाप्रवृत्तं संक्रमं प्रवर्तमानं स्वहेतुसम्पर्कसामर्थ्येन बाधित्वा विध्यातसंक्रमो गुणसंक्रमो वा भवति । सर्वसंक्रमोऽप्युद्वलनासंक्रमस्य चरमखण्डे चरमप्रक्षेप इति सोऽप्युद्वलनासंक्रमं बाधित्वा प्रवर्तत इति ज्ञेयम् ॥६९।। यथाप्रवृत्तसंक्रमः ।
गुणसंक्रमः । अवध्यमानाशुभानामेय स्यात् । ध्रवबन्धिनीनाम् । तद्बन्धकाः मिथ्यात्वान्तानां१३अनं० तिर्यगायु रुद्योतवर्ज१९सास्वादनान्तानां ८ मादयः तद्भवयोग्यपरावर्त्तमानानां तद्वन्धका अबन्धका वा ८ मध्यमकषाया० अस्थिराशुभायशःशोकारत्यसातानां च अयं योगानुरूपः संक्रमः स्यात्, अस्य बाधको
निद्रा २-उप०-कुवर्णादि ९-हास्यरतिभयकुत्सानाम् विध्यातो गुणसंक्रमो वा भवति मिथ्या०-मिश्रानन्तानुबन्धि ४ र्णाम्
४र्थतः७मान्ताः
Page #669
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०७॥
इदाणी एत्थ चउण्हं संकमाणं अवहारकालस्स अप्पाबहुगं भण्णतिथोवोवहारकालो गुणसंकमेण असंखगुणणाए। सेसस्सहापवत्ते विज्झाउव्वलणणाम य ॥७०॥ संक्रमकरणे
प्रदेश___ (चू०)-सब्बथोवो गुणसंकमेण अवहारकालो-अंतोमुहुत्तो त्ति । किंच सेसस्स दलियस्स अहापवत्तेण अवहार
संक्रमः। | कालो असंखेजगुणो-पलितोवमस्स असंखेजतिभागो त्ति काउं। विज्झाएण सेसस्स अवहारकालो असंखेजगुणो-12
अंगुल सेढीए पदेसअसंखेजतिभागो त्ति काउं। उब्वलणेण वि सेसस्स अवहारकालो असंखेजगुणो, सो वि अं| गुलस्स असंखेजतिभागो त्ति काउं॥७॥ ___ (मलय०) सांप्रतमेतैरेवोद्वलनासंक्रमविध्यातसंक्रमगुणसंक्रमयथाप्रवृत्तसंक्रमरपहारकालस्याल्पबहुत्वमभिधीयते–'थोवोत्ति । उदलनासंक्रमाभिधानावसरे यत्प्रागभिहितं चरमखण्डं तच्छेषमित्युच्यते । तस्य शेषस्य यदि गुणसंक्रममानेनापहारः क्रियते ततोऽन्तर्मुहृतमात्रेण कालेन सकलमपि तदपहियते, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः । ततो यथाप्रवृत्तसंक्रमेणापहारकालोऽसंख्येयगुणः, यतस्तदेव चरमखण्डं यदि यथाप्रवृत्तसंक्रमेणापहियते तर्हि पल्योपमासंख्येयभागमात्रेण कालेनापट्टियते, ततो विध्यातसंक्रमेणापहा| रकालोऽसंख्येयगुणः, यतस्तदेव चरमखण्डं यदि विध्यातसंक्रमेणापट्टियते ततोऽसंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपट्टियते । ततोऽप्यु
द्वलनासंक्रमेणापहारकालोऽसंख्येयगुणः, तथाहि तदेव चरमरखण्डं द्विचरमस्थितिखण्डस्य चरमसमये यत्परप्रकृतौ प्रक्षिप्यते तेन मानेन | चेदपट्टियते ततोऽतिप्रभूताभिरसंख्येयोत्सपिण्यवसर्पिणिभिरपहियते, ततः पाश्चात्यादयमुद्वलनासंक्रमेणापहारकालोऽसंख्येयगुणः।।७०॥
(उ०)-साम्प्रतमेतेरवोद्वलनासंक्रमविध्यातसंक्रमगुणसंक्रमयथाप्रवृत्तसंक्रमरपहारकालस्याल्पबहुत्वमाह-उद्वलनासंक्रमाभिधानाव
१०७॥
Page #670
--------------------------------------------------------------------------
________________
Danskaar
सरे यत्पूत्र चरमखण्डमभिहितं तदिह शेषमित्युच्यते, तस्य शेषस्य यदि गुणसंक्रममानेनापहारः क्रियते ततोऽन्तर्मुहूर्त्तमात्रण कालेन सक| लमपि तदपद्रियते, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः । ततो यथाप्रवृत्तसंक्रमेणापहारकालोऽसङ्घयेयगुणः, यतस्तदेव चरमख| ण्डं यथाप्रवृत्तसंक्रमेणापट्टियमाणं पल्योपमा सङ्घयेय भागमात्रेण कालेनापहियत इति । ततो विध्यातसंक्रमेणापहारकालोऽसङ्खश्रेय गुणः, यतस्तदेव चरमखण्डं विध्यातसंक्रमेणापहियमाणमसङ्घयेयाभिरुत्सर्पिण्य वसर्पिणीभिरपद्दियत इति । ततोऽप्युलनासंक्रमेणापहारकालोसङ्घयेयगुणः, यत उद्वलनासंक्रमेणेहापहारकाले मीयमाने चरमखण्डं द्विचरमस्थितिखण्डस्य चरमसमये यत्परप्रकृतौ प्रक्षिप्यते तेन | मानेनापट्टियमाणं ग्राह्यम्, तथापहारे च तदतिप्रभूताभिरसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरपहियते ततः पाश्चात्यादयमुद्वलनासंक्रमेणापहा| रकालोऽसङ्ख्येयगुणः । विध्यातसंक्रमेणोद्वलनासंक्रमेण वाऽपहारः क्षेत्रतोऽगुलासङ्ख्येयभागेन द्रष्टव्यः केवलमुद्वलनासंक्रमेणापहारो बृहत्तराङ्गुलेन ॥७०॥
इदाणिं आहापवत्तसंकमस्स कालो पुत्र्वंण भणितो, उव्वलणसंक मे जं दुचरिमस्स चरिमे समए सत्थाणे क मति दलितं तेण पमाणेण सेसस्स अवहारकालो ण भणितो, तेसिं णिरूवणत्थं भण्णतिपल्लासंखियभागेणहापवत्त्रेण सेसगवहारो । उव्वलणेण य थिबुओ अणुइन्नाए उ जं उदये ॥ ७१ ॥
(०) - अहापवत्तेणं संक्रमेणं सेसस्स दलितस्स अवहारकालो पलिओवमस्स असंखेजइ भागो, उब्वलणेण वि | - उब्वलणसंकमेण वि एत्तितो चेव कालो । अण्णो विछट्टो संकमो अस्थि त्ति तं णिरूवणत्थं भण्णति- 'थिवुगो अणुदिन्नाए उ जं उदए । श्रिवुगसंकमो वुञ्चति अणुदिण्णाणं कंमाणं दलितं उदयवति कम्मे पाडिज्जति, जहा
Za
Page #671
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥१०८॥
Sras
मणूसस्स मणुयगतीए वेतिजमाणीए णरगगतितिरियगतिदेवगतिकम्मदलितं अणुदिण्णं मणुतगतिए समं वेदिज्जति । एवं सव्वत्थ भाणियव्वं ॥ ७१ ॥
(०) - प्राग्यथाप्रवृत्तसंक्रमस्य कालो नोक्तः, उद्वलनासंक्रमेऽपि यद् द्विचरमं स्थितिखण्डं तस्य चरमसमये स्वस्थाने यत्कर्मदलिकं प्रक्षिप्यते तेन मानेन शेषस्य चरमस्थितिखण्डस्यापहारकालो नोक्तस्ततस्तन्निरूपणार्थमाह-'पल्ल'त्ति- उद्वलनासंक्रमे यच्चरमं स्थितिखण्डं तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते तर्हि पल्योपमासंख्येयभागमात्रेण कालेन निःशेषतोऽपहारो भवति । उछलनासंक्रमेणापि द्विचरमस्थितिखण्डकस्य चरमसमये यत्स्वस्थाने प्रक्षिप्यते दलिकं तेन मानेन चरमस्थितिखण्ड स्थापहारकालः पल्योपमासंख्येय भागलक्षणो वेदितव्यः । तत एतौ द्वावपि तुल्यौ । इहान्योऽपि षष्ठः स्तिबुकसंक्रमोस्ति परं नासौ संक्रमकरणे संबध्यते, कर| लक्षणासंभवाद् । करणं हि सलेश्यं वीर्यमुच्यते । अथ च लेश्यातीतोऽपि भगवानयोगिकेवली द्विचरमसमये द्विसप्ततिप्रकृतीः स्तिकसंक्रमेण संक्रमयति । अपि च स्तिबुकसंक्रमेण संक्रान्तं दलिकं न सर्वथा पतग्रहप्रकृतिरूपतया परिणमते, ततो नासौ संक्रमे संघध्यते । परसेषोऽपि संक्रम इति संक्रमप्रस्तावातल्लक्षणनिरूपणार्थमाह - 'थिबुगो' इत्यादि । 'अनुदीर्णायाः - अनुदयप्राप्तायाः सत्कं यत्कमंद लिकं सजातीयप्रकृतात्रुदयप्राप्तायां समानकालस्थितौ संक्रमयति, संक्रमय्य चानुभवति, यथा मनुजगताबुदयप्राप्तायां शेषं गतित्रयम्, | एकेन्द्रियजातौ जातिचतुष्टयमित्यादि स स्तिबुकसंक्रमः । एष एव च प्रदेशानुभवः ॥ ७१ ॥
( उ० ) - इह पूर्व यथाप्रवृत्तसंक्रमस्य कालो नाभिहितः, उद्वलनासंक्रमेऽपि यद् द्विचरमं स्थितिखण्डं तस्य चरमसमये स्वस्थाने यत्कर्मदलिकं प्रक्षिप्यते तेन मानेन शेषस्य चरमस्थितिखण्डस्यापहारकालो नोक्तः ततस्तन्निरूपणायाह - उद्वलनासंक्रमे यच्चरमं स्थितिखण्डं
Aa
संक्रमकरणे प्रदेशसंक्रमः ।
॥ १०८ ॥
Page #672
--------------------------------------------------------------------------
________________
तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते तर्हि पल्योपमासङ्ख्येयभागमात्रेण कालेन निःशेषापहारो भवति, उगलनासंक्रमे | द्विचरमखण्डस्य चरमप्रक्षेपे यत्स्वस्थाने दलिकं प्रदीयते तावत एव यथाप्रवृत्तसंक्रमप्रक्षेपप्रमाणत्वात् । उद्वलनासंक्रमेणापि द्विचरमस्थितिखण्डस्य चरमसमये यत् स्वस्थाने प्रक्षिप्यते दलिकं तेन मानेन चरमस्थितिस्वण्डस्थापहारकालः पल्योपमासङ्घयेयभागमात्रलक्षणो ज्ञातव्यः इत्येतौ द्वावपि स्वस्थानप्रक्षेपरूपेण तुल्यौ । पूर्वं तु परस्थानप्रक्षेपरूपेणोलनासंक्रमो ग्राह्य इत्युक्तमेव । इत्थमेव प्रदशितं पञ्चसंग्रहे- "जंgarमस्स चरमे सासु देइ समयम्मि । ते भागे जहकमसो अहापवनुब्बलणमाणे ||८२||" इति । इहान्योsपि षष्ठः स्तिबुकसंक्रमोऽस्ति परं न तेन संक्रमकरणविशेष आक्षिप्यते, करणस्य सलेश्यवीर्यरूपत्वात् स्तित्रुकसंक्रमेण संक्रमस्य च लेश्यातीतस्यायोगिकेवलिनोऽपि भगवतो द्विचरमसमये द्वासप्ततिप्रकृतीनां प्रतिपादनात् । न च स्तिबुकसंक्रमेण संक्रान्तं दलिकं सर्वथा पतग्रहप्रकृतिरूपतया परिणमत इति न यथोक्तसंक्रमस्वभावोऽसौ तथापि संक्रमशब्देनायमप्युच्यत इति संक्रमप्रस्तावा लक्षयन्नाह - 'थिबुगो अणुइन्नाए उजं उदए । अनुदीर्णाया - अनुदयप्राप्तायाः सत्कं यत्कर्मदलिकं सजातीयप्रकृतावृदयप्राप्तायां समानकालस्थितौ संक्रमयति, संक्रमयित्वा चानुभवति, यथा मनुजगताबुदयप्राप्तायां शेषं गतित्रयम्, एकेन्द्रियजातौ जातिचतुष्टयमित्यादि, यथा वा क्षपणकाले संज्वलनक्रोधादीनां शेषीभृता आवलिकाः संज्वलनमानादौ, एप स्तिबुकसंक्रमः । उक्तं च- “अनुदीर्ण| मुदीर्णान्तस्तुल्यकालं प्रतिक्षणम् । दलिकं संक्रमं याति, येन स स्तिवुको मतः ||१||" इति । एष एव च प्रदेशानुभवो गीयते ॥ ७१ ॥
Ha
Page #673
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
संक्रमकरणे प्रदेशसंक्रमः।
॥१०९॥
RODROICERSONG
शेषस्यापहारकालाल्पबहुत्वम् । गुणसंक्रमेण अन्तर्मुहूर्त सर्वाल्पः परस्थानान्त्योदलनया
| बह्वसं०कालचक्राणि ततोऽसंख्येयगुणः
| (उपान्त्यखण्डस्य) यथाप्रवृत्तेन पल्यासं० भा० ततोऽसंख्येयगुणः स्वस्थानोपान ो लनया पल्यासंख्येयभागः यथान्कालतुल्यः विध्यातेन असं कालचक्राणि
उद्वलनायां योऽन्त्यखण्डः सः शेष इति . भणियं लक्खणं भेदो य, इदाणिं सादिअणादिपरूवणा । मूलपगतीणं पदेससंकमअसंभवातो उत्तरपगतीणमेव भण्णतिधुवसंकम अजहन्नो णुक्कोसो तासि वा विवजित्नु । आवरणणवगविग्धं ओरालियसत्तगं चेव ॥७२॥ साइयमाइ चउद्धा सेसविगप्पा य सेसियाणं च । सव्वविगप्पा णेया साइगअधुवा पएसम्मि ॥७३॥
(चू०)-'धुवसंकम अजहन्नोति। पुवुत्तस्स छब्बीसुत्तरसतस्स धुवसंतकम्माणं अजहण्णगोपदेससंकमो सादियमादि चउविहो। कहं ? भण्णइ-खवियमंसितो खवणाए अब्भुट्टितो एतासिं सव्वासिं पगतीणं सामण्णेण जहण्णगपदेससंकामगो भवति, तं मोत्तणं सेसं सव्वं अजहणणं। उवसमसेढीए बंधवोच्छेदे कते असंकमो
SEPTESSDISITORS
॥१०९॥
Page #674
--------------------------------------------------------------------------
________________
INDICHOODARGAakat
सव्वकम्माणं, पुणो परिवडमाणो बन्धति तं पडुच्च सादितो, तं ठाणं अपत्तपुवस्स अणादितो, धुवोऽधुवो | जहा पुवं । 'अणुक्कोसो तासिंवा विवजितु' अणुक्कोसोसंकमोतासिं चेव छब्बीसुत्तरपगतिसतस्स 'वजेत्तु आवरणणवगविग्धं उरालियसत्तगं चेव'त्ति-छन्वीससतातो पंचणाणावरणा चत्तारि दंसणावरणा पच तरातितं उरालियसत्तगं तु वजेतु सेसस्स पंचुत्तरस्स पगतिसयस्स अणुक्कोसो संकमो चउब्विहो सादितातो। कहं ? भण्णइ-सब्वेसिं कम्माणं गुणियकम्मंसिगम्मि खवणं अन्भुट्टितमि उक्कोसो संकमो सो तं सादिअधुवो। तं मोत्तण सेसमणुक्कोसोत्ति । बंधवोच्छेये जाते असंकमो, एवं पुवपयोगेण जोजेयव्वं । 'सेसविगप्पा य सेसियाणं च सव्वविगप्पा णेया सादितअधुवा पएसम्मि'। 'सेसविगप्पा' इति-भणियविगप्पं मोत्तणं पंचुत्तरस्स पगतिसयस्स जहण्णुकोसोय आवरणविग्घचोद्दसउरालियसत्तगाणंजहण्णो उक्कोसो अणुक्कोसोय,'सेसिगाणं च' अट्ठावीसाए अधुवसंतकमियाणं पगतीणं 'सव्वविगप्पा' इति-उकोसाणुक्कोसजहण्णाजहण्णा य 'णेया' इति-जाणि यव्वा, 'सादिअधुवा पदेसंमि'त्ति-एतासु सव्वासु सादिअधुवा एव पएससंकम पडुच्च । अधुवसंतकम्माणमधुवसंतकम्मत्तादेव सादियअधुवं । आवरणणवगविग्घउरालितसत्तगाणं मिच्छद्दिहिम्मि उक्कोसो पदेससंकमो लब्भति, अणुक्कोसो वि तहिं चेव, तस्स सादियअधुवं । जहण्णगस्स पुव्वतो विही ॥ ७२-७३॥
(मलय०)-तदेवमुक्तं लक्षणं भेदश्च, सम्प्रति साधनादिप्ररूपणा कर्तव्या । तत्र मूलप्रकृतीनां परस्परं संक्रमो न भवति, तत उत्तजा रप्रकृतीनामेव साधनादिप्ररूपणार्थमा-'धुवसंकम'सि। प्रागुक्तानां ध्रुवसत्कर्मणां षड्विंशत्युत्तरशतसंख्यानामजघन्य प्रदेशसंक्रमश्चतुर्धा
ENSORTCARRRE
Page #675
--------------------------------------------------------------------------
________________
-चतुष्प्रकारः, तद्यथा-सादिरनादिभ्रुवोऽध्रुवश्च । तत्र क्षपितकमांशो वक्ष्यमाणलक्षणः क्षपणार्थमभ्युद्यतो ध्रुवसत्कर्मप्रकृतीनां सर्वासाकर्मप्रकृतिः मपि जघन्यं प्रदेशसंक्रमं करोति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। स चोपशमश्रेण्या बन्धव्यवच्छेदे सति सर्वासा- संक्रमकरणे ॥११०॥
मपि प्रकृतीनां न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवावभव्यभव्यापेक्षया । प्रदेशअनुत्कृष्टोऽपि प्रदेशसंक्रमो ध्रुवसत्कर्मप्रकृतीनां चतुर्धा । किं सर्वासाम् ? नेत्याह-आवरणनवक-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयलक्षणं
| संक्रमः। | तथाऽन्तरायपञ्चकमौदारिकसप्तकं च वर्जयित्वा शेषस्य पश्चोत्तरप्रकृतिशतस्य । तथाहि-सर्वासामपि प्रकृतीनां गुणितकमाशे वक्ष्यमा
णलक्षणे क्षपणार्थमभ्युद्यते उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, नान्यत्र । ततोऽसौ सादिः । तस्मादन्यः सोऽप्यनुत्कृष्टः, स चोपशमश्रे|ण्यां व्यवच्छिद्यते, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवावभव्यभव्यापेक्षया । 'सेस' घाइत्यादि। शेषविकल्पाः पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च, ज्ञानावरणीयाद्यकविंशतिप्रकृतीनां जघन्योत्कृष्टानुत्कृष्टाः सादयोऽध्रुवाश्च । तत्र १६ पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च साद्यध्रुवतया भावित एव । ज्ञानावरणीयादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकाशे मिथ्यादृष्टी कदाचि
ल्लभ्यते, शेषकालं त्वनुत्कृष्टः, तत एती द्वावपि साद्यध्रुवौ । जघन्यस्तु साद्यध्रुवतया भावित एव । शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुस्कृष्टजघन्याजघन्यविकल्पा अध्रुवसत्कर्मत्वात, मिथ्यात्वस्यधुवसत्कर्मणोऽपि सदैव पतद्हाप्राप्तः, नीचेगावसातासातवेदनीयानां तु परावर्तमानत्वात् सादयोऽधुवाश्चावगन्तव्याः ।।७२-७३॥
(उ०) तदेवमुक्तं लक्षणं भेदश्च, अथ साधनादिप्ररूपणा कर्तव्या। तत्र मूलप्रकृतीनां परस्पर संक्रमो न भवतीत्युत्तरप्रकृतीनामेव तां चिकीर्षुराह-ध्रुवसत्कर्मणां षड्विंशत्युत्तरशतसङ्ख्यानामजघन्यः प्रदेशसंक्रमः साद्यादिः-सादिरनादिधुंवोऽधुवश्चेति चतुर्दा । |
SEENSHOBORDSer
Page #676
--------------------------------------------------------------------------
________________
तत्र क्षपितकर्माशः क्षपणोद्यतो ध्रुवसत्कर्मप्रकृतीनां सर्वासामपि जघन्यप्रदेशसंक्रमं करोति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्य-| जघन्यः, स चोपशमश्रेण्यां बन्धव्यवच्छेदे न भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः । धुवाधुवावभव्यभव्यापेक्षया । अनुत्कृष्टोऽपि प्रदेशसंक्रमो ध्रुवसत्कर्मणामावरणनवकं ज्ञानावरणपश्चकदर्शनावरणचतुष्कलक्षणं तथान्तरायपञ्चकमौदारिकसप्तकं च वर्जयित्वा शेपस्य पश्चोत्तरप्रकृतिशतस्य चतुर्धा । तथाहि सर्वासामपि प्रकृतीनां गुणितका क्षपणार्थमभ्युद्यते उत्कृष्टः प्रदेशसंक्रमो लभ्यते, नान्यत्र, ततोऽसौ सादिरध्रुवश्च, तस्मादन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेण्यां व्यवच्छिद्य ततः प्रतिपाते भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवो पूर्ववत् । शेषविकल्पाः पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च, ज्ञानावरणीयाद्यकविंशतिप्रकृतीनां च जघन्योत्कृयानुत्कृष्टा इत्येते सादयोऽध्रुवाश्च । तत्र पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च साद्यध्रुवतया भावित एव । ज्ञानावरणीयादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकाशे मिथ्यादृष्टौ कदाचिदेव पाप्यते, शेषकालं त्वनुत्कृष्ट इत्येतौ द्वावपि साद्यधुवौ । जघन्यस्तु साद्यध्रुवतया भावित एव । शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्य विकल्पा अध्रुवसत्कर्मत्वात्, मिथ्यात्वस्य ध्रुवसत्कर्मणोऽपि पतद्ग्रहापाप्तेरध्रौव्यात् , नीचेर्गोत्रसातासातवेदनीयानां तु परावर्तमानत्वात्सादयोऽध्रुवाश्वावगन्तव्याः ॥७२॥७३॥
Page #677
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
संक्रमकरणे प्रदेशसंक्रमः।
॥११॥
प्रदेशसंक्रमस्य साद्यादिभङ्गयन्त्रम् । प्रकृतीनाम् अजघन्यः
जघन्यः अनुत्कृष्टः
उत्कृष्टः सादिः | अधुवः अना० धुवः| सादिः | अधुवः| सादिः अध्रुवः अना० धुयः| सादिः । अधु० अनन्तरोक्त२१ उपशम भव्यानाम् साद्य-अभ-| क्षपणोद्य- सादि-| उप० श्रे० भव्या- साद्य- अभ-| क्षपणोद्य- सादित्वात् वर्ज१०५ धुव- श्रेणितः
सा-व्या० तक्षपितक- त्वात् | तः पति नाम प्राप्ताः व्या- तगुणितक| सत्ताकानां पतितानां
माशानाम् | तानाम्
नाम् नाम् माशानाम् शाना०५-दर्श
गुणितकर्मा- सादि
गुणितक-अं०प-औ
शमिथ्या- त्वात्
माशमि" दा०७(२१) " " "
दृशाम्
थ्याशा धु०सत्ताकानां
कादाचि
कादाचिरकत्वात्
कत्वात् शेषाणाम् (२८) अध्रुवस
अधुव अधु०
अधुवसअध्रु०
अधुवस- अधुव० ताकत्वात्
त्ताकत्वात्
त्ताकरवात् मिथ्यात्वस्य पूतग्रहा
पतग्र० - -
पतद्ग्र० पतग्र० पतग्र० पतग्र० - - पतद्ग्र० पतद्ग्र० ध्रौव्यत्वात्
दादEDOOD
|
GIRCre
अधु०
-
सत्ता
॥१११॥
परा०।
नाचः-सात- परावत्त असातानाम् मानत्वात्।
परा०
परा०
परा०
पराव० -
-
| परा० । परा०
Page #678
--------------------------------------------------------------------------
________________
भणिया सादिअणादिपरूवणा, इदाणिं उक्कोससामित्तं भण्णति । सो उक्कोसो सामी कहं भवति ? तं णिरूवणत्थं गुणियकंमंसितपरूवणा कीरति
जो बायरतसकालेणूणं कम्मट्ठिनं तु पुढवीए । बायर ( रे ) पज्जत्तापज्जत्तगदी हेयरद्धासु ॥ ७४ ॥ जोगकसाउक्कोसो बहुसो निच्चमवि आउबंधं च । जोगजहण्णेणुवरिल्ल ठिइनिसेगं बहुं किच्चा ॥ ७५॥
बायरतसेसु तक्कालमेवमंते य सत्तमखिईए । सव्वलहुं पज्जत्तो जोगकसायाहिओ बहुसो ॥ ७६ ॥ जोगजव मज्झउवरिं मुहुत्तमच्छित्तु जीवियवसाणे । तिचरिमदुचरिमसमए पुरित्तु कसायउक्कस्तं ॥७७॥ | जोगुक्कस्सं चरिमदुचरिमे समए य चरिमसमयम्मि | संपुन्नगुणियकम्मो पगयं तेणेह सामि ॥ ७८ ॥
(०) - 'जो जीवो बायरतसका लेणूणं' ति - सुहुमतसणिवारणत्थं बादरगहणं, बादरतसा बेतिंदियादी, ततो तेसिं कालो बे सागरोवमसहस्साई पुग्वकोडीपुहत्तेण अन्भहियातिं, तेण ऊणा कम्मट्टिती-सत्तरि सागरोवमको| डाकोडीतो, एतग्गहणं कम्म ट्ठितिजाणणत्थं, बादरपुढविकातिएसु अत्थि, तो बादरपुढवीगहणं । किं कारणं ? भण्णइ - आबाधासहिष्णुत्वात्, दीहाउअत्ताउ । 'पज्जत्तापज्जत्तगदीहेयरद्धासु' - बहुगा पजत्तगभवा, धोवा अपजत्तगभवा, दीहातो पज्जतगद्धाउ हस्सातो अपज्जत्तगद्धातो । उपज्जंतमरंतस्स बहुगा पोग्गला परिसरांति, अप| जत्तगस्स कसायजोगमं दत्ताओ थोवा गिण्हति, अतो 'जोगकसाउक्कोसो बहुसो'- तंमि वादरपुढविकाए वहमाणो
Page #679
--------------------------------------------------------------------------
________________
| बहसो बहसो उकोसगातिं जोगट्टाणातिं गच्छति, तेण बहगं पदेसग्गं गेण्हति । बहसो-बहसो बहुसंकिलेसपरिकर्मप्रकृतिः राणामो भवति तेण उकोसं ठिति बन्धति, बहगं उब्वदृत्ति, थोवं ओव्वद्देति । 'णिञ्चमवि आउबंधं च जोगजह- संक्रमकरणे
ण्णेण'-णिचमिति भिकाले आउगं बंधति तदा जहणे जोगे वहमाणो बंधति । किं कारणं? भण्णइ उक्कोसए| ॥११२॥
प्रदेश
संक्रमः जोगे बंधमाणो आउत्ताए बहुगा पोग्गला परिणामेति, तेण ण कज़, तेण जहण्णजोगगहणं। 'उवरिल्लठितिनिसेगं I | बहुं किचा'-उवरिल्लीम ठितिसु णिसेगो दलियस्स निसेगो न्यासः, तं बह किचा, हेठिल्लेसु थोवं, तह विसेसहीॐणमेव । एवं संसरिऊणं ततो पुढवीतो काले पुण्णे फिड्रिऊण बादरतसकादिए स उप्पण्णो ॥७४-७५॥
'बादरतसेसु तकालमेवं'। 'बादरतसेसु'-बेदिदियातिसु, 'तकालं'-यादरतसकायकालं, 'एवं'ति-पुब्बुत्तं विहिं |) | दंसेति कतरं? 'पज्जत्तापजत्तगदीहेतरद्धासु ॥ जोगकसाउक्कोसो णिच्चमवि आउबन्धं च। जोगजहष्णेणं उव- । रिल्लटितिणिसेगं बहुं किच्चा ॥त्ति-एतेण विहिणा बादरतसेसु बेसागरोवमसहसातिं सातिरेगातिं परिभभित्ता | 'अंते च सत्तमग्वितीए'। 'अंते चत्ति-अंतिमे भवे, च गहणं भेददरिसणत्थं, कंतं? भण्णइ-जत्तितावारा सत्तमि। गंतुं जोगो तत्तिता वारातो दंदरिसेति, 'सत्तमग्वितिए' अहे सत्तमपुढवीए, सत्तमीगहणं दीहाउअत्तातो जोगुकस्सं कस्साउकोसं च लभति। 'सव्वलहुं पज्जत्तोत्ति-सच पज्जत्तभावं गतो, एवं तेण उक्कोसेण जोगेण वड्डितो अप्पजत्तगजोगातो पजत्तगस्स जोगो असंखेजगुणो त्ति, 'जोगकसायाहिगो-बहुतम्मि भवे बहुसो बहुसो ।
॥११२।। उकोसगाति जोगठाणातिं गच्छति, 'बहुमो-बहुमो बहुसंकिलेमपरिणामो भवति ॥७६||
Page #680
--------------------------------------------------------------------------
________________
'जोगजवमज्झस्स उवरिति । जोगस्स जवमज्झत्तं, कहं ? कालसंजोगातो अट्ठसमतिगाणं, 'उरिं मुहत्त| मच्छित्तु जीवियवसाणे'। मुहुत्तमच्छित्तु-अंतोमुहुत्तं कालमच्छित्तु-वट्टीए अन्तोमुहुत्तो कालो त्ति जीवियवसाणे-जीवियस्स अन्ते अन्तोमुहत्तसेसाउगे जोगजवमज्झस्स असंखेजगुणेण वडितो, 'तिचरिमदुचरिमसमए पूरेत्तु कसायउक्कोसं'-चरिमस्स दुनियं दुचरिमं, चरिमस्स ततितं (ति)चरित्रं, पूरेत्तु 'कसायउक्कोस' ति| अगंतगुणाते कसायवुड्डीए बडतो तंभि तिचरिमदुचरिमसमए उक्कोसं संकिलेसट्ठाणं गतो। 'जोगुक्कस्सं चरि| मदुचरिमे-जोगस्स उक्कोसं जोगुक्कस्सं चरिमदुचरिमे-अन्त्योपान्त्यसमए जोगस्स उक्कोसं गतो। उक्कोमो | जोगो उक्कोससंकिलेसो जुगवं पगसमए लम्भंति परतो णस्थित्ति विसमगहणं । दुचरिमतिचरिमसमये संकि| लेसेण किं पयोतणं? भण्णइ-ठितिउब्वदृणत्यं, चरिमदुचरिमसमए जोगग्गहणं परिपूर्णप्रदेशाथम् । 'चरिम
समयंमि संपुण्णगुणियकमो'-चरिमसमए वट्टमाणो संपुण्णगुणियकंमंसितो त्ति वुच्चति । सत्तरिसागरोवमकोडा| कोडीठियस्स दलियस्स चरिमसमयणारगस्स एगो भागो धरति, सेसा भागा खीणा, सो वि धरमाणभागो चरिमसमए उवट्टमाणस्स खतं जाहित्ति । 'पगतं तेणेह सामित्ते'त्ति-पगतं अहिगारो, तेण एरिसेण विहिणा
आगतेण सामित्त उक्कोसपदेससंकमसाभित्ताहिगारे। भणितो गुणितकम्मंसिगो॥७७-७८॥ KI (मलय०)-तदेवं कृता साधनादिप्ररूपणा, सांप्रतमुत्कृष्ट प्रदेशसंक्रमस्वामित्वमभिधातव्यम् , तच्च गुणितकाशे लभ्यत इति तनिरू
पणार्थमाह-'जो बायर' त्ति । इह द्विधा प्रसाः-सूक्ष्मा बादराश्च । तत्र बादरा द्वीन्द्रियादयः, सूक्ष्मास्तेजोवायुकायिकाः। तत्र सूक्ष्मत्र
RRCESSOSSROICE
Page #681
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |
॥११३॥
सव्यवच्छेदार्थं बादरग्रहणम् । बादरत्रसानां द्वीन्द्रियादीनां यः कायस्थितिकालः पूर्वकोटीपृथक्त्वाभ्यधिकद्विसहस्रसागरोपमप्रमाणः, तेनोनां कर्मस्थितिं सप्ततिसागरोपमकोटी कोटीप्रमाणां यावत् पृथिव्यां बादरे बादरपृथिवीकायभवेषु स्थित्वा, कथं स्थित्वा ? इत्यत आह'पजत्तापञ्जत्तगदीहेयरद्धासु' त्ति-दीर्घतराद्धाभ्यां पर्याप्तापर्याप्तयोर्यथासंख्येन योजना, ततोऽयमर्थः - दीर्घाद्धं पर्याप्तभवेषु, इतरार्द्ध-स्तो| काद्धमपर्याप्तभवेषु प्रभूतेषु पर्याप्तभवेषु स्तोकेषु चापर्याप्तभवेषु स्थित्वेत्यर्थः । तथा बहुशः - अनेकवारम्, 'योगकषायोत्कृष्ट : ' - उत्कृष्टेषु | योगस्थानेषु उत्कृष्टेषु च काषायिकेषु संक्लेशपरिणामेषु वर्तित्वा । इह शेषैकेन्द्रियेभ्यो चादरपृथिवीकायस्य प्रभूतमायुस्तेनाव्यवच्छिन्नं | तस्य प्रभूतकर्मपुद्गलोपादानम् । बलवत्तया च तस्यातीव वेदनासहिष्णुत्वम् । तेन तस्य प्रभूतकर्मपुद्गलपरिसाटो न भवतीति बादर| पृथ्वीकायिकग्रहणम् । अपर्याप्तभवग्रहणं च परिपूर्णकायस्थितिपरिग्रहार्थम् । तेषां चापर्याप्तकभवानां स्तोकानां पर्याप्तकभवानां च प्रभूतानां ग्रहणं प्रभूतकर्मपुद्गलपरिसाटाभावप्राप्त्यर्थम्, अन्यथा हि निरन्तरमुत्पद्यमानम्रियमाणेषु बहवः पुद्गलाः परिसटन्ति, न च तेन प्रयोजनम् । उत्कृष्टेषु च योगस्थानेषु वर्तमानः प्रभृतं कर्मद लिकमादत्ते, उत्कृष्टसं क्लेशपरिणामश्चोत्कृष्टां स्थिति बनातिप्रभूतां चोद्वर्तयति स्तोकं चापवर्तयति, अतो योगकपायोत्कृष्टग्रहणम् । 'निच्चम्' इत्यादि नित्यं सर्वकालं भवे भवे आयुर्बन्धकाले जघन्ये | योगे वर्तमान आयुर्वन्धं कृत्वा, उत्कृष्टे हि आयुःप्रायोग्ये योगे वर्तमानः प्रभृतानायुः पुद्गलान् आदत्ते तथास्वाभाव्याच्च ज्ञानावरणीयस्य प्रभृतान् पुद्गलान् परिसाटयति, न च तेन प्रयोजनम्, अतो जघन्ययोगग्रहणम् । तथोपरितनीषु स्थितिषु निषेकं कर्म दलिकन्यासरूपं बहु- स्वभूमिकानुसारेणातिशयेन प्रभूतं कृत्वा । एवं बादरपृथ्वीकायिकेषु मध्ये पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपमसहस्रद्वयन्नाः सप्ततिसागरोपमकोटीकोटीः संसृत्य ततो विनिर्गच्छति, विनिर्गत्य च बादरत्रसकायेषु द्वीन्द्रियादिषु मध्ये समुत्पद्यते ।।७४-७५।।
संक्रमकरणे प्रदेशसंक्रमः ।
॥११३॥
Page #682
--------------------------------------------------------------------------
________________
'वायर' ति । एवं पूर्वोक्तेन विधिना "पजत्तापञ्जत्नगदीहेयरद्धासु ॥ जोगकसाउकोसो बहुसो निच्चमवि आउबंधं च । जोग-14 जहष्णेणुवरिल्लठिइनिसेगं बहुं किच्चा" || इत्येवंरूपेण बादरत्रसेषु तत्कालं-बादरत्रसकायस्थितिकालं पूर्वकोटिपृथक्त्वाभ्यधिकसाग-1 रोपमसहस्रद्वयप्रमाणं परिभ्रम्य यावतो वारान् सप्तमी नरकपृथिवीं गन्तुं योग्यो भवति तावतो वारान् गत्वा अन्तिमे सप्तमपृथिवीनारकभवे वर्तमानः । इह दीर्घजीवित्वं योगकषायोत्कटता च लभ्यत इति यावत्संभवसप्तमनरकपृथ्वीगमनग्रहणम् । तथा सप्तमपृथ्वीनारकभवे | सर्वलघुपर्याप्तः सर्वेभ्योऽप्यन्येभ्यो नारकेभ्यः शीघ्रं पर्याप्तभावमुपगतः । इहापर्याप्तापेक्षया पर्याप्तस्य योगोऽसंख्येयगुणो भवति, तथा| |च सति तस्यातीव प्रभृतकर्मपुद्गलोपादानसंभवः, तेन चेह प्रयोजनमिति सर्वलघुपर्याप्त इत्युक्तम् । बहुशश्च-अनेकवारं च तस्मिन् भवे |) | वर्तमानो योगकषायाधिकः उत्कृष्टानि योगस्थानानि उत्कृष्टांश्च काषायिकान् परिणामविशेषान् गच्छन् ।। ७६ ॥
'जोग' ति योगयवमध्यस्योपरि अष्टसामयिकानां योगस्थानानामुपरीत्यर्थः, अन्तर्मुहूतं कालं यावत् स्थित्वा जीवितावसानेऽन्तमुहर्ते आयुषः शेषे । एतदुक्तं भवति अन्तर्मुहूर्तावशेष आयुषि योगयवमध्यस्योपरि असंख्येयगुणवृद्धथाऽन्तर्मुहूर्त कालं यावत्
प्रवर्धमानो भूत्वा । ततः किमित्याह-'तिचरिम' इत्यादि । त्रयश्वरमा यस्मात्स त्रिचरमः, यत आरभ्यान्तिमः समयस्तृतीयो भवति । SIस त्रिचरम इत्यर्थः, तस्मिन् भवस्य त्रिचरमे द्विचरमे च समये वर्तमान उत्कृष्ट काषायिक संक्लेशस्थानं पूरयित्वा, चरमे द्विचरमे लच समये योगस्थानमपि चोत्कृष्टं पूरयित्वा । इहोत्कृष्टो योग उत्कृष्टश्च संक्लेशो युगपदेकमेव समयं यावत् प्राप्यते, नाधिकमिति
विषमसमयतया उत्कृष्टयोगोत्कृष्टकषायस्थानग्रहणम् । त्रिचरमे द्विचरमे च समये उत्कृष्टसंक्लेशग्रहणं प्रभृतोद्वर्तनास्वल्पापवर्त्तनाभावार्थम् , द्विचरमे चरमे च समये उत्कृष्टयोगग्रहणं परिपूर्णप्रदेशोपचयसंभवार्थम् । स इत्थंभूतो नारकभवस्य चरमसमये वर्तमानः संपूण.
Page #683
--------------------------------------------------------------------------
________________
गुणितकर्माशो भवति, तेन च संपूर्णगुणितकर्माशेन इहोत्कृष्टप्रदेशसंक्रमस्वामित्वे प्रकृतम् अधिकारः ॥ ७७-७८ ।। कर्मप्रकृतिः (उ०)-तदेवं कृता साद्यनादिप्ररूपणा । अथोत्कृष्ट प्रदेशसंक्रमस्वामित्वमभिधेयम् । तच्च गुणितकाशे लभ्यत इति तं लक्षयन्नाह- संक्रमकरणे ११ यो बादरत्रसानां द्वीन्द्रियादीनाम् , तेजोवायुकायिकरूपसूक्ष्मत्रसव्यवच्छेदार्थ बादरग्रहणम् , कालेन पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपम-6| प्रदेश
संक्रमः। सहस्रद्वयप्रमाणेन कायस्थितिकालेनोनां कर्मस्थिति मोहनीयकर्मस्थिति सप्ततिसागरोपमकोटाकोटिप्रमाणां यावत् पृथिव्यां बादरे
बादरपृथिवीकायभवेषु स्थित्वा । कथं स्थित्वा ?इत्याह-पर्याप्तापर्याप्तकयोदीघेतराद्धे, सप्तमी द्वितीयार्थे दीर्घाद्धां पर्याप्तभवेषु, इतराद्धां-16 १६ | स्तोकाद्धामपर्याप्तभवेषु, प्रभूतेषु पर्याप्तभवेषु स्तोकेषु चापर्याप्तभवेषु स्थित्वेत्यर्थः । तथा बहुशोऽनेकवारं योगकषायोत्कृष्टः-उत्कृष्टेषु योग
स्थानेषु उत्कृष्टेषु च कापायिकेषु संकेशपरिणामेषित्वेत्यर्थः । इह शेषैकेन्द्रियेभ्यो बादरपृथिवीकायिकः प्रभूतायुष्कस्तेनाव्यवच्छिन्नं तस्य | | प्रभृतकर्मपुद्गलोपादानम् , बलवत्तयाऽतीव वेदनासहिष्णुतया च तस्य प्रभूतकर्मपुद्गलपरिशाटाभावः, असहिष्णुरेव वेदनाकरालितस्तथा
तथा प्रयोगेण प्रभूतकर्मपुद्गलान् परिशातयतीत्येवमालोच्य बादरपृथिवीकायिकग्रहणं कृतम् । अपर्याप्तभवग्रहणं च परिपूर्णकायस्थितिपरि-४ | ग्रहाय, तेषां चापर्याप्तकभवानां स्तोकानां पर्याप्तकभावानां च प्रभृतानां ग्रहणं प्रभृतकर्मपुद्गलपरिशाटाभावज्ञापनाय, अन्यथा हि नि| रन्तरोत्पद्यमानम्रियमाणेषु बहुपुद्गलपरिशाटो लभ्यते, न च तेनेह प्रयोजनम् । उत्कृष्टेषु योगस्थानेषु च वर्तमानः प्रभृतं कर्मदलिक-1)
मादत्ते, उत्कृष्टसंक्लेशपरिणामश्चोत्कृष्टां स्थिति बध्नाति, प्रभृतमुद्वर्तयति, स्तोकं चापवर्तयतीति योगकषायोत्कृष्टग्रहणम् । तथा नित्यं सर्व-१३ C. कालं भवे भवे जघन्ययोगे वर्तमानस्तेनायुबन्धं कृत्वा, उत्कृष्टे ह्यायुःप्रायोग्ये योगे वर्तमानः प्रभूतायुःपुद्गलानादत्ते, उत्कृष्टेन योगेन ।
॥११४॥ | प्रभूतानायुःपुद्गलानाददानश्च तथास्वाभाव्याज्ज्ञानावरणीयस्य प्रभूतान् पुद्गलान् परिशाटयति, न च तेनेह प्रयोजनमिति जघन्ययोग |
Page #684
--------------------------------------------------------------------------
________________
99228
6
| ग्रहणम् | तथोपरितनीषु स्थितिषु नियेकं कर्मदलिकन्यासं बहु- स्वभूमिकानुसारेणातिप्रभूतं कृत्वा, एवं बादरपृथ्वीकायिकेषु वादरत्रसकाय स्थितिन्यूनाः सप्ततिसागरोपमकोटाकोटीः संसृत्य ततो निर्गच्छति, निर्गत्य च बादरत्रसकायेषु द्वीन्द्रियादिषु समुत्पद्यते ।। ७४-७५ ।। बादरत्रसेषु चैवं प्रभूतस्तोकपर्याप्तापर्याप्तभवावस्थानाद्युपरितनस्थितिबहुनिषेककरणान्तेन पूर्वक्तिन तत्कालं - बादरत्रसकाय स्थितिकालं पूर्वकोटिपृथक्त्वाभ्यधिकसागरोपमसहस्रद्वयप्रमाणं परिभ्रमणेन संपूर्य यावतो वारान् सप्तमीं नरकावनिं गन्तुमर्हस्तावतो वाराँस्तत्र गत्वाऽन्तिमे भवे सप्तमपृथ्वीनारकत्वेन वर्तमानः, इह दीर्घजीवित्वं योगकषायोत्कटता च लभ्यत इति यावत्संभवं सप्तमनरकपृथ्वीगमनग्रहणम् । तथा सप्तमक्षितौ नारकभवे सर्वेभ्योऽप्यन्येभ्यो नारकेभ्यो लघु- शीघ्रं पर्याप्तभावमुपगतः । इहापर्याप्तापेक्षया पर्याप्तोऽसययगुणयोगो लभ्यते, तथा च तस्यातिप्रभूतकर्मपुद्गलोपादानसंभवः, तेन चेह प्रयोजनमिति सर्वलघुपर्याप्त इत्युक्तम् | बहुशवा नेकवारं तस्मिन्नन्त्यसप्तमनरकपृथ्वीनारकभवेऽपि योगकषायाधिको भूत्वा उत्कृष्टानि योगस्थानान्युत्कृष्टाश्च काषायिकान् परिणामविशेषान् गच्छन्नित्यर्थः ॥ ७६ ॥
योगयवमध्यस्य–अष्टसामयिकानां योगस्थानानामुपरि अन्तर्मुहूर्त्तं जीवितावसाने स्थित्वाऽन्तर्मुहूर्त्ताविशेषे आयुषि योगयवम - ध्यस्योपरि असङ्खयेयगुणवृद्ध्याऽन्तर्मुहूर्त्तं यावत्प्रवर्धमानो भूत्वेत्यर्थः । भवस्य त्रिचरमे द्विचरमे च समये वर्तमान उत्कृष्टं काषायिकसंक्लेशस्थानं पूरयित्वा त्रयः समयाश्वरमा यस्माद्यत आरभ्यान्तिमः समयस्तृतीयो भवतीति यावत् स त्रिचरमः, एवं द्वौ चरमौ यस्मात्स द्विचरम इति व्युत्पत्तिः । चरमे द्विचरमे च समये योगस्थानमपि चोत्कृष्टं पूरयित्वा । इहोत्कृष्टो योग उत्कृष्टश्च संक्केशो युगपदेकमेव समयं यावत्प्राप्यते नाधिकमिति विषमसमयोद्भवोत्कृष्टयोगोत्कृष्टकषायस्थानग्रहणम् । त्रिचरमे द्विचरमे च समये उत्कृष्टसंक्लश
Page #685
--------------------------------------------------------------------------
________________
संक्रमकरणे
प्रदेश
संक्रमः।
ग्रहणं प्रभृतोद्वर्तनास्वल्पापवर्तनासंपत्तये । द्विचर चरमे च समये उत्कृष्टयोगग्रहणं संपूर्णप्रदेशोपचयसंभवाय । एवं कृत्वा नारकभवस्य | मप्रकृतिः डा चरमसमये संपूर्णगुणितकांशः संपद्यते, तेन च संपूर्णगुणितकाशेनेहोत्कृष्ट प्रदेशसंक्रमस्वामित्वे प्रकृतम्-अधिकृतम् ।। ७७-७८ ॥
इयाणि साभित्तं।११५॥
तत्तो उव्वट्टित्ता आवलिगासमयतब्भवत्थस्स । आवरणविग्घचोदसगोरालियसत्तगुकस्सो॥७९॥ (चू०)-'तत्तो' इति-णरगातो, 'उध्वहिता'-णिगंतणं पंचिंदियतिरिक्खेसु उप्पण्णस्स, 'आवलितासमयतभवत्थस्स' इति-आवलियामेत्तं तंषि भवे ठितितस्स, भिकाले 'आवरणविग्घचोद्दसगोरालियसत्तगुक्कोसो'पंच णाणावरण, चत्तारि दंसणावरण, पंच अन्तरातियं, उरालियसत्तगं, एतासिं एकवीसाए पगतीणं उक्कोसो पदेससंकमो होति। आवलियसमयतम्भवत्थगहणं णारगचरिमसमए उक्कोसजोतिणा बहुतं दलितं बद्धं, आव| लियातीतं संकमंति त्ति काउं, अण्णहिं एत्तियस्स दलितस्स संचओ ण लब्भति.त्ति काउं॥७९॥ __(मलय०) तदेवमुक्तो गुणितकमांशः, सम्प्रति स्वामित्वमभिधीयते-'तत्तोति-स गुणितकांशम्ततः सप्तमपृथ्वीरूपान्नरकादुढत्य पर्याप्तपश्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नः, ततस्तद्भवस्थस्य-तस्मिन् पर्याप्तसंज्ञिपश्चेन्द्रियभवे तिष्ठतः प्रथमावलिकाया उपरितने चरमे | समये ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चकौदारिकसप्तकलक्षणानामेकविंशतिप्रकृतीनामुत्कृष्टप्रदेशसंक्रमो भवति । एतासां हि कर्मप्रकृतीनां नारकभवचरमसमये उत्कृष्टयोगवशात् प्रभूतं कर्मदलिकमात्तम् । तच्च बन्धावलिकायामतीतायां संक्रमयति, नान्यथा । अन्यत्र चैतावत् प्रभृतं कर्मदलिकं न प्राप्यत इति 'आवलिगासमयतब्भवत्थस्स' इत्युपात्तम् ।। ७९ ॥
॥११५॥
Page #686
--------------------------------------------------------------------------
________________
(उ० ) - तदेवमुक्तो गुणितकमशः सम्प्रति स्वामित्वमभिधीयते - तस्य गुणितकर्माशस्य ततः सप्तमपृथ्वीरूपान्नरकादुद्धृत्य पर्याप्तपञ्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नस्य तद्भवस्थस्य तस्मिन् पर्याप्तसंज्ञिपञ्चेन्द्रियभवे तिष्ठतः 'आवलिंगासमय' त्ति लुप्तसप्तम्यन्तनिर्देशः, आद्यतद्भवावलिकाया उपरितने चरमसमय इत्यर्थः, ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकौ दारिकस प्तकलक्षणानामेकविंशतिप्रक्रतीनामुत्कृष्टप्रदेशसंक्रमो भवति । यत एतासां कर्मप्रकृतीनां नारकभवान्त्यसमये उत्कृष्टयोगेनातिप्रभूतं दलिकमात्तम्, तच्च बन्धावलिकायामतीतायां संक्रम्यते, अन्यत्र चैतावत्प्रभूतं कर्मद लिकमुक्तप्रक्रियालभ्यं न लभ्यते, तत 'आवलिकान्तसमये तद्भवस्थस्य' इत्युक्तम् || | कम्मचउक्के असुभाणऽबज्झमाणीण सुहुमरागंते । संछोभणम्मि णियगे चउवीसाए नियसि ||८०||
(०) — 'कम्मचउक्के' - दंसणाव रणवेतणिज्जणामगोतेसु' असुभाणं अबज्झमाणीणं' - णिद्दादुगअसातावेयणिज्ज आदिल्लवज्ज संठाण संघयणं कुर्वण्णर्णवर्ग उवघातअपसत्यविहायगतिअपज्जत्तग अथिरादिछक गणीतागोत- एया सिंबत्तीसाए कंमाणं खवगस्स 'सहुम रागंते' - सुहुमरागस्स चरिमसमए उक्कोसो पदेससंकमो, गुणितकं मं सितस्स गुणसंकमेण लब्भति संछोभ इत्यर्थः । चब्बीसाए थीण गिद्धितिगछन्नोकसाया सत्तणाम अट्ठकसायाणं एतासं चवीसाए पगतीणं गुणितकंमंसितस्स अणियधिकरणे वट्टमाणस्स उक्कोसो पदेससंकमो सव्वसंकमेण लब्भति ॥
(मलय०)- 'कम्मचउक्के' ति-कर्मचतुष्के दर्शनावरणवेदनीयनामगोत्रलक्षणे या अशुभाः सूक्ष्मसंपरायावस्थायामबध्यमानाः प्रकृतो निद्राद्विकासात वेदनीयप्रथमवर्जसंस्थानप्रथमसंहननाशुभवर्णादिनव कोपघाताप्रशस्तविहायोगत्यपर्याप्तास्थिरा शुभदुर्भगदुः स्वरानादे
Page #687
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११६ ॥
Kaksaa
| यायशः कीर्तिनी चै गोत्रलक्षणा द्वात्रिंशत्प्रकृतयस्तासां गुणितकर्माशस्य क्षपकस्य सूक्ष्मसंपरायस्यान्ते - चरमसमये उत्कृष्टः प्रदेशसंक्रमो भवति । तथाऽनिवृत्तिवादरस्य गुणितकमांशस्य क्षपकस्य मध्यमकषायाष्टकस्त्यानाद्धत्रिकतिर्यग्द्विकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मसाधारणनोकषायपट्करूपाणां चतुर्विंशतिप्रकृतीनां आत्मीय आत्मीये चरमसंछोभे- चरमसंक्रमे उत्कृष्टप्रदेशसंक्रमो भवति ॥ ८० ॥
( उ० ) - 'कर्मचतुष्के' - दर्शनावरणवेद नीयनामगोत्रलक्षणे या अशुभाः प्रकृतयः सूक्ष्मसंपरायत्वेऽबध्यमानाः प्रकृतयो निद्राद्विकासातवेदनीयानाद्यसंहननसंस्थाना शुभवर्णादिनव कोपघाताप्रशस्तविहायोगत्यपर्याप्तास्थिरा शुभदुर्भगदुःस्वरानादेयायशः कीर्त्तिनीचैर्गोत्रलक्षणा द्वात्रिंशत् तासां गुणितकर्माशस्य क्षपकस्य - सूक्ष्मसंपरायस्यान्ते चरमसमये उत्कृष्टः प्रदेशसंक्रमो भवति । तथा मध्यम कषायाष्टकस्त्यानद्वित्रिकतिर्यद्विकद्वित्रिचतुरिन्द्रियजातिसूक्ष्मसाधारण नोकपायपदकरूपाणां चतुर्विंशतिप्रकृतीनां 'णियगे' त्ति-स्वस्वचरमसंच्छोभेऽनिवृतिवादरस्य गुणितकर्माशस्य क्षपकस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥ ८० ॥
तत्तो अनंतरागयसमयादुक्कस्स सायबंधद्धं । बंधिय असायबंधालिगंतसमयम्मि सायस्स ।। ८१ ।। (चू०) — ' तत्तो अनंतरागयसमयादु' त्ति । उप्पण्णपढमसमयातो आढतं उक्कोसं सातबंधकालं सातं बंधि - त्वा 'असातबन्धावलिगंतसमयं मि' - सातबंधातो असातं वन्धितुमाढत्तस्स असातबन्धावलिताए गयाए सातस्स असाते उक्कोसपदेससंकमो अहपवत्तसंकमेण लब्भति ॥८१॥
( मलय ० )- ' तत्तो 'ति ततो नरकभवादनन्तरभवे समागतः प्रथमसमयादारभ्य सातवेद नीयमुत्कृष्टां बन्धाद्धां- उत्कृष्ट बन्धकालं यावदित्यर्थः, बद्ध्वा असातावेदनीयं बध्धुमारभते । ततोऽसातवेदनीयस्य बन्धावलिकान्तसमये सातवेदनीयं सकलमपि बन्धाव
222222
संक्रमकरणे
प्रदेशसंक्रमः ।
| ॥१९६॥
Page #688
--------------------------------------------------------------------------
________________
लिकातीतं भवतीति कृत्वा तस्मिन् समयेऽसातवेदनीये बध्यमाने सातं यथाप्रवृत्तसंक्रमेण संक्रमयतः सातस्योत्कृष्टप्रदेशसंक्रमो भवति॥
(उ०) ततो नरकभवादनन्तरभवे समागतः समयादिति-प्रथमसमयादारभ्योत्कृष्टां बन्धाद्धामुत्कृष्ट बन्धकालं यावदित्यर्थः, सातवेद|नीयं बद्ध्वाऽसातवेदनीयं बध्नाति । ततोऽसातवेदनीयबन्धावलिकान्त्यसमये सातवेदनीयं सकलमपि बन्धावलिकातीतं भवतीति बध्य| मानेऽसातवेदनीये तदा सातं यथाप्रवृत्तसंक्रमेण संक्रमयतः सातस्योत्कष्टप्रदेशसंक्रमो लभ्यते ।। ८१॥
संछोभणाए दोण्हं मोहाणं वेयगस्स खणसेसे । उप्पाइय सम्मत्तं मिच्छत्तगए तमतमाए ॥८॥
(०)'संछोभणाए दोण्हं मोहाणं' अप्पप्पणो खवगस्स चरिमसंछोभणातो दोण्हं मोहाणं' ति-मिच्छत्तसम्मामिच्छत्ताणं उक्कोसपदेससंकमोसव्वसंकमेण लब्भति। वेदगस्स खणसेसे उप्पाइय सम्मत्तं मिच्छत्तगए। तमतमाए'-वेयगस्स सम्मत्तस्स 'खणसेसे'ति-आउगस्स अन्तोमुहत्तावसेसे 'उप्पाइय सम्मत्तंति-सम्मत्तं उपपाएत्त दीहेण गुणसंकमणकालेण पूरित्तु मिच्छत्तगए-सम्मत्तातो पुणो मिच्छत्तं पडिवनस्स पढमसमए चेव सम्मत्तस्स मिच्छत्ते उक्कोसो पदेससंकमो लन्भति ॥८२॥
(मलय)-'संच्छोभणाए'ति-क्षपकस्य द्वयोर्मोहनीययोमिथ्यात्वसम्यग्मिथ्यात्वरूपयोरात्मीयात्मीयचरमसंच्छोभे सर्वसंक्रमेणोकृष्टः प्रदेशसंक्रमो भवति । तथा क्षणशेषे अन्तर्मुहूर्तावशेषे आयुषि तमस्तमाभिधानायां सप्तमपृथिव्यां वर्तमान औपशमिकं सम्यक्त्व-11६॥ Kा मत्पाद्य दीर्घण च गुणसंक्रमकालेन वेदकसम्यक्त्वपुञ्ज समापूर्य सम्यक्त्वात् प्रतिपतितो मिथ्यात्वं च प्रतिपद्य तत्प्रथमसमय एव
वेदकसम्यक्त्वस्य मिथ्यात्वे उत्कृष्टं प्रदेशसंक्रमं करोति ।। ८२॥
Page #689
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११७॥
( उ० ) - द्वयो मोहयोः - मिध्यात्वसम्यग्मिथ्यात्वरूपयोः संच्छोभणायां- स्वस्वचरमसंच्छोभे क्षपकस्य सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति । तथा क्षणशेषेऽन्तर्मुहूर्त्ताविशेषे आयुषि तमस्तमायां सप्तमनरकपृथिव्यां वर्तमान, औप्रशमिकं सम्यक्त्वमुत्पाद्य दीर्घेण च गुणसंक्रमकालेन वेदकसम्यक्त्वपुञ्ज समापूर्य सम्यक्त्वात्पतित्वा मिथ्यात्वं प्रपद्यमानस्तत्प्रथमसमय एव वेदकसम्यक्त्वस्य मिथ्यात्वे उत्कृष्ट देशसंक्रमं करोति ।। ८२ ।।
1
भिन्नमुहुत्ते सेसे तच्चरमावास्सगाणि किच्चेत्थ । संजोयणाविसंजोयगस्स संछोभणे एसिं ॥ ८३ ॥ (०) - 'भिण्णमुहुत्ते सेसे-सत्तमाए पुढवीए णिरतिगो सव्वणिरुद्धे जीविए सेसे, 'तच्चरिमावास्सगाणि किच्चा' - गुणितकम्मं सिगस्स अन्ते जे किरियाविसेसा ते तच्चरिमावास्सगाणि, के ते? "जोगजवमज्झउवरिं मुहुत्त | मच्छित्तु जीवियवसाणे । तिचरिमदुचरिमसमए पूरेत्तु कसायउकस्सं । जोगुकसं चरिमदुचरिमे" इच्चेवमादि, 'किच्चेथ' - काउं एत्थ उप्पातितसम्मत्तो वेदगसम्मद्दिरिस 'संजोयणाविसंजोयगस्स' अणंताणुबंधिणो विसंजोयमाणस्स, 'संछोभणे' - एसिं चरिमसंछोभणे उक्कोसो पदेससंकमो सव्वसंछोभणेण लब्भति । 'एसिं' तिएएसं अणताणुबंधीणं ॥ ८३ ॥
(मलय० ) - 'भिन्नमुहुत्ते त्ति' । स गुणितकर्माशः सप्तमपृथिव्यां वर्तमानो भिन्नमुहूर्तावशेषे आयुषि तस्मिन् भवे यानि चरमावश्यकानि - "जोगजवमज्झउवरिं मुहुत्तमच्छित्तु जीवियवमाणे । तिचरिमदुचरिमसमए पूरित्तु कसायउकस्सं " ।। इत्यादि लक्षणानि तानि कृत्वा । तस्याश्च सप्तमपृथिव्या उद्वृत्य सम्यक्त्वं चोत्पाद्य वेदकसम्यग्दृष्टिः सन् 'संयोजनान्' - अनन्तानुबन्धिनो त्रिसंयोजयति, विसंयो
A♡
संक्रमकरां प्रदेश
संक्रमः ।
॥११७॥
Page #690
--------------------------------------------------------------------------
________________
जना क्षपणा, तत एषाम्-अनन्तानुबन्धिनां चरमसंछोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति ।। ८३ ।। __(उ०) स गुणितकांशः सप्तमक्षितौ वर्तमानो भिन्नमुहूर्ते शेषे आयुषि तच्चरमावश्यकानि तस्मिन् भवे यानि चरमावश्यकानि ।। | योगयवमध्यादुपरि मुहूर्तावस्थानादिलक्षणानि तानि कृत्वेह तस्याः सप्तमपृथिव्या उद्धृत्यानन्तरभवे सम्यक्त्वमुत्पाद्य वेदकसम्यग्दृष्टिः ।।
सन् संयोजनान्-अनन्तानुबन्धिनो विसंयोजयति, विसंयोजना क्षपणा, तत एतस्य संयोजनाविसंयोजकस्यैषाम् अनन्तानुबन्धिनां चर| मसंच्छोभे सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति ।।८३।। | ईसाणागयपुरिसस्स इत्थियाए व अट्ठवासाए । मासपुहुत्तब्भहिए नपुंसगे सव्वसंकमणे ॥ ८४॥ जज (चू०)-'इसाणागयपुरिसरस इत्थिगाए व'-ईसाणदेवो गुणितकम्मंसिगो चेव संकिलेसेणं एगिदियपातोग्गं
बंधमाणो णपुंसगवेदं भूयो २बंधित ततो चुतो इत्थी वा पुरिसो वा जातो 'अट्ठवासाए मासपुहुत्तभहिते'-अट्ठ८ वासिगो सत्तमासभतिगो तस्स खवणाए अन्भुद्वितस्स 'णपुंसगे सञ्चसंकमेण'-णपुंसगवेदस्स सव्यसंछोभे
गुणितकासितस्स उक्कोसो पदेससंकमो लब्भति ॥८४॥ ___ (मलय०)-'ईसाणागय' त्ति-ईशानदेवो गुणितकांशः संवलेशपरिणामेनैकेन्द्रियप्रायोग्यं वनन् नपुंसकवेदं भूयो भूयो बद्ध्वा २ तत ईशानाच्च्युतः सन् स्त्री वा पुरुषो वा जातः । ततो मासपृथक्त्वाभ्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु क्षपणायोद्यतते । तस्य नपुंसकवेदं क्षपयतश्चरमसंच्छोभे सर्वसंक्रमेण नपुंसकवेदस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥८४॥ (उ०)-ईशानदेवो गुणितकाशः संक्लेशपरिणामेनैकेन्द्रियप्रायोग्यं बधन्नपुंसकवेदं भूयो भूयो बद्ध्वा ततच्युतः सन् स्त्री वा पु
GcreRTROADING
Page #691
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११८॥
GE
| रुषो वा जातो यो मासपृथक्त्वाभ्यधिकवर्षाष्टकेतिक्रान्ते क्षपणायोद्यतते । तस्य नपुंसकवेदं क्षपयतश्चरमसंच्छोभे सर्वसंक्रमेण नपुंस| कवेदस्योत्कृष्टः प्रदेशसंक्रमः ॥८४॥
संक्रमकरणे इत्थीए भोगभूमिसु जीविय वासाणसंखियाणि तओ। हस्सठिई देवत्ता सव्वलहुं सव्वसंछोभे ॥८५॥ | प्रदेश
संक्रमः। (चू०)-'इत्थीए'-इत्थिवेदस्स भोगभूमिसु'त्ति-भोगभूमिगेसु'जीवियवासाणसंखियाणि'-तत्थ असंखेजाणि PI वरिसाणि इत्थिवेदं पूरेत्तु 'तओहस्सद्वितिंदेवत्ता'-ततो पलितोवमस्स असंखेलतिभागेणं अकालमच्चुणा हस्सठि| तिएसु देवेसु उववण्णो। तत्थ दसवाससहस्साणि जीवितृणं ततो-तिण्ह अण्णयरवेतो मणुस्सो जातो। 'सब्व| लहुँति-अट्ठवासिगो सत्तमासभहिगो खवणाए अन्भुहितो सो। 'सव्वसंछोभे' इति-गुणियकम्मंसिगो चरिमसंच्छो भे) वट्टमाणो इत्थिवेदस्स उक्कोसपदेससंकमगो॥ ८॥
(मलय०) 'इत्थीए' त्ति । भोगभूमिषु भूयो भूयोऽसंख्येयवर्षाणि यावत् स्त्रीवेदं बद्धा ततः पल्योपमासंख्येयभागे गते सति अकालमृत्युना मृत्वा हस्वस्थिति दशवर्षसहस्रप्रमाणां देवायुषो बचा देवत्वेनोत्पन्नः । तत्रापि तमेव स्त्रीवेदमापूर्य स्वायुःपर्यन्ते मनुजेषु मध्येऽन्यतरवेदसहितो जातः । ततो लघु-शीघ्रं क्षपणायोद्यतः। ततः 'इत्थीए' त्ति-तस्य स्त्रीवेदस्य क्षपणसमये चरमसंच्छोभे
म५॥११॥ सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति । इहैवमेव स्त्रीवेदस्योत्कृष्टमापूरणमुत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्यथेत्येषेव युतिस्त्रानुसतव्या, न युक्त्यन्तराणि, युक्त्यन्तराणां चिरन्तनग्रन्थेष्वदर्शनतो निर्मूलतयाऽन्यथापि कर्तुमशक्यत्वात् । एवमुत्तरत्रापि ६ यथायोग तथैव केवलज्ञानेनोपलम्भादित्युत्तरमनुसरणीयम् ॥८५॥
DISDIOSSD
Page #692
--------------------------------------------------------------------------
________________
(उ०) यो भोगभूमिषु भूयो भूयोऽसङ्खथयानि वर्षाणि यावन्संक्लेशेन स्त्रीवेदं बद्ध्वाऽऽपूर्य च प्रकृत्यन्तरदलिकसंक्रमेण पल्योपमा-1 सङ्खयेयभागे गते सत्यकालमृत्युना मृत्वा हस्वस्थितिं दशवर्षसहस्रप्रमाणां देवायुषो बद्ध्वा देवत्वेनोत्पन्नस्तत्रापि तमेव स्त्रीवेदमापूर्य 54 वायुःक्षये मनुजेषु मध्येऽन्यतरवेदसहितो जातः। ततो लघु-शीघ्रं क्षपणायोद्यतः । तस्य स्त्रीवेदस्य क्षपणसमये चरमसंच्छोभे 'सव्व' त्ति-12)
सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो भवति । इहेत्थमेव स्त्रीवेदस्योत्कृष्टापूरणोत्कृष्ट प्रदेशसंक्रमसंभवः केवलज्ञानेनोपलब्धो नान्यथेति नान्या युक्तिम॒ग्या । इयमेव युक्तिरुत्तरत्रापि यथायोगमनुसतव्या ॥८५॥ वरिसकरित्थिं पूरिय सम्मत्तमसंखवासियं लहियं । गंता मिच्छत्तमओ जहन्नदेवदिई भोच्चा ॥८६॥
(चू०) 'वरिसवरं'-नपुंसगवेदं । णपुंसगं ईसाणे पूरित्तु इत्थिवेयं भोगभूमिगेसु पूरित्तु तओ संमत्तं लद्धणं | पलितोवमस्स असंखेजतिभागं जीवित्ता 'गंता मिच्छत्तमओ'-अंते मिच्छत्तं गंतूण जहणिगं देवठितिं बंधित्तु
कालगतो जहण्णगठितिगेसु देवेसु उप्पण्णो, ततो अन्तोमुहुत्तेण सम्मत्तं पडिवण्णो ॥८६॥ | (मलय०)-'वरिसवर' त्ति । वर्षवरो नपुंसकवेदः, तमीशानदेवलोके प्रभूतकालमापूर्य भूयो भूयो बन्धेन दलिकान्तरसंक्रमणेन च | खायुःक्षये ततश्युत्वा संख्येयवर्षायुष्केषु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः। तत्रासंख्येयवर्षाणि यावत् स्त्रीवेदमा| पूर्य ततोऽसंख्येयवर्षाणि यावत् सम्यक्त्वं लब्ध्वा-आसाद्य तद्धेतुकं च पुरुषवेदं तावन्ति वर्षाणि यावत् बनन् तत्र स्त्रीवेदनपुंसकवेद-17 | योर्दलिकं निरन्तरं संक्रमयति । ततः पल्योपमासंख्येयभागमात्रं सर्वायुःप्रमाणं जीवित्वा पर्यन्ते च मिथ्यात्वमासाद्य ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पन्नः। तत्र समुत्पन्नः सन् अन्तर्मुहूर्तेन कालेन सम्यक्त्वं प्रतिपद्यते ॥८६॥
GIRRORSCIRE
Page #693
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
संक्रमकरणे प्रदेशसंक्रमः।
॥११९॥
| (उ०)-वर्षवरो–नपुंसकवेदस्तमीशानदेवलोके भूयो भूयो बन्धेन दलिकान्तरसंक्रमणेन च प्रभूतकालमापूर्य स्वायुःक्षये ततश्र्युत्वा | सङ्घयेयवर्षायुष्केषु समुत्पद्य पुनरसङ्खथेयवर्षायुष्केषु गत्वा तत्रासङ्ख्येयानि वर्षाणि यावत्स्त्रीवेदमापूर्य ततोऽसङ्खथेयानि वर्षाणि यावत्सम्यक्त्वं लब्ध्वा-आसाद्य तहेतुकं च पुरुषवेदं तावन्ति वर्षाणि वनस्तत्र स्त्रीवेदनपुंसकवेदयोर्दलिकं निरन्तरं संक्रमयति । ततः पल्योपमासङ्घयेयभागमात्र सर्वायुःकालं जीवित्वा पर्यन्ते च मिथ्यात्वं गत्वा ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये समुत्पद्यते । तत्र च समुत्पन्नः सन्नन्तर्मुहुर्तेन कालेन सम्यक्त्वं प्रतिपद्यते ॥८६॥ आगंतु लहं पुरिसं संलभमाणस्स परिसवेयस्स । तस्सेव सगे कोहस्स माणमायाणमवि कसिणो ॥८७॥
(चू०)-'आगंतु'त्ति। ततो चुतो 'लहं'तिमासपुहत्तट्टवासिगो 'पुरिसं संछुभमाणस्स'त्ति-खवणाए उवट्ठियस्स | पुरिसवेदं चरिमसंछोभणाए संछुभमाणस्स पुरिसवेदस्स उक्कोस्सगो पदेससंकमो संसारे उवचियस्स दलियस्स गुणसंकमेण संचियस्स चरिमसंछोभे होइ । दोहिं आवलियाहिं बन्धवोच्छेदो होहिति त्ति जं तंमि काले दलितं बद्धं तण्णं [होति संसारोवचियं मोत्तुं सेसस्स उकोसो पदेससंकमो भवति । 'तस्सेव सगे कोहस्स-तस्सेव पुरिसवेदउक्कोससंकमसामिगरसेवसगे-कोहस्स-अप्पप्पणो चरिमसंछोभे, कोहस्स-कोह संजलणाए । 'माणमायाणमवि कसिणो'-तस्सेव खवगस्स माणसंजलणाए अप्पप्पणो चरिमसंच्छोभे, एवं मायाए वि कसिणोसव्वसंकमो अप्पप्पणो जहा पुरिसवेदस्स ॥ ८७ ॥ (मलय०)-'आगंतु'त्ति-ततो देवभवाच्च्युन्वा मनुष्येषु मध्ये समुत्पन्नः। ततो माससप्तकाभ्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु लघु-शीघ्रं
Dంపనూ
Page #694
--------------------------------------------------------------------------
________________
SIDGOGos
क्षपणायोद्यतते । केवलं बन्धव्यवच्छेदादर्वाक् आवलिकाद्विकेन कालेन यद्धं पुरुषवेददलिकं तदतीव स्तोकमिति कृत्वा तत्परित्यज्य | शेषस्य चरमसंच्छोमे उत्कृष्टः प्रदेशसंक्रमो वेदितव्यः। तथा तस्यैव-पुरुषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनः संज्वलनक्रोधस्य संसारं परिभ्रमता उपचितस्य-क्षपणकाले प्रकृत्यन्तरदलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके-आत्मीये चरमसंच्छोमे उत्कृष्टः प्रदेशसंक्रमो भवति । अत्रापि बन्धव्यवच्छेदादाक् आवलिकाद्विकेन कालेन यदद्धं तन्मुक्त्वा शेषस्य चरमसंच्छोभे उत्कृष्टः प्रदेशसंक्रमो द्रष्टव्यः ।। एवं मानमाययोरपि वाच्यम् ।।८७।।।
(उ०)-तां देवस्थिति भुक्त्वा ततो देवभवाच्च्युत्वा मनुष्येष्वागत्य माससप्तकाभ्यधिके वर्षाष्टकेतिक्रान्ते लघु-शीघ्र क्षपणायोद्यतते, तस्य पुरुषवेदं चरमसंछोमे संछुभतस्तस्योत्कृष्टप्रदेशसंक्रमो भवति, केवलमेष बन्धव्यवच्छेदादर्वागावलिकाद्विकेन कालेन यद्धं पुरुष| वेददलिकं तदतीव स्तोकमिति कृत्वा तत्परित्यज्य शेषस्य द्रष्टव्यः । तथा तस्यैव-पुरुषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनः संज्वलनक्रोधस्य संसारपरिभ्रमणेनोपचितस्य-क्षपणकाले प्रकृत्यन्तरदलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके-आत्मीये चरमसंछोभे उत्कृष्टः प्रदेशसंक्र| मो भवति । अत्रापि बन्धव्यवच्छेदादागावलिकाद्विकमानेन कालेन यद्वद्धं तन्मुक्त्वा शेषस्य चरमसंछोभे उत्कृष्टः प्रदेशसंक्रमो द्रष्टव्यः । एवं मानमाययोरपि वाच्यम् ।।८७॥ चउरुवसमित्तु खिप्पं लोभजसाणं ससंकमस्संते। सुभधुवबंधिगनामा णावलिगं गंतु बंधता ॥ ८॥
(चू०)-'चतुरुवसमित्तु'। चत्तारिवारे कसाए उवसामित्तु 'खिप्पं ति-लहमेव खवगसेटिं पडिवण्णस्स तस्से व गुणितकंमंसितस्स लोभजसाणं उकोसो पदेमसंकमो लब्भति । कहं ? भण्णइ-उवसमसेटिं पडिवण्णस्स
Page #695
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः)
॥१२०॥
गुणसंकमेण वे वि परिज्वंति त्ति अप्पप्पणो संकमस्संते- लोभसंजलणाए अंतरकरणस्स चरिमसमए परतो संकमो णत्थि त्ति किच्चा उकोसो पदेससंकमो भवति, जसकीत्तिए अपुव्वकरणंमि तीसाए बंधवोच्छेयकालसमयमि परतो संकमो णत्थि त्ति काउं उक्कोसो पदेससंकमो भवति । 'सुभधुवबन्धिगनामाणं' जे सुभा धुवबन्धी तेसिं सुभधुवबन्धीणं । के ते ? भण्णइ - तेजयिगसत्तगसुभवण्णएक्कारसग अगुरुलहुगणिमेणमिति एतासिं वीसाए पगतीणं चतुरूवसमादिपुत्र्वप्पउएणेव 'आवलियं गन्तु बन्धंताउ' त्ति-बंधच्छेदातो आवलियं गंतृणं जसकी - तिए संकमंति । किं कारणं ? संकमेण लद्धं आवलियाए गयाए संकमयति ॥ ८८ ॥
(मलय ० ) - 'चउर' त्ति - अनेकभवभ्रमणेन चतुरो वारान् यावन्मोहनी यमुपशमय्य चतुर्थोपशमनानन्तरं शीघ्रमेव क्षपकश्रेणि प्रतिपनस्य तस्यैव गुणितकर्माशस्य स्वसंक्रमस्यान्ते चरमसंच्छोभे इत्यर्थः, संज्वलनलोभयशः कीन्योरुत्कृष्टः प्रदेशसंक्रमो भवति । इहोपशमश्रणिं प्रतिपन्नेन सता प्रकृत्यन्तरदलिकानां प्रभूतानां गुणसंक्रमेण तत्र प्रक्षेपात् द्वे अपि संज्वलनलोभयशः कीर्तिप्रकृती निरन्तरमापूर्येते तत उपशमश्रेणिग्रहणम् । आसंसारं च परिभ्रमता जन्तुना मोहनीयस्य चतुर एव वारान् यावदुपशमः क्रियते, न पञ्चममपि वारम्, ततश्चतुरुपशमय्येत्युक्तम् । तथा संज्वलनलोभस्य चरमसंच्छोभोऽन्तरकरण चरमसमये द्रष्टव्यः, न परतः, परतस्तस्य संक्रमाभावात्, " अंतरकरणम्मि क चरित्तमोहेऽणुपुब्धिसंकमणं" इति वचनात् । यशःकीर्तिरपूर्वकरण गुणस्थानके त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमयेऽवगन्तव्या, परतस्तस्याः संक्रमस्याभावात् । 'सुभे' इत्यादि । याः शुभध्रुवबन्धिन्यो नामप्रकृतयः - तैजससप्तक शुक्ललोहितहारिद्रसुरभिगन्धकषायाम्ल मधुरमृदुल घुस्निग्धोष्णागुरुलघुनिर्माणलक्षणा विंशतिसंख्याः तासां चतुष्कृत्वो मोहनीयोपशमानन्तरं बन्धा
दिल
संक्रमकरणे प्रदेश
संक्रमः ।
॥१२०॥
Page #696
--------------------------------------------------------------------------
________________
Malन्तात्-बन्धव्यवच्छेदादृर्ध्वमावलिकां गन्तुमावलिकायाः परतो यशःकीतौं प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशसंक्रमो लभ्यते । इह गुण-121
संक्रमेण संक्रान्तं प्रकृत्यन्तरदलिकमावलिकायामतीतायां सत्यामन्यत्र संक्रमणयोग्यं भवति, नान्यथेत्यत उक्तम्-'आवलियं गंतु बंधंता' इति ।। ८८ ॥ | (उ०)-अनेकभवभ्रमणेन चतुरो वारान् मोहनीयमुपशमय्य चतुर्थवारोपशमनानन्तरं शीघ्रमेव क्षपकश्रेणिं प्रतिपन्नस्य गुणितकर्माशस्य स्वसंक्रमस्यान्ते-चरमसंछोभ इत्यर्थः, संज्वलनलोभयशाकीयोरुत्कृष्ट प्रदेशसंक्रमो भवति । उपशमश्रेणिप्रतिपन्नेन प्रकृत्यन्तरदलिकानां प्रभूतानां गुणसंक्रमेण प्रक्षेपात्संज्वलनलोभयशःकीोर्निरन्तरमापूरणं भवतीति तत्प्रतिपत्तये चतुरुपशमश्रेणिप्रतिपत्तिग्रहणम् । आसंसारं परिभ्रमतश्च जन्तोरुत्कर्पतोऽपि चतुर्वारमेव मोहोपशमः स्यादिति नाधिकग्रहणम् । तथा संज्वलनलोभस्य चरमसंछोभोऽन्तरकरणपूर्वसमये द्रष्टव्यो न परतः, परतस्तत्संक्रमासंभवात् , अन्तरकरणे कृते चारित्रमोहनीयप्रकृतीनामानुपूव्यव संक्रमोपदेशात् । यशःकीर्तेरपूर्वकरणगुणस्थानके त्रिंशत्प्रकृतिबन्धव्यवच्छेदसमये ज्ञातव्यः, परतस्तस्याः पतगृहाभावेन संक्रमाभावात् । शुभध्रुवबन्धिनामप्रकृ
तीनां-तैजससप्तकशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुस्निग्धोष्णागुरुलघुनिर्माणलक्षणानां विंशतिसंख्यानां चतुष्कृत्वो मोKK हनीयोपशमानन्तरं बन्धान्ताद्-बन्धव्यवच्छेदादूर्ध्वमावलिकां गत्वा आवलिकायाः परतो यशाकीतौ प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशसंक्रमो
लभ्यते । गुणसंक्रमेण संक्रान्तस्य प्रकृत्यन्तरदलिकस्यावलिकायां व्यतीतायामेवान्यत्र संक्रमणयोग्यत्वाइन्धान्तादावलिकां गत्वेत्युक्तम्।। निद्धसमा यथिरसुभा सम्मदिद्विस्स सुभधुवाओ वि । सुभसंघयणजुयाओ बत्तीससयोदहिचियाओ॥८९॥
(चू०)-णिद्धणामसरिसाणि थिरसुभणामाणि । पृथग्ग्रहणं किमर्थ ? अधुववन्धीति। 'सम्मद्दिहिस्स सुभ-21
Easia
Page #697
--------------------------------------------------------------------------
________________
18 प्रदेश
| धुवातो वि-सम्मद्दिहिस्स जे सुभधुवा, के ते? भण्णइ-पंचिंदियजातिसमचउरंससंठाणपराघायउस्सास कर्मप्रकृतिः। पसत्थविहायगतितसबादरपजत्तगपत्तेयसुभगसुस्सरादेजभिति, एते बारस सम्मदिहिस्स सुभधुवा । 'सुभ | ४ |संक्रमकरणे ॥१२१॥
संघयणजुतातों-वजरिसभसंजुत्ता ता, देवलोगे वहमाणो वज़रिसभमेव बंधति त्ति । 'बत्तीससयोदहिचितातो' छावट्ठिसागरोपमसम्मत्तकालो अंतोमुहत्तं सम्माभिच्छत्तं गतो पुणो सम्मत्तं पडिवण्णो छावट्ठी सागरोवमाई |
| संक्रमः। शअणुपालेइ तेण बत्तीससतोदहि वि तातो पिण्डितातो बन्धवोच्छेदातो आवलियं गंतृणं जसकित्तिए संकामंतस्स उक्कोसो पदेससंकमो भवति। कहं ? भण्णइ-गुणसंकमेण लब्भति त्ति । वज़रिसहस्स देवलोगातो चुतस्स आवलियं गंतृणं जसकित्तीए देवपातोग्गं बन्धमाणस्स उक्कोसो पदेससंकमो भवति ॥ ८९॥
(मलय०)-'निद्धसम'त्ति-स्निग्धलक्षणस्पर्शसमे स्थिरशुभनामनी द्रष्टव्ये । इद मुक्तं भवति-यथाऽनन्तरं शुभध्रुवबन्धिनामप्रकृतीना| मन्तर्गतस्य स्निग्धस्पर्शस्योकृष्ट प्रदेशसंक्रमभावना कृता तथैतयोरपि स्थिरशुभनाम्नोरवगन्तव्या । एते च स्थिरशुभनामनी अध्रुवबन्धित्वात पृथगुपाते। 'सम्मदिद्विरस' इत्यादि । सम्यग्दृष्टयाः शुभध्रुवबन्धिन्यः-पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपराधातोच्छ्वासप्रशस्तविहायोगतित्रसवादर पर्याप्तप्रत्येकसुभगसुखरादेयलक्षणा द्वादश प्रकृतयः शुभसंहननयुताः-वज्रर्षभनाराचसंहननसहिताः, वज्रर्पभनाराचं | हि देवभवे नारकभव वा वर्तमानाः सम्यग्दृष्टयो बध्नन्ति, न मनुजतियग्भवे, तत्र वर्तमानानां सम्यग्दृष्टीनां देगतिप्रायोग्यबन्धसंभ15 वेन संहननबन्धासंभवात , ततो नैतत्सम्यग्दृष्टेः शुभध्रुवबन्धीति पृथगुपात्तम् । तथा द्वात्रिंशदधिकसागरोपमशतचिताः, तथाहि-पटप-|| ॥१२१।।
टिसागरोपमाणि यावत्सम्यक्त्वमनुपालयन् एता बध्नाति । ततोऽन्तमुहर्त कालं यावत् सम्यग्मिथ्यात्वमनुभय पुनरपि सम्यक्त्वं प्र-16
Page #698
--------------------------------------------------------------------------
________________
Vrass555
तिपद्यते । ततो भूयोऽपि सम्यक्त्वमनुभवन् षट्पष्टिसागरोपमाणि यावदेताः प्रकृतीबंधनातीति । तदेवं द्वात्रिंशदभ्यधिकं सागरोपमशतं यावत् सम्यग्दृष्टिर्धुवा आपूर्य, वज्रर्षभनाराचसंहननं तु मनुष्यभवहीनं यथासंभवमुत्कृष्टं कालमापूर्य, ततः सम्यग्दृष्टेर्भुवा अपूर्वकरणगुणस्थानके बन्धव्यवच्छेदानन्तर मालिकांमात्रं कालमतिक्रम्य यशःकीत संक्रमयतस्तासामुत्कृष्टः प्रदेशसंक्रमः, तदानीं प्रकृत्यन्तरदलिकानामप्यतिप्रभूतानां गुणसंक्रमेण लब्धानां संक्रमावलिका तिक्रान्तत्वेन संक्रमसंभवात् । वज्रर्षभनाराच संहननस्य तु देवभवाच्च्युतः सन् सम्यग्दृष्टिर्देवगतिप्रायोग्यं बध्नन्, आवलिकामात्रं कालमतिक्रम्योत्कृष्टं प्रदेशसंक्रमं करोति ॥ ८९ ॥
(उ०)-स्निग्धलक्षणस्पर्शसमे स्थिरशुभनामनी द्रष्टव्ये, यथाऽनन्तरं शुभध्रुवबन्धिनामप्रकृत्यन्तर्गतस्य स्निग्धस्पर्शस्योत्कृष्टप्रदेशसंक्रमभावना कृता तथैवैतयोरपि कर्तव्येत्यर्थः । अध्रुवबन्धित्वादनयोः पृथगुपादानम् । सम्यग्दृष्टेः शुभध्रुवबन्धिन्योऽपि पञ्चेन्द्रियजात्याद्यसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसचतुष्कसुभगत्रिकलक्षणा द्वादश शुभसंहननयुता वज्रर्षभनाराचसंहननसहिताः, वज्रर्षभनाराच हि न सम्यग्दृष्टेर्ध्रुवबन्धि, मनुजतिर्यग्भवे वर्तमानस्य सम्यग्दृष्टेर्देवगतिप्रायोग्यस्यव बन्धसंभवेन संहननबन्धानुपपत्तेरिति पृथगुक्तम् । द्वात्रिंशदधिकसागरोपमशतचिता उत्कृष्टप्रदेशसंक्रमयोग्याः । तथाहि — पट्षष्टिसागरोपमाणि यावत्सम्यक्त्वमनुपालयन्नेता बध्नाति, ततोऽन्तर्मुहूर्त्तं कालं यावत्सम्यग्मिथ्यात्वमनुभूय भूयोऽपि सम्यक्त्वं प्रतिपद्य तदनुभवन् पट्षष्टिसागरोपमाणि यावदेता: प्रकृती - ध्नाति । तदेवं द्वात्रिंशं शतं सागरोपमाणां सम्यग्दृष्टिर्ध्रुवा आपूर्य, वज्रर्षभनाराचसंहननं तु मनुष्यभवहीनं यथासंभवमुत्कृष्टं कालमापूर्यापूर्वकरणगुणस्थाने बन्धव्यवच्छेदानन्तरमावलिकामात्रं कालमतिक्रम्य यशःकीत ध्रुवाः संक्रमयँस्तासामुत्कृष्टप्रदेशसंक्रमं करोति, गुणसंक्रमेण लब्धस्य प्रकृत्यन्तरद लिकराशेरप्यतिप्रभूतस्य संक्रमावलिकातीतस्य तदानीं संक्रमसंभवात् । वज्रर्षभनाराचसंहननस्य तु
vasaa
Page #699
--------------------------------------------------------------------------
________________
संक्रमकरणे संक्रमः।
प्रदेश
सुरभवाच्च्युतः सन् सम्यग्दृष्टिः सुरगतिप्रायोग्यं बध्नन्नावलिकामात्रमतिक्रम्योत्कृष्टं प्रदेशसंक्रमं करोति ।। ८९॥ कर्मप्रकृतिः।6पूरित्तु पुव्वकोडीपुहत्त संछोभगस्स निरयदुगं। देवगईनवगस्स य सगबंधतालिगं गंतुं ॥९॥ ॥१२२॥ (चू०)–'परित्तु'-भरिय, संकिलेसेण पुवकोडिपुहत्तं पूरेत्तु 'पुवकोडीपुहुत्तं'-सत्तपुव्वकोडीतो, 'संछोभ
गस्स'-खवणाए चरिमसंछोभणं करेन्तस्स, 'णिरयदुर्गति-णिरयगतिनिरयाणुपुवीणं उक्कोसो पदेससंकमो भवति । [कहं ? भण्णइ-कम्मभूमि मोत्तणं अण्णहिं एतेहिं बन्धो णत्थि । ग्ववेतस्स] 'देवगतिणवगस्स च' देवगति | देवाणुपुवी वेउब्वियसत्तगं एयं देवगतिणवगं भण्णति तं देवगतिणवगं पुवकोडिपुहत्तं पूरेत्तु सेढीपडिवण्णस्स | 'सगबंधंतालियं गंतु'-अप्पप्पणो बंधवोच्छेदातो आवलितं गंतृणं जसकित्तिम्मि च्छुत्तस्स उक्कोसपदेससंकमो
भवति ॥१०॥ __ (मलय०)-'पूरित्तु' त्ति नरकद्विकम्-नरकगतिनरकानुपूर्वीलक्षणं पूर्वकोटीपृथक्त्वं यावत्पूरयित्वा, सप्तसु पूर्वकोट्यायुप्केषु तिर्यग्भ
वेषु भूयो भूयो बद्ध्वेत्यर्थः, ततोऽष्टमभवे मनुष्यो भूत्वा क्षपकश्रेणिं प्रतिपन्नोऽन्यत्र तन्नरकद्विकं संक्रमयन् चरमसंछोमे सर्वसंक्र4 मेण तस्योत्कृष्ट प्रदेशसंक्रमं करोति । तथा देवगतिनवकं देवगतिदेवानुपूर्वीविक्रियसप्तकलक्षणं यदा पूर्वकोटिपृथक्त्वं यावदापूर्याष्टम
| भवे क्षपकश्रेणि प्रतिपन्नः सन् स्वकबन्धान्तात्-स्वबन्धव्यवच्छेदादनन्तरमावलिकामानं कालमतिक्रम्य यशःकीतौ प्रक्षिपति तदा (तस्योत्कृष्ट प्रदेशसंक्रमो भवति । तदानीं हि प्रकृत्यन्तरदलिकानामपि गुणसंक्रमेण लब्धानां संक्रमावलिकातिक्रान्तत्वेन संक्रमः
प्राप्यत इति कृत्वा ॥९॥
॥१२२॥
Page #700
--------------------------------------------------------------------------
________________
(उ०) नरकद्विकम् नरकगतिनरकानुपूर्वीलक्षणं पूर्वकोटिपृथक्त्वं यावत्पूरयित्वा, पूर्वकोट्यायुष्कतियग्भवसप्तके भूयो भूयो बन्धना-1 पूर्वेत्यर्थः । ततोऽष्टमे भवे मनुष्यो भूत्वा क्षपकश्रेणिमारुह्यान्यत्र तत्संक्रमयन् चरमसंछोभे सर्वसंक्रमेण तस्योत्कृष्टं प्रदेशसंक्रमं करोति। तथा देवगतिदेवानुपूर्वीवैक्रियसप्तकलक्षणं देवगतिनवकं पूर्वकोटिपृथक्त्वं यावदापूर्याष्टमे भवे क्षपकश्रेणिं प्रतिपन्नः सन् बन्धान्ता-स्वबन्धव्यवच्छेदानन्तरमावलिकां गत्वा आवलिकामात्रं कालमतीत्य यदा तद्यशःकीत्तौ प्रक्षिप्यते तदा प्रकृत्यन्तरदलिकानामपि गुणसंक्रमोपनीतानां संक्रमावलिकातिक्रान्तत्वेन संक्रम इति तस्योत्कृष्टप्रदेशसंक्रमो भवति ॥९॥ सवचिरं सम्मत्तं अणुपालिय. पूरइत्तु मणुयदुगं । सत्तमखिइनिग्गइए पढमे समए नरदुगस्स ॥११॥
(चू०)-'सव्वचिरं ति। सव्वुस्सं कालं नारगो तित्तीसं सागरोवमाइं अंतोमुहत्तूणाई संमत्तं अणुपालिय | परित्त मणुयगतिमणुयाणुपुव्वीओ बन्धित्तु तेत्तीससागरोवमा अन्तोमुहत्तुणा चरिमे अन्तोमुहुत्ते मिच्छत्तं गतो | 'सत्तमखिइनिग्गहए' सत्तमपुढवीतो णिग्गयस्स पढमसमये वट्टमाणस्स णरदुगस्स-मणुतगतिमणुताणुपुवीणं उकोसो पदेससंकमो भवति, अहापवत्तो त्ति किच्चा ॥११॥
(मलय०) 'सव्वचिरं' ति । सर्वचिरं-सर्वोत्कृष्टं कालं-अन्तर्मुहूर्तोनानि त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः, सम्यक्त्वमनुपाल्य नारकः १२ सप्तमक्षितौ वर्तमानः सम्यक्त्वप्रत्ययं तावन्तं कालं मनुजद्विकं-मनुजगतिमनुजानुपूर्वीलक्षणमापूर्य बद्ध्वा चरमेऽन्तर्मुहूर्ते मिथ्यात्वं |
गतः। ततस्तन्निमित्तं तिर्यग्द्विकं तस्य बघ्नतो गुणितकमांशस्य सप्तमपृथिव्याः सकाशाद्विनिर्गतस्य प्रथमसमये एव मनुजद्विकं यथाप्रवृत्तसंक्रमेण तस्मिन् तिर्यग्दिक बध्यमाने संक्रमयतस्तस्य मनुजद्विकस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥ ९१ ॥
Page #701
--------------------------------------------------------------------------
________________
संक्रमकरणे
प्रदेश
संक्रमः
(उ०)-सर्वचिरं-सर्वोत्कृष्टं कालमन्तर्मुहूर्तोनानि त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः, सम्यक्त्वमनुपाल्य नारकः सप्तमपृथिव्यां वर्तमानः | कर्मप्रकृतिः
10 सम्यक्त्वप्रत्ययं तावन्तं कालं मनुजद्विकं पूरयित्वा बद्ध्वा चरमेऽन्तर्मुहर्ते मिथ्यात्वं गतस्तनिमित्तं तिर्यरिद्वकं बध्नन् गुणितकांशः ॥१२३॥ सप्तमपृथिव्या निर्गत्य प्रथमसमय एव मनुजद्विकं यथाप्रवृत्तसंक्रमेण तस्मिँस्तिर्यग्द्विके वध्यमाने संक्रमयति यस्तस्य मनुजद्विकस्यो
| त्कृष्टप्रदेशसंक्रमो भवति ।।९१ ॥
थावरतज्जाआयावुज्जोयाओ नपुंसगसमाओ । आहारगतित्थयरं थिरसममुक्कस्ससगकालं ॥ ९२॥ | __(चू०)-थावरतज्जाआयावुजोयाओ। तज्जाती-एगिदियजाती। थावरएगिदियजातीआयवुजोवाओ नपुंसकसमाओ-नपुंसकसदृशाः। जहा णपुंसकवेदस्स विही तहा एतेसि पि अप्पप्पणो चरिमखंडगे। 'आहारगतित्थगरं थिरसम' ति-आहारगसत्तगतित्थगरणामाति थिरणामसरिसा । तं किं भणियं होति ? भण्णइ-बन्धवोच्छेदातो आवलियं गंतृण उक्कोसो पदेससंकमो त्ति भणितं होति । 'उक्कससमकालं' ति-उक्कोसं अप्पप्पणो कालं पुरेत्तु सेटिं पडिवण्णस्स। केत्तियं उक्कोसकालं ? भण्णइ-देसूणं पुवकोडिं संजमं अणुपालेमाणु जमि जमि काले अपमत्तो भवति तंमि तंमि काले आहारसत्तगं बंधति अप्पमत्तद्धा य छउमत्थस्स अन्तोमुहुत्तातो परतो णत्थि, एस आहारसत्तगस्स उक्कोसो सगबन्धकालो। तित्यकरणामाए तेत्तीससागरोवमाई दोहिं पुब्वकोडीहिं देसूणाहिं अन्भतिताई उक्कोसगो सगवन्धकालो ॥१२॥ (मलय०)-'थावर' त्ति-स्थावरनाम, तथा तजातिः स्थावरजातिः, एकेन्द्रियजातिरित्यर्थः, तथा आतपनाम, उद्योतनाम, एता
Phంవతూరును
॥१२३॥
Page #702
--------------------------------------------------------------------------
________________
DESEDGEDOSE
श्चतस्रः प्रकृतयो नपुंसकसमाः-नपुंसकवेदस्येव आसामपि प्रकृतीनामुत्कृष्टः प्रदेशसंक्रमो भावनीय इत्यर्थः । तथा आहारकसप्तकं तीर्थकरनाम च स्थिरसमं वक्तव्यम् । केवलं तदुत्कृष्टवकबन्धकालं यावदापूरणीयमभिधातव्यम् । इयमत्र मावना-आहारकसप्तकं तीर्थकरनाम चोत्कृष्टं स्वबन्धकालं यावदापूर्यः तत्राहारकसप्तकस्य स्वबन्धकाल उत्कृष्टो देशोनां पूर्वकोटी यावत्संयममनुपालयतो यावानप्रमत्तता
कालस्तावान् सर्वो वेदितव्यः। तीर्थकरनाम्नश्च स्वबन्धकाल उत्कृष्टो देशोनपूर्वकोटीद्वयाभ्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि। तत १५ 15 एतावन्तं कालं यावदापूर्य क्षपकश्रेणि प्रतिपनो यदा बन्धव्यवच्छेदादनन्तरमावलिकामात्रं कालमतिक्रम्य यशःकीतौं संक्रमयति | तदा तयोरुत्कृष्टः प्रदेशसंक्रमः ॥ ९२ ॥
(उ०) स्थावरनाम, तजातिस्तस्य स्थावरस्य जातिरेकेन्द्रियजातिरित्यर्थः, आतपनाम, उद्योतनाम, एताश्चतस्रः प्रकृतयो नपुंसकसमास्तदुत्कृष्ट प्रदेशसंक्रमभावनासमभावना इत्यर्थः । तथाऽऽहारकसप्तकं तीर्थकरनाम च स्थिरसमं वक्तव्यम् , केवलं तदुत्कृष्टस्वकबन्धकालं यावदापूर्यमाणं वक्तव्यम् । तत्राहारकसप्तकस्य स्वबन्धकाल उत्कृष्टो देशोनां पूर्वकोटं यावत्संयममनुपालयतो यावानप्रमत्तताकाल| स्तावान् सर्वोऽप्यवसेयः। तीर्थकरनाम्नश्च देशोनपूर्वकोटिद्वयाधिकानि त्रयस्त्रिंशत्सागरोपमाणि, तत एतावन्तं कालं तयोरापूरणं कृत्वा १७ क्षपकश्रेणिं प्रतिपद्य बन्धव्यवच्छेदानन्तरमावलिकामात्रमतिक्रम्य यदा यशःकीत्तौं तयोः संक्रमं करोति तदा तदुत्कृष्टप्रदेशसंक्रमलाभः।
चउरुवसमित्तु मोहं मिच्छत्तगयस्स नीयबंधते । उच्चागोउक्कोसो तत्तो लहु सिज्झओ होइ ॥९३॥
(चू०)–चत्तारि वारे चरित्तमोहउवसामेत्तस्स उच्चागोतं चैव बंधतस्स पुणो पुणो णीयागोतं-गुणसंकमणेण (संकमंतस्स तओ तइय भवे मिच्छतं गयस्स णीयागो)तं बंधति उच्चागोतं (संकमति), एवं एतेण विहिणा
కావాలనుకుంటాను
Page #703
--------------------------------------------------------------------------
________________
CAR
प्राणीउच्चाति बंधमाणस्स 'नीयबंधते'-णीयागोत्तस्स अंतिमे बन्धे वट्टमाणस्स तत्थ वि अंतिमसमए वद्दमाणस्स | कर्मप्रकृति का उच्चागोयस्स उक्कोसपदेससंकमो। 'ततो त्ति णीयागोत्तस्स बंधवोच्छेदे जाए 'लहु सिज्झतो' त्ति लहुं चेव संक्रमकरणे ॥१२४|| सिद्धिं जातु कामस्स ॥१३॥
प्रदेशपा (मलय०) 'चउ' त्ति-इह मोहोपशमं कुर्वन् उच्चर्गोत्रमेव बध्नाति, न नीचेत्रिम , नीचैर्गोत्रसत्कानि च दलिकानि गुणसंक्र
संक्रमः। | मेणोगात्रे संक्रमयति । ततश्चतुष्कृत्वो मोहोपशमग्रहणमवश्यं कर्तव्यम् । तत्र चतुरो वारान् मोहनीयमुपशमयन् उच्चैर्गोत्रं च बध्नन्
तत्र नीचैर्गोत्रं गुणसंक्रमेण संक्रमयति । चतुष्कृत्वश्च मोहोपशमः किल भवद्वयेन भवति । ततस्तृतीये भवे मिथ्यात्वं गतः सन् नीचे| गोत्रं बध्नाति, तच्च बध्नन् तत्रोच्चैगोत्रं संक्रमयति । ततः पुनरपि सम्यक्त्वमासाद्योच्चैगोत्रं बध्नन् तत्र नीचैर्गोत्रं संक्रमयति । एवं | भयो भूय उच्चैात्रं नीचैोत्रं च बध्नतो नीचैर्गोत्रबन्धव्यवच्छेदानन्तरं शीघ्रमेव सिद्धिं गन्तुकामस्य नीचेगोत्रबन्धचरमसमये उच्चैगोत्रस्य गुणसंक्रमेण बन्धेन चोपचितीकृतस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥९३॥ .
(उ०) यश्चतुष्कृत्वो मोहमुपशमयस्तत्काले उच्चैर्गोत्रमेव बध्नन्नुच्चैर्गोत्रे नीचेोत्रसत्कानि दलिकानि गुणसंक्रमेण संक्रमयति । चतुष्कृत्वश्च मोहोपशमो भवद्येन भवति, "मोहोपशम एकस्मिन् भवे द्विः स्यात्" इतिवचनात् । ततस्तृतीते भवे मिथ्यात्वं गतः सन्नीचेगात्रं बध्नाति, तच्च बध्नस्त्रोचेगोत्रं संक्रमयति । ततो भूयः सम्यक्त्वमासाद्योचैर्गोत्रं बघ्नस्तत्र नीचेगात्रं संक्रमयति । एवं | | तस्य मुहुमुहुरुच्चैगोत्रं नीचेगात्रं च बध्नतो नीचर्गोत्रबन्धव्यवच्छेदानन्तरं लघु-शीघ्रमेव 'सिज्झओ त्ति-सेत्स्यतो नीचोंत्रबन्धा
| ॥१२४॥ न्त्यसमये उचगांत्रस्य गुणसंक्रमबन्धाभ्यामुपचितस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥ ९३ ।।
D ain DISODAISCE
Page #704
--------------------------------------------------------------------------
________________
उत्कृष्ट प्रदेशसंक्रमस्वामिनः।
GIODICA
माना०५-दर्श०४-विघ्न०५-औदा० ७ (२१)/ सप्तम्या उद्धृत्य प्राप्तपर्या० पञ्च० तिर्यग्भवो गुणितकमांशः प्रथमावलिकान्त्यसमये दा
(नारकभवान्त्यसमयबद्धमप्यत्र संक्रामतीति) निद्रा २-असात-अनाद्यसंस्थानसंहननानि १०-कुवर्णादि ९-उपघा०-कुखग०
दशमान्ते गुणितक्षपकाः अपर्या-अस्थिरादि-६-नी० (३२)
मध्यकषाय०४-स्त्यान०३-तिर्य०२-विकला
३-सू०-साधा० नोक-६ (२४)
नवमे गुणितक्षपकाः स्वस्वचरमप्रक्षेपे
सातस्य
मिथ्यात्वमिश्रयोः
GOOGODrea
नरकादागत्य प्रथमसमयादुत्कृष्टबन्धकालेन सातं बद्ध्वा असातं बनन् असातस्य बन्धावलिकाऽन्त्यसमये
क्षपकः स्वचरमप्रक्षेपे (सर्वसंक्रमेण) सप्तम्यामन्तर्मु शेषे औप० सम्य० लब्ध्वा दीर्घगुणसंक्रमेण सम्यक्त्वमापूर्य पुन
मिथ्यात्वं प्राप्तानां प्रथमसमये . सप्तम्यामन्तर्मु० शेषे चरमावश्यकानि, कृत्वाऽनंतरभवे सम्यक्त्वं प्राप्य अनंता०
नाम् विसंयोजकाः चरमप्रक्षेपे (सर्वसंक्रमेण)
सम्यक्त्वस्य
TSAIDYO2
अनंतानुबन्धिचतुर्णाम्
Page #705
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
।। १२५ ।।
Charac
स्था० आत० उद्यो० एके० नपुंसकानाम्
स्त्रीवेदस्य
पुरुषवेदस्य
संज्वलनक्रोधमानमायानाम्
सं० लोभयशसोः
तै० ७- अगु० - निर्माण - शुभवर्णादि ११ (२०) स्थिर- शुभयोश्च
पञ्चे०-समच० परा०- उच्छ्वास सुखग०त्रसादि ४- सुभगादि ३ (१२)
गुणितेशानः एके० प्रायो० नपुंसकं भूयो भूयो बद्ध्वाऽनंतरभवे जातः स्त्री पुरुषो वा शीघ्रक्षपणोद्यतः चरमप्रक्षेपे (सर्वसं० )
पुनः पुनयुगलिकभवेन स्त्रीवेदं बद्ध्वाऽऽपूर्व च पल्यो० सं० भागे व्यतिक्रान्ते अकालेन मृत्वा जघ०स्थितिकदेवो भूत्वा तत्रापि तमापूर्याऽन्यतरवेदेन मनुष्यत्वं लब्ध्वा शीव्रक्षपणायोद्यतस्य चरमप्रक्षेपे (सर्वसंक्रमेण)
ईशाने नपुंसकमापूर्य संख्येयायुषि गत्वा असंख्येयायुषि गत्वा च स्त्रीमापूर्यासंख्येयवर्षाणि प्राप्तसम्यक्त्वेन पुंवेदमापूर्य पुनर्मिथ्यात्वं प्राप्य जघ० स्थितिदेवत्वेनोत्पद्यान्तर्मुहूर्तेन सम्यक्त्वं प्राप्य नुगतावागत्य शीघ्रक्षपणायोद्यतस्य (च० प्र० सर्वसं० )
क्षपणकाले पुंवेदोत्कृ० प्र० सं० स्वामिनाम्
चतुर्मोहोपशमं कृत्वा शीघ्रक्षपकाणां (च० प्र० स० सं०)
चतुर्मोहोपशमं कृत्वा बन्धविच्छेदादावलिकापरतः यशसि प्रक्षेपकानां
१३२ सागराणि यावद् सम्य० कालेनापूर्य ८ मे बन्धविच्छेदानन्तरमावलिकापरतः यशसि प्रक्षेपकः
संक्रमकरणे प्रदेशसंक्रमः ।
।। १२५ ।।
Page #706
--------------------------------------------------------------------------
________________
Mhsas
वज्रर्षभस्य
नरकद्विकस्य
देव २-३० ७ कयोः
मनुष्यद्विकस्य
आहा० ७ कस्य
जिननाम्नः
मनुष्यभवहीनं १३२ सागरं यावदापूर्य सुरभवाच्च्युतः सम्यग्दृष्टिः सन् देवप्रा० बन्नावलिकापरतो देवप्रायोग्ये प्रक्षेपकः
सप्तवारानुत्कृष्टायुषाऽऽपूर्याप्रमे भवे मनुष्यत्वं प्राप्य जातक्षपकः (च० प्र० स० सं० ) बन्धान्तावलिकापरतः नरकद्विकस्योत्कृ० प्र० संक्रमकविधिवत्
अन्तर्मु० हीन० ३३ सा० यावत् सम्यक्त्वेन सह सप्तमनारकत्वेनापूर्यान्तिमान्तर्मुहूर्त्ते मिथ्यात्व प्राप्तस्तन्निमित्तं तिर्यद्विकं बधन् गुणितकर्माशः सप्तम्या निर्गत्य प्रथमे समये यथाप्रवृत्तेन तिर्यद्विके संक्रमकः
समुदितोत्कृष्टाप्रमत्तकालं यावद् आपूरकाः ( शेषं स्थिरसमं )
स्थिरसमं (परं स किंचिदूनपूर्वकोटीद्वयाधिक ३३ सागरमापूर्य जातक्षपकाणां बन्धान्तादावलिकापरतः यशसि संक्रमकः
चतुर्मोहोपशमं कृत्वा पुनः पुनः उच्चैनीचैश्च परस्परं संक्रमयन् नींचर्बन्धविच्छेदसमये नीचैर्गोत्रे संक्रमकः
उच्चैर्गोत्रस्य
भणियं उक्कोसपदेससामित्तं इयाणिं जहन्नसामित्तपरिकम्मणानिमित्तं खवियकम्मंसियो भण्णइपल्लासंखियभागोण कम्मठिइमच्छिओ निगोएसु । सुहुमेसु भवियजोग्गं जहन्नयं कद्दु निग्गम्म || १४ ||
Page #707
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रदेश
॥१२६॥
OGERSIOTSPOS
जोग्गेसुऽसंखवारे सम्मत्तं लभिय देसविरइंच। अटुक्खुत्तो विरइं संजोयणहा तइयवारे ॥ ९५॥
संक्रमकरणे चउरुवसमित्तु मोहं लहुं खवंतो भवे खवियकम्मो । पाएण तहिं पगयं पडुच्च काओ वि सविसेसं ॥१६॥ __(चू०) जो जीवो पलिओवमस्स असंखिन्नतिभागेण ऊणिगं 'कम्मद्विति' ति-सत्तरि सागरोवमकोडाकोडि
संक्रमः। प्पमाणं 'अच्छित्तो-वसितो 'णिगोएम सुहमेसु'-अणंतकायसुहमेसु त्ति जंभणियं भवति। किं कारणं सुहमणिगोतगहणं ? भण्णइ-मन्दजोगित्वान्मन्दसंकिलेसत्वाच्च गुणितकम्मंसिगंमि जो विही वुत्तो तस्स पडिवेक्खो भणितब्वो। 'अभवियजोग्गं जहण्णगं कटु णिग्गम्म' ति-अभवियजोग्गं जहण्णगं कम्मपदेससंचयं किच्चा ततो थोवतरा कम्मपदेसा अभवसिद्धिओ जहण्णगं ण करोति त्ति 'णिग्गम्म' ति-ततोसुहमणिगोयातो णिफिडिय 'जोग्गेसु'-सम्मत्तदेसविरतिसंजमजोगेसु 'असंखवारे सम्मत्तं लभित देसविरतिं च'-तमि पलितोवमअसंखेजतिभागे असंखेज्जवारा सम्मत्तं देसविरतिं च लभित । किह भणियं? भण्णइ-ततो सुहमणिगोदेहितो उव्वहित्तु बादरपुढविकाइपसु उप्पण्णो अन्तोमुहुत्तेण कालं गतो पुचकोडाउगेसु मणुस्सेसु उववपणो सव्वलक्षणेहिं जोणिजम्मणणिकग्वमणेण अट्ठवासिगो संजमपडिवण्णो तत्थ देसूणं पुवकोही संजमं अणुपालित्ता
॥१२६॥ थोवावसेसे जीविये मिच्छत्तं गतो सब्वत्थोवाए मिच्छत्तअसंजमद्वाए मिच्छत्तेण कालगतो समाणो दसवास| सहस्सहितिएसु देवेसु उववण्णो। ततो अन्तोमुहुत्तेण समत्तं पडिवण्णो दसवाससहस्माणि जीवित्तु ततो अन्ते ४
Page #708
--------------------------------------------------------------------------
________________
|| मिच्छत्तण कालगतो बादरपुढविकाईएस उववण्णो ततो अंतोमुहुत्तण उव्यट्टिता मणुस्सेसु उववण्णो पुणो |
सम्मत्तं वा देसविरतिं वा विरतिं वा पडिवजति । एवं जत्थ जत्थ सम्मत्तं पडिवज्जति तत्थ तत्थ बहुप्पदेसातो पगडीतो अप्पप्पदेसातो पगरेति । एयाणिमित्तं सम्मत्तादिपष्टिवज्जाविज्जइ । देवमणुएमु सम्मत्तादि गेण्हतो मुत्तंतो य जत्थ तसेलु उववज्जत्ति तत्थ सम्मत्तादी णियमा पडिवज्जति, कयाति देसविरतिं पडिवज्जति, कयातिसंजमंपि,कताति अणंताणुबन्धी विसंजोएतित्ति, कताति उवसामगसेटिं पडिवज्जति । 'अट्टक्खुत्ता विरनिं संजोयणहा तइयवारे'-एएमु असंखेज्जेसु भवग्गहणेसुं अट्टवारे संजमं लब्भति, अट्टवारे अणंताणुबंधिणो विसंजोएत्ति । 'चतुरुवसमित्त मोहं'ति-पतेसु भवग्गहणेसु चत्तारि वारा चरित्तमोहं उवसामेउ 'लहुँ खवतो भवे ग्ववितकम्मो'त्ति 'लहं ग्ववंतो'-लहुग्ववगसेटिं पडिवजमाणो "भवे ग्ववियकम्मोत्ति-एरिसेण विहिणा आगतो खवियकम्मो बुच्चति । 'पाण्ण तहिं पगयंति-सामण्णेण तंमि जीवे अहिगारो, 'पडुच कातो वि सविसेसं'ति-कातो वि पगतीतो अहिकिच्च सविसेसं पिभणामि ॥१४-०५-०६॥
(मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशसंक्रमस्वामित्वम् । सम्प्रति जघन्यप्रदेशसंक्रमस्वामित्वमभिधानीयम् । तच्च प्रायः क्षपितकर्माशे | प्राप्यत इति तस्यैव स्वरूपमाह-'पल्ल'त्ति । यो जीवः पल्योपमासंख्येयभागन्यूनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पल्योपमासंख्येयभागहीनं सप्ततिसागरोपमकोटीकोटीप्रमाणं कालं यावदित्यर्थः, सूक्ष्मनिगोदेषु-सूक्ष्मानन्तकायिकेषु मध्ये उपित्वा; सूक्ष्मनिगोदा हि स्वल्पायुषो भवन्ति, ततस्तेषां प्रभृतजन्ममरणभावेन वेदनार्तानां प्रभृतपुद्गलपरिसाट उपजायते, अपि च सूक्ष्मनिगोद
Rece
Page #709
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१२७॥
| जीवानां मन्दयोगता मन्दकषायत्वं च भवति, ततोऽभिनवकर्मपुद्गलोपादानमपि तेषां स्तोकतरमेव प्राप्यत इति सूक्ष्मनिगोदग्रहणम् । 'अभवियजोगं जहन्नयं कट्टु निग्गम्म' त्ति - अभव्यप्रायोग्यं जघन्यं अभव्यप्रायोग्यजघन्यकल्पं प्रदेशसंचयं कृत्वा ततः सूक्ष्मनिगोदेभ्यो निर्गत्य । 'योग्येषु' - सम्यक्त्वदेशविरतिसर्वविरतियोग्येषु त्रसेषु मध्ये उत्पद्य पल्योपमासंख्येयभागमध्ये संख्यातीतान् वारान् यावत् सम्यक्त्वं स्वल्पकालिकीं देशविरतिं च लब्ध्वाः कथं लब्ध्वेति चेत्, उच्यते-सूक्ष्मनिगोदेम्यो निर्गत्य बादरपृथ्वीकायेषु मध्ये समुत्पन्नस्ततोऽन्तर्मुहूर्तेन कालेन विनिर्गत्य मनुष्येषु पूर्वकोट्यायुष्केषु मध्ये समुत्पन्नः । तत्रापि शीघ्रमेव माससप्तकानन्तरं योनिवि - निर्गमनेन जातः । ततोऽष्टवार्षिकः सन् संयमं प्रतिपन्नः । ततो देशोनां पूर्वकोटीं यावत् संयममनुपालय स्तोकावशेषे जीविते सति मिथ्यात्वं प्रतिपन्नस्ततो मिथ्यात्वेनैव कालगतः सन् दशवर्षसहस्रपमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः । ततोऽन्तर्मुहूर्तमात्रे गते सति सम्यक्त्वं प्रतिपद्यते । ततो दशवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपालय पर्यवसानावसरे मिथ्यात्वेन कालगतः सन् बादरपृथिवीकायिकेषु मध्ये समुत्पन्नः । ततोऽन्तर्मुहूर्तेन ततोऽप्युवृत्य मनुष्येषु मध्ये समुत्पद्यते । ततः पुनरपि सम्यक्त्वं वा देशविरतिं वा सर्वविरतिं वा प्रतिपद्यते । एवं देवमनुष्यभवेषु सम्यक्त्वादि गृह्णन् मुञ्चं तावद्वक्तव्यो यावत्पल्योपमासंख्येयभागमध्ये संख्यातीतान् वारान् यावत् सम्यक्चलाभः स्वल्पकालिकश्च देशविरतिलाभो भवति । इह यदा यदा सभ्यक्त्वादिप्रतिपत्तिस्तदा तदा बहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोति, ततो बहुशः सम्यक्त्वादिप्रतिपत्तिग्रहणम् । एतेषु च सम्यक्त्वादियोग्येषु भवेषु मध्येऽष्टौ वारान् सर्वविरतिं प्रतिपद्यते तावत एव वारान् अष्टौं वारानित्यर्थः, विसंयोजनहा - अनन्तानुबन्धिविघातको भूत्वा तथा चतुरो वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् भवे लघु शीघ्रं कर्माणि क्षपयन क्षपितकमांश इत्यभिधीयते; एतेन च
संक्रमकरणे
प्रदेश
संक्रमः ।
॥१२७॥
Page #710
--------------------------------------------------------------------------
________________
क्षपितकर्माशेनेह जघन्य प्रदेशसंक्रमस्वामित्वे चिन्त्यमाने प्रायेण बाहुल्येन प्रकृतम् अधिकारः काचित्पुनः प्रकृतीरधिकृत्य सविशेष भणिष्यामि ।। ९४-९५-९६ ।।
( उ० ) - तदेवमभिहितमुत्कृष्टप्रदेशसंक्रमस्वामित्वम्, अथ जघन्यप्रदेशसंक्रमस्वामित्वमभिधेयम् । तच्च क्षपितकमांशे प्रायो लभ्यत इति तत्स्वरूपं निरूपयति-यो जीवः पल्योपमासङ्घयेयभागेनोनां कर्मस्थितिं सप्ततिसागरोपमकोटाकोटिप्रमाणां यावत्-पल्योपमासये भागोनसप्ततिसागरोपमकोटाकोटिप्रमाणां कालं यावदित्यर्थः, सूक्ष्मनिगोदेषु सूक्ष्मानन्तकायिकेषु मध्ये स्थित्वा सूक्ष्मनिगोदा हि स्वल्पायुषो भवन्ति, ततस्तेषां निरन्तरप्रभृतजन्ममरणवेदनार्त्तत्वेन प्रभृतपुद्गलपरिशाटः स्यादिति सूक्ष्मनिगोदग्रहणम् । सोऽपि | शेषनि गोद जीवानपेक्ष्यात्यल्पकपायोऽत्यल्पयोगश्च गृह्यते, मन्दकषायतायां स्वल्पतरां स्थितिं बध्नाति स्तोकां चोद्वर्तयति, मन्दयोगतायां च नवकर्मपुद्गलोपादानमतिस्तोकं भवतीति कृत्वा । ईदृशः सूक्ष्मनिगोदो भूत्वाऽभव्यप्रायोग्यजघन्यकल्पं प्रदेशसञ्चयं कृत्वा ततः सूक्ष्मनिगोदेभ्यो निर्गत्य । 'योग्येषु' - सम्यक्त्व देशविरतिसर्वविरतियोग्येषु त्रसेषु मध्ये समुत्पद्य पल्योपमासङ्ख्येयभागमध्येऽसङ्ख्येयवारान् यावत्सम्यक्त्वं तावत एव वारान् किञ्चिदूनान् देशविरतिं च लब्ध्वा कथं लब्ध्वेति चेत्, उच्यते - सूक्ष्मनिगोदेभ्यो निर्गत्य बादरपृथ्वीकायिकेषु मध्ये समुत्पन्नस्ततोऽन्तर्मुहूर्त्तेन कालेन निर्गत्य मनुष्येषु पूर्व कोट्यायुष्केषु मध्ये समुत्पन्नः, तत्रापि शीघ्रमेव माससप्तकानन्तरं योनिनिर्गमनेन जातोऽष्टवार्षिकः सन् संयमं प्रतिपन्नः, ततो देशोनां पूर्व कोटिं यावत्संयममनुपालय स्तोकशेषे जीविते मिथ्यात्वं प्राप्तः । ततो मिथ्यात्वसहित एव मृत्वा दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोत्पन्नः । ततोऽन्तर्मुहूर्त्तमात्रे गते सम्यक्त्वं प्राप्नोति । ततो दशवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपालयान्ते मिथ्यात्वेन कालं गतः सन् बादरपृथ्वीकायिकेषु समुत्पन्नः ।
Page #711
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१२८॥
ततोऽन्तर्मुहुर्त्तेन ततोऽप्युद्वृत्य मनुष्येषु समुत्पद्यते । ततः पुनरपि सम्यक्त्वं देशविरतिं वा प्रतिपद्यते । एवं देवमनुष्यभवेषु सम्यक्त्वादि गृह्णन् मुञ्श्चंश्च तावद्वाच्यो यावत्पल्योपमासङ्ख्येयभागमात्रकालमध्ये सङ्ख्यातीतान्वारान् यावत्सम्यक्त्वलाभः स्वल्पकालिकश्च देशविरतिलाभो भवति । सम्यक्त्वादिप्रतिपत्तिकाले बहुप्रदेशाः प्रकृतीरल्पप्रदेशाः करोतीति बहुशः सम्यक्त्वादिप्रतिपत्तिग्रहणम् । एतेषु च सम्यक्त्वादियोग्येषु भवेष्वष्टकृत्वोऽष्टौ वारान् यावद्विरतिमिति - सर्वविरतिं लभते, 'तइयवारे ति तावत एवं वारानष्टौ वारानित्यर्थः, 'संयोजणा' उद्बलनेनानन्तानुबन्धिविघातको भूत्वा उक्तं च- १' अव्वलणं च अडवारा इति । तथा चतुरो वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् भवे लघु शीघ्रं कर्माणि क्षपयन् क्षपितकर्मीश उच्यते; तेन च क्षपितकर्मीशेनेह जघन्य प्रदेशसङ्क्रमस्वामित्वचिन्तायां प्रायेण बाहुल्येन प्रकृतम् - अधिकारः, काचित्पुनः प्रकृतीरधिकृत्य सविशेषं भणिष्यामि ।। ९४-९५-९६ ॥ आवरणसत्तगम्मि उ सहोहिणा तं विणोहिजुयलम्मि । निद्दादुगंतरा इयहासचउक्के य बंधते ॥ ९७ ॥
(०) - 'आवरणसत्तगंभि उ सहोहिण'त्ति-ओहिणाणओहिदंसणरहिता णाणावरणदंसणावरणा मत्त तेसिं 'सहोहिण' त्ति ओहिणाणेण जो वहइ, किं कारणं ? भण्णइ ओहिणाणं वप्पाएमाणस्म अणेगे पोग्गला परिसइति । 'तं विणो हिजुगलंमि' तं विणा - ओहिणाणेण विणा, सेटिं पडिवण्णस्स 'ओहिजुगलमि' ति-ओहिणाणओहिदरिम| गंभि जहण्णगं । किं कारणं ? ओहिणाणं ओहिदंसणं उप्पाएमाणस्स अतिक्रया कम्मपोग्गला होनि त्ति अंते बहुगा परिसति तेण जहण्णो ण होति पदेससंकमो । एएस च णवण्हं कम्माणं अप्पप्पणो बन्धवोच्छेदमयमि जहणतो पदेससंकमो भवति । किं कारणं ? जाव चरिमसमतो ताव हेट्टतो धूलट्ठितिगता पोग्गला वि
१ पं० [सं० संक्रमकरणे गा० १०४
संक्रमकरणे प्रदेशसंक्रमः ।
॥१२८॥
Page #712
--------------------------------------------------------------------------
________________
SOCIGRSOICNICICE
राजतित्ति किच्चा। 'णिहादुगंतराइहासचउक्केय'त्ति-निद्दा पयलं च अंतराईतहासरइभयदुगंछाणं अप्पप्पणो बंधवोच्छेयकालसमयंमि णिहादुगहासचउक्काणं परतो गुणसंकमो भवति। 'बंधते' इति सव्वेसिं सामण्णं ॥९॥
(मलय०)-तत्र जघन्यप्रदेशसंक्रमस्वामित्वमाह-'आवरण'त्ति | अवधिना सह वर्तते यो जीवः तस्य अवधिज्ञानावरणरहितं ज्ञानावरणचतुष्टयम् , अवधिदर्शनावरणरहितं दर्शनावरणत्रयम् , एतासां सप्तानां प्रकृतीनामात्मीयात्मीयबन्धव्यवच्छेदसमये यथाप्रवृत्तसंक्रमेण | जघन्यः प्रदेशसंक्रमो भवति । अवधिज्ञानमुत्पादयन् प्रभूतान् कर्मपुद्गलान् परिसाटयति स्म । तत एतासां स्वस्वबन्धव्यवच्छेदसमये स्तोका एव पुद्गलाः प्राप्यन्ते । अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः । ततोऽवधिना सह यो वर्तत इत्युक्तम् । तथा तमवधि विनाsवधिज्ञानावधिदर्शनरहित इत्यर्थः । अवधियुगले अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्वबन्धव्यवच्छेदसमये जघन्यः प्रदेशसंक्रमो भवति । अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रबलक्षयोपशमभावतोऽवधिज्ञानावरणावधिदर्शनावरणयोरतीव रूक्षाः कर्मपदला जायन्ते । ततो बन्धव्यवच्छेदकालेऽपि प्रभूताः परिसटन्ति । तथा च सति जघन्यः प्रदेशसंक्रमो न लभ्यत इति तं विनेत्युक्तम् । 'निहा' इत्यादि-निद्राद्विकं-निद्रामचलारूपम् , अन्तरायपश्चकम् ,हास्यचतुष्कं-हास्यरतिभयजुगुप्सालक्षणं,एतासामेकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृत्तसंक्रमण जघन्यः प्रदेशसंक्रमो भवति । निद्राद्विकहास्यचतुष्टययोर्बन्धव्यवच्छेदानन्तरं गुणसंक्रमेण संक्रमो जायते । ततः प्रभृतं दलिकलभ्यते । अन्तरायपश्चकस्य बन्धव्यवच्छेदानन्तरं संक्रम एव न भवति, पतगृहाप्राप्तेः, ततो बन्धान्तसमयग्रहणम् ॥९७।।
(उ०) तत्र जघन्यप्रदेशसक्रमस्वामित्वं पृथक् पृथक विवृणोति-सहावधिना वर्तते यो जीवस्तस्येति गम्यम् , आवरणसप्तके हा सप्तम्याः पष्ठथर्थत्वादवधिज्ञानावरणरहितज्ञानावरणचतुष्टयावधिदर्शनावरणरहितदर्शनावरणत्रयरूपावरणसप्तकस्य स्वस्वबन्धव्यवच्छे
SDOSDOG
Page #713
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥ १२९॥
दसमये यथाप्रवृत्तसङ्क्रमेण जघन्यः प्रदेशसङ्क्रमो भवति । अवधिज्ञानमुत्पादयता प्रभूताः कर्मपुद्गलाः परिशाटिताः, तत एतासां स्वस्ववन्धव्यवच्छेदसमये स्तोका एव पुद्गलाः प्राप्यन्ते, जघन्यप्रदेशसङ्क्रमेण चाधिकार इत्यवधिना सह यो वर्तत इत्युक्तम् । तथा तमवधिं विनाऽवधिज्ञानावधिदर्शनरहितस्येत्यर्थः, अवधिज्ञानावरणावधिदर्शनावरणरूपस्य स्वस्वबन्धव्यवच्छेदसमये जघन्यः प्रदेशसङ्क्रमो भवति । अवधिज्ञानमवधिदर्शनं चोत्पादयतः क्षयोपशमप्राचल्यादवधिज्ञानावधिदर्शनावरणकर्मपुद्गला अतीव रूक्षा जायन्ते, ततो बन्धव्यवच्छेद कालेऽपि प्रभृताः परिशटन्ति, तथा च सति जघन्य प्रदेशसङ्क्रमाभाव इति तं विनेत्युक्तम् | 'निदा'|त्ति - निद्राद्विकस्य निद्राप्रचलारूपस्यान्तरायपञ्चकस्य हास्यचतुष्टयस्य च हास्यरतिभयजुगुप्सालक्षणस्य सर्वसङ्ख्ययैकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृत्तसङ्क्रमेण जघन्यः प्रदेशसङ्क्रमो भवति । निद्राद्विकहास्यचतुष्टययोर्बन्धव्यवच्छेदानन्तरं गुणसङ्क्रमेण सङ्क्रमो जायते, ततः प्रभृतं दलिकं लभ्यते, अन्तरायपञ्चकस्य तु बन्धव्यवच्छेदानन्तरं पतद्ग्रहाप्राप्तेः सङ्क्रम एव न संभवति, ततो बन्धान्तसमयग्रहणम् ।। ९७ ।।
सायस्सणुवसमित्ता असायबंधाण चरिमबंधंते । खवणाए लोभस्स वि अपुव्वकरणालिगा अंते ॥९८॥
(०) - मातस्सव समित्ता असातबन्धाण चरिमबंधते' त्ति- सातावेयणिजस्म अणुवसमित्ता-चरितमोहं अणुवममित्ता, उवसामितस्स सायं बहुपएसा लब्भंति, खवणाए उज्जयंतस्स 'असातबंधाण चरिमवंधंते' - असायबंधगाण चरिमबंधस्स अंतिमे समए । 'खवणाएं'त्ति-खवणाए अब्भुट्टियस्स सातस्म जहपणतो पदेससंकमो भवति । ट्टातो बहुगं खिज्जइत्ति किच्चा । 'लोभस्स वि' - लोभसंजलणाए बि, अणुपसामि
| संक्रमकरणे
प्रदेशसंक्रमः ।
।। १२९ ।।
Page #714
--------------------------------------------------------------------------
________________
यस्सेव खवणाए अब्भुट्टियस्य 'अपुवकरणालियाअंतेत्ति । किं कारणं? भण्णइ-अपुवकरणद्धाए पढमाव| लियाए अंतिम समये लोभसंजलणाए जहण्णो पदेसंकमो भवति । परतो गुणसंकमेण लद्धं बहुगं संकमतित्ति किच्चा ॥१८॥ __(मलय०)—'मायस्स'त्ति-अनुपशमग्य-मोहनीयोपशममकृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः, असातबन्धानां मध्ये यश्चरमोऽसातबन्धस्तस्यान्तिम समये वर्तमानस्य क्षपणायोद्यतस्य सातस्य जघन्यः प्रदेशसंक्रमो भवति । परतो हि सातस्य पतद्ग्रहता भवति, न संक्रमः। 'खवणाए' इत्यादि-मोहनीयोपशममकृत्वा क्षपणायोद्यतस्यापूर्वकरणाद्धायाः प्रथमावलिकाया अन्तसमये संज्वलनलोभस्य जघन्यः प्रदेशसंक्रमः । परतो गुणसंक्रमेण लब्धस्यातिप्रभृतस्य दलिकस्य संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात जघन्यप्रदेशसंक्रमाभावः।।९८॥ | (उ०) अनुपशमय्योपशमश्रेण्या मोहोपशममकृत्वाऽसातबन्धानां मध्ये यश्चरमोऽसातबन्धस्तस्यान्तिमसमये वर्तमानस्य क्षपणा| योद्यतस्य सातस्य जघन्यः प्रदेशसङ्क्रमो भवति, परतो हि सातस्य पतग्रहतैव भवति, न सङ्क्रमः । मोहनीयोपशममकृत्वा क्षपणोद्यतस्यापूर्वकरणाद्धायाः प्रथमावलिकाया अन्तसमये सज्वलनलोभस्य जघन्यः प्रदेशसङ्क्रमः, परतो गुणसङ्क्रमलब्धस्यातिप्र| भृतस्य दलिकस्य सङ्क्रमावलिकातिक्रान्तस्य सङ्क्रमसंभवाजघन्यप्रदेशसक्रमाभावः ॥ ९८॥ 7 अयरछावट्ठिदुगं गालिय थीवेयथीणगिद्धितिगे । सगखवणहापवत्तस्संते एमेव मिच्छत्ते ॥ ९९ ॥
(चू०)–'अयरछावहिदुर्ग'-सागरोवमाणं वे छावट्ठीतो 'गालिय'-परिसाडित 'थीवेयथीणगिद्धितिगे' इत्थि| वेदधीणगिद्धितिगबन्धाभावा 'सगखवणहापवत्तस्संते'-अप्पणो खवणाए अन्भुट्टियस्स अप्पणो अहापवत्तकर
Page #715
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |
॥१३०॥
णस्स अंतिमे समए वट्टमाणस्स एतेसिं चतुण्डं जहण्णओ पदेससंकमो भवति । परतो गुणसंक मोत्ति । 'एवमेव मिच्छत्ते 'ति एवमेवंति सागरोवमाणं बे छावट्टीतो गालित अप्पणो खवणाए अहापवत्तकरणस्स अंतिमे समए जहणगो पदेससंकमो भवइ । परतो गुणसंकमो भवतित्ति किवा ॥ ९९ ॥
(मलय ० ) – 'अयर' त्ति - सागरोपमाणां द्वे षट्षष्टी यावत्सम्यक्त्वमनुपालयन् स्त्रीवेदस्त्यानार्द्धत्रिकलक्षणाश्चतस्रः प्रकृतीर्गालयित्वा तासां संबन्धि प्रभूतं कर्मद लिकं परिसाट्य किञ्चिच्छेषाणां सतीनां तासां क्षपणाय समभ्युद्यतस्य यथाप्रवृत्तकरणान्तिमसमये विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमेण प्रभृतकर्मदलिकसंक्रमसंभवात् जघन्यप्रदेशसंक्रमो न लभ्यत | इति यथाप्रवृत्त करणान्तसमयग्रहणम् । 'एमेव मिच्छत्त' इति एवमेव पूर्वोक्तेनैव प्रकारेण मिथ्यात्वस्य जघन्यः प्रदेशसंक्रमोऽवगन्तव्यः । तद्यथा-द्वे षट्षष्टी सागरोपमाणां यावत्सम्यक्त्वमनुपालय तावन्तं कालं मिथ्यात्वं गालयित्वा किञ्चिच्छेषस्य मिथ्यात्वस्य क्षपणाय समुद्यतस्य स्वकीययथाप्रवृत्तकरणान्तसमये वर्तमानस्य विध्यातसंक्रमेण मिथ्यात्वस्य जघन्यः प्रदेशसंक्रमो भवति, परतो गुणसंक्रमः प्रवर्तते, तेन स न प्राप्यते ॥ ९९ ॥
( उ० ) - सागरोपमाणां पट्षष्टिद्विकं यावत्सम्यक्त्वं परिपाल्य स्त्रीवेदस्त्यानर्द्धित्रिकलक्षणा: प्रकृतीर्गालयित्वा सम्यक्त्वप्रभा - वेण तासां सम्बन्धि प्रभृतं कर्मदलिकं परिशाटयेत्यर्थः । ततः किञ्चिच्छेषाणां तासां क्षपणायोद्यतस्य यथाप्रवृत्तकरणान्तिमसमये विध्यातसङ्क्रमेण जघन्यः प्रदेशसङ्क्रमो भवति । परतोऽपूर्वकरणे गुणसङ्क्रमेण प्रभूतकर्मद लिकसङ्क्रमसंभवाजघन्यप्रदेशसंक्रमालाभ इति यथाप्रवृत्तकरणान्तसमयग्रहणम् । एवमेव मिथ्यात्वेऽपि भावनीयम् । मिथ्यात्वस्यापि सागरोपमाणां पदपष्टिद्विकं यावत्स
दि
संक्रमकरणे प्रदेशसंक्रमः ।
॥१३०॥
Page #716
--------------------------------------------------------------------------
________________
13 म्यक्त्वानुपालनेन गालयित्वा किञ्चिच्छेषीकृतस्य क्षपणोद्यतस्य स्वकीययथाप्रवृत्तकरणान्तसमये विध्यातसंक्रमेण जघन्यप्रदेशसंक्रमः।। परतस्तु गुणसंक्रमप्राप्तेः स न प्राप्यत इत्येवोपयुज्य वाच्यमित्यर्थः ।। ९९ ।। हस्सगुणसंकमद्धाइ पूरयित्ता समाससम्मत्तं । चिरसंमत्ता मिच्छत्तगयस्सुव्वलणथोगे सिं ॥१०॥
(चू०)–सम्मत्तं उप्पाएत्ता हस्सेण गुणसंकमकालेण संमत्तसम्माभिच्छत्ते पूरेत्तु 'चिरसम्मत्ता'-सागरोवमाणं शबे छावट्ठीतोसम्मत्तं अणुपालित्तु 'मिच्छत्तगयस्स'-मिच्छत्तं पडिवण्णस्स पलितोवमस्स असंखेजतिभागेण सम्म|त्तसम्मामिच्छत्ते उव्वलमाणस्स'उज्वलणथोगे सिंति उव्वलणसंकमस्स जं थोगं, किंतं ? भण्णइ-जं दुचरिमस्स कंडगस्स चरिमसमए सम्मत्तसम्मामिच्छत्ताणं दलितं मिच्छत्ते संकामेति सो संमत्तसम्मामिच्छत्ताणं जहण्णगो पदेससंकमो उव्वलणसंकमेणं ॥१०॥ ___(मलय०) 'हस्स'त्ति-सम्यक्त्वमुत्पाद्य हस्वया गुणसंक्रमाद्धया-स्तोककालेन गुणसंक्रमेणेत्यर्थः,समिश्रं सम्यक्त्वं-सम्यक्त्वसम्यग्मिथ्यात्वे इत्यर्थः, मिथ्यात्वदलेन पूरयित्वा-आपूर्य चिरेण-प्रभूतेन कालेन सम्यक्त्वात्मिथ्यात्वं गतस्य द्वे षषष्टी सागरोपमाणां यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतस्येत्यर्थः। पल्योपमासंख्येयभागमात्रेण कालेन ते सम्यक्त्वसम्यग्मिथ्यात्वे उद्वलयतः स्तोके उद्वलन| संक्रमे तयोर्जघन्यः प्रदेशसंक्रमो-द्विचरमखण्डस्य चरमसमये सम्यक्त्वसम्यग्मिथ्यात्वयोर्यद्दलिकं परस्थाने मिथ्यात्वप्रकृतिरूपे प्रक्षि| प्यते स तयोर्जघन्यः प्रदेशसंक्रम इत्यर्थः॥१०॥
(उ०) 'हस्वगुणसंक्रमाद्धया-स्तोककालेन गुणेसंक्रमेण समिश्रं सम्यक्त्वं-सम्यक्त्वसम्यग्मिथ्यात्वे इत्यर्थः, पूरयित्वा-मिथ्या
Page #717
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |
॥ १३१ ॥
| त्वदलेन द्वे षट्षष्टी सागरोपमाणां सम्यक्त्वं धृत्वा इयता चिरेण प्रभूतेन कालेन सम्यक्त्वान्मिथ्यात्वं गतस्य पल्योपमा सङ्घयेय भागमात्रेण | कालेन ते सम्यक्त्वसम्यग्मिध्यात्वे उद्बलयतः स्तोके उद्वलनसंक्रमे द्विचरमखण्डस्य चरमसमये मिथ्यात्वरूपपरस्थाने दलिकप्रक्षेपरूपस्तयोर्जघन्य प्रदेशसंक्रमो भवति ॥ १०० ॥
संजोयणाण चतुरुवसमित्तु संजोयइन्तु अप्पद्धं । अयरच्छावट्टिदुगं पालिय सकहप्पवन्तंते ॥ १०१ ॥ ( ० ) - ' संजोयणाण चउरुवसमित्तु'-चरित्तमोहं चत्तारि वारे उवसामेत्तु । उवसाभिएण किं पतोतणं ? भण्णइ उवसामितस्स चरितमोहदलितं द्वितिघातरसघायगुणसेढिगुणसंकमेहिं बहुप्पदेसग्गा अप्पप्पदेसग्गातो य करेति तेण उवसमसेढिग्गहणं । ततो मिच्छत्तं गंतॄण 'संजोयतित्तु अप्पर्द्ध' ति बंधिन्तु अंतोमुहुत्तं अणताणुबंधिणो। ते य बन्धमाणस्स अप्पप्पदेसग्गं कतं चरित्तमोहदलितं अहापवत्तसंकमेण धोवं अनंता|णुबंधिसु संकमति । अंतोमुहुत्तेण सम्मत्तं पडिवण्णो । 'अयरच्छावद्विदुगं पालिग'-सागरोपमाणं वे छावडीतो | सम्मत्तं अणुपालित खवणाए अन्भुट्टियस्स 'सकहप्पवत्तंते 'ति अप्पणो अहापवत्तकरणस्स चरिमे समए अनंताबंधिणं जहणतो पदेससंकमो होति । परतो गुणसंकमो भवतित्ति तेण जहन्नओ पदेससंकमो ण होत्ति ॥ १०१ ॥
(मलय ० ) - ' संजोयणाण' त्ति-चतुरो वारान् मोहनीयमुपशमय्य, चतुष्कृत्वो मोहनीयोपशमनेन किं प्रयोजनमिति चेत्, उच्यते-प्रभूत| पुद्गलपरिसाट: । तथाहि चारित्रमोहनीयप्रकृतीनामुपशमं कुर्वन् स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रभृतान् पुद्गलान् परिसाटयतीति । ततश्चतुष्कृत्वो मोहनीयोपशमं कृत्वा मिध्यात्वं गच्छति । मिध्यात्वं गतश्च सन् अल्पाद्धां-अल्पं कालं यावत् संयोजनान् संयोज्य-अ
संक्रमकरणे
प्रदेशसंक्रमः ।
॥१३१॥
Page #718
--------------------------------------------------------------------------
________________
SAGREEDOME
नन्तानुबन्धिनो बद्ध्वा । तदानीं च चारित्रमोहनीयदलिकं स्वल्पमेव विद्यते, चतुष्कृत्वो मोहोपशमकाले तस्य स्थितिघातादिभिर्धातितत्वात् । ततोऽनन्तानुबन्धिनो बध्नन् तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं संक्रमयति । ततोऽन्तर्मुहर्ते गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते । तच्च द्वे षषष्टी सागरोपमाणां यावदनुपाल्यानन्तानुबन्धिनां क्षपणाय समुद्यतते । तस्य स्वकयथाप्रवृत्तकरणान्तसमये तेषामनन्तानुबन्धिनां विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमः प्रवर्तत इति स न पाप्यते ॥१०१॥
(उ०) चतुरो वारान् मोहनीयमुपशमय्या चारित्रमोहनीयप्रकृतीरुपशमयन् स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैस्तासां प्रभूतान् | पुद्गलान् परिशाटयतीति चतुर्वार मोहोपशमग्रहणम् । ततो मिथ्यात्वं गत्वाऽल्पाद्धाम्-अल्पकालं यावत्संयोजनान् संयोज्य-अनन्तानुबन्धिनो बद्ध्वा बध्यमानेषु तेषु चतुर्वारं मोहोपशमेन स्थितिघातादिभिर्घातितत्वेन स्तोकमेव चारित्रमोहनीयदलिकं संक्रमय्य ततोऽन्तर्मुह गते पुनरपि सम्यक्त्वमासाद्य द्वे पक्षष्टी सागरोपमाणां यावत्तदनुपाल्य योऽनन्तानुबन्धिक्षपणायोद्यतते तस्य स्खकयथाप्रवृतकरणान्तसमये तेषामनन्तानुबन्धिनां विध्यातसंक्रमेण जघन्यप्रदेशसंक्रमो भवति । परतोऽपूर्वकरणे गुणसंक्रमप्रवृत्तेस्तदप्राप्तिः॥१०॥ अटकसायासाए य असुभधुवबंधि अस्थिरतिगे य । सव्वलहुं खवणाए अहापवत्तस्स चरिमम्मि ॥१०॥
(चू०)अपञ्चक्खाणावरण, पञ्चक्खाणावरण,असात,कुवण्णनवगं उवघातं वा एता दह असुभधुवा, अथि-10 र-असुभ-अजसं च एतं अथिरतिगंभण्णति, एतासिंबावीसाए पगतीणं अट्ठकसायवजाणं 'सब्बलहुं'ति-लहुमेव 4G सेदि पडिवण्णस्स खवणाते अन्भुट्टियस्स 'अहापवत्तस्स चरिमम्मि'त्ति-अप्पणो अहापवत्तस्स चरिमसमए
Page #719
--------------------------------------------------------------------------
________________
विज्झायसंकमणं जहण्णओ पदेससंकमो । परतो गुणसंकमो होतित्ति जहण्णतो पदेससंकमो ण होति । अट्टण्हं कर्मप्रकृतिः कसायाणं देसूणं पुवकोडि संजमं अणुपालेऊण अंते खवगसेटिं पडिवण्णस्स जहण्णगं भाणितव्वं ॥ १०२॥ संक्रमकरणे
(मलय)-'अट्ठ'त्ति-अप्रत्याख्यानप्रत्याख्यानावरणरूपा अष्टौ कषायाः, असातवेदनीयं, अशुभध्रुवबन्धिन्यः-कुवर्णादिनवकोप-18| प्रदेश॥१३२॥ घातरूपाः, अस्थिरत्रिक्र-अस्थिराशुभायश कीर्तिसंज्ञम् , एतासां द्वाविंशतिप्रकृतीनां कषायाष्टकरहितानां 'सब्बलहुँ'ति-सर्वेभ्योऽन्येभ्यः
संक्रमः। शीघ्रमेव क्षपणायोत्थितस्य मासपृथक्त्वाभ्यधिकेषु अष्टसु वर्षेष्वतिक्रान्तेषु क्षपणायोद्यतस्येत्यर्थः । अष्टौ कपायान् प्रति देशोनां
पूर्वकोटी यावत् संयममनुपाल्य । पञ्चसंग्रहे पुनः सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां पूर्वकोटी यावत् संयममनुपाल्येत्युक्तम् ।। पक्षपकश्रेणि प्रतिपन्नस्य यथाप्रवृत्तकरणचरमसमये कषायाष्टकस्य विध्यातसंक्रमेण शेषाणां यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेश
संक्रमो भवति ॥ १०२॥ . ___ (उ०)-अष्टानां कषायाणां मध्यमानामसातवेदनीयस्याशुभध्रुवबन्धिनीनां कुवर्णादिनवकोषघातलक्षणानामस्थिरत्रिकस्य अस्थिराशुभायशःकीर्तिसंज्ञस्य सर्वसङ्ख्यया द्वाविंशतिप्रकृतीनां 'सव्वलहं'ति-सर्वेभ्योऽन्येभ्यः शीघ्रमेव क्षपणायोत्थितस्य कषायाष्टकाहितस्य मासपृथक्त्वाधिकेष्वष्टसु वर्षे प्वतिक्रान्तेषु, कषायाष्टकं प्रति च देशोनां पूर्वकोटिं यावत्संयममनुपाल्य क्षपणायोद्यतस्येत्यर्थः । पञ्चसंग्रहमूलटीकायां तु सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां पूर्वकोटिं यावत्संयममनुपाल्येत्युक्तम् । एवं क्षपकश्रेणि प्रतिपन्नस्य यथाप्रवृ-1 त्तकरणचरमसमये कपायाष्टकस्य विध्यानसंक्रमेण शेषाणां च यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो भवति ॥१०२॥
॥१३२।। पुरिसे संजलणतिगेय घोलमाणेण चरमबद्धस्स । सगअंतिमे असाएण समा अरई य सोगो य ॥१०३ ॥
Page #720
--------------------------------------------------------------------------
________________
(चू०)—पुरिसकोहमाणमायासंजलणाणं 'घोलमाणेणीति-जहण्णगजोगिणा चरिमबद्धस्स ग्ववणाए अभुट्टि-1 यस्स अप्पप्पणो चरिमसमयबद्धस्स 'सगअंतिमे त्ति-अप्पप्पणो चरिमसमए छोभे सव्वसंकमेणं जहण्णतो पदेससकमो होतित्ति । कहं ? भण्णइ-एतेसिं चतुण्डं बंधवोच्छेयकाले दुआवलियबद्धलतं मोत्तूण अण्णं णथिल पदेसग्गं । तं च समए समए ग्वीयमाणं अंतिमे समए अंतिमसमयबद्धस्स असंखेजतिभागो सेसो भवति । | तेण चरिमसमए जहण्णतो पदेससंकमो होइ । 'असाएण समा अरती य सोगो यत्ति-अरतिसोगाणं जहा असायस्स जहणतो पदेससंकयो तहेव सामी वि सो चेव ॥ १०३ ॥
(मलय०)–'पुरिसे'त्ति पुरिसे इत्यादौ षष्ठयथे सप्तमी। पुरुषवेदस्य संज्वलनत्रिकस्य च क्रोधमानमायारूपस्य क्षपणाय समुद्यतेन क्षपणश्रेणि प्रतिपन्नेन स्वस्वबन्धचरमसमये 'घोलमाणेणं'ति-जघन्ययोगिना यद् बद्धं दलिकं तस्य चरमसंछोभे जघन्यः प्रदेशसंक्रमो भवति । तथाहि-आसां चतसृणामपि प्रकृतीनां बन्धव्यवच्छेदसमये समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यत् प्रदेशसत्कर्म न विद्यते । तदपि च प्रतिसमयं संक्रमेण क्षयमुपगच्छति तावत् यावच्चरमसमयबद्धस्यासंख्येयो भागः शेषो भवति । ततस्तं सर्वसंक्रमेण संक्रमयतो जघन्यः प्रदेशसंक्रमः । 'असाएण समा अरई य सोगो यत्ति अरतिशोकावसातसमौ असातवेदनीयस्येव:अरतिशोकयोर्जघन्यः प्रदेश| संक्रमो भावनीय इत्यर्थः ॥१०३ ॥ श (उ०)-पुरुषवेदस्य संज्वलनत्रिकस्य च क्रोधमानमायारूपस्य क्षपणार्थमुद्यतेन क्षपकणि प्रतिपन्नेन स्वस्वबन्धान्तसमये 'घोलमाणेणं'ति-घोलमानेन-जघन्ययोगिना सता यबद्धं दलिकं तस्य चरमसंछोभे जघन्यप्रदेशसंक्रमो भवति । आसां हि चतस
కావాలనుకుంటున్న
Page #721
--------------------------------------------------------------------------
________________
प्रदेश
Vाणामपि प्रकृतीनां बन्धव्यवच्छेदसमये समयोनावलिकाद्विकबद्धं मुक्त्वा अन्यत प्रदेशसत्कर्म न विद्यते । तदपि च प्रतिसमयं गुणसंक्र-IN कमप्रकात || मेण समयोनावलिकाद्विकमात्रेण कालेन क्षयमुपगच्छति तावद्यावच्चरमसमयबद्धस्यासङ्घयेयो भागः शेषोऽवतिष्ठते, ततस्तं सर्वसंक्र॥१३३॥ | मेण संक्रमयतो जघन्यः प्रदेशसंक्रम इति । अरतिशोकावसातसमो-असातवेदनीयवदेवारतिशोको जघन्यप्रदेशसंक्रममाश्रित्य भावनी
संक्रमः यावित्यर्थः ॥ १०३॥ वेउव्विकारसगं उव्वलियं बंधिऊण अप्पद्धं । जिठिई निरयाओ उव्वाट्टित्ता अबंधित्तु ॥ १०४ ॥ थावरगयस्स चिरउव्वलणे एयस्स एव उच्चस्स । मणुयदुगस्स य तेउसु वाउसु वासुहुमबद्धाणं ॥१०५ 2
(चू०) 'विउविक्कारसगं' णिरतगतिदेवगतिवेउव्वितसत्तगं देवाणुपुश्विणिरताणुपुवी य एवं विउब्वियकारसगं । एतं एगिदियाएसु उव्वलितं पुणो पंचिंदिएण होत्तु अंतोमुहुत्तं बंधित्तु 'जेट्टट्टिइ निरतातो'-उक्कोसकालट्टितीतो अहे सत्तमाए णेरतितो जातो ततो उव्वट्टित्ता पंचिंदियतिरिएसु उववण्णो 'अबंधित्तु'त्ति-तत्थ वेउव्वेक्कारसगं अबन्धित्ताए पगिदिएम उबवण्णो । 'धावरगयस्स चिरउव्वलणे'त्ति-तत्थ थावरेसु पलितोवम|स्स असंखेजतिभागेण वेउव्वेक्कारसगं उब्वल्लेमाणस जं दुचरिमकण्डगस्स चरिमसमए अपणपगति दलित
संकामेति सो वेउब्वेक्कारसगस्स जहण्णो उ पएससंकमो भवति । एतस्स एवं उच्चस्स'-एयरसेवं जीवस्स एतेण ॥१३३॥ | विहिणा आगतस्स तेउवाउसु उववण्णस्स चिरउब्वलणेण उच्चागोयं उब्वल्लंतस्स दुचरिमखंडस्स चरिमसमए | जहण्ण पदेससंकमो भवति । मणुयदुगस्म य तेउसु वाउसु वा मुहमबद्धाणं'-मणुयगतिमणुयाणुपुब्बीणं पिY
ADDRRIDATAss
Page #722
--------------------------------------------------------------------------
________________
लक
PROCESSORace
२६ एवं चेव, णवरं तेउवाउउव्वल्लंतस्स जहण्णो पदेससंकमो; सुहुमबद्धाणं-मुहुमेण बद्धाणं उच्चागोतमणुतदुगाणं || |एस जहण्णतो पदेससंकमो ॥१०४-१०५॥
(मलय०)-'वेउन्चि'त्ति-देवद्विकनरकद्विकवैक्रियसप्तकलक्षणं वैक्रियकादशकं एकेन्द्रियभवे वर्तमानेनोद्वलितं पुनरपि पञ्चेन्द्रिय| त्वमुपागतेन सता अल्पाद्धम् अल्पकालं अन्तर्मुहर्तकालं यावदित्यर्थः, बद्ध्वा, ततो ज्येष्ठस्थितिरुत्कृष्टस्थितिः-त्रयस्त्रिंशत्सागरोपम| स्थितिक इत्यर्थः, सप्तमनरकपृथिव्यां नारको जातः, ततस्तावन्तं कालं यावत् यथायोगं तक्रियैकादशकमनुभूय ततो नरकादुद्वृत्य पश्चेन्द्रियतिया मध्ये समुत्पन्नः, तत्र च तद्वैक्रियैकादशकमबद्धा स्थावरेष्वेकेन्द्रियेषु मध्ये समुत्पन्नः। तस्य चिरोद्वलनया-पल्योप| मासंख्येयभागमात्रेण कालेनोद्वलनया तदुद्वलयतो यत् द्विचरमखण्डस्य चरमसमये प्रकृत्यन्तरे दलिकं संक्रामति स तस्य वैक्रियैका-१५
दशकस्य जघन्यः प्रदेशसंक्रमः । 'एयस्स' इत्यादि-एतस्यैवानन्तरोक्तस्य जीवस्य पूर्वोक्तेन विधिना तेजोवायुपु मध्ये समागतस्य A सूक्ष्मैकेन्द्रियभवे वर्तमानेन यद्बद्धमुच्चैर्गोत्रं मनुजद्विकं च-मनुजगतिमनुजानुपूर्वीलक्षणं ते चिरोदलनयोदलयतो द्विचरमखण्ड य चर
मसमये परप्रकृतौ यद्दलिकं संक्रामति स तयोर्जघन्यः प्रदेशसंक्रमः । इयमत्र भावना-मनुजद्विकमुच्चैर्गोत्रं च प्रथमतस्तेजोवायुभवे वर्तमानेनोद्वलितं, पुनरपि सूक्ष्मैकेन्द्रियभवमुपागतेनान्तर्मुहूतं यावद्वद्धं, ततः पश्चेन्द्रियभवं गत्वा सप्तमनरकपृथिव्यामुत्कृष्टस्थितिको नारको जातः, तत उद्धृत्य पश्चेन्द्रियतिर्यक्षु मध्ये समुत्पन्नः, एतावन्तं च कालमबद्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समागतः, तस्य मनुजद्विकोच्चैगोत्रे चिरोद्वलनयोदलयतो द्विचरमखण्डस्य चरमसमये परप्रकृतौ यद्दलं संक्रामति स तयोर्जघन्यः | प्रदेशसंक्रमः ॥ १०४-१०५॥
Page #723
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः)
।। १३४ ॥
( उ० ) — वैक्रियैकादशक - सुरद्विकनरकद्विकवक्रि यसप्तकलक्षणं एकेन्द्रियभवे वर्तमानेनोद्वलितं भूयस्तत्पञ्चेन्द्रियत्वं प्राप्तेन सता - ऽल्पाद्धम् - अल्पकालमन्तमुहूर्त्तं यावदित्यर्थः, बद्ध्वा ततो ज्येष्ठस्थितिः त्रयस्त्रिंशत्सागरोपमायुष्को नारकः सप्तमपृथिव्यां जातस्तत्र | तावन्तं कालं यावद्यथासंभवं तद्वैक्रियैकादशकमनुभूय ततो नरकादुद्धृत्य पञ्चेन्द्रियतिर्यक्षु मध्ये समुत्पद्य तत्र तद्वैक्रियैकादशकमबद्ध्वा | स्थावरेष्वेकेन्द्रियेषु मध्ये यः समुत्पन्नस्तस्य चिरया - पल्योपमासङ्घयेय भागमात्रकालयोद्वलनया तदुद्वलयतो द्विचरमखण्डस्य चरमसमये यः प्रकृत्यन्तरे दलिकसंछोभः स तस्य जघन्यप्रदेशसंक्रमः । 'एयस्स' इत्यादि - एतस्यैवानन्तरोक्तजीवस्य प्रागुक्तविधिना तेजोवायुषु मध्ये | समागतस्य सूक्ष्मैकेन्द्रियभवे वर्तमानेन यद्धद्धमुच्चैगोत्रं मनुजद्विकं च ते चिरोद्वलनयोवलयतो द्विचरमखण्डस्य चरमसमये परप्रकृतौ यद्दलिकं | संक्रामति स तयोर्जघन्य प्रदेश संक्रमः । इयमिह प्रणाली- मनुजद्विकमुचैगात्रं चादौ तेजोवायुभवे वर्तमानेनोद्वलितम्, भृयः सूक्ष्मैकेन्द्रियभवं प्राप्तेनान्तर्मुहूतं यावद्धद्धं ततः पञ्चेन्द्रियभवं गत्वा सप्तमपृथिव्यां नारको जात उत्कृष्टायुष्कः, तत उद्वृत्य पञ्चेन्द्रियतिर्यक्षु मध्ये | समुत्पन्नः, इयन्तं च कालं तद बद्ध्वा प्रदेशसंक्रमेण चानुभूय तेजोवायुषु मध्ये समागतस्य मनुजद्विकमुच्चगोत्रं च चिरोद्वलनयोद्वलयतो द्विरमस्थितिखण्डचरमसमये परप्रकृतौ दलिकप्रक्षेपे तज्जघन्य प्रदेशसंक्रमसंभव इति ।। १०४ - १०५ ।।
हस्सं कालं बंधिय विरओ आहारसत्तगं गतुं । अविरइमहुव्वलंतस्स तस्स जा थोवउव्वला ||१०६ ।।
(चू०)—'हस्सं कालं बंधिय' - थोवं कालं बंधित्तु अपमत्तसंजतो आहारसत्तगं 'गंतुं अविरतिं' असंजतभावं गंतु अंतमुत्तपरतो आहारमत्तगं दीहेणं पलितं । वमस्स असंखेज्जतिभागेणं उच्चलमाणस्स 'तस्स जा धोव उच्चलण'त्ति-तस्म-जीवस्स 'जा धोव उचलण'त्ति जं दुचरिमकंडगस्स चरिमसमए अण्णपगतिं संकामेति
संक्रमकरणे
प्रदेश
संक्रमः ।
॥१३४॥
Page #724
--------------------------------------------------------------------------
________________
CREDICIRCasee
S| दलितं सो आहारसत्तगस्स जहण्णतो पदेससंकमो होति ॥ १०६॥
___ (मलय०)—'हस्सं'ति-हस्वं कालं स्तोकं कालं यावत् विरतोऽप्रमत्तसंयतः सन् आहारकसप्तकं बवा कर्मोदयपरिणतिवशात पुनकरप्यविरतिं गतः, ततोऽन्तमुहूर्तात्परतो महोद्वलनया-चिरोद्वलनया पल्योपमासंख्येयभागप्रमाणेन कालेनोद्वलनयोद्वलयतः सतो या N) स्तोकोद्वलना द्विचरमखण्डस्य चरमसमये यत्कर्मदलिकं परप्रकृतिषु प्रक्षिप्यते सा स्तोकोहलना, सा आहारकस्य जघन्यः प्रदेशसंक्रमः। I (उ०)-'इस्वं कालं'-स्तोकं कालं यावद्विरतोऽप्रमत्तसंयतः सन्नाहारकसप्तकं बद्ध्वा कर्मोदयवैचिन्याद् भूयोऽप्यविरतिं गतो यस्तस्य
तां गत्वाऽन्तर्मुहूर्त्तात्परतो महोद्वलनया-पल्योपमासङ्खयेयभागप्रमाणकालयोद्वलनयोदलयतः सतो या स्तोकोद्वलना-द्विचरमखण्ड(उचरमसमये परप्रकृतिषु प्रक्षेपरूपा साहारकसप्तकस्य जघन्यप्रदेशसंक्रमः ॥१०६ ॥ | तेवढिसयं उदहीण सचउपल्लाहिगं अबंधित्ता । अंते अहापवत्तकरणस्स उज्जोयतिरियदुगे । १०७ ॥ __ (चू०) तिरियगतितिरियाणुपुब्बिउजोवाणं जो जहण्णेणं संतकंमेणं तिपलितोवमट्ठितिगेसु मणुस्सेसु उववण्णो, तत्थ अंतोमुहुत्तसेसे आउए समत्तं लद्धं, ततो उवहित्ता पलितोवमहितीतो देवो जातो, ततो अपरिवडतेणं सम्मत्तेणं मणुस्सगतिं आगतो, ततो अपरिवडिएणं सम्मत्तेणं एकतीससागरोवमहितिगोदेवो जातो, तत्थ अंतोमुहुत्तोववण्णो मिच्छत्तं गतो, तस्स देवभवस्स अंतोमुहुत्तसेसे सम्मत्तं लद्धं, ततो बेछावहितो अणुपालेतृणं
तत्तो तीसे उकसिगा सम्मत्तअद्वाए अंतोमुहुत्तसेसे खवणाए अन्भुट्टितो, एएण विहिणा तेवट्ठसतं सागरोवमाणं Kजासचतुपल्लाहितं तिरितदुर्ग उज्जोवनामं अबंधितु 'अंते अहापवत्तकरणस्स'-अप्पणो अहापवत्तकरणस्स अंते
Page #725
--------------------------------------------------------------------------
________________
Sea Cà
उज्जोवतिरियदुगाणं जहण्णओ पदेससंकमो भवति ॥ १०७॥ कर्मप्रकृतिः | (मलय०)–'तेवट्ठिसयंति-त्रिपष्टयधिकमुदधिशतं सागरोपमाणां चतुष्पल्योपमाधिकं च यावत् स क्षपितकांशः सर्वजघन्य-1 संक्रमकरणे
(मलय) तियन्द्रिकोद्योतसत्कर्मा उद्योततिर्यग्द्विकमबद्ध्वा यथाप्रवृत्तकरणस्यान्ते चरमसमये उद्योततियग्द्विकयोर्जघन्यं प्रदेशसंक्रमं करोति ।
प्रदेश॥१३५॥
संक्रमः। | कथं त्रिपष्टयधिकं सागरोपमाणां शतं चतुष्पल्याधिकं च यावदबद्धति चेद् , उच्यते स क्षपितकाशस्विपल्योपमायुष्केषु मनुजेषु मध्ये | | समुत्पन्नस्तत्र देवद्विकमेव बध्नाति, न तिर्यग्द्विकम्, नाप्युद्योतम् , तत्र चान्तर्मुहूर्ते शेषे सत्यायुषि सम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एव पल्योपमस्थितिको देवो जातः । ततोऽप्यप्रतिपतितसम्यक्त्वो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः । ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन सहित एकत्रिंशत्सागरोपमस्थितिको अवेयकेषु मध्ये देवो जातः । तत्र चोत्पच्यनन्तरमन्तर्मुहूर्तादूर्ध्व मिथ्यात्वं | गतः । ततोऽन्तमुहर्तावशेषे आयुपि पुनरपि सम्यक्त्वं लभते । ततो द्वे पषष्टी सागरोपमाणां यावन्मनुष्यानुत्तरमुरादिपु सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाद्धाया अन्तमुहर्ते शेपे शीघ्रमेव क्षपणाय समुद्यतः । ततोऽनेन विधिना त्रिपष्टयधिकं सागरोपमाणां शतं चतुष्पल्याधिकं च यावत्तियरिद्वकमुद्योतं च बन्धरहितं भवतीति ॥ १०७ ॥ (उ०) त्रिषष्टयधिक शतमुदधीनां सागरोपमाणां चतुष्पल्याधिकं च यावत् स क्षपितकांशः सर्वजघन्यतिर्यग्द्रिकोद्योतमत्काल
५॥१३५।। द्योतं तियग्द्विकं चाबद्धा यथाप्रवृत्तकरणस्यान्ते चरमसमये उद्योततियग्द्विकोजघन्यं प्रदेशसंक्रमं करोति । कथमुक्तकालं यावदव१५न्ध इति चेद् , इत्थं-स क्षपितकमाशस्विपल्योपमायुष्केषु मनुजेषु समुत्पन्नस्तत्र देवद्विकमेव बध्नाति, न तिर्यग्द्विकं नाप्युद्योतम् , तत्र
चान्तर्मुहूर्तावशिष्टायुष्कः सन् सम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एव पल्योपमस्थितिको देवो जातः । तत्र च सम्यक्चप्रत्यया
Page #726
--------------------------------------------------------------------------
________________
दलदल
देदवन्धः । ततोऽप्यप्रतिपतितसम्यक्त्वो देवभवाच्च्युत्वा मनुष्येषु समुत्पन्नः ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन समन्वित एकत्रिंश| सागरोपमस्थितिको ग्रेवेयकदेवो जातः तत्र चोत्पत्यनन्तरमन्तर्मुह दूध मिथ्यात्वं गतः। तो भवप्रत्ययादेवैतदबन्धः। ततोऽन्तर्मुहूर्ताव| शेपे आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते । ततः सागरोपमाणां द्वेषट्पष्टी यावन्मनुष्यानुत्तरसुरादिभवेषु सम्यक्त्वमनुवर्तमानः सम्य
क्त्वाद्धाया अन्तमहत्तं शेषे शीघ्रमेव क्षपणायोद्यतते । ततोऽमुना प्रकारेण त्रिपष्टयधिक सागरोपमाणां शतं चतुष्पल्याधिकं यावत्ति8| यग्द्विकोद्योतबन्धाभावो भवतीति ॥ १०७ ॥
इगविगलिंदियजोग्गा अट्ठ अपजत्तगेण सह तासिं । तिरियगईसम णवरं पंचासीयउदहिसयं तु||१०|| ___ (चू०)-एगिंदिगविगलिंदियजोग्गा अट्टपगतितो । तं जहा-एगिदिय बेइंदिय तेइंदिय चउरिंदियजाति
आयावं थावरं सुहम साहारणं । एतासिं अप्पजत्तगसहिताणं णवण्हं पगतीणं जो जहण्णगो संतकम्मिगो बावीससागरोवमद्वितीतो छट्ठाए पुढवीए णेरतितो जातो, तत्थ अंतोमुहुत्तावसेसाउएण सम्मत्तं लद्धं । ततो उवहित्ता मणस्सो उबवण्णो। ततो अपरिवडतेण सम्मत्तेण देसविरतिं अणुपालेत्तु सोहम्मे चतुपलिओवमहितितो देवो
जातो। ततो अपरिवडितसम्मत्तो मणुस्सो जातो । ततो मणुस्सभवातो संजमं अणुपालेत्तु गेवेज्जे स एकतीसशसागरोवमट्टितिगो देवो जातो । तत्थ अंतोमुहत्तोववण्णो मिच्छतं गतो तस्स देवभवस्स अंतोमुहत्तसेसे सम्मत्तं लद्ध ततो बेच्छावहिहितितो अणुपालेत्तु ततो तीसे उपसिगाए सम्मत्तअद्धाए अंतोमुहत्तसेसे खवणाए अन्भुट्टितो एएण विहीणा पंचासीयं सागरोवमसतं सचतुपल्लाहितं अबंधित्तु अहापवत्तकरणस्स अंते एयासिं
Page #727
--------------------------------------------------------------------------
________________
Mणवण्हं पगतीणं जहण्णगो पदेससंकमो। परतो गुणसंकमो होति ॥ १०८॥ कर्मप्रकृतिः151 (मलय०)-'इग'त्ति-एकेन्द्रियविकलेन्द्रिययोग्या अष्टौ याः प्रकृतयः-एकद्वित्रिचतुरिन्द्रियजातिस्थावरातपसूक्ष्मसाधारणलक्षणाः, संक्रमकरणे
प्रदेशतासामपर्याप्तकसहितानां नवानां प्रकृतीनां तिर्यग्गतिसमं वक्तव्यम् । नवरमत्र पञ्चाशीत्यधिकं सागरोपमशतं चतुष्पल्याधिकं यावद॥१३६॥
संक्रमः। बद्ध्वेति वक्तव्यम् । कथमेतावन्तं कालं यावदबन्ध इति चेद् , उच्यते-इह क्षपितकांशो द्वाविंशतिसागरोपमस्थितिकः षष्ठपृथिव्यां 5
नारको जातः। तत्राप्यन्तर्मुहूर्तावशेषे आयुषि सम्यक्त्वं प्राप्तवान् । ततोऽप्रतिपतितसम्यक्त्व एव मनुष्यो जातः। ततस्तेनाप्रतिपतितेन सम्य-12 है क्त्वेन देशविरतिमनुपाल्य चतुष्पल्योपमस्थितिकः सौधर्मदेवलोके देवो जातः। ततस्तेनापतितेन सम्यक्त्वेन सह देवभवाच्च्युत्वा मनुष्यो
जातः । तस्मिंश्च मनुष्यभवे संयममनुपाल्य अवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको देवो जातः । तत्र चोत्पत्त्यनन्तरमन्तर्मुहूर्तादृवं मिथ्यात्वं गतः । ततोऽन्तर्मुहूर्तावशेषे आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते । ततो द्वे पट्पष्टी सागरोपमाणां यावत् सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाद्धाया अन्तर्मुहूर्ते शेषे क्षपणाय समुद्यतते । तदेवं पञ्चाशीत्यधिकं सागरोपमशतं चतुष्पल्याधिकं यावत्पूर्वोक्तानां नवप्रकृतीनां बन्धाभावः ॥ १०८॥ ___ (उ०)-एकेन्द्रियविकलेन्द्रिययोग्या या अष्टौ प्रकृतयः-एकद्वित्रिचतुरिन्द्रियजातिस्थावरातपसूक्ष्मसाधारणलक्षणास्तासामपर्याप्तकस3 हितानां नवानां प्रकृतीनां तिर्यग्गतिसमं जघन्यप्रदेशसंक्रमस्थानं वक्तव्यम् । नवरमत्र पश्चाशीत्यधिकं सागरोपमशतं चतुष्पल्याधिक
यावदबद्ध्वेति वक्तव्यम् । कथमियन्तं कालं यावदबन्ध इति चेद्, उच्यते इह क्षपितकांशो द्वाविंशतिसागरोपमस्थितिकः पष्ठपृथिव्यां ॥१२६ नारको जातः । तत्रैताः प्रकृतीभवप्रत्ययादेवाबद्ध्वा पर्यन्तान्तमुहर्ते सम्यक्त्वमासाद्य मनुष्येष्वपतिपतितसम्यक्त्व एवोत्पद्य देशविर-४
Page #728
--------------------------------------------------------------------------
________________
तिमासाद्य चतुष्पल्योपमस्थितिकः सौधर्मदेवो भूत्वाप्रतिपतितसम्यक्त्व एव मनुष्येपूत्पद्य संपूर्णसंयम परिपाल्य नवमवेयक एक-1 त्रिंशत्सागरोपमस्थितिको देवोऽजनि । तत्र चान्तर्मुहर्लोज़ मिथ्यात्वं गतोऽपि भवप्रत्ययादेवताः प्रकृतीन बध्नाति । ततः पर्यन्तान्तमुहर्ने सम्यक्त्वमवाप्यापतिपतितसम्यक्त्वो मनुष्येषूत्पद्य सर्वविरतिमनुपाल्य वारद्वयं विजयादिषु गमनेन पक्षष्टिसागरोपमाणि सम्यक्त्वकालं पूरयित्वा मनुष्येष्वन्तर्मुहर्त सम्यग्मिथ्यात्वमनुभृय तदन्तरितं द्वितीयं षट्पष्टिप्रमाणं सम्यक्त्वकालं वारत्रयमच्युतगमनेन पूरयति । तदेवं सम्यक्त्वमनुपाल्य तस्याः सम्यक्त्वाद्धाया अन्तर्मुहूर्ते शेषे क्षपणायोद्यतते । एवं पञ्चाशीत्यधिकं सागरोपमशतं चतुष्प| ल्याधिकं प्रागुक्तनवप्रकृतीनां बन्धाभावः । इह भावनायां सम्यक्त्वात्प्रच्युतस्य मिश्रगमनं यदुच्यते तत्कार्मग्रन्थिकमतेनाविरुद्धम् । IN/ सैद्धान्तिकानां तु न सम्मतमिदम् । यत उक्तं कल्पभाष्ये-"मिच्छत्ता संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुं सम्मा |
| मिच्छं न उण मीसं" ॥ इति ॥ १०८ ॥ | छत्तीसाए सुभाणं सेढिमणारुहिय सेसगविहीहिं । कट्टु जहन्नं खवणं अपुवकरणालिया अंते ॥१०९।।। | (चू०) 'छत्तीसाए सुभाणं' कतरासिं ? भण्णति-पंचिंदियजाति समचउरंससंठाणं तेजतिगसत्तगं वज्जरिसभ | वण्णेकारसगं अगुरुलहुगं परघातं उस्सास पसत्थविहातोगति तसादिदसगं णिमेणमिति एतासिं छत्तीसाए सुभपगतीणं 'सेढिमणारहित सेसगविहीहिंति-चरित्तमोहं अणुवसामित्तु अविसेसेणं खवित्तकमंसियविहिणा कयजहण्णं पदेसग्गं खवणाए अन्भुट्टियस्स अपुवकरणस्स पढमआवलियाए अंते जहण्णतो पदेससंकमो, परतो | गुणसंकमेण लद्धं बहु संकमंति तेण जहण्णतो ण होति ॥१०९॥
Page #729
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३७॥
MERDOSE
(मलय०)-'छत्तीसाए'त्ति । श्रेणिमनारुह्य-उपशमश्रेणिमकृत्वा शेषविधिभिःक्षपितकांशसत्कैः-पत्रिंशत्संख्यानां शुभप्रकृतीनां-पञ्चे-15 न्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षभनाराचसंहननतेजससप्तकप्रशस्तविहायोगतिशकलोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुस्निग्धो- संक्रमकरां ष्णागुरुलघुपराघातोच्छ्वासत्रसादिदशकनिर्माणलक्षणानां जघन्यं प्रदेशाग्रं कृत्वा क्षपणायोत्थितस्य क्षपितकांशस्यापूर्वकरणसत्कायाः प्रदेशप्रथमावलिकाया अन्ते चरमसमये तासां जघन्यः प्रदेशसंक्रमो भवति । तत ऊचं तु गुणसंक्रमेण लब्धस्यातिप्रभूतस्य दलिकस्य
संक्रमः। संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात् स न प्राप्यते । पञ्चसंग्रहे तु 'वज्रर्षभनाराचवर्जितानां शेषाणां पञ्चत्रिंशत्प्रकृतीनामेवापूर्वकरणप्रथमावलिकान्ते जघन्यः प्रदेशसंक्रम उक्तः, वज्रर्षभनाराचसंहननस्य तु स्वबन्धव्यवच्छेदसमये' इति ॥ १०९॥ (उ०)- श्रेणिमनारुह्य'-उपशमश्रेणिमकृत्वा शेषेविधिभिःक्षपितकाशसत्कैः पत्रिंशत्सङ्ख्थानां-पश्चेन्द्रियजात्याद्यसंस्थानाद्यसंहननतेजससप्तकप्रशस्ततिहायोगतिशुक्ललोहितहारिद्रसुरभिगन्धकषायाम्लमधुरमृदुलघुस्निग्धोष्णागुरुलघुपराघातोच्छ्वासत्रसदशकनिर्माणलक्षणानां जघन्यं प्रदेशाग्रं कृत्वा क्षपणं कर्तुमुद्यतस्य क्षपितकाशस्यापूर्वकरणसत्कप्रथमावलिकान्तसमये तासां जघन्यः प्रदेशसंक्रमो भवति । तत ऊर्ध्व तु गुणसंक्रमेण लब्धस्यातिप्रभृतस्य दलिकस्य संक्रमावलिकातिक्रान्तत्वेन संक्रमसंभवात्स न प्राप्यते । पञ्चसंग्रहे तु-"पणनीमाएँ सुभाणं अपुवकरणालिगा अंते"त्ति प्रतीकेन वज्रर्षभनाराचवर्जितानां पञ्चत्रिंशत्प्रकृतीनामेवापूर्वकरणप्रथमावलिकान्ते जघन्यप्रदेशसंक्रम उक्तः । वर्षभनाराचसंहननस्य तु स्वबन्धव्यवच्छेदसमये तन्मूलटीकायां स उक्त इति ॥ १०९॥ सम्माद्दिट्रिअजोग्गाण सोलसण्हपि असुभपगतीणं | थीवएण सरिसगं नवरं पढमं तिपल्लेसु ॥ ११ ॥ |॥१३७
(चू०)-'सम्मदिट्टिअजोग्गाण'त्ति-आदिल्लवजसंठाणसंघयणा अपसत्यविहायगति दुभगं दुस्मरं अणा
SA
Page #730
--------------------------------------------------------------------------
________________
7 दिज्जं णपुंसगं नीतागोयं एतासिं सोलसण्हं असुभपगतीणं जहा इत्थिवेदस्स विही भणिता तहेव भाणितव्वा ।।
'नवरं पढमंतिपल्लेसु'-जोएयासिं सोलसण्हं असुभपगतीणं जहण्णसंतकमिगो तिपलितोवमट्टितिएसु माणुस्सेसु। 3 Vउववण्णो अंतोमुहुत्तावसेसाऊ सम्मत्तं पडिवण्णो सेसं जहा पुवं तहा ॥ ११० ॥
(मलय०)-'सम्मद्दिढि'त्ति-सम्यग्दृष्टेरयोग्यानां-पोडशानामशुभप्रकृतीनां प्रथमवर्जसंस्थानप्रथमवर्जसंहननाप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनपुंसकवेदनीचैर्गोत्रलक्षणानां स्त्रीवेदेन सदृशं वक्तव्यम् । यथा प्राक् स्त्रीवेदस्य जघन्यप्रदेशसंक्रमभावना कृता तथाऽत्रापि कर्तव्या । नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपल्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नो वक्तव्यः अन्तर्मुहूर्तावशेषे चायुषि प्राप्तसम्यक्त्वः । शेषं तथैव वक्तव्यम् ॥ ११ ॥
(उ०) सम्यग्दृष्टेरयोग्यानां षोडशानामप्य शुभप्रकृतीनामनाद्यसंस्थानसंहननाप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनपुंसकवेदनीचैर्गोत्रलक्षणानां स्त्रीवेदेन समं वक्तव्यम् । नवरमेतासां जघन्यप्रदेशसंक्रमस्वामी प्रथमं त्रिपल्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नो वाच्यः
अन्तर्मुहूर्ते चायुषि । शेषे प्राप्तसम्यक्त्वः शेषं तथैव वाच्यम् ॥ ११ ॥ 15 णरतिरियाण तिपल्लस्संते ओरालियस्स पाउग्गा । तित्थयरस्स य बंधा जहन्नओ आलिगं गंतुं ॥१११॥
(चू०) जो जीवो ओरालियसत्तगजहण्णप्पदेससंतकम्मिगो तिपलितोवमहितिएसु णरतिरिएम उववग्णो तस्स उरालियसत्तगं वेदेमाणस्स विज्झायसंकमेण य परपगतिं संकामेमाणस्स तिपलितोवमचरिमसमए उरालितसत्तगस्स विज्झायसंकमणं जहण्णओ पदेससंकमो भवति । 'तित्थयरस्स य बंधा जहणतो आलितं गंतुं-'
SeareraDROIDIOCreka
Page #731
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३८॥
तित्थगरणामं बन्धमाणस्स बन्धावलिताएं गताए जं बंधावलियपढमसमयबद्धं तित्थकरदलितं परपगतिं संकामेमाणस्स जहण्णपदेससंकमो अहा (पवत्त) संकमेण होति । जहण्णपदेससंकमो खवितकम्मं सितो जोएतव्वो । पएससंकमो सम्मत्तो ॥ १११ ॥
सम्मत्तं च संकमकरणम् ॥
( मलय ० ) - 'नर' त्ति - नरतिरश्चां त्रिपल्योपमस्यान्ते औदारिकस्य प्रायोग्याः प्रकृतयो जघन्यप्रदेशसंक्रमयोग्याः । इयमत्र भावना - यो जीवः सकलान्यजीवापेक्षया सर्वजघन्यौदारिकसत्कर्मा सन् त्रिपल्योपमायुष्केषु तिर्यग्मनुष्येषु मध्ये समुत्पन्नस्तस्यौदारिकसप्तकमनुभवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुपश्चरमसमये तस्यौदारिक सप्तकस्य जघन्यः प्रदेशसंक्रमो भवति । औदारिकस्य प्रायोग्या इत्यौदारिकसप्तकम् । 'तिन्थयरस्स' इत्यादि - तीर्थकरनामकर्मणो बन्धं कुर्वता यत्प्रथमममये बद्धं दलिकं तत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति तदा तीर्थकरनाम्नो जघन्यः प्रदेशसंक्रमो भवति । तदेवमुक्तः प्रदेशसंक्रमः, तदुक्तौ च समर्थितं संक्रमकरणम् ।। इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणं समाप्तम् ॥
( उ० ) -- नरतिरथां त्रिपल्योपमस्यान्ते औदारिकस्य प्रायोग्याः प्रकृतय औदारिकसप्तकलक्षणा जघन्य प्रदेशसंक्रमयोग्याः । एषाऽत्र भावना - यो जीवः सर्वान्यजीवापेक्षया सर्वजघन्यौदारिकसप्तकसत्कर्मा सन् त्रिपल्योपमायुष्केषु तिर्यमनुष्येषु मध्ये समुत्पन्नस्तस्यौदारिकसप्तकमनुभवतो विध्यातसंक्रमेण तत्परप्रकृतौ संक्रमयतश्च स्वायुपश्चरमसमये तस्यौदारिकसप्तकस्य जघन्यः प्रदेशसंक्रमो भवति ।
संक्रमकरणे
प्रदेशसंक्रमः ।
॥१३८॥
Page #732
--------------------------------------------------------------------------
________________
तीर्थकर नामकर्मणो बधं कुर्वता यत्प्रथमसमये बद्धं दलिकं तद्बन्धावलिकातीतं सद्यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रम्यते तदा तस्य जघन्य प्रदेशसंक्रमः । तदेवमुक्तः प्रदेशसंक्रमः, तदुक्तौ च समर्थितं संक्रमकरणम् ।। १११ ॥
इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणम् ॥
जघन्यमदेशसंक्रमस्वामिनः । अयं प्रायः क्षपितकर्माशानां बोध्यः ।
शानाव० ४- दर्शना० ३ अधिद्विकस्य
निद्रा २. विघ्न ५- हास्य-रति-भय-कुत्सानाम् (११)
सातस्य
सं० लोभस्य स्त्रीवेद - स्त्यानर्द्धित्रिकयोः
मिथ्यात्वस्य सम्यक्त्व- मिश्रयोः
स्वस्वबन्धविच्छेदसमये अवधिलब्धिमताम् (यथाप्र० सं०) अवधिलब्धिरहितानाम् यथाप्रवृत्तसंक्रमेण
असातस्यान्त्यबन्धसमये वर्त्तमानोऽनुपशमितमोहः क्षपणोद्यतः
क्षपणोद्यतानुपशमितमोहानामपूर्वकरणप्रथमावलिकान्त्यसम
क्षपणोद्यतानां परिपालित १३२ सा० सम्यक्त्वानां यथाप्रवृत्तकरणान्ते विध्यातेन
17
39
ह्रस्व गुणसंक्रमेणापूर्य १३२ सा० सम्यक्त्वं धृत्वा मिथ्यात्व प्राप्तानां उद्बलनेन उपा न्त्यखण्डस्यान्तिमसमये परप्रक्षेपेण
"
76
Page #733
--------------------------------------------------------------------------
________________
अनन्तानुबन्धिचतुर्णाम्
चतुर्मोहोपशमं कृत्वा मिथ्यात्वं प्राप्य पुनः १३२ सा० सम्यक्त्वं प्राप्य क्षपणोद्य
तानां यथाप्र० करणान्ते विध्यातेन देशोनपूर्वकोटिसंयमितानां क्षपकाणां यथाप्र० करणान्त्यसमये यथाप्रवृत्तसंक्रमेण
कर्मप्रकृतिः ॥१३९॥
संक्रमकरणे
प्रदेश
असात-कुवर्णादि ९-उपघात-अस्थिरअशुभ- |
अयशसा (१४) मध्यमाष्टकषायाणाम
संक्रमः
SGGCHOYEDGE
संज्व० ३-पुवेदानाम्
अरति-शोकयोः सुर २-नरक २-वै० ७ कानाम् (११)
शीघ्रक्षपकाणां (पञ्चसं० मतेन देशोनपू० को संयमितानां क्षपकाणां) यथाप्र०
करणान्ते (विध्यातेन) क्षपकाणां स्वस्वबन्धान्तसमये चरमप्रक्षेपे ( सर्वसं० ) असाताज० प्र० संक्रामकवत् । पञ्चेन्द्रियत्वे सादिहस्वबन्धं कृत्वा उ० स्थि० नारकत्वं प्राप्य पं० तिर्यक्षु उत्पचैकेन्द्रियत्वं प्राप्तानां विरोद्वलनयोपान्त्यखण्डान्तिमसमये परप्रक्षेपे. पूर्वोक्त (सुरद्वि कविधिना) विधिना अग्निवायुमध्ये प्राप्तानां (नवरं सू० ए० भवे |
बर्द्ध इति आदी वक्तव्यं) हस्वकालं यध्वा अविरतिं प्राप्तानां चिरोवलनयोपान्त्यखण्डस्यान्तिमसमये परप्रक्षेपे १६३ सा० ४ प यं यावदवध्वा क्षपितकर्माशः यथा प्र० करणान्ते
SSAROICKGRESEDISSEDICer
मनुष्यति कोच्चैर्गोत्रयोः
* आहारकसप्तकस्य तिर्यग् २-उद्योतयोः
॥१३९॥
Page #734
--------------------------------------------------------------------------
________________
CARSHADOORDS
कुजाति ४-स्था०-आत०-सू०-साधारणानाम् | १८५ सा०४ पल्यं " " " "
अपर्याप्तानां च (२) पंचे-वज्र०-समच०-०७-सुखगति सुव-! दि ११-अगल-परा०-उच्छशा-निर्मा० क्षपितकमांशानां क्षपकाणां ८ मे प्रथमावलिकान्ते (पंचसं० मतेन वज्रर्षभस्य स्वबन्धान्ते)
बस १० (३६) कसंहननसंस्थान १०-कखगति-दर्भगदास्वर- स्त्रीवेदतुल्यं वाच्यं (नवरं त्रिपल्यायुनूंगतावुत्पद्यान्तर्मु० शेषे प्राप्तसम्यक्त्वः, शेषं अनादेय-नपुं०-नीचैः (१६)
स्त्रीसम) औदारिकसप्तकस्य
सर्वजघन्यौदा० ७ प्रदेशसत्ताकः त्रिपल्यायुर्नरतिर्यपत्वं प्राप्यायुरन्तसमये विध्या
तेन संक्रामकः जिननाम्नः
प्रथमसमयबद्धदलिकं यथाप्रवृत्तसंक्रमेण संक्रामकः ।
GGCRIODSODIGAR
इति कर्मप्रकृतौ संक्रमकरणं समाप्तम् ।।
Page #735
--------------------------------------------------------------------------
________________
उद्वर्तनापवर्तना करणे।
____ अथोद्वर्तनापवर्तनाकरणे ॥ कर्मप्रकृतिः
भणियं संकमकरणं । इदाणिं ततियचउत्थातो वट्टणा(ओवट्टणा)तो भण्णंति। ताओ उवणओवट्टणातो ट्रिति॥१४०॥ अणुभागाणं भण्णति२ उव्वदृणा ठिईए उदयावलियाइ बाहिरठिईणं । होइ अबाहा अइत्थावणा उ जावालिया हस्सा ॥१॥
(चू०)-'उवट्टणा द्वितीए'-जा द्वितीए उवदृणा 'उदतावलिताए बाहिरहितीणं'-उदयावलियापविट्ठा द्विती ण उवढेजति, उदयावलितागतं दलितं करणाय ण भवति त्ति, एतेण णिमित्तेणं उदयावलिताबाहिरद्विती उवहिजति। सा केत्तियं उवहिजति ? भण्णइ-जाए ठिइए जेत्तिएणं ठितिकालो पूरति सा हिती तत्तित उव-| हिजति । एस णियमो-बज्झमाणपगतीए जा अबाहा ताए अबाहाए तुल्ला वा हीणा वा जासिं पुन्वबद्धाणं पगतीणं द्विती सा ण उव्वहिजति, जासिं समयादिणा अबाहातो अहिता हिती तासिं अत्थि उव्वदृणा। अतित्थवणणियमणत्थं भण्णति होति अयाहा अतित्थावणाउ'त्ति।जत्तिता अबाहातत्तितं अतित्थावेत्तु परतोत्थ भवति उक्कोसेणं । 'जावालिया हस्स'त्ति समए समए परिहीयमाणा हेट्टओ होइ अबाहा जाव आवलियाए सेसाए हस्सा अबाहातित्थावणा भवति । परतो आवलिया अतित्थावणा सब्बत्य जाव अंतं ताव शभावितव्वं ॥१॥
(मलय०)-तदेवमुक्तं संक्रमकरणम् । संप्रत्युद्देशक्रमेणोद्वर्तनापवर्तने वक्तुमवसरप्राप्ते । ते च द्वे अपि स्थित्यनुभागविषये । तत्र
॥१४०॥
Page #736
--------------------------------------------------------------------------
________________
।१७ / प्रथमतः स्थितेरुद्वतनापयतने वक्तव्ये,स्थिती सत्यामनुभागसंभवात् । तत्राप्युद्देशक्रमप्रामाण्यानुसरणात प्रथमतः स्थितेरुद्वर्तनामेवाह–'उ-11
वट्टण'त्ति-स्थितेरुद्वर्तना उदयावलिकाया बाह्यानां स्थितीनामवगन्तव्या । उदयावलिका तु सकलकरणायोग्येति कृत्वा सा प्रतिषिध्यते ।। अपि च बध्यमानप्रकृतेर्यावती अबाधा तया तुल्या वा हीना वा पूर्ववद्धप्रकृतीनां या स्थितिः सा नोद्वय॑ते-सा उत्पाट्य तत ऊवं बध्यमानप्रकृतेरबाधाया उपरि न निक्षिप्यत इत्यर्थः, अबाधाकालान्तःप्रविष्टत्वात् । या पुनरबाधाकालादुपरितनी सा उद्वय॑त एव । तदेवमवाधान्तःप्रविष्टाः सर्वा अपि स्थितय उद्वर्तनामधिकृत्यातिक्रमणीया भवन्ति-परित्याज्या भवन्तीत्यर्थः । अतिक्रमणीयस्थिति| प्रमाणनिरूपणार्थमेवाह-' होइ' इत्यादि-भवति अबाधा अतीत्थापना-उल्लंघनीया । एषोत्कर्षतोऽतीत्थापना । सा च हीना हीनतरा तावदवगन्तव्या यावत् इस्वा जघन्याऽतीत्थापना आवलिका-आवलिकामात्रा भवति । इयमत्र भावना-अबाधान्तर्गतं कर्मदलिक| मुद्वर्तनायोग्यं न भवति किं त्वबाधायाः परत एव । तथा च सति येवोत्कृष्टाऽबाधा सैवोत्कृष्टाऽतीत्थापना, समयोना उत्कृष्टाध्वाधा समयोनोत्कृष्टाऽतीत्थापना, द्विसमयोनोत्कृष्टाध्वाधा द्विसमयोनोत्कृष्टाऽतीत्थापना । एवं समयसमयहान्याऽतीत्थापना तावद्वाच्या यावज्जघन्याऽवाधाऽन्तर्मुहूर्तप्रमाणा । ततोऽपि जघन्यतराऽतीत्थापना आवलिकामानं भवति, तच्चोदयावलिकालक्षणमवसेयम् । तथाहिउदयावलिकान्तर्गताः स्थितयो नोद्वय॑न्ते " उन्धट्टणा ठिईए उदयावलियाए बाहिरठिइणं " इति वचनात । ननु यदा तदा वा बन्धे सत्युद्वर्तना प्रवर्तिष्यते "आबंधा उक्कड्डिइ" इति वचनात्, तत उदयावलिकागताः स्थितयोऽवाधान्तर्गतत्वेन नोद्वर्तिष्यन्ते, किमुदया| वलिकाग्रहणेन ? तदयुक्तम् ,अभिप्रायापरिज्ञानात् । अबाधान्तर्गताः स्थितयो नोद्वर्त्यन्त इति । किमुक्तं भवति ? अबाधान्तर्गताः स्थितयः | स्वस्थानादुत्पाट्याबाधाया उपरि न निक्षिप्यते । अवाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेणोद्वर्तनानिक्षेपौ प्रवर्तमानौ न विरुध्येते । तत
*SADIONEDRODNA
Page #737
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४१॥
उदयावलिकान्तर्गता अप्युदर्तनीयाः प्राप्नुवन्तीति प्रतिषिध्यन्ते ॥ १ ॥
(उ०)- अथोद्देशक्रमेणोद्वर्त्तनापवर्त्तने वक्तुमवसरप्राप्ते । ते च द्वे अपि स्थित्यनुभागविषये । तत्र प्रथमतः स्थितेरुद्वर्त्तनामाह-स्थितेरुद्वर्त्त| नोदयावलिकाया वाह्यानां स्थितीनां ज्ञेया, उदद्यावलिकायाः सकलकरणायोग्यत्वेन प्रतिषेधात् । अपि च बध्यमानप्रकृतेरखाधायास्तुल्या हीना वा पूर्ववद्धप्रकृतीनां स्थितिनोंर्त्तनीया - सोत्पाट्य तत ऊर्ध्वं बध्यमानप्रकृतेरबाधाया उपरि न निक्षिप्यत इत्यर्थः, अबाधाकालान्तः प्रविष्टत्वात् । या पुनरबाधाकालादुपरितनी सा स्थितिपर्यन्तमुद्वर्त्यत एव । तदेवमबाधान्तः प्रविष्टाः सर्वा अपि स्थितय ऊर्ध्वमु द्वर्त्तनामधिकृत्यातिक्रमणीया भवन्ति - त्याज्या भवन्तीत्यर्थः । अतिक्रमणीयस्थितिप्रमाणमाह-भवत्यबाधाऽतीत्थापना - अतिक्रमणीये| त्यर्थः । तथा चाबाधान्तर्गतं कर्मद लिकं नोद्वर्त्तनायोग्यं किंवबाधायाः परत एवेति । यैवोत्कृष्टाऽबाधा सैवोत्कृष्टाऽती स्थापनेति । तत एकादिसमय हीनयाऽबाधया हीनहीनतराऽतीत्थापना तावद्वाच्या यावज्जघन्याऽवाधान्तर्मुहूर्त्तप्रमाणा जघन्याती स्थापना । ततोऽपि जघन्यतरातीस्थापना यावदावलिका नामोदयावलिका तावद्वाच्या, उदद्यावलिकान्तर्गतानां स्थितीनामनुद्वर्त्तनीयत्वप्रतिपादनात् । ननु 'आधा उकड्ढद्द' ति वचनाद्वन्धे सत्येवोद्वर्त्तना प्रवर्तिष्यते, तत उदद्यावलिकागताः स्थितयोऽवाधान्तर्गतत्वेनैव नोद्वर्तिष्यन्ते, किं तासां पृथग्ग्रहणेन ? मैवम्, अबाधान्तर्गतानां स्थितीनामबाधाया उपयेवोत्पाट्य निक्षेपप्रतिषेधात्, अबाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेणोद्वर्त्तनानिक्षेपप्रवृत्यविरोधात् तत एवमुदयावलिकान्तर्गतानामप्युद्वर्त्तना प्रसक्तेति तन्निरकरणे नाप्रसक्तप्रतिषेधः ॥ १ ॥
इदाणिं णिक्खेवपरूवणत्थं भणति
आवलियअसंखभागाइ जाय कम्मट्ठइ ति णिक्खेवो । समउत्तर लियाए साबाहाए भवे ऊणे ॥ २ ॥
MSSZK
संक्रमकरणे
प्रदेश
संक्रमः ।
॥ १४१ ॥
Page #738
--------------------------------------------------------------------------
________________
RSONAGORNSTRORSMOTORS
(चू०)-'आवलियअसंग्वभागादित्ति-जहाणेणं आवलिताए असंखेजतिभागमेत्तामु ठिदिसु निक्खेवो ढि-1, | तिसंतग्गातो आवलितं आवलितअसंखेज्जतिभागं च ओतरेत्तु जाठिति उवढेइ तं पडुच आवलिता अतित्थावणा |
आवलियाग असंखेजत्तिभागो णिक्खेवो । तओ हिटिल्लं ठितिं पडुच्च समयुत्तरगे णिक्खेवो अतित्थावणा तत्तिया चेव । एवं समए समए णिक्खेवो वडमाणो जाव कम्मट्टिति त्ति ताव णिक्खेवो । जा कम्मस्स उक्कोसा द्विति सा सव्वा णिक्खेवो भवति । समउत्तरालियाए साबाहाए भवे ऊणे'त्ति-सा कम्मट्ठिति समउत्तराए आवलिताए उक्कोसअबाहाए य ऊणा सव्वो णिक्खेवो भवति । कहं ? भण्णइ-बन्धावलियाए गयाए बितियसमए उवद्देति एवं समउत्तरिआ आवलिया गया, अबाहाए णिक्खेवो णथि त्ति अबाहा य तहा, तेण समउत्तराए आवलिआए साबाहाए(ऊ)णा भवति ॥ २॥
(मलय०)-संप्रतिनिक्षेपप्ररूपणार्थमाह-'आवलिय'त्ति । इह निक्षेपो द्विधा-जघन्य उत्कृष्टश्च । तत्रावलिकाया असंख्येयभागमात्रासु स्थितिषु यः कर्मदलिकनिक्षेपः स जघन्यः । तथाहि-सर्वोत्कृष्टात् स्थित्यग्रादध आवलिकामावलिकाया असंख्येयं च भागमधोऽवतीर्य ततोऽधस्तनी या स्थितिस्तस्या दलिकमतीत्थापनावलिकामात्रमतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयभागभावि-! नीषु स्थितिषु निक्षिप्यते, नावलिकाया मध्येऽपि, तथास्वाभाव्यात् । ततोऽसौ जघन्यो दलिकनिक्षेपः । एवं च सति आवलि-| काया असंख्येयतमेन भागेनाधिकास्वावलिकामात्रासु स्थितिषु उद्वर्तनं न भवतीति सिद्धम् । तथा च सत्युत्कृष्टस्थितिबन्धे उद्वर्तना| योग्याः स्थितयो बन्धावलिकामबाधामुपरितनीमावलिकामसंख्येयभागाधिका मुक्त्वा शेपा एव द्रष्टव्याः । तथाहि-बन्धावलि
పాటను సుసంపనూ
Page #739
--------------------------------------------------------------------------
________________
कान्तर्गतं सकलकरणायोग्यमिति कृत्वा बन्धावलिकान्तर्गताः स्थितयो नोद्वर्तनायोग्याः । तथाऽवाधान्तर्गता अपि नोद्वर्तनायोग्याः, कर्मप्रकृतिः|तासामतीत्थापनात्वेन प्राक् प्रतिपादितत्वात् । असंख्येयभागाधिकावलिकामात्रभाविन्यश्चोपरितन्यः स्थितयः प्रागुक्तयुक्तेरेव नोद्वर्तना-16 उद्वर्तनाऽ॥१४२॥
| योग्याः । इदानीं निक्षेपश्चिन्त्यते । तत्र यदावलिकामावलिकाया असंख्येयभागं चोपरिष्टादधोऽवतीर्य द्वितीयाऽधस्तनी स्थितिरुद्वय॑ते, IXI पवतना | तदा समयाधिक आवलिकाया असंख्येयभागो निक्षेपविषयः । यदा तु तृतीया स्थितिरुद्वर्त्यते तदा द्विसमयाधिकः । एवं समयवृद्ध्या
करणे। ताबद्दलिकनिक्षेपो वर्धते यावदुत्कृष्टो भवति । स च कियान् भवतीति चेत् , उच्यते-'समय' इत्यादि । समयाधिकावलिकयाऽबाधया च हीना सर्वा कर्मस्थितिः। तथाहि-अबाधोपरिस्थस्थितीनामुद्वर्तना भवति । तत्राप्यबाधाया उपरितने स्थितिस्थाने उद्वर्त्यमानेऽबाधाया उपरि दलिकनिक्षेपो भवति, नाबाधाया मधेऽपि, उदय॑मानदलिकस्योदय॑मानस्थितेरूवमेव निक्षेपात् । तत्राप्युदय॑मानस्थितरुपरि आवलिकामात्राः स्थितीरतिक्रम्योपरितनीषु स्थितिषु सर्वासु दलिकनिक्षेपो भवति । अतोऽती थापनावलिकामुर्त्यमानां च समयमात्रां स्थितिमवाधां च वर्जयित्वा शेषा सर्वापि कर्मस्थितिरुत्कृष्टो दलिकनिक्षेपविषयः। उक्तं च पञ्चसंग्रहमूलटीकायां-समयो तरावलिकाया साबाधाया हीना यावदुत्कृष्टा कर्मस्थितिस्तावदलि कनिक्षेपो भवति" । यतोऽबाधोपरिस्थस्थितीनामुद्वर्तना भवति, सापि अतीत्थापनामुल्लंघ्योदय॑मानायामपि स्थितौ न दलिकनिक्षेपो भवति, अतः समयाधिकावलिकाबाधावर्जितासु शेषासु सर्वासु स्थितिषु
दलिकनिक्षेपो भवतीति । तदेवमबाधाया उपरितनं समयमात्रमुद्वर्त्यमानं स्थितिस्थानमधिकृत्योत्कृष्टो दलिकनिक्षेपविषयः प्राप्यते ।। जा सर्वोपरितनं तु स्थितिस्थानमुद्वय॑मानमपेक्ष्य जघन्यो दलिकनिक्षेपविषयः । उकच-आवाहोवरिठाणगदलं पडुच्चेह परमनिक्खयो।
॥१४२॥ चरिमुबट्टणठाणं पडुच्च इह जायद जह पणो।" इति ।।२।।
१ पञ्चसंग्रहः उतनाकरणे गा०३ २५० सं० उ० करणे गा० ४
S
ITISHAL
Page #740
--------------------------------------------------------------------------
________________
अDACODINOD
(उ०) सम्पति निक्षेपनिरूपणायाह-इह निक्षेपो द्विधा जघन्य उत्कृष्टश्च । तत्रावलिकाया असंख्येयभागमात्रासु स्थितिषु यः || कर्मदलिकनिक्षेपः स जघन्यः, तथाहि-सर्वोत्कृष्टात् स्थित्यग्रादध आवलिकामावलिकाया असंख्येयं च भागमवतीर्य याऽधस्तनी | स्थितिरायाति तस्या दलिकमतीत्थापनारूपमावलिकामतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयभागभाविनीषु निक्षिप्यते, नाबलिकाया | मध्येऽपि, आवलिकां मुक्त्वैवाधस्तनस्थितीनामुपरि संक्रमणस्वाभाव्यात् , ततोऽसावेतावान् जघन्यो दलिकनिक्षेपविषयः । एवं च सत्यावलिकाया असंख्येयतमेन भागेनाधिकारखावलिकामात्रासु स्थितिषूद्वर्त्तनं न भवतीति सिद्धम् । तथा च सत्युत्कृष्टस्थितिबन्धे उद्वर्तना| योग्याः स्थितयो बधावलिकामबाधामुपरितनी चावलिकामसंख्येयभागाधिका मुक्त्वा शेषा एव द्रष्टव्याः, बन्धावलिकायाः सकलकरणायोग्यत्वेनाबाधायाश्च प्रागतीत्थापनात्वप्रतिपादनेन बन्धावलिका तर्गतानामबाधान्तर्गतानां च स्थितीनामुदतनायोग्यत्वात् , असंख्येयभागाधिकावलिकामात्रभाविनीनां चोपरितनीनां स्थितीनां प्रागुक्तयुक्तेरेव तथात्वात् । तत्र यदावलिकामावलिकाया असंख्येयभागं चोपरितनस्थानादधोऽवतीर्य द्वितीयाऽधस्तनी स्थितिरुद्वय॑ते तदा समयाधिक आबलिकाया असंख्येयभागो निक्षेपविषयः । यदा तु तृतीया स्थितिरुद्वय॑ते तदा द्विसमयाधिकः । एवं समयप्रवृद्धया वर्धमानो दलिकनिक्षेपस्तावद्वाच्यो यावदुत्कृष्टो भवति । तस्य च प्रमाणं समयाधिकावलिकयाऽबाधया च हीना सर्वा कर्मस्थितिः । तथाहि-अबाधाया उपरि स्वस्थितीनामुद्वर्त्तना भवति, तत्राप्यबाधोपरितनस्य स्थितिस्थानस्योदय॑मानस्य दलिकमबाधाया उपरि निक्षिप्यते, न तु तन्मध्येऽपि, उद्वय॑मानदलिकस्योदय॑मानस्थितेरूर्ध्वमेवटी निक्षेपात । स्त्राप्युद्वय॑मानस्थितेरुपर्यावलिकामात्राः स्थितीरतिक्रम्योपरितनीषु स्थितिषु सर्वासु दलिकनिक्षेपो भवति । ततोऽतीत्था| पनावलिकामुय॑मानां समयमात्रां स्थितिमवाधां च वर्जयित्वा शेषा सर्वाऽपि स्थितिरु-कृष्टो दलिकनिक्षेपविषय इति । अयमु-कृष्टो
ORGGGGGSHES
Page #741
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४३॥
करणे।
दलिकनिक्षेपविषयोऽबाधाया उपरितनं समयमात्रमुर्त्यमानं स्थितिस्थानं प्रतीत्य प्राप्यते । सर्वोपरितनं तु स्थितिस्थानमुद्वय॑मानं| प्रतीत्य जघन्यो दलिकनिक्षेपविषयो लभ्यते । उक्तं च पञ्चसंग्रहे-"आबाहोवरि ठाणगदलं पडुच्चेह परमणिक्खेवो । चरिमुब्बट्टण / उद्वर्तनाऽ| ठाणं पडुच्च इह जायइ जहन्नो ।।" इति ॥२॥
पवर्तना इयाणिं तस्स अववातो भण्णतिणिव्वाघाएणे वाघाए संतकम्महिगबंधे । आवलिअसंखभागाइ होइ अइत्थावणा नवरं ॥ ३ ॥
(चू०)- जति णिवाघातो भवति तो एवं उव्यदृणा भवति । जदा वाघातो भवति तदा अण्णो जहण्णो णिक्खेवो भवति, अण्णा जहष्णिता अतित्थावणा भवति । तं णिरूवेति-'वाघातेत्ति। वग्घोक्कोसो भण्णति-संतकम्म[आवलियाए] हिगवन्धेति'त्ति । जति संतकम्माओ ठिति आवढिग (अब्भहिगं) बन्धति तो वग्घातो वुच्चति । तमि वाघाए 'आवलिअसंखभागाइ होइ अइत्थावणा णवरित्ति संतकम्मठितिओ समउत्तरं ठिति बन्धमाणस्स जो संतकम्मस्स चरिमा ठितीसा ण उवहिजति, दुचरिमा ठिती ण उवहिजति, एवं जाव आवलिया अन्नाए य आवलियाए असंखेजतिभागो । एवं समयाहिगं ठितिगंमि। समयाहियं ठिति बन्धमाणस्स जाव आवलिताए असंखेजतिभागाहितं ठिति बन्धमाणस्स तहा वि संतकम्मस्स चरिमट्ठिति न उव्वहिजति । पुणो वि समताहिगादि जाव आवलियाए विहिं असंखेजतिभागेहिं अहियं संतकम्मातो ट्ठिति बन्धमाणस्स एगो आवलियाए असंखेजतिभागो अतित्थावणा, एगो आवलियाए असंखेजतिभागो णिक्खेवो, ताहे संतकम्मस्स
EDEOISODEOS
Page #742
--------------------------------------------------------------------------
________________
चरिमट्टिती उव्वहिज्जति, ततो समयाहियादिए विसुं सव्वेहिं उवदृत्ति । ततो अतित्थावणा वड्डति जाव आवलिया | पुण्णा । ततो पच्छा णिक्खेवो पवति पुवकमेण । इदाणिं एसि अप्पाबहुगं-उव्वहिजमाणीणं ठितीणं जहन्निया अतित्थावणा जहण्णतो त णिक्खेवो, एते णं दो वि तुल्ला सम्वत्थोवा, एक्केक्को आवलियाए असंखे| जतिभागो त्ति काउं । उक्कोसिया अतित्थावणा असंखेजगुणा, साय अबाहा। उक्कोसतो द्वितिनिक्खेवो असं| खेजगुणो, सो य कम्मट्ठिति वि समउत्तरावलियाए अबाहाए य ऊणा । सवाय कम्महिती विसेसाहिता ॥३॥
(मलय०) एषोऽव्याघाते दलिकनिक्षेपविधिरुक्तः । व्याघाते पुनरेवं–'निव्वाधाएण'त्ति एवं पूर्वोक्तेन प्रकारेण दलिकनिक्षेपो निर्व्याघातेन-व्याघाताभावेन द्रष्टव्यः। व्याघाते पुनः प्राक्तनस्थितिसत्कर्मापेक्षयाऽभ्यधिकाभिनवकर्मबन्धरूपे आवलिकाs| संख्येयभागादिकाऽतीत्थापना भवति । निक्षेपोऽप्यावलिकागतासंख्येभागादिकः । इयमत्र भावना प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनाम्यधिको योऽभिनवकर्मबन्धः स व्याघात उच्यते । तस्मिन् सत्यतीत्थापना आवलिकासंख्येयभागादिका भवति । तथाहिप्राक्तनसत्कर्मस्थितेः सकाशात् समयमात्रेणाभ्यधिकेभिनवकर्मवन्धे सति प्राक्तनसत्कर्मणोऽन्त्या वा द्विचरमा वा स्थितिर्नोद्वय॑ते । एवं समयद्वयेन समयत्रयेण यावदावलिकाया असंख्येयतमेनापि भागेनाभ्यधिकेऽभिनवकर्मयन्धे द्रष्टव्यम् । यदा पुनर्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्यामभ्यधिकोऽभिनवकर्मबन्ध उपजायते तदा प्राक्तनसत्कर्मणोऽन्त्या स्थितिरुद्वय॑ते । उद्वर्त्य चावलिकायाः प्रथममसंख्येयतम भागमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । एतावतीत्थापनानिक्षेपौ जघन्यो । यदा पुनः समयाधाधिकाभ्यां द्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्यामधिकोऽभिनवकर्मवन्धस्तदा आवलिकायाः प्रथममसंख्येयतमं भागं सम
చేసుకుంటారు
Page #743
--------------------------------------------------------------------------
________________
DISS
कर्मप्रकृतिः
॥१४४
E
GEOROSSSSSSSSSS
याधिकमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । एवमभिनवकर्मबन्धस्य समयादिवृद्धावतीत्थापना प्रवर्धते । सा च तावद्यावदावलिका परिपूर्णा भवति । निक्षेपस्तु सर्वत्रापि तावन्मात्र एव भवति । तत ऊर्ध्व पुनरभिनवकर्मबन्धवृद्धौ निक्षेप एव केवलो वर्धते, ८ उद्वर्तनाऽनातीत्थापना । यावच्चाभिनवकर्मबन्धः प्राक्तनस्थितिसत्कर्मणः सकाशात् द्वाभ्यामावलिकाया असंख्येयतमाभ्यां भागाभ्यामधिको न
पवर्तना
करणे। | भवति तावत् प्राक्तनसत्कर्मणश्वरमस्थितेरध आवलिकामसंख्येयभागाधिकामतिक्रम्य ततोऽधस्तनीरेव स्थितीरुतयति । तत्रापि यदा |
आवलिकामसंख्येयभागाधिकामतिक्रम्य ततोऽनन्तरमेवाधस्तनी स्थितिमुर्तयति तदा आवलिकामतिक्रम्योपरितने आवलिकाया | असंख्येयतमे भागे निक्षिपति । यदा तु द्वितीयामधम्तनी स्थितिमुर्तयति तदा समयाधिकेऽसंख्येयतमे भागे निक्षिपति । एवंप्रकारेण द्रष्टव्यम् । संप्रत्यल्पबहुत्वमुच्यते-या जघन्याऽतीत्थापना यश्च जघन्यो निक्षेपः एतौ द्वावपि सर्वस्तोको परस्परं च तुल्यो, यतो द्वावप्येतो आरलिकासत्कासंख्येयतमभागमात्रौ । ताभ्यामसंख्येयगुणोत्कृष्टाऽतीत्थापना, तस्या उत्कृष्टावाधारूपत्वात् । ततोऽप्युत्कृष्टो | निक्षेपोऽसंख्येयगुणः, यतोऽसौ समयाधिकावलिकयाऽवाधया च हीना सर्वा कर्मस्थितिः । ततोऽपि सर्वा कर्मस्थितिर्विशेषाधिका ॥३॥ ___ (उ०)-एवमेषोऽव्याघाते दलिकनिक्षेपविधिरुक्तः । व्याघाते पुनरेवं–प्राक्तनस्थितिसत्कर्मापेक्षयाऽभ्यधिकाभिनवकर्मब-धरूपे आवपलिकाऽसंख्येयभागादिकातीत्थापना भवति, निक्षेपोऽप्यावलिकागतासंख्येयभागादिः । नवरमिति पुनरर्थे भिन्नक्रमेण योज्यते, तच्च
योजितमेव । अयमिह भावार्थः-प्राक्तनसत्कर्मस्थित्यपेक्षया समयादिनाऽभ्यधिको योऽभिजवकर्मबन्धः स इह व्याघातोऽभिप्रेतः,तत्राती- ॥१४॥ त्थापना जघन्यावलिकाऽसंख्येयभागमात्रा। तथाहि-प्राक्तनसत्कर्मस्थितेः समयमात्राधिकेभिनवकर्मबन्धे सति प्राक्तनकर्मणश्वरमा वा || द्विचरमा वा स्थितितॊद्वय॑ते, एवं यावदावलिकाऽन्यस्याश्चावलिकाया असङ्खयेयतमो भाग इति । एवं समयद्वयेन समयत्रयेण यावदा-1
DISSETTE STORY
Page #744
--------------------------------------------------------------------------
________________
| वलिकाया असङ्ख्येयतमेनापि भागेनाभ्यधिकेऽभिनवकर्मबन्धे द्रष्टव्यम् । यदा पुनर्द्वाभ्यामावलिकाया असङ्ख्येयतमाभ्यां भागाभ्यामधिको नूतनः कर्मबन्धो जायते तदा प्राक्तनसत्कर्मणोऽन्त्यस्थितिरुद्वर्त्यते, उद्वय चावलिकाया आद्यमसङ्कथेयभागमतिक्रम्य द्वितीयेसङ्घयेयतमे भागे निक्षिप्यते । एतावतीत्थापनानिक्षेपौ जघन्यौ । यदा तु समयाधिकाभ्यां द्वाभ्यामावलिकाया असङ्ख्येयतमाभ्यां । भागाभ्यामधिकोऽभिनवकर्मबन्धस्तदावलिकायाः प्रथममसङ्ख्येयतमं भागं समयाधिकमतिक्रम्य द्वितीयेऽसङ्ख्येयतमे भागे निक्षिप्यते । एवमभिनवकर्मबन्धस्य समयादिवृद्धावतीत्थापना प्रवर्धते सा च तावद्यावदावलिका परिपूर्णा भवति, निक्षेपस्त्वेतावत्यतीत्थापनाविधौ तावन्मात्र एव भवति । तत ऊर्ध्वं पुनरपि नवकर्मबन्धवृद्धौ निक्षेप एव केवलो वर्धते, नातीत्थापना । उक्तं च- " " आवलिदोसंखंसा जर वढर अहिणवो उठिहबंधो। उब्बट्टइ तो चरमा एव जावलिया अइत्थवणा ||१|| अइत्थावणालिआए पुण्णाप, वड्ढइ ति णिखेवो! यावच्चाभिनवकर्मबन्धः प्राक्तनस्थितिसत्कर्मणः सकाशादावलिकाया असङ्ख्ये यतमभागाभ्यां द्वाभ्यामधिको न भवति, तावत्प्राक्तनसत्कर्मणश्वरमस्थितेरध आवलिकामसङ्घयेय भागाधिकामुल्लङ्घन्य ततोऽधस्तनीरेव स्थितीरुद्वर्त्तयति । तत्राप्यसङ्ख्येय भागाधिकामावलिकामतिक्रम्य तदनन्तरमेवाधस्तनीं स्थितिमुद्वर्त्तयन्नावलिकामतिक्रम्योपरितने आवलिकाया असङ्घयेयतमे भागे निक्षिपति, द्वितीयां चाधस्तनीं स्थितिमुद्वर्त्तयन् समयाधिकेऽसङ्ख्येयतमे भागे निक्षिपतीत्येवंप्रकारेण भावनीयम् । अल्पबहुत्वमुच्यते - सर्वस्तोको जघन्यातीस्थापनाजघन्य निक्षेपौ, मिथश्च तुल्यौ, द्वयोरप्यावलिकासत्कासमभागमात्रत्वात् । ताभ्यामुत्कृष्टातीत्थापनाऽसङ्घयेयगुणा, तस्या | उत्कृष्टाबाधारूपत्वात् । ततोऽप्युत्कृष्टो निक्षेपोऽसङ्घयेयगुणः, समयाधिकयाssवलिकयाऽबाधया च हीना या सर्वकर्मस्थितिस्तत्प्रमाणत्वात् । ततोऽपि सर्वा कर्मस्थितिर्विशेषाधिका, उत्कृष्टनिक्षेपान्न्यूनीकृतस्थितेः पूरणात् ॥ ३ ॥
१ पं० सं० उ० करणे गा० ७
Page #745
--------------------------------------------------------------------------
________________
// पूर्वब
कर्मप्रकृतिः
निर्व्याघातोद्वर्तनाविधेश्चित्रम् ॥ अतीत्थापना उत्कृष्टा [अनुद्वर्तनीया उद्वर्त्यमानाः स्थितयः एवंविधिना उद्वर्त्यन्ते. जघन्या अतीत्थापना दलता अबाधान्तार्गताः *अनुद्वर्तनीयाः
[अनुद्वर्तनीया 000000000000000000000000000000000०००००01000 उदयावलिका ।।।।।।।
a ।।।।।।।।।। आवलिका आव० बन्धावलिका | अबाधागतातीतु गता स्थापनावलिका
असं०
भागः ज. नि.
उद्वर्तनाऽपवर्तना करणे।
॥१४५॥
एतस्था.माश्रि.
१ संक्रमकरणे द्वितीय+ विभागे चतुर्नवत्यधिक
शततमपृष्टतो विशेषार्थिनावलोकनीयः।
रतत्स्थानमाथ्रित्योत्कृष्टनिक्षेपः ।
बद्धय-1000000000000000000000000000000000००००००००००।
अबाधा
- आवलिकातीत्थापना अबा विवर्धमाननिक्षेपः ज० निका
घोपरितनसमयमात्रमाश्रित्य उत्कृष्टनिक्षेपविषयः, सर्वत्र आलिकातीत्थापना||K अनिक्षेपस्थितयः * अनुसननीयाऽपि अबाधासरका अबाधायामेव उद्वय॑न्ते नाबाधोपरितनासु इति उवर्तनव्यपदेशानोऽबाधा ।
॥१४५॥
Page #746
--------------------------------------------------------------------------
________________
यावत् भागवयाधिको बन्धो न तावदर्तनाविधिः ॥ [व्याघातोद्वर्तनायाम् ] इमाः सर्वाः स्थितयः आवलिकामतिक्रम्यानेतनासु सर्वासु संक्रामन्ति
बद्धलता
|1।।।।।। ||
आवलिका
आवल्यसंख्येयभागः
अतीत्थापना
CareeDDDOM
आवलिकामतिक्रम्य
DIMECDOGG
अग्रेतनासु सर्वासु
पतति. सत्तापेक्षया किञ्चिदधिकबध्यमानलता ०००००००००००००००००००००००००००००००
आवलिका
आवल्यसंख्येयभागो जघ• निक्षेपः
Page #747
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उद्वर्तनाऽपवर्तना करणे।
॥१४६॥
इयाणिं ठितिओवट्टणा भणतिउठवटतो य ठिइं उदयावलिबाहिरा ठिइविसेसा । णिक्खिवइ तइयभागे समयहिगे सेसमइवइय ॥४॥ वड्ढइ तत्तोऽइत्थावणाओ जावालिगा हवइ पुन्ना। तो णिक्खेवो समयाहिगालिगदुगूणकम्मठिई॥५॥
(चू०)–'उब्ववतो य ठिईति-ठितिउव्वतो वि उदयावलिता गता ण उवद्देति । 'उदयावलिबाहिरा द्विति| विसेसा' इति उदयावलियाए बाहिरा जे ठितिविसेसा ते उवद्देति । 'ठितिविसेसा' इति ठितिविकप्पा । समयाहियआवलियाठितीय, एवं बिसमयाहियं तिसमयाहियं ति जाव बन्धुदयदुगावलिनणं उक्कोसियं ठिति उन्वद्देति । 'णिक्विवइ तइयभागे समयहिए सेसमइवइय'त्ति-णिक्खेवति' छुभति, 'ततितभागे समयाहिगे' आवलियाए हेडिमे तिभागे समयाहिगे णिक्खेवेइ, आवलियाए दोभागे समयूणे अतित्थावेउणं आवलियाए उवरिमं द्विति णिक्खेवति । ततो समयाहिताए द्वितिए तत्तिओ चेणिक्खेिवो। 'वडति तत्तो अतित्थावणाओ। ततो अतित्थावणा वड्ढति णिवखेवो तत्तिओ चेव । 'जावालिगा हवइ पुन्न'त्ति-जाव आवलिका पुण्णा भवति ताव । तो णिक्खेवोत्ति-ततो णिक्खेवो वहति समए समए । केत्तितंजाव वड्ढति? 'समयाहिगावलिगदुगुणकम्मट्टिति'-दोहिं आवलिगाहिं समयाहिताहि ऊणा कम्मट्ठिति ताव वड्ढति । कहं ? भण्णइ-बन्धावलिय अतित्थावणावलिय उपरिल्लसमएणय ऊणा कम्मट्टिति उक्कोसो णिक्खेवो होति ॥ ४-५ ॥
CasDOOGODSLAGE
॥१४६॥
Page #748
--------------------------------------------------------------------------
________________
(मलय०)-तदेवमुक्ता स्थित्युद्वर्तना, संप्रति स्थित्यपवर्तनामाह-'उबटुंतो'त्ति-स्थितिमपवर्तयन् उदयावलिकाया बाह्यान् स्थिति-18 विशेषान-स्थितिभेदानपवर्तयति । के ते स्थितिविशेषा ? इति चेत् , उच्यते-उदयावलिकाया उपरि समयमात्रा स्थितिः, द्विसमयमात्रा, तावद्वाच्यं यावद्धन्धावलिकोदयावलिकाहीना सर्वा कर्मस्थितिः । एते स्थितिविशेषाः । उदयावलिकायां गता च स्थितिः सकलकरणायोग्येति कृत्वा तां नापवर्तयति तत उक्तं 'उदयावलिकाबाद्यानिति । कुत्र निक्षिपति? इति चेदत आह-निक्षिपति आवलिकायात्रिभागेतृतीये भागे समयाधिके शेषं समयोनमुपरितनं त्रिभागद्वयमतिक्रम्य । इयमत्र भावना-उदयावलिकाया उपरितनी या स्थितिस्तस्याः | दलिकमपवर्तयन् उदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये भागे निक्षिपति । एष जघन्यो निक्षेपः, जघन्या चातीत्थापना । यदोदयावलिकाया उपरितनी द्वितीया स्थितिरपवयते तदाऽतीत्थापना प्रागुक्तप्रमाणा समया|धिका भवति, निक्षेपस्तु तावन्मात्र एव । यदा तूदयावलिका उपरितनी तृतीया स्थितिरपवर्त्यते तदाऽतीत्थापना प्रागुक्तप्रमाणा द्विसमयाधिका भवति, निक्षेपस्तु तावन्मात्र एव । एवमतीत्थापना पतिसमयं तावद्धृद्धिमुपनेतव्या यावदावलिका परिपूर्णा भवति । ततः परमतीत्थापना सर्वत्रापि तावन्मात्रैव भवति, निक्षेपस्तु वर्धते, स च तावद्यावद्धन्धावलिकातीत्थापनावलिकारहिता अपवर्त्यमान६ स्थितिरहिता च सकलापि कर्मस्थितिः । तथाहि-बन्धावलिकायामतीतायां सत्यां कर्मापवर्तयितुमारभते । तत्रापि च यदा सर्वोपरि-1 तनं स्थितिस्थानमपवर्तयति तदावलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेषु निक्षिपति । तस्मादुत्कृष्टो निक्षेपोऽपव य॑मानस्थितिसमयरहिता बन्धावलिकातीत्थापनावलिकारहिता च सर्वापि कर्मस्थितिः । उक्तं च-"समयाहिअइत्थवणा बंधावलिया
१ पञ्चसंग्रहः उद्वर्तनाकरणे गा० १३
Page #749
--------------------------------------------------------------------------
________________
||१४७॥
पवर्तना करणे ।
य मोत्तु निक्खेवो । कम्मठिई बंधोदयआवलिया मोत्तु ओवट्टे ॥३॥" कर्मस्थिति बन्धावलिकामुदयावलिकां च मुक्त्वा शेषां सर्वामपि कर्मप्रकृतिः अपवर्तयतीत्यर्थः । तदेवमुदयावलिकाया उपरितनं समयमात्र स्थितिस्थानं प्रतीत्य प्रवर्तमानायामपवर्तनायां समयाधिकावलिकात्रिभागो | उद्वर्तना
1 निक्षेपः प्राप्यते, स च सर्वजघन्यः, सर्वोपरितनं च स्थितिस्थानं प्रतीत्य प्रवर्तमानायामपवर्तनायां यथोक्तरूप उत्कृष्टो निक्षेपः। 10 ऊक्तं च-"उदयावलिमुपरित्थं ठाणं अहिगिच्च होइ अइहीणो। निक्खेवो सब्वोवरि ठिइठाणवसा भवे परमो" ॥४-५॥ शि (उ०)-तदेवमुक्ता स्थित्युदर्तना, अथ स्थित्यपवर्तनामाह-स्थितिमपवर्तयन्नुदयावलिकाया बाह्यान् स्थितिविशेषान-समयमात्रद्वि
समयमात्रादिस्थितिभेदानपवर्त्तयति। ते चापवर्त्यमानाः स्थितिविशेषास्तावल्लभ्यन्ते यावद्वन्धारलिकोदयावलिकाहीना सर्वा कर्मस्थितिः।। तानपवर्त्यमानान् स्थितिविशेषान् कुत्र निक्षिपति ? इत्याह-निक्षिपत्यावलिकायास्त्रिभागे-तृतीये भागे समयाधिके, शेषं समयोनमुपरितनं त्रिभागद्वयमतिक्रम्य । अयमिह भावार्थः-उदयावलिकाया उपरितनी या समयमात्रा स्थितिस्तस्या दलिकमपवर्तयन्नुदयावलिकाया
उपरितनी द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये भागे निक्षिपति, एप जघन्यो निक्षेपो जधन्या चातीत्थापना । ४ायदा चोदयावलिकाया उपरितनी द्वितीया स्थितिरपवर्त्यते तदातीत्थापना प्रागुक्तप्रमाणा समयाधिका भवति, निक्षेपस्तु तावन्मात्र
एव । यदा तूदयावलिकाया उपरितनी तृतीया स्थितिरपवयते तदा प्रागुक्तमानातित्थापना द्विसमयाधिका भवति-द्वौ त्रिभागौ समयाधिकावतीत्थापना भवतीत्यर्थः, निक्षेपस्तु तावानेव । एवमतीत्थापना प्रतिसमयं तावद्वर्धयितव्या यावदावलिका परिपूर्यते । निक्षेपविषयाणां च स्थितीनां समयाधिकआवलिकात्रिभाग एवानुवर्तते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवर्तते, निक्षेपस्तु वर्धते |||१४७||
१ पं० सं० उद्व०करणे गा० १२ ।
GRORRORISSDEOM
GSIDDESSDIS
Page #750
--------------------------------------------------------------------------
________________
ROICICGODHDHDSAR
तावद्यावद्वन्धावलिकातीत्थापनावलिकारहिताऽपवय॑मानस्थितिसमयरहिता च सकलापि कर्मस्थितिः । यतो बन्धावलिकायामतीतायां । सत्यां कर्मापवर्तयितुमारभ्यते, तत्रापि च सर्वोपरितनस्थितिस्थानापवर्तनारम्भे आवलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेषु निक्षेप इत्युत्कृष्टो निक्षेपो यथोक्तप्रमाण उपपद्यत इति । उक्तं च पश्चसंग्रहे-“समयाहिअइत्थवणा बंधावलिया य मोत्तु | णिक्खेवो । कम्मठिई बंधोदयावलिया मोत्तु ओबट्टे ॥ १३ ॥” समयाधिकामतीत्थापनावलिको बन्धावलिकां च मुक्त्वा शेषासु सर्वास्वपि स्थितिष्वपवर्तनायामुत्कृष्टो निक्षेपो भवति । तथा बन्धावलिकामुदयावलिकां च मुक्त्वा शेषां सर्वामपि कर्मस्थितिमपवर्त्तयतीत्येतदर्थः । तदेवमुदयावलिकाया उपरितनं समयमात्र स्थितिस्थानमपवर्त्यमानं प्रतीत्य यथोक्तसमयाधिकावलिकात्रिभागमानो | यो निक्षेपः प्राप्यते स सर्वजघन्यः, सर्वोपरितनं च स्थितिस्थानमपवर्त्यमानं प्रतीत्य यथेाक्तरुप उत्कृष्टो निक्षेप इति स्थितम् ।। ४-५॥
इयाणिं तस्साववातोवाघाए समऊणं कंडगमुक्कस्सिया अइत्थवणा । डायठिई किंचूणा ठिइकंडुक्कस्सगपमाणं ॥ ६ ॥
(चू०) एत्थ वाघात इति हितिघातो। द्वितिघातं करेमाणो कि अतित्थवेति? समयूणं कण्डगं उक्कसिया अतिस्थावणा भवति । उप्परिलं समयं पडुच्च एवं सव्वं अतित्थावेत्तु हेढतो छुभतित्ति कातू तेणूणा । तस्स द्वितीकंडगस्स परिमाणं क्रियते-'डायट्टिई किंचूणा ठिइकंडुकस्सगपमाणं'। जत्थ ठितिठाणहितो तीए चेव पगतीए उ|क्कोसितं हितं बंधति सा डायट्ठिति वुच्चति । सा किंचूणा डायढिती ठितिकंडगस्स उक्कोसगं पमाणं । ततो जहण्णयर पि ठितिकंडगं भवति जाव जहण्णगं ठितिकंडगं पलितोवमस्स असंखेजतिभागमेत्तं ठिदिति ।
Page #751
--------------------------------------------------------------------------
________________
C
इदाणिं उब्वहिज्जमाणीणं ठितीणं णिक्खेवअतित्थावणाणं अप्पाबहुगं-सव्वत्थोवो जहणतो णिक्खेवो, आवकर्मप्रकृतिः लियातिभागो समयाहिगो।जहणिया अतित्थावणा जहण्णणिक्खेवाओ दुगुणा तिसमयूणा । उक्कोसिया अ-१८| उद्वर्तनाऽ||१४८|| तित्थावणा [जिणा ट्ठितिकंडगेण] विसेसाहिया-सा आवलिया। हितिकंडगस्स अतित्थावणा असंखेजगुणा । उ
पवर्तना | फोसगो निक्खेवो विसेसाहितो-सव्वकम्महिती समयाहितदुगावलितऊणा । सव्वा कम्महिति विसेसाहिता।
करणे। इदानि दोण्ह विसंजोगप्पाबहुगं भण्णति-उब्वट्टणाए वाघाए जहण्णओ णिक्खेवो जहणिया य अतित्थावणा | दोवि तुल्ला सम्वत्थोवा, ते आवलियाए असंखेजतिभागो। ओवट्टणाए जहण्णतो णिक्खेवो असंखेजगुणो । तस्सेव जहणिया अतित्थावणा बिगुणा तिसमयूणा-आवलियाए दोततिभागा समययूणा । ओवणाए उक्कोसिया अतित्थावणा विसेसाहिता । उव्वट्टणाए उक्कस्सिता अतित्थावणा अबाहा-सा य संखेजगुणा। ओवदृणाए वाघातहितिकंडगअतित्थावणा असंखेजगुणा । उव्वदृणाए उक्कोस्सातो णिक्खेवो विसेसाहितो। ओवट्टणाए उक्कोसतो णिक्खेवो विसेसाहितो। सव्वहिती विसेसाहिता ॥६॥.
(मलय०) एवं निर्व्याघातेऽपवर्तनाविधिरुक्तः, संप्रति व्याघाते तमाह-वाघाए'त्ति । अत्र व्याघातो नाम स्थितिघातः । तस्मिन् | सति तं कुर्वत इत्यर्थः, समयोनं कण्डकमात्रमुत्कृष्टाऽतीत्थापना । कथं समयोनमिति चेद् ,उच्यते-उपरितनेन समयमात्रेण स्थिति| स्थानेनापवर्त्यमानेन सहाधस्तात् कण्डकमतिक्रम्यते ततस्तेन विना कण्डकं समयोनमेव भवति । कण्डकमानमाह-'डायठिई' इत्यादि । | यस्याः स्थितेरारभ्य तस्या एव प्रकृतेरुत्कृष्टं स्थितिबन्धमाधत्ते ततः प्रभृति सर्वापि स्थिति यस्थितिरित्युच्यते । उक्तं च पञ्चसंग्रह
GCDRISODHD
Page #752
--------------------------------------------------------------------------
________________
KI मलटीकायां-यस्याः स्थितेरारभ्योत्कृष्टं स्थितिबन्धं विधत्त-निर्मापयति तस्या आरभ्योपरितनानि सर्वाण्यपि स्थितिस्थानानि डा || | यस्थितिसंज्ञानि भवन्ति " । सा डायस्थितिः किंचिद्ना कण्डकस्योत्कृष्ट प्रमाणम् । पञ्चसंग्रहे पुनरेवं मूलटीकाकृता व्याख्या कृता१"सा डायस्थितिरुत्कर्षतः किंचिदूना-किंचिदूनकर्मस्थितिप्रमाणा । तथाहि-अन्तःकोटीकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंक्षिप
चेन्द्रिय उत्कृष्टसंक्शवशादुकां स्थिति विधत्तं इति सा डायस्थितिः किंचिदूनकर्मस्थितिप्रमाणा कण्डकस्योत्कृष्ट प्रमाणमिति” । | एतच्चोत्कृष्टं कण्डकं समयमात्रेणापि न्यूनं कण्डकमुच्यते । एवं समयद्वयेन समयत्रयेण एवं तावन्न्युनं वाच्यं यावत्पल्योपमासंख्येयभाग-| 12 मात्रप्रमाणं भवति, तच जघन्य कण्डकम् । इदं च समयोनं जघन्या व्याघातेऽतीत्थापना । संप्रत्यल्पबहुत्वमुच्यते-तत्रापवर्तनायां ।
जघन्यो निक्षेपः सर्वस्तोकः, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽपि जघन्यातीत्थापना द्विगुणा त्रिसमयोना । कथं त्रिसमयोनं द्विगुणत्वमिति चेद् ,उच्यते व्याघातमन्तरेण जघन्याऽतीत्थापना आवलिकात्रिभागद्वयं समयोनं भवति । आवलिका चास- | कल्पनया नवसमयप्रमाणा कल्प्यते । ततस्विभागद्वयं समयोनं पश्चसमयप्रमागमवगन्तव्यम् । निक्षेपोऽपि जघन्थः समयाधिकावलिकात्रिभागरूपोऽसत्कल्पनया चतु:समयप्रमाणो द्विगुणीकृतस्विसमयोनः सन् एतावानेव भवतीति । ततोऽपि व्याघातं विनोत्कृष्टाऽती-| स्थापना विशेषाधिका, तस्याः परिपूर्णावलिकामात्रत्वात् । ततो व्याघाते उत्कृष्टाऽतीत्थापनाऽसंख्येयगुणा, किश्चिदूनडायस्थितिप्रमाणत्वात्तस्याः । ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकाबलिकाद्विकोनसकलकर्मस्थितिप्रमाणत्वात् । ततः सर्वा कर्मस्थितिविशेषाधिका । संप्रत्युद्वर्तनापवर्तनयोः संयोगेनाल्पबहुत्वमुच्यते-तत्रोद्वर्तनाया व्याघाते जघन्यातीत्थापनानिक्षेपौ सर्वस्तोको,
१ पञ्चसंग्रहस्वोपशटीका, उद्धर्तनाकरणे गा० १५
SHORSEE
Page #753
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||१४९||
RS
वस्थाने तु परस्परं तुल्यौ, आवलिकाऽसंख्येयभागमात्रत्वात् । ततोऽपवर्तनायां जघन्यो निक्षेपोऽसंख्येयगुणः, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽप्यपवर्तनायामेव जघन्यातीत्थापना द्विगुणा त्रिसमयोना । अत्र भावना प्रागेव कृता । ततोऽप्यपवर्त- 10 उद्वर्तनाऽनायामेव व्याघातं विनोत्कृष्टाऽतीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । तत उर्तनायामुकुष्टातीत्थापना संख्ये
पवर्तना
करणे । यगुणा, तस्या उत्कृष्टाबाधारूपत्वात् । ततोऽपवर्तनायां व्याघाते उत्कृष्टाऽतीत्थापनाऽसंख्येयगुणा, तस्याः किंचिद्नडायस्थितिप्रमाणत्वात् । तत उद्वर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽप्यपवर्तनायाभुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वा स्थितिर्विशेपाधिका ॥६॥ | (उ०) एष निर्व्याघातेऽपर्तनाविधिरुक्तः,अथ व्याघाते तमाह-अत्र व्याघातो नाम स्थितिघातः । उक्तं च-"ठिइघाओ एत्थ होइ | वाघाओ"। तस्मिन् क्रियमाणे सति समयोनं कण्डकमात्रमुत्कृष्टातीत्थापना । उपरितनेन समयमात्रेण स्थितिस्थानेनापवर्त्यमानेन सहाधस्तात्कण्डकमतिक्रम्यते ततस्तेन विना समयोनं कण्डकमेवोत्कृष्टातीत्थापना भवतीति । कण्डकमानं किमिति चेद् , उच्यते-यस्याः स्थितेरारभ्य तस्या एव प्रकृतेरुत्कृष्टस्थितिबन्ध उत्प्लुत्य विधीयते ततः प्रभृति सर्वाऽपि स्थितिर्खायस्थितिरिति परिभाष्यते । सा | किश्चिदूना स्थितिः कण्डकस्योत्कृष्ट प्रमाणम् । पञ्चसंग्रहटीकायां त्वेवं व्याख्यातम्-"डायस्थितिरुत्कर्षतः किश्चिदूना-किश्चिदूनकर्मप्रमाणा । तथाहि-अन्तःकोटाकोटीप्रमाणं स्थितिबन्धं कृत्वा पर्याप्तसंक्षिपञ्चेन्द्रिय उत्कृष्टसंक्लेशवशादुत्कृष्टां स्थिति विधत्त इति सा डा
|||१४९|| | यस्थितिः किश्चिदूनकर्मस्थितिप्रमाणा कण्डकस्योत्कृष्ट प्रमाणमिति” । एतचोत्कृष्टं कण्डकमेकद्वयादिसमयन्यूनमपि कण्डकमुच्यते । एवं हीयमानं यावत्पल्योपमासङ्ख्येयभागमात्रप्रमाणं भवति तजघन्यकण्डकम् । इदमेव समयोनं जघन्या व्याघातेऽतीत्थापना । सम्प्रत्य
HIROICE
CGeet
Page #754
--------------------------------------------------------------------------
________________
REGARDINDAL
ल्पबहुत्वमुच्यते-तत्रापवर्तनायां जघन्यो निक्षेपः सर्वस्तीकः, तस्य समयाधिकावलिकात्रिभागप्रमाणत्वात् । ततोऽपि जघन्यातीत्थापना | द्विगुणा त्रिसमयोना । त्रिसमयोनद्विगुणत्वं कथमवसेयमिति चेद् , उच्यते-व्याघातमन्तरेण जघन्यातीत्थापनाऽऽवलिकात्रिभागद्वयं | समयोनं भवति । आवलिका चासत्कल्पनया त्रिंशत्समयप्रमाणा कल्प्यते । ततत्रिभागद्वयमेकस्थानीयं समयोनमेकोनविंशतिसमय
प्रमाणम् । निक्षपोऽपि जघन्यः समयाधिकावलिकात्रिभागरूपोऽसत्कल्पनया एकादशसमयप्रमाणः । द्विगुणीकृतखिसमयोन एतावानेव | भवतीति । ततोऽपि व्याघातं विनोत्कृष्टाऽतीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । ततो व्याघाते उत्कृष्टातीत्थापनाऽसङ्खयेयगुणा, तस्याः किश्चिदूनडायस्थितिकण्डकप्रमाणत्वात् । ततोऽप्युत्कृष्टो निक्षेपो विशेषाधिकः, तस्य समयाधिकावलिकाद्विकोनसकलकर्मस्थितिप्रमाणत्वात् । ततः सर्वा कर्मस्थितिर्विशेषाधिका । सम्प्रत्युद्वर्तनापवर्तनयोः संयोगेनाल्पबहुत्वमुच्यते-तत्रोद्वर्त्तनायां | जघन्यातीत्थापनानिक्षेपो व्याघातभाविनौ सर्वस्तोको, स्वस्थाने तु परस्परं तुल्यौ, आवलिकाया असङ्खयेयभागमात्रत्वात् । ततोऽप- | वर्तनायां जघन्यो निक्षेपोऽसङ्खयेयगुणः, तस्य समयाधिकावलिकात्रिभागमात्रत्वात् । ततोऽप्यपवर्त्तनायामेव जघन्यातीत्थापना द्विगुणा | त्रिसमयोना । अत्र भावना कृतैव । ततोऽप्यपवर्तनायामेव व्याघाताभावभाविन्युत्कृष्टातीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । तत उद्वर्तनायामुत्कृष्टातीत्थापना सङ्खयेयगुणा, तस्या उत्कृष्टावाधारूपत्वात् । ततोऽपवर्त्तनायां व्याघाते उत्कृष्टातीस्थापनाऽसङ्खयेयगुणा, तस्याः किश्चिद्नडायस्थितिप्रमाणत्वात् । तत उद्वर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽप्यपवर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वा स्थितिर्विशेषाधिका ॥ ६॥
రూంటూంటూ
Page #755
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः 1184011
बद्धलता--०००००००००००००००००००००
यदा प्राक्तनस्थित्यपेक्षया द्वाभ्यामावलिकाऽसंख्येयभागाभ्यामभ्यधिकोऽभिनवस्थितिबन्धो जायते तदा प्राक्तनसत्कर्मणोऽन्त्यस्थितिरुद्वर्त्यते, उद्वत्य चावलिकाया आद्यमतीत्थापनारूपमसंख्येयभागमतिक्रम्य द्वितीयेऽसंख्येतमे भागे निक्षिप्यते । एतावन्तावतीत्थापनानिक्षेपौ जघन्यौ । अत्र स्थापना
बध्यमानलता - ०००००००००००००००००००००००।
द्वाभ्यामावलिकासंख्येयभागाभ्यामभ्यधिकोऽभिनवबन्धः ।
बद्धलता - ०००००००००००००००००००
यदा समयाधिकाभ्यां द्वाभ्यामावलिकासंख्येयतमाभ्यां भागाभ्यामभ्यधिकोऽभिनवस्थितबन्धस्तदावलिकायाः प्रथममसंख्ये यंत्तमं भागं समयाधिकमतिक्रम्य द्वितीयेऽसंख्येयतमे भागे निक्षिप्यते । अत्र
स्थापना
उद्वर्त्यमाना वर
मा स्थितिः
ज० अतीत्था० ज० नि०
द्वर्त्यमाना चर मा स्थितिः
बध्यमानलता--0000०००००००००००००००००110001
समयाधिकाभ्यां द्वाभ्यामावलिकाऽसंख्येयभागाभ्यामभ्यधिकोऽभिनवबन्धः । समयाधि० अ० नि०स पय
Kan
उद्वर्तनाऽपवर्तना करणे ।
11840 ||
Page #756
--------------------------------------------------------------------------
________________
बद्धलता--000०००००००००००००
एवमभिनवकर्मबन्धस्य समयादिवृद्धावतीस्थापना वर्द्धते, सा च तावद्यावदावलिकापरिपूर्णा भवति । निक्षेपस्तु सर्वत्र तावमात्र एव भवति । अत्रापि स्थापना--
उद्वय॑माना चरमा स्थितिः
GEORIANDIDAON
ఉంటుందా
बध्यमानलता--०००००००००००००००००००100000000011000।
असंख्येयभागाधिकापलिकाभ्यधिकबन्धः । अतीत्था० तु परिपूर्णाऽऽवलिका नि०स एव बद्धलता--००००००००००००००००
तत ऊवं पुनरपि नवकर्मबन्धवृद्धौ निक्षे-: प एव केवलो वर्द्धते, नातीत्थापना ।
००००००००००००००००००००100000000000000। बध्यमानसमयाधिकावलिकासंख्येयभागाधिकावलिकाबन्धः । अतीत्थापना सैवावलिकामात्रा । समयाधिक अनिः
Page #757
--------------------------------------------------------------------------
________________
निर्व्याघातापवर्तनायाचित्रम् ॥
उद्वर्तनाऽ
कर्मप्रकृतिः ||१५१||
स्थितिस्तु सूक्ष्मबिन्द्वधोऽभिमुख सु स्थितिषु संक्रामति.
पवर्तना करणे।
||१५१||
10000000000000000000000000000001 बन्धावलिका अनप- विभाग त्रिभाग त्रिभाग वर्तनीया
आवलिकातीत्थापनापज. निक्षेपः ज०अतीत्थापना
वत्यमानाःस्थितयः समयाधिक समयोनत्रिभाग। त्रिभागः द्वयम् अपवर्तनीया [अपवर्त्यमानाःस्थितयः उदयावलिका (अनपवर्तनीया) ० इति शून्यमावलिकातीत्थापनाप्रारम्भदर्शकम् अत्र शून्यनवकेनावलिका.
इति घनपरिमंडलशून्यं तु निक्षेपवृद्धिप्रारंभसूचकम्
Page #758
--------------------------------------------------------------------------
________________
1322
वद्धयमाना बद्धा वा लता 100
व्याघातभाव्यपवर्त्तनाचित्रम् ॥
O ollo
01010
。。OK
जघन्यनिक्षेपः कण्डकप्रथम- अतीत्थापना पल्योपमासं अपवर्त्य - प्रथमान्तिमस्थितिवदपवर्त्यस्थितिमाश्रित्य मानकंडकस्य प्रथमस्थितिमाश्रित्य मानाः कंडकमध्यम स्थितयः | 'उत्कृष्टनिक्षेपः कण्डकसर्वान्तिमस्थितिमाश्रित्य स्थितिघातेनापवर्त्यमानं जघन्यमुत्कृष्टं वा कण्डकम्
अपमान सर्वान्तिमा
अपवर्त्यमानासु प्रथमा
aa
Page #759
--------------------------------------------------------------------------
________________
उद्वर्तनाऽपवर्तना करणे ।
इदाणिं अणुभागउव्वद्दणा(ओवट्टणा)उ भण्णंति । तत्थ धुरं उवदृणा भण्णतिकर्मप्रकृतिः चरमं णोव्वहिजइ जावाणंताणि फडगाणि तओ। उस्सक्किय उक्कड्ढइ एवं ओवट्टणाईओ ॥७॥ ||१५२||
(चू०)–'चरमं नोव्वट्टिजइ जावाणंताणि फडगाणि'त्ति । चरिमं फडगं ण उव्वहिन्नति,(बि)चरिमं पि फडगं शण उव्वहिजइ । एवं जाव अणंताणि फडगाणि चरिमफडगातो ण उव्वहिज्जंति । एतेसिं पमाणं जत्तिया जह|पणाए अतित्थावणाए जहण्णए यणिक्खेवे फडूगा एतियाणि फडूगाणि चरिमफगातो ण उव्वहिजंति । ततो | 'उस्सक्किय उक्कड्डइ' चरिमफडुगातो अणंताणि फडगाणि उस्सक्कित्तु 'उक्कड्डति'-उव्वदे॒ति । जंतं फड्गं उव्वदे॒ति |तं अणंताणि फडगाणि अतित्थावेत्तु अणंतेसु फडगेसु णिक्खिवति । एवं अतित्थावणा अवट्टिया। जह जह | हेट्ठहुत्तीतो सरति तह तह णिक्खेवो वड्डति, जाव अणंतेसु सोउवरिल्लो सब्वो णिक्खेवो भवति। उक्कोसतो वि एस
चेवणिक्खेवो।अतित्थावणा तप्पमाणाचेव आदिफगातीएसु अर्णतेसुफड्गेसु ठिता।अप्पाबहुगं-सव्वत्थोवो ज|हण्णओणिक्खेवो।अजहण्णुक्कोसिया अतित्थावणा अणंतगुणा।उक्कोसतोणिक्खेवो अणंतगुणो।सव्वो वि अणुभागो विसेसाहिओ। इदाणी ओवट्टणा-'एवं ओवट्टणादीतो'। एवं ओवट्टणाए वि,आदितो भाणियव्वं । आदिफडगाण
ओवहिज्जति, बितितं पिण ओवटिजति, एवं जाव अणंताई फडगाई आदिफडगाओण ओवहिज्जंति। एतेसिं पमाणं । जत्तिया जहणिया अतित्थावणा जहण्ण य निक्खेव [फडगाणि] एत्तियाणि फडगाणि आदिफडुगातो ण ओवहि
||१५२॥
Page #760
--------------------------------------------------------------------------
________________
Fasi
12% जति।[ततो अवहितातित्थावणा। उवरिहत्ती उस्सति। अवहिततित्थावणाए उवारहुत्ताए उक्कस्समाणाएन
क्खेवो वति अतित्थावणा तावुकस्सति जाव अणंता फडूगासेसत्ति। एवं णिवाघाते। वाघाते-अणुभागकंडगं | जहा द्वित्तीए तहा भाणितव्वं । एत्थअप्पाबहुगं-सव्वत्थोवं पदेसगुणहाणिहाणंतरं। जहण्णओ णिक्वेवो अणंत| गुणो । जहण्णिता अतित्थावणा अणंतगुणा। उक्कस्सियतित्थावणा अणंतगुणा । उक्कस्सगं अणुभागखण्डं विसेसाहियं । उक्कोसो णिक्खवो विसेसाहिओ। सब्बो विसेसाहिओ ॥७॥
(मलय०) तदेवमुक्ते स्थित्युद्वर्तनापवर्तने, संप्रत्यनुभागोद्वर्तनापवर्तने वाच्ये । तत्र प्रथमतोऽनुभागोद्वर्तनामाह-'चरम'ति । चरमं! स्पर्धक नोद्वत्यते, नापि द्विचरमम् , एवं तावद्वाच्यं यावच्चरमात्म्पर्धकादधोऽनन्तानि स्पर्धकानि । इदमत्र तात्पर्यम्-यो जघन्यो निक्षेप | आवलिकाया असंख्येयभागः सर्वोपरितनो या च तस्याध आवलिकामात्रातीत्थापना तत्स्थितिस्थानगतानि स्पर्धकानि सर्वाण्यपि नोद्वर्त्यन्ते किंतु तेभ्योऽवष्टक्य-अधस्तादवतीर्य यानि स्पर्धकानि समयमात्रस्थितिगतानि तान्युद्वर्तयति । तानि चोद्वावलिकामात्र| स्थितिगतानि अनन्तानि स्पर्धकान्यतिक्रम्योपरितनेष्वेवावलिकासत्कासंख्येयभागमात्रगतेषु स्पर्धकेषु निक्षिपति । यदा पुनरधोऽवतीर्य द्वितीयसमयमात्रस्थितिगतानि स्पर्धकान्युद्वर्तयति तदावलिकामात्रस्थितिगतानि स्पर्धकान्यतिक्रम्योपरितनेषु समयाधिकावलिकासत्कासंख्येयभागमात्रगतेषु स्पर्धकेषु निक्षिपति । एवं यथा यथाऽधोऽवतरति तथा तथा निक्षेपो वर्धते । अतीत्थापना पुनः सर्वत्रापि आव-|
१ अस्य कोष्ठान्तर्गस्य पाठस्य स्थाने एषः पाठः समीचीनः प्रतीयते-"उवरिहुत्ती उक्कसति । अतित्थावणा वड्ढति जाव अणंता फडगा । ततो अवठितातित्थावणा । अवठितअतित्थावणाए उवरिहुत्तीए उक्कस्समाणीए निक्खेवो वइढति जाव अणंता फडगा सेसत्ति।"
POSEDGE
O SSION
Page #761
--------------------------------------------------------------------------
________________
पवर्तना
बालिकामात्रस्थितिगतान्येव स्पर्धकानि । कियान् पुनरुत्कृष्टो निक्षेपविषय इति चेद् ,उच्यते-बन्धावलिकायामतीतायां समयाधिकावलि-ics कर्मप्रकृतिः १६ काबाधागतानि स्पर्धकानि व्यतिरिच्य शेषाणि सर्वाण्यपि निक्षेपविषयः । तथाहि-अबाधागतानि स्पर्धकानि नोद्वर्त्यन्ते । उद्वर्त्य- उद्वर्तनाऽ
मानानि च समयमात्रस्थितिगतानि स्पर्धकानि न तत्रैव निक्षिपति । आवलिकामात्रगतानि त्वतीत्थापना । ततो बन्धावलिकायामतीतायां समयाधिकावलिकागतानि अबाधागतानि च स्पर्धकानि व्यतिरिच्य शेषाणि सर्वाणि निक्षेपविषयः । संप्रत्यत्रैवाल्पबहुत्वमु
करणे । १७च्यते-तत्र सर्वस्तोको जघन्यनिक्षेपः,तस्यावलिकासत्कासंख्येयभागगतस्पर्धकमात्रत्वात् । ततोऽतीत्थापनाऽनन्तगुणा, निक्षेपविषयस्प-१६
धकेभ्य आवलिकामात्रस्थितिगतानां स्पर्धकानामनन्तगुणत्वात् । एवं सर्वत्राप्यनन्तगुणता स्पर्धकापेक्षया द्रष्टव्या । तत उत्कृष्टो निक्षे- | पोऽनन्तगुणः । ततोऽपि सर्वोऽनुभागो विशेषाधिकः । तदेवमुक्तानुभागोद्वर्तना । संप्रत्यनुभागापवर्तनामतिदेशेनाह-एवं 'ओव्वट्टणाईओ' । एवमुद्वर्तनाप्रकारेणापवर्तनाप्यनुभागविषया वक्तव्या, केरलमादित आरभ्य । तद्यथा-प्रथमं स्पर्धकं नापवर्त्यते, नापि द्वितीयम् , नापि तृतीयम् । एवं तावद्वाच्यं यावदुदयावलिकामात्रस्थितिगतानि स्पर्धकानि भवन्ति । तेभ्य उपरितनानि तु स्पर्धकान्यप| वर्त्यन्ते । तत्र यदोदयावलिकात उपरि समयमात्रस्थितिगतानि स्पर्धकान्यपवर्तयति तदा समयोनावलिकात्रिभागद्यगतानि स्पर्ध
कान्यतिक्रम्याधस्तनेष्वावलिकासत्कसमयाधिकत्रिभागगतेषु स्पर्धकेषु निक्षिपति । यदा तूदयावलिकाया उपरि द्वितीयसमयमात्रस्थिति| गतानि स्पर्धकान्यपवर्तयति तदा प्रागुक्ताऽतीत्थापना समयोनावलिकात्रिभागदयप्रमाणा समयमात्रस्थितिगतैः स्पर्धकैरधिकावगन्तव्या। निक्षेपस्तु तावन्मात्र एव । एवं समयसमयवृद्धयाऽतीत्थापना तावद् वृद्धिमुपनेतव्या यावदावलिका परिपूर्णा भवति । ततः परमतीत्थापना सर्वत्रापि तावन्मात्रैव, निक्षेपस्तु वर्धते । एवं नियाघाते सति द्रष्टव्यम् । व्याघाते पुनः अनुभागकण्डक समयमात्रस्थितिग-1
Page #762
--------------------------------------------------------------------------
________________
| तस्पर्धकन्यूनमतीत्थापना द्रष्टव्या। कण्डकमानं समयमात्रन्यूनत्वं च यथा पाक् स्थित्यपवर्तनायामुक्तं तथात्रापि द्रष्टव्यम् । अत्राल्पब-12 | हुत्वमुच्यते-सर्वस्तोको जघन्यनिक्षेपः। ततो जघन्यातित्यापनाऽनन्तगुणा । ततो व्याघातेऽतीत्थापनाऽनन्तगुणा । तत उत्कृष्टमनुभागकण्डकं विशेषाधिकम्, तस्य समयगतैः स्पर्धकैरतीत्थापनातोऽधिकत्वात् । तत उत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वोऽ- नुभागो विशेषाधिकः ॥७॥ | (उ०)-तदेवमुक्ता स्थित्यपवर्तना, साम्प्रतमनुभागोद्वत्तनापवर्तने वाच्ये, तत्रादावनुभागोद्वर्तनामाह-चरम स्पर्धकं नोद्वय॑ते, | नापि द्विचरमादीनि, यावच्चरमात्स्पर्धकादधोऽनन्तानि स्पर्धकानि नोद्वय॑न्ते । यो जघन्यो निक्षेप आवलिकाया असङ्खयेयभागः सर्वो| परितनो या चावलिकामात्राऽतीत्थापना तत्स्थितिस्थानगतानि सर्वाण्यप्यनन्तानि स्पर्धकानि नोद्वय॑न्त इति रहस्यम् , किंतु तेभ्योऽव
टक्य-अधस्तादवतीर्य यानि स्पर्धकानि समयमात्रस्थितिगतानि लभ्यन्ते तान्युदर्तयति । तानि चोदावलिकामात्रस्थितिगतान्यनन्तानि | स्पर्धकान्यतिक्रम्योपरितनेष्वेवावलिकासत्कासङ्खयेयभागमात्रगतेषु स्पर्धकेषु निक्षिपति । ततोऽप्यधोऽवतीर्य यदा द्वितीयसमयमात्र|स्थितिगतानि स्पर्धकान्युर्त्तयति तदाऽऽवलिकामात्रस्थितिगतानि स्पर्धकान्यतिक्रम्योपरितनेषु समयाधिकावलिकासत्कासङ्ख्येयभाग| मात्रगतस्पर्धकेषु निक्षिपति । एवं यथा यथाऽधोऽवतीर्यते तथा तथा निक्षेपो वर्धमानः प्राप्यते । अतीत्थापना पुनः सर्वत्राप्यावलिकामा
त्रस्थितिगतान्येव स्पर्धकानि । कियान् पुनरुत्कृष्टो निक्षेपविषय इति चेत् , समयाधिकातित्थापनावलिकाऽवाधागतानि च मुक्त्वा शेषाणि | | स्पर्धकानि । तथाहि-अबाधागतानि स्पर्धकानि नोद्वय॑न्ते, उद्वर्त्यमानानि च समयमात्रस्थितिगतानि स्पर्धकानि न तत्रैव निक्षिप्य१७न्ते, आवलिकामात्रगतानि त्वतीत्थापना, तत एतदतिरिक्तानि सर्वाणि स्पर्धकान्युत्कृष्टनिक्षेपविषय इति । अत्रैवाल्पबहुत्वमुच्यते-सर्व
Page #763
--------------------------------------------------------------------------
________________
न
उद्वर्तनाऽ
करणे।
स्तोको जघन्यनिक्षेपः, तस्यावलिकासत्कासङ्खयेयभागगतस्पर्धकप्रमाणत्वात् । ततोऽतीत्थापनाऽनन्तगुणा, निक्षेपविषयस्पर्धकेभ्य आवकर्मप्रकृतिः/लिकामात्रस्थितिगतानां स्पर्धकानामनन्तगुणत्वात् । तत उत्कृष्टो निक्षेपोऽनन्तगुणः। ततोऽपि सर्वोऽनुभागो विशेषाधिक इति । तदेवमु
घातानुभागोद्वर्त्तना । अथानुभागापवर्तनामतिदिशन्नाह-'एवमपर्तनादितः'-एवमुद्वर्तनाप्रकारेणापवर्तनाऽप्यनुभागविषयावाच्या, केवलमा||१५४||
दित आरभ्य । तथाहि-प्रथमं स्पर्धकं नापवर्त्यते, नापि द्वीतीयम् , नापि तृतीयम् , एवं तावदभिधेयं यावदुदयावलिकामात्रस्थिति|गतानि स्पर्धकानि भवन्ति । तेभ्य उपरितनानि स्पर्धकान्यपवर्त्यन्ते । तत्र यदोदयावलिकात उपरि समयमात्रस्थितिगताति स्पर्धका
न्यपवर्तयति तदा समयोनावलिकात्रिभागद्यगतानि स्पर्धकान्यतिक्रम्याधस्तनेषु समयाधिकावलिकात्रिभागगतेषु स्पर्धकेषु निक्षिपति । | यदा तूदयावलिकाया उपरि द्वितीयसमयमात्रस्थितिगतनि स्पर्धकान्युद्वय॑न्ते तदा प्रागुक्तातीत्थापना समयमात्रस्थितिगतैः स्पर्धकरधिका भवति, निक्षेपस्तु तावानेव । एवं समयसमयवृद्धयाऽतीत्थापना तावत्प्रवर्धनीया यावदावलिका पूर्णा भवति । ततः परमतीत्था-1 पना सर्वत्रापि तावन्मात्रैव, निक्षेपस्तु वर्धते । एवं च निर्व्याघाते द्रष्टव्यम् । व्याघाते त्वनुभागकण्डकं समयमात्रस्थितिगतस्पर्धकन्यूनमतीत्थापना द्रष्टव्या । अत्राल्पबहुत्वमुच्यते-सर्वस्तोको जघन्यनिक्षेपः । ततो जघन्यातीत्थापनाऽनन्तगुणा । ततो व्याघातभाविन्यतीत्थापनाऽनन्तगुणा । तत उत्कृष्टमनुभागकण्डकं विशेषाधिकं, समयगतैः स्पर्धकैरतीत्थापनातोऽधिकत्वात् । ततः उत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वोऽनुभागो विशेषाधिकः ॥७॥
इदाणिं दोण्हवि अप्पाबहुगं सुत्तेण भण्णतिथोवं पएसगुणहाणिअंतरं दुसु जहन्ननिक्खेवो । कमसो अणंतगुणिओ दुसु वि अइत्थावणा तुल्ला ॥८॥
SOACCORRIERRICK
Page #764
--------------------------------------------------------------------------
________________
- वाघाएणणुभागकंडगमेक्काइ वग्गणाऊणं । उक्कस्सो णिक्खेवो ससंतबंधो य सविसेसो॥९॥
(चू०)—'योवं'-अप्पं अंतरं । ‘पदेसगुणहाणित्ति-एगिए ठितिए एगंमि पदेसगुणहाणिठाणंतरे फड़गाणि योवाणि । अहवा हपञ्चतितफड़गस्स एगंमि अणुभागद्गुणहाणिठाणंतरे अणुभागा सव्वथोवा । 'दसु
पणणिक्खेवो कमसो अणंतगुणय'त्ति-उव्वदृणाए ओब्वट्टणाए य जहण्णतो णिग्वेवो दोण्ह वि तुल्लो अणंतहै गुणो । 'दुसु वि अतित्थावणा तुल्ल'त्ति-ततो उव्वदणाणं (ओवद्दणाणं) अतित्थावणा दोण्ह वि तुल्ला अणंत-12
गुणा । 'वाघाएणणुभागकंडगं एक्काए वग्गणाए ऊणं-वाघातेण जं उक्कोसगअणुभागकंडगं तं एकाए वग्गणाए. IN ऊणं ऊक्कोसिया अतित्थावणा अणंतगुणा । 'उक्कोसो णिक्ववोत्ति ततो उव्वदृणतोवद्दणाणं उकस्सतो णिक्खे-१५
वो दोण्हवि तुल्लो विसेसाहितो 'स संतबन्धोय सविसेसोत्ति-ततो संतकम्मेणं सह अणुभागबन्धो विसेसाहितो॥
(मलय०) संप्रति द्वयोरप्युद्वर्तनापवर्तनयोरल्पबहुत्वं सूत्रकृत्प्रतिपादयति–'थोवं' ति । एकस्यां स्थितौ यानि स्पर्धकानि तानि | क्रमशः स्थाप्यन्ते । तद्यथा-सर्वजघन्यं रसस्पर्धकमादौ, ततो विशेषाधिकरसं द्वितीयम् , ततो विशेषाधिकरसं तृतीयम् , एवं यावत्स-2 र्वोत्कृष्टरसमन्ते । तत्रादिस्पर्धकादारभ्योत्तरोत्तरस्पर्धकानि प्रदेशापेक्षया विशेषहीनानि विशेषहीनानि, अन्तिमस्पर्धकादारभ्य पुनरधोऽधः | क्रमेण प्रदेशापेक्षया विशेषाधिकानि विशेषाधिकानि । तेषां मध्ये एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा यत्स्पर्धकजातं तत् । १. सर्वस्तोकम् । अथवा स्नेहप्रत्ययस्पर्धकस्यानुभागद्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा यदनुभागपटलं तत्सर्वस्तोकम् । ततः 'दुसु' त्ति
द्वयोरप्युद्वर्तनापवर्तनयोर्जघन्यो निक्षेपोऽनन्तगुणः, स्वस्थाने तुल्यः । तत्र यद्यप्युद्वर्तनायामावलिकाऽसंख्येयभागगतानि स्पर्धकानि |
Page #765
--------------------------------------------------------------------------
________________
| निक्षेपः,अपवर्तनायां समयाधिकावलिकात्रिभागगतानि स्पर्धकानि, तथाप्यादिमस्थितिषु स्पर्धकानि स्तोकान्येव प्राप्यन्ते, अन्तिमस्थिकर्मप्रकृतिः | तिषु प्रभूतानीति स्पर्धकसंख्यापेक्षया द्वयोरपि निक्षेपस्तुल्यः । एवमतीत्थापनायामुत्कृष्टनिक्षेपेऽपि च भावनीयम् । क्रमश इति च उद्वर्तनाऽ| सकलगाथापेक्षया योजनीयम् । ततो द्वयोरप्यतीत्थापना व्याघातबाह्याऽनन्तगुणा, स्वस्थाने तु परस्परं तुल्या । ततः 'वाघाएण'इत्यादि
पवर्तना व्याघातेन यदुत्कृष्टमनुभागकण्डकमेकया वर्गणया-एकसमयमात्रस्थितिगतस्पर्धकसंहतिरूपयोनं, एषोत्कृष्टाऽतीत्थापना साऽनन्तगुणा |
करणे। है तत उद्वर्तनापवर्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु परस्परं तुल्यः । ततः 'ससंतबंधो य सविसेसो त्ति-पूर्वबद्धोत्कृष्टस्थितिकहानुभागेन सहोत्कृष्टस्थित्यनुभागबन्धो विशेषाधिक इति ।। ८-९॥ | (उ०)-सम्प्रति द्वयोरप्युद्वर्तनापवर्तनयोरल्पबहुत्वं सूत्रकृदाह-एकस्यां स्थितौ यानि स्पर्धकानि तानि क्रमेण स्थापयित्वा गण्य
न्ते । तथाहि सर्वजघन्यं रसस्पर्धकमादौ, ततो विशेषाधिकरसं द्वितीयम् ,ततोऽपि विशेषाधिकरसं तृतीयम् ,एवं यावत्सर्वोत्कृष्टरसमन्ते । | तत्रादिस्पर्धकादारभ्योत्तरोत्तरस्पर्धकानि प्रदेशापेक्षया विशेषहीनानि, अन्तिमस्पर्धकादारभ्य पुनरधोऽधः क्रमेण प्रदेशापेक्षया विशेषाधिकानि । एतेषां मध्ये एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा वर्तमानं स्पर्धकपटलं सर्वस्तोकम् । अथवा प्रागुक्तस्य स्नेहप्रत्ययस्पर्धकस्यानुभागद्विगुणवृद्धयन्तरेऽनुभागद्विगुणहान्यन्तरे वा यदनुभागकदम्बकं तत्सर्वस्तोकम् । ततो 'दुसु' त्ति-द्वयोरप्युद्वर्तनापवर्तनयोजघन्यो निक्षेपोऽनन्तगुणः, स्वस्थाने तु तुल्यः । यद्यप्युदर्तनायां जघन्यो निक्षेप आवलिकाऽसङ्ख्थेयभागगतस्पर्धकपटलप्र-19 ॥१५॥ माणोऽपवर्तनायां च समयाधिकावलिकात्रिभागगतस्पर्धकजातमानस्तथाऽप्यादिमस्थितिषु स्तोकान्येव स्पर्धकानि लभ्यन्ते, अन्तिमस्थितिषु च प्रभूतानीति स्पर्धकसङ्ख्यापेक्षया द्वयोरपि निक्षेपस्य तौल्यमविरुद्धम् । इयमेव भावनाऽतीत्थापनायामुत्कृष्टनिक्षेपेऽपि च
GROACCIRCORPICS
Page #766
--------------------------------------------------------------------------
________________
CARRI
| विधेया । 'क्रमशः' इति चाद्यापेक्षया योजनीयम् , न तु योस्तुल्यत्वेनाभिमतयोर्मध्ये । ततो द्वयोरप्यतीत्थापना व्याघातबहिर्भूताऽनन्त-
11 | गुणा, स्वस्थाने तु वे अपि परस्परं तुल्ये । ततो व्याघातेनोत्कृष्टातीत्थापनात्वेनोपजायमानं यदनुभागकण्डकमेकया वर्गणया-एक
समयमात्रस्थितिगतस्पर्धकसंहतिरूपयोनं तदनन्तगुणम् । तत उद्वर्त्तनापवर्त्तनयोरुत्कृष्टो निक्षेपो विशेषाधिकः, स्वस्थाने तु द्वावप्युत्क| टनिक्षेपौ परस्परं तुल्यौ । ततः ससद्वन्धः-पूर्वबद्धोत्कृष्टस्थित्यनुभागसत्कर्मसहित उत्कृष्टस्थित्यनुभागबन्धः सविशेषो विशेषाधिकः, समयाधिकातीत्थापनावलिकागतैः पूर्वबर्बध्यमानैश्च स्पर्धकैरधिकत्वात् ।। ८-९॥
इदाणी उब्वदृणोब्बद्दणाणं कालणियमो दव्वणियमो य कीरति__ आबंधा उक्कड्ढइ सव्वहितोकड्ढणा ठिइरसाणं । किट्टीवजे उभयं किट्टिसु ओवट्टणा एका ॥१०॥
(चू०)–'आयन्धा' इति-जाव बन्धो अत्थि ताव 'उक्कडति' उवदे॒ति । 'सव्वहितोकड्डणा'ति बंधकाले अबधकाले य उक्कडणा भवति 'ठिहरसाणं'ति-ठितिअणुभागाणं । अहवा 'आबन्धा उक्कड्डई'ति-जावतितो बन्धो तावति तस्स संतकम्मस्स उबट्टणा, उवरिल्लसंतकम्मस्स ठितिअणुभागुब्बट्टणा णत्थि । 'सव्वहितोकड्डण' ति बन्धमाणहेट्टउपरउ व द्वितिअणुभागाणं ओवट्टणा भवति। 'किदिवजे उभयंति-किट्टीकतं दब्बं मोत्तूण उभयं' त्ति-उव्वद्दणओव्वदृणाओ भवंति । किट्टीसु'-किट्टीकयदव्वेसु उब्वट्टणा णवरिं,उब्बट्टणा णत्थि। उब्वहणतोवट्ट-|| णकरणा सम्मत्ता ॥१०॥ (मलय०)-संप्रत्युद्वर्तनापवर्तनयोः कालनियमं विषयनियमं च प्रतिपादयति—'आबंध'त्ति । आ बन्धात्-बन्धं यावद् उत्कर्षयति,
E NDRIODDA
Page #767
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः | ॥ १५६ ॥
यावद्वन्धस्तावदुद्वर्तना भवति, परतो न भवतीत्यर्थः । तथा सर्वत्र बन्धकरणकालेऽबन्धकाले वाऽपकर्षणा- अपवर्तना स्थितिरसानां-स्थित्यनुभागानां प्रवर्तते, एष कालनियमः, अथवा आबन्धादिति यावन्मात्रस्थितिबन्धस्तावन्मात्रस्य स्थितिसत्कर्मणः स्थित्युदर्तना| नुभागोद्वर्तना चोपजायते । उपरितनस्य कर्मणः स्थित्यनुभागोद्वर्तना न भवति । अपकर्षणा-अपवर्तना पुनः सर्वत्र बन्धप्रमाणादर्वाक् परतो वा स्थित्यनुभागयोः प्रवर्तते । तथा किट्टीकृतवर्जे कर्मदलि के उभयम् - उद्वर्तनापवर्तनारूपं भवति । किट्टीकृते त्वपवर्तनैव केवला, नोद्वर्तनेति । एष विषयनियमः ॥ १० ॥
।। इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुहूर्त नापवर्तने समाप्ते ||
(उ०)–सम्प्रत्युद्वर्त्तनापवर्त्तनयोः कालनियमं चाह - आबन्धात् - बन्धं यावदुत्कर्षयति, याबद्बन्धस्तावदेवोद्वर्त्तना भवति न परतोऽपीत्यर्थः । तथा सर्वत्र बन्धकालेऽबन्धकाले वाऽपवर्त्तना स्थितिरसानां प्रवर्तते, कालनियमोऽयम् । यद्वा आबन्धादिति यावन्मात्रः स्थितिबन्धस्तावन्मात्रस्य स्थितिसत्कर्मणः स्थित्युद्वर्त्तनानुभागोद्वर्त्तना च भवति, उपरितनस्य तु न भवति । अपकर्षणा - अपवर्तना पुनः सर्वत्र बन्धप्रमाणादव परतो वा स्थित्यनुभागयोर्भवतीत्यर्थः । तथा किट्टीकृतवजें कर्मदलिके उभयम् - उद्वर्तनापवर्तनालक्षणं भवति, किट्टीकृतेषु तु कर्मस्वपवर्तनैव केवला प्रवर्तते नोद्वर्तनेति विषयनियमोऽयम् ॥ १० ॥
इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुद्वर्त्तनापर्तने समाप्ते || इति उद्वर्त्तनापवर्त्तने समाप्ते ॥
उद्वर्तनाऽपवर्तना
करणे ।
||| १५६ ॥
Page #768
--------------------------------------------------------------------------
________________
Dदद
___ नमोत्थु णं समणस्स भगवओ महावीरस्स। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसूरीश्वरगुरुभ्यो नमः ।
कर्मप्रकृतौ उदीरणाकरणम् । इदाणी उदीरणाकरणं भण्णति । तत्थ इमे अत्याहिगारा । तं जहा-लवखणं, भेदो, सादिअणादिपरूवणा, | सामित्तं, पगतिठाणसमुक्कित्तणा, तस्साभित्तमिति । लक्खणभेदणिरूवणत्थं भण्णति
जं करणेणोकड्डिय उदए दिज्जइ उदीरणा एसा। पगइठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥ ___ (चू०)-पुवढेण लक्खणं भणियं, बिइएण भेओ। 'ज'इति-पाउग्गं दव्वं, 'करणेण'-संकिलेसविसोहिजोग-15 करणेण, 'उक्कड्डिय'-उव्वट्टित्तु उदयसमए पक्खिप्पइ, 'उदीरणा एसा'-उदीरणा वुच्चति । 'पगतिट्टिइअणुभागपएसमूलुत्तरविभाग'त्ति। तस्स इमे भेदा-पगतिउदीरणा, ठितिउदीरणा, अणुभागउदीरणा, पदेसउदीरणा य। | एक्केक्का दुविहा-मूलपगतीउदीरणा, (उत्तरपगतीउदीरणा) य । मूलपगतिउदीरणा अट्टविहा-णाणावरणादि। उत्तरपगतिउदीरणा अट्ठावण्णुत्तरसतभेदा-आभिणिबोहियणाणावरणादि ॥१॥
Page #769
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ १ ॥
_ ( मलय ० ) - तदेवमुक्ते उद्वर्तनापवर्तने । सम्प्रत्युद्देशक्रमेणोदीरणा वक्तव्या । तत्र चैतेऽर्थाधिकाराः । तद्यथा-लक्षणं, भेदः, साथनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्र प्रथमतो लक्षणभेदयोः प्ररूपणार्थमाह- 'जं'ति । अत्र पूर्वा| र्धेन लक्षणमभिहितमुत्तरार्धेन तु भेदः । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञकेन वीर्यविशेषेण कषायसहितेनासहितेन वा उदयावलिका बहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते - उदद्यावलिकायां प्रक्षिप्यते एषोदीरणा । उक्तं च-" उदयावलियबाहिरिल्लटिईर्हितो कसायसहिरणं असहिष्ण वा जोगसन्नेण करणेणं दलियमाकढिय उदयावलियाप पत्रेसणं उदीरणत्ति । सा च किंभूता ? इत्यत आह- 'प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा' । प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृतिभिरुत्तरप्रकृतिभिश्च कृत्वा विभागो भेदो यस्याः सा तथा । इदमुक्तं भवति - सोदीरणा चतुर्विधा, तद्यथा-प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । एकैकापि द्विधामूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा ॥ १ ॥
(उ०)—तदेवमुक्ते उद्वर्तनापवर्तने, अथोद्देशक्रमागतोदीरणा वक्तव्या । तत्र चैतेऽर्थाधिकाराः-लक्षणं, भेदः, साद्यनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्रादौ लक्षणभेदप्ररूपणार्थमाह- अत्र पूर्वार्धन लक्षगमुत्तरार्धेन च भेदोऽभिधीयते । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञवीर्यविशेषेण कषायसहितेन वा तद्रहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते उदयावलिकायां प्रक्षिप्यते एपोदीरणा । सा चतुर्विधा । तथाहि प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । पुनरेकैका द्विविधा - मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा उत्तर प्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा तथा चाह - 'प्रकृतिस्थित्यनुभाग प्रदेशमूलोत्तरविभागा' प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृत्युत्तर प्रकृतिभेदैश्व
aharas
प्रकृत्युदीरणा
॥ १ ॥
Page #770
--------------------------------------------------------------------------
________________
aa
| कृत्वा विभागो यस्याः सा तथा । यद्यप्युदीरणायामुदय समकक्षतया प्रकृतीनां द्वाविंशं शतं कर्मस्तवटीकादायुक्तम्, इह त्वष्टपञ्चाशं शतं, तथापि तत्र बन्धनादीनां पृथम विवक्षा, इह तु पृथग्विवक्षेति न दोष इति भावनीयम् ॥ १॥
तत्थ पढमं मूलपगतीउत्तरपगतीणं उदीरणा भण्णति । तत्थ पढमं ताव एतेसिं चैव मूलत्तरपगतीणं सादिअणादिपरूवणा भण्णति
मूलपगई पंचह तिहा दोन्हं चउव्विहा होइ । आउस्स साइ अधुवा दसुत्तरसउत्तरासिं पि ॥ २ ॥
(०) — 'मूलपगईसु'त्ति । मूलपगतिसु पगतिउदीरणा पंचन्हं तिविहा- णाणावरणदंसणावरणणामगोयअन्तराइयाणं एतासिं पंचन्हं मूलपगतीणं पगतिउदीरणा तिविहा भवति -अणादिता, धुवा, (अधुवा य) । कहं ? भण्णइ - णाणावरणदंसणावरणअंतरातिताणं खीणकसायस्स समयाहिया आवलिया सेसा ताव सव्वजीवाणं धुवा उदीरणा तम्हा अणादिता । धुवा अभवियाणं, अधुवा भवियाणं । णामगोयाणं जाव सजोगिचरिमसमउ ताव सव्वेसिं धुवा उदीरणा तम्हा अणादिता, धुवाधुवा पुत्र्वत्ता । 'दोन्हं चउग्विहा होति' । दोण्हं ति-वेयणिताणं (मोहणीयाणं) सादियादि चउव्विहा । कहं ? भण्णइ - वेदणितस्स जाव पमत्तो ताव उदीरणा, परउ णत्थि । मोहणीयस्स जाव सुहुमरागो ताव उदीरणा, परतो णत्थि । ततो परिवड माणाणं सादिआ । तं ठाणमपत्तपुवस्स अणादिता, धुवाधुवा पुवृत्ता । 'आउस्स साइ अधुवा' - आउगस्स सादितअधुवा एव । कहं ? भण्णइ-अंते णियमा उदीरणा णत्थित्ति काउं । मूलपगतिअहिगारे उत्तरपगतीणमवि णिहेसं करेति लाघवत्थं । 'दसुत्तरसउत्त
♡♡ BAS
Page #771
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥ २ ॥
yam
रासिंपि त्ति- दसुत्तरस्स उत्तरपगतिस्तस्स सादितअधुवा एव उदीरणा । कहं ? भण्णइ-अधुवोदयत्तातो । कयरं दसुत्तरं पगतिसतं ? भण्णइ-पंचणाणावरणा चत्तारि दंसणावरण मिच्छत्तं तेजतिगसत्तगं वण्णातिवीस अगुरु| लहुगं थिराधिरसुभासुभा णिमेण पंचअंतरातिगाए ततो अडयालीसं मोत्तूणं सेसं दसुत्तरं पगतिसतं ॥ २ ॥ (मलय ० ) - तदेवमुक्तौ लक्षणभेदौ । सम्प्रति साद्यनादिप्ररूपणा कर्त्तव्या । सा च द्विधा - मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयामाह - 'मूलपगईसु 'ति । मूलप्रकृतिषु मध्ये पञ्चानां मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा 'त्रिधा' - त्रिप्रकारा, तद्यथा - अनादिधुवाऽधुवा च । तथाहि ज्ञानावरणदर्शनावरणान्तरायाणां यावत् क्षीणमोहगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरगाऽवश्यंभाविनी । नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । तत एषामनादिरुदीरणा, ध्रुवाऽभव्यानां, अध्रुवा भव्यानाम् । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्घुवाऽध्रुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकं यावत् न परतः । ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः ध्रुवाधुवे पूर्ववत् । आयुषः पुनरुदीरणा सादिरध्रुवा च । तथाहि - आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोध्रुवा, पुनरपि परभवोत्पत्तिप्रथमसमये प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतिषु तां चिकीर्षुराह - 'दसुत्तरसउत्तरासिं पि,' सादिरध्रुवा चेत्यनुवर्तते । उत्तरासामपि उत्तरप्रकृतीनामपि - दशोत्तरशतसंख्यानां पञ्चविधज्ञानावरणदर्शनावरणचतुष्टयमिथ्यात्वतैजस सप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाष्टाचत्वारिंशद्वर्जानां सर्वशे
2555a8
प्रकृत्युदी
रणा
॥ २ ॥
Page #772
--------------------------------------------------------------------------
________________
RSS
पप्रकृतीनामित्यर्थः । उदीरणा द्विधा, तद्यथा-सादिरधुवा च । सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥ * (उ०)-तदेवमुक्तौ लक्षणभेदौ, अथ साधनादिप्ररूपणा कर्तव्या । सा च द्विधा-मूलोत्तरप्रकृतिविषयभेदात् । तत्र प्रथमतो मूल13 प्रकृतिविषयां तामाह-मूलप्रकृतिषु मध्ये पश्चानां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा 'त्रिधा'-त्रिप्रकारा, तद्यथा
अनादिर्धवाऽधुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकाबलिका नावशिष्यते, नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनीति अनादिरेपामुदीरणा । धुवाऽभव्यानां, अधुवा भव्याना| मिति । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽधुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं याव-13 शादीरणा, न परतः । मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावन्न परतः। ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशा
तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । आयुषः पुनरुदीरणा सादिरध्रुवा च । तथाहि-आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोऽध्रुवा, परभवोत्पत्तिप्रथमसमय एव च भूयः प्रवर्तते ततःसादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । अथोत्तरप्रकृतिपु तां विधित्सुराह-'दसुत्तर' इत्यादि, उत्तरासामप्युत्तरप्रकृतीनामपि, दशोत्तरशतसंख्यानां-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाप्टचत्वारिंशद्वर्जसर्वशेषप्रकृतीनामित्यर्थः, उदीरणा सादिरधुवा च, सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥
इदाणं उत्तरपगतीणं सादिअणादिपरूवणत्थं भणतिमिच्छत्तस्स चउद्धा तिहाय आवरणविग्घचउदसगे । थिरसुभसेयर उवघायवज्जधुवबंधिनामे य ॥३॥
PCOMITRA
ROHSINGS
Page #773
--------------------------------------------------------------------------
________________
रणा
(चू०) 'मिच्छत्तस्स चउद्धा' इति-मिच्छत्तस्स सादिआदि चउब्विहा उदीरणा । कह? भण्णइ-पढमसम्मत्तं कर्मप्रकृतिः उप्पाएमाणस्स उदीरणा णत्थि ततो पुणो परिवडमाणस्स सादिया। तं ठाणमपत्तपुवस्स अणादिता, धुवाधुवा प्रकृत्युदी
पुवुत्ता। 'तिहा य आवरणविग्घचोद्दसगेति, तिहा इति-अणादितधुवअधुवा। कहं ? भण्णइ-पंचणाणाव-12 ॥३॥
रण चत्तारि सणावरण पंच अन्तराइयाणं एतासिं चोद्दसण्हं पगतीणं जाव खीणकसातो ताव हेढिल्ला णियमा १५. उदीरगा तम्हाऽणादिता, धुवाधुवा पुव्वुत्ता। 'थिरसुभसेतर उवघायवजधुवबन्धिनामेय'त्ति, थिरसुभसेतरेत्ति
सपडिवक्खा अथिरअसुभसहिता, उवघातवज्जधुवबन्धिणामा-उपघातं मोत्तूणं सेसा णामम्मि धुवबन्धिणो | सव्वे गहिता । के ते? भण्णइ-तेजतिगसत्तगं वण्णादिवीस अगुरुलहुगं णिम्मेणमिति एतासि पि तेत्तीसाए धुवपगतीणं अणादितधुवअधुवा एव उदीरणा । कहं ? भण्णइ-जावसजोगिचरिमसमतो ताव सव्वेसि धुवो एव उदयो तम्हा अणादिता, धुवाधुवा पुच्चुत्ता ॥३॥ ___ (मलय०)-'मिच्छत्तस्स'ति-मिथ्यात्वस्योदीरणा चतुर्धा, तद्यथा-सादिरनादिर्बुवाऽधुवा च । तत्र सम्यक्त्वं प्रतिपद्यमानस्योदीरणा मिथ्यात्वस्य न भवति, उदयाभावात् । सम्यक्त्वात्प्रतिपतितस्य मिथ्यात्वं गतस्य पुनरपि भवति ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य त्वनादिः, अभव्यानां ध्रुवा, भव्यानामधुवा । तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रकतीनामुदीरणा त्रिप्रकारा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासां प्रकृतीनां धुवोदयत्वादनादिरूदीरणा, अभव्यानां ध्रुवा, भव्यानां तु क्षीणमोहगुणस्थानके आवलिकाशेषे व्यवच्छेदभावादध्रुवा। तथा स्थिरशुभे सेतरे-अस्थिराशुभसहिते तयोः, उपधातं वर्ज-15
DISCNRSSDNESDESHDANCE
Page #774
--------------------------------------------------------------------------
________________
प्रकृतेर्नामानि ज्ञाना० दर्श० विघ्नानाम् नामगोत्रयोः वेदनीयस्य मोहस्य
"
आयुषः
GOSCORC
प्रकृत्युदीरणायां साद्यादिभंगयत्रम् मूलमकृतिषु सादिः अधुवा अनादिः
ध्रुवा भव्यानाम् १२ मेसमयाधिकाव-शेषयावत् अभव्यानाम्
त्रयोदशचरमसमयं यावत् अप्रमतात्प्रतिपतताम्
सादिस्थानमप्राप्तानां ११ तःप्रतिपतताम् भवप्रथमसमये प्रवर्त्तमा- | भवान्त्यावलिनत्वात्
कायामभवनात्
उत्तरप्रकृतिषु सम्यक्त्वात् प्रतिपतताम् भव्यानाम्
सम्यक्त्वाप्राप्तानां (अनादिमिथ्यादृशां)
अभव्यानाम् १२ मे समया-1
ध्रुवोदयत्वात् (विच्छेधिकावशेष व्यवच्छेदात्
दात्प्राक्) १३ मेव्यवच्छेदात् अधूवोदयत्वात् । अध्रुवोदयत्वात् ।
PRODCORG
मिथ्यात्वस्य शाना०५-दर्श०४-विघ्न०५
रूपाणाम् (१४) स्थिर-अस्थिर-शुभ-अशुभ-तै०७वर्णादि २०-अगु० निर्माणानाम् ३३ शेषाणाम् (११०)
-
Page #775
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
118 11
Na
saksa
यित्वा शेषनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा, तद्यथा - अनादिधुवाधुना च । तत्रानादित्वं ध्रुवोदयत्वात् । ध्रुवाभव्यानां, अनुवा भव्यानां सयोगिकेवलिचरमसमये व्यवच्छेदमाचात् । शेषाणां चाभ्रुवोदयानां दशोत्तरशतसंख्यानामध्रुवोदयत्वादुदीरगा सादिः अनुवाच प्रागेव ॥ ३ ॥
( उ० ) - मिथ्यात्वस्योदीरणा चतुर्विधा, तद्यथा - सादिरनादिधुवाऽध्रुवाच । तत्र सम्यक्त्वमतिपत्तौ मिथ्यात्वस्यो दयाभावान्नोदीरणा, ततः पतित्वा मिथ्यात्वपाप्त पुनरपि भवति ततोऽसौ सादिः सम्यक्त्वमप्राप्तस्यानादिः अभव्यानां ध्रुवा, भव्यानामध्रुवा । तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रकृतीनामुदीरणा त्रिप्रकाराऽनादिवाऽध्रुवा चेति । तथाहि एतासां ध्रुवोदयत्वादनादिरुदीरणा, अभव्यानाश्रित्य ध्रुवा, भव्यानां तु क्षीगमोहगुणस्थानके आवलिकाशेषे व्यवच्छेदादध्रुवा । तथा स्थिरशुभे सेतरे - अस्थिराशुभसहिते, तयोर्विशेषणस्य परनिपात आर्पत्यात्, उपघातवर्जानां शेपनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादि | विंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा - अनादिध्रुवाभुवा चेति । तत्रानादित्वं ध्रुवोदयत्वात्, ध्रुवाडभव्यानां, अनुवा भव्यानां, सयोगिकेवलिचरमसमये व्यवच्छिद्यमानत्वात् ॥ ३ ॥
इदाणि सात्तिं ति दारं मूलपगतीणं उत्तरपगतीण य । तत्थ मूलपगतीणं तावघणं छमत्था उदीरगा रागिणो य मोहस्स । तइयाऊण पमत्ता जोगंता उति दोपहं च ॥४॥
(चू० ) - 'घातीणं' - घातिपगतीणं छउमत्था उदीरगा सच्वे छउमत्था उदीरेंति । 'रागिणो य मोहस्स' त्ति-जे रागिणी छउमत्था सव्वे ते मोहस्स उदीरगा, सब्वे छउमत्था ण उदीरंतित्ति दंसेति । 'ततियाऊणपमत्तं 'ति-वेय
प्रकृत्युदी
रणा
118 11
Page #776
--------------------------------------------------------------------------
________________
|णियआउगाणं सव्वे पमत्ता जीवा उदीरगा, आउगस्स भयणा आवालयससे न उदारात । 'जोगता उत्ति दोण्हं च'-जोगस्स अन्तो जोगतो जाव जोगस्स अन्तो ताव णामगोयाणं सब्वे उदीरगा॥४॥ मूलप्रकृत्युदीरणा स्वामिनः
(मलय)-तदेवं कृता साधनादिप्ररूपणा। सम्पति मूलप्रकृत्यु-12
दीरणास्वामिनमाह-'घाईण'ति । घातिप्रकृतीनां-ज्ञानावरणदर्शनावर | ज्ञाना० दर्शना० विघ्नानाम् क्षीणमोहान्ताः
णान्तरायरूपाणां सर्वेऽपि छमस्थाः क्षीगमोहपर्यवसाना उदीरकाः ।। मोहनीयस्य दशमान्ताः
मोहनीयस्य तु रागिणः सरागाः-मूक्ष्मसंपरायपर्यवसाना उदीरकाः ।। वेदनीयस्य प्रमत्तान्ताः
तृतीयस्य वेदनीयस्यायुषश्च प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युआयुषः
अचरमावलिकप्रमत्तान्ताः दीरकाः। केवलमायुपः पर्यन्तावलिकायां नोदीरका भवन्ति । तथा नाम गोत्रयोः सयोग्यन्ताः
द्वयोर्नामगोत्रयोर्योग्यन्ताः-सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः ।
इतिशब्दो भिन्नक्रमो गाथापर्यन्ते योजनीयः, स च मूलप्रकृत्युदीरणापरिसमाप्तिद्योतको वेदितव्यः॥४॥ | (उ०)-तदेवं कृता साधनादिप्ररूपणा, अथ स्वामित्वप्ररूपणा कार्या। तत्र मूलप्रकृत्युदीरणास्वामिनमाह-घातिप्रकृतीनां ज्ञाना५ वरणदर्शनावरणान्तरायरूपाणां सर्वेऽपि छद्मस्थाः क्षीणमोहान्ता उदीरकाः। मोहनीयस्य तु रागिणो सूक्ष्मसंपरायान्ता उदीरकाः ।
तृतीयस्य वेदनीयकर्मण आयुषश्च प्रमत्ताः प्रमत्तगुणस्थानान्ताः सर्वेऽप्युदीरकाः। केवलमायुषः पर्यन्तावलिकायां नोदीरका भवन्तीति
दलदल
Page #777
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥ ५॥
MASC.X
| द्रष्टव्यम् । तथा द्वयोर्नामगोत्रयोर्योग्यन्ताः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः । इतिशब्दो भिन्नक्रमो गाथान्ते योजनीयः, स च मूलप्रकृत्युदीरणाभिधानपरिसमाप्तिद्योतकः ॥ ४ ॥
इदाणिं उत्तरपगतीणं भण्णइ
विग्घावरणधुवाणं छउमत्था जोगिणो उ धुवगाणं । उवघायस्स तणुत्था तणुकिट्टीणं तणुरागा ॥५॥
(०) - अंतरातियणाणावरणदंसणावरण चउक्का एते धुवा, एयासिं चोदसण्हं पगतीणं सव्वे छउमत्था उदीरगा । 'जोगिणो तु धुवगाणं ति, सहजोगेण जोगिणा, धुवगाणं ति-धुवोदतीणं तेतीसाए पुग्वृत्ताणं सव्वे जोगिणो उदीरगा । 'उवघायस्स तणुत्था' - उवघातस्स सरीरणामाए उदए वट्टमाणस्स सव्वे उदीरगा । 'तणुकिट्टीणं' तिसुहुमकिट्टीणं 'तणुगरागो' त्ति - चरिमावलिगं भोत्तृणं सव्वे सुहुमरागा उदीरगा ॥ ५ ॥
(मलय ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्युक्तः । साम्प्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह - 'विग्ध' त्ति । 'विग्घ' त्ति-अन्तरायं, ततोऽ| न्तरायपञ्चकज्ञानावरणपञ्चकदर्शनावरणचतुष्टय रूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सर्वे छंस्था उदीरकाः । तथा 'घुवगाणं' ति-नामध्रुवोदयानां त्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः - सयोगिकेवलिपर्यन्ता उदीरकाः । उपघातनाम्नस्तु तनुस्थाः शरीरस्थाः - शरीरपर्याप्त्या पर्याप्ता उदीरकाः । तनुकिट्टीनां सूक्ष्मकिट्टीनां, अर्थात् लोभसत्कानां तनुकरागाः - सूक्ष्मसम्पराया यावच्चरमावलिका न भवति तावदुदीरकाः ||५||
( उ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्यभिहितः, अथोत्तरप्रकृत्युदीरणास्वामिनमाह - विघ्नाः पञ्चाऽन्तरायप्रकृतयः, आवरणानि
52252252
प्रकृत्युदीरणा
॥ ५ ॥
Page #778
--------------------------------------------------------------------------
________________
ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणि, तेषां चतुर्दशानां ध्रुवोदयकर्मणां सर्वे छद्मस्था उदीरकाः। तथा 'धुवगाणं ति-नामध्रुवोदयानां | त्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः-सयोगिकेवलिपर्यन्ता उदीरकाः। उपघातनाम्नस्तनुस्थाः-शरीरपर्याप्त्या पर्याप्ता उदीरकाः। तनुकिट्टीनां-मूक्ष्मकिट्टीनामाल्लोभसत्कानां तनुकरागाः-मूक्ष्मसंपराया यावच्चरमावलिका न भवति तावदुदीरकाः॥५॥ तसबायरपज्जत्तग सेयर गइजाइदिट्टिवेयाणं । आऊण य तन्नामा पत्तेगियरस्स उ तणुत्था ॥६॥
(चू०)–'तसबादरपज्जत्तगा सेतर'त्ति। सपडिवक्खो तसथावरवादरसुहमपज्जत्तअपजत्त चत्तारि गतीतो Vएवं पंच जातीतो मिच्छदसणातितिण्णिदिट्टीतो तिणि वेदा चत्तारि आउगाणि, एतासिं पणुवीसाण पगतीणं | 'तण्णामा'-तण्णामा सव्वे उदीरगा। तं जहा-तसणामाए तसा। एवं सव्वे सरीरत्था वा अंतरगतीए वट्टमाणा वा उदीरगा। एवं सव्वेसिं भाणियव्वं । 'पत्तेगियरस्स उ तणुत्था'-पत्तेयसरीरणामाए साहारणसरीरणामाए य सव्वे सरीरोदए वट्टमाणा उदीरगा ॥६॥
(मलय०)-'तस' त्ति-त्रसबादरपर्याप्तानां सेतराणां सप्रतिपक्षाणां स्थावरमूक्ष्मापर्याप्तसहितानामित्यर्थः । तथा चतसृणां गतीनां, | पञ्चानां च जातीनां, तिसृणां दृष्टीनां-दर्शनानां मिथ्यादर्शनादीनां, त्रयाणां च वेदानां नपुंसकवेदादीनां, चतुर्णां चायुषा, सर्वसंख्यया | पञ्चविंशतिप्रकृतीनां यथास्वं तन्नामानस्तत्तत्मकृतिनामान उदीरकाः, तद्यथा-वसनाम्नस्त्रसाः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना उदीरकाः, एवं सर्वेषामपि भावनीयम्। तथा प्रत्येकनाम्न इतरस्य च साधारण नाम्नः तनुस्थाः-शरीरस्थाः शरीरपर्याप्या पर्याप्ता यथाक्रम
SECONDARODE
Page #779
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रकृत्युदी
रणा
॥६॥
प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः ॥६॥
(उ०) त्रसबादरपर्याप्तानां सेतराणां-सप्रतिपक्षाणां स्थावरसूक्ष्मापर्याप्तसहितानामित्यर्थः, तथा गतीनां चतसृणां, जातीनां पञ्चानां, | दृष्टीनां तिसृणां मिथ्यात्वसम्यक्त्वमिश्रदृष्टिलक्षणानां, वेदानां त्रयाणां, आयुषां च चतुणां, सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं | तन्नामानस्तत्तत्प्रकृतिनिष्पन्ननामान उदीरकाः, तथाहि-त्रसनाम्नस्त्रसाः, बादरनाम्नो बादराः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना | उदीरकाः। एवं सर्वेषामपि भावनीयम् । तथा प्रत्येकनाम्न इतरस्य च साधारणनाम्नस्तनुस्थाः शरीरपर्याप्या पर्याप्ता इत्यर्थः । यथा| क्रमं प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः ॥ ६॥
आहारग नरतिरिया सरीरदुगवेयए पमोत्तूणं । ओरालाए एवं यदुवंगाए तसजियाउं ॥७॥
(चू०)-'आहारगनरतिरिया' इति-अणाहारगाणं पडिसेहो कीरइ, आहरगाजे णरतिरिता 'सरीरदुगवेदएप | मोत्तूणं'-तत्थ वेउब्वियआहारसरीरवेदेण मोत्तृणं 'उरालिएत्ति-उरालियसरीरणामाए सव्वे उदीरगा। 'एवं तदु| वंगाए'-एमेव उरालितसरीरअङ्गोवंगणामाए, णवरि 'तसजियाओं-तसकाइगा उदिति ॥७॥ . (मलय०)-'आहारग' त्ति-ये नरा मनुष्यास्तियश्चश्व आहारका ओजोलोमप्रक्षेपाहारणामन्यतममाहारं गृह्णन्तस्ते औदारिकशरीरनाम्नः । उपलक्षणमेतदौदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्य चोदीरकाः, किं सर्वेऽपि ? नेत्याह-शरीरद्विकवेदकान् प्रमुच्य, शरीर| द्विकमाहारकवैक्रियलक्षणं तत्स्थान् परित्यज्य । ते हि नौदारिकशरीरनामोदये वर्तन्ते, तत्कथं तस्योदीरकाः स्युः । तथवमुक्तेन प्रकारेण 'तदुवंगाए' त्ति तदंगोपांगनाम्न औदारिकांगोपांगनाम्न उदीरका वेदितव्याः । केवलं ते त्रसकायिका एव, न स्थावराः,
|
Page #780
--------------------------------------------------------------------------
________________
GHOTOGGISIONkE
तेषां तदुदयाभावात् ॥७॥
(उ०) आहारका ओजोलोमप्रक्षेपाहाराणामन्यतमाहारग्राहिणो ये नरा मनुष्यास्तियश्चश्व । 'ओरालाए' ति-औदारिकशरीर15 नाम्नः, उपलक्षणादौदारिकबन्धनचतुष्टयस्यौदारिकसङ्घातनस्य च, उदीरकाः । किमविशेषेण सर्वेऽपि ? नेत्याह-शरीरद्विकमाहारकवैक्रिय
लक्षणं तद्वेदकान्-तत्स्थान् परित्यज्य । ते ह्यौदारिकशरीरनामोदय एव न वर्तन्त इति सुतरां न तदुदीरका इति त्यज्यन्ते । तथा एव
मुक्तप्रकारेण, 'तदुवंगाए' त्ति-तदङ्गोपाङ्गनाम्नस्तं एवोदीरका ज्ञातव्याः। केवलं ते त्रसजीवा एव, न स्थावरा अपि, तेषां तदुदयाभा५] वात् । उक्तं च-"'आहारी उत्तरतणु नरतिरि तब्वेयर पमोत्तण । उहीरति उरलं ते चेव तसा उबंग से ॥' अत्राहारीत्याहारक
| शरीरिणः, 'उत्तरतणु'त्ति-वैक्रियशरीरिणो देवान्भारकाँश्च नरतिरश्चोऽपि तद्वेदकान् प्रमुच्येति पूर्वार्धार्थः ॥ ७॥ 5 वेउव्विगाइ सुरनेरईया आहारगा नरो तिरिओ । सन्नी बायरपवणो य लद्धिपजत्तगो होजा ॥८॥ __ (चू०)-[आहारगा] वेउव्वितसरीरणामाए सब्वे सुरनेरतिगा उदीरगा आहारगा। अणाहारगे तु वेउब्विय
सरीरस्स उदयो णत्थि तेण आहारग्गहणं । 'णरो तिरितो वा सण्णी'-जो नरो तिरितो वेउब्वियसरीरलद्धी सो | उदीरेइ, सो णियमा सण्णी, असणीसु णत्थि। 'बायरपवणो यलद्वीपज्जत्तगो होजा'-बादरपवणोत्ति बादर| वाउक्कातितो, लद्विपज्जत्तगोत्ति णियमा लद्धीए पज्जत्तगो, उदीरेति । लद्विपजत्तगग्गहण वेउवितसरीरेण असंपुण्णो विरमइ ॥८॥
१.पञ्चसंग्रह उदीरणाकरणगाथा ७
CODEG D
Page #781
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
119 11
(मलय ० ) – 'वेउन्निगाए' त्ति-वैक्रियशरीरनाम्नः, उपलक्षणमेतद्वैक्रिय बन्धनचतुष्टयस्य वैक्रियसंघातस्य च सुरा नरयिका वा आहारका - ओजोलो माद्यन्यतममाहारं गृह्णन्तः, यश्च नरस्तिर्यङ् वा संज्ञी वैक्रियलब्धिमान्, यश्च बादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको - वैक्रियशरीरलब्ध्या पर्याप्तः, ते सर्वेऽप्युदीरकाः ॥ ८ ॥
( उ० ) — वैक्रियशरीरनाम्न उपलक्षणाद्वैक्रियबन्धनचतुष्टयस्य वैक्रियसङ्घातनस्य च सुरा नैरयिका वाऽऽहारका ओजोलोमान्यतमाहारग्राहिण आहारपर्याप्ता इतियावत्, यश्च नरस्तिर्यङ् वा संज्ञी वैक्रियलब्धि संपन्नो, यश्च बादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको वैक्रियशरीरलब्ध्या पर्याप्तो भवेत्ते सर्वेऽप्युदीरकाः ॥ ८ ॥
विगाए तल्ला पवणबायरं हिच्चा । आहारगाए विरओ विउव्वयतो पमत्तो य ॥९॥
(चू०) – वेउग्वितअंगोवंगणामाए विउच्चितसरीरतुलं । 'पवणवापरं हिचत्ति - बादरवाउक्कातितं मोत्तणं, तंमि णत्थि । 'आहारगाए विरओ विउब्वयंतो पमत्तोय' । आहारजातं (गाए) आहारसरीरणामाए, विरतो-संजतो, विउब्वयंतोत्ति-वेउग्विंयभावे वट्टमाणो, पमत्तों- पमायसहितो, उदीरेति नं आहारसरीरं ॥९॥
(मलय ० ) – 'वेउब्विउ' त्ति-वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या वेदितव्याः । ये वैक्रियशरीरनाश्न उदीरकाः प्रागुपदिष्टास्त एव वैक्रियाङ्गोपाङ्गनाम्नोऽपि वेदितव्या इत्यर्थः । किं सर्वेऽपि ? नेत्याह - बादरपवनं - बादरवायुकायिकं हित्वा-परित्यज्य शेषा द्रष्टव्याः । ' आहारगाए' इत्यादि - आहारकशरीरनाम्नो विरतः संयतस्तदाहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन् उदीरको भवति ।। ९ ।।
प्रकृत्युदीरणा
॥७॥
Page #782
--------------------------------------------------------------------------
________________
(उ०)--वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या जातव्याः, ये वैक्रिय नाम्न उदीरका उक्तास्ते एवास्यापि ज्ञेया | | इत्यर्थः । केवलं चादरपवनं-बादरवायुकायिक हित्वा-परित्यज्य शेषा द्रष्टव्याः। 'आहारगाए' ति-आहारकशरीरनाम्न उपलक्षणादा-13 हारकाङ्गोपाङ्गस्याहारकबन्धनस्याहारकसङ्घातस्य च विरत:-संयतः विकुर्वन्-आहारकशरीरं कुर्वन् प्रमत्तः-प्रमादभावमुपगतः सन्नुदीरको
भवति । उक्तं च-'आहारसत्तगस्स वि कुणइ पमत्तो विकुव्यता" ति ॥ ९॥ | छण्हं संठाणाणं संघयणाणं च सगलतिरियनरा । देहत्था पज्जत्ता उत्तमसंघयणिणो सेढी ॥१०॥
(चू०)-छण्हं संठाणाणं संघयणाणं सगलतिरियनरो-पंचिंदियतिरिक्खो मणुस्सो वा देहत्थो-सरीरणामाए | उदये वहमाणो 'पज्जत्तोत्ति-लद्धिए णियमा पज्जत्तो उदीरेति । एगवयणग्गहणा-एगो सब्वाणि संघयणसंठाणाणिन उदीरेति, जं चेव उदिणं तं चेव उदीरति। 'उत्तमसंघयणिणोसेढि'त्ति-वजरिसभसंघयणी सेढि पडि
वजति, सेससंघयणिणो न पडिवज्जंतित्ति णिदरिसेइ ॥१०॥ . A (मलय)-'छण्हति । सकलाः पञ्चेन्द्रियास्तिर्यश्चो मनुष्याश्च देहस्थाः-शरीरनामोदये वर्तमाना लब्ध्या पर्याप्ताः षण्णां संस्थानानां तषण्णां च संहननानामुदीरका भवन्ति । इहोदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषाम् । ततो यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति
तत्तदोदीर्यते, नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहननिनो-वज्रर्षभनाराचसंहननिनः श्रेणिः-क्षपकश्रेणिर्भवति, न शेषसंहननिनः, तेन | क्षपकश्रेणिं प्रतिपन्ना वज्र भनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ।।१०।।
१. पञ्चसंग्रह उदीरणाकरणगाथा ९
kaROORष्ट
Page #783
--------------------------------------------------------------------------
________________
DATE
रणा
K (उ०)-सकलाः पञ्चेन्द्रियास्तिर्यश्चो नराश्च शरीरपर्याप्त्या पर्याप्ता देहस्थाः-शरीरनामोदये वर्तमानाः षण्णां संस्थानानां षण्णां च कर्मप्रकृतिः | संहननानामुदीरका भवन्ति । इह येषामुदयस्तेषामेवोदीरणा प्रवर्तत इति यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति तत्तदोदीर्यते नान्य- प्रकृत्युदी
| दन्यदेति द्रष्टव्यम् । तथोत्तमसंहननिनो वज्रर्षभनाराचसंहननिनः श्रेणि:-क्षपकश्रेणिर्भवति, न शेपसंहननिनः, तेन क्षपकश्रेण्यारूढा ॥८॥
वज्रर्षभनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ॥१०॥ १७ चउरंसस्स तणुत्था उत्तरतणु सगल भोगभूमिगया । देवा इयरे हुंडा तसतिरियनरा य सेवट्टा ॥११॥
(चू०)-'चउरंसस्स'-समचउरससंठाणस्स 'तणुत्था'-सरीरत्था 'उत्तरतणु सगल'त्ति-उत्तरसरीरा, वेउब्बियाहारगा उत्तरसरीरे वट्टमाणापंचिंदिया, भोगभूभिगया-भोगभूमिगाय तिरिय मणुया, देवा य एए सव्वे उदीरगा। 'इतरे हुंडा, इतरेत्ति-भणित सेसा। के ते? एगिदिताविगंलिंदिता णेरतिगा सगलतिरियणरेसुविअप्पज्जत्ता एते सब्वे सरीरत्था हुंडसंठाणस्स उदीरगा। 'तसतिरियनरा य सेवद्या,' इयरेत्ति अहिंगारो, [पति]तसतिरिया (य नरा) यत्ति तिरिक्खेसु जे तसकाइया विगलिंदिता, सगलतिरियणरेसु विजे अपजत्तगा, एते सव्वे सेवसंघयण|स्स उदीरगा ॥११॥ घा (मलय०)–'चउरंसस्स' ति-चतुरस्रस्यैव, समचतुरस्रसंस्थानस्यैव, तनुस्था:-शरीरस्था उत्तरतनवः-आहारकोत्तरवैक्रियशरीरिणो २२ मनुष्यास्तियश्चश्व, सकलाः-सकलेन्द्रियाः, पश्चेन्द्रिया इत्यर्थः । तथा भोगभूमिगता देवाश्चोदीरका भवन्ति । 'इयरे हुंड' त्ति-इतरे | 5
॥८॥ X| उक्तशेषा एकेन्द्रियविकलेन्द्रियनैरयिका अपर्याप्तकाच पञ्चेन्द्रियतिर्यग्मनुष्याः एते सर्वेऽपि शरीरस्था हुंडसंस्थानस्योदीरका भवन्ति।
GROACCIOGR
ESS
Page #784
--------------------------------------------------------------------------
________________
Gaara
'तसतिरियनरा य सेवट्ट' ति-अत्रेतरे इत्यनुवर्तते, इतरे उक्तशेषास्त्रसा द्वीन्द्रियादयः पञ्चन्द्रियतियेङ्मनुष्याश्च सेवार्ताः-सेवातसंहन-1 Kा नोपेताः सेवार्तसंहननस्योदीरकाः ॥११॥ | (उ०)–चतुरस्रस्यैव-समचतुरस्रसंस्थानस्यैव तनुस्थाः-शरीरपर्याप्त्या पर्याप्ता उत्तरतनवः-आहारकोत्तरवैक्रियशरीरिणो मनुष्यास्ति
यञ्चश्च, सकलाः-पञ्चेन्द्रिया भोगभूमिगता देवाश्चोदीरका भवन्ति । इतरे-उक्तशेषा एकेन्द्रियविकलेन्द्रियनैरयिका अपर्याप्ताश्च पञ्चेन्द्रि| यतिर्यअनुष्याः शरीरस्था हुण्डसंस्थानस्योदीरका भवन्ति, त्रसतियग्नराश्च, अत्रापीतरे इत्यनुवृत्त्या योज्यते, तत इतरे-उक्तशेषावसा द्वीन्द्रियादयः पञ्चेन्द्रियतिर्यग्मनुष्याश्च सेवार्ताः-सेवार्तसंहननोदयभाजः सेवार्तसंहननस्योदीरकाः। विकलेन्द्रियेषु लब्ध्यपर्याप्तेष्वेव च पश्चेन्द्रियतिर्यग्मनुष्येषु सेवार्तोदीरणानियमाभिधानतात्पर्यकमेतदन्येषां प्रागुक्तत्वात् । उक्तं च--"छेचट्टगं तु वियला अपज्जत्ता" ॥११॥ संघयणाणि न उत्तरतणूसु तन्नामगा भवंतरगा। अणुपुवीणं पराघायस्स उ देहेण पज्जत्ता ॥१२॥
(चू०)–'संघयणाणि ण उत्तरतणूसुत्ति-वेउब्वियआहारगसरीरसुणत्थि। 'तण्णामगा भवंतरगा अणुपुवीणं, तण्णामगा-तग्गतिणामगा भवंतरे वहमाणा अणुपुब्बीणं ति-अणुपुग्विणामाणं । किं भणियं होति ? णिरतगति आणुपुवीए णिरतितो अन्तरगतीए वद्यमाणो उदीरगो। एवं सेसाण विभाणियव्वं । 'पराघायस्स उदेहेण पज्जत्त'त्ति-पराघातणामाए देहेण पज्जत्तत्ति-सरीरपजति, सरीरपजत्तीए पजतिं गया सरीरोदए वट्टमाणा सव्वे उदीरगा ॥१२॥
१ पञ्चसंग्रह उदीरणाकरणगाथा १२
Page #785
--------------------------------------------------------------------------
________________
व
कर्मप्रकृतिः
(मलय०)-'संघयणाणि' ति। उत्तरतनुषु-वैक्रियाहारकशरीरेषु संहननानि न भवन्तीति-पण्णां संहननानामेकतमदपि संहननं न भवति, तेनैकस्यापि संहननस्योदीरका न भवन्ति । तथानुपूर्वीणां-नरकानुपूर्व्यादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनार- प्रकृत्युदीकादिनामानो भवान्तरगाः-भवापान्तरालगतौ वर्तमाना उदीरकाः वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तरालगतौ वर्त
रणा मान उदीरकः, तिर्यगानुपूर्व्यास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ I (उ०)-उत्तरतनुषु-वैक्रियाहारकशरीरेषु नरतियश्वपि संहननानि न भवन्ति, षण्णां संहननानामेकतरमपि संहननं न भवतीत्यर्थः, १५ | तेन ते उदयाभावादेकस्यापि संहननस्योदीरका न भवन्ति । उक्तं च-वेउब्बिय आहारग उदये न णरा वि डंति संघय । ।अत्रापि| शब्देन वैक्रियशरीरिणस्तियश्चो गृह्यन्ते । तथानुपूर्वीणां नरकानुपूर्व्यादीनां चतसृणां तन्नामकाः--तत्तदानुपूर्वीपर्यायघटितनारकादिनामानो भवान्तरगाः--भवान्तरालगतौ वर्तमाना उदीरका बोद्धव्याः । तथाहि-नरकानुपूया नारको भवान्तरालगतौ वर्तमान उदीरकः, ) तिर्यङ् तिर्यगानुपूर्व्या इत्यादि । तथा पराघातनाम्नः शरीरपर्याप्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥ १२॥ | बायरपुढवी आयावस्स य वजिन्तु सुहुमसुहमतसे । उज्जोयस्स य तिरिओ उत्तरदेहो य देवजई ॥१३॥
(चू०)–'बायरपुढवी आतावस्स त' बादरपुढविकातितो पजत्तगो आतवणामाए उदीरगो । यसद्देण पजत्तगो | अणुकड्डिजति । 'वज्जितु सुहुम सुहुमतसे उज्जोयस्स य तिरिओ उत्तरदेहो य देवजइ, सव्वे सुहमा वज्जेतु.) तेउकातिया वाउकातिया य सब्वे वज्जेत्तु, उज्जोवणामाए पज्जत्ततिरिउत्ति-एगिदियविगलिंदियपंचिंदिएसु, एग-16
1 ॥९॥ १ पञ्चसंग्रह उदोरणाकरणगाथा १३ .
Page #786
--------------------------------------------------------------------------
________________
वयणत्यो पुव्वुत्तो, उत्तरदेहो य देवजती, जो वि उत्तरसरीरे वदृति देवोजति वा, सोवि उज्जोवणामस्स उदीरगो॥10
(मलय०)—'बायरपुढवित्ति। आतपनाम्नो बादरपृथ्वीकायिक उदीरकः। चशब्दस्यानुक्तार्थसमुच्चायकत्वात् बादरपृथ्वीकायिकोऽपि पर्याप्तो द्रष्टव्यः । तथा सूक्ष्मान्-सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसांश्च-तेजोवायुकायिकान् वर्जयित्वा शेषास्तिर्यश्चः-पृथिव्यम्बुवनस्पतयो विकले न्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः । तथोत्तरदेहे-उत्तरशरीरे यथासंभवं विक्रिय आहारके च वर्तमानो देवो यतिश्योद्योतनाम्न उदीरको भवति ॥१३॥
(उ०)-आतपनाम्नो बादरपृथ्वीकायिक उदीरकः । चशब्दस्यानुक्तसमुच्चयार्थत्वात् सोऽपि पर्याप्तो द्रष्टव्यः । तथा मूक्ष्मान् सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसाँश्च-तेजोवायुकायिकान् द्विविधानपि वर्जयित्वा शेषास्तियश्चः-पृथिव्यम्बुवनस्पतयो विकलेन्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः। तथोत्तरदेहे--उत्तरशरीरे यथासंभवं वैक्रिये आहारके च वर्तमानो देवो यतिश्योद्योतनाम्न
उदीरको भवति । उक्तं च--"पुढवीआउवणस्सइ बायरपज्जत्तउत्तरतणू य । विगलपणिदियतिरिया उज्जोवुद्दीरगा भणिया” इति ॥१३॥ 2. सगलो य इटखगई उत्तरतणूदेवभोगभूमिगया । इट्ठसराएँ तसो वि इयरासि तसा सनेरइया ॥१४॥
(चू०)–'सगलो यत्ति-पंचिंदितो तिरियणरा। चसद्दा सरीरपजत्तीए पज्जत्तगो 'इट्ठखगइए'-पसत्यविहाय| गतीणामाए। 'उत्तरतणुत्ति-उत्तरवेउब्वितए वट्टमाणा तिरियमणुया सव्वे, 'देवभोगभूमिगया-सव्वे देवा, सब्वे | भोगभूमिगा, उदीरगा इसराए तसोवि यत्ति, इट्टसराएत्ति-सुस्सरणामाए सगलतिरियणरउत्तरतणुदेवभोग
१ पञ्चसंग्रह उदीरणाकरण गाथा१४
ISESIRAK
SE
Page #787
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१०॥
CRAZATISRONDAGESCHOOT
भोमाय भासापजत्तीए पज्जत्तगाएते सव्वे उदीरगा। 'तसोविय'त्ति-बितिंदियादिणो वि तसकातिगा भासा पज्जत्तगा सुस्सरनामाए केइ उदीरगा। 'इयरासिं तसा सणेरतियत्ति, इयरासिं ति-अपसत्थविहायगतिदूसर- प्रकृत्युदीणामाणं तसा सणेरइयत्ति-विगलिंदिताणेरतिता य पंचिंदिया विकेइ अपसत्थविहायगतिनामाए सरीरपज्जत्तीए रणा पज्जत्तगा उदीरगा। दुस्सरणामाए वि सव्वणेरइता भासापज्जत्तीए पजत्तगा उदीरगा । विगलपंचिंदियतिरियम| णुया भयणिज्जा॥१४॥
(मलय०)–'सगलो'त्ति सकल:-पञ्चेन्द्रियस्तियङ्मनुष्यो वा शरीरपर्याप्त्या पर्याप्तः प्रशस्तविहायोगत्युदये वर्तमानः। तथोत्तरस्यां | तनौ-चैक्रियशरीररूपायां वर्तमानाः सर्वे तिर्यञ्चो मनुष्याश्च । तथा सर्वे देवाः-सर्वे च भोगभूमिगताः । इष्टखगतेः प्रशस्तविहायोगते| रुदीरकाः । तथेष्टस्वरनाम्नः-सुस्वरनाम्नस्त्रसाः द्वीन्द्रियादयः । अपिशब्दात्प्रागुक्ताश्च पश्चेन्द्रियतिर्यगादयो भाषापर्याप्त्या पर्याप्ता यथा
संभवमुदीरकाः । तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसाः-विकलेन्द्रियाः सनैरयिका:-नैरयिकसहिताः। तथा पश्चेन्द्रियतियङ्| मनुप्याः केचन यथासंभवमुदीरका वेदितव्याः ॥१४॥ __(उ०)-सकलः पश्चेन्द्रियस्तियङ्मनुष्यो वा शरीरपर्याप्तिपर्याप्त उदितप्रशस्तविहायोगतिः, तथोत्तरस्यां तनौ वैक्रियाहारकशरीर-13 रूपायां वर्तमानाः सर्वे तिर्यड्मनुष्याः, तथा सर्वे देवाः, सर्वे च भोगभूमिगता इष्टखगतेः--प्रशस्तविहायोगतेरुदीरकाः। तथेटवरनाम्नः
॥१०॥ सुस्वरनाम्नस्सा द्वीन्द्रियादयः, अपिशब्दात्यागुक्ताश्च पञ्चेन्द्रियादयो भाषापर्याप्या पर्याप्ता यथायोगमुदीरकाः । तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसाः--विकलेन्द्रियाः, यथासंभव केचन च पश्चेन्द्रियतिर्यङ्मनुष्याः, सनैरयिका नैरयिकसहिता उदीरकाः॥१४॥
Page #788
--------------------------------------------------------------------------
________________
MADITONYARIODEODISSORROL
| उस्सासस्स सराण य पज्जत्ता आणपाणभासासु । सव्वण्णुणुस्सासो भासा वि य जान रुज्झंति ॥१५॥ |
(चू०) उस्सासणामस्स आणापाणुपज्जत्तीए पजत्ता सवे उदीरगा । सुस्सरदुस्सराणं भासापज्जत्तीए पज्जत्तगा उदीरगा। 'सवण्णूणुस्सासो भासा वि य जा ण रुझंति'-सव्वण्णूणं केवलीणं ऊस्सासभासातो जाव ण णिरुज्झति ताप उदीरेति, परत्य उदयाभावातो णत्थि उदीरणा ॥१५॥
(मलय०)–'उस्सासस्स' ति । उच्छ्वासस्वरशब्दयोरानप्राणभाषाशब्दाभ्यां सह यथासंख्येन योजना । सा चैवं-उच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः । 'सराण य' त्ति-द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , ततः स्वरयोः सुस्वरदुःस्वरयोः प्रागुक्ता उदीरकाः सर्वेऽपि भाषापर्याप्त्या पर्याप्ता द्रष्टव्याः। यद्यपि स्वरयोः प्रागेवोदीरका उक्तास्तथापि.ते भाषापर्याप्त्या पर्याप्ता एवोदीरका वेदितव्या इति विशेषोपदेशनार्थ पुनरुपादानम् । तथा सर्वज्ञानां-केवलिनामुच्छ्वासभाषे यावन्नाद्यापि निरोधमुपगच्छतस्तावदुदीर्येते, तन्निरोधानन्तरं तूदयाभावान्नोदीरणा भवति ॥१५॥
(उ०)-उच्छ्वासस्य स्वरयोश्वानप्राणभाषापर्याप्तिभ्यां पर्याप्ताः सर्वेऽप्युदीरकाः । यथासंख्येन योजनात् सप्तम्याश्च तृतीयार्थत्वात उच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सुस्वदुःस्वरयोश्च भाषापर्याप्त्या पर्याप्ता उदीरका द्रष्टव्या इत्यर्थः । यद्यपि स्वरयोरुदीरकाः प्रागवोक्तास्तथापि भाषापर्याप्त्या एवोदीरका इति विशेषोद्योतनाय पुनरुपादानम्। तथा सर्वज्ञानां--केवलिनामुच्छ्वासभाषे यावन्न निरोधमुपगच्छतस्तावदुदीर्येते, तन्निरोधानन्तरं तूदयाभावादेव नोदीरणा ॥१५॥
Page #789
--------------------------------------------------------------------------
________________
प्रकृत्युदी
रणा
| देवो सुभगाइज्जाण गम्भवकंतिओ य कित्तीए । पज्जत्तो वज्जित्ता ससुहुमणेरइयसुहुमतसे ॥१६॥ कर्मप्रकृतिः
(चू०)-'देवो सुभगादेजाण गम्भवक्कंतिओय-सुभगनामाणं आदेजनामाण य केदि देवा 'गम्भवक्कंतितो ॥१२॥ त्ति-गम्भवक्कंतितो य तिरियमणुयो उदीरगो। 'कित्तीए पजत्तो-जसकीत्तिणामाए पजत्तगणामोदए वट्टमाणा
उदीरगा। 'वजित्ता ससुहमनेरइयसुहुमतसे-सवे ससुरुमणेरतिए तेउवकातियं वाउक्कातिय मोत्तुण सेसा K केवि उदीरगा ॥१६॥
__(मलय०)–'देवो' ति। देवो इत्यादौ जातावेकवचनम् । केचिद्देवाः केचित्तियङ्मनुष्याः गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः | ये तदुदये वर्तन्ते । तथा सूक्ष्मैकेन्द्रियसहितान् नरयिकान् सूक्ष्मत्रसांश्च वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यशःकीर्त
दीरकाः ॥१६॥ जा (उ०)-'देवो' इत्यादौ जात्यपेक्षमेकवचनं, केचिद्देवाः केचित्तिर्यग्मनुष्या गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः, ये तदुदयघा भाजो भवन्ति । तथा सूक्ष्मैकेन्द्रियसहितान्नरयिकान् सूक्ष्मत्रसाँच वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यश-कीर्तेस्दीरकाः ॥१६॥ 5 गोउत्तमस्स देवा णरा य वइणो चउण्ह मियरासिं । तव्वइरिता तित्थगरस्स उ सव्वणुआए भवे ॥१७॥
(चू०)-'गोउत्तमरस देवा नरा यत्ति-उच्चागोयरस सब्वे देवा उदीरगा 'णरा यत्ति-मणुयाण वि कोति उच्चागोयं उदीरेति। 'वइणों' यत्ति-जोवि जीजातितो यती सोवि उच्चागोयं उदीरेति । चसहो पत्तेयं पत्तेयं । 'चतुबह
DIOISONGGOGRSSCre
॥१२॥
Page #790
--------------------------------------------------------------------------
________________
मियरासि तव्वइरित्ता' चतुण्ह मियरासित्ति-दृभगअणादिजअजसकित्तीणियागोयाणं 'तव्यतिरित्तति-भणिय || सेसा । के ते? भण्णइ-एगिदिया विगलिंदिया समुच्छिममणुयतिरियणेरतिया एते सव्वे दूभगअणादेज्जाणं उदीरगा। सब्वे सुहमा रतिया सवे य अपज्जत्तगा एते अजसकित्तिणामाए उदीरगा । सवे रतिया सव्वे तिरिक्वजोणिया मणुएसु य जातिमंते वयमंते मोतृणं सेसा णीयागोयरस उदीरगा सव्वे । 'तित्थगरस्स उ सम्वन्नूयाए भवे'-तित्थकरणामाए सव्वण्णुआय-केवल] केवलणाणाउप्पण्णे उदीरगो भवति ॥१७॥ __ (मलय०)-'गोउत्तमस्स'त्ति । सर्वे देवा मनुष्या अपि च केचिदुच्चैःकुलसमुत्पन्नास्तथा वतिनो-नीचर्गोत्रिणोऽपि पञ्चमहाव्रतसमलं कृतगात्रयष्टय उच्चगोत्रस्योदीरकाः। तथा इतरासां चतसृणां प्रकृतीनां-दुर्भगानादेयायश कीर्तिनीचैगोत्राणां तद्वयतिरिक्ता-उक्तव्य तिरिक्ता वेदितव्याः। तत्र दुर्भगानादेययोरेकेन्द्रियविकलेन्द्रियसंमृर्छिमनियमनुष्यनैरयिकाः, अयश-कीर्तेश्च सर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामोदये वर्तमानाः । नीचर्गोत्रस्य पुनः सर्वे नैरयिकाः सर्वे तिर्यश्चो मनुष्या अपि विशिष्टकुलोत्पन्नान् वतिनश्च मुक्त्वा शेषाः सर्वेऽप्युदीरका द्रष्टव्याः । तथा तीर्थकरनाम्नः सर्वज्ञतायां सत्यां भवेदुदीरणा, नान्यदा, IKI | उदयाभावात् ॥१७॥
(उ०) सर्वे देवा नरा अपि केचिदुच्चैःकुलसमुत्पन्ना वतिनश्च-नीचोत्रोत्पन्ना अपि पञ्चमहावतभारोद्वहनवृषभा उचैर्गोत्रस्योदीरकाः । तथेतरासां चतसृणां प्रकृतीनां दुर्भगानादेयायशःकीर्तिनीचैर्गोत्राणां तद्वधतिरिक्ता भणितोद्धरिता बोद्धव्याः। तत्र दुर्भगानादे| ययोरेकेन्द्रियसंमृर्छिमतिर्यग्मनुष्यनैरयिकाः, अयश-कीर्तेश्च सर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामक
Page #791
--------------------------------------------------------------------------
________________
प्रकृत्युदी
कर्मप्रकृतिः
॥१२॥
रणा
MODECEOscare
र्मोदये वर्तमानाः, नीचैर्गोत्रस्य तु सर्वे नरयिकाः सर्वे तिर्यञ्चो विशिष्टकुलोत्पन्नान् व्रतिनश्च विहाय सर्वेऽपि मनुष्याचोदीरका द्रष्टव्याः। २] तीर्थकरनाम्नस्तु सर्वज्ञतायां सत्यां भवेदुदीरणा, नान्यदा, उदयाभावात् ॥१७॥ | इंदियपज्जत्तीए दुसमयपज्जत्तगाए पाउग्गा । निहापयलाणं खीणरागखवगे परिच्चज्ज ॥१८॥ __(चू०)-इंदियपजत्तीए पज्जत्तो दुसमयातो आढवेत्तु णिहापयलाणं उदीरणाए पाउग्गो भवति । खीणराग | खवगखीणकसायखवगे मोनूण तेसु उदओ णत्थि त्ति ॥१८॥ ___(मलय०)–'इंदिय'त्ति-इन्द्रियपर्याप्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्यनन्तरसमयादारभ्येत्यर्थः । निद्रापचलयोरुदीरणाप्रायोग्या भवन्ति । किं सर्वेऽपि ? नेत्याह-क्षीणरागान् क्षपकांश्च परित्यज्य । उदीरणा हि उदये सति भवति, नान्यथा । न | च क्षीणरागक्षपकयोनिंद्राप्रचलोदयः संभवति 'निहादुगम्स उदओ खीणगग्वबगे परिच्चज्ज' इतिवचनाप्रमाण्यात् । ततस्तान् वयित्वा | शेषा निद्रापचलयोरुदीरका वेदितव्याः॥ १८ ॥ ___ (उ०)-इन्द्रियपर्याप्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्यनन्तरसमयादारभ्येत्यर्थः, निद्राप्रचलयोरुदीरणाप्रायोग्या
भवन्ति । सर्वत्राविशेषप्राप्तौ नियममाह-क्षीणरागान् क्षपकाँश्च परित्यज्य । उदीरणा [दयाविनाभाविनी, न च क्षीणरागक्षपकयो| निंद्राप्रचलोदयः संभवति, 'णिहादुगस्स उदयप खीणा खवगे: परिञ्चज' इति वचनप्रामाण्यात् । ततस्तान् वर्जयित्वा शेषा निद्राप्र| चलयोरुदीरका बोद्धव्याः । एतच्च सत्कर्मग्रन्थादिप्रसिद्ध ग्रन्थकुन्मतं । ये तु कर्मस्तवकारादयः क्षपकक्षीणमोहयोरपि निद्राद्विकस्योदयमिच्छन्ति तन्मते उदये सत्युदीरणाया अवश्यंभावात् क्षीणरागमन्तावलिकाभाविनं मुक्त्वा तदारतः सर्वेऽपि जीवा इन्द्रियपर्याच्या
abad GASS
॥१२॥
Page #792
--------------------------------------------------------------------------
________________
DSCARROSONGS
पर्याप्ता निद्राप्रचलयोरुदीरका द्रष्टव्याः । तदुक्तं तन्मतानुसारेणैव पञ्चसंग्रह-" मोतृण खीणराग इंदियपज्जत्तगा उदीरति । 10 निद्दापयला" ॥१९॥ इति ॥ १८ ॥ | निद्दानिदाईण वि असंखवासा य मणुयतिरिया य । वेउव्वाहारतणू वजित्ता अप्पमत्ते य ॥१९॥
(चू०)–णिहाणिद्दादिणं पि-णिद्दाणिद्दापयलापयलाधीणगिद्धीणं पि एमेव । इंदिरापज्जत्तीए दुसमयपजत्तगादी उदीरणाए पातोग्गो भवति। असंखवासाउ मणुया य तिरिया य 'वेउब्वाहारतगृवजित्ता' संखवासाउगतिरियमणुवेउब्वियसरीरिणो (आहारगसरीरिणो) अपमत्तसंजए मोत्तण एतेसिं थीणगिद्वितिगस्स उदओ णस्थित्ति किच्चा सेसा सव्वे उदीरगा ॥१९॥ . __(मलय०) निद्दत्ति-असंख्येयवर्षायुषो मनुष्यतिरश्ची वैक्रियशरीरिण आहारकशरीरिणोप्रमत्तसंयतांश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानींनामुदीरका वेदितव्याः ।। १९ ॥
(उ०)-असंख्येयवर्षायुषो मनुष्यतिरश्चो वैक्रियशरीरिग आहारकशरीरिणोऽप्रमत्तसंयताँश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानींनामुदीरकाः ॥ १९ ॥
वेयणियाण पमत्ता ते ते बंधंतगा कसायाणं । हासाईच्छक्कस्स य अपुव्वकरणस्स चरमंते ॥२०॥ दश (चू०) सातावेयणीयाणं एतेसिं उदए वट्टमाणा पमत्तजीवा सव्वे उदीरगा।'ते ते बन्धंतगा कसायाणं ति
CERICANARASlaa
Page #793
--------------------------------------------------------------------------
________________
PICN
कर्मप्रकृतिः
॥१३॥
जे जे जीवा बन्धंतगा कसायाणं ते ते कम्माणं उदीरगा। तं जहा-अणताणुबन्धीणं मिच्छदिट्ठी सासायणस-16 म्मदिट्ठी य, जं वेयगा अणंताणुबन्धीणं तो णियमा उदीरगा। अपच्चक्खाणावरणीयाणं असंजया सव्वे उदीरगा। प्रकृत्युदीपच्चक्खाणावरणीयाणं जाव संजयासंजए ताव सव्वे उदीरगा। संजलणकोहमाणमायालोभाणं अप्पप्पणो जाव रणा बन्धवोच्छेयसमओ ताव हेहिल्ला सब्वे उदीरगा। 'हासाइ छक्कस्स य अपुवकरणस्स चरिमंते'-हासरतिअरतिसोगभयद्गंछाण जाव अपुवकरणस्स चरिमसमओ ताव सब्वे हेडिल्ला उदीरगा ॥२०॥ | (मलय०) 'वेयणियाण'त्ति-वेदनीययोः सातासातरूपयोः प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः। तथा ये ये जीवा | येषां येषां कपायाणां बन्धकास्ते ते तेषां तेषां कपायाणामुदीरका वेदितव्याः, यतो यानेव कपायान् वेदयते तानेव बध्नाति जे यह
से बंधइ' इतिवचनात् , उदये च सत्युदीरणा, ततो युक्तमुक्तं 'ते ते बंधंतगा कसायाण' इति । तत्र मिथ्यादृष्टिसासादना अनन्तानुव|न्धिनामुदीरकाः तेषां तद्वेदकत्वात् । अप्रत्याख्यानानामविरतसम्यग्दृष्टिपर्यन्ताः, प्रत्याख्यानावरणानां देशविरतिपर्यन्ताः, संज्वलनकोधमानमायालोभाना स्वस्वबन्धव्यवच्छेदादर्वाक उदीरकाः, हास्यादिषट्कस्यापूर्वगुणस्थानकान्ता उदीरकाः ॥ २० ॥
(उ०)–वेदनीययोः सातासातरूपयोः प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः, नान्ये, अन्येषामतिविशुद्धत्वेन सातासातोदीरपायोग्याध्यवसायस्थानाभावात् । तथा ये ये येषां येषां कपायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरकाः, 'जे वेयइ से बंधई ॥१३॥ ) इतिवचनात् , वेद्यमानानामेव कषायाणां बन्धसंभवात् , उदये च सत्युदीरणासंभव इति युक्तमुक्तं ते ते बध्नन्तः कपायाणामुदीरका इति । Y| तत्रानन्तानुबन्धिनां सासादनान्ताः, अप्रत्याख्यानकपायाणामविरतसम्यग्दृष्टयन्ताः, प्रत्याख्यानावरणकषायाणां देशविरतान्ताः, लोभ- TV
Page #794
--------------------------------------------------------------------------
________________
वर्जानां संज्वलनानां स्वबन्धं यावत्संज्वलनलोभस्य च बादरस्यानिवृत्तिबादरसंपरायान्ता उदीरकाः । किट्टीकृतस्य तु लोभस्य सूक्ष्म
संपराया उदीरका इत्युक्तं प्रागे । हास्यादिषट्कस्य तु अपूर्वकरणगुणस्थानकान्ता उदीरकाः ।। २० ॥ KI जावूणखणो पढमो सुहरइहासाणमेवमियरासिं । देवा नेरइया वि य भवठिई केइ नेरइया ॥२१॥ | (०)–'ऊण ग्वणोत्ति-जाव पढमो अन्तोमुहुत्तो ताव सब्वे देवा 'सुहरतिहासाणं'ति उदीरगा हवंति । परतो विवजासएण वि उदीरंति । 'एवमियरासिंति-असायअरइसोगाणं जाव पढमो अन्तोमुहत्तो ताव असातअरतिसोगाणं सव्वे णेरइगा उदीरगा भवंति। 'भवद्विति केति णेरतिगा-भवद्वितिं ति सव्वाउगकालोत्ति-केती रइगा सम्वमेव नेरइगभवछितिं असायअरतिसोगाणं उदीरगा भवंति। एगेगपगती उदीरणासामित्तं भणितं ।। २१॥
(मलय०)–जत्ति-यावत्प्रथमः क्षणः किंचिदूनो भवति, प्रथममन्तर्मुहूत यावदित्यर्थः, तावन्नियमाद्देवाः सुखरतिहास्यानामुदीरका वेदीतव्याः, परतस्त्वनियमः । एवं किंचिदूनं प्रथमं क्षणं यावत् नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादी-| | रकाः, परतस्तु तीर्थकरकेवलज्ञानलाभादौ विपर्यासोऽपि भवति । केचित्पुन रयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयार|तिशोकानामुदीरका भवन्ति ॥ २१ ॥
k4RDISPRG PORNaks
MARG
Page #795
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रकृत्युदी
रणा
॥१४॥
PRGRORICORRONACK
उत्तरप्रकृत्युदीरणास्वामिनः ५ विघ्न ९ आवरणानाम् सर्वे छद्मस्थाः
वैक्रियोपांगस्य तै० ७-वर्णादि २०-स्थिरअस्थिर-शुभ-अशुभ-अगुसयोग्यन्ताः
आहारकसप्तकस्य रुलघु
संघयणसंस्थानषट्कयोः निर्माणानां (३३).
४ आनुपूर्वीणाम् उपघात-पराघातयोः सर्वे देहपर्याप्ताः
आतपस्य लोभस्य दशमान्ताः
उद्योतस्य त्रसादि ३-स्था० ३-४ ग- तत्तन्नामोदय वर्तिनः यथा ति-५ जाति-३ दर्श० मोह०- प्रसस्य प्रसाः बादरस्य बावेद ३-आयु ४ (२५) र्णाम् दराः (भवस्था अपांतरालगाश्च) प्रत्येक-साधारणयोः देहस्थाः तदुदयवन्तः
| सुखगते. औदारिकषट्कस्य आहारका नृतिर्यंचः
वैक्रियाहारकदेहावेदकाः औदा० उपांगस्य
औदारिकषट्कोदीरकास्त्रसाः | वैक्रियषट्कस्य
आहारका देवा नारकाश सुस्वरस्य तल्लब्धिकाः संशिनृतिथचः | कुखगति-दुःस्वरयोः लब्धिपर्याप्तबादरवायवोऽपि.
वैक्रियदेहषट्कोदीरका अपवनाः प्रमत्तगुणस्थाः देहस्थास्तत्तन्नामोदयवर्तिनः भवापान्तराले तदुदयवन्तः पर्याप्तबादरपृथ्वीकायाः बा० पृथ्वी-अपू-वनस्पतिविकलेद्रिय-लब्धिपर्याप्तपंचेन्द्रिया उत्तरदेहिनः देवा मुनयश्च. देहपर्याप्ता अनारकपंचेन्द्रियाः (उत्तरवैतिर्यग्मनुष्याणाम् युगलिकानां च नियमात्) भाषापर्याप्तास्त्रसाः विकलेन्द्रियाः-केचन पंचे। तिर्यग्मनुष्याः सर्वेनारकाच. |
OCEGORITRACCORDECED
॥१४॥
Page #796
--------------------------------------------------------------------------
________________
a Sa
उच्छ्वासस्य
सुभगादेययोः यशसः
उच्चैर्गोत्रस्य
FOREIOSOCIEN
दुर्भगानादेययोः
अयशसः
उच्छ्वासपर्याप्ताः (सर्वज्ञानां | स्त्यानधित्रिकस्य युगलिकाहारकवैकियदेह्यत्वनिरोधं यावत्) .
प्रमत्तादिवर्जाः केचिद्देवाः केचित्गर्भजाश्च | वेदनीयद्विकस्य
प्रमत्तान्ताः (तत्रापि प्रथसूक्ष्मैकेन्द्रियनारकाग्निवायु
मान्तर्मुहर्त देवाः सातवर्जपर्याप्ताः सर्वेदेवाः कुलजा नरा व्रति
स्यैव नारकास्त्वसातस्यैव नश्च..
नारकाणां सातोदयो जिनकअगर्भजा नारकाश्च नियमेन
ल्याणके केचित्तु नारकाः शेषा अनियमेन
सकलमपि भवं यावदसातोदी सूक्ष्मनारकाग्निवायवोऽपर्या
रका पव. साश्च नियमेन शेषा अनियमेन.
अनंता० ४ र्णाम् सास्वादनान्ताः अदेवाः (तत्र मनुष्याः कुल | अप्रत्या० ४ र्णाम् | अविरतसम्यग्दृष्टयन्ताः जान् वतिनश्च विहाय) केचित्सर्वशाः
प्रत्या० ४ र्णाम् देशविरतान्ताः इन्द्रियपर्याप्त्यनंतरमक्षपक- | अलोभसंज्वलनत्रिकस्य । ९ मान्ताः स्वस्वबंधं यावत् क्षीणरागाः (पंचसं० कर्म-| हास्यषट्कस्य
८ मान्ताः (तत्र प्रथमान्तस्तवादौ क्षीणरागान्त्यावलि
मुंहत्तें देवा हास्यरत्योरेव कार्वाग्वत्तिनः)
नारकास्तु शोकारत्योरेव)
c ra scrašascara
नीर्गोत्रस्य जिननाम्नः निद्राप्रचलयोः
CE
Page #797
--------------------------------------------------------------------------
________________
(उ०)-यावत्प्रथमः क्षगः किश्चिदूनो भवति, यावत्प्रथममन्तर्मुहर्त भवतीत्यर्थः, तावनियमाद्देवाः सातवेदनीयरतिहास्यानामुकर्मप्रकृतिः । दीरकाः । एवं किञ्चिदूनं प्रथमक्षणं यावन्नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादुदीरकाः। आदिमान्तर्मुहूर्तावं तु प्रकृत्युदी॥१५॥
रणा देवा नारकाश्च प्रत्येकं परिवर्तनविधिना षण्णामपि प्रकृतीनामुदीरका भवन्ति । तत्र नारकाणां सातवेदनीयाद्युदयसंभवस्तीर्थकरजन्मादा-1 ववसेयः, देवानां त्वसातवेदनीयाद्युदयसंभवः परगुगमत्सरविषादप्रियविप्रयोगस्वच्यवनादौ । केचित्पुनरयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयारतिशोकानामुदीरका भवन्ति ॥ २१ ॥
इयाणिं पगतिहाणउदीरणा भण्णइपंचण्हं च चउण्हं बिइए एक्काइ जा दसहं तु । तिगहीणाइ मोहे मिच्छे सत्ताइ जाव दस ॥२२॥
(चू०)-(बिइए-दरिसणावरणे दंसणचउक्कं उदीरइ) एतेसिं धुवोदयो छउमत्थे । एयंभिधुवोदये गिद्दापणगाणं | अण्णयरे छुढे पंचोदओ भवइ दरिसणावरणे । इयाणिं मोहोदीरणठाणा भण्णति-'एगाइ जा दसण्हं तु तिगही-१३ |णाइ मोहे'त्ति-एगं दोण्णि चत्तारि पंच छ सत्त अट्ठ णव दस एयाइ मोहणीज सामण्णेण सव्वजीवाणं उदीर-13 |णाठाणाई । इयाणि साभित्तं भण्णइ-'मिच्छे सत्ताइ जाव दस-मिच्छदिहिस्स सत्त अट्ठ णव दसेत्ति । एते उ-|
दीरणा ठाणा-मिच्छत्तं, अपचक्वाणावरणाणं चउण्हं एगयरं, पच्चक्खाणावरणाणं चउण्हं एगतरं, संजलणाणं) | चउहं एगयरं । कोहम्मि उदीरिजमाणे सब्वे कोहा उदीरिज्जंति, एवं माणा माया लोभाणवि । तिण्ह वेयाण!
॥१५॥ ए(ग)यरं, हासरइअरईसोगाणं तु दोण्हं जुगलाण एगयरं उदीरेइ । एतेसिं सत्तण्हं धुवा उदीरणा मिच्छादिहि |
Page #798
--------------------------------------------------------------------------
________________
KCHARIOMORRIAG
स्स। एताए सत्तोदीरणाए चउव्वीसं भंगा। चत्तारि कोहमाणमायालोभेत्ति तिण्णि य वेदे हस्सरतिअरतिसोगजुगले अहिकिच्च चउब्बीसभंगा भवंति । एयमि चेव सत्तगे भये वा छुढे दुर्गच्छाए वा छूढाए अणंताणुबन्धिएग| यरे वा (छुढे)अट्ठविह उदीरणा भवति । तत्थ भय दुगंछाअणंताणुबन्धीहिं तिणि अट्ठगे चउवीसातो होति । | अणंताणुबन्धिणा विणा मिच्छादिट्ठी कम्मि काले भवइ ? भण्णइ-सम्मदिट्ठीणा अणंताणुबन्धिणो विसंजोइय ततो पुणो मिच्छत्तं गयस्स अणंताणुबन्धिबंधमाणस्स बन्धावलिगाए अगयाए अणंताणुबंधीणं उदीरणा णत्थि त्ति । ताए चेव सत्तोदीरणाए भयदुगंछाए वा भयअणंताणुबन्धिणा वा दुगंच्छाअणंताणुबन्धिणा वा सह णवोदीरणा भवइ । ताए वि ते चेव तिन्नि विगप्पा, एक्केक्कम्मि चउवीसं भंगा। ता चेव सत्तोदीरणा भयदुर्ग| छाअणंताणुबन्धिम्मिया एयंमि वा पयम्मि पक्खित्ते दसोदीरणा भवति । ताए एगा चेव चउव्वीसा ॥२२॥
(मलय०)-एवमेकैकप्रकृत्युदीरणास्वामित्वमुक्तं, सम्प्रति प्रकृत्युदीरणास्थानान्याह-'पंचण्हंति । द्वितीयकर्मणि दर्शनावरणीयलक्षणे | पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । तत्र चतसृणां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां ध्रुवा छद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकमध्यादन्यतमप्रकृतिप्रक्षेपे पश्चानामुदीरणा । तथा मोहे-मोहनीये एकादिका त्रिकहीना तावद्रष्टव्या याबद्द| शानाम् । एतदुक्तं भवति-मोहनीये कर्मणि उदीरणामधिकृत्यैकादीनि त्रिकहीनानि दशपर्यन्तानि नव प्रकृतिस्थानानि भवन्ति । तद्यथा| एका द्वे चतस्रः पञ्च षट् सप्त अष्ट नव दश । सम्प्रत्येषामुदीरणास्थानानां स्वामिनमाह-'मिच्छे सत्ताइ जाव दस' । मिथ्यादृष्टौ सप्तालादीनि दशपर्यन्तानि चत्वायुदीरणास्थानानि भवन्ति, तद्यथा-सप्त, अष्टौ, नव, दश । तत्र मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसं
SYDNESS& Bocage
ष्ट
Page #799
--------------------------------------------------------------------------
________________
RSS
मप्रकृतिः १६ ॥१६॥
प्रकृत्युदीरणा
ज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यत एकस्मिन् क्रोधे उदीर्यमाणे सर्वक्रोधा उदीयन्ते, एवं मानमायालोमा अपि द्रष्टव्याः, न च युगपत् क्रोधमानमायालोभानामुदीरणा, युगपदुदयाभावात् , किं तु त्रयाणां क्रोधानां, त्रयाणां वा मानानां, यद्वा तिसृणां मायानां, अथवा त्रयाणां लोभानां युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्यरतियुगलारतिशोकयुगलयोरन्यतरद्युगलम् । एतासां सप्तप्रकृतीनां मिथ्यादृष्टौ उदीरणा ध्रुवा। अत्र च भंगाश्चतुर्विंशतिस्तद्यथा-हास्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको भङ्गः प्राप्यत इति द्वौ भङ्गो। तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्यत इति द्वौ त्रिभिर्गुणितो जाताः षट् । ते च प्रत्येकं क्रोधादिषु चतुषु प्राप्यन्ते इति षद् चतुर्भिर्गुणिता जाता चतुर्विंशतिरिति । एतस्मिन्नैव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा क्षिप्तेऽष्टानामुदीरणा । तत्र भयादौ प्रत्येकमेकैका भङ्गकानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विशतयोत्र द्रष्टव्याः । ननु च मिथ्यादृष्टेरवश्यमनन्तानुबन्धिनामुदयः संभवति, उदये च सत्यवश्यमुदीरणा तत्कथं मिथ्यादृष्टिरनन्तानुबन्ध्युदयरहितः प्राप्यते येन तस्य सप्तानामष्टानां वाऽनन्तानुबन्धिरहितानामुदीरणा संभवेत् ? उच्यते-इह सम्यग्दृष्टिना सता केनचित्प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव च स विश्रान्तो न मिथ्यात्वादिक्षयायोद्युक्तः, तथाविधसामग्रयभावात् । ततः कालान्तरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, ततो बन्धावलिका यावन्नाद्याप्यतिक्रामति ताव-| तेषामुदयो न भवति, उदयाभावाचोदीरणाया अप्यभावः । बन्धावलिकायां पुनरतीतायामुदयसंभवाद्भवत्येवोदीरणा । ननु कथं बन्धसमयादारभ्यावलिकायामतीतायामुदयोऽपि संभवति ? यतोऽबाधाकालक्षये सत्युदयः, अबाधाकालश्चानन्तानुवन्धिनां जघन्यतोऽन्तर्मुहुर्तमुत्कर्षतश्चत्वारि वर्षसहस्राणि इति ? नैष दोषः, यतो बन्धसमयादारभ्य तेषां तावत्सत्ता भवति, सत्तायां च सत्यां पतद्ग्रहता,
॥१६॥
Page #800
--------------------------------------------------------------------------
________________
तस्यां च सत्यां शेषप्रकृतिदलिकसंक्रान्तिः, संक्रान्तस्य च संक्रमावलिकायामतीतायामुदयः, उदये च सत्युदीरणा । ततो बन्धसमया| दनन्तरमावलिकायामतीतायामुदीरणाऽभिधीयमाना न विरुध्यत इति । तथा तस्मिन्नेव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिNE नोर्यद्वा जुगुप्सानन्तानुबन्धिनोः प्रक्षिप्तयोनवानामुदीरणा । अत्रापि चैकैकस्मिन् विकल्पे प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः प्राप्यत
इति तिस्रश्चतुर्विंशतयोऽत्र द्रष्टव्याः। तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु प्रक्षिप्तेषु दशानःमुदीरणा । अत्रैकैव भङ्गकानां चतुर्विशतिः ॥ २२॥
(उ०)-एवमेकैकप्रकृत्युदीरणाखामित्वमुक्तं, अथ प्रकृत्युदीरणास्थानान्याह-द्वितीयकर्मणि दर्शनावरणीये पश्चानां चतसृणां वा | प्रकृतीनां युगपदुदीरणा भवति । तत्र चतसृगां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां धुवा छद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकान्यतरप्रकृतिप्रक्षेपे च पश्चानामुदीरणा। तथा मोहे-मोहनीये एकादिका त्रिकहीनोदीरणा तावद्रष्टव्या यावद्दशानां, मोहनीयस्योदीरणायामेकादीनि त्रिकहीनानि दशान्तानि नव प्रकृतिस्थानानि भवन्तीत्यर्थः, १-२-४-५.६.७-८-९-१० । एषामुदीरणास्थानानां स्वामिन| माह-'मिच्छे' इत्यादि । मिथ्यादृष्टौ सप्तादीनि यावद्दशेति दशपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव दश चेति । तत्र 3 मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे क्रोधादयः, सजातीयकपायाणां सर्वेषां युगपदुदयात् युगपदीरणा, विजातीयानां तु क्रोधमानादीनां युगपदुदयाभावादेव नोदीरणेति त्रयाणां क्रोधानां, त्रयाणां वा मानानां, तिसृणां वा मायानां, त्रयाणां | वा लोभानां युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्यरत्यरतिशोकरूपयोयुगलयोरन्यत-13 रागलम् । एताः सप्त प्रकृतयो मिथ्यादृष्टौ ध्रुवोदीरणाः । अत्र भङ्गाश्चतुर्विंशतिः । तथाहि-द्वयोयुगलयोः परावर्तनेनैकैको भङ्गो
Page #801
--------------------------------------------------------------------------
________________
प्रकृत्युदी
कर्मप्रकृतिः ॥१७॥
रणा
लभ्यते ततो द्वौ भङ्गौ जातो, तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्यते इति द्वौ त्रिगुणितौ षड् भवन्ति, ते च प्रत्येकं क्रोधादिषु चतुर्यु प्राप्यन्त इति षट् चतुर्भिर्गुणिताश्चतुर्विंशतिरिति । एतस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा क्षिप्तेऽष्टानामुदीरणा । तत्र प्रत्येकमेकैकचतुर्विंशतिप्राप्तेर्भङ्गानां तिस्रश्चतुर्विशतयो द्रष्टव्याः । ननु मिथ्यादृष्टेरनन्तानुबन्ध्युदयरहितस्याप्राप्तेरुदये च सत्यव| श्यमुदीरणेत्यनन्तानुबन्धिरहितानां सप्तानामष्टानां चोदीरणाभिधानमसङ्गतमिति चेन्न, यः सम्यग्दृष्टिरादावनन्तानुबन्धिविसंयोजनां कृ| त्वैव विश्रान्तस्तादृशसामग्रथभावान्मिथ्यात्वादिक्षयाय नोयुक्तवान् , कालान्तरे च मिथ्यात्वं गतस्तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तेषां च बन्धावलिकां यावदुदयो न भवति, तदभावाच्च नोदीरणेत्यनन्तानुबन्धिना रहिताया उदीरणाया अपि मिथ्यादृष्टेः संभवात् , बन्धावलिकात्यये चोदये संभवाद्भवत्येवोदीरणा । ननु कथं बन्धसमयादारभ्यावलिकायामतीतायामुदयोऽपि संभवति यावताऽबाधाकालस्य क्षये सत्युदयः, स च जघन्यतोऽप्यनन्तानुबन्धिनामन्तर्मुहूर्तप्रमाण इति, नायं दोषः, यतो बन्धसमयादारभ्य तेषां तावत्पतद्ग्रहता भवति, तस्यां च सत्यां शेषचारित्रमोहनीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तस्य च तस्य स्वबन्धावलिकारूपसंक्रम्यमाणदलिकसंक्रमावलिकायामतीतायायुदयः, उदये च सत्युदीरणा । ततो बन्धसमयादनन्तरमावलिकायामतीतायामुदीरणाभिधानं न विरुध्यत इति । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोर्यद्वा जुगुप्सानन्तानुबन्धिनोमिलितयोः प्रक्षिप्तयोर्नवानामुदीरणा । अत्राप्युक्तरीत्यैकैकविकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयो द्रष्टव्याः । तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु मिलितेषु प्रक्षिप्तेषु दशानामुदीरणा । अत्रेकैव भङ्गानां चतुर्विशतिः ।। २२ ॥
इयाणि सासायणसम्मामिच्छदिट्ठीणं भण्णति
॥१७॥
Page #802
--------------------------------------------------------------------------
________________
*SAGR
| सासणमीसे नव अविरए छाई परम्मि पंचाई । अट्ठ विरए य चउराइ सत्त छच्चोवरिल्लंमि ॥ २३ ॥
(चू०)-'सासायणमीसे णवत्ति-सासायणसम्मामिच्छदिट्ठीणं सत्त अट्ठ णवत्ति तिण्णि उदीरणा ठाणा। तत्थ सासायणस्स अणंताणुबन्धिअपच्चक्खाणावरणा पच्चक्खाणावरणसंजलणा य, तिण्हं वेयाणं एगयरं, दोण्हं जुयलाणं एगयरमिति एतेसिं सत्तण्हं धुवोदीरणा । एयंमि सत्तए एगा चउव्वीसा। एयाए चेव सत्तोदीरणाए भए वा च्ढे दुगंछाए वा च्छूढाए अट्टाहोंति । तस्स भयदुर्गच्छाहिं दो चउ वीसाओ अट्ठगाणं । ताए चेव सत्तोदीरणाए भयदुर्गच्छाहिं छूढाहिं णवोदीरणा होति । एयासिं णवोदीरणाइं एगा चउब्बीसा। | इदाणिं सम्मामिच्छद्दिहिस्स-सम्मामिच्छत्तं अणंताणुवज तिण्णि कसाया, तिण्हं वेताणं एगयरं, दोण्हं जुयलाणं एगयरमिति एतेसिं सत्तण्हं सम्मामिच्छदिहस्स धुवोदीरणा । एयंमि सत्तगे एगा चउवीसा। एयंमि चेव सत्तए भए दुर्गच्छाए वा च्छूढाए अट्ट होति । तस्स भयदुगुच्छाहिं दो चउब्बीसा अट्ठगाणं । ताते चेव सत्तोदीरणाए भयदुर्गच्छाहिं च्छूढाहिं णवोदीरणा होति । एयासिं णवोदीरणाणं एगा चउवीसा। ___इयाणिं अविरयसम्मबिहिस्स भण्णति-'अविरए'त्ति । 'छातित्ति-छादीणं णवं ति असंजयसम्मदिहिस्स छ सत्तग अट्ठ णवत्ति चत्तारि उदीरणा ठाणा । तत्थ उवसमसम्मदिहिस्स वा खातियसम्मद्दिहिस्स वा अणंताणुबन्धिवजा तिणि कसाया, तिण्हं वेयाणं एगयरं, दोण्हं जुगलाणं एगयरमिति एते छ । एतेसिं छण्हं अविरयसम्मदिहिस्स धुवोदीरणा । एत्थ एगा चउवीसा। एयंमि चेव छक्कगे भये वा छूढे दुगंछाए वा छूढाए संम
ODOK
Page #803
--------------------------------------------------------------------------
________________
ते वा च्छूढे सत्त होति । एत्थ भयदुगंछासम्मत्तेहिं सत्तगाणं तिणि चउवीसाओ होति । तंमि चेव छक्कए कर्मप्रकृतिः भयदुर्गच्छाए वा च्छूढाए भयसम्मत्ते वा छूढे दुगंच्छासम्मत्तए वा छूढे अट्ट होत्ति । एत्थ एतेहिं तिहिं दुगेहिं प्रकृत्युदी
रणा ॥१८॥
अट्ठगाणं तिण्णि चउवीसाओ होति । तंमि चेव छक्कए भयदुगंच्छासम्मत्तेहिं छूढेहिं णव होति। एत्थ णव| गाणं एक्का चउवीसा होति ॥ ___ इयाणि देसविरयस्स भण्णइ-'परंमि पंचादी अट्ट'। परो-देसविरतो तस्स पंचादी अटुंता उदीरणठाणा । पंच छ सत्त अहं ति चत्तारिठाणा। तस्स पञ्चक्खाणावरणा संजलणा, तिण्हं वेदाण एगयरं, दोण्हं जुगलाणं एगयरमिति एते पंच खाइयसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा धुवोदीरणा । एतेसिं पंचगाणं एगा चउवीसा । एते | चेव पंच भयदुगुच्छसम्मत्ताणं एगयरजुत्ता छ । एतेहिं चेव भयदुगुच्छसम्मत्तेहिं छक्कगाणं तिण्णि चउवीसातो। तंमि चेव पंचए भयदुर्गुच्छाए वा भयसम्मत्त वा दुगच्छासम्मत्ते वा एतेसिं तिण्हं दुगाणं एगयरे च्छूढे सत्त होति । एताहिं तिहिं दुगेहिं तिणि चउव्वीसातो सत्तगाणं। तंमि चेव पंचए भयदुगुंछसम्मत्तेहिं छूढेहिं अट्ट होति । एतेसिं अट्ठगाणं एगा चउव्वीमा ॥ ___ इयाणिं पमत्तअपमत्तसंजयाणं भेयाभावाउ जुगवं भण्ण ति-'विरए य चउराइ सत्त'त्ति । विरए चउरादि
सत्तंत्ता उदीरणा ठाणा । तंजहा-चत्तारि पंच छ सत्तत्ति। तत्थ चउण्हं संजलणाणं एगयरं, तिण्ह वेदाण, एगयरं दादोण्हं जुगलाणामेगयरभिति एते चत्तारि । एतेसिं चउण्हं धुवोदीरणा खातियसम्मउवसमदिहिस्स वा। एतेसिं|
॥१८॥
Page #804
--------------------------------------------------------------------------
________________
चक्काणं एगा य चउच्चीसा । एतंपि चैव छक्कए भयदुर्गुछसम्मत्ताए एगयरेण पंच होत्ति । एते चैव भय| दुर्गुछसम्मत्तेहिं पंचगाणं तिहि चउब्बीसातो होति । तंभि चेव चउक्काए भयदुगंगाहिं छूढाहिं छ होति । एवं भयसम्मत्तेहिं पि छ, दुर्गुच्छासम्मत्तेहिं वि छ । एवं छक्कगाणं निष्णि चउवीसाओ । तंमि चेव चक्के भयदुर्गुछसम्मत्तेर्हि तिहिंपि छूढाहिं सत्त होति । एतेसिं सत्तगाणं एगा चंउव्वसा ।
इदाणि अपुच्वकरणस्स भण्णइ 'छब्रोवरिल्लंभि' । उवरिल्लंमित्ति-अपुत्र्वकरणंमि चउराति छकंता उदीरणा ठाण तिणि । तंजहा- चत्तारि पंच छत्ति । तत्थ चतुण्हं संजलणाणं एगयरं, तिन्ह वेदाण एगयरं, दोपहं जगलाणं एगयरं एते चत्तारि । एतेसिं चतुण्हं धुवोदीरणा अपुत्र्वकरणस्स खाइयसम्मद्दिट्ठिस्स वा उवसमसम्मदिट्टिस्स वा । तत्थ चउक्के एक्का चउवीसा। एयंमि चेव चउक्के भए वा दुर्गुच्छाए वा पंच भवति । एत्थ भयदुर्गच्छाहि दो चउच्चीसा । एयंमि चेव चउक्के भयदुगुच्छाहिं च्छूहाहिं छ भवति, एत्थ एगा चउब्बीसा ॥ २३ ॥
( मलय ० ) - तदेवं मिध्यादृष्टेर्मोहनी यस्योदीरणास्थानान्युक्तानि सांप्रतं सासादनसम्यग्दृष्टयादीनामाह - 'सासणमीसे' ति । सासादनसम्यग्दृष्ट सम्यग्मिथ्यादृष्टौ च सप्तादीनि नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति । तद्यथा-सप्त अष्टौ नव । तत्र सासादनसम्यग्दृष्टौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलमिति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । तथाऽस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र च द्वे चतुर्विंशती भङ्गकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोर्नवानामु
casa a
Page #805
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१९॥
दीरणा । अत्र चैका भंगकानां चतुर्विंशतिः । सम्यग्मिथ्यादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो | वेदः, द्वयोर्युगलयोरन्यतरद्युगलं, सम्यग्मिथ्यात्वं चेति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण भंगकानामेका चतुर्विंशतिः । तथाSस्मिन्नेव सप्तके भयजुगुप्सयोरन्यतरस्मिन् प्रक्षिप्तेऽष्टानामुदीरणा । अत्र च द्वे चतुर्विंशती भंगकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षितयोर्नवानामुदीरणा । अत्र चैका चतुर्विंशतिभंगकानाम् ।
तथाऽविरतेऽविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति । तद्यथा-पट् सप्त अष्टौ नव । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलमिति षण्णामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गकानामेका चतुर्विंशतिः । अस्मिन्नेव षट्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्तानामुदीरणा । अत्र भङ्गकानां तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव पट्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोर्युगपत् प्रक्षिप्तयोरष्टानामुदीरणा । अत्राप्येकैकस्मिन् विकल्पे भङ्गकानां चतुर्विंशतिः प्राप्यते इति तस्र - श्चतुर्विंशतयः । भयजुगुप्सावेदकसम्यक्त्वेषु युगपत्प्रक्षिप्तेषु नवानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गकानाम् ।
'परम्मि पंचाइ अड्ड' इति । अविरतसम्यग्दृष्टेः परस्मिन् देशविरते पञ्चादीनि अष्टपर्यन्तानि चत्वारि उदीरणास्थानानि । तद्यथा - पञ्च षद् सप्त अष्टौ । तत्र प्रत्याख्यानावरण संज्वलनसंज्ञौ क्रोधादीनामन्यतमौ द्वौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलम् एतासां पञ्चानां प्रकृतीनां देशविरतस्योदीरणा ध्रुवा । एपा चौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽवगन्तव्या । अत्र च प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिंस्तु प्रक्षिप्ते षण्णामुदीरणा । अत्र भयादि
CSS
प्रकृत्युदी
रणा
॥१९॥
Page #806
--------------------------------------------------------------------------
________________
|| भित्रयो विकल्पाः । एकैकस्मिश्च विकल्पे भङ्गकानां चतुर्विंशतिरिति तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव पञ्चके भयजुगुप्मयोरथवा K31 जुगुप्सावेदकसम्यक्त्वयोर्यद्वा भयवेदकसम्यक्त्वयोयुगपत्प्रक्षिप्तयोः सप्तानामदीरणा। अत्रापि तिस्रश्चतुर्विशतयो भङ्गकानाम् । भय जुगु
| प्सावेदकसम्यक्त्वेषु तु युगपत्पक्षिप्तेषु अष्टानामुदीरणा। अत्र चैका चतुर्विंशतिभंगकानाम् । ___ सम्प्रति प्रमत्ताप्रमत्तयोर्भेदाभावाद्युगपदुदीरणास्थानान्याह-'विरए य चउराइ सत्त'त्ति । विरते प्रमत्तेऽप्रमत्तं च चतुरादीनि सप्तपर्यन्तानि चत्वायुदीरणास्थानानि भवन्ति । तद्यथा-चत्वारि पञ्च षद् सप्त । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतस्युगलम्, इत्येतासां चतसृणां प्रकृतीनां विरतस्य क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा उदीरणा ध्रुवा । अत्रैका भङ्गकानां चतुर्विशतिः । एतस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पश्चानामुदीरणा । अत्र भङ्गकानां तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोयुग पत्यक्षिप्तयोः षण्णामुदीरणा । अत्रापि तिस्रश्चतुर्विशतयो भङ्गकानाम् । भयजुगुप्सावेदकसम्यक्त्वेषु च युगपत्प्रक्षिप्तेषु सप्तानामुदीरणा । | अत्र चैका चतुर्विशतिर्भङ्गकानाम् । ___ सम्प्रत्यपूर्वकरणस्योदीरणास्थानान्याह-'छच्चोवरिल्लम्मि' । विरतादुपरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदीरणास्थानानि
भवन्ति । तद्यथा-चतस्रः पञ्च षट् । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगल| योरन्यतरद्युगलम् , इत्येतासां चतसृणां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका भङ्गकानां चतुर्विंशतिः। अस्मिन्नेव चतुष्के भये | वा जुगुप्सायां वा क्षिप्तायां पश्चानामुदीरणा । अत्र द्वे चतुर्विंशती भङ्गकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोः षण्णामुदीरणा । अत्र
RECENGट
SOWASSAGE
Page #807
--------------------------------------------------------------------------
________________
क/चैका चतुर्विशतिर्भङ्गकानाम् । एताश्चापूर्वकरणसत्काश्चतुर्विशतयः परमार्थतः प्रमत्ताप्रमत्तचतुर्विंशतिकातोऽभिन्नस्वरूपा इति न पृथगये || कर्मप्रकृतिः गणयिष्यन्ते ॥२३॥
प्रकृत्युदी
रणा ॥२०॥
___(उ०) तदेवं मिथ्यादृष्टौ मोहनीयस्योदीरणास्थानान्युक्तानि, अथ सासादनादिषु तान्याह-सासादनसम्यग्दृष्टौ च सप्तादीनि | नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव चेति । तत्र सासादनसम्यग्दृष्टावनन्तानुवन्ध्यादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद्युगलमित्येताः सप्त नियमादुदीर्यन्ते । अत्र प्रागुक्तनीत्या भङ्गानामेका चतुर्विशतिः । तथाऽस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गानाम् । भयजुगुप्सयो युगपत् क्षेपे च नवानामुदीरणा । तत्र भङ्गानामेका चतुर्विंशतिः । सम्यग्मिथ्यादृष्टावनन्तानुबन्धियर्जानां त्रयाणां क्रोधादीनामन्यतम-18 वेदस्यान्यतरयुगलस्य सम्यग्मिथ्यात्वस्य चेति सर्वसंख्यया सप्तानामुदीरणा ध्रुवा । अत्र प्राग्वदेव भङ्गानामेका चतुर्विंशतिः । तथाऽत्रेव सप्तके भयजुगुप्सयोरन्यतरप्रक्षेपेऽष्टानामुदीरणा । अत्र भङ्गानां द्वे चतुर्विंशती । भयजुगुप्सयोयुगपत्प्रक्षेपे च नवानामुदीरणा । | अत्र चैका चतुर्विंशतिभङ्गानाम् । तथाऽविरतेऽविरतसम्यग्दृष्टौ पडादीनि नवपर्यन्तानि चत्वार्युदीरणास्थानानि, पट् सप्ताष्टौ नव चेति। तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जान्यतमक्रोधादित्रयान्यतमवेदान्यतरयुगललक्षणानां पण्णां प्रकृती. नामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव षद्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्ता-1 | नामुदीरणा । अत्र भङ्गानां तिरश्चतुर्विंशतयः । तस्मिन्नेव षट्के भयजुगुप्सयोर्यद्वा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोयुगपत्प्रक्षेपेऽष्टानामुदीरणा । अत्राप्येकैकस्मिन विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिम्रश्चतुर्विशतयः । भयजुगुप्सावेदकस
SYKC&S
॥२०॥
Page #808
--------------------------------------------------------------------------
________________
म्यक्त्वेषु युगपत्क्षिप्तेषु नवानामुदीरणा । अत्र भङ्गानामेका चतुर्विंशतिः । | परस्मिन्नविरतसम्यग्दृष्टयुत्तरे-देशविरते पश्चादीनि 'अट्ठ' त्ति-अष्टान्तानि चत्वायुदीरणास्थानानि । तथाहि-पञ्च षट् सप्ताष्टौ
चेति । तत्र तृतीयचतुर्थकषायस्थान्यतमक्रोधादिद्वयान्यतमवेदान्यतरयुगललक्षणानां पश्चानां प्रकृतीनां देशविरतस्य ध्रुवोदीरणा । इयं N/ चौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टोऽवसेया। अत्र प्राग्वद्भङ्गानामेका चतुर्विंशतिः। भयजुगुप्सावेदकसम्यक्त्वानामन्यतमप्रक्षेपे | तु षण्णामुदीरणा, भङ्गानां च तिस्रश्चतुर्विंशतयः, एकैकप्रक्षेपविकल्पे चतुर्विंशतिप्राप्तेः । तस्मिन्नेव पञ्चके भयजुगुप्सयोर्यद्वा जुगुप्सा
वेदकसम्यक्त्वयोर्यद्वा भयवेदकसम्यक्त्वयोर्युगपत्प्रक्षेपे सप्तानामुदीरणा । अत्रापि तिस्रश्चतुर्विशतयो भङ्गानाम् । भयजुगुप्सावेदकसम्यघा क्त्वानां युगपत्प्रक्षेपे चाष्टानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम्।
विरते-प्रमत्तेऽप्रमत्ते च चतुरादीनि 'सत्त'त्ति-सप्तपर्यन्तानि चत्वायुदीरणास्थानानि भवन्ति, चत्वारि पञ्च पद सप्त चेति । तत्र संज्वलनान्यतमैकक्रोधाद्यन्यतमवेदान्यतरयुगललक्षणानां चतसृणां प्रकृतीनां क्षायिकसम्यक्त्ववत औपशमिकसम्यक्त्ववतो वा | प्रमत्तस्याप्रमत्तस्य वोदीरणा ध्रवा । अत्रैका भङ्गानां चतुर्विशतिः । अस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पश्चानामुदीरणा । अत्र भङ्गानां तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोरथवा जुगुप्सावेदकसम्यक्त्वयोयुगपत्प्रक्षेपे षण्णामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गानाम् । भयजुगुप्सावेदकसम्यक्त्वानां युगपत्प्रक्षेपे |च सप्तानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम् । ___ 'छच्चोवरिल्लम्मित्ति । विरतादुपरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदीरणास्थानानि भवन्ति, चतस्रः पञ्च षट् चेति ।।
Page #809
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२१॥
तत्र संज्वलनान्यत मैकक्रोधाद्यन्यतमवेदान्यतरयुगललक्षणानां चतसृणां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका भङ्गानां चतुर्विंशतिः । अस्मिन्नेव चतुष्के भये जुगुप्सायां वा क्षिप्तायां पञ्चानामुदीरणा । अत्र द्वे चतुर्विंशती भङ्गानाम् । भयजुगुप्सयोर्युगपत्प्रक्षेपेतु षण्णामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम् । एताश्चतुर्विंशतयः प्रमत्ताप्रमत्तचतुर्विंशतिकातोऽभिन्ना इति न पृथगग्रे गणयिष्यन्ते ॥ २३ ॥ इयाणि अणियहिस्स भण्णइ
अनियट्टिम्मि दुगेगं लोभो तणुरागेगो चउवीसा। एक्कगच्छक्केक्कारस दस सत्त चउक्क एक्काओ ॥ २४ ॥
'अणियम्म दुगे गं' इति । अणियहिस्स दो वा एगो वा दो उदीरणाद्वाणे । चउन्हं संजलणाणं एगयरं, तिन्हं वेयाणं एगयरं उदीरेइ । एत्थ चउहिं संजलणाइ तीहिं वेदेहिं बारस दुयसंजोय होति । एवं उदीरमाणे चउन्हं संजलणाणं एगयरं उदीरेह । एवं चउसंजलणेहिं एक्कगसंजोगा चत्तारि ।
इदाणिं सुमरागस्स भण्णइ - 'लोभो तनुरागेगो'त्ति । लोभसंजलगाए सुहुमरागो उदीरगा सुमकिहिं वेयेमाणो ।
इयाणिं दसोदाइसु चउरुदयपज्जवसाणेसु कम्मिकेत्तियाउ चउब्बीसाउ तं णिरूपणत्थं भण्णइ 'चउवीसाएक्कगछक्क्कारस दससत्त चउक्क एक्काओ' दसोदीरणाए एगा चउवीसा, णवोदीरणाए छ चब्बीसाउ, अहोदीरणाए एक्कारस, सत्तोदीरणाए दस च छण्णोदीरणाए सत्त चउवीसाउ, पंचोदीरणाए चत्तारि, चउरुदीरणाए एगा चउवीसा । भणियं मोहणियं ||२४||
saina
प्रकृत्युदीरणा
॥२१॥
Page #810
--------------------------------------------------------------------------
________________
Desca
RROSCGOOG
(मलय०)-सम्प्रत्यनिवृत्तिबादरस्योदीरणास्थानान्याह-'अनियट्टिम्मि'त्ति। अनिवृत्तिबादरे द्वे उदीरणास्थाने । तद्यथा-वे प्रकृती, एका च । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः । अत्र त्रिभिदैश्चतुर्भिः संज्वलनादश भङ्गाः । वेदेषु च क्षीणेषु उपशान्तेषु वा संचलनक्रोधादीनामेकतमं क्रोधादिकमुदीरयति। तत्र च चत्वारो भङ्गाः । 'लोभो तणुरागेगो'-तनुराग-तनुरागस्य सूक्ष्मसंपरायस्य सूक्ष्मलोभकिट्टीवेदयमानस्य लोभ एवैको मोहनीयमध्ये उदीरणायोग्यो भवति ।
सम्प्रति चतुरादिषु दशपर्यन्तेषु उदीरणास्थानेषु विरतान्तानां यावत्यश्चतुर्विशतयो भवन्ति तावतीनिरूपयति-'चउवीस' इत्यादि । दशोदीरYणायामेका चतुर्विंशतिः, नवोदीरणायां पद, अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरणायां सप्त, पञ्चकोदीरणायां चतस्रः, | चतुरुदीरणायामेकेति । एताश्चतुर्विंशतयः प्रागेव भाविताः, केवलं संकलनमात्रमिह, एवं स्वधिया परिभावनीयम् ।। २४ ॥
(उ०)-अनिवृत्तिबादरे दे उदयस्थाने-द्वे प्रकृती, एका चेति । तत्र संज्वलनकतमक्रोधाद्यन्यतमवेदलक्षणे द्वे । अत्र वेदत्रयेण संज्वलनचतुष्टयेन च द्वादश भङ्गाः । वेदानां क्षये उपशमे वा एकतमसंज्वलनक्रोधाद्युदीरशैव प्रवर्तते । तत्र चत्वारो भङ्गाः। तनुरागेतनुरागस्य सूक्ष्मलोभकिट्टीरनुभवतः सूक्ष्मसंपरायस्य लोभ एवको मोहनीयप्रकृतिपूदीरणायोग्यो भवति । अत्र चतुरादिषु दशान्तेषूदीरणास्थानेषु चतुर्विंशतिसङ्ख्यां विरतान्तानामाह-'चउव्वीसा' इत्यादि । दशोदीरणायामेका चतुर्विंशतिः, नवोदीरणायां पद्, अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरणायां सप्त, पञ्चकोदीरणायां चतस्रः, चतुरुदीरणायामेकेति । एताश्च प्रागेव | भाविताः, संकलनमानं त्वेतत् ॥ २४ ॥
इयाणिं णामस्स पगतिउदीरणाए ठाणसमुक्कित्तणा सामित्तं भंगा य भण्णति
ASEGA SA
Page #811
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रकृत्युदी
रणा
॥२२॥
एगवियाला पण्णाइसत्तपण्णत्ति गुणिसु नामस्स । नव सत्त तिन्नि अटु य छप्पंच य अप्पमत्ते दो ॥२५।। एगं पंचसु एक्कम्मि अट्ठ ट्ठाणक्कमेण भंगा वि । एक्कग तीसेक्कारस इगवीस सवार तिसए य ॥२६॥ इगवीसा छच्च सया छहिअहिया नवसया य एगहिया। अउणुत्तराणि चउदस सयाणि गुणनउइ पंचसया ॥3
(चू०)—'एगबियाला पण्णादिसत्तपण्णत्ति' एते ठाणा भणिया। तत्थ णामस्स उदीरणाठाणाइं। तंजहाइगयाला बायाला पण्णासा एकपण्णा बापण्णा तेपण्णा चउपण्णा पण्णपण्णा छपण्णा सत्तावण्णा देति । तत्थ इगयाला-तेजतिगसत्तगंवण्णातिवीस अगुरुलहुगं थिरगं अधिर सुभासुभणिमेणमिति। एतेसिं तेत्तीसाए धुवोदीरणा । ततो मणुयगति पंचिंदियजाति तसं बायर पज्जत्तगं सुभ आदिज जसकित्ती चेव । ताहिं अट्ठहिं तेत्तीसाए पक्वित्तेहिं होइ इयालिसा । एयं एयालीसं सजोगिकेवली समोहाए कम्मदिगकायजोगे वट्टमाणो उदीरेति । एसो चेव इतालीस तीत्थकरसहिता बायालीसा होति । तंपि तित्थगरो तहेव सम्मोहेउ उदीरेइ । ओरालियंसत्तगं, छण्हं संठाणाणं एगयरं, वज्जतिसभणारायसंघयणं, उवघायपत्तेयमिति एयाणि एक्कारस एक्काचत्तालीसाए 3 होति बावण्णा । एवं बावण्णा सजोगिकेवलि समोहातोरालियमीसकायजोगे वट्टमाणो उदीरेति । एसा चेव यावण्णा तित्थगरसहिता तेवण्णा होति। णवरि संठाणं समचउरंसं तित्थकरो तहेव समोहेउ उदीरेइ। पराघाय उस्सास पसत्थापसत्यविहायपगतीणं एगयरेण सुस्सरदुस्सराणं एगयरेणं सहिता वावण्णा छप्पण्णा होति।
ReceneGENDING
॥२२॥
Page #812
--------------------------------------------------------------------------
________________
A SZER
एयं छप्पण्णं सजोगिकेवली ओरालियकायओगे वट्टमाणो उदीरेति । परघायउस्सासपसत्थविहायगतिसुस्सरसहिता तेवण्णा सत्तावण्णा होति एयं सत्तावण्णं तित्थगरो उरालियसरीरे वट्टमाणो उदीरेति । सत्तावण्णाए वइजोगे णिरुद्वे छप्पण्णा होइ । ततो उसासे निरुद्वे पणपण्णा होइ । इयाणि अतित्थकर केवलिस्स छप्पण्णाउ | वइजोगे णिरुद्वे पणपण्णा होति वइविरहिता । ततो पण्णपण्णातो उसासे निरुद्वे चउप्पण्णा होइ उस्मासनामरहिया । गओ केवली ।
इयाणि एगिंदियाण पंच उदीरणा ठाणा । तं जहा बायाला पण्णा एकापण्णा बावण्णा तेवण्णा । तत्थ बायाला - तिरियगति एगिंदियजाती तिरियाणुपुत्र्वी थावरं बायरसुहुमाण एगयरं, पज्जत्तापजत्ताण एगयरं, दूभगं, अणादिज्जं, जसाजसाण एगयरं, एयाणि णव धुवोदीरणाए सहिया होनि बायालीसा । एत्थ पंच भंगा- बायरसुहुमेहिं पज्जत्तापज्जत्तेहिं अजसेण य चत्तारि भंगा, बायरपजत्तगा जसेणं एगो भंगो। ततो बायालातो सरीरत्थ|स्स आणुपुच्वि अवणेत्तुरालियसत्तगं अङ्गोवङ्गरहितं हुण्डं संठाणं, उवघाय, पत्तेयसाहारणा एगयरं एतेण य सहिया एगचत्ताल पण्णासा होति । एत्थ दस भंगा। तत्थ बादरपजत्तगपत्तेयसाहारणजसाजसेहिं चत्तारि पण्णासातो। बायरअपजत्तगपत्तेयसाहारण अजसेहिं दोणि पण्णासाो । सुहुमपज्जत्तापज्जत्तेण पत्तेयसाहा| रणअजसेहिं चत्तारि पण्णासातो। सव्वग्गं दस । बादरवाउक्काइयस्स य वेउव्वियस्स सच्चेव पण्णासा ओरालियछक्करहिया वेउच्वियछक्कसहिया पण्णासा होति । एत्थ एगो भंगो बायर पज्जत्तपत्तेयअज सेणेवं । सव्वग्गं
Page #813
--------------------------------------------------------------------------
________________
प्रकृत्युदी
| पण्णासाए एक्कारस भंगा । सच्चेव पण्णासा सामण्णेगिंदियाणं सरीरपज्जत्तीए पज्जत्तगाणं पराघाए च्छुढे ए-131 कर्मप्रकृतिःक्कावण्णा होइ । एत्थ छभंगा। तत्थ बायरपत्तेयसाहारणजसाजसेहिं चत्तारि। सुहमपत्तयसाहारणाजसेहिं
या रणा ॥२३॥
दोण्णि । सव्वगं छ । वेउब्वियस्स वि अप्पणो पण्णासाए सरीरपजत्तीए पजत्तस्स पराघाए च्छूढे एक्कापण्णा
होति । तत्थ सो चेव एक्को पुवुत्तो भंगो । सब्वेवि एक्कापण्णाए सत्त भंगा। सच्चेव सामण्णेक्कावण्णा आ१५ णापाणुपज्जत्तीए पज्जत्तस्स उसासे च्छूढे बावण्णा होइ । एत्थ वि छभंगा। उज्जोयबायरपत्तेयसाहारणजसाज
सेहिं चत्तारि भंगा, आतपबादरपत्तेयजसाजसेहिं दोण्णि भंगा, सब्वग्गं छ। सव्वसमुदायो बारस भंगा। वेउब्वियस्स वि अप्पणो एक्कापण्णाए आणापाणुपजत्तीए पज्जत्तस्स उस्सासे उढे बावण्णा होति, एकको चेव | भंगो। सब्बे वि बावण्णाए तेरस भंगा । इयाणिं सामण्णएगिंदियाणं उस्सासेण बावण्णाए आतावुज्जोवाणं | एगयरे छुढे तेवण्णा होति । एत्थ वि आताज्जोवसहिते यावण्णाए जे भंगा भणिया ते चेव छभंगा भणियव्वा तेवण्णाए । एवं एगिदियाणं सब्बोदीरणासमुच्चयो, बायालीसं भंगा । एगिदिया समत्ता। ___ इयाणिं बेइंदियाणं छ उदीरणठाणाणि, तंजहा-बायाला, बावण्णा, चउवण्णा, पणपण्णा, छप्पण्णा, सत्तावण्णा। तत्थ बाबाला-तिरियगती बेइंदियजाती तिरियाणुपुवी तसं बायरं पज्जत्तापज्जत्ताणं एगयरं भगं अणादे
॥२३॥ ज्जं जसाजसाण एगयरं, एयाणि धुवोदीरणा सहिता बायाला होति विग्गहगतीए वट्टमाणस्स । एत्थ तिन्नि भंगापज्जत्तगजसाजसेहिं दोषिण भंगा, अपजत्तगअजसेण एगो भङ्गो, सब्बग्गं तिणि भड़ा। ततो सरीरत्थस्स
Page #814
--------------------------------------------------------------------------
________________
आणुपुची अवणेत्तु उरालियसत्तगं हुंडसंठाणं सेवसंघयणं उवघायपत्तेहिं एक्कारसहिं छुढेहिं बावण्णा
होइ । एत्थवि पुवुत्ता तिणि भया। ततो सरीरपजत्तीए पजत्तस्स विहगगतिउवघाएहिं छुढेहिं बावण्णा चउवKण्णा होइ । एत्य पज्जत्तगजसाजसेहिं दो भगा। ततो उसासपजत्तीए पज्जत्तस्स ऊसासे छूढे चउवण्णा पणपण्णा
होइ, एत्थ पजत्तगजसाजसेहिं दो भंगा। अहवा सरीरपजत्तीए पज्जत्तगस्स उस्सासे अणुइण्णे उज्जोवे उइण्णे चउ-र वण्णा पणपण्णा होइ, एत्थ वि पजत्तगजसाजसेहिं दो भंगा। सव्वग्गं चत्तारि भंगा। ततो भासापजत्तीए पजत्तग| स्स उस्साससहियाए पणपण्णाए सुस्सरदृस्मराणं एगयरे छूढे पणपण्णा छप्पण्णा होइ, एत्थ पज्जत्तगस्स सुसरदूसरजसाजसेहिं चत्तारि भंगा। अहवा आणापाणुपन्जत्तीए पजत्तगस्स सरे अणुदिपणे (उज्जोवे उइण्णे) पणपण्णा छप्पण्णा होइ, एत्थ पजत्तगजसाजसेहिं दो भंगा, सव्वग्गं छब्भंगा । ततो भासापजत्तीए पज्जत्तस्स सरच्छ
प्पण्णाओ उज्जोवे छूढे छपण्णाओ सत्तावण्णा होति । एत्थ सूसरदसरजसाजसेहिं चत्तारि भंगा। एवं सव्वेसि 22 अग्गं बावीसा। एवं तेइंदियचउरिंदियाणवि बावीसा । सव्वग्गं विगलाणं छावहि भंगा।
इयाणिं पंचिंदिय तिरियाणं उदीरणा भण्णइ-तेसिं अट्ठ उदीरणाठाणाणि । तं जहा-बायाला एक्कावण्णा, बावण्णा, तेवण्णा, चउपण्णा, पणपण्णा, छप्पण्णा, सत्तावण्णा । एत्थ सभावोदया छ-बायाला, बावण्णा, चउपण्णा, पणपण्णा, छप्पण्णा, सत्तावपणा | तत्थ बायाला-तिरितगई पंचिंदियजाइ, तिरियाणुपुवी, तसं| बायरं पजत्तापजत्ताणं एगयरं, सुभगाएज दुभगअणादेज दोण्ह जुवलाणं एगयरं, जसाजसाण एगयरं एते
Page #815
--------------------------------------------------------------------------
________________
६
प्रकृत्युदी.
रणा
णव धुवोदीरणा सहिया बायाला होति अंतरगतीए वट्टमाणस्स । एत्थ पज्जत्तग सुभग आदेज दुभगअणादेजाकर्मप्रकृतिःणं दोण्हं जुवलाण एगयरेणं जसाजसेण चत्तारि भंगा, अपज्जत्तगभगअणादेजअजसेणं एगो भंगो, सव्वग्गं
| पंच भंगा। ततो सरीरत्थस्स आणुपुब्बिरहिया उरालियसत्तगं, छण्हं संघयणाणं एगयरं, छण्हं संठाणाणं एगयरं, ॥२४॥
उवघायं, पत्तेयं एतेहिं एक्कारसहिं सहिया बायाला बावण्णा होति । एत्थ पज्जत्तस्स छहिं संठाणेहिं छहिं सं घयणेहिं सुभगआदेज दुभगअणादेजाण जुवलाणं जसाजसाणं च एगयरेणं चोयालं भंगसतं, अपजत्तगस्स है हुंडसंठाण सेवसंघयण दुभगअणादेजजुवलाणं अजसेणं च एक्को भंगो, सव्वग्गं सतं पणयालं भंगाणं बावपणाए जायते । ततो सरीरपजत्तीए पजत्तस्स पराघाए विहायगइदुगस्स य एगयरे छूढे बावण्णा चउपण्णा होइ । एत्थ तमेव पजत्तगस्स चोयालं सयं विहायगतिजुगलगुणिया दो सया अट्ठासीया भंगाणं होति । ततो आणपाणपजत्तीए पजत्तस्स उस्सासे छुढे चउपण्णा पणपण्णा होति । एत्थ कि दोसया अट्ठासीया। (अहवा सरीरपजत्तीए पज्जत्तगस्स उस्सासे अणूदिए उज्जोवे उदिण्णे य चउपग्णा पणपण्णा होति एत्थ वि दोसया | | अट्ठासीया।) पणपण्णाए सव्वसमुदयो पंच सया छावत्तरा भंगाणं । ततो भासाए पजत्तस्स उस्सास पणपण्णाए
सुस्सरदुस्सराणं एगयरे छूढे पणपण्णा छप्पण्णा होति । एत्थ पणपण्णाए उस्सासेण दोसया अट्ठासीया लद्धा | तेय सरदुगेण दुगुणिता पंचसता छावत्तरा भंगाणं । अहवा आणपाणुपज्जत्तीए पज्जत्तस्स सरे अणुदिण्णे उज्जोवे | | उदिपणे पणपण्णाए छप्पण्णा होति। एत्थ जे चेव उज्जोय पणपण्णाए भंगाणं दोसया अट्ठासीया ते चेव उज्जोय
ce:DROINENaat
ACANCICROSOKAR
॥२४॥
Page #816
--------------------------------------------------------------------------
________________
YA SA BA
छप्पण्णाए वि भाणियव्वा । सव्वसमुदयो अट्ठसया चउसट्ठा भंगाणं छप्पण्णाए । ततो सरसहियछप्पण्णाए उज्जोए छूटे छप्पन्ना सत्तावना होइ । एत्थ जे चेव सरछप्पण्णाए पंचसता छावत्तरा भंगाणं भणिया ते चैव भाणियव्वा । (तेसामेव तिरियपंचेंदियाणं वेउध्विय कुत्र्वाणं उइरणा ठाणा पंच हवन्ति, तं जहा -एक्कावण्णा तेवण्णा चउवण्णा पणपण्णा छप्पण्णा । एत्थ एक्कावण्णा-वेउब्वियसत्तगं समचउरंससंठाणं उबघायं पत्तेयं एते पंचिदियतिरियाणं च अंतरगतिवायालीसा आणुपुच्वीरहिया दस सहिया एक्कावण्णा होइ । एत्थ पज्जत्तगस्स सुभगाएज दूभगअणाएजजुवलेगयरेण जसाजसेक्कयरेण य चत्तारि भंगा । ततो सरीरपज्जत्तीए पज्जत्तस्स |पराधाय पसत्थविहायगतिए छूढाए एकापण्णा तेवण्णा होति । एत्थ वि एकापण्णा सरिसा चत्तारि भंगा । ततो आणु पाणुपज्जत्तीए पज्जत्तस्स उस्सासे च्छूढे तेवण्णा चउपण्णा होइ । एत्थ वि एक्कापण्ण सरिसा चत्तारि भंगा | अहवा सरीरपजत्तीए पज्जत्तस्स उस्सासे अणुइण्णे उज्जोवे उणे तेवण्णा चडवण्णा होति । एत्थ वि ते चैव एक्कावण्णसरिसा चत्तारि भंगा। चउपण्णाए सव्वग्गं भंगाण अट्ठ होत्ति । ततो भासापज्जत्तीए पज्जत्तस्स | उस्सासच उपण्णाए सुस्सरे छूढे चउपण्णा पणपण्णा होति । एत्थवि एक्कावण्ण सरिसा चत्तारि भंगा | अहवा | आणापाणुपत्तीए पज्जत्तस्स सरे अणुदिण्णे उज्जोवे उदिपणे चउपण्णा पणपण्णा होइ । एत्थवि एक्कापण्ण सरिसा चत्तारि भंगा। पणपण्णाए भंगाणं सव्वग्गं अट्ठ। ततो सुस्सरपणपण्णाए उज्जोए च्छूढे पणपणा छप्पण्णा होति । तत्थ वि एक्कावण्ण सरिसा चत्तारि भंगा ॥
I
Page #817
--------------------------------------------------------------------------
________________
रणा
__ इयाणिं मणुयाण भण्णइ-तत्थ मणुयाणं णव उदीरणा ठाणा पण्णास वजा। सेसा सव्वे केवलीणं कर्मप्रकृतिः शभणिया पढमं । तत्थ सहावमणुस्सोदया पंच, तंजहा-४२-५२-५४-५५-५६। तत्थ बायाला जहा पंचिंदियाणं लप्रकृत्युदी॥२५॥
तिरियाणं तहेव णवरि मणुयगति मणुयाणुपुब्बीउ भाणियब्वा । उववण्णाएवि जहा पंचिंदियतिरियाणं तहा भंगा भाणियब्वा । एवं चउपण्णाए वि । एवं पणपण्णाए वि, णवरि उज्जोवरहियाणं भंगाणं वे सता अट्ठा| सीता । एवं छप्पण्णाए वि उज्जोवरहिया भंगा भाणियव्वा, उज्जोवरहियाणं भंगाणं ५७६ । वेउब्विय उदीरणा ठाणा जे चेव पंचिंदिततिरियाणं ते चेव मणुयाणंवि। तत्थ एक्कापण्णाए तिपण्णाए जहा पंचिंदियतिरियस्स तहेव भाणियब्वा । चउप्पण्णाए वि उस्सासेण चत्तारि भंगा। उत्तरवेउब्विए संजयस्स उज्जोवं होइ अण्णेसिं ण होतित्ति काउं । तेण एगा पसत्थेहि चउपण्णा उज्जोएण, सव्वग्गं पंच । एवं पणपण्णाए वि सरेण चत्तारि भंगा, उज्जोएण एक्का, सव्वग्गं पंच । छप्पण्णाए उज्जोएण एको भंगो संजयस्सेव । मणुयस्स वेउब्वियोदयाणं सब्वग्गं एगूणवीसा । इदाणी आहारसंजयस्स भण्णइ । तस्स पंच उदीरणा ठाणाणि, तं जहा-५१-५३-५४-५५ ५६ । तत्थ एगावण्णा-आहारसत्तगं समचउरंसं उवघायं पत्तेयं एते दस । जा मणुयाणं अंतरगतीए बायालीसा सा आणुपुथ्वी रहिया आहारसत्तगादि सहिया एक्कापण्णा होइ । णवरि सब्वे पसत्था एक्को भंगो होइ । ततो सरीरपजत्तीए पजत्तस्स पराघाय पसत्थविहायगतिए च्छूढाए एक्कापण्णा तेपण्णा भवति । एत्थवि सब्वे ॥२५॥ पसत्था एगो भंगो। ततो आणपाणुपज्जत्तीय पज्जत्तस्स उस्सासे छुढे तेपण्णा चउपण्णा होइ । एत्थ वि एगो
Page #818
--------------------------------------------------------------------------
________________
525
भंगो | अहवा सरीरपजत्तीए पज्जत्तस्स उस्सासे अणुदिण्णे उज्जोवे उदिण्णे तेवण्णा चडपण्णा होइति । तत्थ वि एगो भंगो, सव्वग्गं चउप्पणाए दो भंगा । ततो भासापज्जत्तीए पज्जत्तस्स उस्सासच उपण्णाए सूसरे च्छूढे चपण्णा पणपण्णा होइ । एत्थवि एगो भंगो । अहवा आणपाणुपजत्तीए पज्जत्तस्स सरे अणुइण्णे उज्जोवे उइण्णे चउपण्णा पणपण्णा भवति । एत्थवि एगो भंगो, सव्वग्गं दो भंगा । ततो भासापजत्तीए पजत्तस्स उज्जोए छूढे पणपण्णा छप्पण्णा होइ । एत्थ वि एगो भंगो। एवं आहारगसंजयस्स सव्वग्गं सत्तभंगा । एवं केवली वेउच्चिय आहार सभावोदयाणं च सव्वग्गेण तेरससत्ताणि छत्तीसाणि । गया मणुया ||
इयाणि देवाणं छ उदीरणाठाणा । तं जहा - ४२-५१-५३-५४-५५-५६ । तत्थ बायालीसा - देवगति पंचिदियजाति देवाणुपुत्र्वि तसं बायरं पज्जत्तगं सुभगाएज दूभगअणाएज जूवलाणं एगयरं जसाजसाण एक्कयरं । एते णव धुवोदीरणा सहिया बायालीसा होंति । एत्थ सुभगाएज दूभगाणाएज एक्कयरेण जसाजसाणं च एक्कयरेण चत्तारि भंगा । ततो सरीरत्थस्स वेउव्वियसत्तगं समचउरंसं उवघायं पत्तेयं एते दस आणुपुविरहियाए बायालीसाए पक्खित्ता ततो जाया एक्कावण्णा । एत्थ वि बायालीसा सरिसा चत्तारि भंगा । ततो सरीरपज्जत्तीए पज्जत्तस्स पराघातपसत्थविहायगतीए छूढाए एक्कावण्णा तेवण्णा होइ । एत्ववि बायालीसासरिसा चत्तारि भंगा । ततो आणपाणुपज्जत्तीए पज्जत्तस्स उस्सासे छूढे तेवण्णा चउप्पण्णा होति । एत्थवि बायालीसा सरिसा चत्तारि भंगा। अहवा सरीरपत्तीए पज्जत्तस्स उस्सासे अणुदिष्णे उज्जोवे उतिण्णे तेवण्णा चउपण्णा होति तत्थवि
Page #819
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२६॥
बायलीसा सरिसा चत्तारि भंगा। सव्वग्गं अट्ठ भंगा । ततो भासापजत्तीए पज्जत्तस्स उस्सास चउपण्णाए सुसरे च्छूढे चउप्पण्णा पणपण्णा भवति, एत्थवि बायालीसा सरिसा चत्तारि भंगा। अहवा आणपाणुपज्जत्तीए पज्जत्तस्स सरे अणुदिण्णे उज्जोवे उदिष्णे चउप्पण्णा पणपण्णा होति । एत्थवि बायालीसा सरिसा चत्तारि भंगा, सव्वग्गं अट्ठ । ततो भासापणपण्णाए उज्जोवे छूढे पणपण्णा होइ । तत्थवि बायालसरिसा चत्तारि भंगा । सव्वोदता बत्तीसं । गया देवा ॥
इयाणिं णेरइयाणं भण्णइ - एतेसिं पंच उदीरणा ठाणा, तं जहा- ४२-५१-५३-५४-५५ । तत्थ बायालाणिरयगती पंचिदियजाती णिरयाणुपुब्वी तसं बायरं पज्जत्तगं दूभगं अणादिज्जं अजसकित्ती एते णव धुवोदीरणा सहिया बातालीसा भवति अंतरगतीए वहमाणाणं, एगो भंगो। ततो सरीरत्थस्स वेउव्वियसत्तगं हुंडठाणं उबघायं पत्तेयं एते दस आणुपुव्विरहियाए बायालाए च्छूढा एक्कापण्णा होति । एक्को भङ्गो । तनो सरीरपज्जत्तीए पज्जत्तस्स पराघात अप्पसत्थविहायगतिए य छूढाए एगावण्णा तेवण्णा होति । एगो भङ्गो । (ततो आणपाणुपज्जत्तीए पजत्तस्स उसासे छूटे तेवण्णा उप्पण्णा होइ, एगो भंगो। ततो भासापजत्तीए पज्जत्तस्स उस्सासच उपण्णाए दुसरे छूटे चउपण्णा पण्णपण्णा होइ, एगो भंगो।) सत्र्वग्गं पंचभंगा || गा रइया ॥ ठाण समुक्कित्तणा सम्मत्ता ॥
इयाणि सामित्तं भण्णइ - 'गुणिसु णामस्स'त्ति । गुणेसु-गुणठाणकेसु मिच्छाद्दिट्ठिपभिति जाव सजोगि केव
Dai
प्रकृत्युदी
रणा
॥२६॥
Page #820
--------------------------------------------------------------------------
________________
TYT
| ली एतेसु जहासखेणं भण्णति- 'नव सत्त तिन्नि अट्ठ य, छपंच य अप्पमत्ते दो एक्कं पंचसु एकम्मि अट्ठ' इति । भिच्छादिट्टिस्म णव उदीरणा ठाणाणि । तं जहा - एगिंदियाइसु सव्वजीवेसु मिच्छे|दिट्ठीसु जोएज्जे ।
सासायणस्स सत्त[ट्ठा]। तं जहा -४२-५० -५१-५२-५५-२६-५७ । बायाला वायरएगिंदियबेइं दियतेइंदियचउरिंदियपंचिदियतिरियमणुयदेवाणं अंतरगतीए वहमाणाणं होति । पण्णासा एगिंदियाणं सरीरत्थाणं किंचूण छ आवलियकालं । एक्कावण्णा देवाण सरीरत्थाणं एगसमयादी किंचूण छावलियकालं । बावण्णा सरीरत्थे विगलपंचिंदियतिरियमणुए अहिकिच्च तहेव होति । पणपण्णा देवनेरइए पत्तए अहिकिच्च समयाइ छावलियकालं । छप्पण्णा पंचिंदिय तिरिय मणुयदेवे य पत्तये अहिगिच तहेव होइ । सत्तावण्णा पंचिदियतिरिय उज्जोववेदये अहिकिच्च तहेव होइ ॥
सम्मामिच्छदिट्ठिस्स तिणि ठाणाणि । तं जहा- पणपण्णा छप्पण्णा सत्तावण्णा । तत्थ पणपण्णा णेरइयदेवे पडुच, छप्पण्णा पंचिदियतिरियमणुयदेवेय पडुच्च । सत्तावण्णा पंचिंदियतिरिय उज्जोयवेयगे पहुच ॥ असंजयसम्मद्दिट्ठिस्स अट्ठठाणाणि । तं जहा - बायाला, एक्कावण्णा बावण्णा तेवण्णा च उत्पन्ना पणपन्ना छप्पण्णा सत्तावण्णा । तत्थ बायाला णेरनियतिरियदेवमणुयपडुच्च । एक्कावण्णा देवे णेरतिए पहुच । बावण्णा पंचिदिय (तिरिय) मणुयपडुच्च । तेवण्णा देवणेरइए पडुच । चउवण्णा देवणारयतिरियमणुए पडुच्च । एवं पण| पण्णावि । छप्पण्णा देवमणुयतिरिक्खे पडुच्च । सत्तावण्णा उज्जोववेदगे पंचिदियतिरिए पडुच । अपज्जत्तोदया
422
Page #821
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२७॥
तिरियणेरइयाणं वेदगखाइयसम्मदिट्टिणं होति ॥
प्रकृत्युदी
संजय संजयस्स छ उदीरणाणि । तं जहा - ५१-५३-५४-५५-५६-५७ । एक्कावण्णा तिपण्णा चउपण्णा पंचपण्णातो तिरियमणुयाणं वेडव्वियसरीरे बट्टमाणाणं होंति । छप्पण्णा तिरियमणुयाणुए सभावोदए वहमाणाणं । रणा सत्तावण्णा उज्जोवसहिया देसविरयतिरियाणं होति ।
पमत्त संजयस पंचठाणा । तं जहा -५१-५३-५४-५५ - ५६ - वेउच्चियसरीर आहारस्सरीरवेदए पडुच्च पंचवि ठाणा होति । छप्पण्णा उरालियसरीरस्स वि होति ।
अप्पमत्त संजयस्स दोणि ठाणा-५५-५६ । तत्थ छप्पण्णा सभावोदउ अप्पमत्तसंजयाणं । उत्तरवेउब्वियाणं (आहारगाणं) पणपण्णछप्पण्णोदए वहमाणाणं चरिमकाले अप्पमत्तभावो लब्भति केसिंचि तेण पणपण्ण छप्पणाउ लग्भन्ति ॥
'एक्कं पंचसु गुणठाणेसुं । एक्कं उदीरणाठाणं छप्पन्ना एव अपुत्र्वकरण अणियहि सुहुमरागउवसंत मोहखीणमोहाणं एतेसिं छप्पण्णा । 'एक्कम्मि अट्टा' सजोगिकेवलिस्स अट्ठ उदीरणठाणाणि । तं जहा- ४१-४२-५२५३-५४-५५-५६-५७ । एतेसिं परूवणा पुत्रवृत्ता । सामित्तं गयं ।
इयाणि कंमि उदए केवत्तिया भेया सामित्तं पडुच्चे उपप्ज्जंति तं णिरूवणत्थं भण्णइ - 'ठाणक्कमेण भंगा वि' त्ति-ठाणपरिवाडीए भंगा जहक्कमेण णायव्वा । 'इक्कगती सेक्कारस इगवीससबारतिसई य इगवीसा छच्चसया
aishvaryava
॥२७॥
Page #822
--------------------------------------------------------------------------
________________
द
OTOS
| छहिं अहिया णवसयाय एगहिया अउणत्तराणि चोद्दस सयाणि गुणणउइ पंच सता'। तत्थ एक्कचत्तालाए एगो
भङ्गो अतित्थकरकेवलिस्स । इदाणी बायालीसाए तीस भंगा-णेरतिया १, एगिदिय ५, विगल९, पंचिंदियतिरि| याणं ५, मणुयाणं ५, तित्थगरस्स १, देवाण ४, सव्वसमुदए तीसा। पण्णा एगिदियाणं तत्थ एक्कारस भंगा। एक्कापण्णाए एक्कवीस । तत्थ णेरइए १, एगिदियए ७, पंचिंदियतिरिय ४, मणुयाणं ४, आहारसंजयस्स १, देवाणं ४, सव्वग्गं एकवीसा । बावण्णाए एगिदियाणं १३, विगल ९, पंचिंदियतिरियाणं १४५, मणुयाणं १४५, I | सव्वग्गं तिन्नि सता बारसुत्तरा । तेवण्णाए णारय०१, एगिदिय ६, पंचिंदियतिरि ४, मणुय ४, आहारसंज
यस्स १, तित्थगरस्स १, देवाणं ४, सव्वग्गं एक्कवीसा । चउपण्णाए णेरतिए १, विगल ६, पंचिंदियतिरियाणं | २९६, मणुयाणं २९२, वेउब्वियसंजयस्स उज्जोवेणेगो १, आहारसंजयस्स २, देवाणं ८, सव्वगं छसता छलतरा (डुत्तरा)। पणपण्णाए णेरइए १, विगल० १२ पंचिंदियतिरियए ५८४, मणुए २९२, वेउब्वियसंजयस्स उज्जोवेण १, आहारासंजयस्स २, तित्थकरस्स १, देवाणं ८, सव्वग्गं णवसया एगुत्तरा । छप्पण्णाए विगल. १८, पंचिंदियतिरिय ८६८, मणुए ५७६, वेउब्वियसंजयस्स उज्जोवेण १, आहारसंजयस्स उज्जोवेण सह १, तित्थकरस्स १, देवाणं ४, सव्वग्गं चोइससया एगुणसत्तरा । सत्तावण्णाए विगल० १२, पंचिंदियतिरिय० | ५७६, तित्थकरस्स १, सव्वग्गं पंचसया एगूणणउया ॥२५-२६-२७॥
(मलय०)-तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, सम्प्रति नामकर्मण उदीरणास्थानानि प्रतिपिपादयिषुराह-'एग' इत्यादि।
OSISGDISE
द
Page #823
--------------------------------------------------------------------------
________________
(
V
कर्मप्रकृतिः
IN
॥२८॥
| नामकर्मण उदीरणास्थानानि दश, तद्यथा-एकचत्वारिंशत् , द्विचत्वारिंशत् , पञ्चाशत् , एकपश्चाशत् , द्विपश्चाशत् , त्रिपञ्चाशत् , चतुःपञ्चाशत् , पञ्चपश्चाशत् , षट्पञ्चाशत् , सप्तपञ्चाशञ्चेति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतासां || प्रकृत्युदीत्रयस्त्रिंशत्प्रकृतीनामुदीरणा ध्रुवा। तत्र मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तिरूपेऽष्टके प्रक्षिप्ते सति एकचत्वारिंशद्भवति । एतासां चैकचत्वारिंशत्प्रकृतीनां केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमानः केवली उदीरको भवति । एषैव चैकचत्वारिंशत्तीर्थकरनामसहिता द्विचत्वारिंशद्भवति । तस्याश्च तीर्थकरः केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमान उदीरकः । तस्यामेवैकचत्वारिंशति औदारिकसप्तकं पण्णां संस्थानानामेकतमत् संस्थानं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमित्येकादशके प्रक्षिप्ते सति द्विपचाशद्भवति । अत्र पद्भिः संस्थानः षड्भङ्गाः, ते च वक्ष्यमाणसामान्यमनुष्यभङ्गग्रहणेन गृहीता द्रष्टव्याः, एवमुत्तरत्रापि । एतस्याश्च द्विपञ्चाशतः सयोगिकेवली समुद्घातगत औदारिकमिश्रकाययोगे वर्तमान उदीरकः । एषैव च द्विपश्चाशत्तीर्थकरनामसहिता त्रिपञ्चाशत् । केवलमिह संस्थानं समचतुरस्रमेव वक्तव्यम् । अस्या अप्युदीरकः सयोगिकेवली तीर्थकर औदारिकमिश्रकापयोगे वर्तमानो | वेदितव्यः । तथा सैव द्विपञ्चाशत् पराघातनामोच्छ्वासनाम प्रशस्ताप्रशस्तविहायोगत्योरन्यतरा विहायोगतिः सुस्वरदुःस्वरयोरन्यतर| स्वरनामेतिचतुष्टयप्रक्षेपात् पट्पश्चाशद्भवति । एनां च सयोगिकेवली औदारिककाययोगे वर्तमान उदीरयति । पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरप्रक्षेपात्रिपञ्चाशत् सप्तपञ्चाशद्भवति । एतस्याश्च तीर्थकरः सयोगिकेवली औदारिककाययोगे वर्तमान उदीरकः । सप्तपञ्चाशदेव वाग्योगनिरोधे षट्पञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्ध पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ताः षट्पञ्चाशद्वागयोगे निरुद्धे पञ्चपञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्ध चतुःपश्चाशत् । अत्र द्विपश्चाशचतुःपञ्चाशदर्जेषु शेषेषु षट्सु प्रत्येकमेकैको विशेष
॥२८॥
Page #824
--------------------------------------------------------------------------
________________
भङ्गः प्राप्यत इति सर्वसंख्यया केवलिनां षड्भङ्गाः । तत्रैकचत्वारिंशत्यतीर्थकृत एकः, शेषेषु तु पञ्चसु तीर्थकृतः । तदेवमुक्तानि केवलिनामुदीरणास्थानानि ।
सम्प्रत्येकेन्द्रियाणामभिधीयन्ते-एकेन्द्रियाणामुदीरणास्थानानि पश्च, तद्यथा-द्विचत्वारिंशत् पश्चाशत् एकपश्चाशत् द्विपञ्चा१२ शत् त्रिपश्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूयौं स्थावरनामैकेन्द्रियजाति दरसूक्ष्मयोरेकतरत् पर्याप्तापर्याप्तयोरेकतरत् दुः।
भगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेत्येता नय प्रकृतयः प्रागुक्ताभिधुवोदीरणाभित्रयस्त्रिंशत्संख्याकाभिः सह सन्मिश्रा द्विचत्वाV| रिंशद्भवति । अत्र च भङ्गाः पञ्च, तद्यथा-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशाकीर्त्या सह चत्वारः, वादरपर्याप्तयशःकी
तिभिश्चैकः । सूक्ष्मापर्याप्ताभ्यां सह यशाकीरुदयो न भवति, तदभावाच्च नोदीरणेति कृत्वा तदाश्रिता विकल्पा न भवन्ति । एषा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या। ततः शरीरस्थस्यौदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपं नवकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चाशद्भवति । अत्र च भङ्गा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यश-कीर्त्ययश कीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तबादरस्य प्रत्येकसाधारणाभ्यामयशःकीर्त्या सह द्वौ, सूक्ष्मस्य |च पर्याप्तापर्याप्तप्रत्येकसाधारणैरयश-कीर्त्या सह चत्वार इति दश । चादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकषद्कस्थाने वैक्रियष
कमवगन्तव्यम् । ततश्च तस्यापि पश्चाशदेवोदीरणायोग्या भवति । केवलमिह बादरपर्याप्तप्रत्येकायश कीर्तिभिरेक एव भङ्गः । तैज| स्कायिकवायुकायिकयोहिं साधारणयशःकीयोरुदयो न भवति, तदभावाच्च नाप्युदीरणा, ततस्तदाश्रिता भङ्गा न प्राप्यन्ते । तदेवं सर्व-18 संख्यया पश्चाशत्येकादश भङ्गाः। ततः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते एकपञ्चाशद्भवति । अत्र च भङ्गाः षद् , तद्यथा-बाद
Page #825
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२९॥
SACARE
प्रकृत्युदी.
। सबसख्यया
रणा
| रस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयशःकी, सह द्वौ। बादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याप्या पर्याप्तस्य पराघाते.क्षिप्ते प्रागुक्ता पश्चाशत् एकपञ्चाशद्भवति । अत्र च प्राग्वदेक एव भङ्गः । सर्वसंख्यया चैकपश्चाशति सप्त भङ्गाः । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपञ्चाशद्भवति । अत्रापि भङ्गः प्राग्वत् षट् । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन् उदिते द्विपञ्चाशद् भवति। अत्रापि भङ्गाः षट्, तद्यथा-बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयश-कीर्त्ययश-कीर्तिपदैवत्वारः, आतपसहितस्य प्रत्येकयशःकीर्त्ययश-कीर्तिपदैवौं भङ्गो। बादखायुकायिकस्य च वैक्रियं कुर्वतः प्राणापानपर्याच्या पर्याप्तस्योप्छ्वासे क्षिप्ते प्रागुक्ता एकपञ्चाशत् द्विपञ्चाशद्भवति । तत्र च प्राग्वदेक ४ एव भङ्गः। तैजसवायुकायिकयोर्हि आतपोद्योतयश-कीर्तीनामुदयाभावादुदीरणा न भवति, ततस्तदाश्रिता भङ्गा अत्र न प्राप्यन्ते । सर्व
संख्यया द्विपञ्चाशति भङ्गास्त्रयोदश । तथा प्राणापानपर्याच्या पर्याप्तस्योच्छ्वाससहितायां द्विपञ्चाशति आतपोद्योतयोरन्यतरस्मिन् क्षिप्ते त्रिपञ्चाशद्भवति । एत्र भंगाः षट् ये प्रागातपोद्योतान्यतरसहितायां द्विपश्चाशत्यभिहिताः । सर्वसंख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् ।
द्वीन्द्रियाणामुदीरणास्थानानि षट्, तद्यथा-द्विचत्वारिंशत् द्विपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूयौँ द्वीन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतर दुर्भगमनादेयं यशाकीर्त्ययशःकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिधंवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशद-15 पान्तरालगतौ वर्तमानस्यावसेया । अत्र च भङ्गास्त्रयः, तद्यथा-अपर्याप्तकनामोदये वर्तमानस्यायशाकीर्त्या सहको भङ्गः, पर्याप्तकना
XDROINDArkeeks
ONSERICC
॥२९॥
Page #826
--------------------------------------------------------------------------
________________
PGDAL
मोदये वर्तमानस्य यश-कीर्त्ययश-कीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तकं हुंडसंस्थान सेवार्तसंहननं उपघातनाम प्रत्येक-12 नामेत्येकादशकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततो जाता द्विपञ्चाशत् । अत्र च भङ्गास्त्रयः, ते च प्रागिव द्रष्टव्याः। ततः | शरीरपर्याच्या पर्याप्तस्य विहायोगतिपराघातयोः प्रक्षिप्तयोश्चतुःपश्चाशद्भवति । अत्र यशःकीर्त्ययशःकीर्तिभ्यां द्वौ भनौ । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव द्वौ भङ्गो । अथवा शरीरपर्याच्या पर्याप्तस्योच्छ्वासे | ऽनुदिते उद्योतनाम्नि तूदिते पश्चपश्चाशद्भवति । अत्रावि प्रागिव द्वौ भंगौ । सर्वेऽपि पञ्चपञ्चाशति चत्वारो भंगाः। ततो भाषापर्याप्या
पर्याप्तस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते षट्पञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयश-कीर्त्ययशःकीर्तिपिदैश्चत्वारो भंगाः । अथवा प्राणापानपर्याप्या पर्याप्तस्य सरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशद्भवति । अत्र यशःकीर्त्ययशः--
कीर्तिभ्यां द्वौ भंगौ । सर्वे पद्पश्चाशति षभंगाः । ततो भापापर्याप्या पर्याप्तस्य स्वरसहितायां पदपञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयशकीर्त्ययशःकीर्तिपदैश्चत्वारो भंगाः । सर्वे द्वीन्द्रियाणां भंगा द्वाविंशतिः । एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च पत्येकमुदीरणास्थानानि भावनीयानि । नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतु रिन्द्रियजातिरभिधातव्या । प्रत्येकं च भंगा द्वाविंशतिरवसेयाः ।सर्वसंख्यया विकलेन्द्रियाणां भंगाः पक्षष्टिः । | तिर्यपञ्चेन्द्रियाणां वैक्रियलब्धिरहितानामुदीरणास्थानानि षट् । तद्यथा-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चा-12 शत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यों पञ्चेन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरत् युगलं यशःकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिर्धवो-|
SaaS Vasara
Page #827
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३०॥
SONGCDase
दीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या । अत्र च भंगाः पञ्च । तत्र पर्याप्तकनामोदये वर्तमानस्य सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययशःकीर्तिभिश्चत्वारो भंगाः, अपर्याप्तकनामोदये वर्तमानस्य तु प्रकृत्युदीदुर्भगानादेयायशःकीर्तिभिरेक एव भंगः । इह सुभगादेये दुर्भगानादेये वा युगपदुदयमायातः । तत उदीरणापि युगपदेवेति पञ्चैव
रणा भंगाः । अपरे पुनराहुः सुभगादेययोदुर्भगानादेययोर्वा नैकान्तेन युगपदुदयभावनियमः, अन्यथापि दर्शनात् । ततः पर्याप्तकना-1 मोदये वर्तमानस्य सुभगदुर्भगादेयानादेययशाकीर्त्ययश-कीर्तिभिरष्टौ भंगाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायशः-12 कीर्तिभिरेक इति सर्वसंख्यया द्विचत्वारिंशति नव । ततः शरीरस्थस्यौदारिकसप्तकं षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत्संहननं, उपघातं, प्रत्येकनामेत्येकादशकं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततो द्विपञ्चाशद्भवति । अत्र भंगानां पञ्चचत्वारिंशं शतं, तद्यथा-पर्याप्तकस्य पद्भिः संस्थानः पद्भिः संहननैः सुभगादेयदुर्भगानादेययुगलाभ्यां यशःकीर्त्ययश-कीर्ति-1 भ्यां च भंगानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य च हुंडसंस्थानसेवार्तसंहननदुर्भगानादेयायशःकीर्तिभिरेक इति । ये पुनः सुभगादेययोर्दुर्भगानादेययोर्वा केवलाकेवलयोरप्युदयमिच्छन्ति तन्मतेन द्विपञ्चाशति भंगानां द्वे शते एकोननवत्यधिके वेदितव्ये । तत्र | पर्याप्तस्य पद्भिः संस्थानः षभिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च भङ्गा द्वे शते अष्टाशीत्य|धिके, अपर्याप्तकस्य तु प्रागुक्तस्वरूप एक इति । तस्यामेव द्विपञ्चाशति शरीरपर्याप्या पर्याप्तस्य पराघाते प्रशस्ताप्रशस्तान्यतरविहायोगतौ च प्रक्षिप्तायां चतुःपञ्चाशद्भवति । अत्र पर्याप्तानां प्राक् चतुश्चत्वारिंशं शतं भङ्गकानामुक्तं, तदेव विहायोगति
॥३०॥ द्विकगुणितमवगन्तव्यम् । तथा च सत्यत्र भङ्गानां वे शते अष्टाशीत्यधिके भवतः। मतान्तरेण पुनः पञ्चशतानि षट्सप्तत्यधिकानि ।।
Page #828
--------------------------------------------------------------------------
________________
GEEDICICESSORDSSS
ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि | भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन भङ्गकानां पञ्च 6 | शतानि पट्सप्तत्यधिकानि, मतान्तरेण तु द्विपश्चाशदधिकानि एकादश शतानि । ततो भाषापर्याप्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् क्षिप्ते षट्पञ्चाशद्भवति । तत्र खमतचिन्तायां ये उच्छ्वासेन द्वे शते अष्टाशीत्यधिके भङ्गकानां प्राक् लब्बे ते इह स्वरदिकेन गुण्यते, ततो लब्धानि पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण पुनरिह द्विपश्चाशदधिकान्येकादश शतानि भङ्गकानां भवन्ति । अथवा प्राणापानपर्याप्या पर्याप्तस्य खरेऽनुदिते उद्योतनान्मि तूदिते षट्पञ्चाशद्भवति । अत्र च स्वमतचिन्तायां प्रागिव द्वे शते अष्टाशीत्यधिक भङ्गकानां, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया स्वमतेन षट्पञ्चाशति भङ्गा अष्टौ शतानि चतुःपट्यधिकानि, मतान्तरेण सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपश्चाशद्भवति । अत्र ये प्राक् खरसहितायां षट्पश्चाशति भङ्गा अभिहिताः स्वमतेन पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण द्विपञ्चाशदधिकान्येकादश शतानि, त एवात्रापि द्रष्टव्याः। तथा तेषामेव तिर्यपश्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति । तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पट्पञ्चाशञ्चेति । तत्र वैक्रियसप्तकं समचतुरस्रसंस्थानं उपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां तिर्यपञ्चेन्द्रियप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, तत एकपञ्चाशद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययशःकीर्तिपर्याप्तपदैश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगदुर्भगाभ्यामा -
Page #829
--------------------------------------------------------------------------
________________
प्रकृत्युदीरणा
देयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च पर्याप्तकेन सहाष्टौ भङ्गाः । ततः शरीरपर्याप्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ | कर्मप्रकृतिः
|च प्रक्षिप्तायां त्रिपञ्चाशद्भवति । अत्रापि प्रागिव चत्वारो भङ्गाः, मतान्तरेण पुनरष्टौ । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वास- ॥३१॥
है नाम्नि प्रक्षिप्ते चतुःपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा शरीरपर्याच्या पर्याप्तस्यो|च्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशद्भवति । अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेगाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ भङ्गाः, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति खरे प्रक्षिप्ते पञ्चपञ्चाशद्भवति अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा प्राणापानपर्याच्या पर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते | पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया स्वमतेन पञ्चपञ्चाशति भङ्गा अष्टौ, मतान्तरेण । पोडश । ततः स्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति । अत्रापि भङ्गाः स्वमतेन चत्वारो मतान्तरेणाष्टौ। सर्व संख्यया वैक्रियं कुर्वता तिर्यपञ्चेन्द्रियाणां भङ्गा अष्टाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सामान्येन सर्वतिर्यपञ्चेन्द्रियाणां स्वमतेन भङ्गाश्चतुर्विंशतिशतानि द्वयशीत्यधिकानि मतान्तरेण एकोनपञ्चाशच्छतानि द्विषष्टयधिकानि ।।
सम्प्रति मनुष्याणामुदीरणास्थानानि प्रतिपाद्यन्ते-तत्र केवलिनां प्रागेवोक्तानि । अन्येषां तु पञ्च, तद्यथा-द्विचत्वारिंशत् द्विपञ्चा| शत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । एतानि सर्वाण्यपि यथा प्राक् तिर्यपञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्तव्यानि, नवरं तिर्यग्गतितिर्यगानुपूयोः स्थाने मनुष्यगतिमनुष्यानुपूव्यौँ वक्तव्ये । पञ्चपञ्चाशद् षट्पञ्चाशचोद्योतरहिता वक्तव्या। वैक्रियाहारकसंयतान्मुक्त्वा शेपमनुष्याणामुद्योतोदयाभावात् । भङ्गा अपि सर्वत्राप्युद्योतरहितास्तथैव स्वमतपरमतापेक्षया वक्तव्या
DOMMOMGDINES
वदETC
॥३१॥
Page #830
--------------------------------------------------------------------------
________________
स्तद्यथा - स्त्रमतेन द्विचत्वारिंशति पञ्च, द्विपञ्चाशति पञ्चचत्वारिंशं शतं चतुःपञ्चाशति द्वे शते अष्टाशीत्यधिके, पञ्चपञ्चा शत्यपि द्वे शते अष्टाशीत्यधिके, पट्पञ्चाशति पञ्च शतानि षट्सप्तत्यधिकानि । परमतेन तु यथाक्रमं ९ । २८९ ॥ ५७६ ॥ ५७६ ॥ १९५२ । वैक्रियमपि कुर्वतां मनुष्याणामुदीरणास्थानानि पञ्च भवन्ति, तद्यथा - एकपञ्चाशत् त्रिपञ्चाशत्, चतुःपञ्चाशत्, पञ्चपञ्चाशत्, पट्पञ्चाशश्चेति । तत्रैकपञ्चाशत्रिपञ्चाशच्च यथा प्राग्वैकि पतिर्यक् पञ्चेन्द्रियाणामुक्तास्तथात्रापि द्रष्टव्याः । चतुःपञ्चाशत्युच्छ्वाससहितायां प्रागिव स्वमतेनं चत्वारो भङ्गा मतान्तरेणाष्टौ । उत्तरवैक्रियं कुर्वतां संयतानामुद्योतनामोदय मागच्छति, नान्येषां ततस्तेन सह चतुःपञ्चाशति प्रशस्त एवैको भङ्गो भवति, संयतानां दुर्भगानादेयायशः कीर्त्यदयाभावात् । सर्वसंख्यया चतुःपञ्चाशति स्वमतेन पञ्च भङ्गाः मतान्तरेण नव । ततो भाषापर्याघ्या पर्याप्तस्योच्छ्वाससहितायां सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगांश्चत्वारो मतान्तरेणाष्टो । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्मि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव एक एव भङ्गः । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन पञ्च भङ्गा मतान्तरेण नत्र । पञ्चपञ्चाशति सुस्वरसहितायामुद्योते क्षिप्ते पपञ्चाशद्भवति । तस्यां चैक एव प्रशस्तो भंगः । सर्वसंख्यया वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिभङ्गाः मतान्तरेण पञ्चत्रिंशत् । संप्रत्याहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते - आहार कसं यतानामुदीरणास्थानानि पञ्च तद्यथा - एकपञ्चाशत् | त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पदपञ्चाशच्चेति । तत्राहारकसप्तकं समचतुरस्र संस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां मनुष्यगतिप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, मनुष्यानुपूर्वी चापनीयते, तत एकपञ्चाशद्भवति । केवलमिह सर्वाण्यपि पदानि प्रशस्तान्येवेति कृत्वा एक एव भंगः । शरीरपर्याप्त्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातयोः प्रक्षिप्त यो त्रिपञ्चाशद्भवति ।
22
Page #831
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
प्रकृत्युदी
॥३२॥
SITORR
OGGEDDIDEOS
अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति । अत्राप्येक एव भंगः । अथवा शरीर| पर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनामि तूदिते चतुःपञ्चाशद्भवति । अत्रापि प्रागिर्वक एव भंगः । सर्वसंख्यया चतुःपश्चा| शति द्वौ भङ्गो । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्त पञ्चपञ्चाशद्भवति । अत्रापि प्राग्वदेक
एव भङ्गः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्राप्येक एव भंगः । सर्वसंख्यया पञ्चपञ्चाशति द्वौ भंगी । ततो भाषापर्याच्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते पदपञ्चाशद्भवति । अत्राप्येक एव भंगः। आहारकशरीरिणः सर्वसंख्यया सप्त भंगाः । तदेवं मनुष्याणां सामान्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भंगाः सर्वसंख्यया त्रयोदश शतानि चतुस्त्रिंशदधिकानि भवन्ति । परमतेन तु षड्विंशतिशतानि पश्चाशदधिकानि । | देवानामुदीरणास्थानानि पद् , तद्यथा-द्विचत्वारिंशत् एकपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । तत्र देवगति| देवानुपूच्यौं पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तनाम सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरद्युगलं यशःकीर्त्ययशःकीोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशसंख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशाकीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यश-कीर्त्ययशः कीर्तिभ्यां चाष्टौ भङ्गाः। ततः शरीरस्थस्य वैक्रियप्तकं समचतुरस्रसंस्थानं उपगात प्रत्येकमित्येता दश प्रकृतयः प्रक्षिष्यन्ते, देवानुपूर्वी चापनीयते, तत एक| पञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ । ततः शरीरपर्याप्या पर्याप्तस्य पराघातप्रशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ। देवानामप्रशस्तविहायोगतेरुदयाभावात्तदाश्रिता
NCE
॥३२॥
Page #832
--------------------------------------------------------------------------
________________
| भङ्गा न प्राप्यन्ते । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपश्चाशद्भवति । अत्रापि स्वमतेन चत्वारो भङ्गाः, मतान्तरे-11 पणाष्टौ । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपश्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगाश्चत्वारो
मतान्तरेणाष्टौ । सर्वसंख्यया चतुःपश्चाशति स्वमतेनाष्टौ भङ्गा मतान्तरेण षोडश । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां | | चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन प्रागिव चत्वारो भंगा मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्त्या पहै। र्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया पञ्चपञ्चाशति | स्वमतेनाष्टौ भङ्गा मतान्तरेण तु पोडश । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरसहितायां पश्चपश्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भव| ति । अत्रापि स्वमतेन त एव चत्वारो भङ्गा मतान्तरेणाष्टौ । सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गा मतान्तरेण चतुःषष्टिः।
नैरयिकाणामुदीरणास्थानानि पञ्च, तद्यथा-द्विचत्वारिंशत् एकपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपश्चाशचेति । तत्र नरकगतिनरकानुपूज्यौँ पश्चेन्द्रियजातिस्त्रसबादरपर्याप्तदुर्भगानादेयायशःकीय इत्येताना प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद्भवति । अत्र च सर्वाण्यपि पदानि अप्रशस्तान्येवेति कृत्वा एक एव भङ्गः । ततः शरीरस्थस्य वैक्रियसप्तकं हुंड| संस्थानं उपघातं प्रत्येकमिति दश प्रकृतयः प्रक्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत एकपश्चाशद्भवति । अत्राप्येक एव भंगः । ततः १७ शरीरपर्याप्त्या पर्याप्तस्य पराघातापशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति । अत्रापेक एव भंगः। ततः प्राणापानपर्याप्त्या
पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद् भवति, अत्राप्येक एव भङ्गः। ततो भाषापर्याप्त्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चाMOशद्भवति । अत्राप्येक एव भंगः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः ।
SEASONICROme
Page #833
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३३॥
॥
तदेवमुक्तानि नामकर्मण उदीरणास्थानानि । संप्रत्येतान्येव गुणस्थानकेषु दर्शयति- 'गुणिसु'ति नाम्नो नामकर्मणो गुणिषु गुणस्थानेषु मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु यथासंख्यं नवादिसंख्यान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेर्नवोदीरणास्थानानि तद्यथा - द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । अमूनि च सर्वाण्यपि मिध्यादृष्टीने केन्द्रियादीनधिकृत्य स्वयं परिभावनीयानि । सासादनसम्यग्दृष्टेरुदीरणास्थानानि सप्त, तद्यथा| द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तरञ्चाशचेति । तत्र द्विचत्वारिंशत् बादरै केन्द्रिय द्वीन्द्रियत्रीन्द्रित्रचतुरिन्द्रियतिर्यक् पञ्चेन्द्रियमनुष्यदेवानां सासादन सम्यग्दृष्टीनामपान्तरालगतौ वर्तमानानामत्रसेया। तथा एकेन्द्रियाणां शरीरस्थानां पञ्चाशत् । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यञ्चेन्द्रियमनुष्याणां शरीरस्थानां द्विपञ्चाशत् । देवनैरथिकाणां पर्याप्तानां सासादनसम्यकःवे वर्तमानानां पञ्चपञ्चाशत् । तिर्यक पञ्चेन्द्रियमनुष्यदेवानां पर्याप्तानां षट्पञ्चाशत् । तिर्यकपञ्चेन्द्रि याणामुद्योतवेदकानां पर्याप्तानां सप्तपञ्चाशत् । सम्यग्मिथ्यादृष्टे त्रीण्युदीरणास्थानानि तद्यथा - पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाश| चेति । तत्र देवनरयिकाणां पञ्चपञ्चाशत् । तिर्यग्मनुष्यदेवानां षट्पञ्चाशत् । तिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानां सप्तपञ्चाशत् । अविरत सम्यग्दृष्टेरटावुदीरणास्थानानि तद्यथा-द्विचत्वारिंशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पट्ट पञ्चाशत् सप्तपञ्चाशश्चेति । तत्र नैरयिकदेवतिर्यक्पञ्चेन्द्रियमनुष्याणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यक् पञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । देवनैरयिकतिर्यङ्मनुष्याणां त्रिपञ्चाशत् । देवनैरयिकपञ्चेन्द्रियवैक्रियतिर्यग्मनुष्याणां चतुःपञ्चाशत् । एतेषामेव पञ्चपञ्चाशदपि । देवतिर्यक्पञ्चेन्द्रियमनुष्याणां पट्पञ्चाशत् । तिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानां सप्तपञ्चाशत् । देश
2052
प्रकृत्युदीरणा
॥३३॥
Page #834
--------------------------------------------------------------------------
________________
विरतस्योदीरणास्थानानि पद, तद्यथा-एकपञ्चाशत् , त्रिपश्चाशत् , चतुःपश्चाशत्, पञ्चपञ्चाशत्, पट्पश्चाशत् , सप्तपश्चाशचति । | तत्रैकपञ्चशत्रिपश्चाशचतुःपञ्चाशत्पश्चपञ्चाशच तिर्थङ्मनुष्याणां वैक्रियशरीरे वर्तमानानामवसेया । तिर्यमनुष्याणामेव स्वभावस्थानां | | वैक्रियशरीरिणां च षट्पञ्चाशत् । तेषामेव तिर्याश्चेन्द्रियागामुद्योतसहितानां सप्तपश्चाशत् । प्रमत्तसंयतानामुदीरणास्थानानि पञ्च, 2 | तद्यथा-एकपञ्चाशत् त्रिपश्चाशत् चतुःपश्चाशत् पञ्चपञ्चाशत् पपञ्चाशचे।। तत्र पश्चाप्येतानि वैक्रियशरीरिगामाहारकशरीरिणां वा द्रष्टव्यानि । पदपश्चाशत्पुनरौदारिकस्थानामप्यवगन्तव्या। अप्रमत्तसंयतानां द्वे उदीरणास्थाने, तद्यथा-पञ्चपञ्चाशत् षट्पश्चाशचेति । तत्र षट्पश्चाशदौदारिकशरीरस्थानां । इह केषांचित् वैक्रियशरीरस्थानामाहारकशरीरस्थानां वा संयतानां सर्वपर्याप्त्या पर्याप्तानां कियत्कालमप्रमत्तभावोऽपि लभ्यत इति तेषां द्वे अप्युक्तरूपे उदीरणास्थाने । 'एकं पञ्चसु' त्ति-पञ्चसु गुणस्थानकेषु अपूर्वकरणनिवृत्तबादरसूक्ष्मसंपरा पोपशान्तमोहक्षीगमोहरूपेषु एकमुदीरणास्थानं भवति-पट्पञ्चाशत् , सा चौदारिकशरीरस्थानामिति । 'एक्कम्मि अट्ठ' त्ति-एकस्मिन् सयोगिकेवलिगुणस्थानकेऽष्टावुदीरणास्थानानि, तद्यथा-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पश्चाशत् सप्तपञ्चाशचेति। एतानि च प्रागेव समपश्चं भावितानीति नेह भूयो भाव्यन्ते ।
तदेवं चिन्तितानि गुणस्थानकेषूदीरणास्थानानि । सम्प्रति कस्मिन्नुदीरगास्थाने कति भङ्गाः प्राप्यन्त इति चिन्तायां तन्निरूपणार्थमाह| 'ठाण' इत्यादि-स्थानक्रमेणैक चत्वारिंशदाधुदीरगास्थानक्रमेण भङ्गा अपि च वक्ष्यमाणसंख्यया ज्ञातव्याः, तद्यथा-एकचत्वारिंशत्येको भङ्गः, स चातीर्थकरकेवलिनः । द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पञ्च, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं त्रिकं प्राप्यत इति नव, तिर्यपञ्चेन्द्रियानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थकरमधि
Page #835
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३४॥
23 sasa
कृत्यैकः, देवानधिकृत्य चत्वारः । ये पुनः सुभगादेययोर्दुर्भगानादेययोश्च केवलाकेवलयोरप्युदयमिच्छन्ति, तन्मतेन द्विचत्वा - | रिंशति द्विचत्वारिंशद्भङ्गाः, यतस्तन्मतेन तिर्यक्पञ्चेन्द्रियानधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, | शेषं तथैव । पञ्चाशत्येकादश भङ्गाः, ते चैकेन्द्रियानेवाधिकृत्य प्राप्यन्ते, अन्यत्र पञ्चाशतोऽप्राप्यमाणत्वात् । एकपञ्चाशत्येकविंशतिभङ्गाः, तत्र नैरयिकानधिकृत्यैकः, पञ्चेन्द्रियानधिकृत्य सप्त, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य चत्वारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणः संयतानधिकृत्यैकः, देवानाश्रित्य चत्वारः, इत्येकविंशतिः । मतान्तरेण पुनर्वैक्रियतिर्यङ्मनुष्यदेवानधिकत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तदपेक्षया त्रयस्त्रिंशद्भङ्गाः । 'सवार तिसए य'- त्ति - सद्वादशा सद्वादशाधिका त्रिशती भङ्गानां द्विपञ्चाशत्यवगन्तव्याः, तत्रैकेन्द्रियानाश्रित्य त्रयोदश, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं प्राप्यत इति नव, तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्चचत्वारिंशं शतं, मनुष्यानप्यधिकृत्य पञ्चचत्वारिंशं शतमिति । अत्रापि मतान्तरेण तिर्यक पञ्चेन्द्रियान्मनुष्यांश्चाधिकृत्य प्रत्येकं द्वे द्वे शते भङ्गानामेकोननवत्यधिके प्राप्येते इति तदपेक्षया द्विपञ्चाशति भङ्गानां षट् शतानि प्राप्यन्ते । त्रिपञ्चाशति भङ्गानामेकविंशतिः, तद्यथा - नैरयि कानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पद्, वैक्रियतियैकपञ्चेन्द्रियानधिकत्य चवारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणोऽधिकृत्य पुनरेकः, तीर्थकरमप्याश्रित्यैकः, देवानप्यधिकृत्य चत्वारः । अत्रापि मतान्तरेण वैक्रियतिर्यक्पञ्चेन्द्रियमनुष्यदेवानधिकृत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इति तदपेक्षया त्रिपञ्चाशति त्रयस्त्रि| शद्भङ्गाः । चतुःपञ्चाशति भङ्गानां पट् शतानि षडुत्तराणि, तद्यथा - नैरयिकानधिकृत्यैकः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं द्वौ द्वौ प्राप्येते इति षट् तिर्यक्पञ्चेन्द्रियान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टौ,
Kyaava
प्रकृत्युदीरणा
॥३४॥
Page #836
--------------------------------------------------------------------------
________________
RECCORDIEODOld
स्वभावस्थान्मनुष्यानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियमनुष्यानधिकृत्य चत्वारः, संयवान् वैक्रियशरीरिणोऽधिकृत्योद्योतेन सहैकः, आहारकशरीरिणः संयतानधिकृत्य द्वौ, देवानधिकृत्याष्टाविति । अत्रापि मतान्तरेण प्राकृततियपञ्वेन्द्रियानधिकृत्य पञ्चशतानि षट्सप्तत्यधिकानि, वैक्रियतिर्यसञ्वेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधि| कृत्य नव, देवानधिकृत्य पोडश भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया चतुःपञ्चाशति द्वयधिकानि द्वादश शतानि । पञ्चपञ्चाशति भङ्गानां नव शतानि एकाधिकानि, तद्यथा-नैरयिकानधिकृत्यैकः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते | इति द्वादश, तिर्यपञ्चेन्द्रियान् स्वभावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वेक्रियशरीरणोऽधिकृत्याष्टी, मनुष्यान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, वैक्रियसंयतानधिकृत्योद्योतेन सहकः, आहारकशरीरिणो:धिकृत्य द्वौ, तीर्थकरमधिकृत्यैकः, देवानधिकृत्याष्टाविति । मतान्तरेण तियपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादशशतानि,
क्रियतिबपञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यान् स्वभावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधिकृत्य नव, | देवानधिकृत्य पोडश भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । षट्पञ्चाशति
भङ्गानामेकोनसप्तत्यधिकानि चतुर्दश शतानि, तद्यथा-दीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं षट् षट् प्राप्यन्ते इत्यष्टादश, ति. रायपञ्चेन्द्रियान् स्वभावस्थानधिकृत्याष्टौ शतानि चतुःषष्टयधिकानि, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, मनुष्यानधिकृत्य पञ्च शता
नि षट्सप्तत्यधिकानि, वक्रियशरीरिणः संयतानधिकृत्योद्योतेन सहकः, आहारकशरीरिणः संयतानधिकृत्यैकः, तीर्थकरमाश्रित्यकः, दे. SN वानाश्रित्य चत्वारः । अत्र मतान्तरेण तिर्यपञ्चेन्द्रियानधिकृत्य सप्तदशशतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यपञ्चेन्द्रियानधिक.
ESSOraga
Page #837
--------------------------------------------------------------------------
________________
प्रकृत्युदी
कर्मप्रकृतिः। ॥३५॥
प
ESEDDSCAMERICA
| त्याष्टौ, मनुष्यानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया षट्पञ्चा
शति एकोनत्रिंशच्छतानि सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशती एकोननवत्यधिका, तद्यथा-द्वीन्द्रिय | त्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारश्चत्वारः प्राप्यन्त इति द्वादश, तिर्यकपञ्चेन्द्रियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिका
नि, तीर्थकरमाश्रित्यक इति । अत्रापि मतान्तरेण तिर्यपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि भङ्गानां प्राप्यन्ते, | शेषं तथैवेति तदपेक्षया सप्तपञ्चाशति पञ्चषष्टयधिकानि एकादश शतानि भङ्गानां भवन्ति ॥ २५-२६-२७॥
(उ०)-तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, अथ नामकर्मगस्तान्याह-एकचत्वारिंशत् , द्विचत्वारिंशत्, ततः पश्चाशदादयः सप्तपञ्चाशत्-पञ्चाशदेकपश्चाशत् द्विपञ्चाशत्रिपश्चाशचतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत्सप्तपश्चाशच्चेति नामकर्मण उदीरणास्थानानि दश भवन्ति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतात्रयस्त्रिंशत्प्रकृतयो ध्रुवोदीरणाः । | तत्र नरगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तिरूपेऽष्टके क्षिप्ते एकचत्वारिंशद्भवति । एतस्य चैकचत्वारिंशद्वर्गस्य | सयोगिकेवली केवलिसमुद्घाते कार्मणकाययोगे वर्तमान उदीरको भवति । एषैव चैकचत्वारिंशज्जिननामसहिता द्विचत्वारिंशद्भवति । | तस्याश्च तीर्थकरकेवली केवलिसमुद्घाते कार्मणकाययोगस्थ उदीरकः । एकचत्वारिंशद्वर्गे औदारिकसप्तकपडन्यतमसंस्थानवर्षभनाराचसंहननोपघातप्रत्येकलक्षणैकादशकक्षेपे द्विपञ्चाषद्भवति । अत्र पद्दभिः संस्थानः पड्भङ्गाः। ते च वक्ष्यमाणसामान्यमनुष्यभङ्गान्तगता द्रष्टव्याः । एवमग्रेऽपि । एनां द्विपञ्चाशतं समुद्घाते औदारिकमिश्रकाययोगस्थः सयोगी केवल्युदीरयति । अत्रैव तीर्थकरनाम | क्षेपे त्रिपश्चाशत् । केवलमिह संस्थानमाद्यमेवाभिधातव्यम् । अस्या उदीरकस्तीर्थकर केवली समुद्घाते औदारिकमिश्रकाययोगे वर्तमानो |
| ॥३५॥
Page #838
--------------------------------------------------------------------------
________________
द्रष्टव्यः । उक्तद्विपञ्चाशदर्गे पराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगत्यन्यतरसुस्वरदुःस्वरान्यतरलक्षणचतुष्टयझेपे षट्पश्चाशद्भवति । एतां | च सयोगिकेवल्यौदारिककाययोगे वर्तमान उदीरयति । उक्तत्रिपञ्चाशद्वर्गे च पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरप्रक्षेपात्सप्तपञ्चाशद्भवति । तां च सयोगिकेवली तीर्थकर औदारिककाययोगे वर्तमान उदीरयति । सप्तपश्चाशदेव वाग्योगनिरोये पट्पश्चाशद्भवति । उच्छ्वासेऽपि निरुद्ध पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ता षट्पञ्चाशद्वाग्योगनिरोधे कृते पञ्चपञ्चाशद्भवति । उच्छ्वासेऽपि च | रुद्ध चतुःपञ्चाशत् । अत्र द्विपश्चाशञ्चतुःपञ्चाशदर्जेषु शेपेषु षट्सु प्रत्येकमेकैकः सामान्यमनुष्यवलक्षण्येन विशेषभङ्गो लभ्यत इति | | सर्वसङ्ख्यया केवलिनां षभङ्गाः। तत्रैकचत्वारिंशद्वर्गेऽतीर्थकृत एको भङ्गः, शेपेषु तु पञ्चसु तीर्थकृतः। तदेवमुक्तानि केवलिनामुदीरणास्थानानि । . सम्प्रत्येकेन्द्रियाणामुच्यन्ते-एकेन्द्रियाणामुदीरणास्थानानि पञ्च-द्विचत्वारिंशत् पश्चाशदेकपश्चाशत् द्विपञ्चाशत्रिपञ्चाशचेति । तत्र तियंग्गतितिर्यगानुपूयौं स्थावरनामैकेन्द्रियजातिबादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशःकीयोरेकतरेत्ये- | ता नव प्रकृतयः प्रागुक्ताभिधुंवोदीरणाभिस्त्रयस्त्रिंशत्सङ्खयाभिः सह मिश्रिता द्विचत्वारिंशद्भवति । अत्र भङ्गपञ्चकं, तथाहि-बादरमूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशःकी, सह चत्वारो भङ्गाः, बादरपर्याप्तयश कीर्तिभिश्चैक इति। सूक्ष्मेणापर्याप्तेन च सह यशःकीर्तेरुदयो न भवति, तदभावाच्च नोदीरणेति तदाश्रितविकल्पाभावः। एषा द्विचत्वारिंशदपान्तरालगतावबसेया । ततः शरीरस्थस्यौदारिकशरीरौदारिकसङ्घातनौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपनवकक्षेपे तिर्यगानुपूाश्चापनयने पश्चाशद्भवति । अत्र भङ्गा दश, तथाहि-बादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां च चत्वारो भङ्गाः, बादरापर्याप्तस्य प्रत्येक
Page #839
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
रणा
साधारणाभ्यामयश कीर्तिनियताभ्यां द्वौ, सूक्ष्मस्य च पर्याप्तापर्याप्तप्रत्येकसाधारणैरयशःकीर्तिनियतैश्चत्वार इति । बादरवायुकायिकस्य वैक्रियं कुर्वन् औदारिकषद्कस्थाने वैक्रियषट्कमवगन्तव्यं, ततश्च तस्यापि पञ्चाशत एवोदीरणा भवति, केवलमिह बादरपर्याप्त- प्रकृत्युदीप्रत्येकायश कीर्तिपदैरेक एव भङ्गः । तैजसकायिकवायुकायिकयोहि साधारणयशकीयुदयाभावात्तदुदीरणाभाव इति तदाश्रितभङ्गा-12 | प्राप्तिः । तदेवं पञ्चाशद्वर्गे सर्वसङ्ख्ययैकादश भङ्गाः । ततः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते एकपश्चाशद्भवति, अत्र च भङ्गाः | षट्-बादरस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदेश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारगाभ्यामयश-कीतिनियताभ्यां द्वाविति । वादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते प्रागुक्ता पश्चाशदेकपञ्चाशद्भवतीति । भङ्गश्चात्र प्राग्वदेक एवेति । सर्वसङ्ख्ययैकपश्चाशति सप्त भङ्गाः। ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपञ्चाशद्भवति । अत्रापि प्राग्वत् | | षड्भङ्गाः। यद्वा शरीरपर्याच्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदितेऽपि द्विपश्चाशद्भवति, तत्रापि भङ्गाः पदबादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशःकीय॑यश-कीर्तिपदेश्चत्वारः, आतपसहितस्य च प्रत्येक यश-कीर्त्ययश कीर्तिपद्वौं भङ्गाविति । बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ले प्रागुक्ता एकपञ्चाशत् द्विपञ्चाशद्भवति, तत्र प्राग्वदेक एव भङ्गः । तैजसकाथिकवायुकायिकयोर्यातपोद्योतयशःकीर्तीनामुदयाभावादुदीरणाभाव इति नदाश्रितभङ्गाप्राप्तिः । सर्वाग्रेण द्विपश्चाशति त्रयोदश भङ्गाः । तथा प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासान्वितायां द्विपञ्चाशति आतपोद्योतान्यतरक्षेपे त्रिपञ्चाशद्भवति । अत्र ये पागातपोद्योतान्यतरयुक्तायां द्विपञ्चाशत्युक्तास्त एव षड्भङ्गाः । सर्वसङ्ख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् ।। ॥३६॥
द्वीन्द्रियाणामुदीरणास्थानानि षट्-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशचेति । तत्र तिय
Page #840
--------------------------------------------------------------------------
________________
ग्गतितिर्यगानुपूर्व्यां द्वीन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्ययशः कीत्योरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्सङ्ख्याभिर्भुवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगताववसेया । अत्र भङ्गत्रयी - अपर्याप्तकनामोदयेऽयशः कीर्त्या सहेको भङ्गः, पर्याप्तकनामोदये च यशः कीर्त्ययशः कीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तक हुण्ड संस्थानान्त्यसंहननोपघातप्रत्येक रूपैकादश प्रकृतिक्षेपे तिर्यगानुपूर्व्याश्चोत्सारणे द्विपञ्चाशज्जायते । अत्र च प्राग्वदेव भङ्गत्रयी । ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगतिपराघातप्रक्षेपे चतुःपञ्चाशत् अत्र यशः कीर्त्ययशःकीर्तिभ्यां द्वौ भङ्गौ । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गौ । सर्वाग्रेण पञ्चपञ्चाशति चतुर्भङ्गी । ततो भाषापर्यात्या पर्यातस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरप्रक्षेपे षट्पञ्चाशत् । अत्र सुस्वरदुः स्वरयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । यद्वा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पदपञ्चाशद्भवति । अत्र यशः कीर्त्ययशः कीर्तिभ्यां द्वौ भङ्गौ । सर्वाग्रेण षट्पञ्चाशति षद्भङ्गी । ततो भाषापर्यात्या पर्याप्तस्य स्वरसहितायां पदपञ्चाशत्युद्योतनामक्षेपे सप्तपञ्चाशद्भवति । | अत्र सुस्वरदुःस्वरयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । सर्वे भङ्गा द्वीन्द्रियाणां द्वाविंशतिः । एवं त्रीन्द्रियचतुरिन्द्रिययोरपीयन्त्येवोदीरणास्थानानीयन्त एव च भङ्गा भावनीयाः । सर्वाग्रेण विकलेन्द्रियाणां भङ्गाः षट्षष्टिः ।
तिर्यक्पञ्चेन्द्रियाणां वैक्रियलब्धिविकलानां षडुदीरणास्थानानि - द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पद्मश्चाशत् सप्तपञ्चाशञ्चेति । तत्र तिर्यग्गतितिर्यगानुपूर्व्यं पञ्चेन्द्रियजातिस्त्र सबादरे पर्याप्तापर्याप्तयोरेकतरं सुभगादेययुगलदुर्भगानादेययुगलयो
Anaka
Page #841
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३७॥
Ga
|
रेकतरयुगलं यशः कीर्त्ययशःकीत्योरेकतरेत्येता नव प्रकृतयस्त्रयस्त्रिंशद्ध्रुवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा चान्तरालगतौ | द्रष्टव्या । अत्र भङ्गाः पञ्च तत्र पर्याप्तकनामोदये सुभगादेय युगलदुर्भगानादेययुगलयशः कीर्त्ययशः कीर्तिपरावर्तनैश्चत्वारो भङ्गाः, अपर्याप्तकनामोदयस्थस्य तु दुर्भगानादेयायशः कीर्तिभिरेक एवेति । इह सुभगादेययोर्दुर्भगानादेययोर्वा मिलितयोर्युगपदेवोदय इति | पञ्चभङ्गयभिधानं । अपरे त्वाहु: - नानयोर्युगपदुदयभावनियमोऽन्यथाऽपि दर्शनात् । ततः पर्याप्तकनामोदये वर्तमानस्य सुभगादेय दुर्भगानादेय यशः कीर्त्ययशः कीर्तिभिरष्टभङ्गी, अपर्याप्तकनामोदये तु दुर्भगानादेयायशः कीर्तिभिरेक एव भङ्गः । सर्वाग्रेण द्विचत्वारिंशति नव भङ्गाः । ततः शरीरस्थस्यौदा रिक सप्तकषडन्यतमसंस्थानषडन्यतम संहननोपघात प्रत्येक लक्षणैकादशकक्षेपे तिर्यगानुपूर्व्याश्चोत्सारणे द्विपञ्चाशत् । तत्र भङ्गानां पञ्चचत्वारिंशं शतं । तथाहि - पर्याप्तस्य षड्भिः संस्थानैः षड्भिः संहननैः सुभगादेयदुर्भगानादेययुगलद्वयेन यशः कीर्त्ययशः कीर्तिभ्यां च परस्परं गुणने भङ्गानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य चान्त्य संस्थान संहननदुर्भगानादेयायशः कीर्तिभिरेक इति । ये तु सुभगादेय योदुर्भगानादेययोर्वा कंवलयोरप्युदयमिच्छन्ति तन्मतेन भङ्गानां द्विपञ्चाशति द्विशत्येकोननवत्यधिका ज्ञातव्या । तत्र पर्याप्तस्य षड्भिः संस्थानः पड्भिः संहननैः सुभगादुर्भगाभ्यामादेयानादेयाभ्यां यशः कीर्त्ययशकीर्तिभ्यां द्वे शते अष्टा शीत्यधिके, अपर्याप्तस्य तु प्रागुक्तस्वरूप एक इति । ततः शरीरपर्याप्त्या पर्याप्तस्य द्विपञ्चाशति पराघातप्रशस्ता प्रशस्तविहायोगत्यन्यतरप्रक्षेपे चतुःपञ्चाशत् । अत्र च यत्पर्याप्तानां प्राकू चतुश्चत्वारिंशं भङ्गशतमुक्तं, तदेव विहायोगतिद्विकेन द्विगुणितं कर्तव्यं । तथा च | सत्यत्र भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । ततः प्राणापानपर्यात्या पर्याप्तस्योछ्वासक्षेपे पञ्चपञ्चाशत् । अत्र प्रागिव भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । अथवा शरीरपर्याप्त्या पर्याप्तस्यो
प्रकृत्युदीरणा
॥३७॥
Page #842
--------------------------------------------------------------------------
________________
च्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । सर्वसङ्ख्या पञ्चपञ्चाशति खमते भङ्गानां पञ्चशती षट्सप्तत्यधिका, मतान्तरेण तु द्विपञ्चाशदधिकान्येकादश शतानि । ततो भाषापर्यात्या पर्याप्तस्य सुस्वरदुःखरान्यतरप्रक्षेपे षट्पञ्चाशत् । तत्र स्वमतेनोच्छ्वासेन लब्धे द्वे शते अष्टाशीत्यधिके, खरद्विकेन गुणिते सती पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति । मतान्तरेण तु भङ्गानां द्विपञ्चाशदधिकान्येकादश शतानि । अथवा प्राणापानपर्याया पर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशत्, तत्र च खमते भङ्गानां द्विशत्यष्टाशीत्यधिका प्राग्वत्, मतान्तरेण चपञ्चशती पट्सप्तत्यधिका । सर्वसङ्ख्यया षट्पञ्चाशती खमतेन भङ्गानामष्टशती चतुःषट्यधिका, मतान्तरेण तु सप्तदशशत्यष्टाविंशत्यधिका । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि क्षिप्ते सप्तपञ्चाशत् । तत्र भङ्गाः खरसहितायां षट्पञ्चाशति मतद्वयेन यान्त उक्तास्तावन्त एव ५७६ । ११५२। तथा तेषामेव तिर्यक् पञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति - एकपञ्चाशत् त्रिपञ्चाशच्चतुःपञ्चाशत् पञ्चपञ्चाशत् षटपञ्चाशचेति । तत्र वैक्रिय सप्तकमाद्यसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकमपनीततिर्यगानुपूर्वीकं तिर्यक पञ्चेन्द्रिय योग्यद्विचत्वारिंशति क्षिप्तमेकपञ्चाशत्प्रकृतिवर्ग निष्पादयति । अत्र सुभगादेय युगल दुर्भगानादेय युगलयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । मतान्तरेण तु सुभगादुर्भगाभ्यामादेयानादेयाभ्यां यशः कीर्त्ययशः कीर्तिभ्यां च प्रत्येकेन सहाष्टौ भङ्गाः । ततः शरीरपर्यात्या पर्याप्तस्य पराघातं प्रशस्त विहायोगतिक्षेपे त्रिपञ्चाशत् । अत्र प्राग्वत् स्वमते चत्वारो भङ्गाः, मतान्तरे त्वष्टौ । ततः प्रागापानपर्याहया पर्याप्तस्योच्छ्वासनाम्नि प्रक्षिप्ते चतुःपञ्चाशत् । अत्रापि खमते प्राग्वच्चतुर्भङ्गी, मतान्तरे त्वष्टभङ्गी । अथवा शरीरपर्याया पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशत् । अत्र स्वमते चतुर्भङ्गी, मतान्तरेण त्वष्ट
Page #843
--------------------------------------------------------------------------
________________
2
प्रकृत्युदी
RRHODOGG
| भङ्गी । सर्वाग्रेण चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण तु षोडश भङ्गाः । ततो भाषापर्याप्तया पर्याप्तस्योच्छ्वाससहितायां चतुःपकर्मप्रकृतिः
|श्चाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशत् । अत्रापि स्वमते भङ्गाश्चत्वारः, मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्या पर्याप्तस्य खरेऽनुदिते ॥३८॥
| उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् भवति, अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ, सर्वाग्रेण पञ्चपञ्चाशत्यष्टौ भङ्गाः स्वमते, | मतान्तरे तु षोडश । ततः स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशत् । अत्रापि भङ्गाः स्वमते चत्वारः, मतान्तरेष्टौ । सर्व
| संख्यया वैक्रियं कुर्वतां तिर्यपञ्चेन्द्रियाणां भङ्गा अष्टाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सर्वतिर्यपञ्चेन्द्रियाणां स्वमतेन भङ्गा१५श्चतुर्विशतिशतानि द्वयशीत्यधिकानि, मतान्तरेणैकोनपञ्चाशच्छतानि द्विषट्यधिकानि। ___अथ मनुष्याणामुदीरणास्थानान्युच्यन्ते तत्र केवलिनां प्रागेवोक्तानि, अन्येषां तु पञ्च, तथाहि-द्विचत्वारिंशत् द्विपञ्चाशत् चतु: पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । एतानि सर्वाण्यपि यथा तिर्यपञ्चेन्द्रियाणां प्रागुक्तानि तथैव भाव्यानि । नवरं तिर्य ग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूव्यों वाच्ये । पञ्चपञ्चाशत् षट्पञ्चाशचोद्योतरहिता वाच्या, वैक्रियाहारकलब्धिशालिसंयतान् विहायान्येषां मनुष्याणामुद्योतोदयाभावात् । भङ्गा अपि सर्वत्रोद्योतविनाकृतास्तथैव मतद्वयेऽपि वाच्याः । तथाहि-स्वम| तेन द्विचत्वारिंशति पञ्चकं, द्विपञ्चाशति पञ्चचत्वारिंशं शतं, चतुपञ्चाशति द्विशत्यष्टाशीत्यधिका, पञ्चपञ्चाशत्यपि द्विश- | त्यष्टाशीत्यधिका, षट्पञ्चाशति पञ्चशती षट्सप्तत्यधिका । परमते तु यथाक्रमं नव, द्वे शते एकोननवत्यधिके, पञ्चशतानि षट्ससत्यधिकानि, पुनरपि पञ्च शतानि षट्सप्तत्यधिकानि, एकादश शतानि च द्विपपञ्चाशदधिकानि । वैक्रियं कुर्वतामपि मनुष्याणामु-| दीरणास्थानानि पञ्च भवन्ति, तथाहि एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशचेति । तत्रैकपञ्चाशत्रि
ORESEDDICARRIAGERS
ESO
lરૂડા
Page #844
--------------------------------------------------------------------------
________________
पञ्चाशच यथा प्राग्वैक्रियकारितियपञ्चेन्द्रियाणामुक्ता तथाऽत्रापि ज्ञेया। चतुःपश्चाशत्युछ्वाससहितायां प्राग्वत् स्वमते चतुर्भङ्गी, मतान्तरे त्वष्टभङ्गी । उत्तरवैक्रियं कुर्वतां च चारित्रिणामुद्योतनामोदयमेति, नान्येषाम् । ततस्तत्सहितायां चतुःपञ्चाशति शुभ एवैको | भङ्गः, चारित्रिणां दुर्भगानादेयायश-कीत्युदयाभावात् । सर्वाग्रेण चतुःपञ्चाशति खमते पञ्चभंगी, मतान्तरेण तु नवभङ्गी। ततो | भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरप्रक्षे पञ्चपञ्चाशत् । अत्रापि प्राग्वत् स्वमतेन चतुर्भङ्गी, मतान्त| रेण त्वष्टभङ्गी । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्नि तूदिते पञ्चपञ्चाशत् । अत्रैकः शुभ एव भङ्गः । सर्वाग्रेण पञ्चपञ्चा
शति स्वमते पञ्चभङ्गी, मतान्तरे तु नवभङ्गी । सुस्वरसहितायां पञ्चपञ्चाशत्युद्योतक्षेपे षट्पञ्चाशत् , अस्यां चैक एव प्रशस्तो | भङ्गः । सर्वाग्रेण वैक्रियमनुष्याणां स्वमतेनैकोनविंशति गाः, मतान्तरेण पञ्चत्रिंशत् । अथाहारकं कुर्वतामुदीरणास्थानान्युच्यन्तेआहारकसंयतानामुदीरणास्थानानि पञ्च, तथाहि-एकपञ्चाशत्रिपञ्चाशचतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्राहारकसप्तकमाद्यसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकमपनीतमनुष्यानुपूर्वीकं मनुष्यगतिप्रायोग्यद्विचत्वारिंशति क्षिप्तमेकपञ्चाशत्प्रकतिवर्गनिष्पादकम् । अत्र च सर्वाण्यपि पदानि प्रशस्तानीत्येक एव भङ्गः । ततः शरीरपर्याच्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातप्रक्षेपे त्रिपञ्चाशत् , भङ्गोऽत्राप्येक एव । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया चतुःपञ्चाशति द्वौ | भङ्गो । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशद्भवति । भङ्गोत्राप्येक एव । अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः। सर्वाग्रेण पञ्चपञ्चाशति द्वौ
Page #845
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
रणा
॥३९॥
50SDISe SEDGGESTORY
| भङ्गौ । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशद्भवति । भङ्गोत्राप्येक एव । सर्वसङ्गययाऽऽहारकशरीरिणां सप्त भङ्गाः । तदेवं मनुष्यानपेक्ष्य सामान्यमनुष्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भङ्गाः सर्वसंख्यया त्रयोदश प्रकृत्युदीशतानि चतुर्विंशदधिकानि । परमतेन तु षविंशतिशतानि पञ्चाशदधिकानि ।
देवानामुदीरणास्थानानि षद्-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । तत्र देव-१५ गतिदेवानुपूयौं पञ्चेन्द्रियजातिः त्रसबादरपर्याप्तानि सुभगादेययोदुर्भगानादेययोश्चैकतरयुगलं यशःकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याभिर्मिश्रिता द्विचत्वारिंशद्वर्गनिष्पादिका भवन्ति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण तु सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशाकीर्तिभ्यां चाष्टौ भङ्गाः। ततः शरीरस्थस्य वक्रियसप्तकाद्यसंस्थानोपघातप्रत्येकलक्षणप्रकृतिदशकस्य क्षेपे देवानुपूर्व्याश्चापनयने एकपञ्चाशद्भवति । अत्रापि प्राग्वत्स्व| मतेन चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी । ततः शरीरपर्याच्या पर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे त्रिपञ्चाशत् । अत्रापि प्राग्वत्स्वमतेन चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी, देवनामप्रशस्तविहायोगत्युदयाभावात् तदाश्रितभङ्गाप्राप्तिः । ततःप्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्रापि स्वमते चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी । यद्वा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि | तूदिते चतुःपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे त्वष्टौ भङ्गाः । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण च षोडश भङ्गाः। ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि खमते चत्वारो, मतान्तरे त्वष्टौ भङ्गाः । यद्वा प्राणापानपर्याप्तस्य खरस्यानुदये उद्योतनाम्नस्तूदये पञ्चपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे
RODOONGRECRCTC
Page #846
--------------------------------------------------------------------------
________________
G
DPRODDDD
| त्वष्टौ भङ्गाः । सर्वाग्रेण पञ्चपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाशत्युद्योतक्षेपे षट्पञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरेऽष्टौ भङ्गाः। सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गाः, मतान्तरे चतुःषष्टि।
नरयिकाणामुदीरणास्थानानि पञ्च, तथाहि-द्विचत्वारिंशदेकपश्चाशत्रिपश्चाशचतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूज्यौँ पञ्चेन्द्रियजातिस्त्रसवादरपर्याप्तदुर्भगानादेयायशःकीर्तय इत्येता नव प्रकृतयस्त्रयस्त्रिंशद्धृवोदीरणाभिर्मिश्रिता द्विचत्वारिंशद्भ-1 | वति । अत्र सर्वाणि पदान्यप्रशस्तानीत्येक एव भङ्गः । ततः शरीरस्थस्य वैक्रियसप्तकहुण्डसंस्थानोपघातप्रत्येकलक्षणदशप्रकृतिक्षेपे नर-14 | कानुपूर्व्यपनयने एकपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगतिप्रक्षेपे त्रिपञ्चाशत् ।
अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छवासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। ततो भाषापर्याप्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः । तदेवमुक्तानि नामकर्मण उदी| रणास्थानानि । ____ अर्थतान्येव गुणस्थानकेषु योजयन्नाह-गुणिसु णामस्स' इत्यादि । मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु गुणिषु-गुणस्थानकेषु यथासङ्खयं नवादिसङ्घयान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पञ्चाशत एकपश्चाशत् द्विपश्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशत् चेति । अमूनि सर्वाण्यपि मिथ्यादृष्टीनेकेन्द्रियादीनधिकृत्य स्वयं भाव्यानि । सासादनसम्यग्दृष्टेः सप्तोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशद द्विपञ्चाशत् पञ्चपञ्चाशत् पदपश्चाशत् सप्तपश्चाशचेति । तत्र बादरैकेन्द्रियविकलेन्द्रियतिर्यक्रपञ्चेन्द्रियमनुष्यदेवानां सासादनसम्यग्दृशा
Page #847
--------------------------------------------------------------------------
________________
असेगकातः
रणा
302SODSECONCACCE
मन्तरालगतो द्विचत्वारिंशदवसेया। तथा पञ्चाशदेकेन्द्रियाणां शरीरस्थानां । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यकपञ्चेन्द्रियनराणां शरीरस्थानां द्विपञ्चाशत । पर्याप्तानां सुरनरयिकाणां सासादनसम्यक्त्वस्थानां पञ्चपञ्चाशत् ! तिर्यकपश्चेन्द्रियमनु- प्रकृत्युदाध्यदेवानां पर्याप्तानां षट्पञ्चाशत् । पर्याप्ततिर्यकपञ्चेन्द्रियाणां उद्योतोदयिनां सप्तपश्चाशत् । सम्यरिमथ्यादृष्टवीण्युदीरणास्थानानिपञ्चपञ्चाशत् पदपश्चाशत् सप्तपञ्चाशत् चेति । तत्र देवनैरयिकागां पश्चपश्चाशत् । तिर्यग्नदेवानां पटपञ्चाशत। तिर्यकपञ्चे-15 न्द्रियाणामुद्योतोदयिनां सप्तपञ्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि द्विचत्वारिंशदेकपञ्चाशदादीनि सप्त च। तत्र नैरयिकसुरतियपश्चेन्द्रियनराणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपश्चाशत् । तियपश्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । नैरयिकसुरक्रियतिर्यग्नराणां त्रिपञ्चाशत् । देवनैरयिकतियपञ्चेन्द्रियवैक्रियतिर्यग्नराणां चतुःपञ्चाशत् । एपामेव पञ्चपञ्चाशदपि । देवतिर्यपञ्चेन्द्रियमनुष्याणां पट्पञ्चाशत् । तिर्यपञ्चेन्द्रियाणामुद्योतोदयिनां सप्तपश्चाशत् । देशविरतस्योदीरणास्थानानि पट्-एकपञ्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशञ्चेति । तत्रैकपश्चाशत्रिपञ्चाशचतुःपञ्चाशत्पश्चपञ्चाशाच तियङ्मनुष्याणां वैक्रियशरीरस्थानामवसेया । तेपामेव स्वभावस्थानां वैक्रियशरीरिणां च पट्पश्चाशत् । सप्तपश्चाशत्तिर्यपश्चेन्द्रियागामुद्योतसहितानाम् । प्रमतसंयतानां पञ्चोदीरणास्थानानि-एकपश्चाशत्रिपञ्चाशदादीनि च धारि च । पश्चाप्येतानि वैक्रियशरीरिणामाहारकशरीरिणां वा । परपश्वाशन्चौदारिकस्थानामपि । अप्रमत्तसंयतानां पञ्चपञ्चाशत् पदपश्चाशञ्चेति द्वे उदीरगास्थाने । तत्र पदपश्चाशदौदारिकस्थानां, वैक्रियाहारकस्थानामपि केषाश्चित्संयतानां सर्वपर्याप्या पर्याप्तानां कियत्कालमप्रमत्तत्वमपि प्राप्यत इति तेषां वे उदीरणास्थाने । अपूर्वकरणा-12
॥४०॥ दिषु पञ्चसु गुणस्थानेष्वेकं षट्पञ्चाशल्लक्षणमुदीरणास्थानम् । तच्चौदारिकस्थानामवसे यम् । एकस्मिन् सयोगिकेवलिगुगस्थानकेष्टादी
Page #848
--------------------------------------------------------------------------
________________
| रणास्थानानि-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपश्चाशदादीनि पद् चेति । एतानि च प्रागेव भाषितानि । । तदेवं गुणस्थानेषु नाम्न उदीरणास्थानानि भावितानि । अथ कस्मिन्नुदीरणास्थाने कति भङ्गाः प्राप्यन्त इति संचिकलयिषुराह-'ठाग
क्कमेण' इत्यादि-स्थानकक्रमेण-एकचत्वारिंशदायुदीरणास्थानक्रमेण भङ्गा अपि वक्ष्यमाणरीत्या ज्ञेयाः । तथाहि-एकचत्वारिंशत्येको | भङ्गः, स चातीर्थकृत्केवलिनः। द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पञ्च, विकलेन्द्रियानधिकृत्य प्रत्येकं त्रिकमाप्तेर्नव, तिर्यपश्चेन्द्रियान्मनुष्याँचाधिकृत्य पश्च पञ्च, जिनमधिकृत्यैकः, सुरानधिकृत्य चत्वार इति । मतान्तरेण तु तिर्यकपञ्चेन्द्रियान्मनुष्याँश्चाश्रित्य नव नव, देवानधिकृत्य चाष्टौ भङ्गाः प्राप्यन्त इति द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः। पश्चाशत्येकादश | भङ्गाः, ते चैकेन्द्रियेष्वेव प्राप्यन्तेऽन्यत्र पञ्चाशतोप्राप्तेः । एकपञ्चाशत्येकविंशतिर्भङ्गाः । तत्र नैरविकेम्वेकः, एकेन्द्रियेषु सप्त, वैक्रिय-17 तिर्यकपश्चेन्द्रियनरेषु चत्वारश्चत्वारः, आहारकशरीरिसंयतेष्वेकः, देवेषु चत्वार इति । मतान्तरेण तु वैक्रियतिर्यङ्मनुष्यदेवेषु प्रत्येकमष्टा| वष्टौ भङ्गाः प्राप्यन्त इति त्रयस्त्रिंशद्भङ्गाः। 'सबार तिसई यत्ति-सद्वादश द्वादशाधिका त्रिशती भङ्गानां द्विपञ्चाशत्यवसेया । तत्रैकेन्द्रि| यानधिकृत्य त्रयोदश, विकलेन्द्रियेषु प्रत्येकं त्रिकत्रिकप्राप्तेनैव भवन्ति, तिर्यक्षञ्वेन्द्रियेषु पञ्चचत्वारिंशं शतं, मनुष्येपपि पञ्चच| त्वारिंशं शतमिति । मतान्तरेण तु भङ्गानां पदशती द्विपश्चाशति वेदितव्या, तियपञ्चेन्द्रियेषु मनुष्येषु च प्रत्येकं भङ्गानामेकोननहै वत्यधिकशतद्वयमाप्तेः । त्रिपञ्चाशत्येकविंशतिर्भङ्गाः, तत्र नैरयिकेष्वेकः, एकेन्द्रियेषु षद् , वैक्रियतिर्यपञ्चेन्द्रियेषु चत्वारः, वैक्रिय | मनुष्येष्वपि चत्वारः, आहारकशरीरिणस्त्वधिकृत्यैकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति ! अत्रापि मतान्तरेण वैक्रियतिर्यकप
वेन्द्रियमनुष्यदेवेषु प्रत्येकमष्टावष्टौ भङ्गा इति त्रिपञ्चाशति त्रयस्त्रिंशद्भङ्गाः। चतुःपञ्चाशति भङ्गानां पडुत्तराणि षट् शतानि, तथाहि
Page #849
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४१॥
522
नैरयिकेष्वेकः, विकलेन्द्रियेषु प्रत्येकं द्विकद्विकप्राप्तेः पट्, स्वभावस्थेषु तिर्यक्पञ्चेन्द्रियमनुष्येषु प्रत्येकं द्वे शते अष्टाशीत्यधिके, वैकियतिर्यक्पञ्वेन्द्रियेष्वष्टौ वैक्रियमनुष्येषु चत्वारः, संयतान् वैक्रियशरीरिण आश्रित्योद्योतेन सहैकः, आहारकशरीरिषु संयतेषु द्वौ देवेष्वष्टाविति । मतान्तरे तु प्राकृततिर्यक्पञ्चेन्द्रियेषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियतिर्यक्पञ्चेन्द्रियेषु षोडश, सामान्यमनुष्येषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्येषु नत्र, देवेषु च षोडश भङ्गाः प्राप्यन्ते, शेषं तु तथैवेति चतुःपञ्चाशति द्वयधिकानि द्वादश शतानि । पञ्चपञ्चाशति भङ्गानां नव शतान्येकाधिकानि । तथाहि नैरयिकेष्वेकः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु प्रत्येकं चतुष्कप्राप्तेर्द्वादश, स्वभावस्थेषु तिर्यक् पञ्चेन्द्रियेषु पञ्च शतानि पद्मप्तत्यधिकानि, वैक्रियशरीरिष्वष्टौ, मनुष्येषु स्वभावस्थेषु द्वे शते अष्टाशीत्यधिके, वैक्रियशरीरिषु चत्वारः वैक्रियसंयतेषूद्योतेन सहैकः, आहारकशरीरिषु द्वौ, तीर्थकरे एकः, देवेष्वष्टाविति । मतान्तरे तु तिर्यक्पञ्चेन्द्रियेषु भङ्गाना द्विपञ्चाशं शतैकादशकं, वैकि रतिर्यञ्वेन्द्रियेषु षोडशकं, मनुष्येषु स्वभावस्थेषु षट्सप्तत्यधिकं शतपञ्चकं, वैक्रियमनुष्येषु नवकं, देवेषु च षोडशकं प्राप्यते, शेषं तथैवेति पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । षट्पञ्चा | शति भङ्गानां चतुर्दशशत्ये कोनसप्तत्यधिका । तथाहि - विकलेन्द्रियेषु प्रत्येकं षट्कनाप्रष्टादश, तिर्यकपञ्चेन्द्रियेषु स्वभावस्थेषु अष्टशती चतुःषष्ट्यधिका, वैक्रियशरीरिषु चत्वारः, मनुष्येषु पञ्चशती षट्सप्तत्यधिका, वैक्रियशरीरिसंयतेषूद्योतेन सहैकः, आहारकशरीरिध्वेकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति । मतान्तरे तु तिर्यक्पञ्चेन्द्रियेषु सप्तदश शतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यकपज्वेन्द्रियेष्वष्टौ मनुष्येषु द्विपञ्चाशदधिकैकादश शतानि देवेषु चाष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति षट्पञ्चाशत्येकोनत्रिंशच्छतानि | सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशत्ये कोननवत्यधिका । तथाहि विकलेन्द्रियेषु प्रतिभेदं चतुष्कप्राप्ते
Kash
स्थित्युदीरणा
॥४१॥
Page #850
--------------------------------------------------------------------------
________________
I
SRAEMERICERICA
दश, तिर्यपञ्चेन्द्रियेषु पञ्चशती षट्सप्तत्यधिका, तीर्थरे चैक इति । प्रापि मतान्तरेण तिर्यपञ्चेन्द्रियेषु द्विपञ्चाशदधिककादशशतभङ्गयाप्तेः सर्वाग्रेण सप्तपश्चाशति पश्चाष्टयधिकै कादशशती भङ्गानां भवति ॥ २५-२६-२७ ॥ _इयाणिं गति पडुच्च भण्णइ
पण णव णवगच्छक्काणि गइसु ठाणाणि सेसकम्माणं । एगेगमेव णेयं साहित्तेगेगपगइउ ॥२८॥ ८ (चू०)-णिरयगतीए पंच ठाणाणि । जे णेरइयउदया ते चेव । अण्णे य चत्तारि तिरियाणं सब्बोदया
सामण्णेण। मणुयाणं पंचासवजा सव्वोदया केवलिछउमत्थे पडुच्च । देवाणं छ उदीरणाठाणा। पुवुत्ता वेभंगा भाणियव्वा । णामं सम्मत्तं॥ , . | 'सेसकम्माणं एगेगमेव'त्ति-णाणावरणवेयणियआउगोयअंतराइयाणं एगेगमेव पगतिठाणं तं च 'णेयं 'साहित्तेगेगपगहउ' ततो गुणठाणे सुरातिसु य एगेगपगतीउदीरणासाभित्ताउ साहेतु णेयव्वा । भणिया पगतिग| उदीरणा ॥२८॥ ___ (मलय०)--सम्प्रति गतीरश्रित्य स्थानप्ररूपणां करोति-'पंच'त्ति । निरयगतावुदीरणास्थानानि पञ्च, तद्यथा-द्विचत्वारिंशत् , एकपञ्चाशत् , त्रिपञ्चाशत् , चतुःपञ्चाशत् , पञ्चपञ्चाशचेति । तिर्यग्गतावेकचत्वारिंशद्वर्जानि शेषाणि नवोदीरणास्थानानि । मनुष्यगताव| पि सयोगिकेवल्यादीनधिकृत्य पञ्चाशद्वर्जानि शेषाणि नवोदीरणास्थाननि । देवगतौ षडुदीरणास्थानानि, तद्यथा-द्विचत्वारिंशत् एकप|ञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । एतानि च सर्वाण्यपि प्राक् सप्रपञ्चं भावितानीति नेह भृयो
9523NDOREra
Page #851
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥४२॥
रण
भाव्यन्ते ।
तदेवमुक्तानि नामकर्मणः सप्रपञ्चमुदीरणास्थानानि । साम्पतं शेषकर्मणामुदीरणास्थानप्रतिपादनार्थमाह-'सेस' इत्यादि। शेषक-1 स्थित्युदीमणां ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणानामुदीरणास्थानमेकैकमवगन्तव्यं, तद्यथा-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेक| कमुदीरणास्थानम्। वेदनीयायुर्गोत्राणां तु वेद्यमानकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिकाःप्रकृतयो युगपदुदीयन्ते, युगपदुदयाभावात् । एतच्च ज्ञानावरणादीनामेकैकमुदीरणास्थानं प्रागुक्तकैकप्रकृत्युदीरणायाः स्वामित्वं साधयित्वा-निश्चित्य गुणस्थानकेषु नारकादिगतिषु स्वयमेव ज्ञेयं ज्ञातव्यम् ।।२८।। __ (उ०)-अथ गतीराश्रित्य स्थानप्ररूपणामाह-निरयगतावुदीरणास्थानानि पञ्च । तथाहि-द्विचत्वारिंशदेकपञ्चाशत् त्रिपश्चाशदादीनि त्रीणि च । तिर्यग्गतावेकचत्वारिंशद्वर्जानि नवाप्युदीरणास्थानानि । मनुजगतावपि सयोगिकेवल्यादीनाश्रित्य पञ्चाशद्वर्जानि नव । देवगतावपि द्विचत्वारिंशदेकपञ्चाशत्रिपञ्चाशदादीनि चत्वारि चेति षट् । एतानि सर्वाण्यपि प्राग्भावितान्येव । | तदेवमुक्तानि प्रपञ्चेन नाम्न उदीरणास्थानानि । अथ शेषकर्मणां तान्याह- सेसकम्भाणं' इत्यादि । शेषकर्मणां ज्ञानावरणवेदनीया| युर्गोत्रान्तरायाणामुदीरणास्थानमेकैकमवसेयम् । तथाहि-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकमुदीरणास्थानम् । वेदनीयायुर्गो| त्राणां त्वनुभूयमानेकैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिनकृतयो युगपदुदीयन्ते, युगपदुदयाभावात् । एतच्चामीपामेकैकमुदीरणास्थानं एकैकप्रकृत्युदीरणायाः स्वामित्वं 'साधयित्वा'-निश्चित्य गुणस्थानकेषु निरयादिगतिषु च स्वयमेव ज्ञेयम् ।। २८ ॥
॥४२॥ इदाणिं ठितिउदीरणा भण्णइ । तीसे इमे अत्थाहिगारा। तं जहा-लक्ग्वणं भेदो सादिअणादिपरूवणा
Page #852
--------------------------------------------------------------------------
________________
अद्वाछेदो सामित्तमिति । तत्थ लक्वणभेयणिरूवणत्थं भण्णतिसंपत्तिए य उदए पओगओ दिस्सए उईरणा सा । सेवीकाठिइहितो जाहिंतो तत्तिगा एसा ॥२९॥
(चु०)-उदयो दुविहो-संपत्तिउदगो य असंपत्तिउदयो य । संपत्तिउदयो णाम सभावेण कालपत्तं दलितं वोदिजति, सभावोदय इत्यर्थः । असंपत्तउदयो णाम अपत्तकालियं पओगेण कालपत्तेण समं वोदिजत्ति सच्चेव ठिाउदीरणा वुच्चइ। 'संपत्तिए य उदए पओगओ दिस्सए उदीरणा सा'-जा ठिती 'पओगओ'-उदीरणापओगेण दीस्सए उदये सा ठितीउदीरणा वुच्चइ । 'सेविकाठिइहिंतोत्ति-जासिं ठितीणं विगप्पो अत्थि ता सेविकाठितिउ वुचंति, ताहे सेविकाठितिहिंतो 'जाहिंतो'त्ति-उदीरणापओगेहिंतो । के ते उदीरणापातोग्गा वा अपातोग्गा वा ? भण्णइ-आवलियागयं ण उदीरिजतित्ति एयं अपाउग्गं, आवलियातिरित्तं पातोग्गं उदीरणाए। तस्स इमा भेदा, तं जहा-समयाहियावलिया, दुगसमयाहियावलिया, एवं जाव दोहिं आवलियाहिं ऊणा उक्कोसिया ठिती उदीरणा पातोग्गा। तत्तिया एस'त्ति-तत्तिया इति भेया भणिया। जावइया ठितिभेया तावइया उदी. रणाविकप्पा इत्यर्थः ॥२९॥
(मलय०)-तदेवमुक्ता प्रकृत्युदीरणा, साम्पतं स्थित्युदीरणाभिधानावसरः, तत्र चैतेाधिकारास्तद्यथा-लक्षणं, भेदः, साधनादिप्ररूपणा, अद्धाच्छेदः, स्वामित्वं चेति । तत्र लक्षणभेदयोः प्रतिपादनार्थमाह-संपत्तिए'त्ति। इह द्विविध उदयः-सम्प्राप्युदयोऽसम्प्राप्युदयश्च। | तत्र यत्कर्मदलिकं कालपाप्तं सत् अनुभूयते स संप्राप्युदयः। तथाहि-कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्प्राप्तौ सत्या
STME
Page #853
--------------------------------------------------------------------------
________________
74
EKCG
कर्मप्रकृतिः
॥४३॥
NE.
| मुदयः सम्प्राप्युदयः । यत्पुनरकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते | सोऽसम्प्राप्युदयः । एषव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि सती प्रयोगत उदीरणा प्रयोगेण संपाप्युदये पूर्वोक्तस्वरूपे / स्थित्युदीप्रक्षिप्ता सती दृश्यते केवलचक्षुषा सा स्थित्युदीरणा। एष लक्षणनिर्देशः। अधुना भेद उच्यते-'सेवीका' इत्यादि । इह यासां स्थितीनां भेदपरिकल्पना संभवति ताः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते । ताश्च द्विधा-उदीरणायाः प्रायोग्या अप्रायोग्याश्च । काः प्रायोग्याः काश्चाप्रायोग्या इति चेद् ? उच्यते-बन्धावलिकागता संक्रमावलिकागता उदयावलिकागताश्चाप्रायोग्याः 'संकमबन्धुदयुवट्ट णालिगाईणकरणाई' इतिवचनप्रामाण्यात् । शेषाश्च सर्वा अपि प्रायःप्रायोग्याः। तत्रोदये सति यासां प्रकृतीनामुत्कृष्टो बन्धः संभवति तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या। तथाहि-उदयोत्कृष्टवन्धकानां प्रकृतीनां बन्धावलिकायामतीतायामुदयावलिकाबहिर्वतिनीः स्थितीः सर्वा अप्युदीरयति । अनुदयोत्कृष्टबन्धानां तु यथासंभवमुदीरणाप्रायोग्याः। आवलिकाद्विकहीनायाश्चो| त्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणायाः प्रभेदाः । तथाहि-उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्याप्युदीरणा-| पायोग्या यस्य तावत्येव शेषीभृता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकाद्विकहीना कस्यापि सर्वाप्युत्कृष्टा स्थितिरिति । अक्षरयोजना त्वियं-सेवीकास्थितिभ्य-उदीरणाप्रायोग्याभ्यो, यकाभ्यो-यावतीभ्य आवलिका
।४३॥ द्विकहीनोत्कृष्टस्थितिसमयप्रमाणाभ्य इत्यर्थः, उदीरगाप्रयोगेण समाकृष्य स्थितिः संप्राप्त्युदये दीयते, तावती-तावद्भेदपमाणा | सपोदीरणा ॥२९॥
(उ०)-तदेवमुक्ता प्रकृत्युदीरणा, अथ स्थित्युदीरणाऽभिधेया । तत्र चैतेऽर्थाधिकाराः-लक्षणं, भेदः, साद्यनादिप्ररूपणा, अद्धा
Page #854
--------------------------------------------------------------------------
________________
च्छेदः, स्वामित्वं चेति । तत्र लक्षणभेदौ प्रतिपादयन्नाह-इह द्विविध उदयः-सम्प्राप्युदयोऽसंप्राप्युदयश्च । तत्र यस्य कर्मदलिकस्य कालक्रमेणोदयहेतुद्रव्यक्षेत्रादिसामग्रीसंपत्तावनुभूयमानस्योदयःस सम्प्राप्युदयः, यत्पुनरकालपाप्तं कर्मदलिकमुदीरणाख्यवीर्यविशेषेणाकृष्य कालप्राप्तेन दलिकन सहानुभूयते सोऽसम्प्राप्युदयः । एषैव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि 'प्रयोगतः'-उदीरणाप्रयोगेण सम्प्राप्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणा, लक्षणनिदशोऽयम् । सेवीकास्थितिभ्य उदीरणाप्रायोग्याभ्यो | 'यकाभ्यो'-यावतीभ्य आवलिकाद्विकहीनोत्कृष्टस्थितिसमयप्रमाणाभ्यः प्रयोगविशेषेणाकृष्य सम्प्राप्युदये दीयते 'तत्तिग' त्ति-तावती | तावद्भेदप्रमाणा एषा स्थित्युदीरणा । अयं भावः-इह भेदकल्पनायोग्याः स्थितयः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते, सेव्यन्ते | भेदकल्पना प्रत्याश्रीयन्ते इति सेवीका इत्यौणादिकव्युत्पत्तेः । ताश्च द्विधा-उदारणायाः प्रायोग्या अमायोग्याश्च । तत्र बन्धसंक्रमो. दयावलिकात्रयगता अपायोग्याः, करणासाध्यत्वात् । शेषाश्च सर्वा अपि प्रायः प्रायोग्याः। तत्रोदये सति यासां प्रकृतीनामुत्कृष्टबन्धसंभवस्तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या, उदयोत्कृष्टबन्धानां प्रकृतीनां बन्धावलिकात्यय एवोदयावलिकाबहिर्वर्तिनीनां सर्वासामेवोदीरणाप्रवृत्तेः । अनुदयोत्कृष्टबन्धानां तु स्थितय उदीर्यमाणस्थितिदलिकसहभाविकालप्राप्तदलिकानुभ| वसंभवानतिक्रमेणोदीरणाप्रायोग्याः। आवलिकाद्विकहीनायाश्चोत्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणाया भेदाः। तथाहि-उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्यचिदुदीरणाप्रायोग्या यस्य तावत्येव शेषीभूता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकाद्विकहीना कस्याप्युत्कृष्टा स्थितिरिति । भेदनिर्देशोऽयम् ।।२९॥
इदाणिं साइअणाइ परूवणा। सा दुविहा-मूलपगतिठितिसादिअणादिपरूवणा, उत्तरपगतिठितिसादिअ-1
Page #855
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४४॥
aas
णादिपरूवणा य । तत्थ मूलठिति सादि अणादि य परूवणत्थं भण्णइ
मूल ठिई अजन्ना मोहस्स चउव्विहा तिहा सेसा । वेयणियाऊण दुहा सेसविगप्पा च सव्वासिं ॥३०॥
( च० ) - मूलपगतीणं ठिति मूलट्ठिति, ताए मूलपगतिद्वितीए अजहण्णा उदीरणा मोहणीयस्स चउव्विहा । केयं ? भण्णइ - जहणिया द्वितिउदीरणा सुहुमरागस्स समयावलियसेसे वहमाणस्स उवसामगस्स वा होति । तं मोत्तॄण सेसा सव्वा अजहण्णा ठितीउदीरणा । उवसंतकसायस्स उदीरणा य णत्थि । ततो परिवडमाणस्स अ| जहण्णगद्वितीए उदीरणा सादिया, तं ठाणमपत्त पुत्र्वस्स अणादिया ठितीउदीरणा, धुवाधुवा पुत्रवृत्ता । 'तिहा सेस' |त्ति - णाणावरणदंसणावरणणामगोयअंतराइयाणं एतेसिं पंचन्हं अजहणिया ठितिउदीरणा अणादियधुवाधुव इति तिहा । कहं ? भण्णइ - णाणावरणदंसणावरण अंतरादीयाणं खीणकसायस्स समयाहियावलिय से से जहणिया ठितिउदीरणा होइ । साय सादितअधुवा । तं मोत्तृण सेसा (अ) जहण्णा दितीउदीरणा । अजहण्णाए आदि णत्थि, धुवोदीरणात्ताउ, धुवाधुवा पुव्युत्ता । णामगोयाणं सजोगिकेवलिस्स चरिमसमए जहग्णिया ठितीउदीरणा, साय सादिया अधुवा । तं मोत्तृण सेसा सव्वा अजहण्णा । अजण्णाए द्वितीउदीरणाए आदि णत्थि, धुवोदीरणत्तातो, धुवाधुवा पुत्र्वृत्ता । 'वेयणीयाऊण दुहत्ति-वेयाणियआऊण सादिगअधुवमिति दुविहा भवति । कहं ? भण्णइवेयणियस्स जहण्णिया द्वितीउदीरणा एगिंदियस्स सव्वखुड्डगट्ठितिसंकम्मियस्स लब्भइ ततो अजहण्णट्टितिं उदीरेति, पुणो जणं जातित्ति सादिता अधुवा य । आउगस्स अंते ठितीउदीरणा नियमा
स्थित्युदी
रणा
॥४४॥
Page #856
--------------------------------------------------------------------------
________________
AS SAA
णत्थित्ति तेण सादिय अधुवा ठितिउदीरणा । 'सेसविग्गप्पा य सव्वासि' ति-सेसविगप्पत्ति उक्कोसो (अणुक्कसो) जहण्णा सादिय अधुवा । कहं ? भण्णइ - सव्वेसिं कम्माणं आउगवज्जाणं उक्को सियद्वितिउदीरणा मिच्छाद्दिट्ठिस्स लग्भइ । उक्कोसियाउ ठितीउदीरणाउ अणुक्कोसं जाति, अणुक्कोसियातो पुणो उक्कोसं | जातित्ति, तम्हा सातियअधुवो । जहण्णिया ठितिउदीरणा एगसमयत्ति तेण सादिय अधुवा ||३०|
(मलय ० ) – तदेवं कृता भेदप्ररूपणा । सम्प्रति साद्यनादिप्ररूपणा कर्त्तव्या । सा च द्विधा - मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाद्यनादिप्ररूपणार्थमाह- 'मूलठिङ' ति । मूलस्थितिशब्दाभ्यां प्राकृतत्वात् प्रत्येकं षष्ठीविभक्तिलोपः । ततो| ऽयमर्थः- मूलप्रकृतीनां मध्ये मोहस्य - मोहनीयस्य स्थितेरुदीरणाज्जघन्या चतुर्विधा - चतुष्प्रकारा । तद्यथा - सादिरनादिवाऽध्रुवा च । तथाहि - मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्म संपरायस्य क्षपकस्य स्वगुणस्थानक समयाधिकावलिकाशेषे वर्तमानस्य भवति । ततो | ऽन्यत्र सर्वत्राप्यजघन्या, सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाऽभव्यानां, अध्रुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाऽजघन्या त्रिधा - त्रिप्रकारा, तद्यथा - अनादिवाऽध्रुवा च । तथाहि - ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थानसमयाधिकावलिकाशेषे वर्तमानस्य भवति, शेषकालं त्वजघन्या । सा चानादिः सदैव भावात् । ध्रुवाभ्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या | स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा चानादिः । ध्रुवाधुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तद्यथा-सादिरध्रुवा च । तथाहि वेदनीयस्य जघन्या स्थित्युदीरणा एकेन्द्रियस्य सर्वस्तोक
Draks
Page #857
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
स्थित्युदी
रणा
॥४५॥
SOSORRESED
| स्थितिसत्कर्मणो लभ्यते । ततः तस्यैव समयान्तरे प्रवर्धमानसत्कर्मणोऽजघन्या, ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवा च । आयुषः पर्यन्तावलिकायां न भवति, परभवोत्पत्तिप्रथमसमये च भवति, ततः सादिरध्रुवा च । तथा सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा-द्विप्रकाराः, तद्यथा-सादयोऽध्रुवाश्च । तथाहि-सर्वेषामपि कर्मणामायुर्वर्जानामुत्कृष्टा | | स्थित्युदीरणा मिथ्यादृष्टरुत्कृष्टे संक्लेशे वर्तमानस्य कियत्कालं प्राप्यते, ततः समयान्तरे तस्याप्यनुत्कृष्टा, ततः पुनरपि समयान्तरे | उत्कृष्टा, संक्लेशविशुद्धयोः प्रायः प्रतिसमयमन्यथाभावात्, ततो द्वे अपि साद्यध्रुवे । जघन्या च द्विधा प्रागेव भाविता । आयुषां तु विकल्पत्रयेऽपि युक्तिः प्राक्तन्येव प्रायोऽवसेया ॥३०॥
(उ०)-अथ साधनादिप्ररूपणा कार्या, सा द्विधा-मूलप्रकृतिविषया,उत्तरप्रकृतिविषया च । तत्राद्यं साधनादिप्ररूपणार्थमाह-इह | मूलस्थितिशब्दौ द्वावपि लुप्तषष्ठीविभक्तिको । ततोऽयमर्थः-मूलप्रकृतीनां मध्ये मोहस्य स्थितेरुदीरणाऽजघन्या चतुर्विधा-सादिरनादिधुंवाऽधुवा चेति । तथाहि-मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायक्षपकस्य स्वगुणस्थाने समयाधिकावलिकाशेषे भवति, ततोऽन्यत्र सर्वत्राप्यजघन्या, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाऽभव्यानां, अध्रुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायागां स्थित्युदीरणाऽजघन्या त्रिधा-अनादिर्बुवाऽध्रुवा चेति । तथाहिज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेपे भवति, शेषकालं त्वजघन्या, सा चानादिः, सदैव भावात् । धुवाध्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या स्थित्युदीरमा सयोगिकेवलिचरमसमये, सा च सादिरध्रुवा |च, ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः, सदा भावात् । धुवाधुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तथाहि
॥४५॥
Page #858
--------------------------------------------------------------------------
________________
|
INDIANRRECENE
वेदनीयस्य जघन्या स्थित्युदीरणैकेन्द्रियस्य सर्वाल्पस्थितिसत्कर्मणो लभ्यते, ततस्तस्यैव समयान्तरे वर्धमानस्थितिसत्कर्मणोऽजघन्या, B| ततः पुनरपि जघन्येति जघन्याजघन्या च सादिरधुवा च । आयुपोजघन्या स्थित्युदीरणा पर्यन्तावलिकायां न भवति, परभवोत्पत्ति
प्रथमसमये च भवतीति सादिरध्रुवा च । तथा सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा, सादयोऽध्रुवाश्चेति । तथाहि-सर्वेषामप्यायुर्वकर्मणामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टसंक्लेशवतः कियत्कालं प्राप्यते, समयान्तरेऽध्यवसायपरावृत्तेः, तस्याप्यनुत्कृष्टा समयान्तरे, भूयोऽप्युत्कृष्टा, संक्लेशविशुद्ध्योः प्रायः प्रतिसमयं परावृत्तेः। ततो द्वे अपि साद्यध्रुवे । जघन्याया द्विप्रकारत्वं च प्रागेव भावितम् । आयुषां तु विकल्पत्रयेऽपि युक्तिः प्रायः प्राक्तन्येवावसेया ॥३०॥ __ इयाणि उत्तरपगतीणं भण्णइ मिच्छत्तस्स चउद्धा अजहण्णा धुवउदीरणाण तिहा। सेस विगप्पा दुविहा सव्वविगप्पा य सेसाणं ॥३१॥
(चू०) 'मिच्छत्तस्स चउद्धा अजहण्ण'त्ति-मिच्छत्तस्स अजहण्णा ठितिउदीरणा सादियादि चउब्विहा । कहं ? भण्णइ-मिच्छादिहिस्स पढमसमत्तं पडिवजमाणस्स पढमठितीए समयाहियावलिया सेसाए जहणिया ठितीउदीरणा । सा य सादि य अधुवा । तं मोत्तुण सेसा सव्वा अजहणिया ठितीउदीरणा । तस्स चेव सम्मत्ताउ परिवडमाणस्स मिच्छत्तं वेदेमाणस्स सादिया । अणादिया तं ठाणमपत्तपुवस्स । धुवा धुवा य पुव्वत्ता। 'धुवउदीरगाण तिहत्ति, धुवउदीरणा-विग्यावरणा चोद्दस, णामंभि य तेत्तीसा, एतेसिं सत्तचत्तालाए कम्माणं अणादियधुवअधुवा तिविहा । कहं ? भण्णइ-विग्यावरणचोहसाण खीणकसायरस समहियावलियसेसाए
Page #859
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥४६॥
स्थित्युदीरणा
प्रकृतयः
मूलमकृतेः स्थित्युदीरणायाः साद्यादि भंगयन्त्रम् अजघन्यः
जघन्यः अनुत्कृष्टः
उत्कृष्टः सादिः | अधुवः अना० ४० ___सादिः अधु० सादिः अध्रु०
अध्रुवः ११ तम्पतितानां भव्यानां प्राप्ता- अभक्षपकाणां १० मे विच्छेद- उत्कृष्टोदीरणातः
'परावृत्ति उत्कृष्टसंक्लेशे- परावृत्ति पतितमिथ्यात्वात् ।
नमिथ्यादृशां दशा
त्वात् सादर
क्षपकानां १२ मे
सादिः
साद्य
मोहनीयस्य
नां
ASANSUGSONDA
भावा
ज्ञाना० दर्श० विघ्नानाम् नामगोत्रयोः
१३ मान्ते
वेदनीयस्स
सर्वाल्पस्थिति
परावृसत्तातः पतिता
त्तितः नामेकेन्द्रियाणां
अन्त्यावभवप्रथमसमये लिकाया
मभव
सर्वाल्पस्थितिकै परावृत्ति केन्द्रियाणाम् त्वात् अन्त्याव
अन्त्यावभवप्रथमसमये लिकाया भवप्रथमसमये लिकाया- भवप्रथमसमये लिकायामभव
मभव
॥४६॥
अमत्याव
आयुषः
मभव
नात
नात
Page #860
--------------------------------------------------------------------------
________________
मिथ्यात्वस्य
शा० ५-दर्श० ४
विघ्न ५ नाम्
(१४)
सम्यक्त्वात्पति
तानाम्
-
ज०७
२०-स्थि०-अ. स्थि० - शुभ-अ
शुभ-अगु०निर्माणानाम् (३३)
शेषाणाम् ११० अधुयोदीरणत्य
.० समयाधिकावलिकाशेषे
साद्य
भव्यानां प्राप्ता अभ०
नाम् |
सादेर
भावा
-
"
I
प्रथमसम्यक्त्वस्य सादिलाभे .० त्वात्
१२ मे .०
१३ मान्ते
अधु०
विच्छे
दत्त्वात्
"
उत्कृष्टोदीरणातः परावृत्ति ३० संक्लेशेन परावृत्ति पतितानां मिथ्या० त्वात् मिथ्यादृशाम्
त्वात्
अधु० अधु०
፡
अ० अ०
33
99
अधु०
Page #861
--------------------------------------------------------------------------
________________
De
कर्मप्रकृतिः ॥४७॥
कम्महितीए जहण्णा ठितीउदीरणा। सा य सादिय अधुवा । तं मोनुण सेसा सव्वा अजहण्णठितिउदीरणा। तम्हा अजहण्णस्स आदि णत्थि, धुवउदीरणत्तादेव । धुवाधुवा पुव्वुत्ता । णामंमि जे तेत्तीसं धुवोदया तेसिंह स्थित्युदीसजोगिचरिमसमए जहण्णा ठितिउदीरणा, सा य सादिय अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णा ठिती
रणा उदीरणा विग्यावरणं व णेयवा। 'सेस विगप्पा दुविह'त्ति-एतेसिं चेव अट्ठचत्तालीसाए कम्माणं, सेसविगप्पत्ति उक्कोसअणुक्कोसजहण्णा, एतेसिं ठितिउदीरणा सादिय अधुवा । उक्कोसा ठितिउदीरणा मिच्छद्दिट्ठिम्मि | लब्भतित्ति काउं। अणुक्कोसावि तमि चेव ठिति(समयन्तरे,) तम्हा सादिय अधुवा । 'सव्वविगप्पा य सेसाणं'ति-सव्व विगप्पा य' इति उक्कोसाणुक्कोसजहण्णाजहण्णा, सेसाणंति सेसकम्माणं धुवोदीरणवजाणं दसूत्तरस्स पगतिसतस्स ठिती उदीरणा साइयअधुवा अधुवोदयत्तादेव लब्भति। सादि अणादिपरूवणागता॥३१।। ___ (मलय०) तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा, सम्पत्युत्तरप्रकृतिविपयां तां चिकीर्षुराह-'मिच्छत्तस्स' ति। मिथ्यात्वस्याजघन्या स्थित्युदीरणा चतुर्विधा, तद्यथा-सादिरनादिधुवाऽधुवा च । तत्र मिथ्यादृष्टेः प्रथमसम्यक्त्वमुत्पादयतो मिथ्यात्वस्य प्रथमस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदीरणा सादिरधुवा च । सम्यक्त्वाच्च प्रतिपततोऽजघन्या । सा च सादिः ।
।४७॥ तत्स्थानमप्राप्तस्य पुनरनादिः । धुवाध्रुवे अभव्यभव्यापेक्षया । तथा धुवोदीरणानां पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपश्वविधान्तरायतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा त्रिधा । तद्यथा-अनादिर्बुवाऽध्रुवा च। तथाहि-ज्ञानावरणपञ्चकान्तरायपञ्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य स्वगुणस्थानकस
Page #862
--------------------------------------------------------------------------
________________
PARRHODOONak
मयाधिकावलिकाशेपे वर्तमानस्य जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । शेपा सर्वाप्यजघन्या । सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । तैजससप्तकादीनां च त्रयस्त्रिंशत्संख्याकानां नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या, सा चानादिः । ध्रुवाध्रुवे पूर्ववत् । एतासामेव मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशत्संख्याकानां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विप्रकाराः, तद्यथा-सादयोध्रुवाश्च । तथाहि-एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्ट संक्लेशे वर्तमानस्य कियत्कालं लभ्यते । ततः समयान्तरे तस्याप्यनुन्कृष्टा । ततो द्वे अपि साद्यधुवे । जघन्या च प्रागेव भा-15 विता। 'सव्वविगप्पा य सेसाणं' ति-शेषाणां शेषप्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः, तद्यथा-सादयोऽध्रुवाश्च । साद्यध्रुवत्वं चाधुवोदयत्वाद्भावनीयमिति ॥३१॥ 6 (उ०)-तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा, अथोत्तरप्रकृतिविषयां तां चिकीर्षुराह-मिथ्यात्वस्याजघन्या स्थित्यु | 2) दीरणा चतुर्धा-साधनादिध्रुवाध्रुवभेदात् । तत्र मिथ्यादृष्टेराद्यसम्यक्त्वमुत्पादयतो मिथ्यात्वस्याद्यस्थितौ समयाधिकावलिकाशेषायां | जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । सम्यक्त्वाच्च पततोऽजघन्या, सा च सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवे | अभव्यभव्यापेक्षया । तथा ध्रुवोदीरणानां ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपश्चकतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा त्रिधा-अनादिध्रुवाध्रुवभेदात् । तथाहि-ज्ञानावरणान्तरायपञ्चकदर्शनावरणचतुष्काणां क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेषे जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । शेषा सर्वाऽप्यजघन्या, सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । तैजससप्तकादित्रयस्त्रिंशन्नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये,
SDGSLAGca
Page #863
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥४८॥
सा च सादिरध्रुवा चं । ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः । ध्रुवाधुवे प्राग्वत् । एतासामेव मिथ्यात्वाद्यष्टचत्वारिंशत्प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विविधाः साद्यध्रुव भेदात्, यत एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टसंक्लेशे वर्त|मानस्य कियत्कालं लभ्यते, समयान्तरे च तस्याप्यनुत्कृष्टेति द्वे अप्येते साद्यध्रुवे । जघन्या तु प्रागेव भावितेति । शेषाणां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः साद्यध्रुव भेदात् तथात्वं चाभ्रुवोदयत्वादेव भाव्यम् ||३१||
इयाणि अद्धाच्छेओ सामित्तं च दो वि भण्णंति
अद्धाच्छेओ सामित्तं पिय ठिइसकमे जहा नवरं । तव्वेइसु निरयगईऍ वा तिसु हिट्टिमखिईसु ॥ ३२ ॥
(चू०) - अद्धाच्छेओ सामित्तं च जहा ठितिसंकमे भणियं तहा भाणियव्वं इह वि, तहावि अइसंग्वित्तंति काउं उल्लोविज्जइ । जेसिं कम्माणं बन्धुक्कस्सठिती तेसिं बन्धावलियदुगूणे ठिती उक्कोसिया द्वितीउदीरणे होइ । तंमि य समये सव्वद्वितीए बन्धावलिया गया तेण आवलियूणा सव्वहिती जट्ठिती । जेसिं कम्माणं संकमुक्कसा ठिती तेसिं तीयावलिगूणा सव्वद्विती उक्कोसिया ठितीउदीरणा होइ । तंमि समये बन्धसंकमावलियदुगुणा (जट्ठि) ती होइ । सम्मत्तसम्मामिच्छत्ताणं सत्तरिसागरोवमकोडाकोडीओ अंतोमुहुत्तूणा उक्कोसिया ठिति, ठितिउदीरणा वि उक्कोसिता तत्तिया चेव । (मिच्छत्तस्स उक्कोसट्ठिति बंधिऊण तत्थेव अंतोमुहत्तं द्विच्चातओ परिवडिऊण उदीरेइत्ति) सम्मत्तस्स अंतोमुहनृणा ठिती उक्कोसिया ठितीउदीरणा होइ । इदाणिं सम्मा
स्थित्युदीरणा
118411
Page #864
--------------------------------------------------------------------------
________________
मिच्छत्तस्स-ततो अंतोमुहत्तूणा उक्कोसिया ठितीउदीरणा होति । सम्मदिहिस्स सम्मत्तसम्मामिच्छत्ताणं दो-12 पहवि उक्कोसिया ठिती (अन्तोमुहुत्तूणा मिच्छत्तस्स) लगभइ ततो अंतोमुहत्तेण सम्मत्तातो सम्मामिच्छत्तं गयस्स सम्मामिच्छत्तं उक्कोसिया ठितीउदीरणा लम्भइ । एसो अद्धाच्छेओ। आंहारसरीरणामाए आहारसरीरबन्धातो अंतोमुहुत्तं परिवडियस्स आहारसरीरं उप्पाएमाणस्स अंतोमुहत्तूणा उक्कोसिय ठिती उदीरणालभति। एसो अद्धाच्छेदो। श इयाणिं सामित्तं भण्णति-जेसिं बंधुक्कसा ठिती तेसिं बन्धातो आवलियं गंतृण उदयवतीणं उक्कोसिया | ठितीउदीरणा भवति । जेसिं संकमुक्कस्सा ठिती तेसिं बन्धातो दुआवलियं गंतूणं उदयवतीणं उक्कोसिया ठितीउदीरणा भवइ । सम्मत्तसम्मामिच्छत्ताणं उक्कोसहितीसंतकम्मंसिगा सम्मट्ठिी। सम्मामिच्छट्टिी सम्मत्तसम्मामिच्छत्ताणं उक्कोसहितीउदीरगा । आहारसरीरणामाए पमत्तसंजतो तप्पाओगुक्कस्साए ठितीए वट्टमाणो उक्कोसहितीउदीरगो। अवसेसाणं कम्माणं सुत्तेणेव विसेसो भण्णइ । 'णवरं तब्वेइसुत्ति-संकमे तब्वेइसु अतव्वेदिसु विउक्कोसो ठितिसंकमो लब्भति, एत्थ उदीरणाए णियमा तव्वेदिसु उक्कोसा ठितीउदीरणा भवति, अणुदिपणे ण भवति । कम्मा? तं उदयउदीरणा भवतित्ति । 'णिरयगतिए वा तिसु हेहिम-1 खितिसुत्ति-णिरयगतिणिरयाणुपुवीणं तिरियो वा मणुयो वा उक्कोसं ठिति बंधित्ता हेडिल्लाणं तिण्हं
१ सम्यक्त्वस्थितेः । २ 'आहारसप्तकम्' द्रएव्यम् ।
Page #865
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥४९॥
aa
Sa
पुढवीणं अण्णयराए उबवण्णो तस्स पढमसमयाउ आदत्तं जाव आवलिया ताव उक्कोसा ठिनीउदीरणा णिरयगतीए भवति । एवं णिरयाणुपुब्वीए वि । णवरि तिणि समया उक्कोसा ठितिउदीरणा होति । हेट्ठिलपुढविग्गणं किं कारणं ? भण्णइ उक्कोसं णिरयगतीपातोरगं द्वितिं बंधमाणो णियमा किण्हलेसिओ भवति । तम्हा तस्स कालगयस्स णेरइएस उववजमाणस्स जपणेणं किण्हलेसापरिणामेणं [छ] पंचमाए पुढवीए, मसि (ज्झि ) मेणं (छ) हा पुढवीए, उक्कोसेणं किण्हलेसापरिणामेणं सत्तमाए पुढवीए उववातो, तेण हिट्टिमपुढ विग्गणं ।। ३२ ।।
( मलय ० ) - कृता साद्यनादिप्ररूपणा । संप्रत्यद्धाच्छेदस्य स्वामित्वस्य च प्रतिपादनार्थमाह- 'अद्धाच्छेओ' त्ति । अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमेऽभिहितं तथैवात्राप्यवगन्तव्यम् । नवरमयं विशेषः - संक्रमकरणे तदवेदिष्वपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमस्य भावात् उदीरणा पुनरियं तद्वेदिष्वेव वेदितव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्तमुक्तमिति किञ्चिद्विशेषतो भाव्यते तत्र येषां कर्मणामुदये सति बन्धोत्कृष्टा स्थितिस्तेषां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजसससकवर्णादिविंशतिनिर्माणास्थिराशु भागुरुलघुमिध्यात्वपोडशकपायत्र सचादरपर्याप्तप्रत्येक दुःस्वरदुर्भगानादेयायशः कीर्तिवैक्रिय सप्तकपञ्चे| न्द्रियजातिहुण्डोपघात पराघातोच्छ्वासातपोद्योता शुभ विहायोगतिनीचैर्गोत्ररूपाणां षडशीतिसंख्यानां बन्धावलिकायामतीतायामुदयावलिकात उपरितनी सर्वापि स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या, उदये सत्येवोदीरणाया भावात् । बन्धावलिकारहिता च सर्वा स्थितिर्यस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदः तदुदयवन्तस्तूदीरणास्वामिनः । येषां तु कर्मणां मनु
Sa
स्थित्युदी
रणा
118911
Page #866
--------------------------------------------------------------------------
________________
SACR
जगतिसातवेदनीयस्थिरादिषद्कहास्यादिषदकवेदत्रयशुभविहायोगतिपथमसंस्थानपश्चकपथमसंहननपञ्चकोचंर्गोत्ररूपाणामेकोनत्रिंशत्सं| ख्याकानामुदये सति संक्रमेणोत्कृष्टा स्थितिः तेषामावलिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता च सर्वा स्थितियस्थितिः । इहावलिकात्रिकरूपोऽद्धाच्छेदः, तदुदयवन्तस्तूदीरणास्वामिनः । एवमुत्तरत्रापि यावान् यावानुदीरणाया अयोग्यः कालस्तावान् तावानद्धाच्छेदः, तदयवन्तस्तूदीरणास्वामिनो वेदितव्याः । तथा सप्ततिसागरोपमकोटीकोटीप्रमाणा मिथ्यात्वस्य स्थितिमिथ्यादृष्टिना सता बद्धा, ततोऽन्तर्मुहूर्त कालं यावन्मिथ्यात्व| मनुभूय सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तमुहूतानां मिथ्यात्वस्थिति सकलामपि संक्रमयति । संक्रमावलिकायां चातीतायामुदीरणा योग्या, तत्र संक्रमावलिकातिक्रमेऽपि सान्तमुहतोनैव । ततः सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहूर्ताना सप्ततिसागरोपमकोटीकोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । ततः कश्चित् सम्यक्त्वेऽप्यन्तर्मुहूर्त स्थित्वा सम्यग्मिथ्यात्वं प्रतिपद्यते। | ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहूर्तद्विकोना सप्ततिसागरोपमकोटीकोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या भवति । | तथाहारकसप्तकमप्रमत्तेन सता तद्योग्योत्कृष्टसंक्लेशेनोत्कृष्टस्थितिकं बद्धं तत्कालोत्कृष्टस्थितिकमूलपकृत्यभिन्न प्रकृत्यन्तरदलिकं च तत्र संक्रमितं ततस्तत्सर्वोत्कृष्टान्तःसागरोपमकोटीकोटीस्थितिकं जातं, बन्धानन्तरं चान्तर्मुहूर्तमतिक्रम्याहारकशरीरमारभते, तच्चारभमाणो | लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादभाग्भवति । ततस्तस्य प्रमत्तस्य सत आहारकशरीरमुत्पादयत आहारकसप्तकस्यान्तर्मुहूतोंनोत्कृष्टा
स्थितिरुधीरणायोग्या । अत्र प्रमत्तस्य सत आहारकशरीराम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव वेदितव्यः। शेषप्रकृतीनां EM सूत्रकदेव विशेषमाचष्टे-'निरयेत्यादि'। नरकगतः, अपिशब्दानरकानुपूर्व्याश्च, तिर्यपश्चेन्द्रियो मनुष्यो बोत्कृष्टां स्थिति बद्धा उत्कृ.
OSODS
Page #867
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५०॥
REGDISCREESOREDIRECE
एस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां पृथिव्यां समुत्पन्नः, तस्य प्रथमसमये नरक-13 गतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिविंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या भवति। नरकानुपूर्व्याश्चापान्तरालगतौ समय- स्थित्युदीत्रयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेद्, उच्यते-इह नरकगत्यादीनामुत्कृष्टां स्थिति बनन्नवश्यं कृष्णलेश्यापरिणामोपेतो भवति । कृष्णलेश्यापरिणामोपेतश्च कालं कृत्वा नरकेषत्पद्यमानो जघन्यकृष्णलेश्यापरिणामः पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णलेश्यापरिणामः षष्ठपृथिव्यां । उत्कृष्टकृष्णलेश्यापरिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवी-| त्रयग्रहणं ॥३२॥ ___ (उ०)-कृता साधनादिप्ररूपणा, अथाद्धाच्छेदं स्वामित्वं च प्रतिपादयन्नाह-अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमे प्रोक्तं तथैवात्राप्यवसेयम् । नवरमयं भेदः-संक्रमकरणे तदवेदिष्यपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमोपपत्तेः, उदीरणा त्वेषां तद्वेदिष्वेव द्रष्टव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्योक्तमिति किञ्चिद्वितत्योच्यते-तत्र स्वोदयबन्धोत्कृष्टानां ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुभागुरुलघुमिथ्यात्वकषायषोडशकत्रसचतुष्कदुर्भगचतुष्कवक्रि | यसप्तकपश्चेन्द्रियजातिहुण्डोपघातपराघातोच्छ्वासातपोद्योताशुभविहायोगतिनीचेगोत्ररूपाणां पडशीतिप्रकृतीनां बन्धावलिकायामतीतायामुदयावलिकात उपरितनी सर्वाऽपि स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । बन्धावलिकारहिता च सर्वा स्थितियस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । उदये सति संक्रमोत्कृष्टस्थितिकानां तु मनुजगतिसात. ॥५०॥ | वेदनीयस्थिरादिषदकहास्यादिषद्कवेदत्रयशुभविहायोगतिपथमसंस्थानपश्चकप्रथमसंहननपञ्चकोचेगोत्ररूपाणामेकोनत्रिंशत्प्रकृतीनामाव
Page #868
--------------------------------------------------------------------------
________________
लिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता सर्वा स्थितिर्यत्स्थितिः, इहावलिका त्रिकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । एवमग्रेऽपि यावान् यावानुदीरणानर्हः कालस्तावाँस्तावानद्धाच्छेदस्तदुदयवन्तचोदीरणास्वामिनोऽवसेयाः । तथा सप्ततिसागरोपमकोटी कोटी प्रमाणां मिथ्यादृष्टिर्मिथ्यात्वस्थितिं बद्ध्वान्त| मुहूर्त्तं यावन्मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहूर्तोनां मिथ्यात्वस्थितिं सकलामपि संक्रमयति, संक्रमावलिकायां चातीतायां तदुदीरणा प्रवर्त्तते, ततः संक्रमावलिकातिक्रमेऽपि सान्तर्मुहूतोंनैवेति सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहूर्तोना सप्ततिसागरोपम कोटा कोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । ततः कञ्चित्सम्यक्त्वेऽप्यन्तर्मुहूर्त्त स्थित्वा सम्यग्मिथ्यात्वं गच्छति । ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहूर्त्तद्विकोना सप्ततिसागरोपमकोटाकोटिप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । उक्तं च- " " अंतो मुहुत्त हीणा सम्मे मीसम्मि दोहिं मिच्छस्स” । मिथ्यात्वस्योत्कृष्ट स्थितिरन्तर्मुहूर्त्ताना सम्यक्त्वे, मिश्रे च द्वाभ्यामन्तर्मुहूर्त्ताभ्यामूनोदीरणायोग्येत्येतदक्षरार्थः । तथाऽऽहारक सप्तकं स्वयोग्योत्कृष्टसंक्लेशेनाप्रमत्तेन सतोत्कृष्टस्थितिकं बद्ध्वा तत्कालोत्कृष्टस्थितिकस्य मूलप्रकृत्यभिन्न प्रकृत्यन्तरदलिकं च तत्र संक्रमय्य सर्वोत्कृष्टान्तः सागरोपमकोटाकोटिस्थितिकं करोति । ततो बन्धानन्तरमन्तर्मुहूर्तमतिक्रम्याहार कशरीरं कर्तुमुद्यतते तच्च कुर्वन् लब्ध्युपजीवनौत्सुक्यभावेन प्रमादं भजते, ततस्तस्य प्रमत्तस्य सत आहारकशरीरं कुर्वत आहारकसप्तकस्यान्तर्मुहूर्त्तानोत्कृष्टा स्थितिरुदीरणायोग्या । अत्र प्रमत्तस्याहारकशरीरारम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव द्रष्टव्यः । अवशिष्टप्रकृतीनां सूत्रदेव विशेषमाचष्टे - 'निरयगईइ वा वि १ पञ्चसंग्रह उदीरणाकरण गा० २९
Page #869
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥५१॥
स्थित्युदीरणा
DKARTA
उदीरणायामद्धाच्छेदस्य चित्राणि । स्वोदयबन्धोत्कृष्टानाम्
उदोरणायस्थितिः उत्कृष्टस्थितिलता००००० 0 0 0 0 0 ००००००००००००००००००००००००० | बन्धावलिका उदयावलिका
उदीरणाप्रायोग्याः स्थितयः अद्धाच्छेदः २आवलिकामात्रः
(संक्रान्तायाः) उदीरणायस्थितिः (संक्रान्तलतायाः पतग्रहरुपा)
संक्रमावलि उदयसंक्रमोत्कृष्टानाम् (२९) 00000000000000००००००००००००००००००००
' बन्धा० बन्धा०
बन्धा० उदया० .. उदीरणाप्रायोग्याः स्थितयः अद्धाच्छेदः आवलिकात्रयप्रमाणः
संक्रमप्रायोग्याः स्थितयः
०००००००००००००००००००००००० मिथ्यात्वस्य उ० स्थितिलता ००००००००००
अन्तमुहूर्तम् मिथ्यात्वे पव स्थितत्वेन गतम्
అవును
Page #870
--------------------------------------------------------------------------
________________
सम्यक्त्यस्योदीरणायस्थितिः आवलिकाधिकान्तर्मुहूर्त्तन्यून ७० को० को० सा० प्रमाणा सम्यक्त्वस्यलता (मिथ्या० 0000000000000०००००००००००००००००००००० संक्रमेण ) अन्तर्मु० हीना ७० संक्रमा० उदयाव० सम्यक्त्वस्य उदीरणाप्रायोग्याः स्थितयः +द्वयावलिकाधिकान्तर्मुहूर्तको० को प्रमाणा (अद्धाच्छेदः) २ भाव० न्यूनान्तर्मु०
न्यून ७० को० को० सा० प्रमाणाः
मिश्रस्य लता (सम्यक्त्वसंक्र-००००००००००००००००००००००००००००००००००० मेण) अन्तर्मुहर्तहीन ७० अन्तर्मुहूर्त (सम्यक्त्योदय- उद्यावलि० उदोरणाप्रा० स्थितयः (+आवलिकाधिकान्तर्मुहर्त्तको० को सागरप्रमाणा. कालीनं)
द्वयोन७०कोडाकोडीसागरप्रमाणाः) भद्धाच्छेदः मावलिकाधिकान्तर्मुहूर्तम्
*ODDROIRODMCGKCAGRY
इति पद्धत्या शेषाणामपि अद्धाच्छेदः स्वयमभ्यूह्यः
+ग्रन्थकारेणोदयवलिकासत्कावलिकाधिकत्वं न कथितं पर पद्धतिक्रमेणावलिकाधिकत्वग्रहणमावश्यकम्
Page #871
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५२॥
ai
इत्यादि । नरकगतेरपिशब्दान्नरकानुपूर्व्याश्च तिर्यक्पञ्चेन्द्रियो मनुष्यो वोत्कृष्टां स्थितिं बद्ध्वोत्कृष्टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतीते तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां समुत्पत्स्यते, तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिर्विंशतिसागरोपकोटाकोटमा नोदीरणायोग्या भवति । नरकानुपूर्व्याश्चान्तरालगतौ समयत्रयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । इह नरकगत्यादीनामुत्कृष्टा स्थितिः कृष्णलेश्यापरिणामेनैव बध्यते, तदुपेतश्च कालं कृत्वा नरकेषूत्पद्यमानो जघन्यादिभावेन पञ्चमपृथिव्यादित्रय एवोत्पद्यत इतीहाधस्तनपृथिवीत्रयग्रहणप्रयोजनम् ||३२||
Disav2255
स्थित्युदी
रणा
देवगतिदेवमणुयाणुपुव्विआयावविगलसुहुमतिगे। अंतोमुहुत्तभग्गा तावइ ऊणं तदुक्कस्सं ॥३३॥
( ० ) – देवगति देवाणुपुब्वी विगलतिगजाती सुहुमअपजत्तसाहारणेणं एतेसिं णवण्हं कंमाणं अंतोमुहुत्तणा उक्कोसिया ठितीउदीरणा भवति । कम्हा ? जम्हा जो जत्थ (उ) ववज्जइ सो तप्पाउन्गं पगतिं अंतोमुहुत्तं ब न्धिऊणं उववज्जतित्ति एतासि पगतीणं उक्कोसिया ठिती ठितीसंकमा लग्भति तम्हा अंतोमुहुत्तृणाणि दरिसव्वं । जहा असुभपरिणामवड्डि वीससागरोवमकोडाकोडी बितिया निरंयगति बद्धा । ततो बन्धावसाणे तप्पा| उग्गसंकि लिट्ठपरिणामो दससागरोत्र मकोडाकोडीटितीयं देवगति बन्धित्तुमादत्तो । ततो देवगतिं बन्धमाणस्स गिरयगती बज्झमाणपगतिं संकमतित्तिकाउं देवगतीए संक्रमति । सो अनोमुत्तं बन्धिऊण कालगतो देवलोपसु ॥५२॥ उबवण्णो ताव णिरयगतीबन्धकालस्स अंतोमुत्तो अतीतो । ततो देवलोएस उबवण्णस्स देवगती उब्वद्दिजति ताहे णिरयगतिठितिए वि देवगतिठितिए संकाभियाए कितीउदीरणा लब्भति । एवं अंतोमुहत्तोणा लभइ ।
T
Page #872
--------------------------------------------------------------------------
________________
SMOONDOORSACH
था अंतोमुहुत्तभग्गा' इति-उक्कोसहितिबन्धज्झवसाणातो जो परिवडितो सो भग्गोत्ति बुञ्चति । 'तावति ऊणं ||
तदुक्कस्सं ति-एतासिं ठिती वीसं सागरोवमकोडाकोडीतो आवलिऊण संकमे लगभइ । सा ताव अंतोमुहत्तणा भवति । बन्धकालअंतोमुहत्तेण ऊणा तिसिं कम्माणं उक्कोसा ठितीउदीरणा भवति। आयावणामाए वि, आयवणामाए बंधुक्कस्सा एवं उक्कोसहिती, जहा देवो उस्कोससंकिलेससंकिलिट्ठो एगिदियपातोग्गाणं पगतीणं उक्कोसठिति बन्धमाणो बायरपुढविकाएसु उववण्णो । ततो सरीरपजत्तीए पजत्तस्स आयावणामाए उक्कोसहितीउदीरणा भवति । सा विठिति पुव्वलद्धातो अंतोमुहुनूणा भवति ॥३३॥
(मलय०)-'देवगति'त्ति । देवगतिदेवानुपूर्वी मनुष्यानुपूर्वीगामातपस्य विकलत्रिकस्य-द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियजातिरूपस्य सूक्ष्म| त्रिकस्य च-सूक्ष्मसाधारणापर्याप्तकलक्षणस्य स्वस्त्रोदये वर्तमाना अन्तर्मुहूर्तभनाः-उत्कृष्टस्थितिबन्धाध्यवसायादन्तरमन्तर्मुहूर्त कालं यावत् | परिभ्रष्टाः सन्तस्तावनाम्-अन्तर्मुहूर्तानां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । इयमत्र भावना-इह कश्चित्तथाविधपरिणाम विशेषभावतो नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषभावतो देवगतरुत्कृष्टां स्थिति | दशसागरोपमकोटीकोटीप्रमाणां बधुमारभते । ततस्तस्यां देवगतिस्थितौ वध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात | उपरितनी सर्वामपि नरकगतिस्थितिं संक्रमयति । ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता। | देवगतिं च बध्नन् जघन्येनाप्यन्तर्मुहूर्त कालं यावद्ध्नाति । बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः। ततस्तस्य देवत्वमनुभवतो देवगतेरन्तर्मुहतोना विंशति पागरोपमकोटीकोटीप्रमाणा उत्कृटा स्थितिरुदीरणायोग्या भवति । ननूक्तयुक्त्य नुसारेणावलिका
Page #873
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
स्थित्युदी.
रणा
॥५३॥
GENERFOROMDISCre
|धिकान्तर्मुहूर्तोनेति प्राप्नोति कथमुच्यतेऽन्तर्मुहतोंनेति ? नैष दोषः, यत आवलिकाप्रक्षेपेऽपि तदन्तर्मुहूर्त मेव, कालं बृहत्तरमवगन्तव्यमिति । एवं देवानुपूर्ध्या अपि वाच्यम् । तथा कश्चिन्नरकानुपूर्व्या उत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बद्ध्वा ततः | शुभपरिणामविशेषतो मनुष्यानुपूर्व्या उत्कृष्टां स्थितिं पश्चदशसागरोपमकोटीकोटीप्रमाणां बधुमारभते । ततस्तस्यां मनुष्यानुपूर्वीस्थितौ | वध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात उपरितनी सकलामपि नरकानुपूर्वीस्थिति संक्रमयति । ततो मनुष्यानुपूा अपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता | मनुष्यानुपूर्वी च बनन् जघन्येनाप्यन्तर्मुहूर्त कालं यावदभाति, तच्चान्तमुहूर्तमावलिकोनविंशतिसागरोपमकोटीकोट्यास्त्रव्यति । बन्धानन्तरं च कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टा स्थितिरन्तर्मुहूतोंना विंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या। ननु मनुष्यगतेरपि पश्चदशसागरोपमकोटीकोटयो बन्धेनोत्कृष्टा स्थितिः प्राप्यते, तथा मनुष्यानुपूर्व्या अपि, न त्वेकस्या अपि विंशतिः । तत उभे अपि संक्रमोत्कृष्टे, संक्रमोत्कृष्टत्वाविशेषे च कथं | मनुष्यगतेरिव मनुष्यानुपूर्व्या अपि पावलिकात्रिकहीनोत्कृष्टा स्थितिरुद्दीरणायोग्या न भवति ? तदयुक्तं, मनुष्यानुपूर्त्या अनुदय-| संक्रमोत्कृष्टत्वात् । तदुक्तं--" 'मणुयाणुपुब्बि मीलग-आहारग-देवजुयल-विगलाणि । सुटुमातितिगं-तित्थं अणुदयसंकमणुकोसा॥" अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूर्तोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात् । मनुष्यगतिस्तूदयसंक्रमोत्कृष्टा । तदुक्तं""मणुगइ सायं सम्मं थिर हासाइन्छ वेय सुभखगई। रिसभच उरंसगाईपणुच्चुदयसंकमुक्कोसा ॥" ततस्तस्या आवलिकात्रिकहीनवोत्कृष्टा स्थितिरुदीरणायोग्या भवतीति । एवमातपादीनामप्यन्तर्मुहतोना उत्कृष्टा स्थितिरुदीरणायोग्या भावनीया । नन्वनुदयसंक्रमोत्कृष्टस्थि
१ पञ्चसंग्रह बन्धव्यद्वार गा० ६३ २ गा० ६२
॥५३॥
Page #874
--------------------------------------------------------------------------
________________
तीनां प्रकृतीनामन्तर्मुहूर्ताना उत्कृष्टा स्थितिरुदीरणायोग्या भवतु, आतपनाम तु बन्धोत्कृष्टं ततस्तस्य बन्धोदयावलिकाद्विकरहितवोत्कृष्टा
स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यतेऽन्तर्मुहूर्तोनेति ? उच्यते-इह देव एवोत्कृष्ट संक्लेशे वर्तमान एकेन्द्रियप्रायोग्याणा१२ मातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः। स च तां बद्धा तत्रैव देवभवेऽन्तर्मुहूर्त कालं यावदवतिष्ठते । ततः
कालं कृत्वा बादरपृथ्वीकायिकेषु मध्ये समुत्पद्यते । समुत्पन्नः सन् शरीरपर्याप्या पर्याप्त आतपनामोदये वर्तमानस्तदुदीरयति । तत एवं सति तस्यान्तर्मुहतोनवोत्कृष्टा स्थितिरुदीरणायोग्या भवति । आतपग्रहणं चोपलक्षणम् । तेनान्यासामपि स्थावरै केन्द्रियजातिनरकद्विकतिर्यरिद्वकौदारिकसप्तकान्त्यसंहनननिद्रापञ्चकरूपाणामेकोनविंशतिसंख्याकानामनुदयबन्धोत्कृष्टानामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या वेदितव्या। तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना कृता । शेषाणां क्रियते-तत्र नारकः तिर्यद्धिकौदारिकसप्त कान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सन् तत्रैवान्तर्मुहूर्त स्थित्वा तिर्यर्त्पन्न उत्कृष्टामुदीरणां करोति । निद्रापञ्चकस्याप्युदये उत्कृष्टां स्थितिमुत्कृष्टेन संक्लेशेन बद्ध्वा ततोऽन्तर्मुहूर्ते गते सति निद्रोदये उत्कृष्टामुदीरगां करोति ॥३३॥
(उ०)-देवगतिदेवानुपूर्वीमनुष्यानुपूर्वीणामातपस्य विकलत्रिकस्य द्वित्रिचतुरिन्द्रियजातिरूपस्य सूक्ष्मत्रिकस्य च सूक्ष्मापर्याप्तसाधारणस्य स्वस्वोदये वर्तमाना अन्तर्मुहूर्त्तभग्नाः-उत्कृष्टस्थितिबन्धाध्यवसायानन्तरमन्तमुहूर्त्तमात्रव्यवधानभाज इत्यर्थः, तावदूनामन्तर्मुहत्तॊनां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । अत्रेयं भावना-इह कश्चित्परिणामविशेषेण नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटाकोटिप्रमाणां बद्ध्या ततः शुभपरिणामविशेषसंपत्त्या देवगतेरुत्कृष्टां स्थितिं दशसागरोपमकोटीकोटीप्रमाणां बधुमारभते, तस्यां देवगतिस्थितौ बध्यमानायां स्वबन्धकालरूपावलिकाया उपरि बन्धावलिकाहीनामुपरितनी सर्वामपि नरकगति
HDMISSISROCAREERS
Page #875
--------------------------------------------------------------------------
________________
RSE
रणा
स्थिति संक्रमयति, ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जायते, देवगति च बध्नन् जघकर्मप्रकृतिः न्येनाप्यन्तर्मुहर्त यावद्भध्नाति, बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः, देवत्वं चानुभवतस्तस्य देवगतेरन्तर्मुहत्तोंना विंशति- |स्थित्युदी
12 सागरोपमकोटाकोटीप्रमाणोत्कृष्टस्थितिरुदीरणायोग्या भवति, आवलिकाद्विकान्तर्मुहत्तौनत्वेऽप्यावलिकाप्रक्षेपकृतबृहत्तरान्तर्मुहर्मोनत्व॥५४॥
मविरुद्धमेवेति नाबलिकोनत्वमपि पृथग्गृहीतम् , एवं देवानुपूर्व्या अपि वाच्यम् । तथा कश्चित्संक्लेशविशेषेण नरकानुपूा उत्कृष्टां स्थितिं विंशतिसागरोपमकोटाकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषेण मनुष्यानुपूर्पा उत्कटां स्थितिं पश्चदशसागरोपम || कोटाकोटीमानां बद्धमारभते, तस्यां मनुष्यानुपूर्वीस्थितौ बध्यमानायामावलिकात उपरितनी बन्धावलिकाहीनां सकलामपि नरकानुपूर्वीस्थिति संक्रमयति, ततो मनुष्यानुपूर्णा अपि स्थितिरावलिकामात्रहीनविंशतिसागरोपमकोटाकोटिप्रमागा जाता । मनुष्यानुपूर्वी च बध्नन् जघन्येनाप्यन्तर्मुहूर्त यावद्ध्नाति, तच्चान्तर्मुहूर्त संक्रमलब्धोत्कृष्टस्थितेस्त्रुटथति, ततो बन्धानन्तरं कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टस्थितिरन्तर्मुहू तोनविंशतिसागरोपमकोटाकोटिप्रमाणोदीरणायोग्या । ननु मनुष्यगतिमनुष्यानुपूर्योरुभयोरपि बन्धेन पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः पाप्यते, न त्वेकस्या अपि विंशतिः, तत उभयोरपि संक्रमोत्कृष्टत्वाविशेषात् कथं मनुष्यगतेरिख मनुष्यापूा अपि नाबलिकात्रिकहीनोत्कृष्टा स्थितिरुदीरगायोग्येष्यते इति चेत् ?, मैवं, मनुष्यानुपूा अनुदयसंक्रमोत्कृष्टत्वात् , अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहत्तोनाया एवोत्कृष्टस्थितेरुद्दीरगायोग्य- ॥५४॥ त्वात् , मनुष्यगतेस्तूदयसंक्रमोत्कृष्टत्वेन तस्या आवलिकात्रिकहीनोत्कृष्टस्थितेरेवोदीरणायोग्यत्वसंभवात् । एवमातपादीनामप्यन्तर्मुह| तानोत्कृष्टस्थितेरुदीरणायोग्यत्वं भावनीयम् । नन्वनुदयसंक्रमोत्कृष्टस्थितिप्रकृतीनामन्तर्मुहौना भवतूत्कृष्टस्थितिरुदीरणायोग्या, आत
RecenesSOCI20
Page #876
--------------------------------------------------------------------------
________________
४) पनाम्नस्तु बन्धोत्कृष्टत्वेन बन्धोदयावलिकाद्विकरहितेवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति कथमुच्यतेऽन्तर्मुहत्तोंनेति ? उच्यते, इह |
देव एवोत्कृष्टसंक्लेशवानेकेन्द्रियैकयोग्यानामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः, स च तां बद्ध्वा तत्रैव देवभवेऽन्तर्मुहूर्त यावत्तिष्ठति, ततः कालं कृत्वा बादरपृथ्वीकायिकेघृत्पद्य शरीरपर्याच्या पर्याप्तः सनातपनामोदये वर्तमानस्तदुदीरयति, ततस्तस्यैवमन्तर्मुहूर्त्तहीनैवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति । आतपग्रहणं चोपलक्ष गं, तेनान्यासामपि स्थावरैकेन्द्रियजातिनरक| द्विकतिर्यग्द्विकौदारिकसप्तकान्त्यसंहनननिद्रापश्वकरूपाणामेकोनविंशतिप्रकृतीनामनुदये बन्धोत्कृष्टानामन्तर्मुहत्तौनोत्कृष्टस्थितिरुदीरणायोग्या ज्ञातव्या । तत्र स्थावरकेन्द्रियजातिनरकद्विकानां भावना जातैव, शेषाणां क्रियते-तत्र नारकस्तियग्निकौदारिकसप्तकान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सँस्तत्रैवान्तमुहूत स्थित्वा तिर्यस्पन उत्कृटामुद्दीरणां करोति, निद्रापश्चकस्य | चानुदये उत्कृष्टसंक्लेशेनोत्कृष्टस्थिति बद्धा ततोऽन्तर्मुहूर्तात्यये निद्रोदये उत्कृष्टाप्सुदीरणां करोतीति ॥३३॥
तित्थयरस्स य पल्लासंखिज्जइमे जहन्नगे इत्तो। थावरजहन्नसंतेण समं अहिंगं व बंधतो ॥३४॥ गंतूणावलिमित्तं कसायबारसगभयदुगंच्छाणं । निद्दाइपंचगस्स य आयावुज्जोयनामस्स ॥३५॥ (चू०)-तित्थगरणामाए खवियसेसाए पलितोवमस्स असंखेजभागमेत्ता ठिती सजोगिपढमसमए चेव उ| क्कोसिया ठितीउदीरणा होति । उक्कोससामित्तं भणियं।।
इयाणिं जहण्णसामित्तं भण्णइ-'जहण्णगे एत्तो'। जहण्णद्वितीउदीरणासामित्तं भण्णइ। 'थावरजहण्णसंतेण
Page #877
--------------------------------------------------------------------------
________________
मप्रकृतिः
स्थित्युदो. रणा
DAUGKAS sva
समं अहिगं व बंधंतोत्ति। एगिदियस्स सव्वखुड्डगं सत्तं,थावरजहण्णसंतेण सम, समं णाम सरिसं, ततोतुल्लं वा, अहियं वा बन्धमाणो 'गंतृणावलियभित्तोत्ति-एगिदियपातोग्गे सबजहण्णे संतकम्मे जाए आवलियमेत्तं गंतृण 'कसायबारसगभयदुगंछाणं णिद्दातिपंचगस्सयआतावुजोवणामस्स-संजलणवजा बारस वि कसाया भय दुर्गच्छा णिद्दापणगं आयावउज्जोवं एतेसिं एक्कवीसाए कम्माणं सो चेव एगिदियउ जहन्नियं ठितिउदीरणं करेति । कहं ? भण्णइ-चारसकसाय(भय)दुगंछाणं णिहापणगाणं च धुवबन्धित्ताउ खुड्डुगयरा ठिति ण लब्भति। आया. वुज्जोवाणं ठिति पडिवक्खस्स अभावातो ततो अण्णा जहण्णा ण लग्भतित्ति ॥३४-३५।। ___ (मलय०)-'तित्थयरस्स'त्ति । इह पूर्व तीर्थकरनाम्नः स्थितिं शुभैरध्यवसायरपवापवर्त्य पल्योपमासंख्येयभागमात्रा शेषीकृता । ततोऽनन्तरसमये उत्पन्न केवलज्ञानः सन् तामुदीरयति । उदीरयतश्च प्रथमसमये उत्कृष्टोदीरणा । सर्वदेव चेयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनाम्न उदीरणाप्रायोग्या प्राप्यते, नाधिकेति । तदेवमुक्तमुत्कृष्टस्थित्युदीरणास्वामित्वम् । सम्प्रति जघन्यस्थित्युदीरणास्वामित्वमाह'जहन्नगे इत्तो। इत ऊर्ध्व जघन्ये-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते । प्रतिज्ञातमेव निर्वाहयति-'थावर इत्यादि। स्थावरस्य सतो यजघन्यं-सर्वस्तोकं स्थितिसत्कर्म तेन सममधिकं वा मनाग्मात्रेणाभिनवं कर्म स एव सर्वजघन्यस्थितिकर्मा स्थावर एकेन्द्रियो बध्नन् बन्धावलिकां गत्वा-बन्धावलिकायामतीतायामित्यर्थः, आद्यद्वादशकषायभयजुगुप्सानिद्रापञ्चकातपोद्योतनाम्नामेकविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतवर्जानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्तु प्रतिपक्षाभावात् अन्यत्र जघन्यतरा स्थितिर्न प्राप्यते, तत एकेन्द्रिय एव यथोक्तस्वरूप आसां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी ॥३४-३५।।
EDDCO222
Page #878
--------------------------------------------------------------------------
________________
(उ०)-तीर्थकरस्य पूर्व शुभैरध्यवसायरपवर्त्यापवर्त्य शेषीकृते पल्योपमासंख्येयभागमात्रे सयोगिकेवलिनः प्रथमसमये उत्कृष्टोदीरणा प्रवर्तते, सर्वदेवोत्कर्पतोऽपीयन्मात्रैव स्थितिरुदीरणायोग्या तीर्थकरनाम्नः प्राप्यते, नाधिका, उक्तं च-हयसेसा तित्थठिई | पल्लासंखिज्जमितिया जाया। तीसे सजोगिपढमे समए उदीरणुक कोसा ॥" आयुषां तु चतुर्णामपि स्वस्वोत्कृष्टस्थितिबन्धादृद्ध| मुदयाघसमये उत्कृष्टा स्थित्युदीरणा । तदेवमभिहितमुत्कृष्टस्थित्युदीरणास्वामित्वम्, अथ जघन्यस्थित्युदीरणास्वामित्वनिरूपगं प्रतिजानीते-'जहन्नगे इत्तो'। इतः-ऊवं 'जघन्ये'-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते। प्रतिज्ञातमेवाह-'स्थावर इत्यादि । स्थावरस्य सतो यजघन्यमतिहीनं 'सदिति-स्थितिसत्कर्म तेन सममीषन्मात्रेणाधिक वाऽभिनवं कर्म बध्नन् स एव सर्वजघन्यस्थितिसत्कर्मा स्थावरो बन्धावलिकां गत्वा-बन्धावलिकायां व्यतीतायामित्यर्थः, आद्यद्वादशकपाय भयजुगुप्सानिद्रापश्चातपोद्योतनाम्नामे कविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतरहितानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्त्वपतिपक्षत्वात्प्रकारान्तरेणान्यत्र जघन्यतरस्थित्युदीरणाया अमाप्तयथोक्तस्वरूप एकेन्द्रिय एवासां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी प्रोक्तः।।३४-३५॥
एगिदियजोग्गाणं इयरा बंधित्तु आलिगं गंतुं। एगिदियागए तढिइए जाईणमवि एवं ॥३६॥ ___ (चू०)-'एगिंदियजोग्गाणं इयरा वन्धितु आलिगं गंतु'त्ति। एगिदियस्स उदीरणाजोग्गा जे कम्मा ते एगिदियजोग्गा, 'इयरा बन्धित्तु'त्ति-तेसिं पडिवक्खे बन्धित्तूणं अंतोमुहत्तं ततो वेदिजमाणकम्मं बन्धित्तुमाढत्तस्स आवलियं गंतुत्ति-आवलियं गंतृणं, आवलियापढमसमयबद्धा लया वितीयावलियाए पढमसमए उदीरणं एति. १ पञ्चसंग्रह उदीरणाकरण गा० ३१
Page #879
--------------------------------------------------------------------------
________________
त्ति तम्मि समए जहन्निया ठिती उदीरणा ण लब्भति, तम्हा पढमावलियाए चेव चरिमसमए पुव्वकालबद्धस्स कर्मप्रकृतिः कम्मस्स जहणिया द्वितीउदीरणा लब्भति । के ते एगिदियजोग्गा कम्मा ? भण्णइ-एगिदियजातीथावर-स्थित्युदी
सुहमसहारणाणि, एते[ण] एगिदियजोग्गा । कम्मा? भण्णइ-एगिंदियजातीए जहण्णठितीसंतकम्मिगो इयराउ रणा चत्तारि जातीतो पडिवाडीए बंधित्तु एगिदियजाति बंधित्तुमाढत्तो, ततो बन्धपढमसमयाउ आवलियं गंतुं बन्धावलियाए चरिमसमए पुब्ववद्धा एगिदियजातीए जहणियं द्वितिं उदीरेति । थावरसुहुमसाहारणाणं पि अ| पप्पणो पडिवक्खं बन्धिऊणं पुणो तं पगतिं वन्धिउमाढत्तो, ततो बन्धावलियाए चरिमसमए पुब्बयद्धाए | एगिदियपाउग्गाए जहरिणयाए ठितीउदीरणा लब्भति । 'एगिदियागए तहितीए जाईणमवि एवं'-एगिदियाओ
आगओ एगिंदियागओ, तंमि एगिदियागए एगिदियपातोग्गा जहणिया द्वितीउदीरणा लन्भति। 'जातिणमपि | एवं च'त्ति-बेइंदियतेइंदियचउरिंदियजातीणं पि एवं चेव कित्तणयं होइ । एगिदियो जहण्णगहितिसंतकम्मितो तओ उवहिनु बेइंदिएसु उववण्णो । तओ पुठवगटुं (बवा)बेइंदियजाई वेइत्तुमाढत्तो । तम्मि चेव समए एगिदियजाइ यन्धित्तुमाढत्तो, सो सव्वमहं तिबन्धगद्धं बंधिउं तओ तेइंदियचउरिदियपंचिंदियजाइउ एवं चेव | बन्धितु उक्कोसं बन्धगद्धं सम्वासिंबन्धगद्धाणं अंतोमुहुत्तं, तओ बेइंदियजाई बंधिउमाढत्तो, ततो बेइंदियजाति तबन्धावलियाए चरिमसमए एगिदियजहण्णसंतकम्माउ एवतिकालेण अणियाए बेबंदियजातीए जहणिया | द्वितीउदीरणा । एवं तेइंदियचउरिंदियजातीणं पि भाणियब्वं ॥३६।।
Page #880
--------------------------------------------------------------------------
________________
(मलय ० ) - 'एगिंदिय'त्ति । एकेन्द्रियाणामेवोदीरगां प्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्याः - एकेन्द्रियजातिस्थावरसूक्ष्म साधारणनामानस्तासामेकेन्द्रियो जघन्यस्थितिसत्कर्मा, इतरा - एकेन्द्रियजात्यादिप्रतिपक्षभूता द्वीन्द्रियजात्यादिकाः प्रकृतीर्बद्ध्वा तद्यथाएकेन्द्रियजातेन्द्रिय त्रीन्द्रियचतुरिन्द्रियजातीः, स्थावरसूक्ष्मसाधारणानां त्रसबादरप्रत्येकनामानि तत एकेन्द्रियजात्यादीर्बध्नाति ततो बन्धावलिकां गत्वाऽतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इयमत्र भावना - एकेन्द्रियः सर्वजघन्य स्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि परिपाट्या बध्नाति ततस्तद्धन्धानन्तरमे केन्द्रियजातिं बद्धुमारभते, ततो बन्धावलिकायाश्वरमसमये पूर्वबद्धायास्तस्या एकेन्द्रियजातेर्जघन्यां स्थित्युदीरणां करोति । इह बन्धावलिकाया अनन्तरसमये बन्धावलिकाप्रथमसमयबद्धा अपि लता उदीरणामायाति, ततो जघन्या स्थित्युदीरणा न प्राप्यते इति कृत्वा बन्धावलिकायावर मसमये इत्युक्तम् । यावता कालेन प्रतिपक्षभूताः प्रकृतीर्बध्नाति तावता कालेन न्यूना एकेन्द्रियजातेः स्थितिर्भवति, ततः स्तोकतरा प्राप्यते | इति प्रतिपक्षभूतप्रकृतिबन्धोपादानम् । एवं स्थावरसूक्ष्मसाधारणानामपि भावना कर्तव्या । केवलमेतेषां प्रतिपक्षभूताः प्रकृतयः सबादर प्रत्येकनामानो वेदितव्याः । 'एगिंदिय' इत्यादि । जातीनामपि - द्वीन्द्रियादिजातीनामपि एवं पूर्वोक्तेन प्रकारेण एकेन्द्रियादागतस्तत्स्थितिकः- एकेन्द्रियप्रायोग्यजघन्यस्थितिको जघन्यां स्थित्युदीरणां करोति । अत्रापीयं भावना - एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्य द्वीन्द्रियेषु मध्ये समुत्पन्नस्ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितुमारभते । अनुभवप्रथमसमयादारभ्य चैकेन्द्रियजातिं दीर्घकालं बधुं लग्नः । ततस्तथैव त्रीन्द्रियजातिं चतुरिन्द्रियजातिं पश्चेन्द्रियजातिं च क्रमेण बध्नाति । एवं च महान्ति चत्वार्य - | न्तर्मुहूर्तानि अतिक्रान्तानि । ततो द्वीन्द्रियजातिं बद्धुमारभते । ततो बन्धावलिकायाञ्चरमसमये तस्या द्वीन्द्रियजा तेरे केन्द्रियभवोपा
या
Page #881
--------------------------------------------------------------------------
________________
| जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । बन्धावलिकाचरमसमयग्रहणे च का-13 कर्मप्रकृतिः 10/रणं प्रागेवोक्तम् । एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या ॥३६॥
स्थित्युदी (उ०)-'एकेन्द्रिययोग्यानाम् । एकेन्द्रियाणामेवोदीरणां प्रति योग्यानामेकेन्द्रियजातिस्थावरसूक्ष्मसाधारणनामप्रकृतीनामेकेन्द्रियो ॥५७॥
रणा जघन्यस्थितिसत्कर्मा इतरा-एकेन्द्रियजातिप्रतिपक्षा द्वित्रिचतुरिन्द्रियपश्चेन्द्रियजातीः स्थावरमूक्ष्मसाधारणप्रतिपक्षाश्च-त्रसबादरप्रत्येकप्रकृतीबद्ध्वा तत एकेन्द्रियजात्यादिप्रकृतीबंधनन्नावलिका-बन्धावलिकामतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इहेयं भावना-एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि क्रमेण बद्धा तदनन्तरमेकेन्द्रियजाति बधुमारभते, तद्वन्धावलिकान्तसमये प्राग्बद्धाया एकेन्द्रियजातेजघन्यां स्थित्युदीरणां करोति । इह बन्धावलि कानन्तरसमये बन्धावलिकाप्रथमसमयबद्धानामपि लतानामुदीरणाप्राप्तेजघन्या स्थित्युदीरणा न प्राप्यते इति बन्धावलिकान्तसमयग्रहणम् । पतिपक्षभूतप्रकृतिबन्धोपादानं च तद्वन्धे यावान् कालः संभवति तावन्न्यूनतयैकेन्द्रियजातिस्थित्युदीरणायाः स्तोकतरत्वप्र| तिपत्तये, एवं स्थावरसूक्ष्मसाधारणेष्वपि प्रतिपक्षत्रसबादरप्रत्येकबन्धान्तरिततया भावन्म कर्तव्या । 'एगिदियागए' त्ति । जातीनामपिद्वीन्द्रियादिजातीनामपि, एवं-प्रागुक्तप्रकारेणैकेन्द्रियादागतस्य 'तस्थितिकस्य'-एकेन्द्रियप्रायोग्यजघन्यस्थितिकस्य जघन्या स्थित्युदीरणा भवति । तथाहि-एकेन्द्रियो जघन्यस्थितिसत्कर्मकेन्द्रियभवादुद्धृत्य द्वीन्द्रियेपूत्पन्नः, ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितु| मारभते, अनुभवाद्यसमयादारभ्यैव चैकेन्द्रियजातिं द्राधीयसा कालेन बर्बु प्रवृत्तः, ततस्तथैव त्रिचतुःपञ्चन्द्रियजातीः क्रमेण बध्नाति, एवं च बृहदन्तर्मुहूर्तचतुष्कमपगच्छति, ततो द्वीन्द्रियजाति बद्धमारभते, ततो बन्धावलिकान्तसमये तस्या द्वीन्द्रियजातेरेकेन्द्रियभ-12
TEGEKKSENTER
॥५७।
Page #882
--------------------------------------------------------------------------
________________
SARDAROADCASDIODOcsakse
वार्जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । एवं त्रीन्द्रियचतुरिन्द्रियजात्याराप | भावना कार्या ॥ ३६॥ वेयणिया नोकसायाऽसमत्तसंघयणपंचनीयाण । तिरियदुगअयसदूभगणाइजाणं च संनिगए ॥३७॥
(चू०)-सायावेअणिअ असायावेअणिअ हासरति अरतिसोग अपजत्तगं अंतिमा पंच संघयणा णीयागोयं तिरियगति तिरियाणुपुवी अजसं दूभगं अणाएज्जं एतेसिं अट्ठारसण्हं कम्माणं संणिपंचिंदियंभि जहणिया ठितीउदीरणा लब्भइ। कम्हा परियत्तमाणीणं पगतीणं संणिपंचिंदियंमि सेसजीवेहिंतो ठितिबन्धगद्धा सव्वमहतित्ति काउं । तम्हा एगिदियादि उदयो लब्भमाणो वि ण घेप्पइ । एगिदिउ जहण्णसंतकम्मिउ सातस्स ततो उध्वहित्तु सन्निपंचिंदियपजत्तगेसु उववपणो । तंमि चेव समए सायवेयगो असातं बंधिउमाढत्तो। अंतोमुहत्तं दीहं बंधगद्धं असायं बन्धित्तु ततो पुणो सायं बंधित्तुमाढत्तस्स सायबन्धावलियाए चरिमसमए पुवबद्धसायजहपणसंतकम्मस्स जहणिया द्वितीउदीरणा भवति। एवं असायस्स विवज्जासो भाणियव्यो । हस्सरतीणं जहा सायस्स तहा भाणियव्वं । अरतिसोगाणं जहा असायस्स तहा भाणियव्वं । असमत्तं-अपजत्तगं, तस्स एगिंदिउ जहण्णहिती संतकम्मिगो ततो उध्वहित्तु सण्णिपजत्तकेसु उववण्णो अपजत्तगो तंमि चेव समए पजत्तगणामं बंधिउमाढत्तो चिरं बन्धित्तु ततो पुणो अपजत्तगं बंधमाणस्स अपजत्तगयन्धावलियाचरिमसमए पुव्वबद्धस्स अपज्जत्तगजहण्णसंतकम्मस्स जहणिया द्वितीउदीरणा लभति । संघयणपंचगस्स वि वेदिजमाणं मोत्तु सेसा
Page #883
--------------------------------------------------------------------------
________________
रणा
| पंच वि बन्धावियव्वा । ततो वेदिजमाणं बन्धिउमाढत्तस्स बन्धावलियाए चरिमसमए जहणिया द्वितीउदीरणा कर्मप्रकृतिःलाभाणियब्वा । णीयागोयस्स सो चेव एगिदिउ णीयागोयजहण्णसंतकंमिगो एगिदिएहिंतो उवहिनु सण्णिपंस्थित्युदी॥५८॥
चिंदियपज्जत्तगेसु उववण्णो जहा असायस्स तहा भाणियव्वं । तिरियगतिणामाए सो चेब, णवरि बायरे तेउकाइउ वाउकायिउ विसोहिए हयसमुप्पत्ति कम्म काऊणं ततो उव्वहिनु सण्णिपज्जत्तगतिरिएसु उवव्वपणो । तंमि चेव समए मणुयगतिं बंधित्तुमाढत्तो दीहाए बन्धगद्धापुण्णाए तिरियगति बन्धित्तुमाढत्तस्स तिरियगति बंधावलियाए चरिमसमए तिरियगति जहणियं द्वितिं उदीरेइ । तिरियाणुपुठवीए सो चेव बायरतेऊवाऊपजत्तगातो आगतो सण्णीतिरियो ततियसमए वद्यमाणो तिरियाणुपुवीजहण्णगो उदीरगो। सण्णिगहणं विसुद्धो तं बहुगं खवेति। अजसदूभगअणादेजाणं अप्पणो पडिवक्खं बन्धवियवो । ततो वेदिजमाणं बंधमाणस्स बंधावलियाए चरिमसमए जहणिया द्वितीउदीरणा ॥३७॥ . ___ (मलय०)-'वेयणिय'त्ति । सातासातवेदनीयस्य हास्यरत्यरतिशोकापर्याप्त कान्तिमपञ्चसंहनननीचैर्गोत्रतिर्यग्गतितिर्यगानुपूर्व्ययश:
कीर्तिदुर्भगानादेयरूपाणामष्टादशप्रकृतीनां संज्ञिपश्चेन्द्रियगतौ जघन्या स्थित्युदीरणा । भावना त्वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा | एकेन्द्रियभवादुद्धृत्य पर्याप्तसंज्ञिपश्चेन्द्रियेषु मध्ये समुत्पन्नः, उत्पत्तिप्रथमसमयादारभ्य च सातवेदनीयमनुभवन् असातवेदनीयं बृहत्तरम-10/॥५८॥ अन्तर्मुहूर्तकालं यावद्वध्नाति । ततः पुनरपि सातं बधुनारभते । ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यां स्थिKB) त्युदीरणां करोति । एवमसातवेदनीयस्यापि द्रष्टव्यम् । केवलं सातवेदनीयस्थानेऽसातवेदनीयमुच्चारणीयम्-असातवेदनीयमिति । हास्य
DC&DSKEDASE
PRERAKCARICROSDICICE
Page #884
--------------------------------------------------------------------------
________________
रत्योः सातवत् , अरतिशोकयोरसातवद्भावना कार्या। असमाप्तमपर्याप्तकं नाम एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चन्द्रियमध्ये समुत्पन्न उत्पत्तिप्रथमसमयादारभ्य च पर्याप्तकनाम बृहत्तरमन्तर्मुहूर्त कालं यावद्वध्नाति । ततः पुनरपि. अपर्याप्तकनाम बडुमारभते । ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धस्यापर्याप्तकनाम्नो जघन्यां स्थित्युदीरणां करोति । संहननपश्च कस्य तु मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां प्रत्येकं बन्धकालोऽतिदीपों वक्तव्यः । ततो वेद्यमानसंहननस्य बन्धे बन्धावलि.
काचरमसमरे जघन्या स्थित्युद्दीरणा । नीचर्गोत्रमसातवद्वेदितव्यम् । तथा तेजस्कायिको वायुकायिको वा बादरः सर्वजघन्यस्थितिसत्कशर्मा पर्याप्तसंज्ञितिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नः । ततो बृहत्तरमन्तर्मुहूर्त कालं यावन्मनुजगतिं बध्नाति । तद्बन्धानन्तरं च तिर्यग्ग
तिं बधुमारभते । ततो बन्धावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेजघन्यां स्थित्युदीरणां करोति । एवं तिर्यगानुपूर्ध्या अपि वक्तव्यम् । नवरमपान्तरालगतौ तृतीयसमये जघन्या स्थित्युहीरणा वाच्या । अयश कीर्तिदुर्भगानादेयानां चासातस्येव भावना कार्या । केवलमिह प्रतिपक्षप्रकृतीनां यशःकीर्तिसुभगादेयानां बन्धो वाच्यः ॥३७॥
(उ०) वेदनीयस्य-सातासातयोनोंकषायागां-हास्यरत्यरतिशोकानां, शेषाणां वक्ष्यमाणत्वात्, असमाप्तस्यापर्याप्तकनाम्नः, संहननपञ्चकस्य वज्रर्षभनाराचवर्जानां पञ्चानां संहननानां नीचैर्गोत्रस्य तिर्यग्द्विकस्य-तिर्यग्गतितिर्यगानुपूर्वीरूपस्य तथाऽयशःकीर्तिदुर्भ२४ गानादेयानां सर्वसङ्कथयाऽष्टादशप्रकृतीनां संज्ञिपञ्चेन्द्रिये जघन्या स्थित्युदीरणा । भावना त्वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा |
एकेन्द्रियभवादुद्धृत्य पर्याप्तसंज्ञिपश्चेन्द्रियमध्ये समुत्पन्न उत्पत्तिपथमसमयादारभ्य सातवेदनीयमनुभवन् बृहत्तरान्तर्मुहूतं यावदसातवेदनीयं बध्नाति, ततो भूयोऽपि सातं बधुमारभते, ततो बन्धावलिकान्तसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यस्थित्युदीरको
GRESOICERCES
-
Page #885
--------------------------------------------------------------------------
________________
तस्थानेऽसातमग एकेन्द्रियभवादाम बनतो बन्धावान्धकालं ततश्च मायको व
KA भवति, एवमसातस्यापि दृश्यं, केवलं सातस्थानेऽसातमसातस्थाने च सातं वाच्यम् । हास्यरत्योः सातवदरतिशोकयोरसातवद्भावना कर्मप्रकृतिः कार्या । अपर्याप्तकनाम्न एकेन्द्रियस्य जघन्यस्थितिसत्कर्मण एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चेन्द्रियमध्ये समुत्पन्नस्योत्पत्तिप्रथमसम
स्थित्युदी.
IN रणा ॥५९॥
यादारभ्य पर्याप्तकनाम बृहत्तरान्तर्मुहूर्त्तकालेन बद्ध्वा भूयोऽप्यपर्याप्तकनाम बध्नतो बन्धावलिकान्तसमये प्राग्बद्धस्य जघन्यस्थित्यु
दीरकत्वं द्रष्टव्यम् । संहननपश्चकस्य तु मध्ये वेद्यमानसंहननवर्जशेषसंहननानां प्रत्येकमतिदीर्घबन्धकालं ततश्च वेद्यमानसंहननस्य बन्ध१५ मभिधाय बन्धावलिकान्तसमये जघन्या स्थित्युदीरणा वाच्या । नीचैर्गोत्रमसातवद्वाच्यम् । तथा यस्तैजस्कायिको वायुकायिको वा
बादरः सर्वजघन्यस्थितिसत्कर्मा पर्याप्तसंज्ञिपश्चेन्द्रियतिर्यङ्मध्ये समुत्पद्य बृहत्तरमन्तर्मुहूतं यावन्मनुजगतिं बध्नाति, तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकान्तसमये तस्य प्राग्वद्धतिर्यग्गतेजघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । एवं तिर्यगानुपूर्ध्या | अपि वाच्यं, नवरं तस्या जघन्यस्थित्युदीरणाऽन्तरालगतौ तृतीयसमये वाच्या । अयशःकीर्तिदुर्भगानादेयानां च भावनाऽसातव. स्कार्या । विरोधिप्रकृतीनां बन्धश्चेह यशःकीर्तिसुभगादेयाख्यानां दृश्यः ॥३७॥ अमणागयरस चिरटिइअंत सुरनरयगइउवंगाणं। अणुपुवी तिसमइगे नराण एगिदियागयगे ॥३८॥
(चू०) असणिपंचिंदियातो आगयस्स 'चिरहिइ अंतेत्ति-अप्पणा दीहाए ठितीए अंते णिरयगति-देवगतिवेउब्वियअंगोवंगणामाण एतेसिं असण्णिपंचिंदिउ सव्वजहण्णसंतकम्मिगो देवेसु णिरएसु वा चिरकालट्ठिई10
॥५९॥ 5 उप्पण्णो, तस्स णारगभवस्स वा देवभवस्स वा चरिमे समए वट्टमाणस्स णिरयगति-देवगति-बेउब्विय अंगो
वंगाणं जहणिया द्वितिउदीरणा लम्भति । वेउब्वियअंगोवंगणामाए नारगसुरेसु अविरुद्ध । 'अणुपुत्वी तिसमइगे'
Page #886
--------------------------------------------------------------------------
________________
DetORDISASED
त्ति-सोचेव असणिपंचिंदिउ देवणिरयाणुपुब्बीणं देवणेरईएसु उबवजमाणो लिसमातिए विगहेण ततियसमये जहण्णद्वितीउदीरगो। 'णराण एगिदियागयगे'त्ति-मणुयाणुएबीए एगिदियागतेत्ति सो चेवेगिदियाउ मायाशुपुचीए सव्वजहण्णहितिसंतकभिउ उच्चदिऊण मणुरसो जाओ तिसमएणं विरगहेण तस्स तइयसमए बट्टमाणस्स मणुयाणुपुवीए जहणिया ठितिउदीरणा ॥३८॥
(मलय०)-'अमणागयस्स'त्ति । अमनस्कादमंज्ञिपञ्चन्द्रियादुद्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य सुरगतिनिरयगति प्रक्रिया ङ्गोपाङ्गनाम्नां स्वस्वायुर्दीपस्थित्यन्ते जघन्या स्थित्युदीरणा । एतदुक्तं भवति-असंज्ञिपश्चेन्द्रियः सर्वजघन्या सुरगत्यादिस्थिति बद्ध्या बन्धानन्तरं च दीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागमात्रायुरितिक: समुपमः, ततस्तस देवा नारकस्य वा स्वस्वायुषश्विरस्थित्यन्ते-चरमसमये वतमानस्य यथायोग देवगतिनरकगतिवक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा। तथा स एवासंज्ञिपश्चेन्द्रियो देवस्य नारकस्य वा भवस्यापान्तरालगतौ वर्तमानो यथासंख्यं देवानुपूर्व्या नारकानुपूर्व्याश्च तृतीयसमये जघन्यां स्थित्युदीरणां करोति । 'नगण एगिदियागयगे' त्ति-एकेन्द्रियः सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मा एकेन्द्रियभवाद्धृत्य मनुष्येषु मध्ये उत्पद्यमानो पान्तरालगतौ वर्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यस्थित्युदीरणाखामी भवति ॥३८॥
(उ०)-अमनस्कादसंज्ञिपश्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा समागतस्य सुरगतिनिरयगतिक्रियाङ्गोपाङ्गनाम्नां चिरस्थित्यन्ते खस्वायुर्दीस्थित्यन्ते जघन्या स्थित्युदीरणा । इदमुक्तं भवति-असंज्ञिपञ्चन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्ध्वा बन्धानन्तरं दीर्घकालं तत्रैव स्थित्वा भवक्षयाद्देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागप्रमाणायुःस्थितिः संजातः, तस्य देवस्य नारकस्य वा
Page #887
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६॥
CCCESCREDITORS
| स्वस्वायुश्चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिवैक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा भवति । तथा तस्यैवासंज्ञिप
चेन्द्रियस्य स्वभवक्षयाद्देवभवस्य नारकभवस्य वाऽपान्तरालगतौ वर्तमानस्यानुपूर्व्या-देवानुपूर्या नरकानुपूर्वाश्च यथायोगं 'तिसम-3 स्थित्युदी| इगे'त्ति-तृतीयसमये जघन्यस्थित्युदीरकत्वं वाच्यम् । 'नराण'त्ति-नराणामानुपूर्व्या एकेन्द्रियागतस्य-एकेन्द्रियस्य सर्वजघन्यमनुष्यानु
रणा पूर्वीस्थितिसत्कर्मणः स्वभवादुद्धृत्य मनुष्यभवे समुत्पद्यमानस्यान्तरालगतौ तृतीयसमये जघन्यस्थित्युदीरकत्वं वाच्यम् ॥३८॥ __ समयाहिगालिगाए पढमठिईए उ सेसवेलाए । मिच्छत्ते वेएसु य संजलणासु वि य सम्मत्ते॥३९॥
(चू०)-समएण अहिया आवलिया समयाहिआवलिया ताए समएण अहिगाए आवलियाए ‘पढमठितीए उ सेसवेलाए'त्ति । अंतरकरणे कए मूलिल्ला ठिती पढमठिती, उवरिल्ला ठिती बितीय ठिती। ताए पढमठितीए समवाहियावलियसेसाए भिच्छत्तस्स, तिण्हं वेयाणं, चउण्हं संजलणाणं, सम्मत्तस्स य जहणिया ठितिउदीरणा भवति । सम्मत्तस्स उवसमसेटिं पडिवजमाणं उवसमसम्मदिहिं (खाइय)दिलुि वा पडुच्च जहणिया ठितिउदीरणा, लोभसंजलणसम्मत्ताणं अप्पप्पणो उदीरणं तेवि लम्भति ॥३९॥
(मलय.)-इहान्तरकरणे कृतेऽधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीयेति । तत्र प्रथमस्थितेः शेषवेलायां समयाधिकावलिकाप्रमाणायां मिथ्यात्ववेदत्रिकसंज्वलनचतुष्टयसम्यक्त्वानां जघन्या स्थित्युदीरणा भवति । नवरं सम्यक्त्वसंचलन
॥६ ॥ लोभयोः क्षये उपशमे वा जघन्या स्थित्युदीरणा द्रष्टव्या ॥३९॥
(उ०)--अन्तस्करणे कृते सत्यधस्तनी स्थितिः प्रथमा स्थितिरिन्युच्यते, उपरितनी तु द्वितीया, ततः प्रथमस्थितेः शेषवेलायां
Page #888
--------------------------------------------------------------------------
________________
ASAY
| समयाधिकावलिकाप्रमाणायां मिध्यात्वस्य वेदानां च त्रयाणामपि संज्वलनानां च चतुर्णामपि सम्यक्त्वस्यापि च जघन्या स्थित्युदीरणा भवति । केवलं ( मिध्यात्वस्य सम्यक्त्वाभिमुखस्य प्रथमस्थितेः समयाधिकावलिकाशेषायां ) सम्यक्त्वसंज्वलन लोभयोः क्षये उपशमे च जघन्या स्थित्युदीरणा वाच्या, शेषाणां तु क्षपकश्रेण्यामेव । उक्तं च- 'उसमे वि दुसु', द्वयोः सम्यक्त्व लो भयोरुपशमे, अपिशब्दात्क्षयेऽपीत्येतदर्थः ||३९|| पल्लासंखियभागूणुदही एगिंदियागए मिस्ले । बेस तभागवेडव्वियाइ पवणस्स तस्संते ॥४०॥
I
( च० ) - पलि ओवमस्स जं असंखेज्जतिभागेण ऊणं उदधिं पल्लासंखियभागूणुदहिं तारिसेणं सम्माभिच्छत्तसंतकम्मेणं एगिंदिएर्हितो आगतो एगिंदियागओ तस्स एगिंदिएहिंतो आगयस्स जीवस्स अंतोमुहुत्तेणं सम्माभिच्छत्तं अणुदीरणापातोग्गं भवतित्ति तंभिसमए सम्मामिच्छत्तं पडिवण्णस्स 'मिस्से' त्ति-सम्मामिच्छ दिट्ठिस्स चरिमसमए सम्मामिच्छत्तस्स जहण्णिया ठितिउदीरणा होति, एगिंदियजहण्णठितिसंतकम्मस्स हेट्ठाउ ठिया ठिती उदीरणाए अपातोग्गा भवंति । 'बेसत्त भाग वेउग्वियाइ'त्ति-बे सागरोवमस्स सत्त भागा पलि ओवमस्स असंखेज्जइभागेण ऊणगा जस्स वेडव्वियस्स द्विती सा बेसत्त भागवे उब्विया वि(से), 'पवणस्स'त्ति-बाद| रबाउकाइयस्स, तस्स 'अंते' त्ति-किं भणियं होइ ? वेडब्बियछक्कगस्स बादरवाउकाइओ बहुसो बहुसो वेऊब्विणं चरिमसमए वट्टमाणो जहण्णठितीउदीरगो । से (वि) काले अप्पा उग्गं उदीरणाए भविस्सइत्ति तंभि काले जहणिया ठितीउदीरणा। अप्पणो संतकम्माउ हेठातो जा ठिती सा उदीरणा जोग्गा ण भवति जउ उवलिस्सति ॥४०॥
shika
Page #889
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६॥
DOCIRGAOMORRHOICCE
(मलय०)-'पल्ल' ति-पल्योपमासंख्येयभागेन न्यूनं यदेकं सागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मा एकेन्द्रियभवादु-13 इत्य संज्ञिपश्चेन्द्रियमध्ये समायातः। तस्य यतः समयादारभ्यान्तर्मुहूर्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणाऽपगमिष्यति तस्मिन् स्थित्युदीसमये सम्यग्मिथ्यात्वप्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा । एकेन्द्रियसत्कजघन्यस्थितिसत्कर्मणश्च सका
। रणा शादधो वर्तमानं सम्यग्मिथ्यात्वमुदीरणायोग्यं न भवति । तावन्मात्रस्थितिके तस्मिन्नवश्यं मिथ्यात्वोदयसंभवतस्तदुद्वलनसंभवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ यस्य वैक्रियषट्कस्य-चैक्रियशरीरवैक्रियसंघातक्रियबन्धनचतुष्टयरूपस्य तत् | द्विसप्तभागं वैक्रियं, ततो विशेषणसमासः, प्राकृतत्वात्स्त्रीत्वनिर्देशः, इहापि च 'पल्लासंखियभागेण' इत्यनुवर्तते, ततश्च तस्य द्विसप्तभागवैक्रियषदकस्य पल्योपमासंग्ख्येयभागहीनस्य पवनस्य-बादवायुकायिकस्य तस्य-बक्रियस्य पर्यन्तसमये जघन्या स्थित्यदीरणा ।। एतदुक्तं भवति-बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणवेक्रियषटकजघन्यस्थितिसत्कमा बहुशा वाक्रयनारस्य चरम बैंक्रियारम्भ चरमसभय वर्तमाना जघन्या स्थित्युदोरणा कराति । अनन्तरसमय च वाक्रयपदकमकान्द्रयमत्कजघन्यसत्कपिक्षया स्ताकतरमिति कृत्वा उदारणायोग्यं न भवात किन्तूदूलनायोग्यम् ॥४०॥
(उ०)-पल्यासंख्ययभागीनादधेः पल्यापमासख्ययभागनयन यदकसागरापम तावन्मात्रसम्यान्मथ्यात्वास्थतिमत्कम पा एकन्दिजो यागतस्यकन्द्रियभवादुद्धत्य संज्ञिपञ्चेन्द्रियमध्ये समायातस्य यतः समयादारभ्यान्तमहत्तानन्तर सम्याग्मध्यात्वस्यादारणा निवा व्यत ।
तस्मिन् समये सम्यग्मिथ्यात्व प्रतिपन्नस्य चरमसमय सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदोरणा, एकन्द्रियसम्बान्धजघन्यास्थातमत्कमणः सकाशादधा वर्तमानं च सम्यांग्मथ्यात्वं नादारणायोग्य, तदधस्तनास्थतिके तस्मिन् सत्यवश्य रमेशयात्वादयसभनेर उदारत
Page #890
--------------------------------------------------------------------------
________________
| स्यैव सम्भवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ स्थितिरूपौ यस्य वैक्रियस्य-वैक्रियशरीरक्रियसंघातवैक्रिय
बन्धनचतुष्टयरूपस्य वैक्रियषट्कस्य तद्विसप्तभागबैंक्रिय, तदपि प्राक्तनानुवृच्या पल्योपमासंख्येयभागोनं गृह्यते, तस्य स्त्रीत्वनिर्देशः४ | प्राकृतत्वात , पवनस्य-बादरवायुकायिकस्य वैक्रियस्यान्ते-पर्यन्तसमये जघन्या स्थित्युदीरणा । इयमत्र भावना-बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषट्कजघन्यस्थितिसत्कर्मा बहुशो वैक्रियं निर्माय चरमे वैक्रियारम्भे चरमसमये वर्तमानो जघन्यस्थित्युदीरणां करोति । तदनन्तरसमये च वैक्रियषद्कमेकेन्द्रियसम्बन्धिजघन्यसत्कर्मापेक्षया स्तोकतरमिति कृत्वोदीरणायोग्यं न भवति, किं तूद्वलनायोग्यम् ॥४०॥ चउरुवसमेत्तु पेजं पच्छा मिच्छं खवेत्तु तेत्तीसा । उक्कोससंजमद्धा अंते सुतणूउवंगाणं ॥४१॥
(चू०)-'पेज'-मोहं; तं चत्तारि वारे उवसामइनु 'पच्छानिच्छत्तं खवेत्तु'त्ति-चत्तारि वारे उवसामित्तु पच्छा | | मिच्छत्तादिदंसणमोहं स्ववेत्तु तेत्तीसा' इति-ततो उक्कोसठितिगेसु देवेसु तेतीसं सागरोवमादी जीविय ततो चुतो मणूसो जातो अठवासितोसंजमं पडिवण्णो 'उक्कोससंजमद्धा अंतेत्ति-पुवकोडिं देसणं संजमं अणुपालेत तस्स अंते आहारगसरीरी जातो तस्स अंते 'सुतणूउवंगाणं'ति-सुतणुत्ति आहारसरीरं, ताए चेव अंगोवंग, एएसिं सपरिवाराणं जहणिया ठितिउदीरणा। किं कारणं? संतकम्मं पत्तियं कालं हेहातो खयं जातित्ति किच्चा ॥४१॥
(मलय०)-'चउत्ति।संसारपरिभ्रमणेन चतुरोबारान् प्रेम-मोहनीयमुपशमय्य ततो मिथ्यात्वं, उपलक्षणमेतत् , सम्यक्त्वं सम्यग्मिध्यात्वं च क्षपितं, क्षपयित्वा च त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः । ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः। ततो
SHORNSSOSORNER
Page #891
--------------------------------------------------------------------------
________________
2
DD
कर्मप्रकृतिः ॥६२॥
स्थित्युदीरणा
GDISERESTIODOICE
वर्षाष्टकानन्तरं संयमं प्रतिपन्नोऽप्रमत्तभावे चाहारकसप्तकं बद्धवान् । ततो देशोनां पूर्वकोटिं यावत्संयम परिपालितवान् । ततो देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा-'सुतणु'त्ति-आहारकशरीरं, 'उवंग'त्ति-आहारकाङ्गोपाङ्ग, बहुवचनादाहारकबन्धनचतुष्टयाहारकसङ्घातपरिग्रहः, तेषां जघन्यां स्थित्युदीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामकर्मप्रकृतीनां घातादिभिः प्रभूतं स्थितिसत्कर्म घातयति । देवभवे चापवर्तनाकरणेनापवर्तयति । तत आहारकसप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म संक्रमयतीति चतुष्कृत्वो मोहा| दिग्रहणम् । आहारकसप्तकस्थितिसत्कर्म च देशोनपूर्वकोटिप्रमाणेन कालेन प्रभूतं क्षयमुपयाति ततो देशोनपूर्वकोटयुपादानम् ॥४१॥
(उ०)-बहुशो भवभ्रमणेन चतुरो वारान् ‘पेजति-मोहनीयमुपशमय्य ततः पश्चान्मिथ्यात्वमुपलक्षणात्सम्यक्त्वं सम्यग्मिथ्यात्वं |च क्षयित्वा, 'तेत्तीस'त्ति सर्वार्थसिद्ध त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः, ततो देवभवाच्च्युचा मनुष्येषु मध्ये समुत्पन्नः, ततो | वर्षाष्टकानन्तरमुत्कृष्टाद्धां-देशोनां पूर्वकोटिं यावत्संयममनुपालितवान्, ततोऽन्ते देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा सुतनोराहारकशरीरस्य, तथोपाङ्गानामाहारकोपाङ्गानां, बहुवचनादाहारकबन्धनचतुष्टयाहारकसंघातग्रहः, एतस्याहारकसप्तकस्य जघन्यां स्थित्यु दीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामप्रकृतीनां स्थितिघातादिभिः प्रभृतं स्थितिसत्कर्म घातयति, देवभवे चापवर्तनाकाणेना. पवर्तयति, तत आहारकसप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म तत्र संक्रामतीति चतुष्कृत्वो मोहोपशमस्योत्कृष्टस्थितिकदेवभवस्य | च ग्रहणं, देशोनपूर्वकोटिप्रमाणेन चारित्रकालेन चाहारकसप्तकस्थितिसत्कर्म प्रभूतं क्षयमुपयातीति देशोनपूर्वकोटयुपादानम् ॥४१॥ छउमत्थखीणरागे चउदस समयाहिगालिगठिईए । सेसाणुदीरणंते भिन्नमुहत्तो ठिईकालो ॥४२॥ (चू०)-'छउमत्थखीणरागे'त्ति-खीणकसायत्ति 'चउदस समयाहियावलियठितिए'-णाणावरणदसणावरण
Page #892
--------------------------------------------------------------------------
________________
RADIODIOल
चउक्कं पंचण्हमंतराइयाणं एतासिं चोदसण्हं कम्माणं समयाहियावलियसेसाए ठितिए जहणिया ठितिउदीरणा भवति। 'सेसाणुदीरणंते भिण्णमुहत्तो ठिइकालो'त्ति-सेसाणं पगतीणं उदीरणंते, के ? भण्णइ-मणुयगति |पंचिदियजाति उरालियसत्तगं छसंठाण पढमसंघयणं उवघायं परघायं उस्सासं पसत्यापसत्थविहायगति
तसं वायरं पज्जत्तगं पत्तेयसरीरं सुभगं सुसरं दुसरं आएजं जसं तित्थकर उच्चागोयं एत्ताओ बत्तीसं, धुवोदीरहाणातेतीससहितातो पण्णहि होति, एतासिं 'उदीरणंतेत्ति-सजोगिकेवलिचरिमसमए जहणिया द्वितिउदीरणा
होइ । तीसे जहण्णगहितीए किं पमाणं? भण्णइ-'भिण्णमुहुत्तो-अंतोमुहत्तोत्ति जं भणियं होइ। आउगाणं पिउदीरणांतवयणातो सिद्धं अप्पप्पणो उदीरणंते जहष्णिता द्वितीउदीरणा भवतित्ति ॥४२॥ ___ (मलय०) 'छउमत्थ' ति-छद्मस्थक्षीणरागस्य पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपञ्चविधान्तरायलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा । शेषाणां च प्रकृतीनां मनुजगतिपश्चेन्द्रियजातिप्रथमसंहननौदारिकसप्तकसंस्थानषट्कोपघातपराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्याप्तपत्येकसुभगसुस्वरादेययश-कीर्तितीर्थकरोचर्गोत्रदुःस्वरलक्षणानां द्वात्रिंशत्प्रकृतीनां, पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्प्रकृतीनां, सर्वसंख्यया पञ्चषष्टिसंख्यानां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च जघन्यायाः कालो भिन्नमुहूर्तोऽन्तर्मुहर्तमित्यर्थः । अयुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा ॥४२॥
(उ०)-छद्मस्थक्षीणरागस्य ज्ञानावरणपञ्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां
GORNIOSDICICIC
Page #893
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६३॥
स्थितौ जघन्या स्थित्युदीरणा । शेषाणां च मनुजगतिपञ्चेन्द्रियजात्याद्यसंहननौदारिकस सकसंस्थानषट्कोपघातपर।घातोच्छ्वासविहायोगतिद्विकत्रसचतुष्कसुभगचतुष्कतीर्थकरोच गत्रदुःखररूपाणां द्वात्रिंशत्प्रकृतीनां प्रागुक्तानां नामध्रुवोदीरणानां च त्रयस्त्रिंशत्प्रकृतीनां सर्वसङ्ख्या पञ्चषष्टिप्रकृतीनां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च स्थितिकालो भिन्नमुहूर्त्तमन्तर्मुहूर्त्तमित्यर्थः । आयुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा द्रष्टव्या ॥ ४२ ॥
भणिया द्विती उदीरणा । इयाणि अणुभागुदीरणा भण्णति । तीसे इमे अत्थाहिगारा, तंजहा सण्णा, सुभासुभपरूवणा, विपागपरुवणा, पच्चयपरुवणा, सादिय अणाइयपरूवणा, सामित्तमिति । सण्णासुभासुभविपागणिरूवणत्थं भण्णति
अणुभागुदीरणाए सन्ना य सुभासुभा विवागो य । अणुभागबंधभणिया नाणत्तं पञ्चया चेमे ॥ ४३ ॥
(०) - अणुभागुदीरणाए सण्णाए भेदा-द्वाणसण्णा घातिसण्णा य । द्वाणसण्णा चउब्विहा, तंजहा- चउठाणिका, तिठाणिका, बिठाणिका, एगट्ठाणिका य। घातिसण्णा तिविहा-सव्वघाती, देसघाती, अघाती सण्णा । 'सुभासुभा' इति -पसत्यकम्माण अणुभागो सुभो, अपसत्थकम्माणं अणुभागो असुभो । 'विवागो यत्ति विवागो चउच्विहो, तंजहा-पोग्गलविवागो, खेत्त विवागो, भवविवागो, जीवविवागो य । एतेसिं परूवणा 'अणुभागबन्ध भणिय'त्ति-बंधसयगस्स अणुभागबन्धे भणिया तहेव भाणियव्वा । 'णाणत्तं पच्चया चेमे'तिणाणत्तं विसेसो जं तहिं ण भणियं तं भण्णइ, भणियस्स य विसेसो य भण्णइ, 'पच्चया चेमे'त्ति-तत्थ बन्धं
saG
अनुभागोदीरणा
॥६३॥
Page #894
--------------------------------------------------------------------------
________________
DOSTINDIAN
पडुच्च पच्चया भणिया, इह उदीरणं पडुच्च पच्चया भण्णंति ॥४३॥ ___ (मलय०) तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसरः । तत्र चेमेऽर्थाधिकाराः, तयथा-संज्ञा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साधनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकचनार्थमाह-'अणुभाग'ति । अनुभागोदीरणायां संज्ञा शुभाशुभा विषाकाश्च यथा शतकाख्ये ग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथाऽत्रापि द्रष्टव्याः। तत्र संज्ञा द्विभेदा- | स्थानसंज्ञा, घातिसंज्ञा च । स्थानसंज्ञा चतुर्विधा-एकस्थानको द्विस्थानकस्विस्थानकश्चतुःस्थानकश्च । घातिसंज्ञा त्रिप्रकारा, तद्यथा-सर्वघाती देशघाती अघाती च । तथा शुभकर्मणामनुभागः क्षीरखण्डोपमः, अशुभकर्मणां त्वशुभो घोषातकीनिंबरसोपमः । एषा च स्थानसंज्ञा | घातिसंज्ञा शुभाशुभप्ररूपणा च प्रागनुभागसंक्रमाभिधानावसरे सप्रपश्चं कृतेति न भूयो वितन्यते । विपाकश्चतुर्विधः, तद्यथा-पुद्गलविः | पाकः, क्षेत्रविपाकः, भवविपाको, जीवविपाकश्च । तत्र पुद्गलानधिकृत्य यस्य रसस्य विपाकोदयः स पुद्गलविपाकः । स च संस्थानषदकसंहननषदकातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभपराघातोपघातप्रत्येकसाधारणनाम्नां षद् त्रिंशत्प्रकृतीनामवगन्तव्यः । तथाहि-संस्थाननामादीनि औदारिकादिपुद्गलानेवाधिकृत्य स्खविपाकमुपदर्शयन्ति, तत आसां रसः पुद्गलविपाक एव । नन्वनया युक्त्या रत्यरत्योरपि रसः पुद्गलविपाक एवं प्राप्नोति, तथाहि-कंटकादिस्पर्शादरतेर्विपाकोदयो भवति, सचन्दनादिसंस्पर्शात्तु रतेः, ततः कथं स नोक्तः ? उच्यते-रत्यरतिविपाकस्य पुद्गलव्यभिचारात् , तथाहि-कंटकादिसंस्पर्शव्यतिरेकेऽपि प्रियाप्रियस्मरणादिना कदाचिद्रत्यरत्योर्विपाकोदयो दृश्यते, ततोऽनयोरनुभागो जीवविपाक एव युक्तः, न पुद्गलविपाकः । एवं क्रोधादिविपाकोऽपि भावनीयः । उक्तं च-"अरइरईणं उदओ किन्न भवे पोग्गलानि संपप्प । अप्पुढेहि विकिस्रो एवं कोहा
GOOG
Page #895
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६॥
| अनुभागोदीरणा
acabaran20HCASE
| इयाणं पि" ॥ अस्याश्चाक्षरगमनिका-अरतिरत्योरुदयो विपाकोदयः पुद्गलान प्राप्य किं न भवति ? भवत्येवेति भावः, ततः कथं
तयो रसः पुद्गलविपाको नोच्यते ? अत्राचार्यः काक्वा प्रत्युत्तरमाह-'अप्पुढेहि वि किन्नो' ? अत्र सप्तम्यर्थे तृतीया, ततोऽयमर्थ:| अस्पृष्टेष्वपि पुद्गलेषु किं तयो रत्यरत्योर्विपाकोदयो न भवति ? भवत्येवेति भावः । ततः पुद्गलव्यभिचारान्न तयो रसः पुद्गलविपाको भवति, किं तु जीवविपाक एव । एवं क्रोधादीनामपि वाच्यम् । तथा क्षेत्रमधिकृत्य यस्य रसस्य विपाकोदयः स रसः क्षेत्रविपाकः, स च चतसृणामानुपूर्वीणामवगन्तव्यः । तथा भवमधिकृत्य यस्य रसस्य विपाकोदयः स रसो भवविपाकः। स च चतुर्णामायुगामवसेयः। अथोच्येत गतीनामपि भवमधिकृत्य विपाकोदयो वर्तते, ततः कथं तासां रसो भवविपाको नाभिधीयते ? तदयुक्त, व्यभिचारात् । तथाहि-आयुषां स्वभवमन्तरेण परभवे संक्रमेणाप्युदयो न भवति, ततः सर्वथा स्वभवाव्यभिचारात्तानि भवविपाकान्युच्यन्ते । गतीनां | पुनः परभवेऽपि संक्रमेणोदयो भवति, ततः स्वभवव्यभिचारान्न ता भवविपाकिन्यः । उक्तं च-"आउच्च भवधिगगा गई न आउस्स परभवे जम्हा । नो सञ्चहा वि उदो गईण पुण संकमणत्थि" ॥ सुगमा । शेषाणां त्वष्टसप्ततिसंख्यानां प्रकृतीनां जीवविपाको रसः, जीवमेवाधिकृत्य विपाको यस्यासौ जीवविपाकः। 'नागत्तं इत्यादि-नानात्वं विशेषः, यत्तत्र शतकाख्ये ग्रन्थेऽनुभागबन्धे नोक्तं | तदिह वक्ष्ये, उक्तस्य च विशेषमित्यर्थः । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूहीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः॥४३॥ __ (उ०)-तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसः। तत्र चेमेऽर्थाधिकाराः-संज्ञाप्ररूपणा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साधनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकप्ररूपणां ग्रन्थान्तरोक्त्याऽतिदिशन्नाह
CACKAGEDKARED
॥६४||
Page #896
--------------------------------------------------------------------------
________________
अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथानापि द्रष्टव्याः । अयं चार्थः | पीठिकायामुक्तप्रायः। नानात्वं-विशेषो यत्तत्र शतकाख्यग्रन्थेऽनुभागबन्धे नोक्तं तदिह वक्ष्ये । तथा तत्र बन्धमाश्रित्यान्ये एव | मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूदीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः ॥४३॥
। इसे णाणत्तणिरूवणत्थं भण्णति|| मीसं दुट्ठाणिय सव्वघाइ दुट्ठाणएगठाणे य । सम्मत्तमंतरायं च देसघाई अचक्खू य ॥४४॥
___ (चू०)-'मीसं दुढाणिय सव्वघाति'त्ति । सम्मामिच्छत्तं द्वाणसणं पडुच्च दुठाणियं, घातिसण्णं पडुच्च सव्व|घाती। 'दुठाणएगठाणे य सम्मत्तमंतरायं च देसघाती अचक्खू यत्ति-सम्मत्तं ठाणं पडुच्च उक्कोस्सयं दुछाणियं जहण्णय एगढाणियं, घातिसण्णाए देसघाति। एए वेवि सम्मत्तसम्मामिच्छत्ता तहिं ण भणिया इहं भणिया। पंच अंतराइया अचक्खूदंसणं च ठाणसण्णाए उक्कोसा दुहाणिया, अणुक्कोसा दुहाणिया एगट्ठाणिया वा, घातीसण्णाए उक्कोसा वा देसघाती । बन्धे एगट्ठाण बिट्ठाण तिट्ठाण चउट्ठाणा वि भणिया ॥४४॥ | (मलय०)-तत्र नानाप्ररूपणार्थमाह-'मीसं ति। सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकं-द्विस्थानकरसोपतं, घातिसंज्ञामधि| कृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच तत्र सर्वथा नोक्तं, किं त्विहैव । यतस्तत्रानुभागबन्धमाश्रित्य शुभाशुभप्ररूपणा कृता। न च सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धः संभवति, तत एतद्धर्जा एव तत्राशुभप्रकृतयो निर्दिष्टाः । उदीरणा त्वेतयोरपि भवति । तत इह विशेषेणैतयोरुपादानम् ।
3RDOICKERRORDING
Page #897
--------------------------------------------------------------------------
________________
दीरणा
| तथाऽन्तरायं पश्चप्रकारमुत्कृष्टामनुभागोदीरणामधिकृत्य द्विस्थानके एकस्थानके च, घातिसंज्ञामधिकृत्य देशघाति वेदितव्यम् । बन्ध | क्षेप्रकृतिःगला प्रतीत्य पुनश्चतुष्प्रकारेऽपि रसे । तद्यथा-चतुःस्थानके, त्रिस्थानके, द्विस्थानके, एकस्थानके च । अचक्षुर्दशनं घातिसंज्ञामधिकृत्य अनुभागा
| देशघाति ॥४४॥ ॥६५॥
(उ०)-मिश्र-सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकरसोपेतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणा| मधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकम्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच्च तत्र सर्वथा नोक्तं, यतस्तत्रानुभागवन्धमाश्रित्य शुभाशभप्ररूपणा कता, न च सम्यक्त्वसम्यग्मिथ्यात्वयोवन्धः संभवति, तत एतद्वर्जिता एवाशुभप्रकृतयस्तत्राक्ताः । उदारणा त्वेतयोरपि भवतीतीह तयोविशेषेणोपादानम् । तथाऽन्तरायं पञ्चप्रकारं अचक्षुदेशनं चोत्कृष्टामनुभागोदीरणामधिकृत्य सर्वोत्कृष्टे द्विस्थानकरसे, जघन्यो त्यधिकृत्यैकस्थानके द्विस्थानके च कस्मिंश्चिद्, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम्, बन्धं प्रतीत्य त्वेकद्वित्रिचतुःस्थानकभेदाच्चतुष्प्रकारेऽपि रसे प्राप्यते ॥४४॥ ठाणेसु चउसु अपुमं दुठाणे कक्कडं च गुरुकं च । अणुपुव्वीओ तीसं नरतिरिएगंतजोग्गा य ॥४५॥ ___ (चू०)-ठाणेसु चउसु अपुमंति-णपुंसगवेओ बन्धं पडुच्च तिविहो-चउट्ठाणीओ, तिहाणीओ, बिठाणीओ य । उदीरणं पडुच उक्कोसिया अणभागुदीरणा चउहाणिया, अणुक्कसा चउहाणिया, तिहाणिया, बिट्टाणिया, एगट्ठाणिया वि। 'दुहाणे कक्कडं च गरूकंच'त्ति-खडगुरुयणामा बन्धे तिविहा-४-३-२। उदीरणं पडुच उक्कोसो||
ANSI॥६५॥ K३ वा अणुक्कोसो वा अणुभागो ठाणिगो। 'अणुपुब्बीउ तीसं णरतिरिएगंतजोग्गा यत्ति-चत्तारि आणुपुब्बीउ, II
स्थानकरसे, जघन्या
मावशेषणोपादानम् । तथाऽन्तरायं पञ्चप्रकार अक्षतत एतद्वर्जिता एवाशुभप्रकृत
Page #898
--------------------------------------------------------------------------
________________
रणुयतिरियाणमेया एगंतजोग्गाला तास पगतीता-मणुयाउगतिरियाउगमणुधगात तिचा ३२ जाता। उरालियसत्तगं मज्झिल्ला चत्तारि मठाणा छ संघयणा आता थावरं महम अपजतग माहारणमिति तास सव्वासि बन्धे तिषिण ठाणा ४-३-२, उदीरणाए उक्कोसो वा अणुभागो दुठाणितो ॥४५॥
(मलय०)-'टाणेसु' ति-नपुंसकवेदो बन्धं प्रतीत्य त्रिप्रकारे रसे । तद्यथा-चतुःस्थानके, त्रिस्थानके, द्विस्थानके, च । अत्र । तूत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके, अनुत्कृष्टां त्वधिकृत्य चतु:स्थानके त्रिस्थान के द्विस्थानक एकस्थानके च । ननु बन्धाभावे कथमुदीरणायामकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि रससंभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामधिकृत्य द्विस्थानके।। तथा चतस्र आनुपूर्यो याश्च नरतिरश्चामुदयं प्रत्येकान्तयोग्यात्रिंशत्प्रकृतयः, तद्यथा-मनुष्यायुस्तिर्यगायुस्तिर्यग्गतिर्मनुष्यगतिरेकेन्द्रियजातिीन्द्रियजातिस्त्रीन्द्रियजातिश्चतुरिन्द्रियजातिश्चौदारिकसप्तकमाद्यन्तवर्जसंस्थानचतुष्टयं संहननपटकमातपं स्थावरं सूक्ष्ममपयाप्तं साधारणं चेति ता अपि बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामुत्कृष्टामनुत्कृष्टां वाधिकृत्य द्विस्थानके रसे वेदितव्याः॥४५॥
(उ०)-अपुमान्-नपुंसकवेदोऽनुभागोदीरणायामेकद्वित्रिचतुःस्थानकरूपेषु चतुर्वपि स्थानेषु ज्ञेयः। तत्रोत्कृष्टामनुभागोदीरणामधिकृत्य चतु:स्थानके, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च ज्ञेयः। बन्धं प्रतीत्य पुनरयमेकस्थानकवर्जे | त्रिप्रकारे रसे प्रोक्तः । अथ बन्धाभावे नपुंसकवेदस्यैकस्थानको रसः कथमुदीरणायां प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यै
Page #899
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागो
॥६६॥
FREQcGCREATINGS
कस्थानकस्यापि रसस्य संभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च प्राप्यते, इह 13 त्वनुभागोदीरणायां द्विस्थानके । तथाऽऽनुपूर्व्यश्चतस्रोऽपि, नरतिरश्चामुदयं प्रत्येकान्तयोग्याश्च त्रिंशत्प्रकृतयस्तिर्यद्विकनरद्विकाद्यजा-3 तिचतुष्टयौदारिकसप्तकमध्यमसंस्थानचतुष्कसंहननषद्कातपस्थावरसूक्ष्मापर्याप्तसाधारणलक्षणा बन्धं प्रत्येकस्थानकवर्जत्रिप्रकारे रसे ||
| दीरणा प्राप्यमाणा अप्युत्कृष्टामनुत्कृष्टां चोदीरणामधिकृत्येह द्विस्थानक एवं रसे ज्ञेयाः ॥४५॥
वेया एगट्ठाणे दुट्ठाणे वा अचक्खुचक्खू य । जस्सऽत्थि एगमवि अक्खरं तु तस्सेगठाणाणि ॥४६॥ __(चू०)-'वेया एगट्ठाणे दुट्ठाणे वा' इत्थिवेदपुरिसवेयाणं इत्थिवेदस्स बंधे तिन्नि हाणा ४-३-२, पुरिसवेयगस्स
बन्धे चत्तारि ठाणा ४-३-२-१। उदीरणा दोण्ह वि उक्कोसा दुठाणिया, अणुक्कोसा एगठाणिया वा दुठाणिया | वा अणुभागुदीरणा । 'अचक्खुचक्खु यत्ति-एतेसिं बन्धे चत्तारि हाणा ४-३-२-१, उदीरणाए पुरिसवेदसरिसा। | 'देसघाती अचक्खुय'त्ति पुवं भणियं, पुणो अचक्खुग्गहणं किमत्थं? भण्णति-ठाणणियमणत्थं। 'जस्सत्थि एगमवि | अक्खरंतुतस्सेगट्ठाणाणि' त्ति जस्स जीवस्स एक्कंपि अक्वरविण्णाणं अत्थि तस्स णियमा एगहाणिया अणुभागुदीरणा होति । अण्णे भणंति-एगमवि अक्खरं जो सवपनवेहिं जाणइ तस्स एगट्ठाणिया उदीरणा आभिणियोहियसुयणाणओहिणाणावरणओहिदसणावरणाणं । चउण्हं संजलणाणं जहा बंधे ४-३-२-१ तहा उदीरणा एवं चेव ४-३-२-१॥
॥६६॥ (मलय.)-'वेय' त्ति-वेदौ-स्त्रीवेदपुरुषवेदौ अनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानके, अनुत्कृष्टां त्वधिकृत्य द्विस्थानके एक
CRICANCEROICER 2
Page #900
--------------------------------------------------------------------------
________________
| स्थानके वावगन्तव्यौ । एवमचक्षुश्चक्षुर्दर्शनावरणे च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थान के त्रिस्थान के द्विस्थानके वा । पुरुषवेदोचक्षुर्दर्शनावरणचक्षुर्दर्शनावरणे च चतुष्प्रकारेऽपि तद्यथा - चतुःस्थान के त्रिस्थान के द्विस्थान के एकस्थानके च । ननु 'देसघाई अचक्खू यत्ति प्रागेवोक्तं तत्किमर्थं पुनरिहा चक्षुर्दर्शनावरणोपादानम् ? उच्यते - स्थाननियमार्थम् । पूर्व हि देशघातित्वमेवाचक्षुर्दर्शनावरणस्योक्तम्, अत्र तु रसस्थाननियमः । 'जस्स' इत्यादि-यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य श्रुतकेवलिनो मतिश्रुता| वधिज्ञानावरणावधिदर्शनावरण प्रकृतीनामनुभागोदीरणायामेकस्थानको रसः प्राप्यते । संज्वलनानां तु बन्धेऽनुभागोदीरणायां च चतुष्प्रकारोऽपि रसः, तद्यथा - चतुःस्थानकस्त्रिस्थानको द्विस्थानक एकस्थानकश्च ॥ ४६ ॥
(उ० ) – वेदौ - स्त्रीवेद पुरुषवेदावनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानकेऽनुत्कृष्टां त्वधिकृत्य द्विस्थान के एकस्थान के वाऽवगन्तव्यौ । | एवम चक्षुर्दर्शनावरणं चक्षुर्दर्शनावरणं च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थानके त्रिस्थान के द्विस्थानके च । पुरुषवेदोऽचक्षुर्दर्शनावरणं | चक्षुर्दर्शनावरणं चैकद्वित्रिचतुःस्थानकभेदेन चतुष्प्रकारेऽपि । ननु 'देसधाई अचक्खू यत्ति प्रागेवोक्तमिति किमर्थं पुनरिहा चक्षुर्दर्शनावरणमुपात्तम् ! उच्यते - सदृशप्रकृत्यधिकारादिह संपातायातमेतत्, घातिसंज्ञानियमार्थं प्रागभिधानमिह तु रसस्थान नियमार्थमिति तु | मलयगिरिचरणाः । यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य संपूर्ण श्रुताक्षरस्य श्रुतकेवलिनो मतिश्रुतावधिज्ञानावरणा| वधिदर्शनावरणप्रकृतीनामनुभागोदीरणा यामेकस्थानको रसः प्राप्यते, संज्वलनानां तु बन्धेऽनुभागोदीरणायां चैकद्वित्रिचतुष्प्रकारोऽपि रसः प्राप्यते ॥ ४६ ॥
मणनाणं सेससमं मी सगसम्मत्तमवि य पावेसु । छट्ठाणवडियहीणा संतुक्कस्ता उदीरणया ॥ ४७ ॥
ans
Page #901
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६७॥
5
( ० ) - ' मणनाणं सेससमं'ति-मणपज्जवणाणस्स अणुभागउदीरणा सेसकंमेहिं समं - सरिसा, जं भणियं होति सेसा कम्मा बन्धे वि ४-३-२, उदीरणे वि ४-३-२, मणपज्जवणाणस्स बन्धे ४-३-२-१, उदीरणा ४-३-२ । के ते ? भण्णइ-मणपजवणाणा केवलणाणावरण णिद्दापणग केवलदंसणावरण सायासाय मिच्छत्त बारसकसाय | छष्णोकसाय णिरयाउ देवाउ णिरयगति देवगति पंचिदियजाती तेजइगसत्तग वेउब्वियसत्तग आहारसत्तग समचउरंस इंडसंठाण वण्ण५ गंध २ रस५ सिउण्हणिद्धलुक्खमउअलहुगणामाण६ अगुरुलहूगं उवघायपरघाय उसास उज्जो पसत्थापसत्यविहायगति तस बादर पज्जत्तग पतेयसरीर थिराथिर सुभासुभं सुभगदुभग सुसरदुसर आएज्जाणाएज्ज जसाजस निम्माणतित्थयरणी उच्चागोयाणं, एयस्स विउत्तर पगतिसयस्स उक्कस्सिया चउट्ठाणिया, तिट्ठाणिया दुट्ठानिया वा अणुभागुदीरणा । आभिणिबोहियणाण-सुयणाण-ओहिमणपजवणाणावरणाणं चक्खुदंसण- अचक्खुदंसण - ओहिदंसणावरणाणं घातिसंण्णाए उक्कसाणुभागउदीरणा सच्वघाति अणुक्कसा सव्वघाति वा देसघाति वा । केवलणाणावरण णिद्दापणग केवलदंसणावरण मिच्छत्तं बारसहं कसायाणं उक्कस्स वा अणुक्कस्स वा अणुभागउदीरणा सव्वघाती । सातासात चउण्डं आउगाणं णामकम्माणं सव्वेसिं णीउच्चागोयाणं च एतेसिं कम्माणं उक्कस्स वा अणुक्कस्स वा अणुभागउदीरणा सव्वघाती पडिभागी । चउण्हं संजलणाणं णवण्हं णोकसायाणं उक्कस्साणुभाग उदीरणा सच्वघाती, अणुक्कस्सा सव्वाती वा देसघाती वा । एए बंसत भणिया तहावि असंमोहत्थं उल्लोइया । ठाणसण्णा घानिसण्णा विहगा ।
अनुभागोदीरणा
॥६७
Page #902
--------------------------------------------------------------------------
________________
HDDESSOCIRRORS
| इयाणि पावेसु विसेसो सुतिजंति-'मीसगसम्मत्तमवि य पावेसुत्ति। सम्मामिच्छत्तसमत्तातिं असुभाणं ||
मज्झे भवन्ति, तत्थ एते ण भणिया । केरिसेणं संतकम्मेणं वट्टमाणो उक्कोस्साणुभागं उदीरेतित्ति तन्निरू| वणत्थं भण्णइ-'छट्ठाणवडियहीणा संतुक्कस्साउदीरणया'त्ति । छट्ठाणवडियहीणत्ति-अणंतभागहीणसंतातोवा, एवं असंखेज(भागहीण)संखेन्ज(भागहीण) संखेनगुणअसंखेजगुणअणंतगुणहीणसंताउ वा संतुक्कस्साउ वा, उक्कोसिया अणुभागुदीरणा लब्भइ । कहं ? भण्णइ-अणंताणताणं फडगाणं अणुभागो खविउ, अणंताणं न खविउत्ति, खवेंतो एतेण विहिणा खवेति, तम्हा छट्ठाणपडियहीणातो संतुक्कस्सातो वा उक्कोसिया अणुभाग| उदीरणा लम्भतित्ति । थोवाउ वा बहुगातो वा तिव्वाउ तिव्वो अणुभागो लब्भइ सो उक्कोसो भण्णइ ॥४७॥
(मलय०)-'मणनाणं'ति-मनःपर्यायज्ञानं शेषैः कर्मभिः समं वेदितव्यम् । इयमत्र भावना-यथा शेषकर्मणामनुभागोदीरणा चतुःस्थानकस्य त्रिस्थानकस्य द्विस्थानकस्य च रसस्य भवति तथा मनःपर्यायज्ञानावरणस्यापि द्रष्टव्या। बन्धे पुनर्मनःपर्यायज्ञानाव-! | रणस्य चतुप्रष्कारोऽपि रसो भवति । शेषकर्मणां तु बन्धे त्रिप्रकारः, तद्यथा-चतुःस्थानकस्विस्थानको द्विस्थानकश्च । तानि च शेषकपाण्यमनि, तद्यथा-केवलज्ञानावरणं निद्रापञ्चकं केवलदर्शनावरणं सातासातवेदनीये मिथ्यात्वं द्वादश कषायाः षद् नोकषायाः नर-1
कायुर्देवायुनरकगतिर्देवगतिः पश्चेन्द्रियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकं समचतुरस्त्रसंस्थानं हुंडसंस्थानं वर्णपञ्चकं गन्ध| द्विकं रसपञ्चकं स्निग्धरूक्षमृदुलघुशीतोष्णरूपं स्पर्शषट्कं अगुरुलघूपघातं पराघातमुच्छ्वासोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्या-1Y प्तप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरादेयानादेययशःकीर्त्ययश कीर्तिनिर्माणतीर्थकरोचैर्गोवनीचोत्राणि चैतेषां चैको-12
HOOTOISODEDISODears
Page #903
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६८॥
तरशतसंख्यानां शेषकर्मणामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकस्त्रिस्थानको द्विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणानामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिध्यात्वद्वादशकपायाणामुत्कृष्टामनुत्कृष्टां वानुभागोदीरणामधिकृत्य रसः सर्वघाती । सातासात वेदनीयायुश्चतुष्टयस कल नाम प्रकृति गोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः सर्वघातिप्रतिभागः । तथा चतुर्णा संज्वलनानां नवानां नोकषायाणामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधि| कृत्य सर्वघाती देशघाती वा प्रतिपत्तव्यः । इदानीमशुभप्रकृतिविषये विशेषमाह-'मीसग इत्यादि । अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोदीरणामधिकृत्य पापेषु पापकर्मसु मध्येऽवगन्तव्यं, घातिस्वभावतया तयो रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतक|न्थेऽनुभागबन्धे शुभा अशुभाश्वोक्तास्तथाऽत्राप्यवगन्तव्याः । अथ कीदृशेऽनुभागसत्कर्मणि वर्तमान उत्कृष्टामनुभागोदीरणां करोति ? | उच्यते - 'छट्ठाण' इत्यादि । अनुभागसत्कर्मणः षट्स्थानपतितही नादपि उत्कृष्टानुभागोदीरणा प्रवर्तते । एतदुक्तं भवति यत्सर्वोत्कृष्टमनुभागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संरूपेयगुणहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽपि अनन्तानि स्पर्धकानि उत्कृष्टरसान्यद्यापि तिष्ठन्ति, ततोऽनन्तभागेऽपि शेषे मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीने उत्कृष्टानुभागोदीरणा लभ्यते, किं पुनरसंख्येयगुणहीनादावनुभागकर्मणीति ॥ ४७ ॥
( उ० ) – मनःपर्यायज्ञानं शेषः कर्मभिः समं वेदितव्यम् । अयं भावः - यथा शेषकर्मणामनुभागोदीरणा चतुस्त्रिद्विस्थानकविषया प्रत्र
Dharat
अनुभागोदीरणा
॥६८॥
Page #904
--------------------------------------------------------------------------
________________
DOHORD
तते तथा मनःपर्यायज्ञानावरणस्यापि द्रष्टव्या । तत्रोत्कृष्टा चतुःस्थाने, अनुत्कृष्टा तु चतु:स्थानके त्रिस्थानके द्विस्थानके वा । बन्धे तु | मनःपर्यायज्ञानावरणस्य चतुष्प्रकारोऽपि रसो भवति, शेषकर्मणां त्वेकस्थानकं विना त्रिप्रकारः । तानि च शेषकर्माण्यमृनि-केवल-४ ज्ञानावरणं केवलदर्शनावरणं निद्रापञ्चकं सातासातवेदनीये मिथ्यात्वं द्वादश कषाया षड् नोकषायाः नरकगत्यायुषी देवगत्यायुषी पञ्चन्द्रियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकमाद्यान्त्यसंस्थाने वर्णपश्चकं गन्धद्विक रसपञ्चकं स्निग्धरूक्षमृदुलघुशीतोष्णरूपं | स्पर्शषट्कमगुरुलघूपघात पराघातं उच्छ्वासोद्योतविहायोगतिद्विकानि सचतुष्कं स्थिरादिषद्कमस्थिरादिषदकं निर्माणं तीर्थकरं गोत्रद्विकं चेति । एतासां चकोत्तरशतसङ्ख्यानां शेषकर्मप्रकृतीनामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसोऽनुत्कृष्टां त्वधिकृत्य चतु:स्थानकस्विस्थानको द्विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनोकषायननकानामुत्कृष्टानुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधिकृत्य देशघाती सर्वघाती च । उक्तं च-'देसोवघाइयाणं उदये देसो व | होइ सव्वो वा । देसोवघाइओ च्चिय अचक्खुसम्मत्तविग्घाणं" ॥ अत्रोदय इत्यसंप्राप्त्युदये उदीरणायामित्यर्थः । तथा केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वाऽनुभागोदीरणामधिकृत्य रसः सर्वघात्येव । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वोदीरगामधिकृत्य रसः सर्वघातिप्रतिभागः। शुभाशुभत्वे विशेषमाह-मिथं. सम्यग्मिथ्यात्वं सम्यक्त्वमपि चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मस्वधिगन्तव्यम् । अनयोर्घातिकतया रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकग्रन्थेऽनुभागबन्धे शुभाशुभतयाभिहतास्तथावापि वक्तव्याः । अथ कीदृशेऽनुभागसत्कर्मणि वर्तमाने उत्कृष्टानुभा
१ पञ्चसंग्रहउदीरणाकरण गा० ४२
GEONICARDISC
Page #905
--------------------------------------------------------------------------
________________
गोदीरणां करोतीत्युच्यते-अनुभागसत्कर्मणः षट्स्थानपतितहीनादप्युत्कृष्टाऽनुभागोदीरणा प्रवर्तते । इदमुक्तं भवति-यत्सर्वोत्कृष्टमनु-15 कर्मप्रकृतिः - भागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुगहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने अनुभागो
वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽप्यनन्तानन्तान्युत्कृष्टरसानि पश्चादवतिष्ठन्ते, ततो मू- दीरणा ॥६९॥
लानुभागसत्कर्मापेक्षयाऽनन्तगुणहीनेऽनन्तभागेऽपि शेषे सति यद्युत्कृष्टानुभागोदीरणा लभ्यते तदा किं वाच्यमसंख्येयगुणहीनादावनुभागसत्कर्मणि सतीति ॥४७॥
इयाणि विवागे विसेसो भण्णइविरियंतरायकेवलदसणमोहणियणाणवरणाणं । असमत्तपजएसु य सव्वद्दव्वेसु उ विवागो ॥४८॥
· (चू०)-बीरियंतराय केवलदसणावरण अट्ठावीसाए मोहपगतीणं पंचण्हं जाणावरणियाणं एयासिं पणतीसाए पगतीणं 'असमत्तपन्जएसु य सव्वदम्वेसु तु विवागोत्ति-जीवदव्वे विवागो दव्वतो ताव सव्वं जीवदव्वं आवरियं, भावउ वीरियाइ पज्जवा जीवस्स ण सव्वपज्जवावीरियंतरायादीहिं पणतीसाए कमेहिं आवरिया, जहा-'सुट्टवि मेहसमुदए होइ पहा चंदसूराणं'। विवागोत्ति फलं-उदयो ॥४८॥ ___(मलय०)-सम्प्रति विपाके विशेषमाह-वीर्यान्तरायकेवलदर्शनावरणाष्टाविंशतिविधमोहनीयपश्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां असमस्तपर्यायेषु सर्वद्रव्येषु-सर्वजीवद्रव्येषु विपाकः । तथाहि-इमा वीर्यान्तरायादयः पञ्चत्रिंशत्प्रकृतयो द्रव्यतः सकलमपि
॥६९॥ जीवद्रव्यमुपध्नन्ति, पर्यायांस्तु न सर्वानपि । यथा मेधैरतिनिचिततरैरपि सर्वात्मनान्तरितयोरपि सूर्याचन्द्रमसोर्न तत्प्रभा सर्वधाऽप
AIN
Page #906
--------------------------------------------------------------------------
________________
*
G
N/ नेतुं शक्यते । उक्तं च-'सुट्ठ वि मेहसमुदए होर पहा चंदसूराणं ति, तथाऽत्रापि भावनीयम् ॥४८॥
(उ०)-अथ विपाके विशेषमाह-वीर्यान्तरायकेवलदर्शनावरणाष्टाविंशतिविधमोहनीयपञ्चविधज्ञानावरगानां सर्वसंख्यया पञ्चत्रिंशपकृतीनामसमस्तपर्यायेषु सर्वद्रव्येषु-सर्वजीवद्रव्येषु विपाकः । तथाहि इमा वीर्यान्तरायाद्याः पञ्चत्रिंशत्प्रकृतयः सकलमपि जीवद्रव्यमुपघ्नन्ति पर्यायांस्तु न सर्वानपि, यथा मेघैः सर्वात्मनाऽऽच्छादितयोरपि सूर्याचन्द्रमसोस्तत्प्रभा सर्वथा नापनेतुं शक्यते तयताभिः सर्वात्मनाऽऽवृतेऽपि जीवद्रव्ये तत्पर्यायाः सर्वथा नापनेतुं शक्यन्त इति भावनीयम् ॥४८।। | गुरुलघुगाऽणंतपएसिएसु चक्खुस्स रूविदव्वेसु । ओहिस्स गहणधारणजोग्गे सेसंतरायाणं ॥४९॥ ___(चू०)-गुरुलहुगाणंतपदेसिकेसुत्ति । चक्खुस्स जे गुरुलहुया अगंतपदेसिया खंधा तेसु चक्खुदंसणस्स विवागो, न सेसेसु दब्वेसु । 'रूविदन्वेसु ओहिस्सत्ति-सव्वरूविदव्वेसु ओहिदंसणस्स विवागोण सव्वदव्वेसु।। 'गहणधारणजोग्गे सेसंतरायाणं' जे गहणधारणजोग्गा पोग्गलहव्वा तेसु दाणलाभभोगपरिभोगांतराइयाणं विवागो, ण सेसदव्वेसु । अवसेसाणं कम्माणं जहा बंधसतगे तहा चेव । विवाग विसेसो भणिओ ॥४॥ - (मलय०)-'चक्षुषः'-चक्षुर्दर्शनावरणस्य ये गुरुलघुका अनन्तप्रादेशिकाः स्कन्धास्तेषु विपाकः । अवधिदर्शनावरणस्य रूपिद्रव्येषु । शेषान्तरायाणां दानलाभभोगोपभोगान्तरायाणां ग्रहणधारणयोग्पेषु पुद्गलद्रव्येषु विपाको न शेषेषु । यावत्येव हि विषये चक्षुर्दर्शनादीनि व्याप्रियन्ते तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि । तत उक्तरूपो विषयनियमो न विरुध्येत । शेषप्रकृतीनां तु यथा प्राक् विपाको|ऽभिहितः पुद्गलविपाकादिस्तथैवावगन्तव्यः ॥४९॥
S
:
DIL
Page #907
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
C
॥७
॥
(उ०)-चक्षुषः-चक्षुर्दर्शनावरणस्य गुरुलघुकेष्वनन्तप्रादेशिकेषु स्कन्धेषु विपाकः। अवधिदर्शनावरणस्य रूपिद्रव्येषु। शेषान्तरायाणां-वीर्यान्तरायव्यतिरिक्तानां दानलाभभोगोपभोगान्तरायाणां ग्रहणधारणयोग्येषु पुद्गलद्रव्येषु विपाको न शेषेषु । यावानेव हि चक्षु- अनुभागोदर्शनादीनां विषयस्तावानेव तदुपधातककर्मणामित्युक्तरूपविषयनियमाविरोधः। शेषप्रकृतीनां तु पुद्गलविपाकादियथा प्रागभिहितस्त
दीरणा थैवावगन्तव्यः ॥४९॥ ___इदाणिं पञ्चयपरूवणा भण्णइ। सा दुविहा-गुणपञ्चइया य, भवपच्चइया य। गुणकारणेण जा अणुभागुदीरणा जहा आहारसत्तगस्स सा गुणपच्चइया, भवपच्चइया नाम जहा णिरयभवं पडुच्च णिरयाउगस्स अणुभागुदीरणा सा भवपच्चइगा बुच्चइ, एवमादिवेउब्वियतेयगकम्मवन्नरसगंधनिद्धलखाओ। सीउण्हथिरसुभेयरअगुरुलघुगो य नरतिरीए॥५०॥
(चू०)-वेउब्वियसत्तगं तेयगकम्मग्गहणेणं तेजइगसत्तगं गहियं, वण्णा पंच, गंधा दोण्णि, रसा य पंच, णिदलुक्खसीयउण्हथिराथिरसुभासुभ अगुरुलहुगं एताउ पणतीसं पगइउ तिरियमणुयाणं परिणामपच्चइगा।
(मलय०)-सम्प्रति प्रत्ययप्ररूपणा कर्तव्या । प्रत्ययोऽपि द्विधा-परिणामप्रत्ययो भवप्रत्ययश्च । तत्र परिणामप्रत्ययमधिकृत्याह'वेउन्धियत्ति । वैक्रियसप्तकं, तैजसकार्मणग्रहणात्तैजससप्तकं गृहीतम् , तथा वर्णपश्चकं गन्धद्विकं रसपञ्चकं स्निग्धरूक्षशीतोष्णस्थिरास्थिरशुभाशुभागुरुलघूनि चानुभागोदीरणामधिकृत्य तिर्यअनुष्याणां परिणामप्रत्ययानि । वैक्रियसप्तकं हि तिर्यमनुष्याणां गुणविशेष-12
॥७०॥ समुत्थलब्धिपत्ययं ततस्तदुदीरणापि तेषां गुणपरिणामप्रत्यया । तैजससप्तकादयस्तु तिर्यअनुष्यैरन्यथान्यथा परिणमय्योदीर्यन्ते,
GPOS
Page #908
--------------------------------------------------------------------------
________________
AGROOHOROSARODE
ततस्तासामपि प्रकृतीनामनुभागोदीरणा तिर्यअनुष्याणां परिणामप्रत्यया ॥५०॥
(उ०)-अथ प्रत्ययस्य प्ररूपणा कर्तव्या । प्रत्ययश्चोदीरणायाः कषायेण सहितोऽसहितो वा योगसंज्ञो वीर्यविशेषः । स च परिणामभवकृतभेदाद्विधा । तत्र परिणामप्रत्ययोऽपि द्विधा-सगुणानां निर्गुणानां च परिणत्या सगुणपरिणामकृतो निर्गुणपरिणामकृतचेति । एतदुभयभेदसंलुलितपरिणामप्रत्ययमधिकृत्याह-वैक्रियसप्तकं 'तेयगकम्म' ति-कार्मणसमभिव्याहृततैजसशब्देन तेजससप्तकं | गृह्यते, तथा वर्णपश्चक रसपञ्चकं स्निग्धरूक्षे शीतोष्णे स्थिरशुभे इतरे-अस्थिराशुभे अगुरुलघु च, एताः प्रकृतयोऽनुभागोदीरणामधिकृत्य नरतिर्यक्षु परिणामप्रत्ययाः । वैक्रियसप्तकं हि नरतिरश्चां गुगविशेषसमुत्थलब्धिपत्ययं, ततस्तदुदीरणापि तेषां गुणपरिणामप्रत्यया । तैजससप्तकादिप्रकृतयस्तु तिर्यग्नरैरन्यथाऽन्यथाविपरिणमय्योदीर्यन्त इति तासामपि प्रकृतीनामनुभागोदीरणा तिर्यड्नराणां परिणामप्रत्ययेति ॥५०॥ चउरंसमउयलहगापरघाउज्जोयइखगइसरा। पत्तेग तण उत्तरतणस दोसु वि [य] तण तडया ॥५१॥
(चू०)-समचउरंसं मउगं लहुगं पराघातं उज्जोवं पसत्थविहायगति सुस्सरं पत्तेयं एएसि अट्ठण्हं कम्माणं 'उत्तरतणुसु दोसु वित्ति-वेउब्वियं आहारगं च उप्पाएमाणस्स अट्ठ वि चउरंसादि परिणामपच्चइगा भवन्ति ।। पुव्वं अविजमाणा वि उप्पाएमाणस्स होति । 'तणू तइया वित्ति तइया तणू आहारसरीरं मणुयाणं गुणपरिणामपञ्चइयं भवति, अविजमाणं उप्पजइ ॥५१॥ (मलय०)-समचतुरस्रसंस्थानमृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनामानोऽष्टौ प्रकृतय उत्तरतन्वोः-वैक्रियाहारक
SWEDDIOSC
Page #909
--------------------------------------------------------------------------
________________
लक्षणयोरनुभागोदीरणामधिकृत्य परिणामप्रत्यया वेदीतव्याः। यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रादीनामनुभागोदी-12 कर्मप्रकृतिःरणा प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा, तत एपापि परिणामप्रत्यया वेदितव्या। तथा तृतीया तनुः-आहारकशरीरम् , आहा- अनुभागो॥७॥
रकशरीरग्रहणाचाहारकसप्तकं गृहीतं द्रष्टव्यम् । ततोऽनुभागोदीरगामधिकृत्य परिणामप्रत्ययं वेदितव्यम् । आहारकसप्तकं हि मनुष्याणां दीरणा गुणपरिणामप्रत्ययं भवति ततस्तदनुभागोदीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ ___ (उ०)-सम्प्रति यासां प्रकृतीनामनुभागोदीरणा न गुणागुणपरिणामकृता नापि भवकृता ता निर्दिदिक्षुराह-समचतुरस्रसंस्थान है| मृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकाख्या अष्टौ प्रकृतयः 'तणू' ति-अनुभागोदीरणामधिकृत्य तनुपरिणामप्रत्यया,
'उत्तरतणूसु दोसु वि' ति-उत्तरतन्वोक्रियाहारकलक्षणयोर्द्वयोरपि करणपरिणामे सतीत्यर्थः, उत्तरवैक्रिये आहारके वा क्रियमाणे तद्वलादेव समचतुरस्रादीनामनुभागोदीरणा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि भवकृता, किंतूत्तरवैक्रियादिशरीरपरिणाम-12 कृतेत्यर्थः । केवलगुणपरिणाममधिकृत्याह-'तणू तइया' इत्यादि । तृतीया तनुराहारकशरीरं, उपलक्षणादाहारकसप्तकं, अनुभागोदीरणामधिकृत्य गुणपरिणामप्रत्ययं, एतद्धि गुणपरिणामेनैव भवतीत्येतदुदीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ देसविरयविरयाणं सुभगाएजजसकितिउच्चाणं । पुव्वाणपव्विगाए असंखभागो थियाईणं ॥५२॥
(चू०)-'देसविरयविरयाणं सुभगादेज जसकित्तिउच्चाणं' च-देसविरयसंजयाणं सुभगआदेजजसकित्ति. (उच्चागोय गुणपरिणामपच्चइगा भवंति । तेसिं पडिवक्खजुत्तो वि जो देसविरई (विरई) वा पडिवजह तस्स | ॥७१॥
सुभगादेजजसकित्तिउच्चाणीचेवत्ति। 'पुब्वाणुपुब्बीयाए असंखभागो थियादीण ति।पुब्वाणुपुब्बीयाएत्ति जहण्णा-||
CHODHRACK
Page #910
--------------------------------------------------------------------------
________________
AREPORNORSHIPROCENER
णुभागफडगाओ आढवेत्तु असंखिजतिभागो थियादीणं णवण्हं णोकसायाणं उदीरिजइ । सेसा उवरिल्ला |ण उदीरिज्वंति, देसविरयविरयाणं परिणामपञ्चइगो ॥५२॥ ___ (मलय०)-'देसविस्य'त्ति । देशविरतानां विरतानां च सुभगादेययशाकीयुच्चैर्गोत्राणामनुभागोदीरणा परिणामकृता । तथाहि| सुभगादिप्रतिपक्षभूतदुर्भगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते तस्यापि देशविरत्यादिगुणप्रभावतः सुभगादीनामेव प्रकृतीनामुदयपूर्वकमुदीरणा प्रवर्तत इति । तथा स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्याऽसंख्येयो भागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामप्रत्ययो वेदितव्यः । इदमुक्तं भवति-स्त्रीवेदादीनामतिजघन्यानुभागस्पर्धकादारभ्य क्रमेणासंख्येयो भागो देशविरतादीनामुदीरणायोग्यो गुणप्रत्ययो भवति, परस्त्वनुभागो नोदीरणामेति ॥५२।। ___ (उ०)-देशविरतानां विरतानां च सुभगादेययशःकीयुच्चैर्गोत्राणामनुभागोदीरणा गुणपरिणामकता। तथाहि-सुभगादिविरोधिदुर्भगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते, तस्यापि देशविरत्यादिगुणमहिम्ना सुभगादिप्रकृतीनामेवोदयपूर्वमुदीरणा प्रवर्तत इति । तथा 'थियाईणं' ति-स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्याऽतिजघन्यानुभागस्पर्धकादारभ्य, क्रमेणेत्यर्थः, असंख्येयो भागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामकृतो वेदितव्यः, परतस्त्वनुभागो नोदीरणामेति । पञ्चसंग्रह त्वेतेषां जघन्यानुभागस्पर्धकादारभ्यानन्ता भागा उदीरगायोग्या गुगपरिणामकृता उक्ताः, तथा च तद्गाथा-'"सुभगाइउच्चगोयं गुणपरिणामा उ देसमाईणं । अइहीणफडगाओ णतंसो णोकसायाणं" ॥५२॥
१ पञ्चसंग्रह उदीरणाकरण गा. ५१
Page #911
--------------------------------------------------------------------------
________________
अनुभागो
दीरणा
छातित्थयरं घाईणि य परिणाम पच्च(इ)याणि सेसाओ।भवपच्चइया पुव्वुत्ता वि य पुव्वुत्तसेसाणं ॥५३॥ कर्मप्रकृतिः
(०)-तित्थगरणाम पंचणाणावरण नवदंसणावरणं णोकसायाणं मोहणिज्ज पंचण्हं अंतराइयाणं एतेसिं ॥७२॥ एगूणचत्तालीसाए कम्माणं अणुभागुदीरणा परिणामपच्चईया तिरियमणुयाणं । परिणामो णाम अण्णहिभाव
| गमणं, गुणपच्चएणं अण्णहि भावे णिज्जंति । 'सेसाओ भवपञ्चइयातोत्ति-सेसाउ पगतीउ, कयरा ? भण्णइसातासातं, आउयचउक्क, गतिचउक्क, जाइपंचगं, उरालियसत्तगं, छसंघयणा, पढमवजा पंचसंठाणा, कक्खडं, गुरुगं, चत्तारि आणुपुब्वीउ, उवघायं, उस्सासं, आयावं, अपसथविहायगति, तसं, थावरं, बायरं, सुहुमं, | पज्जत्तगं, अपजत्तगं, साहारणं, दुभगं, दुस्सरं, अणादेज्जं, अजसं, जिम्मेणं, णीयागोयमिति एतासिं छप्पण्णाए पगतीणं अणुभागुदीरणा भवपचया। जं जस्स अत्थितं तस्स जोजेयव्वं । 'पुब्बुत्ता वि य पुवुत्तसेसाणं'ति-पुवुत्ता कम्मा, पुब्बुत्तसेसाणं ति-देवणेरइया, सभावसरीरिणो अपच्चइणो य-एतेसिं भवपच्चइयाणि चेव भवंति। तं जहाणवण्हं णोकसायाणं पच्छाणुपुब्बीए उक्कस्सगाउ अणुभागफडगाउ आढवेतु असंखेजा अणुभागभागा भवप चइयातो उदीरिज्जंति । वेउब्वियसत्तगं तेजइगसत्तगं पंचवण्णा दो गंधा पंच रसा सीउण्हणिद्धलुक्खा धिरा| थिर सुभासुभ अगुरुलहुगं च एताणि देवणेरइयाणं भवपञ्चइयाणि । समचउरंसं भवधारणिजसरीरे भवपच्चइयं । मउयलहुय-पराघायुज्जोव-पसत्थविहायगति-सुस्सर-पत्तेयसरीरणामाणं उत्तरवेउब्वियं मोत्तु सेसेसु भवपच्चइया अणुभागुदीरणा । सुभगआएजजसकित्तिउच्चागोयाणं अगुणपडिवण्णस्स भवपचइया अणुभाग
DPROADSSOCCASIONS
॥७२॥
Page #912
--------------------------------------------------------------------------
________________
CDSS
उदीरणा। सब्वेसिंघातिकम्माणं उदीरणा देवणेरइयाणं भवपच्चइया । पच्चयपरूवणा भणिया ॥५३॥
(मलय०)-'तित्थयत्ति-तीर्थकरं घातिकर्माणि च-पञ्चविधज्ञानावरगनवविधदर्शनावरणनोकषायवर्जमोहनीयपञ्चविधान्तरायरू| पाणि सर्वसंख्ययकोनचत्वारिंशत्प्रकृतयोऽनुभागोदीरणामधिकृत्य तियअनुष्याणां परिणामप्रत्ययाः। एतदुक्तं भवति-आसां प्रकृतीना. मनुभागोदीरणा तिर्थमनुष्याणां परिणामप्रत्यया भवति । परिणामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्चो मनुष्या वा गुगप्रत्ययेनान्यथा-IN) बद्धानामन्यथा परिणमय्यतासामुदीरणां कुर्वन्तीति। 'सेसा उत्ति-शेषाः प्रकृतयः, सातासातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपश्चकौदारिकसप्तकसंहननषदकप्रथमवर्जसंस्थानपञ्चककर्कशगुरुस्पर्शानुपूर्वीचतुष्टयोपघातातपोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरवादरमूक्ष्मप.
प्तिापर्याप्तसाधारणदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनीचैर्गोत्ररूपाः षट्पञ्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदि| तव्याः। एतासामनुभागोदीरणा भवप्रत्ययतो भवतीत्यर्थः । 'पुवुत्त' इत्यादि । पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां-प्रागुक्ततिर्यअनुप्यव्यतिरिक्तानां भवप्रत्ययाऽनुभागोदीरणा वेदितव्या । तथाहि-देवनारकैवतरहितैश्च तिर्यमनुष्यनवानां नोकषायाणां पश्चानुपूर्व्या, उत्कृष्टानुभागस्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा भवप्रत्ययादेवोदीर्यन्ते । तथा वैक्रियसप्तकतैजससप्तकवर्णपश्चकगन्धद्विकरसपश्चकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकृतीनां देवा नैरयिकाश्च भवप्रत्ययादनुभागोदीरणां कुर्वन्ति । तथा समचतुरस्र
संस्थानस्य भवधारणीये शरीरे वर्तमाना भवप्रत्ययादनुभागोदीरणां देवाः कुर्वन्ति । मृदुलघुपर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्ये४ कनाम्नामुत्तरवैक्रियशरीरिणं मुक्त्वा शेषाणां भवप्रत्ययादनुभागोदीरणा प्रवर्तते । सुभगादेययशःकी[ञ्चैर्गोत्राणामनुभागोदीरणा गुण
हीनस्य भवप्रत्ययादवसेया, गुणवतां तु गुणप्रत्यया। तथा सर्वेषां घातिकर्मणामनुभागोदीरणा भवप्रत्ययादेव देवनारकाणाम् ॥५३॥
Page #913
--------------------------------------------------------------------------
________________
अनुभागादीरणा
(उ०)-तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनोकषायवजमोहनीयपश्चविधान्तरायरूपाणि अनुभागोदी- कर्मप्रकृतिः रणामधिकृत्य तिर्यमनुष्याणां परिगामप्रत्ययानि । परिणामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्चो मनुष्या वा गुणप्रत्ययेनान्यथा बद्धा
अप्यन्यथा परिणमय्योदीरयन्तीत्येता एकोनचत्वारिंशत्प्रकृतय उदीरगायां गुणपरिगामप्रत्यया इति भावः । भवप्रत्यया आह-'सेसा ॥७३॥ ।
उ'इत्यादि-शेषाः प्रकृतयः सातासातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपश्चकौदारिकसप्तकसंहननषदकानाद्य संस्थानपञ्चककर्कशगुरुस्प१५ र्शानुपूर्वीचतुष्टयोपघातातपोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसाधारणदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनी
चैत्ररूपाः षट्पश्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः, एतासामनुभागोदीरणाया गुणप्रत्ययत्वाभावेन भवप्रत्ययत्वात् । तथा पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यङ्मनुष्यव्यतिरिक्तानां भवप्रत्ययोदीरणा ज्ञातव्याः । तथाहिदेवनारकैबतरहितैश्च तिर्यङ्मनुष्यनवानां नोकषायाणां पश्चानुपूर्व्या -उत्कृष्टानुभागस्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा उदीयन्ते भवप्रत्ययादेव । तथा वैक्रियसप्तकतैजससप्तकवर्णपञ्चकगन्धद्विकासपचकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकृतीनां देवा नारकाश्चानुभागं भवप्रत्ययादेवोदीरयन्ति । तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना देवा भवप्रत्ययादनु| भागोदीरणां कुर्वन्ति । मृदुलघुस्पर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनाम्नामुत्तरवैक्रियशरीरिणो विहाय शेषाणां भवप्रत्यया
दनुभागोदीरणा प्रवर्तते । सुभगादेययशाकीत्युच्चैर्गोत्राणामनुभागोदीरगा गुणहीनस्य भवप्रत्यया, गुणवतां तु गुणप्रत्यया । तथा - सर्वेषां घातिकर्मणामनुभागोदीरणा देवनारकागां भवप्रत्यया । शेषभावना तु सुगमेति । पञ्चसंग्रह त्वेवमुक्तम्-'जा जम्मि भरे णियमा
उदीरए ताओ भवणिमित्ताओ । परिणामपच्चयाओ सेसाओ सईससब्वत्थ ॥ (उ० क० ५२) अस्या अर्थ:-या प्रकृतीयस्मिन् भवे नियमा
CARROSCGOOG
॥७३॥
Page #914
--------------------------------------------------------------------------
________________
SECONDEEDSIC
त-निश्चयेनोदीरयन्ति ता भवनिमित्ता-भवप्रत्ययोदीरणा इति भावः। तत्र नरकमवप्रत्यया नरकत्रिकस्योदीरगा, देवभवप्रत्यया देव. | त्रिकस्य, तिर्यग्भवप्रत्यया तिर्यत्रिकाद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातयनाम्नां, मनुष्यभवप्रत्यया मनुष्यत्रिकस्य । शेषा एता
भ्यो विंशतिप्रकृतिभ्यो व्यतिरिक्ताः परिणामप्रत्ययोदीरणाः । ताश्च ध्रुवोदया एव, यतः सती विद्यमाना सोदीरणा सर्वेषु भवेषु, | सा चैतांसामुदीरणा निर्गुणपरिणामा द्रष्टव्येति । न चैतदपि विरुद्धं, विपक्षाभेदेनेथमप्युक्तेयुक्तत्वादिति । किं च सर्वा अपि प्रकृतयो यथायोगं भव एवोदीर्यन्ते, तिर्यग्गतियोग्यास्तिर्यग्भवे, मनुष्यगतियोग्या मनुष्यभवे, नरकगतियोग्या नरकभवे, देवगतियोग्याश्च देवभवे इत्यतः सर्वा अपि भवप्रत्ययोदीरणा । यद्वा सर्वा अपि प्रकृतीस्तत्तत्परिणामवशेन प्रभूतरसाः सतीरल्परसाः कृत्वाऽल्परसाश्च अनुभागोदीरणायां प्रत्ययप्ररूपणा।
सतीः प्रभूतरसाः कृत्वोदीरयन्ति सर्वेऽपि जीवा इति
सर्वा अपि प्रकृतयः परिणामप्रत्ययोदीरणा वेदितप्रत्ययः (तस्य भेदस्थापना)
व्याः। उक्तं च-'भवपच्चइया सव्वा तहेव परिणाम( सकाषायिकोऽकाषायिको वा )
पच्चइया' तस्मादत्र विचित्रोक्तौ विवक्षाभेद एव
शरणमिति भावनीयम् ॥५३॥ परिणामकृतः
भवकृतः
सगुणपरिणामप्रत्ययः
निर्गुणपरिणामप्रत्ययः
Page #915
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७४॥
| वै०७-०७-वर्ण ५-रस ५ स्नि०-उष्ण- नतिरश्चाम् गुणपरिणामप्रत्यया (देवना- वै० सप्तकं गुणसमुत्थलन्धिप्रत्ययं । शेषारुक्ष-शीत-स्थि०-अस्थि०-शुभ-अशुभ- रकाणाम् भवप्रत्ययापि)
स्त्वन्यथाऽन्यथाविपरिणमय्योदीर्यन्ते इति । अगु०-गंध २ (३५) समच०-मृदु-लघु-परा०-उद्योत-सुखग०- तनुपरिणामप्रत्यया
उत्तरदेहे क्रियमाणे बलादेवोदीर्यन्त इति । सुस्वर-प्रत्येकानाम् (८)
(मूलदेहिनाम् भवप्रत्ययापि ) आहारकसप्तकस्य केवलगुणपरिणामप्रत्यया
गुणोत्थलब्धिप्रत्ययत्वात् । सुभग-आदेय-यश-उच्चैर्गोत्राणाम् (४) गुणपरिणामप्रत्यया
देशविरतादिभिर्दुर्भगाादयं निरुध्योदी(भवप्रत्ययाऽपि अविरतानाम्)
धन्ते इति । ९ नोकषायाणाम्
प्रथमोऽसंख्येयभागः' गुणप० प्र० देशसर्पविरतानां पतदेवोदीरणायामाया(शेषो भ० प्र० अविरतानाम् )
न्तीति। जिन-घातिनीनाम् ३८ नृतिरश्वाम् गुणप० प्र०
अन्यथापरिणमय्योदीर्यन्ते इति । (देवनारकाणां भ० प्र०) | शेष ५६ नाम् भवप्रत्ययाः
गुणप्रत्ययाभावत्वात् । विशेषः-स्वस्वभवेऽवश्योदयवतीप्रकृतयः याः ताः भवप्रत्ययापि। १ पञ्चसंग्रहे " अनंतमो भाग" इति ।
||७४||
Page #916
--------------------------------------------------------------------------
________________
इदाणिं सादि अणादि परूवणा । सा दुविहा- मूलपगडीण उत्तरपयडीण य । तत्थ मूलपगईणं भण्णइघाण अजहन्ना दोहमणुक्कोसिया य तिविहाओ । वेयणिएणुक्कोसा अजहन्ना मोहणीए उ ॥ ५४ ॥ साइअणाई धुवा अधुवाय तस्सेसगा य दुविगप्पा । आउस्स साइ अधुवा सव्वविगप्पा उ विन्नेया ॥५५॥
( ० ) - 'घातीणं अजहरण' त्ति। मोहणिज्जवजाणं तिण्हं घातीकम्माणं अजहण्णा अणुभागउदीरणा अणादिया धुवअधुवा तिविहा । कहं ? भण्णइ तिन्हं घातीकम्माणं जहण्णा अणुभागउदीरणा खीणकसायरस समयाव लियाए सेसाए भवति । सा य सादि य अधुवा । तं मोत्तृण सेसा सव्वा अजहण्णा । तीसे आदी णत्थि, धुवउदीरणत्ताए, धुवाधुवा पुत्रवत्ता । 'दोण्हमणुक्कोसियाओ तिविहाओ' त्ति दोन्हं णामगोयाणं अणुक्कसिया अणुभागुदीरणा अणादियादि तिहा । कहं ? भण्णइ - णामगोयाणं उक्कस्साणुभागउदीरणा सजोगिकेवलिस्स अंते, सा य सातिया अधुवा । तं मोत्तु सेसा अणुक्कसा । अणुक्कस्साए आदी णत्थि, धुवउदीरणत्ताउ, धुवाधुवा पुत्ता। 'वेयणिएणुक्कस्सा अजहण्णा मोहणीए उ सादिअणादि धुवा अधुवा य'त्ति-वेयणीए अणुकसा अणुभागउदीरणा सादियादि चउव्विहा । कहं ? भण्णइ - वेयणियस्स सुहुमरागउवसामगेण बद्धं सम्बद्धसिद्धे देवत्ते सातं तस्स देवो होतउक्कोसं अणुभागं उदीरेइ । सा य सादि य अधुवा । तं मोत्तूर्ण सेसा अणुक्कस्सा । अपमतभावं पडिवण्णस्स उदीरणा णत्थि, ततो परिवडमाणो अणुक्कोसं अणुभागुदीरणं सातियं उदीरेह । अपमत्त
Page #917
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागो
दीरणा
७५||
DOORDIYOIDADIONEERICSD
भावं अपत्तपुवस्स अणादिया। धुवाधुवा पुखुत्ता। 'अजहण्णा मोहणीए'त्ति-मोहणिजस्स अजहण्णा अणुभागउदीरणा सादियादि चउब्बिहा । कहं ? भण्णइ-मोहणिजस्स जहण्णा अणुभागुदीरणा खवगस्स चरिमाए उदीरणाए भवति । सा य सादिया अधुवा। तं मोतुं सेसा अजहण्णा। उवसंतभावं पडिवंतस्साणुभागुदीरणा णत्थि । ततो परिवडमाणस्स अजहण्णा सादिया अणुभागुदीरणा । तं ठाणमपत्तपुवस्स अणादिया अजहण्णा, धुवाधुवा पुवुत्ता। 'तस्सेसगाउ दुविकप्पत्ति। तेसिं चउण्हंघातिकम्माणं सेसगा भंगा उक्कोसाणुक्कोसाजहन्ना सादिगा अधुवा । कहं ? भण्णइ-एतेसिं उक्कोस्साणुक्कोसा य अणुभागुदीरणा मिच्छद्दिठिम्मि लब्भति तम्हा साति य अधुवा । जहण्णगउदीरणाए पुब्वभणियं कारणं । णामगोयवेयणीयाणं जहण्णाजहण्णा उक्कोसा य सादिया अधुवा । कहं ? भण्णइ-जहण्णाजहण्णा मिच्छद्दिहिम्मि लम्भतित्ति काउं, उक्कोसस्स पुश्वभणियं । 'आउगस्स सादिगअधुवा सव्वविगप्पा उ विण्णेय'त्ति । आउगस्स सादियअधुवातो उक्कोसाणुक्कोसाजहण्णाअजहण्णातो अणुभागोदीरणातो अधुवोदीरणात्तातो ॥५४-५५।।
(मलय०)-तदेवं कृता प्रत्ययप्ररूपणा । सम्प्रति साद्यनादिप्ररूपणा कर्तव्या। सा च द्विधा-मूलप्रकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वन्नाह-'घाईगंति। मोहनीयवर्जानां त्रयाणां घातिकर्मणामजघन्याग्नुभागोदीरणा विधात्रिप्रकारा । तद्यथा-अनादिर्धवाऽधुवा च । तथाहि-एषां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागोदीरणा । सा |च सादिरध्रुवाच । शेषकालं त्वजघन्या, सा चानादिध्रुवोदीरणत्वात् । धुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानु
॥१५॥
Page #918
--------------------------------------------------------------------------
________________
EEDICINEMY
|| भागोदीरणा त्रिधा । तद्यथा-अनादिधुंवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरणा सयोगिकेवलिनि । सा च सादिरध्रुवा च । शेष
कालं त्वनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा चतु
प्रकारा । तद्यथा-सादिरनादिरधुवा ध्रुवा च । तथाहि-उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सातवेदनीयं तस्य सर्वार्थसिद्धि | संप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चाप्रमत्तगुणस्थानकादौ न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायस्य आपकस्य समयाधिकावलिकाशेषायां स्थितौ भवति, सा च सादिः । तदनन्तरसमये चाभावादधुवा ।
शेषकालं त्वजघन्या । सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुन१२ रनादिः, ध्रुवाधुवे पूर्ववत् । 'तस्सेसगा य दुविगप्पति-तच्छेषा उक्तव्यतिरिक्ता विकल्पाः द्विविकल्पा-द्विपकारा ज्ञातव्याः। तद्यथा
सादयोऽध्रुवाश्च । तथाहि-चतुर्णा घातिकर्मणामुत्कृष्टाऽनुत्कृष्टा चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण प्राप्यते, ततो दे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । तथा नामगोत्रवेदनीयानां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण लभ्यते । ततो व अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता। आयुषां तु सर्वेपि विकल्पाः सायधुवाः । सा च साद्यधुवताऽध्रुवोदीरणत्वादवसेया । | (उ०)-तदेवं कृता प्रत्ययप्ररूपणा, अथ साधनादिपरूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वनाह-मोहनीयरहितानां त्रयाणां घातिकर्मगामजघन्यानुभागोदीरणा त्रिविधा-अनादिर्बुवाऽध्रुवा चेति । एषां हि क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागोदीरणा भवति, सा च सादिरध्रुवा च । शेषकालं त्वजघन्या
DISADSOD
ब
Page #919
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः)
॥७६॥
सा चानादिधुवोदीरणेति कृत्वा, ध्रुबाऽधुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानुभागोदीरणा त्रिविधा - अनादिर्भुवाऽध्रुवा | चेति । अनयोर्द्युत्कृष्टानुभागोदीरणा सयोगिकेवलिनि, सा च सादिरधुवा च शेषकालं त्वनुत्कृष्टा, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्राग्वत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा सादिरनादिरध्रुवा ध्रुवा च । तथाहि -उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सात वेदनीयं तस्य सर्वार्थसिद्धविमानप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चाप्रमत्तगुणस्थानादौ न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवे प्राग्वत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायक्षपकस्य समयाधिकावलिकाशेषायां स्थितौ, सा च सादिः, तदनन्तरसमये चाभावादधुवा, शेषकालं चाजघन्या, सा चोपशान्तमोहगुणस्थाने न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानम प्राप्तस्यानादिः, ध्रुवाधुवे प्राग्वत् । तच्छेषा उक्तव्यतिरिक्ता भेदाः सादयोऽधुवाश्चेति द्विविकल्पाः । तथाहि चतुर्णां घातिकर्मणामुत्कृष्टानुत्कृष्टे अनुभागोदीरणे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे, जघन्या चाजघन्यावसरे एव भाविता । तथा नामगोत्र वेदनीयानां जघन्याजघन्ये अनुभागोदीरणे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात् साद्यध्रुवे, उत्कृष्टा चानुत्कृष्टावसरे एव भाविता । आयुषां तु सर्वेऽपि विकल्पा अध्रुवोदीरणत्वादेव सायवाः ॥५४-५५।।
इदाणिं उत्तरपगतीण सादियअणादियपरूवणा भण्णइ
मउलहुगाणुक्कोसा चउव्विहा तिण्हमवि य अजहन्ना । णाइगधुवा य अधुवा वीसाए होयणुक्कोसा ॥ ५६ ॥
अनुभागोदीरणा
11-9811
Page #920
--------------------------------------------------------------------------
________________
ॐOORDARRORS
तेवीसाएँ अजहण्णा विय एयासि सेसगविगप्पा । सव्वविगप्पा सेसाण वावि अधुवा यसाईय ॥५७॥
(चू०)-'मउलहुगाणुक्कोसा चउविह'त्ति-मउयलहुयाणं अणुक्कोसा अणुभागउदीरणा सादियादि | | चउव्विहा । कहं ? भण्णइ-आहारसंजयस्स एतेसिं दोण्हं उक्कोसाणुभागउदीरणा, सा य सादियअधुवा । |तं मोतुणं सेसा अणुक्कोसा अणुभागोदीरणा। सो चेव आहारसंजतो ततो परिवडमाणो अणुक्कोसस्स सादिया | अणुभागउदीरणा, तं ठाणमपत्तपुवस्स अणादिया । धुवाअधुवा पुवुत्ता। 'तिण्हमवि य अजहन्न'त्ति-मिच्छत्तगुरुकक्खडाणं अजहण्णा अणुभागुदीरणा सादियादि चउठिवहा । कहं ? भण्णइ-मिच्छत्तस्स से काले सम्मतं ससंजमं पडिवजंतस्स जहणिया अणुभागउदीरणा । सा य सादिया अधुवा । तं मोत्तूणं सेसा अजहण्णा | अणुभागुदीरणा । सो चेव सम्मत्ताओ परिवडमाणो पुणो मिच्छत्तं उदीरेति तस्स अजहण्णा अणुभागउदीरणा सादिया, तं ठाणमपत्तपुवस्स अणादिया, धुवाधुवा पुवुत्ता । कक्वडगुरुगाणं जहण्णा अणुभागउदीरणा केवलिस्स समुग्धायातो णियत्तमाणस्स मंथे भवति । सा य सादिय अधुवा। मंथाउ परिवडमाणस्स | अजहन्ना सातिया, तं ठाणमपत्तपुवस्स अणादिया, धुवाधुवापुवुत्ता। 'णाइय धुवा य अधुवा वीसाए
होयणुक्कोस'त्ति-तेजइगसत्तगं, सुभवण्णेक्कारसगं मउयलहुयवज्जं, अगुरूलहुगं, थिरसुभणिमेणमिति, हा एतासि वीसाए पगईणं अणुक्कसा अणुभागउदीरणा तिविहा-अणाइया धुव अधुवा । कहं ? भण्णइ-एयासिं उक्कोसिया अणुभागउदीरणा सजोगिकेवलिस्स अंते, सा य साइ अधुवा । तं मोत्तणं सेसा अणुक्कोसा
k
Page #921
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७७॥
FaceDeks
अणुभागोदीरणा, तीसे आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुबुत्ता। 'तेवीसाए अजहण्णा वियत्ति । पंचणाणावरण चउर्दसणावरण कक्खडगुरुवज्जं कुवण्णणवगं अथिर असुभ पंच अंतराइयमिति एयासिं तेवीसाए पगईणं अजहण्णा अणुभागुदीरणा अणाइयधुवाअधुवा । कहं ? भण्णइ-अप्पप्पणो उदीरणंते | एतासिं जहण्णाणुभागउदीरणा होति । सा य सादिया अधुवा । तं मोत्तुणं सेसा अजहण्णाणुभाग
उदीरणा । तीसे आदि णथि धुवउदीरणत्ताउ, धुवाधुवा पुवुत्ता । 'एयासि सेसविगप्पा सव्वविग|प्पा सेसाण वा वि अधुवा य साईयत्ति । एयासिं ति-भणियाणं सेमविगप्पत्ति-अभणियविगप्पा, मउग| लहुगवीसाए कम्माणं जहण्णाजहण्णउक्कोसा अणुभागउदीरणा सादिय अधुवा, कहं ? भण्णइ-एतासिं जहण्णाजहण्णअणुभागउदीरणा मिच्छादिष्टिम्मि लब्भतित्ति काउं सादियअधुवा, उक्कोसाणुभागउदीरणाए कारणं भणियं । मिच्छत्तकक्खडगुरुगतेवीसाए य कम्मपगडीणं उक्कोसाणुक्कोसजहण्णा अणुभागउदीरणा सादिय अधुवा । कहं ? भण्णइ-एयासिं उक्कोसाणुक्कोसा अणुभागउदीरणा मिच्छादिहिम्मि लम्भति, असु-| |भकमाणित्ति काउं, तम्हा सादियअधुवा । जहण्णाणुभागउदीरणाए कारणं भणियं । 'सव्वविगप्पा सेसाण | वावित्ति-सव्वविगप्पा इति उक्कोसाणुक्कोसजहण्णाजहण्णअणुभागउदीरणाविगप्पा, सेसाणंति दसुत्तर-| पगतिसयस्स सादियअधुवा एव, अधुवोदयत्ताउ ॥५६-५७।। (मलय०)-तदेवं कृता मूलप्रकृतिविषया साधनादिरूपणा | सम्पत्युत्तरपकृतिविषयां तां चिकीर्षुराह-मृदुलघुस्पशयोरनुत्कृष्टा
॥७७॥
Page #922
--------------------------------------------------------------------------
________________
1
DOORSEECDROMGORG
ऽनुभागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्धवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरगा आहारकशरीरस्थस्य संयतस्य | भवति । सा च सादिरधुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः । | ध्रुवाधुवे पूर्ववत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुभागोदीरणा चतुर्विधा । तद्यथा-मादिरनादिधुवावा च । तत्र | सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जन्तोमिथ्यात्वस्य जघन्यानुभागोदीरगा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यज-2 घन्या । सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । कर्कशगुरुस्पर्श योजघन्यानुभागोदीरणा केवलिसमुद्घातान्निवर्तमानस्य षष्ठसमये भवति । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यजघन्या । सापि केवलिसमुद्घातानिवर्तमानस्य सप्तमसमये भवन्ती सादिः ध्रुवाधुवे पूर्ववत् । तथा तैजससप्तकमृदुलघुवजशुभवर्गाद्येकादशकागुरुलघुस्थिरशुभनिर्माणनाम्नां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणा त्रिधा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टानु| भागोदीरणा सयोगिकेवलिचरमसमये । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा पञ्चवि
धज्ञानावरणचक्षुरचक्षुखधिकेवलदर्शनावरणकृष्णनीलदुरभिगन्धतिक्तकटुरूक्षशीतास्थिराशुभपञ्चविधान्तरायरूपाणां त्रयोविंशतिप्रकृती| नामजघन्यानुभागोदीरणा त्रिधा । तद्यथा-अनादिधुवाऽधुवा च । तथाहि-एतासां वस्त्रोदीरगापर्यवसाने जघन्यानुभागोदीरणा। सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या। सा चानादिः, ध्रुवोदीरणत्वात् । धुवाध्रुवे पूर्ववत् । 'एयासि'इत्यादि । एतासां पूर्वोक्तानां प्रकृतीनां शेषविकल्पा-उक्तव्यतिरिक्ता विकल्पाः मृदुलघुविंशतीनां जघन्याजघन्योत्कृष्टाः, मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाश्च भवन्ति । तथाहि-मृदुलघुविंशतीनां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यापण लभ्यते ।
Page #923
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७८॥
अध्रुवः
मूलप्रकृतेरनुभागोदीरणायाः साद्यादिभङ्गयन्त्रम् अजघन्यः
जघन्यः
अनुत्कृष्टः प्रकृतयः
सादिः | अधुवः अना० धु० सादिः | अधु० | सादिः | अधु० अना० ४०| सादिः । | (मूलप्रकृतिषु)
| परावृत्ति
भावा- अभ०१२मे गुणस्थानत्वात शान०-दर्श वि०
परावृत्तिनाम्
| त्वात् परावृ०
त्वात्
परावृ० परावृत्तित्वा- परावृ० नामगोपाल परावृत्तित्वान्मि- परा०
आदेर
भन्याथ्याशि
सादिमिथ्या० मिथ्यादृशि मिथ्या०
भावा- अभ० १३ मे |
नाम् अप्रमत्तादिः .
साध. | वेदनीयस्य
२०मबद्धस " तः पतताम
र्वार्थसुरा" नाम
णाम् । मोहनीयस्य | ११तः पतिता- भव्या
मयादन
परावृत्तिनाम् (१०मे) नाम्
परावृ०
भव्या- सादर
वा: अभ०१२मे गुणस्थाले सादि
EGARGADARSHRESS
स्वात्
ADDRESS
प्राप्ता-"
सादिस
साद्यप्राप्ता
व्या नाम
अभ-क्षपकानां
परावृत्ति परावृ० स्वात्
..
तरं
त्वात्
आयुषः
अध्रुवत्वात्
अधु०
-
-
अध्रुवत्वात् अ५० | अध्वत्वात् अधु० -
- अध्रुवरवात् अधु०
॥७८॥
Page #924
--------------------------------------------------------------------------
________________
| अभ- आहारकदेहस्थमुनी
र सादि | नाम्
। त्वान् परावृत्तिवापरावृत्तिध्याशि
त्वात्
ISROC
परावृत्तिः परावृ
PRODOORSADARRIAG"
| (उत्तरप्रक्रतिषु) | परावृत्तित्वान्मि- परावृ०
| आहारक
परावृत्तित्वा- परावृ० मृदु-लघ्वोः | ध्यादृशि मिथ्या०
देहोपसह- भव्यानां मिथ्यादशि मिथ्या०
सम्यसयमो मिथ्यात्वस्य । सम्यक्त्वतः भव्यानां प्राप्ता अभ- युगपत्प्रतिपि- सादि
| त्वात् मि पतितानाम् व्यानां त्सोः (समय- त्वात्
मिथ्या
च्याशि मात्रत्वात्)
समुद्घातस्य गुरु-कर्कशयोः | समुद्घातस्य ७ मे समये
षष्ठे समये ते ७-सुवर्ण ९-- अगु०-स्थि०-शुभ-परा जापरावृत्तित्वान्मि- परावृ०
परावृत्तित्वा- परावृ० ध्यादशि मिथ्या
भव्यानां |निर्माणानां (२०)
मिथ्यादृशि मिथ्या० शा०५-द०४ वि०५
अभ.
परावृत्ति कुवर्ण०७ अस्थिरा
व्या- | स्वोदीरणान्ते
वापरावृ० नाम् | शुभानाम् (२३)।
थ्याशि - अध्रुवोदीरण- अध्वो- | अध्रुवोदीरण- अध्यो- | अध्रुवोदी- अधुवोस त्वात् दी.
| त्वात् दी० रणत्वात् दी०
स्वात् मिमिध्या
विच्छे१३मान्ते
दत्त्वात् परावृत्तित्वात् मि
परावृ०
मिथ्या० थ्याशि अध्रुवोदी- अधुवोरणत्वात्
ODSOTIC
... "समयाधिकावलिकाशेषे" इति संज्ञासूचकम्
Page #925
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७९॥
DESCADDREDS
| ततो द्वे अपि साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । तथा कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुत्कृष्टानुत्कृष्टा चानुभागोदीरणा मिथ्या-||
दीरणा | दृष्टो पर्यायेण लभ्यते, अशुभप्रकृतित्वात् । ततो द्वे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । शेपाणामुक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्ट जघन्याजघन्यरूपाः सादयोऽध्रुवावावगन्तव्याः । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥५६-५७।। _(उ०)--तदेवं कृता मूलप्रकृतिविषिया साद्यादिप्ररूपणा, अथोत्तरप्रकृतिविषयां तामाह-मृदुलघुस्पर्शयोरनुत्कृष्टानुभागोदीरणा चतु| विधा-सादिरनादिधुंवाऽधुवा चेति । अनयोर्युत्कृष्टानुभागोदीरणाऽऽहारकशरीरस्थस्य मुनेर्भवति, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तास्यानादिः, धुवाध्रुवे प्राग्वत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशा| नामजघन्यानुभागोदीरणाऽपि चतुर्विधा सादिरनादिवाऽध्रुवा चेति । तत्र सम्यक्त्वसंयमौ युगत्प्रतिपित्सोमिथ्यात्वस्य जघन्यानुभागोदीरणा, सा च साद्यध्रुवा समयमात्रत्वात् , ततोऽन्या सर्वाऽप्यजघन्या, सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रवे प्राग्वत् । कर्कशगुरुस्पर्शयोजघन्यानुभागोदीरणा केवलिसमुद्घातानिवर्तमानस्य षष्ठममये भवति, सा चैकसामयिकी| ति साद्यध्रुवा । ततोऽन्या सर्वाप्यजघन्या । साऽपि केवलिसमुद्घातान्निवर्तमानस्य सप्तमे समये भवन्ती सादिः, तत्स्थानमप्राप्तस्या
॥७९॥ नादिः, ध्रुवाधृवे प्राग्वत् । तथा तेजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणलक्षगानां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणाऽनादिधुवाऽध्रुवा चेति त्रिविधा । यत एतासामुत्कृष्टानुभागोदीरणा सयोगिकेवलिचरमसमये, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिर्धवोदीरगत्वात् , धुवाधुवे प्राग्वदिति । तथा त्रयोविंशतिप्रकृतीनां ज्ञानावरणपश्चकदर्शनावरणचतुष्ककृष्णनीलदुरभिगन्ध
Page #926
--------------------------------------------------------------------------
________________
तिक्तकटुरुक्षशीतास्थिराशुभान्तरायपश्चकरूपागामजघन्यानुभागोदीरणाऽप्यनादिध्रुवाध्रुवभेदेन त्रिधा । यत आसां स्वस्वोदीरणान्ते | जघन्यानुभागोदीरणा, सा च साद्यध्रुवा, ततोऽन्या सर्वाप्यजघन्या, सा चानादिध्रुवोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । एतासामुक्तप्रकतीनां शेषविकल्पा मृदुलघुविंशतीनां जघन्याजघन्योत्कृष्टा मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाश्च भवन्ति । तथाहि-मृदुलघुविंशतीनां जघन्याजघन्ये अनुभागोदीरणे, कर्कशगुरुमिथ्यात्वत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे । उत्कृष्टा जघन्या च क्रमादुभयविषया पागेव भाविता। शेषाणामुक्तव्यतिरिक्तानां दशोत्तरशतसं. ख्यानां सर्वेऽपि विकल्या उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपा अध्रुवोदयत्वादेव साद्यधुवाः ॥५६-५७॥
भणिया सादिअणादिपरूवणा, इयाणि उदीरणासाभित्तं भण्णइ । सा दुविहा-उक्कोसिया, जहणियाय। तत्थ पुवं तावुक्कोसउदीरणासामित्तं भण्णइ* दाणाइअचक्खूणं जिट्ठा आइम्मि हीणलद्धिस्स । सुहुमस्स चक्खुणो पुण तेइंदिय सव्वपज्जत्ते ॥५८॥
(चू०)-'दाणादित्ति। पंचण्हं अंतराइयाणं अचक्खुदंसणस्स य जेट्टत्ति-उक्कस्सा अणुभागउदीरणा 'हीण. लद्धिस्स सुहमस्सत्ति-दाणाइलद्धिओ अचक्खुदंसणविण्णाणलद्धी य जस्स अचंतहीणा तस्स सुहमस्स 'आइमित्ति-पढमसमए वदृमाणस्स एतेसिं छहं कम्माणं उक्कोसिया अणुभागउदीरणा भवइ । 'चक्खुणो पुण) ५ तेइंदियसव्वपजत्ते'-चक्खुदंसणावरणस्स उक्कोसिया अणुभागउदीरणा तेइंदियस्स सव्वाहिं पज्जत्तीहिं पन्नछत्तस्स पजत्तिचरिमसमए होइ, जं लन्भमाणं न लब्भति तं वड्डेणं दोसेणं भवतित्ति काउं ॥२८॥
TASSASAGA SOGA
Page #927
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८ ॥
(मलय०)-कृता साधनादिप्ररूपणा । सम्मति स्वामित्वमभिधातव्यम् । तच्च द्विधा-उत्कृष्टोदीरणाविषयं, जघन्योदीरणाविषयं च । | तत्र प्रथमत उत्कृष्टोदीरणाविषयं स्वामित्वमाह-'दाणाइति । सूक्ष्मस्य-मूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शन-16/अनुभागो| विज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्य पञ्चविधान्तरायाचक्षुदर्शनावरणरूपाणां पण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । |
दीरणा तथा त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुभागोदीरणा ॥२८॥
(उ०)-कृता साधनादिप्ररूपणा, अथ स्वामित्वं वक्तव्यं, तच्च द्विधा-उत्कृष्टोदीरणाविषयं, जघन्योदीरणाविषयं च । तत्राद्यस्वामित्वमाह-सूक्ष्मस्य सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्यान्तरायपश्चकाचक्षुर्दर्शनावरणरूपाणां पण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । चक्षुर्दर्शनावरणस्य पुनस्त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये उत्कृष्टानुभागोदीरणा, दानान्तरायादिकृतलब्ध्यपकर्षस्य चक्षुर्दर्शनावरणकृतलब्धिप्रतिबन्धस्य च परमकाष्ठायाः प्रतिनियतसमय एव संभवात्तदुपादानम् ॥५८।। निदाइपंचगस्स यमज्झिमपरिणामसंकिलिस्त । अपुमादिअसायाणं निरए जेट्राठिइसमत्ते ॥५९॥ (चू०)-णिद्दाइपणगाणं मज्झिमपरिणामस्स-तप्पाउगसंकिलिट्ठस्स सव्वाहिं पजत्तीहिं पजत्तस्स उक्कोसिया अणुभागउदीरणा भवति । अचंतविसुद्धसंकिलिलुमि उदयो णत्धित्ति काउं मज्झिमपरिणामगहणं । 'अपुमाइ असाताणं'ति-णपुंसकवेयअरइसोयभयदुर्गच्छाणं असातस्स य नेरइओ उक्कोसद्वितीओ सव्वाहिं पज्जत्तीहिं पजत्तो सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो । 'समत्तोत्ति-पज्जत्तगो ॥५॥
SGHODERIOTS
॥८
॥
Page #928
--------------------------------------------------------------------------
________________
5a5
(मलय०) --'निदाइ'ति । मध्यमपरिणामस्य तत्यायोग्यसंक्लेशयुक्तस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानु| भागोदीरणा, अत्यन्तविशुद्धस्यात्यन्तसंक्लिष्टस्य वा निद्रापञ्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिणामग्रहणम् । तथाऽपुमादीनांनपुंसक वेदादीनां नपुंसक वेदारतिशोकभयजुगुप्सानामयातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः - उत्कृष्टस्थितिकः समाप्तः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वसंक्लिष्टो वेदितव्यः ||५९||
( उ० ) – मध्यमपरिणामस्य तत्प्रायोग्य संक्लेशवतः सर्वपर्याप्तिपर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानुभागोदीरणा, अतिविशुद्धस्यातिसं| क्लिष्टस्य वा निद्रापञ्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिणामग्रहणम् । तथाऽपुमादीनां नपुंसक वेदादीनां नपुंसकवेदारतिशोकभयजुगुप्सानाम सातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः- उत्कृष्टायुष्कः समाप्तः - सर्वपर्याप्तिपर्याप्तः सर्वसंक्किष्टो
ज्ञातव्यः ॥५९॥
पंचिंदियतस बायर पज्जत्तगसायसुरसरगईणं । वेउव्वुस्सासाणं देवो जेट्ठट्टिइसमत्तो ॥ ६०॥
(चू० ) - पंचिंदियजातित सबादरपजत्तगसाय सुस्सर देवगतिवेउच्चियसत्तगउस्सा सणामाणं देवो तेत्तीससा - | गरोवमठितिगो सव्वाहिं पज्जत्तीहिं पज्जत्तो सव्वविसुद्धो एतेसिं पण्णरसण्हं कम्माणं उक्कोसाणुभाग उदीरगो । ( मलय ० ) - 'पंचिदियति । देवो ज्येष्ठस्थितिकः- उत्कृष्टस्थितिकत्रयस्त्रिंशत्सागरोपमस्थितिकः समाप्तः - सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पञ्चेन्द्रियजातित्र सबादरपर्याप्त सातवे दनी यसुस्वर देवगतिवैक्रि यसप्तकोच्छ्वासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ||६||
Page #929
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८१॥
अनुभागोदीरणा
(उ०)-देवो ज्येष्ठस्थितिकस्त्रयस्त्रिंशत्मागरोपमायुः समाप्तः-सर्वपर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पञ्चन्द्रियजातित्रसबादरपर्यासातवेदनीयसुस्वरदेवगतिवक्रियसप्तकोवासरूपाणां पश्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥६॥ सम्मत्तमीसगाणं से काले गहिहिइत्ति मिच्छत्तं । हासरइणं सहस्सारगस्स पज्जत्तदेवस्स ॥६१॥
(चू०)-सम्मत्तमीसगाणं से काले गहिहित्ती-बीतियसमए मिच्छत्तं जाहितित्ति सब्वसंकिलिट्ठो तंमि समए उक्कोसाणुभागउदीरगो। 'हासरतीणं सहस्सारगस्स पज्जत्तदेवस्स-हासरतीणं सहस्सारगो देवो सब्वाहि पज्जत्तीहिं पजत्तो उक्कोसाणुभागउदीरगो ॥६॥
(मलय०)-'सम्मत्त'ति । योऽनन्तरे समये मिथ्यात्वं गृहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंभवमदये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६॥
(उ०)--'से काले' त्ति-अनन्तरसमये यो मिथ्यात्वं ग्रहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्पअिध्यात्वयोर्यथासंभवमुइये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६१।। गइहुंडुवघायाणि?खगइनीयाण दुहचउक्कस्स । निरउक्कस्स समते असमत्ताए नरस्सन्ते ॥६२॥ (चू०)-णिरयगतिहुण्डसंठाणउवघायअपसत्यविहायगतिणीयागोय, 'दुहगचउक्कस्स'त्ति-दुभगदृस्सरअणाएजअजसाणं, 'निरउक्कस्स समत्तोत्ति-णेरइओ उक्कोसठितीए वट्टमाणो सवाहिं पजत्तिहिं पज्जत्ततो सव्व
॥८
॥
Page #930
--------------------------------------------------------------------------
________________
| संकिलिट्ठो एतेसिं णववहं कम्माणं उक्कोसाणुभागउदीरतो। 'असमत्ताए णरस्संते' त्ति-अपजत्तगणामाए मणुस्सो अपजत्तगो चरिमसमए वहमाणो सव्वसंकिलिट्टो उक्कोसाणुभागुदीरतो, सणिपंचिदियतिरियअपज्जत्तगातो मणुस्सो संकिलिद्वयरो लब्भतित्ति काउं ॥ ६२ ॥
(मलय०)—'गइ’त्ति । नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुंड संस्थानो पघाताप्रशस्त विहायोगतिनीचैर्गोत्राणां 'दुहचउकस्स' ति-दुर्भगचतुष्कस्य दुर्भगदुः स्वरानादेयायशः कीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथाऽपर्याप्त कनाम्नो मनुष्योऽपर्याप्त चरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानु भागोदीरणास्वामी । संज्ञितिर्यक्पञ्चेन्द्रियादपर्याप्तान्मनुष्योऽपर्याप्तोऽतिसंक्लिष्टतर इति मनुष्यग्रहणम् ||६२||
(उ०) — नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुण्ड संस्थानो पघाताप्रशस्तविहायोगतिनीचैर्गोत्राणां 'दुहचउककस्स' त्ति-दुर्भगचतुष्कस्य- दुर्भगदुःख रानादेयायशः कीर्तिरूपस्य सर्वसंरूपया नवानां प्रकृतीनामुत्कृष्टानुभागो दीरणास्वामी । तथाऽपर्याप्तकनाम्नो मनुष्योऽपर्याप्तथरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी । अपर्याप्तकसंज्ञितिर्यपञ्चेन्द्रियादपर्याप्त मनुष्योऽतिसंक्लिष्ट इति मनुष्यग्रहणम् ||६२|| कक्खडगुरुसंघयणाथीपुमसंठाण तिरियनामाणं । पंचिदिओ तिरिक्खो अट्टमवासवासाओ ॥६३॥
(०) - कक्खडं गुरुगं आदिवज्जा पंचसंघयणा इत्थवेय पुरिसवेय आदिअंतवजा चत्तारि संठाणा तिरियगतिए य एतेसिं चोदसन्हं कम्माणं सष्णिपंचिदियतिरिक्खो अट्टवरिसाउ अट्टमे वरिसे वट्टमाणो सव्वसंकि
Page #931
--------------------------------------------------------------------------
________________
अनुभागोदीरणा
लिट्ठो उक्कोसाणुभागउदीरगो॥६॥ कर्मप्रकृतिः (मलय०)--'कक्खड' त्ति-कर्कशगुरुस्पर्शयोरादिवर्जानां च पश्चानां संहननानां स्त्रीपुरुषवेदयोराद्यन्तवर्जानां चतुर्णा संस्थानानां
तिर्यग्गतेश्च सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यक्संज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्त्रामी॥६३॥ ।।८२॥
(उ०)-कर्कशगुरुस्पर्शयोः संहननानामादिवर्जानां पञ्चानां स्त्रीपुरुषवेदयोः संस्थानानामाद्यन्तवर्जानां चतुर्णा तिर्यङ्नाम्नश्च तिर्यग्गतेः सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यसंज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी ॥६३॥ | मणुओरालियवजरिसहाण मणुओ तिपल्लपज्जत्तो। नियगठिई उक्कोसो पजत्तो आउगाणंपि॥६॥ । (चू०)-'मणूओरालियवज रिसभाण मणूओतिपल्लपज्जत्तो'त्ति । मणुयगतिओरालियसत्तगवज रिसभनारायसंघयणस्स य एतेसिं णवण्हं कम्माणं मणुओ तिपलिउवमठितीउ सव्वाहिं पजत्तीहिं पज्जत्तगो सव्यविसुद्धो उक्कोसाणुभागुदीरगो। 'णियगठिती उक्कस्सो पज्जत्तो आउगाणंपित्ति-अप्पप्पणो उक्कोसे ठितीए वट्टमाणो सव्वाहिं पजत्तीहिं पज्जत्तो तिण्हं आउगाणं सव्वविसुद्धोणिरयाउगस्स सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो॥६४॥
(मलय०)-'मणु'त्ति-मनुष्यः पल्योपमत्रयायुःस्थितिकः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवनशर्षभनाराचसंहननरूपाणां नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथा सर्वोत्कृष्टस्वस्वस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः | पर्याप्तस्त्रयाणामायुषां सर्वविशुद्धो, नारकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥६॥
(उ०)-मनुष्यखिपल्यः पल्योपमत्रयप्रमाणायुष्कः पर्याप्तः सर्वाभिः पर्याप्तिभिः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवज्रर्षभनाराच
॥८२॥
Page #932
--------------------------------------------------------------------------
________________
sasa
संहननानां सर्वसंख्यया नवप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथा सर्वोत्कृष्टनिजस्थितौ वर्तमानः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्धस्त्रयाणामायुषां नरकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥ ६४ ॥
हस्सट्ठिइ पज्जत्ता तन्नामा विगलजाइसुहुमाणं । थावर निगोयए गिंदियाणमवि बायरो नवरिं ॥ ६५ ॥
( ० ) - 'हस्सटिई पज्जत्ता तन्नामा विगलजातिसुहुमाणं' ति जहन्नठितीका पज्जत्तगा 'तं नाम' त्ति विगलिंदिया सुहुमा य तस्स तस्स नामस्स उक्कोसउदीरगा । किं भणियं होइ ? भन्नह - विगला सुहुमाय जहन्नटितीते वट्टमाणा सव्वाहिं पज्जत्तीहिं पंजत्तगा सव्वसंकिलिट्ठा बेलिंदिय-तेइंदिय- चउरिंदियनामाणं सुहमस्स य उक्कोसं अणुभागुदीरणं करेंति, हस्सठितीते वट्टमाणो संकिलिट्ठो लग्भतित्ति काउं । 'थावरनिगोयए गिंदियाणमवि वायरा नवरिं' - थावरनामाते 'निगोय'त्ति साहारणनामाए एगेंदियजातिनामाते य जहन्नठितिए वहमाणो बायरो पज्जत्तो सव्वसंकिलिट्ठो थावरनामाते थावरो, सहारणनामाए साहारणो, एगिंदियनामाए एगिंदिओ, उक्कोसाशुभागउदीरगो भवति । बायररगहणं संकिलेसो महंतोत्ति काउं ॥ ६५ ॥
(मलय ० ) – 'हस्सट्ठि 'त्ति - हस्वस्थितिकाः पर्याप्त कास्तन्नामानो द्वीन्द्रियादिजातिसूक्ष्मकर्मानुसारिनामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्नश्चोत्कृष्टानुभा गोदीरणास्वामिनः । एतदुक्तं भवति - द्वित्रिचतुरिन्द्रयाः सूक्ष्माच सर्वजघन्यस्थितौ वर्तमानाः सर्वपर्याप्तिभिः पर्याप्ताः सर्वसंक्लिष्टा यथासंख्यं द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदीरणाखामिनः । हस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावर साधारणैकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादरैकेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तः सर्व
54422
Page #933
--------------------------------------------------------------------------
________________
कर्मप्र कृतिः
॥८३॥
SECONOREDITS
संक्लिष्टः स्थावरनाम्नः स्थावरः, साधारगनाम्नः साधारणः, एकेन्द्रियजातेावपि उत्कृष्टानुभागोदीरणास्वामिनौ भवतः । संक्लेशो भवतीति कृत्वा तदुपादानम् ॥६५॥
अनुभागो__ (उ०)-हस्वस्थितिकाः पर्याप्ताः स्वनामानो द्वीन्द्रियादिजातिसूक्ष्मनामकर्मपर्याप्तनिष्पन्न नामानो विकलेन्द्रियजातीना मकान
दीरणा श्रोत्कृष्टानुभागोदीरकाः। द्वित्रिचतुरिन्द्रियाः सर्वजघन्यस्थितिकाः सर्वपर्याप्तिपर्याप्ताः सर्वसंक्लिटा द्वित्रिचतुरिन्द्रियजानित तादृशाः सूक्ष्मनाम्न उत्कृष्टानुभागोदीरका इति संमुखोऽर्थः । स्वस्थितो बतमानाः सवसंक्लिा भवन्तीति कृत्वा तदपादानमा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादर एकेन्द्रियः सर्वपयोप्तिपर्याप्तः सवसंक्लिष्टस्तत्र स्थावरनाम शायरी साधारणनाम्नः साधारण एकेन्द्रियजातेविप्युत्कृष्टानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् संक्लेशो भवतीति इह बादरोपादानमा आहारतणू पज्जत्तगोय चउरंसमउयलहुगाणं । पत्तेयखगइपरघायाहारतणूण य विसुद्धोm
(चू०)-'आहारतणू पजत्तग[स्म]'त्ति-आहारसंजतो आहारसरीरं उप्पाएतो सवाहिं पजत्तीहिं पजत्तगो तस्स] 'चउरंसमउगलहुगाणं पत्तेगवगतिपराघायाहारतणूण य विसुद्धो'त्ति-पढमसंठाणमउगलहरापन सरीरपसत्थविहायगतिपराघायआहारसत्तगस्स य तेरसहं कंमाणं आहारसंजओ पज्जत्तो सञ्चविसनो उको-IK |साणुभागउदीरगो ॥६६॥
(मलय०)--'आहारतणु'त्ति-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकरूपाणां त्रयोदाकदीना माहारकशरीरी संयतः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥
॥८३॥
Page #934
--------------------------------------------------------------------------
________________
II (उ०)-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रपेकप्रशस्तविहायोगतिपराघाताहारकसप्तकानां सबसंख्यया त्रयोदशप्रकृतीनामाहारकशरीरी || संयतः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ | उत्तरवेउविजई उज्जोवस्सायवस्स खरपुढवी । नियगगईणं भणिया तइए समए णुपुवीणं ॥६७॥ __ (चू०)-'उत्तरवेउविजई उज्जोवस्स त्ति-उत्तरवेउव्विए वट्टमाणो साह सवाहिं पजत्तीहिं पजत्तो सव्वविसुद्धो उज्जोवनामाए उक्कोसाणुभागुदीरगो । 'आयवस्स खरपुढवित्ति-वरयायरपुढविकातितो उकोसठितिए | वट्टमाणो सव्वाहिं पजत्तीहिं-पन्जत्तो सव्वविसुद्धो आतवनामाए उक्कोसाणुभागुदीरतो। 'निययगतीणं भणिया ततिते समतेऽणुपुवीणं'ति-अप्पप्पणो गतीणं ततिअसमते वट्टमाणो अणुपुब्बीगं दोग्हं विसुद्धो, निरयतिरियाणुपुवीणं संकिलिट्ठो उक्कोसाणुभागुदीरतो भवति ॥६७॥ | (मलय०)-'उत्तरत्ति-उत्तरवैक्रिये वर्तमानो यतिः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी।
तथा खरपृथ्वीकायिको-चादरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरSणास्वामी । तथा मनुष्यदेवानुपूव्योंविशुद्धा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरका
भवन्ति ॥६७॥ ___ (उ०)-उत्तरवैक्रिये वर्तमानो यतिः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी। तथा खरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा नरसुरानुपूयॉविशुद्धा
CODDOGre
Page #935
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥८४॥
निरयतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरणास्वामिनः ॥६७॥
जोगंते सेसाणं सुभाणमियरासि चउसु वि गईसु । पज्जत्तुक्कडमिच्छस्सोहीणमणोहिलद्धिस्स ॥६८॥ ____ (चू०)-'जोगंते सेसाणं सुभाणं ति। सजोगिकेवलिस्स अंत सवोवट्टणाए वट्टमाणस्स 'सेसाणं'ति भणियसेसाणं सुभपगतीणं, कयरासिं? भन्नइ-तेजतिगसत्तगं, सुभवन्नेकारसगं मउयलहुयहीणं, अगुरुलहुग, थिरसुभसुभगं, आएज्जं, जसं, निमिणं, उच्चागोयं, तित्थकरनामाणं, एयासिं पणुवीसाणं पगतीणं उक्कोसाणुभागउदीरणा लब्भति । इयरासिं चउसु वि गतीसु पन्ज तुकडमिच्छस्स'त्ति। इयरासिं अपसत्यपगतीणं च उगतिगो मिच्छादिही सव्वाहिं पज्जत्तीहिं पजत्तो ओहिनाणवजाणं चउण्हं नाणावरणाणं केवलदसणावरण मिच्छत्त सोलस कसाय कुवन्ननवगं कवडगरुगहीणं अधिरअसुभाणं च एयासिं एक्कतीसाए पगईणं उक्कोससंकिलिट्ठो उक्कोसं | अणुभागं उदीरेइ । 'ओहीणमणोहिलद्विस्स'त्ति-ओहिणाणओहिदसणावरणाणं सो चेव चउग्गतितो मिच्छाद्दिट्ठी ओहिलद्विरहिउ उक्कोसं अणुभागं उदीरेइ। जस्स ओहिलद्धी अस्थि तस्स अणुभागो खिजइ, खिजमाणो न उकोसो लगभइत्ति काउं तेण ओहिरहियग्गहणं कनं ॥६८।। | (मलय०)-'जोगते'त्ति-योगिनः सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य 'शेपाणां उक्तव्यतिरिक्तानां शुभप्रकृतीनां तेजमसप्तकमृदुलघुवर्जशुभवर्णायकादशकागुरुलघुस्थिरशुभसुभगादेययश कीर्तिनिर्माणोचगोत्रतीर्थकरनाम्रां पश्चविंशतिसंख्यानामुत्कृष्टानु| भागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां-मतिश्रुतमनःपर्यायज्ञानकेवलज्ञानावरणकेवलदर्शनावरणमिथ्यात्वषोडशकायकर्कशगु
॥८४॥
Page #936
--------------------------------------------------------------------------
________________
asm
उत्कृष्टानुभागोदीरणा स्वामिनः
प्रकृतयः
स्वामिनः
प्रकृतयः
विघ्नपञ्चकाचक्षुषाम् सर्वापदानादिलब्धिकाः सूक्ष्माः प्रथमसमये ३ आयुषाम् पर्याप्तयन्त्यसमये पर्याप्तत्रीन्द्रियाः मध्यमपरिणाम पर्याप्ताः सर्वसंक्लिष्टदीर्घायुः पर्याप्तनारकाः
सर्वविशुद्धदीर्घायुःपर्यातदेवाः
चक्षुषः निद्रापञ्चकस्य नपु० - अरति शोक भय कुत्सा अमगतानाम् (६) पंच सादि३ सात-सुखर देवग. व. ७ उच्छवासानां २५ सम्यक्त्व-मिश्रयोः हास्य- रत्योः नरकग०- हुंडक उपघात-कुखग - नीचैः- दुर्भगादि चतुष्कानाम् (९) अपर्याप्तस्य
कर्क ० - गुरु-कुसंह०५स्त्री० पु० - मध्यसंस्था० ४. तिर्यग्गतीनाम् (१४) नृगति ओदा० ७ - वज्रर्ष मानाम् (९)
सर्वसंक्लिष्टाः मिथ्यात्वोन्मुखाः पर्यात महारसुराः सर्वसंक्लिष्टदीर्घायुः पर्याप्तनारकाः
नारकायुषः विकल ३ सूक्ष्माणाम् स्था० साधा:- एके० नाम् समच०- मृ०- लघु० प्रत्ये० सुखग- परा०- आहा० ७ कानाम् (१३) उद्योतस्य आतपस्य
नरानुपूर्वी सुरानुपूर्व्याः नूर कानु पूर्वी तिगानुपूर्योः तै०७-सुणादि९--अगु०
सर्वसंक्लिष्टा अपर्याप्तनराः
अष्टमे वर्षे वर्त्तमाना वर्षायुः सर्वसं. स्थिर-शुभः सुभग-आदेयक्लिष्टतिर्यक् संशिपंचेन्द्रियाः यशः-निर्माण- उच्चैःजिननाम्नाम् (२५) अवधिद्विकस्य ३१ उक्तशेषाणाम्
सर्वविशुद्धदीर्घायुः [३पल्यायुः ] पर्यान्नराः
स्वामिनः
पर्याप्ताः स्वदीर्घस्थितिकाः सर्वविशुद्धाः तदुदयवन्तः
पर्या०दीर्धस्थितिका अतिसंक्लिष्टनारकाः अल्पस्थितिक संक्लिष्टपर्याप्ताः तदुदयवन्तः अल्पस्थितिकपर्याप्तबादरै केन्द्रियाः सर्व सं. पर्याप्तविशुद्धाहारकदेहिनः
उत्तरक्रियाः पर्याप्ताः संयताः विशुद्धाः सर्वविशुद्धपर्या० दीर्घायुः खरपृथ्वीकायाः गत्यन्तराले तृतीय समये विशुद्धाःस्वोदयवन्तः संक्लिष्टाः सयोगिकेवलिनः (स्वसर्वापवर्त्तने)
12
अनवधिलब्धिकाः
सर्वसंक्लिष्टाः पर्याताः वातुर्गतिकाः मिथ्यादृशः
Page #937
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥८५॥
रुवर्जशेषकुवर्णादिसप्तका स्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कृष्टे संक्लेशे वर्तमान| स्योत्कृष्टानुभागोदीरणा भवति । तथाऽवधिज्ञानावरणावधिदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः 'अनवधिलब्धिकस्य' - अवधिलब्धिरहितस्योत्कृष्टानु भागोदीरणा भवति । अवधिलब्धियुक्तस्य हि प्रभूतोऽनुभागः क्षयं याति तत उत्कृष्टो न लभ्यत इत्यनवधिल |ब्धिकस्येत्युक्तम् ||६८||
(उ०) — योगिनः - सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य शेषाणां भणितोद्धरितानां शुभप्रकृतीनां तैजससप्तकमृदुलघुव|र्जशुभवर्णाद्येकादशकागुरुलघुस्थिर शुभ सुभगादेय यशः कीर्तिनिर्माणोच्चैर्गोत्र तीर्थकर प्रकृतीनां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनः पर्याय केवलज्ञान केवलदर्शनावरणमिथ्यात्वषोडशकषाय कर्कशगुरुवर्जशेष कुवर्णादिसतकास्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कटसंक्लेशयत उत्कृष्टानुभागोदीरणा भवति । तथाऽवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः, अवधिलब्धियुक्तस्य हि प्रभूतोऽवधिज्ञानदर्शनावरणानुभागः क्षीयत इत्युत्कृष्टो न लभ्यते, ततोऽनवधिलब्धिकस्येत्युक्तम् ||६८ ॥ उक्कोसाणुभागउदीरणा भणिया, इयाणिं जहण्णाणुभागउदीरणा भण्णइ
सुयकेवलिणो मइसुयचक्खुअचक्खुणुदीरणा मंदा । विपुलपरमोहिगाणं मणणाणो हिदुगस्सावि ॥६९॥
(चू० ) - सुय केवलि - चउद्दसपुच्वी सच्युकोसपज्जवेहिं तस्स मइसुयचवखुअचवखुणं उदीरणा मंदति काउं तेण आभिणियोहियणाणावरण सुयणाणावरणचक्खुदंसणावरणाणं अचक्खुदंसणावरणाणं जहण्णाणुभागुदी
अनुभागोदीरणा
॥८५॥
Page #938
--------------------------------------------------------------------------
________________
ZEST SCAD
| रणा खवणाए अन्भुट्टियस्स खीणकसायस्स समयाहियावलियासेसे वट्टमाणस्स । 'विपुलपरमोहिगाणं मण - | णाणोहीदुगस्सावित्ति- विपुलमणपजवणाणिस्स मणपज्जवणाणावरणस्स तस्सेव खीणकसायस्स । ओहिणाणावरणाणं ओहिदंसणावरणाणं वि परमोहिस्स खीणकसायस्स समयाहियावलियसेसे वहमाणस्स । किं कारणं ? भण्णइ-तं तं गाणं उप्पाएमाणस्स अणुभागो विजइत्ति काउं पच्छा सेटिं पडिवण्णस्स जहण्णा अणुभाग| उदीरणा ॥६९॥
(मलय०)—तदेवमुक्तमुत्कृष्टानुभागोदीरणास्वामित्वम् । सम्प्रति जघन्यानुभागोदीरणाखामित्वं प्रतिपादयन्नाह - 'सुय केवलिणो' त्ति। मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्वधरस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमा नस्य ' मन्दा' जघन्यानुभागोदीरणा वर्तते । तथा क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानस्य समयाधिकावलिकाशेपायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदीरणा । परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमान| स्यावधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुभा गोदीरणा || ६९॥
(उ०)—तदेवमुक्तमुत्कृष्टोदीरणास्वामित्वम्, अथ जघन्योदीरण स्वामित्वं प्रतिपादयन्नाह – मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्विणः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मन्दा- जघन्यानुभागोदीरणा भवति । तथा | क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानभृतः समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदीरणा । तथा परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावधिदर्शनावरणयोर्जघन्यानु
Page #939
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
खवणाए।
अनुभागोदीरणा
॥८६॥
SAREIG PRONINAGE
भागोदीरणा ॥६९॥
खवणाएँ विग्घकेवलसंजलणाण य सनोकसायाणं । सयसयउदीरणंते निद्दापयलाणमुवसंते ॥७०॥ ___ (चू०)-खवणाए'त्ति-खवणाए अन्भुट्टियस्स, 'विग्यकेवलसंजलणाण य सनोकसायाणं सयसयउदीरणंते' | त्ति-पंचविहअंतराइयकेवलणाणकेवलदसणावरण चउण्हं संजलणाणं णयहं णोकसायाणं एयासिं वीसाए | पगईणं अप्पप्पणो उदीरणते जहणिया अणुभागउदीरणा होति । कहं ? भण्णइ-अंतराइयाणं केवलदुगावरणाण य वीणकसायस्स उदीरणते जहण्णाणुभागउदीरणा होड. छण्हं नोकसायाणं अपुब्धकरणस्स चरिमसमते जहन्नानुभागुदीरणा होति, 'णिहापयलाणं उवसंतेत्ति-णिहापयलाणं उवसंतमोहे जहण्णाणुभागउदीरणा, सव्वविसुद्धोत्ति काउं ॥७॥ ___ (मलय०)-'खवणाए'त्ति-क्षपणायोस्थितस्य पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृतीनां स्वस्वोदीरणापर्यवसाने जघन्यानुभागोदीरणा । तत्र पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणानां क्षीणकषायस्य,
चतुर्णा तु संज्वलनानां त्रयाणां च वेदानां अनिवृत्तिबादरस्य स्वस्वोदीरणापर्यवसाने, पण्णां नोकपायाणामपूर्वकरणगुणस्थानकचरम| समये जघन्यानुभागोदीरणा । तथा निद्राप्रचलयोरुपशान्तमोहे जघन्यानुभागोदीरणा लभ्यते, तस्य सर्वविशुद्धत्वात् ॥७॥
(उ०)-क्षपगायोत्थितस्यान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणसंचलनचतुष्टयनोकपायनवकरूपाणां विंशतिप्रकृतीनां खकखकोदीरणान्ते जघन्यानुभागोदीरणा भवति । तत्रान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणानां क्षीणकपायस्य, संज्वलनानां वेदानां च
ACADEMOTIOicti
॥८६॥
Page #940
--------------------------------------------------------------------------
________________
14 त्रयाणामनिवृत्तिबादरस्य स्वस्त्रोदीरणापर्यवसाने, संज्वलनलोभस्य सूक्ष्मसंपरायस्य, पण्णां नोकपायाणामपूर्वकरणगुणस्थानकचरमसमये
जघन्यानुभागोदीरणा, निद्राप्रचलयोरुपशान्तमोहे तस्य सर्वविशुद्धत्वात् ॥७॥ निद्दानिद्दाईणं पमत्तविरए विसुज्झमाणम्मि । वेयगसम्मत्तस्स उ सगखवणोदीरणाचरमे ॥७१॥
(०)'निहानिहाइणं पमत्तविरते विसुज्जमाणम्मित्ति-निद्दानिद्दापयलपयलाथीणगिद्धीणं पमत्तसंजओ विसुज्झमाणो अपमत्ताभिमुहो जहण्णाणुभाग उदीरतो । 'वेयगसम्मत्तस्स उ सगखवणोदीरणा चरमत्तिरखाइयसम्मत्तं उप्पाएमाणस्स मिच्छत्तसम्मामिच्छत्ते खविए सम्मत्तस्स समयाहियावलियसेसाए ठितीए जहपणाणुभागउदीरणा अण्णयरस्स चउगतिगस्स विसुद्धस्स होइ ॥७॥
(मलय०)-'निहानिदाईणं'ति । निद्रानिद्रादीनां-निद्रानिद्राप्रचलाप्रचलास्त्यानीनां प्रमत्तसंयतस्य 'विशुद्धयमानस्य अप्रमत्त भावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा क्षायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः वेदकसम्यक्त्वस्य-क्षायोपशमिकस्य सम्यक्त्वस्य क्षपणकाले 'चरमोदीरणायां'-समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानु भागोदीरणा भवति । सा च चतुर्गतिकानामन्यतरस्य वेदितव्या ।।७१।।
(उ०)-निद्रानिद्रादीनां-निद्रानिद्राप्रचलाप्रचलास्त्यान(नां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्तभावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा वेदकसम्यक्त्वस्य-क्षायोपशमिकसम्यक्त्वस्य क्षायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वक्षपणानन्तरं कक्षपणकाले उदीरणा चरमे-चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा
SSCIER22G
ONESDSENSre
ee210
Page #941
--------------------------------------------------------------------------
________________
अनुभागोदीरणा
या भवति, सा च चतुर्गतिकानामन्यतमस्य वेदितव्या ॥७१॥ कर्मप्रकृतिः16 से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं । सम्मत्तमेव मीसे आऊण जहन्नगठिईसु ॥७२॥ ॥८७॥
| (०)-से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं'ति । वितियसमए सम्मत्तं ससंजमं पडिवजिहित्ति तमि काले मिच्छत्तअर्णताणुबंधीणं मिच्छद्दिहिस्स जहरिणया अणुभागुदीरणा। अपञ्चक्रवाणावरणीयाणं असंजयसम्मट्टिी बितियसमए संजमं पडिवजिहित्ति तमि समए जहण्णाणुभागुदीरणा, पञ्चक्वाणावरणीयाणं |संजयासंजओ बीतीयसमए संजमं पडिवज्जिहित्ति जहण्णाणुभागुदीरणा । 'से काले सम्मत्तं ससंजमं गेण्हतो तु तेरसगभिति वयणाओ मिच्छदिहिम्मि संभवतीति चेत्, तन्न, किं कारणं? भण्णइ-मिच्छदिट्टीउ असंजयसम्म विट्ठी अणंतगुणविसुद्धो, असंजयसम्मदिट्ठीतो संजयासंजतो अणंतगुणविसुद्धोत्ति वयणातो । 'सम्मत्तमेव मिस्से ति-सम्मामिच्छविट्ठी वितीयसमये सम्मत्तं पडिवजिहित्ति तंभि समए (मीसस्स) जहण्णाणुभागुदीरतो। दो वि जुगवं ग पडिवज्जंति, मंदविसोहित्तातो । 'आउण जहन्नगठिासु'त्ति-चउण्हं आउगाणं अप्पप्पणो
जहन्नगठितिम्मि बद्दमाणो जहण्णाणुभागउदीरतो, तिण्हं आउगाणं संकिलेस्सातो जहणतो ठितिबंधोत्ति तंमि K3|चेव जहण्णाणुभागोवि लम्भति, णिरयाउगस्स विसुद्धीतो जहण्णगद्विती भवति तंमि चेव अणुभागो जहण्णो| भवति, तेण तिण्हं संकिलेहो जहण्णाणुभागुदीरगो, णीरयाउगस्स विसुद्धोत्ति ॥७२॥ (मलय)-'सेति-अनन्तरे काले-द्वितीये समये यः सम्पक्त्वं 'ससंयम'-संयमसहितं ग्रहीष्पति तस्य प्रयोदशानां-मिथ्यात्वान-11
SAGDINESDACARRIErak
॥८
॥
Page #942
--------------------------------------------------------------------------
________________
| न्तानुबन्धिचतुष्टयाप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरगा । अयमिह सम्प्रदायः योऽनन्तरसमये सम्यक्त्वं संयमसहितं ग्रहीष्यति तस्य मिध्यादृष्टेर्मिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोंदीरणा । तथा योऽविरतसम्यग्दृष्टिरनन्तरसमये संयमं प्रतिपत्स्यते तस्याप्रत्याख्यान कषायाणां जघन्यानुभागोदीरणा । यच देशविरतोऽनन्तरसमये संयमं ग्रहीष्यति तस्य प्रत्याख्या| नावरणकषायाणां जघन्यानुभागोदीरणा । मिथ्यादृष्टयपेक्षया हि अविरतसम्यग्दृष्टिरनन्तगुणविशुद्धस्ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैव जघन्यानुभागोदीरणासंभवः । तथा 'सम्मत्तमेव मीसे' इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं प्रतिपत्स्यते, | तस्य सम्यग्मिथ्यात्वस्य जघन्यानुभागोदीरणा । सम्यमिध्यादृष्टिर्युगपत् सम्यक्त्वं संयमं च न प्रतिपद्यते तथाविशुद्धेरभावात्, किंतु | केवलं सम्यक्त्वमेवेति कृत्वा तदेव केवलमुक्तम् । तथा चतुर्णामायुषामात्मीयात्मीयजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति । तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धो भवतीति कृत्वा जघन्यानुभागोऽपि तत्रैव लभ्यते । तथा नरकायुषो विशुद्धिवशा| जघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुस्तत्रैव लभ्यते । तथा च सति त्रयाणामायुषामतिसंक्लिष्टो जघन्यानुभागोदी| रकः, नरकायुषस्त्वतिविशुद्ध इति ॥ ७२ ॥
(उ० ) – से - अनन्तरे काले - द्वितीयसमये यः सम्यक्त्वं ससंयमं ग्रहीष्यति तस्य त्रयोदशानां मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यान| प्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा भवति । अत्रायं सम्प्रदायः - योऽनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्रतिपद्यते तस्य मिथ्यादृष्टेर्मिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा, अविरतसम्यग्दृष्टिश्च सन् यः संयमं प्रतिपत्स्यते तस्याप्रत्याख्यानकपायाणां, देशविरतश्च सन् यः संयमं प्रतिपत्स्यते तस्य प्रत्याख्यानावरणकषायाणामिति । मिथ्यादृष्टयपेक्षया ह्यविरतसम्यग्दृष्टिर
2125
Page #943
--------------------------------------------------------------------------
________________
नन्तगुणविशुद्धः, ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणवासां जघन्यानुभागोदीरगासंभवः। उक्तं च-"सम्मपरिवत्तिकाले 12 कर्मप्रकृतिः पंचण्ड वि संजमस्स चउच उस"। तथा यः सम्यग्मिथ्यादृष्टिर्यदनन्तरसमये सम्यक्त्वमेव प्रतिपत्स्यते तस्य तत्समये सम्यग्मिथ्या-IA| अनुभागो
शत्वस्य जघन्यानुभागोदीरगा । सम्यग्मिथ्यादृष्टिस्तथाविधविशुद्ध्यभावात्सम्यक्त्वसंयमौ युगपन्न प्रतिपद्यते किंतु केवलं सम्यक्त्व- दीरणा ।।८८॥
मेवेति तदेव केवलमुक्तम् । तथा चतुर्णामायुषां निजनिजजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति, तत्र त्रयाणामायुषां|3 संक्लेशादेव जघन्यस्थितिबन्धात्तत्रैव जघन्यानुभाग इत्यतिसंक्लिष्टो जघन्यानुभागोदीरकः, नरकायुषस्तु विशुद्धिमहिम्ना जघन्यस्थितिबन्धो जघन्यानुभागलाभोऽपि तत्रैवेत्यतिविशुद्धो जघन्यानुभागोदीरकः ॥७२॥ पोग्गलविवागियाणं भवाइसमये विसेसमवि चार्सि। आइतणूणं दोण्हं सुहमो वाऊ य अप्पाऊ ॥७३॥
(चू०)-'पोग्गलविवागिआणं भवाइसमए'त्ति। जे पोग्गलविवागिणो कम्मा तेसिं सव्वेसिं भवादिसमए सामण्णेणं जहण्णाणुभागुदीरणा । 'विसेसमवि चासिं'ति-विसेसमिति अमुकस्म अमुकं संभवति एवं विसेसं भणति-'आइतYणं दोण्हं सुहुमो वायू य अप्पाउ'त्ति। आदितणणंति-उरालियवेउब्वियाणं जहासंखेणं 'सुहमो वायू य' उरालियछक्कगस्स अपजत्तगो सुहमो वाउकाईओ, वेउब्वियछक्कगस्स पजत्तगो लदिए 'वायु' त्ति बायरवायू पढिओ न सुहुमो । 'अप्पाउत्ति-एते वेवि अप्पायुगा पढमे समए वट्टमाणा संकिलिट्ठा जहण्णाणुभागउदीरगा, अप्पाउगस्स संकिलेस्सो भवइत्ति तेण अप्पाउग्गहणं ॥७३॥ (मलय०)--'पोग्गल'ति-पुद्गलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि भवादिसम-भवप्रथमसमये जघन्यानुभागोदीरणा ।
॥८८॥
2जदललSHORT
CREDIOSSYANGANA
Page #944
--------------------------------------------------------------------------
________________
| एतच सामान्येनोक्तं ततोऽमुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति-'आई'इत्यादि। | आद्योः द्वयोः तन्वोः-शरीरयोरौदारिकवैक्रियरूपयोर्यथासंख्यं मूक्ष्मो वायुकायिकश्वाल्पायुजघन्यानुभागोदीरकः । इह शरीग्रहणेन | बन्धनसंघाता अपि गृहीता द्रष्टव्याः । तत एतदुक्तं भवति-औदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयरूपस्यौदारिकपदकस्या| प्यपर्याप्तभूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तो बादरो वायुकायिकोऽल्पायुर्जघन्यानुभागोदीरको भवति ॥७३॥ । (उ०)--पुद्गलविपाकिनीनां सर्वासामपि भवादिसमये जघन्यानुभागोदीरणा । एतच्च सामान्यवचनम् । ततोऽमुकस्या अमुक उदीरक | इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेवाह-'आई' इत्यादि । आद्ययोद्वयोस्तन्वोरौदारिकवैक्रियरूपयोर्यथासंख्यं सूक्ष्मो वायुश्वाल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणं बन्धनसङ्घातोपलक्षणं, तेनायमर्थः-औदारिकशरीरौदारिकसंघातौदारिक| बन्धनचतुष्टयरूपस्यौदारिकषद्कस्यापर्याप्तसूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तबादरो वायुकायिकोऽल्पायुर्जवन्यानु
|भागोदीरक इति । उक्तं च-"उरलस्स सुहुमापजो वाऊ वायरपज्जत वेउव्वे' इति ॥७३॥ 187 बेइंदिय अप्पाउग निरय चिरठिई असणिणो वा वि । अगोवंगाणाहारगाइ जइणोऽप्पकालम्मि॥७॥
(०)-'बेइंदिय अप्पाउग णिरय चिरठीती असणिणोवावि अंगोवंगाणं ति-जहासंखेणं एतेसिं दोण्ह वि, पढमसमए बेइंदिओ अप्पाउगो उरालियअंगोवंगस्स पढमसमए जहण्णाणुभागुदीरगो, 'णिरय चिरद्विती असपणीणों-असण्णिपंचिंदियो पुव्वुव्वलियं वेउब्वियअगोवंगं बंधेत्तु अप्पद्धं रइगेसु अप्पणो चिरठितिगेसु उव
१ पञ्चसंग्रह उदीरणाकरण गा• ७३
9GGCDDOOGट
SIROOONGRESOLOISS
Page #945
--------------------------------------------------------------------------
________________
जघन्यानुभागोदीरणास्वामिनः
कर्मप्रकृतिः
अनुभागोदीरणा
॥८९॥
FORGGCOGHDOGS
प्रकृतयः
स्वामिनः प्रकृतयः
. स्वामिनः मतिश्रुत-अचक्षुः-च क्षीणमोहाः १४पूर्विणः
अप्रत्या०४ र्णाम् अनन्तरसमये संयमोत्पादकाः ४ र्थस्थाः प्रत्या० ४ र्णाम्
". , पश्चमस्थाः क्षुषाम्
मिश्रस्य
अनन्तरसमये सम्यक्त्वोत्पादकाः भिधाः मन-पर्यवस्य क्षीणमोहा विपुलमतयः
३ आयुषाम्
स्वस्वाल्पस्थितिकाः अतिसंक्लिष्टाः अवधिद्विकस्य क्षीणमोहाः परमावधिलब्धिकाः
नरकायुषः
, विशुद्धाः वि०५-केवलद्विकयोः १२ मे स्वोदीरणोन्ते
औदा०देह६-प्रत्येकाना अल्पायुषोऽपर्याप्तसूक्ष्माः भवादिसमये वेद३-संज्वलनत्रिकयोः ९ मे क्षपकाः स्योदोरणान्ते
वैक्रियषटकस्य अल्पायुषः पर्याप्तबादरा वायुकायिकाः । संज्व० लोभस्य १० मे क्षपकाः ,
औदा० उपांगस्य अल्पायुषो द्वीन्द्रियाः उदयाद्यसमये ६ नोकषाणायाम् । ८ मान्ते
वै० उपांगस्य " पूर्वोद्वलितवैक्रियोपांगवद्धस्तोककालासंशिनिद्राद्विकयोः
पंच भवादागत्य जातसंक्तिप्रदीर्घस्थितिस्त्यानद्धित्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः
कनारका उदयाद्यसमये सम्यक्त्वस्य स्वक्षपणकाले चतुर्गतिकाः
आहा०७ कस्य आहारकविकुर्वन्तः संयताः प्रथमसमये मिथ्या०अनन्ता०४र्णाम् अनन्तरसमये सम्यक्त्यसंयमौ युगपरण- समच-वज्रर्षभयोः अल्पायुरोतिसंक्लिष्टाःसंशिपंचेन्द्रियाःदेहस्थाः तिपित्सवो मिथ्यादृशः
मध्यसंस्था०र्णाम् दीर्घायुषोऽसंक्षिपंचेन्द्रिया भवाद्यसमये
॥८९
Page #946
--------------------------------------------------------------------------
________________
सध्या
GOODCOAC
हुंडक-उप०-साधा० दीर्घायुषः सूक्ष्माः भवाद्यसमये
पराघातस्य शिघ्रपर्याप्ताल्पायुषोऽतिसक्लिष्टसूक्ष्माः मध्यसंहनन ४ र्णाम् देहस्थाः पूर्वकोटवायुमनुष्याः
पर्याप्त्यन्त्यसमये सेवार्तस्य द्वीन्द्रियाः दीर्घायुरन्ते -
आतप-उद्योतयोः देहपर्याप्त्याद्यसमये संक्लिष्टाः पृथ्वीकायिकाः मृदु-लघ्वोः तत्प्रायोग्यविशुद्धाः संक्षिपंचेन्द्रियाः [अना- जिननाम्नः . आयोजिकाकरणादर्वाग्समये तीर्थकराः हारका गत्यन्तराले
कुवर्णादि-अस्थिर- १३ मान्ते तै०७-सुवर्णादि ९ अ- भवान्तरालत्तिनः मिथ्यादृशः अशुभानाम् [९] गुरु-स्थिर०-शुभ-नि
गुरु-कर्कशयोः मथिसंहारसमये सर्वशाः समुद्घातगताः र्माणानाम् (२०)
३४ उक्तशेषाणाम् मध्यमपरिणामाः तदयवन्तः सर्वेपि जीवाः वणो तस्स पढमसमए वट्टमाणस्स जहणियाणुभागुदीरणा। अंगोवंगस्स दीग्घाउग्गहणं संकिलिट्ठो लब्भतित्ति काउं। 'आहारगाइ जइणो अप्पकालंमित्ति-आहारगसत्तगस्स थोवकालं विउव्वमाणस्स संकिलिट्ठस्स पढमसमए जहणिया अणुभागुदीरणा ॥७॥
(मलय०)-'बेइंदिय'ति । द्वयोः 'अङ्गोपाङ्गयोः'-औदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमल्पायुर्वीन्द्रियस्तथाऽसजी सन् | यो जातो नारकश्चिरस्थितिकः स च जघन्यानुभागोदीरको भवति । इयमत्र भावना-द्वीन्द्रियोऽल्पायुसैदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरयति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोदलितवैक्रियो वैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वभृमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा । तथा आहारकस्य प्राकृतत्वादत्र
Page #947
--------------------------------------------------------------------------
________________
१२) स्त्रीत्वनिर्देशः । शरीरग्रहणेन च बन्धनसंघाता अपि गृह्यन्ते । तत आहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतः संक्लिष्टस्पाल्पे काले. कर्मप्रकृतिः प्रथमसमय इत्यर्थः, जघन्यानुभागोदीरणा ॥७४।।
अनुभागो(उ०)-द्वयोरङ्गोपाङ्गयोसैदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथाक्रममल्पायुर्वीन्द्रियस्तथाऽसंनिभवादुद्धृत्य जातो नारकश्चिरस्थि- दीरणा ॥९॥
तिको जघन्यानुभागोदीरको भवति । इहेयं भावना-द्वीन्द्रियोऽल्पायुरौदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरय१२ ति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोद्वलितवैक्रियाङ्गोपाङ्गं स्तोककालं बवा स्वस्थितियोग्यतानुसारेण चिरस्थितिको नैरयिको जातः,
तस्यातिसंक्लिष्टस्य वैक्रियाङ्गोपाङ्गनाम्न उदयाघसमये वर्तमानस्य जघन्यानुभागोदीरणा । द्वीन्द्रियस्याल्पायुष्कत्वं नरयिकस्य च चिरस्थितिकत्वं संक्लेशनिमित्तमिति संक्लेशव्यक्तये तथोपादानम् । तथा 'आहारगाए'त्ति स्त्रीत्वनिर्देशोऽयं सौत्रः, तत आहारकस्योपलक्षणादाहारकसप्तकस्य यतेराहारकशरीरं कुर्वतः संक्लिष्टस्याल्पे काले-प्रथमे समये इत्यर्थः, जघन्यानुभागोदीरणा ॥७४॥ अमणो चउरंसुसभाण पाऊ सगचिरटिई सेसे । संघयणाण य मणुओ हुंडुवघायाणमवि सुहुमो ॥७५॥2
(चू०)-'अमणो चउरंसुसभाणप्पाऊत्ति-असपिणपंचिंदियो समचउरंसवजरिसभणामाणं 'अप्पाऊ'त्ति जहणियार पज्जत्तगणिवत्तीए उववण्णो पढमसमते तब्भवत्थो आहारगो संकिलिट्ठोजहण्णाणुभागुदीरगो । अप्पाउग्गहणं संकिलेसत्थं । 'सगचिरहिती सेसे'त्ति-सो चेव असण्णिपंचिंदियो अप्पणो उक्कोसठितीए वट्टमाणो | सेसाणं हुंडवजाणं संठाणाणं पढमसमयतब्भवत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागउदीरगो। 'संघय- ॥९ ॥ णाण य मणुओं [सेसाणं]ति-सेसाणं संघयणाणं छेववजाणं चउपहं मणुओ पुवकोडिआऊगो पढमसमयतब्भ
SASaaS DURANT
Page #948
--------------------------------------------------------------------------
________________
205DDSCSDSEICCICE:
वत्यो आहारगो सव्वविसुद्धो जहण्णाणुभागुदीरतो। दिहाउग्गहणं विसुद्विणिमित्तं । पंचिंदियतिरिहिंतोमणया अप्पबला तेण मणुयग्गहणं । 'हुंड उवघायाण सुहुमोत्ति-हुंडउवघायाणं सुहुमो उक्कोसिए पजत्तगणिवत्तीए पढमसमयोववण्णो आहारगो जहण्णाणुभागुदीरउ, दीहाउग्गहणं विमुद्विणिमित्तं ॥७॥
(मलय०)- 'श्रमणुति-असंज्ञिपश्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यमनुभागमुदीरयति, अल्पायुर्ग्रहणं संक्लेशार्थम् । तथाऽसंज्ञिपश्चेन्द्रिय एवात्मीयायामायुरुत्कृष्टस्थितौ वर्तमान आहारको भवप्रथमसमये 'शेषे इति अत्र षष्ठयथै सप्तमी, जातौ चैकवचनम् , ततोऽयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघ
न्यानुभागोदीरकः । इह दीर्घायुग्रहणं विशुद्ध्यर्थम् । तिर्यपश्चेन्द्रियापेक्षया च प्रायो मनुष्या अल्पबला इति मनुष्योपादानम् । तथा 54 सूक्ष्मकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोजघन्यानुभागोदीरकः ॥७॥
(उ०)-अमना असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानववर्षभनाराचसंहननयोजघन्यानुभागोदीरकः । अल्पायुग्रहणं संक्लेशप्रतिपत्तये । तथाऽसंज्ञिपश्चेन्द्रिय एव 'सगचिरठिई' त्ति-स्वायुरुत्कृष्टस्थितौ वर्तमानो भवप्रथमसमये, 'शेषे' अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनं, तदयमर्थः-शेषाणां हुण्डबर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुद्दीस्यति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यमनुभागमदीरयति । इह दीर्घायुग्रहणं विशुद्धिप्रतिपत्तये तिर्यपश्चेन्द्रियापेक्षया च पायो मनुष्या अल्पवला इति मनुष्योपादानम् । तथा
Page #949
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११॥
अनुभागो दीरणा
SCGateGANGS
सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोजघन्यानुभागोदीरकः ।।७।। सेवदृस्स बिइंदिय बारसवासस्स मउयलहुगाणं । सन्नि विसुद्धाणाहारगस्स वीसा अइकिलिट्ठो ॥७६॥ - (चू०)-'सेबस्स बिइंदिय बारसवासस्स'त्ति-सेवदृस्स बेइंदिउ बारसवासिगाए ठितीए उववण्णो आहारगो जहण्णाणुभागुदीरओ। 'महुयलहुगाणं मण्णि विसुद्धाणाहारगस्स'त्ति-मउगलहुगाणं सण्णिस्स अणाहारगस्स तप्पाउग्गविसुद्धस्स जहणिया अणुभागुदीरणा। 'वीसा अइकिलिहोत्ति-तेजइगसत्तगं मउयलहुगवज्जं सुभवण्णेक्कारसगं अगुरुलहुगथिरसुभणिमेणमिति एतासिं वीसाए पगईणं सव्वसंकिलिट्ठो अंतरगतीए वद्दमाणो अणाहारतो मिच्छद्दिट्ठी जहण्णाणुभागउदीरगो, सुभाए पगईणं सब्वसंकिलिट्टो धोवं उदीरेत्तिति काउं ।।७६।।
(मलय०)-'सेवदृस्सति । द्वीन्द्रियस्य द्वादशवर्षायुपो द्वादशे वर्षे वर्तमानस्य सेवासिंहननसत्का जघन्यानुभागोदीरणा भवति । तथा मृदुलघुस्पर्शयोः संक्षिपश्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणा । तथा तेजससप्तकमृदुलघु. वजशुभवर्णाद्येकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽपान्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टि-10 जघन्यानुभागोदीरणास्वामी वेदितव्यः ॥७६॥
(उ०)-द्वीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवातसंहननमत्कजघन्योदीरणास्वामित्वम् । तथा मृदुलघुस्पर्शयोः संज्ञियश्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणास्वामित्वम् । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णाघेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽन्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिर्जघन्यानुभागो
।।९१॥
Page #950
--------------------------------------------------------------------------
________________
5S5DSekSAIRSekी
दीरणास्वामी ज्ञातव्यः ॥७६॥ पत्तेगमुरालसमं इयर हुंडेण तस्स परघाओ । अप्पाउस्स य आयावुज्जोयाणमवि तज्जोगो ॥७७॥
(चू०)-'पत्तेयमुरालसमंति-पत्तेयसरीरस्स जहा उरालियस्स । तं च सुहुमो जहणियाए पज्जत्तगणिवत्तीए उववण्णो पढमसमए आहारतो जहण्णाणुभागुदीरगो। 'इयरं हंडेण'त्ति-इयरं साहारणसरीरं तं हंडसंठाणेण समं भणियं । 'तस्स पराघाओ अप्पाउस्स यत्ति-तस्स सुहमस्स जहणियाए पजत्तगणिवत्तीए उव-| वण्णस्स पढमसमयपजत्तस्स संकिलिट्ठस्स पराघायणामाए जहणियाणुभागुदीरणा । 'आतावुज्जोवाणमवि तज्जोगों'त्ति-आतावुज्जोवाणं बायरो अप्पप्पणो पाउग्गाए जहणियाए पजत्तगणिवत्तीए उववण्णो सरीरपजत्तीए पजत्तो पढमसमए वद्यमाणो संकिलिट्ठो जहण्णाणुभागुदीरगो॥७॥ ___ (मलय०)-'पत्तेग'त्ति। प्रत्येकनाम औदारिकेण समं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियः प्रथमसमये वर्तमानो, जघन्यानुभागोदीरको वेदितव्य इत्यर्थः। तथा हुण्डेन समानमितरत् साधारणनाम वक्तव्यम् , यथा मूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागभिहिता तथा साधारगनाम्नोऽपि वक्तव्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्त | स्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथा आतपोद्योतनाम्नोस्तद्योग्यः पृथ्वी कायिकः शरीरपर्याप्या पर्याप्तः प्रथमसमये वर्तमानःसंक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥
(उ०)-प्रत्येकनामौदारिकसमं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियः प्रथमसमये वर्तमानो जघन्यानुभागोदीको
Page #951
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥९२॥
| ज्ञातव्य इत्यर्थः । तथेतरत्साधारणनाम हुण्डेन समं वक्तव्यं, यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नों जघन्यानुभागोदीरणा प्रागुक्ता तथा साधारणनाम्नोऽपि वाच्येत्यर्थः । तथा तस्य सूक्ष्मकेन्द्रियस्य शीघ्रपर्याप्तस्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तिचरम| समये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथाऽऽतपोद्योतनाम्नोस्तद्योग्यः पृथिवी कायिकः शरीरपर्यात्या पर्याप्तः प्रथमे समये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥
जा नाउज्जियकरणं तित्थगरस्स नवगस्स जोगंते । कक्खडगुरूणमंते नियत्तमाणस्स केवलिणो ॥ ७८ ॥
(चू० ) - ' जा णाउज्जियकरणं तित्थकरस्स'त्ति-जाव आउज्जीकरणं ण आढवेति ताव तित्थकरणामाए जहणाणुभागुदीरणा, सत्र्वकालं आउज्जीकरणे बहुगं अणुभागं उदीरेति । 'णवगस्स जोगंते' त्ति-कक्खडगुरुग हीणं कुवण्णणवगं अभिरं असुभं एतेसिं णवण्डं कम्माणं सजोगि केवलिचरिमसमए जहण्णाणुभागुदीरणा । 'कक्खडगुरुण मंथे णियत्तमाणस्स केवलिणो त्ति - कक्खडगुरुगाणं केवलिसमुग्धायाओ णियत्तमाणस्स मंथे वट्टमाणस समुग्धारण खविए जहणियाणुभागउदीरणा ||१८||
(मलय ० ) – 'ज' ति । आयोजिकाकरणं नाम केवलिसमुद्घातादवग् भवति । तत्राङ् मर्यादायाम् आ मर्यादया केवलिदृष्टया योजनं व्यापारणं आयोजनम् । तच्चातिशुभयोगानामवसेयम् । आयोजनमायोजिका तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमाहुः, तत्रायं शब्दार्थः- आवर्जितो नाम अभिमुखीकृतः । तथा च लोके वक्तारः - आवर्जितोऽयं मया, संमुखीकृत इत्यर्थः । | ततश्च तथा भव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे 'जा नाउस्सय करणं'
अनुभागो दीरणा
॥९२॥
Page #952
--------------------------------------------------------------------------
________________
10 इति पठन्ति । तत्राय शब्दसंस्कार:-आवश्यककरणमिति । अन्वर्थश्चायं-आवश्यकेनावश्यंभावेन करगमावश्यककरणम् । तथाहि- श
| समुद्घात केचित्कुर्वन्ति, केचिच्च न कुर्वन्ति, इदं त्वावश्यककरणं, सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकरणमसंख्येयसमया. |त्मकमन्तर्मुहर्तप्रमाणम् । यत उक्तं प्रज्ञापनायां-'कइसमएणं भन्ते आउंजियाकरणे पनते ? गोयमा ! असंखि जतमई र अन्तोमुहुत्तिए | पन्नत्ते' इति । तद्यावन्नाद्याप्यारभ्यते तावत्तीर्थकरकेवलिनस्तीर्थकरनाम्नो जघन्यानुभागोदीरणा । आयोजिकाकरणे हि प्रभूतानुभागो-| दीरणा प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नीलकृष्णदुरभिगन्धतिक्तकटुशीतरुक्षास्थिराशुभरूपस्य प्रकृतिनवकस्य सयोगिकेवलिचरमसमये
जघन्यानुभागोदीरणा, तस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातान्निवर्तमानस्य केवलिनो मथः संहारसमये | जघन्यानुभागोदीरणा ॥७॥
(उ०)-आयोजिकाकरणं नाम केवलिसमुद्घातादर्वाग्भवति, तत्र आ-मर्यादया केवलिदृष्टया योजनमतिशुभयोगानामायोजिका | तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमित्याहुः, तत्रायमर्थः-आवर्जितो नामाभिमुखीकृतः, तथा च वक्तारो भवन्ति
आवर्जितोऽयं जनो मया सम्मुखीकृत इत्यर्थः । ततश्च तथाभन्यत्वेनावर्जितस्य सिद्धिगमनं प्रत्यभिमुखीकृतस्य करणमुदीरणावलिका. यां कर्मप्रक्षेपणरूपं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे त्वावश्यककरणमिति पठन्ति । तत्रायमर्थः-आवश्यकेनावश्यभावेन , करणमावश्यककरणम् । तथाहि-समुद्घात केचित्कुर्वन्ति केचिच्च न कुर्वन्ति, इदं तु सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकर| णमसंख्येयसमयात्मकमन्तर्मुहूर्तप्रमाणम् । यदाह भगवानार्यश्यामः-"कह समइप णं भन्ते आउंजियाकरणे पन्नते ? गोयमा ! असं | खेजसमइए अन्तोमुहुत्तिए पन्नत्ते" । तद्यावन्नाद्याप्यारभ्यते तावत्तीर्थकर केवलिनस्तीर्थकरनाम्नो जवल्यानुभागोदीरणा, आयोजिका
ADDRSHASSADOSAKC
Page #953
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||९३॥
IDOSDHONDORSierral
करणे ह्यनुभागोदीरणा बढी प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नवकस्य नीलकृष्णदुरभिगन्धतिक्तकटुशीतरूक्षास्थिराशुभरूपस्य योग्यन्तेसयोगिकेवलिचरमसमये जघन्यानुभागोदीरणा, एतदुदीरकमध्येऽस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातानिवर्त- अनुभागो. | मानस्य केवलिनो मथः संहारसमये जघन्यानुभागोदीरणा ॥७८।।
दीरणा सेसाण पगइवेई मज्झिमपरिणामपरिणओ होज्जा। पच्चयसुभासुभा वि य चिंतिय नेओ विवागे य॥७९॥ __(चू०)-'सेसाण पगतिवेदी मज्झिमपरिणामपरिणतो होज्ज'त्ति । सेसाणं-सायासाय चत्तारि गति पंच |जाति चत्तारि आणुपुत्वी उस्सासं विहायगतिदुर्ग तस थावर बायर सुहुम पज्जत्तापजत्तगं सुभगदृभगसुसरदुसर आदेज अणादेज्जं जसाजसंणीउच्चागोयमिति एतासिं चोत्तीसाए पगतीणं जत्तिया वेयगा सव्वे मज्झिमपरिणामा जहण्णाणुभागुदीरगा। 'पञ्चयसुभासुभा वि य चिंतिय नेओ विवागे यत्ति-एयासिं सव्वासिं | लक्खणवेयणं सामणं पचओ गुणपच्चयो भवपच्चयो य, सुभाणि असुभाणि य, बिवागे यत्ति-पोग्गलविवागा| जीवविवागा भवविवागा खेत्तविवागा, पच्चयसुभासुभविवागे य चिंतेऊणं साभित्तं मम्बकम्माणं भाणियव्वं । ___ (मलय०)-'सेसाण'त्ति । शेषाणां-सातासातवेदनीयगतिचतुष्टयजातिपञ्चकानुपूर्वीचतुष्टयोकामविहायोगतिद्विकत्रसस्थावरबादरम्क्ष्मपर्याप्तापर्याप्तसुभगदुर्भगसुस्बरदुःस्वरादेयानादेययशाकीर्त्ययशःकीत्युच्चेगोत्रनीचैर्गोत्राख्यानांचतुस्त्रिंशन्संख्यानां प्रकृतीनां तत्तत्प्र| कृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिगता जघन्यानुभागोदीरणास्वामिनो भवन्ति । सम्प्रति सर्वासां प्रकृतीनां सामान्येन | ७/॥९३॥ जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानार्थमुपायोपदेशमाह-'पञ्चय'इत्यादि । प्रत्ययः-परिगामप्रत्ययो भवप्रत्ययश्च तथा प्रकृतीनां |
Page #954
--------------------------------------------------------------------------
________________
शुभत्वमशुभत्वं च, विपाकश्चतुर्विधः-पुद्गलविपाकादिः, एतान् सम्यक् चिन्तयित्वा परिभाव्य जघन्योत्कृष्टानुभागोदीरणास्वामी यथा-13 वज्ज्ञेयोऽवगन्तव्यः । तथाहि-परिणामप्रत्ययानुभागोदीरणा प्राय उत्कृष्टा भवति, भवप्रत्यया तु जघन्या । शुभानां च संक्लेशे प्रायो जघन्यानुभागोदीरणा, अशुभानां च विशुद्धौ, विपर्यासे तूत्कृष्टा इत्यादि प िभाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुभागोदीरणास्वामित्वमवगन्तव्यमिति ॥७९॥
(उ०)-शेषाणां सातासातवेदनीयगतिचतुष्कजातिपश्चकानुपूर्वीचतुष्कोच्छ्वासखगतिद्विकासस्थावरबादरमूक्ष्मपर्याप्तापर्याप्तसुभगदु. भगसुस्वरदुःस्वरादेयानादेययश-कीर्त्ययशःकीत्युचेर्गोत्रनीचैर्गोत्रलक्षणानां चतुस्त्रिंशत्प्रकृतीनां तत्तत्प्रकृत्युदये वर्तमानाः सर्वेऽपि जीवा | मध्यमपरिणामपरिणता जघन्यानुभागोदीरणास्वामिनो भवन्ति । अथ सर्वत्र सामान्येन जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानो| पायमुपदिशति-'पच्चय' ति । प्रत्ययं परिणामप्रत्ययभवप्रत्ययलक्षणं तथा प्रकृतीनां शुभत्वमशुभत्वं च विपाकांश्च पुद्गल विपाकादीन् चिन्तयित्वा सम्यक् परिभाव्य जघन्योत्कृष्टानुभागोदीरणास्वामी यथावज्झेयः । तथाहि-परिगामप्रत्ययानुभागोदीरणा प्राय उत्कृष्टा, भवप्रत्यया तु जघन्या, शुभानां च संक्लेरो जघन्यानुभागोदीरगाऽशुभानां च विशुद्रौ, विपर्यासे तू-कृष्टा, पुद्गलादिविपाकानां पुद्गलादिप्रत्ययोत्कर्षे उत्कृष्टाऽऽद्यसमपे तु जघन्येत्यादि परिभाव्य तत्तत्प्रकृत्युदयवति जघन्योत्कृष्टानुभागोदीरणास्वामित्वं निर्धारणीयमिति ॥७९॥
भणिया अणुभागुदीरणा । इयाणिं पएसुदीरणा भण्णइ । तीसे इमे अत्याहिगारा । तं जहा-सादियअणादिपरूवणा, साभित्तभिति। तत्थ सादि य अणादि परूवणा दुविहा-मूलपगतिसादियअणादिपरूवणा य, उत्तर
Page #955
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९४॥
पगतिसादिअणादिपरूवणा य । तत्थ मूलपगतिसादि य अणादि य परूवणत्थं भण्णइ - पंचमणुकोसा तिहा पएसे चउव्विहा दोन्हं । सेसविगप्पा दुविहा सव्वविगप्पा य आउस्स ॥८०॥ ( ० ) - पंचमणुकोसा तिहापरसे'त्ति । णाणावरणदंसणावरणणामगोअअंतराइ आणं अणुक्कोसा पएसउदीरणा अणादिधुवाधुवा तिविहा । कहं भिण्णइ - एतेसिं पंचहं कम्माणं उक्कोस पदे सउदीरणा गुणिय कंमंसिगं पड्डुच अष्पष्पणो उदीरणंते, साय सादियअधुवा । तं मोत्तृणं सेसा अणुक्कोसा, ताए आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुत्रवत्ता। 'चउव्हिा दोन्हें'ति-वेदणीयमोहणीयाणं अणुक्कोसा पएसउदीरणा सादियादि चउग्विहा । कहं ? भण्णइवेयणीयस्स पमत्तसंजओ अपमत्ताभिमुह सव्वविसुद्ध उक्कोसपदेसउदीरगो । मोहणीयस्स अपणो उदीरणते उक्कोस पदेसउदीरणा, साय सादियअधुवा । तं मोत्तृणं सेसा अणुक्कोसा पदेसउदीरणा । वेयणिस्स अपमत्त भावतो पडिवडमाणस्स अणुक्कोसा पदेसउदीरणा सादिया तं ठाणमपत्तपुत्र्वस्स अणादिया, धुवाधुवा पुत्रवृत्ता । मोहणीयस्स उवसंतकसायठाणातो परिवडमाणस्स अणुक्कोसा पदेसउदीरणा सादिया, तं ठाणमपत्तपुत्र्वस्स अणादिया, धुवाधुवा पुत्रवृत्ता । 'सेसविगप्पा दुविह'त्ति - एतेसिं कम्माणं भणियसेसा विगप्पा जहण्णाजहणउक्कोसा सादिना अधुवा । कहं ? भण्णइ जो सव्वसंकिलिट्टो मिच्छदिट्ठी तंभि एतेसिं कम्माणं जहणिया पदेसउदीरणा, तम्हा जहणिया पदेसउदीरणा सादिया अधुवा । अजहणिया मिच्छद्दिट्टिम्मि चेव लब्भति, सा य सादिया अधुवा य। उक्कोसाए भणियं । 'सच्चविगप्पा य आउस्स'त्ति
022
प्रदेशोदीरणा
॥९४॥
Page #956
--------------------------------------------------------------------------
________________
RSSOCIRROR
(आउस्स)उक्कोसाणुक्कोसजहण्णाजहण्णविगप्पा सादिया अधुवा एव अधुवउदीरणत्तातो ॥८॥ ___(मलय०)-तदेवमुक्ताऽनुभागोदीरणा । सम्प्रति प्रदेशोदीरणाभिधानावसरः। तत्र च द्वावर्थाधिकारौ-तद्यथा-साधनादिप्ररूपणा | स्वामित्वप्ररूपणा च । साधनादिप्ररूपणापि च द्विधा-मूलप्रकृतिविषया उत्तर प्रकृतिविषया च । तत्र मूलपकृतिविषयां साद्यनादिप्ररूपणां चिकीर्षुराह–'पञ्चव्हं'ति । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणां पश्चानां मूलप्रकृतीनामनुत्कृष्टा प्रदेशे-प्रदेशविपया उदीरणा त्रिधा-त्रिप्रकारा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकाशे स्वस्वोदीरणापर्यवसाने | लभ्यते । सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा|Y द्वयोर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा-सादिरनादिध्रवाऽध्रुवा च। तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य । ततो द्वयोरप्येषा साद्यध्वा । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाप्रमत्तगुणस्थानकात्मतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्य सादिः, तत्स्थानमप्राप्तस्य द्वयोरप्यनादिः ध्रुवाध्रुवे पूर्ववत् । 'सेसविगप्पा दुविह' त्ति-एतासां सप्तानामपि मूलप्रकृतीनां शेषा उक्तव्यतिरिक्ता विकल्पा जघन्याजघन्योत्कृष्टा द्विविधा द्विपकाराः। तद्यथा-सादयोऽधुवाश्च । तथाहि-एतासां सप्तानामतिसंक्लिष्टे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा । सा च सादिरधुवा च । संक्लेशपरिणामाच्च च्युतस्य मिथ्यादृष्टेरप्यजघन्या। ततः सापि सादिरधूवा च । उत्कृष्टा च प्रागेव भाविता। आयुषः सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुस्कृष्टा द्विविधाः, तद्यथा-सादयोऽधवाश्च । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥८॥
Page #957
--------------------------------------------------------------------------
________________
देखो
(उ०)-तदेवमुक्ताऽनुभागोदीरणा, अथ प्रदेशोदीरणाऽभिधातव्या । तत्र द्वावर्थाधिकारी-साद्यनादिप्ररूपणा स्वामित्वप्ररूपणा च । कर्मप्रकृतिः साधनादिप्ररूपणा च द्विधा मूलोत्तरप्रकृतिविषयभेदात् । तत्र मूलप्रकृतिविषयां साद्यनादिप्ररूपणां तावदाह-मोहायुर्वेदनीयवर्जानां | ॥९५॥
पश्चानां मूलप्रकृतीनां प्रदेशे-प्रदेशविषयानुत्कृष्टोदीरणा त्रिविधा-अनादिध्रुवाध्रुवभेदात् । तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकाशे स्वस्वोदीरणान्ते लभ्यते, सा च साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिधुंवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापे-14 क्षया । तथा द्वयोर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा साधनादिधुवाध्रुवभेदात् । तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदी| रणा प्रमत्तयतेरप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य तु स्वोदीरणान्ते सूक्ष्मसंपरायस्येति, द्वयोरप्येषा साद्यधुवा, ततोऽन्या Yसर्वाऽप्यनुत्कृष्टा, सा च वेदनीयस्य प्रमत्तगुणस्थानान्मोहनीयस्य चोपशान्तमोहगुणस्थानात् पततः सादिः, तत्स्थानमप्राप्तस्यानादिः,
धुवाध्रुवे प्राग्वत् । एतासां सप्तानामपि मूलप्रकृतीनां शेषविकल्पा-जघन्याजघन्योत्कृष्टा द्विविधाः, सायधुवभेदात् । तथाहि-एतासां सप्तानामपि जघन्याजघन्ये प्रदेशोदीरणे मिथ्यादृष्टावतिसंक्लेशपरिणामभावाभावाभ्यां परावर्तमाने प्राप्यते इति साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । आयुषश्च सर्वेऽपि विकल्पा अधुबोदीरणत्वादेव साद्यधुवाः ॥८॥ | इदाणि उत्तरपगईणं सादिअगादिपरूवणा भण्णइमिच्छत्तस्स चउद्धा सगयालाए तिहा अणुकोसा । सेसविगप्पा दविहा सव्वविगप्पा य सेसाणं ॥१॥
(चु०)-'मिच्छतस्स चउद्धा सगयालाए तिहा अणुक्कस्स'त्ति। मिच्छत्तस्स अणुक्कसा पदेसउदीरणा सादि| यादि चउब्विहा । कहं ? भण्णइ-मिच्छत्तस्स उक्कोसिया पदेसउदीरणा वितियसमए सम्मत्तं ससंजमं|
॥१५॥
Page #958
--------------------------------------------------------------------------
________________
FREEDOT
पडिवजमाणस्स सा य सादिया अधुवा । तं मोत्तुणं सेसा अणुक्कस्सा पदेसउदीरणा । तस्स चेव संमत्तातो | परिवडमाणस्स सादिया अणुक्कस्सा पदेसउदीरणा । तं ठाणमपत्तपुवस्स अणादिया, अधुवाधुवा पुवुत्ता। 'सगयालाए तिहा अणुक्कस्सत्ति-मिच्छत्तवजा धुवोदया कम्मा सत्तचत्तालीसा तेसिं अणुक्कसा पदेसउदीरणा तिविहा-अणादिया धुवा अधुवा । कहं ? भण्णइ-आवरणविग्घचोद्दसगाणं गुणियकम्मंसिगस्स खीणकसायस्स उदीरणंते वट्टमाणस्स उक्कोसिया पदेसउदीरणा, सा य सादिय अधुवा । तेत्तीसाए णामधुवोदयीणं गुणियकम्भसिगस्स सजोगिकेवलिस्स चरिमसमए वट्टमाणस्स उक्कोसिया पदेसउदीरणा। सा य सादिय | अधुवा । तं मोत्तूणं एतेसिं सव्वकम्माणं सेसा अणुक्कोसा पदेसउदीरणा, तीसे आई णत्थि धुवउदीरणत्ताओ | तम्हा अणादिता, धुवाधुवा पुवुत्ता। 'सेस विगप्पा दुविहत्ति-भणियसेसा विकप्पा जहण्णाजहपणउक्को| सिता सादिता अधुवा । कहं ? भण्णइ-एतेसिं जहण्णा पदेसउदीरणा मिच्छद्दिहिस्स सव्व संकिलिट्ठस्स, तस्सेव अजहण्णा वि पदेसउदीरणा, तम्हा सादि य अधुवा । उक्कोसाए कारणं पुवुत्तं । 'सव्व विगप्पा य सेसाणं'ति-उक्कोसाणुक्कोसजहण्णाजहण्णा सेसकम्माणंति-दसुत्तरस्स पगतिसयस्स सादिय अधुवा, | अधुवउदीरणत्तातो ॥८॥ ___(मलय०)-सम्प्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह-'मिच्छत्तस्स'त्ति । मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथासादिरनादिर्धवाऽध्रुवा च । तथाहि-योऽनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्स्यते तस्य मिथ्यादृष्टेमिथ्यात्वस्योत्कृष्टा प्रदेशोदी
Page #959
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१६॥
दीरणा
RGAONGS
रणा । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि च सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । तथा सप्तचत्वारिंशतः प्रकृतीनामनुत्कृष्टा प्रदेशोदीरगा त्रिधा। तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-पञ्चविधज्ञानावरणपञ्चविधान्तरायचतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य गुणितकाशस्य स्वस्त्रोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिः ध्रुवोदीरणत्वात् । ध्रुवावे | पूर्ववत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्मागनाम्नां त्रयस्त्रिंशत्संख्याकानां प्रकृतीनां गुणितकाशस्य सयोगिकेवलिनः चरमसमये उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्यथा सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । आसां ध्रुवाध्रुवे पूर्ववत् । 'सेसविगप्पा दुविह'त्ति-उक्तशेषा विकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधाः। तद्यथा-मादयोऽध्रुवाश्च । तथाहि-सर्वासामप्युक्तपकृतीनामतिसंक्लिष्टपरिणामे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लभ्यते । अतिसंक्लिष्टपरिणामप्रच्यबने चाजघन्या । ततो द्वे अपि साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । शेषागां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधाः । तद्यथा-सादयोध्रुवाश्च । साधध्रुवता चाध्रुवोदोरगत्वादवसेया ॥८॥
(उ०)-उत्तरप्रकृतीनां साद्यादिप्ररूपणार्थमाह-मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा-साधनादिध्रुवाधुवभेदात् । तथाहिअनन्तरसमये संयमसहितं सम्यक्त्वं प्रतिपित्सोमिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा, सा चैकमामयिकीति साद्यधुवा, ततोऽन्या सर्वाडप्यनुत्कृष्टा, साऽपि सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमपातस्यानादिः, ध्रुवाध्रुवे प्राग्वत् । तथा सप्तचत्वारिंशतः प्रकृती- नामनुत्कृष्टा प्रदेशोदीरणा त्रिविधा-अनादिधुवाधुवभेदात् । तथाहि-ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपचतुर्दशप्रकृतीनां
॥१६॥ |
Page #960
--------------------------------------------------------------------------
________________
द
EOHDvsSDISRO
क्षीणकषायस्य गुणितकमांशस्य स्वस्वोदीरणान्ते उत्कृष्टा प्रदेशोदीरणा, सा च साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिर्ध-२२ वोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणलक्षणानां त्रयस्त्रिंशत्प्रकृतीनां || गुणितकांशस्य सयोगिकेवलिनश्चरमसमये उत्कृष्टा प्रदेशोदीरणा, सा च सादिरध्रुवा च, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । आसां शेषविकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधा-साद्यधुवभेदात् । तथाहि-सर्वासामप्युक्तप्रकृतीनां मिथ्यादृष्टावतिसंक्लेशपरिणामे तत्प्रच्यवने च जघन्याजघन्ये परावृत्या प्राप्यत इति साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता । शेषाणां च दशोत्तरशतप्रकृतीनां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा अधुबोदीरगत्वादेव द्विविधाः सादयोऽधुवाश्चेति ॥८॥
सादितअणादितपरूवणा भणिया । इदाणिं सामित्तं भण्णइ । तं दुविहं-उक्कोसपदेसउदीरणासामित्तं, जहण्णपदेसउदीरणासामित्तं च। तत्थ पुव्वं उक्कोसपदेसउदीरणासामित्तं भण्णइअणुभागुदीरणाए जहण्णसामी पएसजिट्टाए । घाईणं अन्नयरो ओहीण विणोहिलंभेण ॥८॥
(चू०)-घातिकम्माणं सव्वेसिं अणुभागउदीरणम्मि जस्स जस्स जो जो जहण्णसामी भणितो सो चेव उक्कोसपदेसउदीरणाए उक्कोससामी गुणियकम्मंसिगो य जाणियव्यो । णवरि 'अन्नयरोत्ति-चउण्हं णाणावरणीयाणं तिण्हं दसणावरणीयाणं सुतकेवली वा इयरो वा सव्वे वि उक्कोसउदीरणासामी । मणपज्जवणाणावरणीयस्स विलद्धीसहिओ वा इयरो वा उक्कोसउदीरणासामी । ओहिनाणओहिदसणावरणीयाणं (जस्सलभो त्थि तस्स उक्कोसिया पदेसउदीरणा । लद्धिसहियस्स बहुया ओहिदुगावरणपदेसा खिज्जतित्ति णेच्छि
DOROTISATIONAOTOS
HO
Page #961
--------------------------------------------------------------------------
________________
&
कर्मप्रकृतिः
प्रदेशोदीरणा
॥१७॥
प्रकृतयः
ज्ञानावरणादि पञ्चकस्य
अथ प्रदेशोदीरणायाः साद्यादिभङ्गयन्त्रम् ।
(मूलप्रकृतिषु) अजघन्यः जघन्यः अनुत्कृष्टः
उत्कृष्टः सादिः | अध्रुवः सादिः अधुवः | सादिः अध्रुवः अनादिः धुवः | सादिः अधुवः संक्लेशपसंपरा | संक्लेशपरा- सं०परा
आदेर
गुणितकमरावृत्तितः, वृत्तितः, वृत्तितः, मि- मिथ्या
भव्या
अभव्याशानां स्वस्वो- सादित्वात् मिथ्याह
नाम्
नाम् मिथ्या० थ्यादृशाम् दृशाम् |
त्
| दीरणान्ते शाम्
अप्रमत्तोन्मुख " " "प्रमत्तात्पतताम् प्राप्ता
प्रमत्तानों
उप०१० मानां , , , ११ तः पतताम् , ,
स्वस्वोदीर
णान्ते अधुवत्वात् अधु० | अधुवत्वात् अध० अध्वत्वात् । अधु०
! अध्रुवत्वात् अभूवत्वात्
भावा
साद्य
वेदनीयस्य
RCORDINAR
नाम
मोहनीयस्य
२॥१७॥
आयुषः
Page #962
--------------------------------------------------------------------------
________________
संक्लेशपरावृ: सं०परातः मिथ्या-
या तताम्
CHOD
(उत्तरप्रकृतिषु)
अनंतरसमये मिथ्यात्वस्यत्तितः मिथ्या.
ससम्यक्त्वसंपरा० सम्यक्त्वात्प- भव्या- साद्यप्रा अभव्यात्तितः मिथ्या
नाम् दृशाम्
संयममुत्पाद- सादित्वात्। तानाम् नाम्
कानां साम
यिकत्वात् । शा०५-दर्श०४
आदेर
गुणित०१२ | विघ्न ५ नाम्
मानां स्वस्वो भावात् "
दीरणान्ते ०७-वर्णादि २०स्थि०-अस्थि०-शु०
गुणितकौशाअशु०-अगु०-निर्मा ,
नां १३ मान्ते | (३३) | ११० उक्तशेषाणाम् अधुवोदीरण- अध्रुवोदीरण अध्यो
व अध्रुवोदी० अध्रुवो० . . | | अध्रुवोदी अध्रुवोदी. जह लद्धी । एवं संखेवेण भणियं तहावि असंमोहणिमित्तं विसेसयरं भणामि-ओहिणाणावरणवजाणं चउण्हं णाणावरणाणं चक्खुअचक्खुकेवलदसणावरणीयाणं एतेसिं सत्तण्हं उक्कसिया पदेसउदीरणा समयावलियसेसे छउमत्थस्स, तस्सेव ओहिदुगस्स ओहिरहियस्स उक्कोसिया पदेसुदीरणा। णिहादुगस्स उवसंतकसायस्स
ISHOTSHOR
Page #963
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२८॥
CHOTIODACaca
गुणितकम्मंसियस्स उवसंतकाले उक्कोसपदेसउदीरणा। थीणगिद्धितिगस्स पमत्तसंजओ से काले अपमत्तो होहित्ति तंमि पमत्तचरिमसमए उक्कोसिया पदेसउदीरणा। मिच्छत्तअणंताणुबन्धीणं से काले सम्मत्तं ससंजम प्रदेशोपडिवज्जिहित्ति तम्मि मिच्छत्तचरिमसमए उक्कोसिया पदेसउदीरणा। सम्मामिच्छत्तस्स से काले सम्मत्तं
दीरणा पडिवज्जिहीत्ति तम्मि सम्मामिच्छत्तचरिमसमए उक्कोसिया पदेसुदीरणा । एवं अपच्चक्खाणावरणीयाणं असंजयसम्मादिट्ठी से काले संजमं पडिवजिहित्ति तम्मि असंजयसम्मदिट्ठीचरिमसमए उदीरेति । पञ्चक्रवाणावरणीयाणं देसविरओ से काले संजम पडिवजिहित्ति तम्मि देशविरयचरिमसमए उक्कोसपदेसुदीरणा। कोहसंजलणाए चरिमसमए वेयगो, एवं माणमायाणं अप्पप्पणो चरिमसमयवेयगो उक्कोसपदेसुदीरगो। लोभसंजलणाए समयाहियावलियचरिमसमयकसातो। वेयाणं तिण्हपि अप्पप्पणो समयाहियावलियचरिमसमयवेय| गो। छण्हं णोकसायाणं अपुवकरणग्ववगो चरिमसमए वट्टमाणो सव्वविशुद्धो। अंतरायितपंचगस्स समया|हियावलियचरिमसमयछउमत्थो पगतीतो सव्वत्थ गुणियकम्मसिगो भाणियब्वो। घातीणं भणिया ॥८२॥
(मलय०)-कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वमभिधातव्यम् । तच्च द्विधा-उत्कृष्ट प्रदेशोदीरणास्वामित्वं, जघन्य प्रदेशोदीरणास्वामित्वं च । तत्र प्रथमत उत्कृष्टोदीरणास्वामित्वमाह- 'अणुभाग' ति । घातिकर्मणां सर्वेषामपि अनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी ग्रा प्रतिपादितः स स एवोत्कृष्टप्रदेशोदीरणास्वामी गुणितकांशो वेदितव्यः । नवरं 'अन्यतर इति-श्रुत-२५॥१८॥ केवली इतरो वा । अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धिहीन उत्कृष्टप्रदेशोदीरकोऽवसेयः । अतीवेदं संक्षिप्तमुक्तमिति विशे
SEIODHDSONGS
Page #964
--------------------------------------------------------------------------
________________
GSSESENA
षतो विभाव्यते-अवधिज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणानां चक्षुरचक्षुःकेवलदर्शनावरणानां क्षीणकषायस्य श्रुतकेवलिन इतरस्य वा | गुणितकांशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानावरणावधिदर्शनावरणयोः पुनरवधिलब्धिरहितस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा। निद्रामचलयोरुपशान्तकषायस्य, प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे स्त्यानदित्रिकस्य, मिथ्यात्वानन्तानुबन्धिकपायाणामनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्वरमसमये, सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपच्युपान्त्यसमये, अप्रत्याख्यानावरणकषायाणामविरतसम्यग्दृष्टेरनन्तरसम ये देशविरति प्रतिपत्तुकामस्य, प्रत्याख्यानावरणकषायाणां देशविरतस्यानन्तरसमये संयमं प्रतिपत्तुकामस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यव
साने, वेदत्रयसंज्वलनलोभानां तत्तद्वेदकस्य समयाधिकावलिकाचरमसमये, क्षपकस्य हास्यादिषट्कस्यापूर्वकरणगुणस्थानकचरमसमये, 7|सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा वेदितव्या ॥८२।। ___ (उ०)–कृता साद्यादिप्ररूपणा, अथ स्वामित्वमभिधेयम् । तच्चोत्कृष्टप्रदेशोदीरणास्वामित्वं, जघन्यप्रदेशोदीरणास्वामित्वं चेति द्विवि- |
धम् । तत्राद्यं तावदाह-घातिकर्मणां सर्वेषामप्यनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्रागुक्तः स स एवोत्कृष्टप्रदेशो १६) दीरणास्वामी गुणितकाशो ज्ञातव्यः, नवरमन्यतर इति श्रुतकेवलीतरो वा,अवधिज्ञानावधिदर्शनावरणयोरवधिलब्धिहीन उत्कृष्टप्रदेशो. है दीरको भाव्यः । इदमतीव संक्षिप्तमिति वितत्य व्याख्यायते-अवधिज्ञानदर्शनावरणवज्ञानावरणपञ्चकदर्शनावरण चतुष्टयानां क्षीण
कषायस्य श्रुतकेवलिन इतरस्य वा गुणितकाशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानदर्शनावरणयोः पुनरवधिलब्धिरहितस्य तस्यैव तदा सा । निद्रापचलयोरुपशान्तकषायस्य, स्त्यानद्धित्रिकस्य प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे, मिथ्या.
Page #965
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१९॥
त्वानन्तानुबन्धिकपायाणामनन्तरसमये ससंयमं सम्यक्त्वं प्रतिपित्सोमिथ्यादृष्टेश्चरमसमये, सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपत्यव्यवहि-ला तप्राक्समये, अप्रत्याख्यानावरणकषायाणामनन्तरसमये सर्वविरतिं प्रतिपित्सोरविरतसम्यग्दृष्टेः, प्रत्याख्यानावरणानां तादृशस्य देशविर
प्रदेशोतस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यवसाने, वेदत्रयसंज्वलनलोभयोस्तत्तद्वेदकस्य क्षपकस्य समयाधिकावलि- दीरणा काचरमसमये, हास्यादिषदकस्यापूर्वकरणचरमसमये, सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा भाव्या ॥८२॥ वेयणियाणं गहिहिई से काले अप्पमायमिय विरओ। संघयणपणगतणुदुगउज्जोया अप्पमत्तस्स ॥८॥
(चू०)-'वेयणियाणं गहिहिई से काले अप्पमायमिय विरओ'त्ति-सातासाताणं से काले अपमत्तो होहित्ति पमत्तचरिमसमए उक्कोसपदेसउदीरणा, वेदणिजउदीरगेसु अइविशुद्धोत्ति काउं । 'संघयणपणगतणुदुगउज्जोया अपमत्तस्स'त्ति । आदिवजाणं पंचण्हं संघयणाणं तणुदुगत्ति वेउब्बियआहारगसत्तगाणं उज्जोयस्स य अप्पमत्तसंजयो सव्वविसुद्धो उक्कोसपदेसउदीरगो ॥८॥ __ (मलय०)- 'वेयणियाण'ति । यः प्रमत्तो द्वितीये समये 'अप्रमादं ग्रहीष्यति' अप्रमत्तो भविष्यति स प्रमत्तो विरतो वेदनीययोः | सातासातरूपयोरुत्कृष्ट प्रदेशोदीरको भवति, तस्य सर्वविशुद्धत्वात् । तथा अप्रमत्तस्य प्रथमवर्जसंहननपश्चकवैक्रियसप्तकाहारकसप्तकोद्यो- 12% तनाम्नामुत्कृष्टा प्रदेशोदीरणा ॥८३||
(उ०)-'से काले' अनन्तरसमये योऽप्रमादं ग्रहीष्यत्यप्रमत्तगुणस्थानं प्राप्स्यति स प्रमत्तो विरतो वेदनीययोः-सातासातरूप-10 योरुत्कृष्टप्रदेशोदीरको भवति, तस्य सर्वविशुद्धत्वात् । तथाऽप्रमत्तस्य प्रथमवर्जसंहननपञ्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्नामुत्कृष्टा ।
MADISCNORRECTG422
॥२९॥
Page #966
--------------------------------------------------------------------------
________________
प्रदेशोदीरणा ॥८॥ देवनिरयाउगाणं जहन्नजेट्टट्टिई गुरुअसाए । इयराऊण वि अट्ठमवासे णेयोऽटुवासाऊ ॥४॥
(चू०)-'देव निरयाउगाणं जहणजेडठिती गुरुअसाय'त्ति-देवनेरइयाउणं उक्कोसपदेसउदीरगो जहण्णठितीजेट्टठिती य जहासंखं गुरुअसायत्ति तिव्वेणं असातउदयेणं वहमाणो उक्कोसपदेसुदीरगो। किं भणियं होइ ? | भण्णइ-देवाउगस्स देवो दसवाससहस्स ठितीतो उक्कोसए असातउदए वट्टमाणो उक्कोसपदेसउदीरगो, जहण्णठिती गुरुअसाउदयी लब्भतित्ति काउं जहण्णग्गहणं । णिरयाउगस्स रइओ तेत्तीससागरोवमठितीउ उक्कोस. असाउदए वद्यमाणो उक्कोसपदेसुदीरगो, असायं वेदमाणस्स बहुगा पदेसा सडं तित्ति असायगहणं, तं च जेट्टद्वितीए लगभइ। 'इयराऊण वि अट्ठम वासेणेयो अट्ठवासाऊ'-इयरायणं तिरियमणुयायूणं अट्ठमे वासे वट्टमाणो अट्ठवरिसाणि जीवन्तो तिव्वअसाउदये वहमाणो तिरयायुगस्स तिरियो मणुयाउगस्स मणुओ उक्कोसपदे सुदीरतो ॥४॥ ___ (मलय०)–'देव'त्ति-देवनारकायुषोर्यथाक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ उत्कृष्टप्रदेशोदीरको वेदित- 12 | व्यौ । एतदुक्तं भवति-देवो दशवर्षसहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष उत्कृष्टप्रदेशोदीरकः । तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नरकायुष उत्कृष्ट प्रदेशोदीरकः । प्रभृतं हि दुःखमनुभवन् प्रभूतान् पुद्गलान् परिशाटयतीति तदुपादानम् । इतरायुषोः-तिर्यग्मनुष्यायुषोर्यथासंख्यं तिर्यअनुष्यो अष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुःखोदययुक्तौ उत्कृ
DIGGEDD
Page #967
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥१००॥
या
|ष्टप्रदेशोदीरकौ भवतः ॥ ८४ ॥
( उ० ) - देवनारकायुषोर्यथाक्रमं देवनारकौ दशवर्षसहस्रत्रयस्त्रिंशत्सागरोपम लक्षणजघन्योत्कृष्ट स्थितिको गुरुदुः खोदये वर्तमानावुत्कृष्टप्रदेशोदीरकौ, प्रभूतदुःखानुभवे प्रभूतायुः पुद्गलपरिशाट इति तदुपादानं, तन्मूलातिसंक्लेशसमर्थनाय च स्थितिव्यत्यासग्रहणम् । इतरायुषोः - तिर्यङ्मनुष्यायुषोर्यथासंख्यं तिर्यङ्मनुष्यावष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुः खोदय युक्ताबुत्कृष्टप्रदेशोदीरकौ ॥ ८४ ॥ एगंततिरियजग्गा नियगविसिट्ठेसु तह अपज्जत्ता । संमुच्छिममणुयंते तिरियगई देस विरयस्स ॥८५॥
(चू० ) - 'ए गंततिरियजोग्गा नियगविसिट्ठेसु'त्ति- एगंततिरियजोग्गाणि जाणि तेसिं अष्पष्पणो विसिहेसु एगिंदियजातिबेइंदियजा तितेइं दियजानि चउरिंदिय जाति आयवधावर सुहुमसाहारणमिति एते अट्ठ एगंततिरियजोग्गा । तत्थ एगिंदियधावराणं बायरो सव्वविद्धो उक्कोसपदेसुदीरगो । आयावस्स खरबायरपुढवि काइयो सव्वविद्धो उक्कोस पदेसुदीरगो । सुहुमरस सहुमो पत्तेओ पज्जत्तगो सम्वविद्धो उक्कोस पदे सुदीरगो । विगलिंदिय साहारणाणं तण्णामगो पज्जत्तगो सव्वविसुद्धो उक्कोसपदे सुंदीरगो । 'तह अपजत्ता संमुच्छ्रिममणुयेते'त्ति | 'तह'त्ति विसुद्ध एव अप्पज्ञत्तगणामाए संमुच्छिममणुयस्स अंतिमसमए वहमाणस्स सव्वविद्धस्स | उक्कोस पदेसुदीरणा । तिरियातो मणुओ विसुद्धयरोत्ति काउं । 'तिरियगती देसविरयस्स'त्ति - तिरिगगतिनामाते तिरिओ देसविरओ उक्कोसपदेसउदीरओ सव्र्वविसुद्धोत्ति काउं ॥ ८५ ॥
( मलय ० ) - ' एगंत 'ति - एकान्तेन तिरथामेवोदयं प्रति या योग्याः प्रकृतयस्तासामेकेन्द्रियजातिद्वीन्द्रिय जातित्रीन्द्रिय जातिचतुरि
प्रदेशोदीरणा
॥१००॥
Page #968
--------------------------------------------------------------------------
________________
न्द्रियजात्यातपस्थावर सूक्ष्म साधारणनाम्नामष्टानां निजकविशिष्टेषु - निजनिजप्रकृतिविशिष्टेषु यथा - एकेन्द्रिय जातिस्थावरनाम्नोबदरपृथ्वीकायिके सर्वविशुद्धे, आतपनाम्नः खरबादरपृथ्वीकायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारणविकलेन्द्रियजातिनाम्नां तन्नामसु पर्याप्तेषु सर्वविशुद्धेषु उत्कृष्टा प्रदेशोदीरणा भवति । तथाऽपर्याप्तनाम्नः संमूर्छिमो मनुष्योऽपर्याप्तश्वरमसमये वर्तमान उत्कृष्टप्रदेशोदीरकः । तथा तिर्यग्गतेरुत्कृष्टा प्रदेशोदीरणा देशविरतस्य तस्य सर्वविशुद्धत्वात् ||८५||
(उ० ) - एकान्तेन तिरश्वामेवोदयं प्रति या योग्याः प्रकृतयः, ता एकान्ततिर्यग्योग्याः आद्यजातिचतुष्टयातपस्थावर सूक्ष्मसाधारणलक्षणा अष्टौ, निजकविशिष्टेषु-स्वस्वप्रकृतिविशिष्टेषूत्कृष्ट प्रदेशोदीरणाः प्राप्यन्ते । तथाहि - एकेन्द्रियजातिस्थावरनाम्नोबदरपृथ्वीका - यिके सर्वविशुद्धे, आतपनाम्नः खरबाद रपृथ्वी कायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारण विकलेन्द्रियजातिनाम्नां तत्तन्नामसु पर्याप्तेषु सर्वविशुद्धेषूत्कृष्टा प्रदेशोदीरणा भवतीति । तथाऽपर्याप्तनाम्नः संमूर्छिममनुष्योऽपर्याप्तश्वरमसमये वर्तमान उत्कृष्ट प्रदेशोदीरकः । तथा तिर्यग्गतेरुत्कृष्टा प्रदेशोदीरणा देशविस्तस्य तिरश्वस्तस्य सर्वविशुद्धत्वात् ॥ ८५ ॥ अणुव्विदुगाणं सम्मद्दिट्ठी उ दूभगमाईणं । नीयस्स य से काले गहिहिइ विरइत्ति सो चेव ॥ ८६ ॥
(०) - 'अणुपुच्विगतिदुगाणं सम्मद्दिट्ठी उत्ति - चउन्हं आणुपुत्र्वीणं तम्मि तम्मि गतिम्मि तइयसमए वहमाणो सव्वविसुद्धो सम्मद्दिट्ठी उक्कोसपदेसुदीरओ। निरयगइतिरियाणुपुरवीणं खाइयसम्मद्दिट्ठी (ग्रन्थाग्रं | ४५००) उक्कोसपदेसुदीरगो एस विसेसो । णिरयगतीए सम्मद्दिट्ठी णेरइओ सव्वविसुद्धो उक्कोस पदेसउदीरओ । | देवगतिए वि एरिसो चेव देवो उक्कोस पदेसउदीरतो । 'दुभगादीणं णीयस्स य से काले गहिहि विरइत्ति सो
Dakakk
Page #969
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०॥
प्रदेशोदीरणा
चेव' त्ति-सो चेव सम्मदिट्ठी दुभगअणाएजअजसणीयागोयाणं से काले संजम पडिवजिहीत्ति असंजयचरिमसमए उक्कोस पदेसउदीरओ ॥८६॥ __ (मलय०)-'अणुपुब्बित्ति-चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ वर्तमानस्तृतीये समये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । केवलं नरकतिर्यगानुपूर्योः क्षायिकसम्यग्दृष्टिवक्तव्यः । देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । तथा | योऽनन्तरसमये संयम प्रतिपत्स्यते स एवाविरतसम्यग्दृष्टिर्दुर्भगादीनां दुर्भगानादेयायशःकीर्तीनां नीचर्गोत्रस्य चोत्कृष्टप्रदेशो | दीरकः ॥८६॥
(उ०)-चतसृणामानुपूर्वीणां तत्तद्गतौ तृतीयसमये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । केवलं नरतिर्यगानुपूर्योः क्षायि-11 कसम्यग्दृष्टिर्वाच्यः, देवनारकगत्योरपि स एव थायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । पञ्चसंग्रह तु-"अणुपुब्विगइण खाइओ सम्मो त्ति" | अविशेषेणेवोक्तमविशेषेणैव च व्याख्यातम् । तथाऽनन्तरसमये यः सर्वविरतिं ग्रहीष्यति स एवाविरतसम्यग्दृष्टिः दुर्भगादीनां दुर्भगा- | नादेयायशःकीर्तीनां नीचैर्गोत्रस्य चोत्कृष्टप्रदेशोदीरकः ।।८६।। जोगंतुदीरगाणं जोगते सरदुगाणुपाणूणं । नियगंते केवलिणो सव्वविसुद्धो य सव्वासिं ॥८७॥
१ अत्र चूर्णिमलयगिर्युपाध्यायटोकासु सम्यक्त्वमोहनीयस्योत्कृष्ठा प्रदेशोदारणोक्का न लभ्यते । परं विचार्यमाणा सा सम्यक्त्वस्योकृष्टप्रदेशोदोरणा यदा सर्वसंक्रमेण सम्यक्त्वे मीधे संक्रान्तं तदोत्कृष्टप्रदेशसत्ताकत्वेनावलिकानन्तरं संभाव्यते । स एव तस्या स्वामीति चिन्तयन्तु कृतधियः।
TODADDROID
॥१०१॥
Page #970
--------------------------------------------------------------------------
________________
NokSSDISRO
(चू०)-'जोगतुदीरगाणं जोगन्ते'त्ति। मणुयगतिपंचिंदियजाती उरालियसत्तगं तेजइसत्तगं छसंठाणा पढमसं. घयणा वण्णाइ वीस अगुरुलहुउवघायपराघाय विहायगतिदुगं तसबायरपज्जत्तगपत्तयधिराथिरसुभासुभसुभगआएज्जं जस णिम्मेणं तित्थगरउच्चागोयाणं एतासिं बासटिए पगईणं सजोगिकेवलिचरिमसमए उक्कोसपदेसउदीरणा । 'सरदुगाणुपाणूणं णियगंते'त्ति । सरणिरोहकालम्मि सुस्सरदुस्सराणं सो चेवुक्कोसपदेसुदीरतो ।
आणापाणुणिरोहसमते सो चेव केवली आणपाणूण । 'सव्वविमुद्धो य सव्वासिति-सव्वकम्माणं एसा परि| भासा अप्पप्पणो उदीरगेसु जो सव्वविसुद्धो सो उक्कोसपदेसउदीरगो लन्भति, आउवज्जासु सब्बपगतीसु गुणियकम्मंसिगो भाणियब्यो ।।८७॥
(मलय०)-'जोगंतुदीरगाणं'ति-योग्यम्तोदीरकाणां, 'योगी'-सयोगीकेवली 'अन्ते'-चरमसमये, उदीरको यासांता योग्यन्तोदीरकास्तासां-मनुजगतिपश्चेन्द्रियजात्यौदारिकसप्तकतैजससप्तकसंस्थानषदकप्रथमसंहननवर्गादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकत्रसबादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभसुभगादेययश-कीर्तिनिर्माणतीर्थकरोचेगोत्राणां द्विषष्टिसंख्यानां प्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा केवलिनः स्वरद्विकप्राणापानयोः 'निजकान्ते'-स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोदीरणा। तथाहिस्वरनिरोधकालेसुस्वरदुःस्वरयोः, प्राणापाननिरोधकाले च प्राणापाननाम्न उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायामेषा परिभाषा-यो यः स्वस्वोदीरणाधिकारी स स तस्य कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी वेदितव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादीनामपि पश्चानां प्रकृतीनामुत्कृष्टा प्रदेशोदीरणा गुणितकांशस्य क्षीणकषायस्य
ECASEARCH
द
Page #971
--------------------------------------------------------------------------
________________
स्वामिनः
प्रदेशो
कर्मप्रकृतिः ॥१०२॥
दीरणा
ISROOHDHIDDENT
।। उत्कृष्टप्रदेशोदीरणास्वाभिनः ॥ प्रकृतयः
प्रकृतयः
स्वामिनः ज्ञा० ४ दर्श०३ गुलक श्रुतकेवलिन इतरे वा १२ मे | देवायुषः
१०००० वर्षस्थितिका अतिदुःखिनो देवाः अवधिद्विकस्य गु०क० अनवधिलब्धिकाः
नरकायुषः ३३ सागरस्थितिका अतिदुःखिनो नारकाः निद्राद्विकस्य गु०क० उपशांतकषायाः
तिर्यग्नरायुषोः अष्टमेवर्षेऽतिदुःखिनोऽष्टवर्षायुस्तिर्यगनराः स्त्यान० त्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः गु० कमांशाः । एके० स्था० विशुद्धाः बादरपृथ्विकायाः मिथ्या०, अनन्ता० अनन्तरसमये ससम्यक्त्यसंयममुत्पादकाः आतपस्य
खरपृश्चिकायाः ४र्णाम् गु०क० मिथ्यादृशः
सूक्ष्मस्य
पर्याप्तसूक्ष्माः मिश्रस्य सम्यक्त्वप्राप्तिपूर्वानंतरसमये गु०क०मिश्राः
साधा०-विकलेन्द्रिय ३ विशुद्धाः पर्याप्ताः तदुदयवन्तः अपर्याप्तस्य
अप०समुछिमनराः अन्त्यूसमये. अप्र०४
सर्वविरतिप्राप्ति पूर्वानंतरसमये गु०क०४ाः तिर्यगतेः विशुद्धाः देशविरतास्तियञ्चः प्रत्या०४ अनन्तरोक्तविशेषणाः ५माः ।
आनुपूर्योः २ गत्यन्तराले तृतीयसमये विशुद्धाः सम्यसंज्व०३ स्वस्वोदयान्ते गु० कमाशाः
- म्हशः ) (पंचसंग्रहे क्षा० सम्य०) वेद ३-सं० लोभाणाम् तद्वेदकक्षपकाः गु०काशा
नृतिर्यगानुपूर्योः क्षायिकसम्यग्दृशः ते एव... हास्यादि ६ अपूर्वकरणान्तसमयवर्तिनः
देवनरकगत्योः
दुर्भगादि ४ नीचैर्गोत्रस्य सर्वविरतिप्राप्तिपूर्वानन्तरसमये ४ाः वेदनीयद्विकस्य अप्रमत्तोन्मुखाः प्रमत्ताः (अन्त्यसमये) | स्वर १-उवा स्वरनिरोधकाले सर्वज्ञाः कुसंहनन ५ वै०७
विघ्नपश्चकस्य क्षीणमोहाः आहा०-उद्योतानाम् गुरुक० अप्रमत्ताः
६२ उक्तशेषाणाम् सयोगिकेवलिनः
BHOOTOOSkOOD
॥१०२॥
Page #972
--------------------------------------------------------------------------
________________
समयाधिकावलिकाशेषे वर्तमानस्यावगन्तव्या ॥८७।।
(उ०)-'योगी'-सयोगिकेवली, 'अन्ते'--चरमसमये, उदीरको यासां ता योग्यन्तोदीरकास्तासां-नरगतिपश्चेन्द्रियजात्यौदारिक | सप्तकतैजससप्तकसंस्थानषदकाद्यसंहननवर्णादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकासचतुष्कस्थिरास्थिरशुभाशुभसुभगादेययश:
कीर्तिनिर्माणतीर्थकरोचैत्राणां द्विषष्टिप्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा स्वरद्विकमाणापानयोनिजकान्ते | स्वस्वनिरोधकाले केवलिन उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुन्कृष्टप्रदेशोदीरणायां परिभाषेयम्-यः स्वस्वोदीरणाधिकारी स तत्त| कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी ज्ञातव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादिपञ्चक| स्याप्युत्कृष्टा प्रदेशोदीरणा गुणितकर्माशे क्षीणकषाये समयाधिकावलिकाशेषस्थे द्रष्टव्या ॥८७॥ | उक्कोसपदेसउदीरणासामित्तं भणियं । इयाणि जहण्णपदेसउदीरणा सामित्तं भन्नति| तप्पगउदीरगतिसंकिलिट्ठभावो अ सव्वपगईणं । नेयो जहणसामी अणुभागुत्तो य तित्थयरे ॥८॥
(चू०)-'तप्पगउदीरगतिसंकिलिट्ठभावोउ सव्वपगतीणं णेओ जहन्नसामिति । तं तं पगति उदीरगा तप्पगउदीरगा, तेसु अतिसंकिलिट्ठभावो उ सो सव्वपगतीणं जहन्नपदेस उदीरणासामी जाणियब्बो । तहावि उल्लोविजति-सव्वत्थ य खवियं कंमंसितेण अहिगारो। ओहिनाणावरणवजाणं चउण्हं नाणावरणाणं ओहिदसणावरणवजाणं तिण्हं दसणावरणाणं सातासाताणं मिच्छत्तस्स सोलसण्हं कसायाणं णवण्हं नोकसायाणं एएसिं पणतीसाते कंमाणं जहन्नपदेसुदीरतो मिच्छद्दिट्टी सव्वाहिं पजत्तीहिं पज्जत्तगोही
DGENDENCE
Page #973
--------------------------------------------------------------------------
________________
मप्रकृतिः
देशो
॥१०३॥
| सव्यसंकिलिट्ठो । निद्दापणगस्स तप्पाउग्गसंकिलिट्ठो सन्नी पजत्तनो जहण्णपदेसउदीरगो। सम्मत्तसम्मामि-15) च्छत्ताणं से काले मिच्छत्तं जाहित्ति सव्वसंकिलिट्ठो तस्स जहन्नपदेसुदीरणा । चउण्हं गतीणं पंचिदियजाति- २ ते उरालियसत्तगवेउव्वियसत्तगतेजतिगसत्तग छसंठाण छ संघयण वण्णादिवीस अगुरुलहुगं उवघायपराघातउज्जोवउस्सासविहायगतिदुगतसबायरपजत्तगपत्तेयथिराथिरसुभासुभसुभगदुभगसुस्सरदुस्सरआदेजअणादेजजसाजसणिमेणनीउच्चागोयाणं पंचण्हमंतराइयाणं एएसिं एगूणनउतीते कमाणं जहन्नपदेसुदीरतो सन्नी पजत्तगो उक्कोससंकिलिट्ठो। आहारसत्तगस्स आहारसरीरी तप्पाउगसंकिलिट्ठो जहष्णपदेसउदीरगो। चउण्हं आणुपुब्बीणं तप्पाउग्गसंकिलिट्ठो अन्नयरो जहण्णपदेसुदीरगो। आयावस्स बायरपुढविजीवो सव्वसंकिलिट्ठो जहण्णपदेसुदीरगो । एगिदियजातीते थावरसाहारण एएसिं बायरएगिदिओ सञ्चसंकिलिट्ठो जहण्णपदेसुदीरगो। सुहुमनामाते सुहुमो सव्वसंकिलिट्टो जहन्नपदेसुदीरगो । अपजत्तगस्स मणुस्सो जहन्नियाए । अपजत्तगनिवित्तीते उवन्नो चरिमसमयतम्भवत्यो उक्कोससंकिलिट्टो जहण्णपदेसुदीरगो। तिण्हं विगलिंदियजातिनामाणं तं नामगो सव्वसंकिलिट्ठो जहण्णपदेमुउदीरगो। 'अणुभागुत्तोय तित्थयरे'त्ति-तित्थकरनामाते जहन्नानुभागसामी जो सो वेव जहन्नगपदेसुदीरणामामी वि। कहं ? भन्नइ-तित्थकरनामाए पढमसमते केवलिमादिकाउं जाव आजोजीकरणस्स अकारगो ताव जहण्णपदेसुदीरगा ॥८८॥
(मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशोदीरणास्वामित्वम् । सम्प्रति जघन्यप्रदेशोदीरणास्वामित्वमाह- 'तप्पग'त्ति । यस्तामा तासां प्रक
DIODOGGAR
॥१०३३॥
Page #974
--------------------------------------------------------------------------
________________
| तीनामुदीरकः सोऽतिसंक्लिष्टभावोऽतिसंक्लिष्ट परिणामः क्षपितक्रमशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्यप्रदेशोदीरगास्वामी वेदितव्यः । तत्रावधिज्ञानावरणवर्जानां चतुर्णां ज्ञानावरणीयानां अवधिदर्शनावरणवर्जानां त्रयाणां दर्शनावरणीयानां सातासात वेदनीययोः, मिथ्यात्वस्य, पोडशानां कषायाणां, नवानां नोकषायाणां सर्वसंख्यया पञ्चत्रिंशत्संख्यानां प्रकृतीनां मिथ्यादृष्टिः सर्वसंक्लिष्टो, निद्रापञ्चकस्य तत्प्रायोग्य संक्केशयुक्तो जघन्य प्रदेशोदीरणास्वामी । तथा योऽनन्तरसमये मिध्यात्वं यास्यति सोऽतिसंक्लिष्टः सम्यक्त्वसम्यमिथ्यात्वयोर्जघन्य प्रदेशोदीरणास्वामी भवति । तथा गतिचतुष्टयपश्चेन्द्रियजात्यौदा रिकसप्तकवैकिय सप्तकतैजस सप्तकसंस्थानपट्कसंहननषट्कवर्णादिविंशतिपराघातोपघातागुरुलघुच्छ्वासोद्योतविहायोगतिद्विकत्र सवादरपर्याप्तिप्रत्येक स्थिरास्थिरशुभाशुभसुभगादुर्भगसुस्वरदुःस्वरादेयानादेय यशः कीर्त्य यशः कीर्तिनिर्माणो चैर्गोत्रनीचगत्रपञ्चविधान्तरायरूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्कृ टसंक्लेशयुक्तो जघन्य प्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी तत्प्रायोग्य संक्केशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्य खरबादरपृथ्वीका यिकः सर्वसंक्लिष्टः, एकेन्द्रियजातिस्थावर साधारणनाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्केशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मै केन्द्रियः सर्वसंक्लिष्टो जघन्य प्रदेशोदीरणास्वामी । अपर्याप्तकनाम्नः पुनरपर्याप्त मनुष्यः सर्वसंक्लिष्टश्वरम समये वर्तमानो जघन्यप्रदेशोदीरको भवति । तथा द्वित्रिचतुरिन्द्रियजातीनां यथाक्रमं द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्य प्रदेशोदीरणास्वामिनः । 'अणुभागुत्तो य तित्थयरे' ति- तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वामी प्राक् प्रतिपादितः स एव जघन्यप्रदेशोदीरणास्वामी अपि वेदि तव्यः, तीर्थकरकेवली यावन्नायोजिकाकरणमारभते तावत्ती करनाम्नो जघन्य प्रदेशोदीरको वेदितव्य इत्यर्थः ॥ ८८ ॥
( उ० ) - तदेवमुक्तमुत्कृष्टप्रदेशोदीरणास्वामित्वं, अथ जघन्य प्रदेशोदीरणास्वामित्वमाह-तत्तत्प्रकृत्युदरकोऽतिसंक्लिष्टभावः क्षपित
Page #975
--------------------------------------------------------------------------
________________
|| जघन्यप्रदेशोदीरणास्वामिनः ॥
फर्मप्रकृतिः ॥१०॥
CARROTSICADAKCEENA
शाना०४-दर्श०३-वेद- पर्याप्ताः संल्लिएमिथ्याशः
सूक्ष्मस्य
सूक्ष्माः नीय २-मिथ्या०१६ कषाय-९ नोकषा
अपर्याप्तस्य
अपर्याप्तमनुष्याः अन्त्यसमये याणाम् (३५) निद्रापञ्चकस्य तत्प्रायो० सं० पर्या०मिथ्यादृशः विकलत्रिकस्य सर्वसंक्लिष्टा विकलेन्द्रियाः सम्यक्त्व-मिश्रयोः अतिसंक्लिष्टाःअनन्तरसंमये मिथ्यात्वोत्पा- जिननाम्नः
आयोजिकाकरणादर्वागसमये तीर्थकराः दकाः आहारकसप्तकस्य तत्प्रायोग्यसंक्लिष्टा आहारकदेहिनः अवधिद्विकस्य सर्वसंक्लिष्टा अवधिलब्धिमन्तः आनुपूर्विचतुर्णाम् तत्प्रायो संन्तदुदयवन्तः
आयु:त्रिकस्य दीर्घस्थितिका अतिसुखिनः तदुदयवन्तः आतपस्य
अतिसंक्लिष्टवादरखरपृथ्विकायिकाः नारकायुषः अल्पस्थितिकाः अतिसुखिनो नारकाः पके०-स्था०-साधा- सर्वसंक्लिष्टा पकेन्द्रियाः रणानाम्
८९ उक्तशेषाणां सर्वसंक्लिष्टाः संशिपर्याप्ताः कमांशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्यप्रदेशोदीरणास्वामी ज्ञेयः। तत्रावधिज्ञानावरणवज्ञानावरणीयचतुष्कावधिदर्शनावरणवर्जदर्शनावरणीयत्रयसातासातवेदनीयमिथ्यात्वषोडशकषायनोकषायनवकलक्षणानां पञ्चत्रिंशत्प्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टः, निद्रापञ्चकस्य च तत्प्रायोग्यसंक्लेशयुक्तो जघन्यप्रदेशोदीरणास्वामी । तथा सम्यक्त्वसम्यग्मिथ्यात्वयोरनन्तरसमये मिथ्यात्वं |
OIHSHOCAGES
||१०४॥
Page #976
--------------------------------------------------------------------------
________________
प्रतिपित्सुरतिसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । तथा गतिचतुष्टयपश्चेन्द्रियजात्यौदारिकसप्तकवैक्रियसप्तकनेजससप्तकसंस्थानषद्कसंह-1 ननषद्कवर्णादिविंशतिपराघातोपघातागुरुलघूच्छ्वासोद्योतविहायोगतिद्विकत्रसचतुष्कस्थिरषटकास्थिरषद्कनिर्माणगोत्रद्विकान्तरायपश्चक- | al रूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्कृष्टसंक्केशवान जघन्यप्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी |
तत्यायोग्यसंक्लेशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्यातिसंक्लिष्टः खरवादरपृथ्वीकायिकः, एकेन्द्रियजातिस्थावरसाधारण नाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्लेशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अपर्याप्तकनाम्नोऽपर्याप्तकमनुष्यः सर्वसंक्लिष्टश्चरमसमये. वर्तमानः, तथा द्वित्रिचतुरिन्द्रियजातीनां द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्यप्रदेशोदीरकाः। तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वाम्युक्तः स एव जघन्यप्रदेशोदीरणास्वाम्यपि ज्ञेयः, तीर्थकरकेवल्यायोजिकाकरणारम्भा
प्राक् तीर्थकरनाम्नो जघन्यप्रदेशोदीरको ज्ञेय इत्यर्थः ॥८८॥ | ओहीणं ओहिजुए अइसुहवेई यआउगाणं तु । पढमस्स जहण्णठिई सेसाणुक्कोसगठिई ॥८९॥ |
(चू०)-'ओहीणं ओहिजुए'त्ति-ओहिदुगावरणाणं ओहिदुगसहितो सव्वसंकिलिट्ठो जहण्णपदेसुदीरतो। ओहिनाणं उप्पातेमाणस्स बहुगा ओहिदुगावरणपोग्गला खिजन्तित्ति काउं । 'अतिसुखवेतीय आउगाणं तु पढमस्स जहण्णढिई सेसाणुकोसगहितीसु'-चउण्ह आउगाणं पढमस्स नेरतियायुगस्स दसवाससहस्साते जहन्निगाते ठितिते वट्टमाणो सेसनिरयहितीउ पडुच सुहं वेदेति तस्स सुहं वेएजमाणस्स जहन्निया पदेसुदी| रणा । सेसाणं तिरियमणुयदेवाउयाणं उकोसहितीते वट्टमाणस्स अतीवसातावेयमाणस्स तिण्हं आउगाणं
HRADDROOOOODANCE
Page #977
--------------------------------------------------------------------------
________________
5जहन्निया पएसुदीरणा | सायावेयगस्स बहुगा पोग्गला ण उदीरिजन्तित्ति काउं। भणितं उदीरणाकरणम् ॥ कर्मप्रकृतिः ॥इति कर्मप्रकृतिचूामुदीरणाकरणं समाप्तम् ॥
प्रदेशो| (मलय०)-अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अवधिद्विकं झुत्पाद- दारणा ॥१०५॥
| यतो बहवः पुद्गलाः परिक्षीणाः इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभूमिकानुसारेणातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति । तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणायां जघन्यस्थितौ वर्तमानो नैरयिकः । स हि शेषनारकापेक्षयाति. शयेन सुखी । शेषाणां च तिर्यअनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वयोग्यतानुसारेण परमसुखिनो यथासंख्यं तिर्यअनुष्य-15 देवा जघन्यपदेशोदीरणास्वामिनो वेदितव्याः ॥८९॥ ।
॥ इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥ (उ०)–अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी। अवधिद्विकोत्पत्तौ बहुपुद्गलपरिक्षय इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभूमिकौचित्येनातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति, तत्र प्रथ6. मस्य नरकायुषो जघन्यस्थितौ दशवर्षसहस्रप्रमाणायां वर्तमानो नैरयिकस्तथा, यतोऽसौ शेषनारकापेक्षयाऽतिशयेन सुखी । शेषाणां तिर्यअनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वौचित्येन परमसुखिनो यथाक्रमं तिर्यमनुष्यदेवाः तज्जघन्यप्रदेशोदीरणास्वामिनो
||१०५॥ | ज्ञातव्याः ॥८९॥
॥ इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥
BAGGAGG
Page #978
--------------------------------------------------------------------------
________________
anna en YN Y
Page #979
--------------------------------------------------------------------------
________________
GOODSONGS DOORA
समाप्तमुदीरणाकरणम्
MGDIDACADकर
Page #980
--------------------------------------------------------------------------
________________
ROAD
नमोत्थु णं समणस्स भगवओ महावीरस्स। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसुरीश्वरगुरुभ्यो नः।
कर्मप्रकृतौ उपशमनाकरणम् । इयाणि उवसामणाकरणं भण्णइ। तस्स इमे अत्याहिगारा । तंजहा-पढमसम्मतस्स उप्पायणा, देसविरतिलम्भो, अणंताणुबन्धिविसंजोयणा, दंसणमोहक्खवणा, दसणमोहस्स उवसामणा, (चरितमोहस्स उवसामणा,) देशोपसमणावि सभेदा । उवसामणाकरणभेयदरिसणत्थं मज्झमंगलनिमित्तं च भण्णइकरणकयाऽकरणावि य दुविहा उवसामणत्थ बिइयाए । अकरणअणुइन्नाए अणुओगधरे पणिवयामि ॥१॥
(चू०)-'करणकय'त्ति-करणोवसमणा, अकरणकय'त्ति-अकरणोवसामणा दुविहा उवसामणत्थ । बितियाए | अकरणअणुइन्नाए'त्ति-बितिया अकरणोपसमणा तीसे दुवे नामधिजाणि-अकरणोपसमणा अणुदिनोपसमणा | य, ताते अकरणोपसमणाते 'अणुओगधरे पणिवयामि'त्ति-किं भणियं होति ? करणं क्रिया, ताए विणा जा पउवसामणा अकरणोवसामणा, गिरनदीपाषाणवदृसंसारत्थस्स जीवस्स वेदनादिभिःकारणैरूपशांतता भवति, 8
सा अकरणोपसामणा, ताते अणुओगो वोच्छिन्नो, तो तं अजाणतो आयरिओ जाणतस्स नमोक्कारं करेति ।
DISEDICE HD
G
Page #981
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१॥
sas y M
करणुपसमणाते अहिगारोत्थ ॥ १ ॥
( मलय ० ) - तदेवमभिहिता सप्रपञ्चमुदीरणा । सम्प्रति उपशमनाप्रतिपादनावसरः । तत्र चैतेऽधिकाराः, तद्यथा - प्रथमसम्यक्त्वोत्पादप्ररूपणा, देशविरत लाभप्ररूपणा, सर्वविरतिलाभप्ररूपणा, अनन्तानुबन्धिविसंयोजना, दर्शनमोहनीयक्षपणा, दर्शनमोहनीयोपशमना, चारित्र मोहनीयोपशमना, देशोपशमना पुनः सप्रभेदेति । तत्रेदमुपशमनाकरणं सप्रभेदं सर्वात्मना व्याख्यातुमशक्यम् । ततो यत्रांशे व्याख्यातुमात्मनोऽशक्तिस्तत्रांशे तद्वेदितॄणामाचार्यो नमस्कारं चिकीर्षुराह - 'करणकय'त्ति । इह द्विविधा उपशमना करणकृताsकरणकृता च । तत्र करणं क्रिया यथाप्रवृत्तापूर्वानिवृत्तिकरणसाध्यः क्रियाविशेषः तेन कृता करणकृता । तद्विपरीताऽकरणकृता । या संसारिणां जीवानां गिरिनदीपाषाणवृत्ततादिसंभववद्यथाप्रवृत्तादि करण क्रियाविशेषमन्तरेणापि वेदनानुभवनादिभिः कारणैरुपशमनो| पजायते साकरणकृतेत्यर्थः । इदं च करणकृताकरणकृतत्वरूपं द्वैविध्यं देशोपशमनाया एव द्रष्टव्यम्, न सर्वोपशमनायाः, तस्याः करणेभ्य एव भावात् । उक्तं च पञ्चसंग्रहमूलटीकायां- "देशोपशमना करणकृता करणरहिता च. सर्वोपशमना तु करणकृतैवेति” । अस्याश्चाकरणकृतोपशमनाया नामधेयं द्वयं तद्यथा-अकरणोपशमना, अनुदीर्णोपशमना च । तस्याश्च सम्प्रत्यनुयोगो व्यवछिन्नः, तत आचार्यः स्वयं तस्या अनुयोगमजानानस्तद्वेदितॄणां विशिष्टमतिप्रभाकलितचतुर्दश पूर्ववेदिनां नमस्कारमाह- 'बिइयाए' इत्यादि, द्वितीयाया अकरणकृताया उपशमनाया अकरणानुदीर्णरूपनामधेयद्वय युक्ताया अनुयोगधरान् व्याख्या कुशलान् प्रणिपतामि, तेषु प्रणिपातं करोमि । तस्मादिह करणकृतोपशमनयाऽधिकारः || १ ||
(उ० ) —तदेवमुक्ता सप्रपञ्चमुदीरणाऽथोपशमनाभिधानावसरः । तत्र चैतेऽर्थाधिकाराः- प्रथमसम्यक्त्वोत्पादप्ररूपणा, देशविरतिलाभ
www
उपशमनाकरणम
112 11
Page #982
--------------------------------------------------------------------------
________________
10 प्ररूपगा, सर्वविरतिलाभप्ररूपणा, अनन्नानुबन्धिविसंयोजना, दर्शनमोहनीयक्षपणा, दर्शनमोहनीयोपशमना, चारित्रमोहनीयोपशमना, ISI
देशोपशमना च सप्रभेदेति । तत्रेदमुपशमनाकरणं सर्वात्मना व्याख्यातुमशक्यमिति यदंशे स्वस्य व्याख्यानाशक्तिस्तदंशे तज्ज्ञातृणां । बहुमानमाविर्भावयितुमाचार्यो नमस्कारं चिकीर्षुराह-इह द्विविधोपशमना-करणकृताऽकरणकृता च । तत्र करणं यथाप्रवृत्तापूर्वा-1 निवृत्ति करगसाध्यः क्रियाविशेषस्तेन कृता करणकृता, तद्विपरीताऽकरणकृता या यथाप्रवृत्तादिकरणं विनापि वेदनानुभवादिकारणैः संसारिणां गिरिनदीपाषाणवृत्तताप्रख्योपजायते । इदं च करणकृताकरणकृतत्वरूपं द्वविध्यं देशोपशमनाया एव, न सोंपशमनायास्तस्याः करणेभ्य एव भावात् । उक्तं च पञ्चसंग्रहमूलटीकायां-"देशोपशमना करणकृता करणरहिता च, सर्वोपशमना तु 2 करणकृतवेति" । अस्याश्च द्वितीयाया अकरणकृतोपशमनाया अकरणोपशमनानुदीर्णोपशमनालक्षणनामधेयद्वयभाजः सम्प्रत्यनुयोगो व्यवछिन्नस्ततस्तज्ज्ञातन विशिष्टप्रतिभाकलिताँश्चतुर्दशपूर्वविदोऽनुयोगधरान् प्रणिपतामि, तस्मादिह करणकृतोपशमनयाऽधिकार इति सिद्धम्। सव्वस्स य देसस्स य करणुवसमणा दुसन्नि एकिका । सव्वस्स गुणपसत्था देसस्स वि तासि विवरीया ॥२॥
(चू०)-सा करणोपसामणा दुविहा-सव्वकरणोपसामणा देसकरणोपसामणा य । 'दुसन्नि इकिक'त्ति-एक |क्का दो दो णामा । 'सव्वस्स गुणपसत्य'त्ति-सव्वोपसमणाते गुणोपसमणा पसत्योपसमणा य दो णामा । 'देसस्स य तासि विपरीयत्ति-देसोपसमणादे तासिं विवरीया दो नामा-अगुणोपसमणा अपसत्थोपसमणाय ॥
(मलय०)-सापि च द्विधा । द्वैविध्य मेवाह-'सव्वस्स'त्ति ! सा करणकृतोपशमना द्विविधा-सर्वस्य विषये देशस्य च, सर्वविषया देशविषया चेत्यर्थः । एकैकस्या अपि द्वे द्वे नामधेये । तद्यथा-'सर्वस्य सर्वोपशमनाया गुणोपशमना प्रशस्तोपशमना चेति,
GETICLECase
Page #983
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥२॥
NIORREE
तथा 'देशस्य' देशोपशमनायास्तयोयोः पूर्वोक्तयोर्नामधेययोविपरीते नामधेये । तद्यथा-अगुणोपशमनाऽप्रशस्तोपशमना च ॥२॥
(उ०)-साऽपि द्विविधेत्याह-करणकृतोपशमना द्विविधा सर्वस्य देशस्य च-सर्वविषया देशविषया चेत्यर्थः । एकैका द्विसंज्ञानामधेयद्वययुक्ता, तद्यथा-सर्वस्य-सर्वोपशमना गुणप्रशस्ता-गुणोपशमनाप्रशस्तोपशमनालक्षणनामद्वयवती, देशस्य च-देशोपशमना च ताभ्यां विपरीताऽगुणोपशमनाऽप्रशस्तोपशमनालक्षणनामद्वयवतीत्यर्थः ॥२॥ | सव्वुवसमणा मोहस्सेव उ तस्सुवसमक्कियाजोग्गो। पंचेंदिओ उ सन्नी पजत्तो लद्धितिगजुत्तो ॥३॥
पुव्वं पि विसुझंतो गंठियसत्ताणइक्कमिय सोहिं । अन्नयरे सागारे जोगे य विसुद्धलेसासु ॥४॥ ठिइ सत्तकम्म अन्तोकोडीकोडी करेत्तु सत्तण्हं । दुट्टाणचउठाणे असुभसुभाणं च अणुभागं ॥५॥ बंधंतो धुवपगडी भवपाउग्गा सुभा अणाऊ य । जोगवसा य पएसं उक्कोसं मज्झिम जहण्णं ॥६॥ ठिइबंधद्धापूष्णे नवबंधं पल्लसंखभागूणं । असुभसुभाणणुभागं अणंतगुणहाणिवुड्डीहिं ॥७॥ करणं अहापवत्तं अव्वकरणमनियट्टिकरणं च । अंतोमुहुत्तियाई उवसंतद्धं च लहइ कमा ॥८॥
(चू०)-तत्थ सम्बोवसमणा मोहणिजस्सेवण अन्नेसिं कम्माणं, देसुवसमणा सव्वेसिं। तस्सुवसमक्किया। जोग्गोंत्ति-तस्स सब्बोपसमणक्रियाजोग्गो को? सो ‘पंचेन्दिओ उ सन्नी पजत्तोत्ति-अन्नयरो पंचेंदिओ सन्नी
॥२॥
Page #984
--------------------------------------------------------------------------
________________
साहिं पजत्तीहिं पजत्तो, 'लद्वितिगजुत्तोत्ति-पंचिंदितो सरिण पज्जत्तो एयाहिं लद्वीहिं सहितो अहवा उबसमलद्वी (उब एसस वणलद्वी) पउग्गलद्विरिति एयाहिं सहिओ । 'पुब्वपित्ति-करणकालातो पुविपि विसुज्झन्तो अनंतगुणाते विसोहीते वहन्तो, 'गंठियसत्ताणइकमिय सोहिं ति-गठियसत्ता अभवसिद्धिया तेसिं जा विसोही ततो अनंतगुणविसुद्धो । 'अन्नयरे सागारे जोगे य विसुद्धले सासु त्ति- अन्नयरे मतिसुयविभङ्ग अन्नाणसागारोव योगे वहमाणो, जोगे-मणजोगे वा वचिकायजोगे वा वहमाणो, तिन्हं विसुद्धलेसाणं अन्नगरीए वहमाणो, जहणणेण तेउलेसे, मज्झिमेणं पहले से, उक्कोसेणं सुक्कलेस्साते वट्टमाणो । आउगवजाणं सत्तण्ड कम्माणं संतकम्मस्स ठिति अन्तोकोडा कोडि काउं 'दुट्टाणं चउट्ठाणं असुभसुभाणं च अणुभागं ति असुभाणं कम्माणं चउट्टाणिय रसं दुट्ठाणियं करेइ, सुभाणं कम्माणं दुट्टाणीयं रसं चउट्ठाणीयं करेति । 'बन्धंतो धुवपगडी भवपाउग्गा सुभा अणाऊ यत्ति-पंचविहं नाणावरणं नवविहं दंसणावरणं मिच्छत्तं सोलसकसाया भयं दुर्गच्छा तेयगं कम्मगं वन्नं गंध रसं फासं अगुरुलहुगं उवघातं निमेणं पंचविहं अंतरातियं । एयातो सत्तचत्तालीसं धुवपगतीतो बंधमाणो सेमातो परियहमाणीओ तासिं भवपाउरगातो सुभाओ बंधति, 'अणाऊ य'त्ति आउगवजातो, आउगं अतिविसुद्ध ण बंघति । जति मणुतो तिरिओ वा पढमसम्मत्तं उप्पातेति देवगतिपाउरगातिं सुहाई कम्मतिं बंधति - देवगति पंचिंदियजाति वेउब्वियसरीरं समचउरंसं विउब्वियअङ्गोव देवाणुपुव्वि पराघातं उस्सासं पसत्थविहायगति तसादिदसगं पसत्थं एयाई एगूणवीसं नामस्स, सायं, उच्चागोयं, एयातिं एक्कवी सं
2122
Page #985
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
11311
DaK
अधुवाति बंधति । देवनेरतिया पढमसंमत्तं उत्पातेमाणा मणुजगतिपाउग्गातिं सुभाई मणुयदुगउरालियदुगपढमसंघयणसहियातिं सुभातिं बावीसं बंधति, नवरि तमतमानेर तितो तिरियगतितिरियाणुपुत्र्वीणीयागोय सहियाई सव्वसुभाई नामे बंधति । एवं पगतिबंधं बंधति । ठिइबंधन्ति ठिइबंधं अंतोकोडाकोडीतो पकरेति । अणुभागं असुभं हसति सुभं बढेति । 'जोगवसा य पदेसंति-जहण्णजोगिस्स जहण्णप्पदेसबंधो, एवं मज्झस्स मज्झो, उक्कोसस्स उक्कोसो पदेसबंधो। ट्ठितिबंधस्स पुणो विसेसं भणति - 'ट्टिइबंधद्धापूणे णवबंधं पलसंस्वभागूणं'ति । ठितिबंधे पुन्ने अन्नं द्वितिबंधं पलिउवमस्स संखेज्जतिभागहीणं बंधति, ततो अन्नं संखेज्जतिभागहीणं बंधति, एवं संखेजाइं पलिओवमसंखेज्जति भागहाणिट्ठाणातिं बंधति । 'असुभसुभाणणुभागं अगंतगुणहाणिवडिहिं नि-समते समते असुभकम्माणं दुट्टाणीयं अनंतगुणहीणं असुभाणुभागं बन्धति, सुभकम्माणं चउट्टाणीयं अणुभागं अनंतगुणं च समते समते बंधति । एवं एतेण विहिणा संजुत्तो करणाई अहापवत्तमादीणि आढवेति । आहापवत्तकरणं अपुत्र्वकरणं अणियहिकरणं एक्केक्कं अंतोमुहुत्तं परिवज्जति। तिन्हवि | करणाणं कालो अंतोमुहुत्तो । जहकम्मेणं निन्नि वि करेत्तु 'उवसंतद्धं च लहति कम त्ति - चउत्थी उवसंतद्वा तं पि कमेणं पावति ॥ ३-४-५-६-७-८॥
( मलय ० ) - 'सवसमणा इत्यादि । इह सर्वोपशमना 'मोहस्यैव' - मोहनीयस्यैव, शेषाणां तु कर्मणां देशोपशमना । तत्र तस्य मोहनीयस्य सर्वोपशमनाक्रियायोग्यः पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तभिः पर्याप्तः इत्येवं 'लब्धित्रिकयुक्तः'- पञ्चेन्द्रियत्वसंज्ञित्वपर्याप्तत्व
Da
उपशमनाकरणम्
॥३॥
Page #986
--------------------------------------------------------------------------
________________
|| रूपाभिस्तिमृभिलब्धिभियुक्तः, अथवा उपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोगलब्धिरूपलब्धिविकयुक्तः । करणकाला| पूर्वमपि अन्तर्मुहूर्तकालं यावत् प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्या 'विशुद्धयमानः'-अवदायमानचित्तसन्ततिः 'ग्रन्थिकसचानाम'अभव्यसिद्धिकानां या विशोधिस्तामतिक्रम्य वर्तमानः ततोऽनन्तगुणविशुद्ध इत्यर्थः । तथाऽन्यतरस्मिन्मतिश्रुताज्ञानविभङ्गज्ञानानामन्यतमस्मिन् 'साकारे'-माकारोपयोगे, योगे चान्यतमस्मिन्मनोयोगे वाग्योगे काययोगे वा वर्तमानः, तिसृणां विशुद्धानां लेख्यानामन्यतमस्यां लेश्यायां वर्तमानो, जघन्येन तेजोलेइयायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन शुक्लरेश्यायाम्। तथाऽऽयुयानां सप्तानां कर्मणां स्थितिमन्तःसागरोपमकोटी कोटीप्रमाणां कृत्वा अशुभानां कर्मगामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं करोति, | शुभानां च कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं करोति । तथा ध्रुवप्रकृती:-पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वषोडशकषायभयजुगुप्सातैजसकार्मणवर्णगन्धरसस्पर्शागुरुलघूपघातनिर्माणपश्चविधान्तरायरूपाः सप्तचत्वारिंशत्संख्या बध्नन् परावर्तमानाः स्वस्वभवप्रायोग्याः प्रकृतीः शुभा एव बध्नाति, ता अप्यायुर्वर्जाः । अतीव विशुद्धपरिणामो हि नायुर्वन्धमारभते इति कृत्वा तद्वर्जनम् । | भवप्रायोग्य इतिवचनाच्चैतदवगन्तव्यं-यदुत तिर्यङ् मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृती वगतिदेवानुपूर्वीपश्चेन्द्रियजातिवैक्रियशरीरवैक्रियाङ्गोपाङ्गसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चगोत्ररू|पा एकविंशतिसंख्या बध्नाति । देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्या मनुजगतिमनुजानुपूर्वीपञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपथमसंहननौदारिकशरीरौदारिकाङ्गोपाङ्गपराघातोच्छ्वासप्रशस्तविहायोगतित्रसादिदशकसातवेदनीयोच्चैर्गोत्ररूपा दाविंशतिसंख्या बनाति। केवलं यदि सप्तमपृथिवीनारकः प्रथमसम्यक्त्वमुत्पादयति ततस्तिर्यग्गतितिर्यगानुपूर्वीनीचर्गोत्राणि वक्तव्यानि,
GeROHDCGER
DESCREEDS
Page #987
--------------------------------------------------------------------------
________________
PROCE
उपशमनाकरणम्
| शेषं तदेव । तथा बध्यमानप्रकृतीनां स्थिति बध्नाति अन्तःसागरोपमकोटीकोटीप्रमाणामेव नाधिकाम् । योगवशाच प्रदेशाग्रमुत्कृष्टं | यकृतिः 13मध्यम जघन्यं च बध्नाति । तथाहि-जघन्ये योगे वर्तमानो जघन्य प्रदेशाग्रं बध्नाति, मध्यमे मध्यम, उत्कृष्ट तूत्कृष्टमिति । | ॥४॥
स्थितिवन्धेऽपि च पूर्णे सत्यन्य स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसंख्येयभागन्यूनं करोति । तस्मिन्नपि च परिपूर्ण सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसंख्येयभागन्यूनं करोति । एवमन्यमन्य स्थितिवन्धं पूर्वपूर्वापेक्षया पल्योपम-| संख्येयभागन्युनं करोति, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बध्नाति, तमपि प्रतिसमयमनन्तगुणहीनम् । शुभानां च चतु:स्थानकं बध्नाति, तमपि प्रतिसमयमनन्तगुणवृद्धम् । एवमसौ कुर्वन् किं करोतीत्यत आह-'करण'इत्यादि । 'करणं'यथाप्रवृत्तं करोति । ततोऽपूर्वकरणम्, ततोऽपि अनिवृत्तिकरणम् । करणमिति परिणामविशेषः, 'करण परिणामोऽत्र' इतिवचनमामाण्यात । एतानि च त्रीण्यपि करणानि प्रत्येकमान्तमहूिर्तिकानि । सर्वेषामपि करणानां कालोऽन्तमहर्तप्रमाणः। ततोऽनेन क्रमेण चतुर्थीमुपशान्ताद्धां लभते । सापि चान्तर्मुहूर्तिकी ॥३-४-५-६-७-८॥
(उ०)-इह सर्वोपशमना मोहस्यैव, शेषाणां तु कर्मणां देशोपशमना भवति । तत्र तस्य मोहनीयस्य सर्वोपशमनाक्रियायोग्यः पञ्चेन्द्रियः संज्ञी सर्वाभिः पर्याप्तिभिः पर्याप्त इत्येवं पञ्चेन्द्रियत्वसंज्ञित्वपर्याप्तत्वरूपेण लब्धित्रिकेण युक्तः, यद्वोपशमलब्ध्युपदेशश्रवणलब्धिकरणत्रयहेतुप्रकृष्टयोगलब्धित्रिकयुक्तः । पूर्वमपि करणकालादन्तमुहूर्त कालं यावत्पतिसमयमनन्तगुणवृद्धविशुद्ध्या विशुध्य| मानो ग्रन्थिकसचानामभव्यसिद्धिकानां शोधिमतिक्रम्य वतमानस्ततोऽनन्तगुणविशुद्ध इत्यर्थः । तथाऽन्यतरस्मिन्मत्यज्ञाने श्रुताज्ञाने विभङ्गज्ञाने वा साकारे साकारोपयोगे, योगे चान्यतरस्मिन् मनोयोगे वाग्योगे काययोगे वा वर्तमानः, तथा विशुद्धलेश्वासु विशुद्धानां |
॥४॥
Page #988
--------------------------------------------------------------------------
________________
दिशाश
|लेश्यानामन्यतमस्यां विशुद्धलेश्यायां वर्तमानो जघन्यपरिणामेन तेजोलेश्यायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन च शुक्ललेश्यायामित्यर्थः । तथाऽऽयुर्वर्जानां सप्तानां कर्मणां स्थितिमन्तः सागरोपमकोटाकोटियमाणां कृत्वाऽशुभानां कर्मणामनुभागं चतुःस्थानकं सन्तं द्विस्थानकं कुर्वन् शुभानां च कर्मणां द्विस्थानकं सन्तं चतुःस्थानकं कुर्वन्, तथा धुत्रप्रकृतीर्ज्ञानावरणपञ्चकदर्शनावरणनवकमिथ्यात्वक पायषोडशकभयजुगुप्सातैजस कार्मणवर्णगन्धरसस्पर्श गुरुलधूपघातनिर्माणान्तरायपञ्चकरूपाः सप्तचत्वारिंशत्स्वस्व भवयोग्याः परावर्तमानमध्यस्थाः शुभा एवं बध्नॅस्ता अप्यायुर्वर्जा एव, अतिविशुद्धपरिगामो हि नान्यमारभत इति तद्वर्जनम् । भवप्रायोग्या इति वदता चैवं सूच्यते यदुत तिर्यङ्मनुष्यो वा प्रथमसम्यक्त्वमुत्पादयन् देवगतिप्रायोग्याः शुभाः प्रकृतीर्देवद्विकपञ्चेन्द्रियजातिवैक्रियद्विकाद्य संस्थानपराघातोच्छ्वास प्रशस्तख गतित्र सदशकसातवेद नीयोच्चैर्गोत्ररूपा एकविंशतिसंख्या बध्नाति । देवो नैरयिको वा प्रथमसम्यक्त्वमुत्पादयन् मनुजगतिप्रायोग्या मनुजद्विकपञ्चेन्द्रियजातिप्रथम संस्थानप्रथम संहननौदारिकद्विक पराघातोच्छ्वासप्र शस्तख गतित्र सदशकसात वेदनीयोच्चैर्गोत्ररूपा द्वाविंशतिसंख्या बध्नाति । केवलं यदि सप्तमपृथ्वीनारकः प्रथमसम्यक्त्वमुत्पादयति तदा तिर्यग्विकनीचैर्गोत्राणि वाच्यानि शेषं तथैवेति । तथा बध्यमानप्रकृतीनां स्थितिमन्तः सागरोपमकोटाकोटिप्रमाणामेव बध्नन्नाधिकां योगवशाच्च प्रदेशाप्रमुत्कृष्टं मध्यमं जघन्यं च बध्नन् जघन्ययोगे वर्तमानो जघन्यं, मध्यमे मध्यममुत्कृष्टे चोत्कृष्टमितिरीत्या, तथा स्थितिबन्धे परिपूर्ण सत्यन्यं स्थितिबन्धं प्राक्तनस्थितिबन्धापेक्षया पल्योपमसंख्येय भागन्यूनं कुर्वन् तस्मिन्नपि पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्यूनं कुर्वन्, एवमन्यमन्यं स्थितिबन्धं पूर्वापेक्षया पल्योपमसंख्येय भागन्यूनं कुर्वन्, अशुभानां च प्रकृतीनां बध्यमानानामनुभागं द्विस्थानकं बध्नस्तमपि प्रतिसमयमनन्तगुणहीनं, शुभानां च चतुःस्थानकं बध्नस्तमपि प्रतिसमयमनन्त
982255 225
Page #989
--------------------------------------------------------------------------
________________
धर्मवकृतिः 11411
गुणवृद्धं करणकालात्पूर्वमन्तर्मुहूर्त्तं कालं यावदीदृशेतिकर्तव्यताव्यापृतो भूत्वा करणं- परिणामविशेषलक्षणं यथाप्रवृत्तं करोति, ततोऽपूर्वकरणं, ततोऽप्यनिवृत्तिकरणं, एतानि च त्रीण्यपि करणानि प्रत्येकमान्तर्मौहूर्तिकानि, करणत्रयकालोऽप्यन्तर्मुहूर्त्त प्रमाण एव एतत्करणत्रयनिष्पादनक्रमादनन्तरं चतुर्थीमुपशान्ताद्धां लभते, साऽपि चान्तमौहूर्तिकी द्रष्टव्या ॥३-४-५-६-७-८॥ एएसिं करणाणं लक्खणं
अणुसमयं वकुं तो अज्झवरगणाण णंतगुणणाए । परिणामट्टाणाणं दोसु वि लोगा असंखिज्जा ॥९॥ (०) - समए समते अज्झवसाणसुद्धीते अनंतगुणाए तो जाव करणपडिसमत्ती ताव विसुज्झमाणो विमुज्झमाणो वडति । 'परिणामट्टझणाणं दोसुवि लोगा असंखेज'त्ति- अहापवत्तकरणस्स विसोहीद्वाणाणि असंखेजलो गागासपदेसमेत्ताणि चरिमसमओत्ति । एमेव अपुत्र्वकरणस्स वि । तम्हा असंखेज्जलोगट्ठाणाणि उप्परिहृत्तं अनंतगुणाते वडीए बडृति, तिरियं छट्टाणापडियाते वति । दोण्हं अहापव्वत्तअपुत्र्यकरणाणं परि णामट्ठाणा विसमचउरंसागिहिं खेत्तं निम्मवेंति तेसिं उपि अणियहिस्स परिणामट्ठाणा मुत्तावलिसहियातो उडे ( है ) यव्वा । तिन्हवि हवणा ||९||
( मलय ० ) - सम्प्रति करणानामेव स्वरूपमाविश्चिकीर्षुराह - अणुसमय' ति । अनुसमयं समये समयेऽध्यवसानानामनन्तगुणनया विशुद्ध्या प्रतिसमयमनन्तगुणवृद्धयाऽध्यवसानानां विशुद्धयेत्यर्थः प्रवर्धमानो यावत् करणसमाप्तिर्भवति तावन्निरन्तरं वर्धते । कियन्ति पुनरध्यवसानानि करणेसु प्रत्येकं भवन्तीति चेद्, उच्यते- 'परिणाम' इत्यादि । द्वयोरपि यथाप्रवृत्ता पूर्वकरणयोः परिणामस्थानानामनुसमयं
उपशमना
करणम्
उपशमसम्यक्त्वा
धिकारः
11411
Page #990
--------------------------------------------------------------------------
________________
१००००००००००००१५ ८००००००००००१४
लल्ला
लोका असंख्यया भवन्ति । एतदुक्तं भवति-यथाप्रवृत्तकरणेऽपूर्वकरणे च प्रतिसमयमसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि अध्यवसा. स्थापना।
यस्थानानि भवन्ति । तथाहि-यथाप्रवृत्तकरणे प्रथमसमये विशोधिस्थानानि नानाजीवापेक्ष १२००००००००००००१६ याऽसंख्येयलोकाकाशप्रदेशप्रमाणानि । द्वितीयसमये विशेषाधिकानि । ततोऽपि तृतीयसमये
विशेषाधिकानि । एवं तावद्वाच्यं यावच्चरमसमयः । एवमपूर्वकरणेऽपि द्रष्टव्यम् । अमूनि चाध्य
वसायस्थानानि यथाप्रवृत्तापूर्वकरणयोः सम्बन्धीनि स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृगन्ति । ६०००००००००१३
उपर्युपरिमुखानि चामून्यनुचिन्त्यमानानि प्रतिसमयमनन्तगुणवृद्ध्या प्रवर्धमानान्यवगन्तव्यानि, तिर्यक्षस्थानपतितानि च। तयोरुपरि चानिवृत्तिकरणाध्यवसायस्थानानि मुक्तावलीसंस्थानानि भवन्ति । स्थापना चेयम् ॥९॥
(उ०)-करणानामेव स्वरूपं विशदीकुर्वनाह-अनुसमयं समये समयेऽध्यवसानानामनन्तस्थापना।
गुणनया विशुध्या प्रवर्धमानो यावत्करणसमाप्तिर्भवति तावनिरन्तरं वर्धते । कियन्ति पुनरध्यवसायस्थानानि प्रत्येकं करणेषु लभ्यन्ते इति चेद्, उच्यते-द्वयोरपि यथाप्रवृत्तापूवकरणयोः परिणामस्थानानामनुसमयमसंख्येया लोका भवन्ति । तथाहि-यथाप्रवृत्तकरणप्रथमसमये विशोधिस्थानानि नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि, ततो द्वितीयसमये विशेषाधिकानि, ततोऽपि तृतीयसमये विशेषाधिकानि, एवं चरमसमयं यावद्वाच्यम्। एवमेवापूर्वकरणेऽपि द्रष्ट
४००००००००११ ३०००००००९ २००००००७ १०००००५
SONGDISHAD
९००००००००००१० ७०००००००००८ ५००००००००६ ३०००००००४ १००००००२
Page #991
--------------------------------------------------------------------------
________________
मप्रकृतिः
व्यम् । अमूनि च यथाप्रवृत्तापूर्वकरणसम्बन्धीन्यध्यवसायस्थानानि स्थाप्यमानानि विषमचतुरस्र क्षेत्रमास्तृणन्ति, उपर्युपरि चामून्यनुचिन्त्यमानानि अनन्तगुणवृध्या वर्धमानान्यवगन्तव्यानि तिर्यक् च पदस्थानपतितानि. तयोरपर्यनिवृत्तिकरणाध्यवसायस्थानानि मुक्ता- उपशमना. वलीसंस्थानानि स्थाप्यानि । (स्थापना चेयम् ।) ॥९॥
करणम् मन्दविसोही पढमस्स संखभागाहि पढमसमयम्मि। उक्कस्सं उप्पिमहो एक्केक्कं दोण्ह जीवाणं॥१०॥2 आ चरमाओ सेसुक्कोसं पुवप्पवत्तमिइनामं । बिइयस्स बिइयसमए जहण्णमवि अणंतरुक्कस्सा॥११॥ उपशमस
म्यक्त्वा(चू०)-जहण्णुक्कोसाणं हाणाणं तिव्वमंदया जाणणत्थं भन्नति निदरिसणं । जहा-दो जीवा जुगवं सेटिं पडि
धिकारः वन्ना एक्को सवजहन्नाते पढमसमयसोहीते पडिवन्नो, एक्को सव्वुक्कोमाते पढमसमयविसोहीते पडिवन्नो। ततो पढमसमयजहन्नविसोहिओ बिइयसमयजहण्णविसोही अणंतगुणा । ब्रितियसमयजहण्णविसोहीओ ततियसमयजहन्नविसोही अणंतगुणा। एवं ततीयसमयातो चउत्थसमयाजहन्नविसोही अणंतगुणा। एवं एएण कमेण जाव अहापवत्तकरणस्स संखेजतिभागो गतो। 'पढमसमते उक्कोसं'ति-ततो करणसंखेजतिभागजहन्नविसोहीओ पढमसमयउक्कोसविसोही अणंतगुणा । 'उपिमहो एक्के ति-पढमसमते उक्कोसविसोहीओ करणसंखेजतिभागस्स उपि अणंतरे समते जहन्निया विसोही अणंतगुणा। ततो करणसंखेजतिभागस्स उम्पि
॥६॥ अणंतरसमयसोहीओ बीयसमयस्स उक्कोसिया विसोही अणंतगुणा, ततो वितियसमयउकोसविसोहिओ कर
Page #992
--------------------------------------------------------------------------
________________
नाणसंखेजतिभागस्स उप्पि बीतियसमते जहन्निया सोही अणंतगुणा, ततो करणसंखेजतिभागुप्पि बिलीयसम
यजहन्नविसोहिओ करणततियसमयस्स उक्कोसिया विसोही अणंतगुणा, ततो करणततियसमयउकोसविसोहितो करणसंखेजतिभागस्स उपि ततियसमयस्स जहन्निया विसोही अणंतगुणा, ततो करणसंखेजतिभागस्स उपि ततियसमयजहन्नियासोहितो करणचउत्थसमयउकोसविसोही अणंतगुणा, एवं हेवरि नेयव्वं जाव जहन्नियातो विसोहिओ। अहापवत्तकरणसमयाणं भणियातो। 'आचरमाओ सेसुक्कोसं'ति-ततो जहन्नसोहिते | समत्तातो उक्कोस्सातो अणंतरा उ उक्कोसा अणंतगुणा, एवं अणंतगुणवड्डीते जाव अहापवत्तदुचरिम उक्कोसविसोहिओ चरिमसमय उक्कोसविसोही अणंतगुणा । 'पुवपव्वत्तमिति णामं ति-पढमस्स करणस्स पूर्वप्रवृत्तमिति नाम, किं भणियं होति ? भन्नइ-जहासंसारत्था जीवा अणंतगुणाते सोहीते वर्ल्डति तहा अहापवत्तकरणे ठितिखंडगं वा अणुभागखंडगं वा गुणसेढी वा नत्थि केवलं अणंतगुणाते विसोहिते विसुज्झन्तित्ति। अपसत्थकम्मंसो जे बंधंति ते दुट्ठाणीते अणंतगुणहीणे बन्धन्ति, जे पसत्थकम्मंसे ते चउहाणीते बन्धन्ति अणंतगुणा य । समते ठितिबन्धे पुन्ने पुन्ने पलिओवमस्स संखेज भागहीणं अन्नं द्विति बन्धन्ति, भणियं अहापवत्तकरणलक्षणं । इयाणि अपुव्वकरणस्स भण्णति-'बितियस्स बितियसमते जहण्णमवि अणंतरुक्कस्स'त्ति-बितियस्स करणस्स बितियसमते जहन्नमवि अणंतरुक्कस्सत्ति-पढमसमयउनकोसातो, किं भणियं होति ? भण्णइ-अपुवकरणस्स पढमसमते जहणिया विसोही अहापवत्तकरणउक्कोसविसोहीओ अणंतगुणा, ततो
DSCACCGL
Page #993
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः 11911
| पढमसमयउक्कोससोही अनंतगुणा । एवं जहष्णुक्कोसो अप्पप्पणो नेयव्वो जाव बितियकरणस्स चरिमसमतोत्ति । (मलय०)—'मन्दविसोही’इत्यादि । इह कल्पनया द्वौ पुरुषौ युगपत्करणप्रतिपन्नौ विवक्ष्येते । तत्रैकः सर्वजघन्या श्रेण्या प्रतिपन्नः, अपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या । तत्र प्रथमस्य जीवस्य प्रथमसमये मन्दा सर्वजघन्या विशोधिः सर्वस्तोका, ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा, ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा । एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो भागो गतो भवति । ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यम् । ततोऽपि यतो जघन्यस्थानान्निवृतस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा । ततोऽपि द्वितीये समये उत्कृष्टा विशोधिरनन्तगुणा । तत उपरि जघन्या विशोधिरन| न्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया द्वयोर्जीवयोस्तावन्नेयं यावच्चरमसमये जघन्या विशोधिः । तत आ चरमात्चरममभिव्याप्य यान्यनुक्तानि उत्कृष्टानि विशोधिस्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि । तदेवं समाप्तं यथाप्रवृत्तकरणम् । अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व-प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति । अस्मिंश्च यथामवृत्तकरणे स्थितिघातो रसघातो गुणश्रेणिर्वा न प्रवर्तते, केवलमुक्तरूपा विशोधिरनन्तगुणा । यानि चाप्रशस्तानि कर्माण्यत्र स्थितो बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि तेषां चतुःस्थानकम् । स्थितिबन्धेऽपि च पूर्णे पूर्ण सत्यन्यं स्थितिचन्धं पल्योपमसंख्येयभागन्युनं बध्नाति । सम्प्रत्य पूर्वकरणमभिधीयते - 'बिइयस्से' त्यादि । द्वितीयस्य करणस्यापूर्वकरणाख्यस्य यो द्वितीयः समयस्तत्र जघन्यमपि विशोधिस्थानमनन्तरोत्कृष्टात् - प्रथमसमयभाविन उत्कृष्टात् विशोधिस्थानात् अनन्तगुणं वक्तव्यम् । एतदुक्तं भवति - नेह यथाप्रवृत्तकरणे इव प्रथमतो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया वक्तव्यानि, किन्तु प्रथमसमये
aa%
उपशमना
करणम्
उपशमस म्यक्त्वा
धिकारः
11611
Page #994
--------------------------------------------------------------------------
________________
प्रथमतो जघन्या विशोधिः सर्वस्तोका वाच्या । सापि च यथाप्रवृत्तकरण चरमसमयभाविन उत्कृष्टाद्विशोधिस्थानादनन्तगणा। नती प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा । ततोऽपि द्वितीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव द्वितीयसमये उत्कृष्टा विशोधिरनन्तगणा । ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव तृतीयसमये उत्कृष्ट विशोधित |न्तगुणा । एवं प्रतिसमयं तावद्वाच्यं यावच्चरमसमये उत्कृष्टा विशोधिरिति ॥१०-११॥
(उ०)-इह दो परुषो यगपत्करणप्रतिपको बुद्धावारोप्येते, एकः सर्वजघन्यया श्रेण्या प्रतिपन्नोऽपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या। जब प्रथमम्य पमषम्य प्रथमसमये मन्द्रा सर्वजघन्या विशोधिः सर्वस्तोका, ततो द्वितीयसमये जघन्या विशोधिग्नन्तगणा . बद्धविशोधिस्थानयुक्तेत्यर्थः । ततोऽपि तृतीयसमये जघन्या विशोघिरनन्तगुणा, एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो | भागो गतो भवति । ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वाच्यं । ततोऽपि जघन्यस्थानाद्यतः पश्चा. द्वलितं तत उपरितनी जघन्या विशोधिरनन्तगुणा । ततो द्वितीये समये उत्कृष्टा विशोधिरनन्तगुणा । तत उपरि जघन्या विशोधिरनन्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थान द्वयोर्जीवयोरनन्तगुणतया तावद्वाच्यं यावच्चरमसमये जघन्या विशोधिः । तत आचर. माच्चरममभिव्याप्य यानि चरमसंख्येयभागगतान्यनुक्तानि शेषाण्युत्कृष्टानि विशोधिस्थानानि तानि निरन्तरमनन्तगुणानि वक्तव्यानि। | तदेवं समाप्तं यथाप्रवृत्तकरणम् । अस्य च पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व प्रवृत्तत्वात् । अत्र च स्थितिघातो रसधातो | गणश्रेणिर्गणसंक्रमो वा न प्रवर्तते, तद्योग्यविशुध्यभावात् , केवलमुक्तरूपा विशोधिरेवानन्तगुणा प्रवर्तते । यानि चाप्रशस्तानि कर्मा- 13 ण्यत्र स्थितो बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति, यानि च शुभानि बध्नाति तेषामनुभाग चतु:स्थानकम् । स्थितिबन्धेऽपि च 10
OGGOOK
Page #995
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
यथाप्रवृत्तकरणविशुद्धिः (प्ररूपणा त्वधोमुखीकार्या) १ समये जघन्या विशोधिः सर्वस्तोका
अनन्तगुणा
॥८॥
संख्येयतमोभागः
ततः १ समये उत्कृष्टाविशोधिः अनन्तगुणा
DGCRECENCECK
। । । । ।।।। ।। .
१ संख्येयभागः
09:00amsane
पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्युनं करोति । अथा-15 उपशमनापूर्वकरणमभिधत्ते-'बिइयस्स' इत्या- करणम् दि, द्वितीयस्यापूर्वकरणस्य द्वितीय-13 समये जघन्यमपि विशोधिस्थानम
उपशमसनन्तरोत्कृष्टात्प्रथमसमयभाविन उ-13
म्यक्त्वास्कृष्टाद्विशोधिस्थानादनन्तगुणं वा
धिकारः च्यम् । इदमुक्तं भवति-इह यथाप्रवृतकरण इवादितो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया न वाच्यानि, किन्तु प्रथमसमये जघन्या विशोधिः प्रथमतः सर्वस्तोका वाच्या, सापि यथाप्रवृत्तचरमसमयभा-1 व्युत्कृष्टविशोधिस्थानादनन्तगुणा ।
a GASOLOGAS
॥८॥
इत्थं-रेखायुक्तसमयस्थानेषु परस्पराक्रान्तप्ररूपणा कर्तव्येति ।।
Page #996
--------------------------------------------------------------------------
________________
|| ततः प्रथमसमय एवोत्कृष्टा विशोधिरनन्तगुणा। ततोऽपि द्वितीयसमपे जघन्या विशोधिरनन्तगुणा । ततोऽपि तस्मिन्नेव सियमले
उत्कृष्टा विशोधिरनन्तगुणा । एवं प्रतिसमयं जघन्योत्कृष्टा अनन्तगुणा विशोधयस्तावद्वाच्या यावच्चरसमये उत्कृष्टा विशोधिरिति । | निव्वयणमवि ततो से ठिइरसघायठिइबन्धगद्धा ऊ । गुणसेढी विय समगं पढम समये पवत्तंति ॥१२॥ __ (चू०)–'निव्वयणमवि ततो से'त्ति। अपुव्वअपुव्वाई करणाई पडिवज तित्ति अपुवकरणो, कहं ? भण्णइ
अपूर्वकरणविशुद्धिः (अत्र सर्वसमयेषु परस्पराक्रान्तप्ररूपणा कार्येति) द्वितिरसघायट्ठितिबन्धगद्धा प्रथमे १ समये जघन्या विशोधिः सर्वस्तोका (सापि यथाप्रवृत्तसर्वोत्कृष्टविशोधेरनन्तगुणा) य गुणसेढी वि य समगं
- ततस्तस्यैवोत्कृष्टा विशोधिरनन्तगुणा पढमसमते पवत्तंति' । अपुततः २ समये जघन्या विशोधिरनन्तगुणा- ततः उत्कृष्टा विशोधिरनन्तगुणा व्यकरणस्स पढमसमते चेव | ततः ३ समये
ठितिघातो रसघाओ अन्ना ततः ४ समये ,
द्वितिबन्धगद्धा गुणसेढीया ततः ५ समये ६ समये
एएचत्तारि वि अहिगारा जुग ततः ७ समये
(वं) पवन्ति ॥१२॥ ततः ८ समये ततः ९ समये
GONDORE
Page #997
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९॥
उपशमना| करणम्
उपशमसम्यक्त्वा
అంటారణంగా
RSCGODSEKAD
(मलय०)-'निव्वयण'ति । ततः 'से' । तस्यापूर्वकरणस्य निर्वचन-निश्चयमन्वर्थानुयायि वचनमभिधानं वक्तव्यम् । तद्यथा-अपू. र्वाणि अपूर्वाणि करणानि स्थितिघातरसघातगुगश्रेणिस्थितिबन्धादीनां निवर्तनानि यस्मिन् तत् अपूर्वकरणम् । तथाहि-अपूर्वकरणे प्रविशन् प्रथमसमय एव स्थितिघातं रसघातं गुणश्रेणिं स्थितिबन्ध चान्यं युगपदारभते । तथा चाह-'ठिइरस इत्यादि । स्थितिघातो | रसघातः स्थितिबन्धाद्धा गुणश्रेणिरपि च । एते चत्वारः पदार्थाः समकं-युगपन् प्रथमे समये प्रवर्तन्ते ॥१२॥ | (उ०)-ततः 'से'-तस्यापूर्वकरणस्य निर्वचनं निश्चितमन्वर्थानुयायि वचनं प्रतिपादनीयम् । तद्यथा-अपूर्वाण्यभिनवानि करणानि स्थितिघातरसघातगुणश्रेणिस्थितिबन्धादीनां निर्वर्तनानि यस्मिस्तदपूर्वकरणम् । अत्र हि स्थितिघातो रसघातः स्थितिबन्धाद्धा गुणश्रे| णिरपि चेत्येते चत्वारः पदार्था अभिनवाः समकं युगपत्प्रथमसमय एव प्रवर्तन्ते ॥१२॥
तत्थ हितिकंडगस्स पमाणं भण्णति उयहि पुहत्तुक्कस्सं इयरं पल्लस्स संखतमभागो। ठिइकण्डगमणुभागाणणंतभागा मुहत्तत्तं ॥१३॥ अणुभागकण्डगाणं बहुहिं सहस्सेहिं पूरए एक्कं । ठिइकण्ड सहस्सेहिं तेसिं बीयं समाणेहिं ॥१४॥
(चू०)-'उयहिपुहुत्त'न्ति-बहुणि सागरोवमाणि, उक्कोसेणं अणेगाइं सागरोवमाई छिंदति, ता तं पि अंतोसागरोवमकोडाकोडीते कति । इयरं-जहण्णगं जहन्नेणं पलिओवमस्स संखेजतिभागं द्वितिखण्डगं करेति । इयाणि रसघातो-'अणुभागाणं अणंतभागा मुहुत्तन्तो'। अंतोमुहुत्तेणं कालेणं अणंताणुभागभागा खविजन्ति,
धिकारः
॥९॥
Page #998
--------------------------------------------------------------------------
________________
[४] एगो भागो वर्धते। किं भणियं होति ? भण्णइ-अपुवकरणस्स पढमहितिखण्डगे असुभकम्माणं अणंता||
अणुभागभागा अन्तोमुहुत्तेण खविजन्ति । पुणो सेसस्स अणंतभागो अन्तोमुहत्तेणं खवेति । एवं 'अणुभागकण्डगाणं बहुहिं सहस्सेहिं पूरए एक्कं द्वितिकण्डग'न्ति-एगम्मि ट्ठितिकण्डगे अणेगा अणुभागकण्डगा भव|न्ति, 'सहस्सेहिं तेसिं बितियं समाणेहिति-'सहस्सेहिं तेसिं'ति-एवं ठितिकण्डगसहस्सेहिं गतेहिं बितियं करणं | परिसमप्पति । जं अपुवकरणस्स पढमसमते द्वितिसंतकम्मं ते(तं)चरिमसमते हितिकण्डगाई ग्वविजमाणं संखेजगुणहीणं भवति । अपुवकरणस्स पढमसमते द्वितिबन्धो अपुवो भवति । ट्ठितिबन्धो ट्ठितिखण्डगं च वे वि जुगवं आढवेति जुगवं समप्पति । अणुभागखण्डसहस्सा यणेगा तम्मि खंडगे गता ताव खवेति। तिन्नि वि | जुगवं समावणेति ॥१३-१४॥ | (मलय०)-तत्र स्थितिघातप्रतिपादनार्थमाह-'उयहि ति। स्थितिसत्कर्मणोऽग्रिमभागादुन्कर्षत उदधिपृथक्त्वप्रमाणं प्रभृतसागरोपमशतप्रमाणमित्यर्थः । जघन्येन पुनः पल्योपमसंख्येयभागमात्रं स्थितिकण्डकमुत्किरति, उत्कीर्य च याः स्थितीरधो न खण्डयिध्यति तत्र तदलिकं प्रक्षिपति, अन्तर्मुहूर्तेन च कालेन तत् स्थितिकण्डकमुत्कीयते । ततः पुनरप्यधस्तात् पल्योपमसंख्येयभागमात्र स्थितिकण्डकमन्तर्मुहूर्तेन कालेनोत्किरति, प्रागुक्तप्रकारेणैव च निक्षिपति । एवमपूर्वकरणाद्धायां प्रभूतानि स्थितिखण्डसहस्राणि व्य-| तिक्रामन्ति । तथा च सति यत् अपूर्वकरणस्य प्रथमसमये स्थितिसत्कर्मासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । सम्प्रतिरस| घातोऽभिधीयते-'अणुभागाणे'त्यादि । अशुभानां प्रकृतीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननन्ताननुभागभागान्
Page #999
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१०॥
अन्तर्मुहूर्तेन कालेनाशेषानपि विनाशयति । ततः पुनरपि तस्य प्राग्मुक्तस्यानन्ततमस्यानन्ततमं भागं मुक्त्वा शेषान् अनुभागभागान् 2 अन्तर्मुहूर्तन कालेन विनाशयति । एवमनेकान्यनुभागखण्डसहस्राणि एकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति । तेषां च स्थितिखण्डानां : उपशमनासहौद्धितीयमपूर्वकरणं परिसमाप्यते।सम्प्रति स्थितिबन्धाद्धा भण्यते-अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः पल्योपमसंख्येयभागहीनः2 करणम् स्थितिबन्ध आरभ्यते । स्थितिघातस्थितिबन्धौ युगपदेवारभ्येते, युगपदेव च निष्ठां यातः ॥१३-१४॥ ____ (उ०)-तत्र स्थितिघातं प्रतिपिपादयिषुराह-स्थितिसत्कर्मणोऽग्रिमभागादुत्कर्षत उदधिपृथक्त्वं-प्रभूतसागरोपमशतप्रमाणं जघन्येन
उपशमस|च पल्योपमसंख्येयभागमात्रं स्थितिकण्डकमुस्किरति खण्डयतीत्यर्थः । उत्कीर्य च याः स्थितीरधो न खण्डयति तत्र तहलिकं प्रक्षि
म्यक्त्वा| पति, अन्तर्मुहूतेन च कालेन तत्स्थितिकण्डकमुत्कीर्यते । उक्तं च-"उक्कोसेणं बहुसागराणि इयरेण पल्लप्तखंस । ठितिअग्गाओ घायइ
धिकारः अन्तमुहुत्तेण ठिइकण्डे" ॥ ततः पुनरप्यवस्तात्पल्योपमसंख्येयभागमानं स्थितिकण्डकमन्तर्मुहूतेन कालेनोकिरति, प्रागुक्तरीत्यैव च निक्षिपति । एवमपूर्वकरणादायां प्रभूतानि स्थितिखण्डसहस्राणि व्यतिक्रामन्ति । इत्थं चापूर्वकरणस्याद्यसमये यस्थितिकर्मासीत्तत्तस्यैवान्त्यसमये संख्येयगुणहीनं जातम् । अथ रसघातोऽभिधीयते-'अणुभाग'इत्यादि, अनुभागानां रसप्रकृतीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननन्तान् भागाननुभागस्यान्तर्मुहत्तन कालेन निःशेषानपि विनाशयति, ततो भूयोऽपि तस्य मुक्तस्यानन्त| तमस्य भागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन नाशयति, एवं अनेकान्यनुभागखण्डसहस्राण्येकस्मिन् | स्थितिखण्डे व्यतिक्रामन्ति, तेषां च स्थितिखण्डानां सहस्रद्वितीयमपूर्वकरणं समानयति परिसमापयति । अथ स्थितिबन्धाद्धा भण्यते- ॥१०॥
१ पश्चसंग्रह उपशमनाकरण गा. १२
Page #1000
--------------------------------------------------------------------------
________________
Sease DOONGS
अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः पल्योपमसंख्येयभागहीनः स्थितिबन्ध आरभ्यते । स्थितिघातस्थितिबन्धयोश्च युगपदेवारब्धः || योर्युगपदेव परिनिष्ठा भवति । तथा च स्थितिबन्धाद्धा कालतः संख्यया च स्थितिघाततुल्या प्रवर्तते । उक्तं च-“करणाइए अपुञ्चो जो बन्धो सो न होइ जा अण्णो । बन्धगश्रद्धा सा तुल्लिगा उ ठिइकण्डगाए ॥१॥" इति ॥१३-१४॥ __ इयाणिं गुणसेढी भण्णति| गुणसेढी निक्खेवो समये समये असंखगुणणाए । अद्धादुगाइरित्तो सेसे सेसे य निक्खेवो ॥१५।।। ___ (०)–'गुणसेढी निक्खेवो समते समते असंखगुणणाए'त्ति-उवरिल्लाओ ट्ठितिउ पोग्गले घेत्तूण उदयसमये || थोवा पक्खिवति, वितियसमते असंखेनगुणा, ततियसमते असंखेजगुणा एवं जाव अन्तोमुहुत्तं । अन्नं च द्वितिखण्डगं च, पढमे समते घेप्पमाणे पोग्गला थोवा, बीयसमए असंखेजगुणा, एवं जाव ट्ठितिरसघाता परिसमप्पन्ति ताव गुणसेढी । तस्स गुणसेढीकालस्स परिमाणं भन्नति-'अद्धादुगातिरित्तोत्ति। अपुवकरणद्धातो
अणियहिअद्धा उपरि विसेसाहिया गुणसेढिअद्धा, 'सेसे सेसे य निक्खेवो'त्ति-पढमसमते जावतितो गुणसेसढिकालो सो समते समते हस्सीभवति उदयातो, खीणद्धा सेसे निक्खेवो कीरति । एवं अपुवकरणद्धा समत्ता। __(मलय०)-अधुना गुणश्रेणिस्वरूपमाह-'गुणसेढि'त्ति । यत्स्थितिकण्डकं घातयति तन्मध्यादलिकं गृहीत्वा उदयसमयादारभ्य प्रतिसमयमसंख्येयगुणनया निक्षिपति । तद्यथा-उदयसमये स्तोकम् , द्वितीयसमयेऽसंख्येयगुगम् ततोऽपि तृतीयसमयेऽसंख्येयगुणं,
२ पञ्चसंग्रह उपशमनाकरण गा. १५
DoGOOGGGSave
Page #1001
--------------------------------------------------------------------------
________________
एवं तावद्वक्तव्यं यावदन्तर्मुहूर्तम् । तच्चान्तर्मुहूर्तमपूर्वकरणानिवृत्तिकरणकालात् मनागतिरिक्तं वेदितव्यम् । अक्षरयोजना स्वियं-गुणश्रेण्यां कर्मप्रकृतिः
|१६| निक्षेपः समये समयेऽसंख्येयगुणनया पूर्वपूर्वसमयापेक्षया उत्तरोत्तरसमये वृद्धयात्मकया। सोऽपि च निक्षेपोऽद्धाद्विकातिरिक्तः अपूर्व- २४
उपशमना॥११॥ करणानिवृत्तिकरणकालाभ्यामभ्यधिकः । एष प्रथमसमयगृहीतदलिकनिक्षेपविधिः । एवं द्वितीयादिसमयगृहीतानामपि दलिकानां
तीमायि
करणम् निक्षेपविधिद्रष्टव्यः। अन्यच्चगुणश्रेगिरचनाय प्रथमसमये दलिकं यद्गृह्यते तत्स्तोकम् , द्वितीयसमयेऽसंख्येयगुगम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं तावद्वाच्यं यावद्गुणश्रेणिकरगचरमसमयः। तथाऽपूर्वकरणसमयेषु अनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु सत्सु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति, उपरि च न वर्धते ॥१५॥
उपशमस
म्यक्त्वा(उ०)-अधुना गुणश्रेणिस्वरूपमाह-यस्थितिकण्डकं घातयति तन्मध्याद्दलिकं गृहीत्वोदयसमयादारभ्यान्तमुहर्तचरमसमयं याव-||
|धिकारः त्पतिसमयमसंख्येयगुणनया निक्षिपति । उक्तं च- "उवरिलठिइहिंतो चित्तणं पुग्गले उ सो खिवइ । उदयसमयम्मि थोवे तत्तो अ असंखगुणिप उ ॥१॥ बीयम्मि खिवइ समए तइए तत्तो असंखगुणिए उ । एवं समए समर अन्तमुहुत्त तु जा पुन्नं ॥२॥" एप | | प्रथमसमयगृहीतदलिकनिक्षेपविधिः । एवमेव द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपविधिद्रष्टव्यः । किंच-गुणश्रेणिरचनाय || प्रथमसमयादारभ्य गुणश्रेणिचरमसमयं यावद्गृह्यमाणं दलिकं यथोत्तरमसंख्येयगुणं द्रष्टव्यम् । उक्तं च-"दलियं तु गिण्हमाणो पढमे समयम्मि थोवयं गिण्हे । उवरिलठिइहितो बियम्मि असंखगुणियं तु ॥१॥ गिण्हइ समए दलियं तइप समए असंखगुणियं तु। एवं समप समए जा चरिमो अन्तसमओ त्ति ॥२॥" इहान्तर्मुहूर्तप्रमाणो निक्षेपकालो दलरचनारूपगुणश्रेणिकालश्चापूर्वकरणानिवृत्तिकरणा
॥१ ॥ द्धाद्विकात् किश्चिदधिको द्रष्टव्यः, तावत्कालमध्ये चाधस्तनाधस्तनोदयक्षणे वेदनतः क्षीणे शेषक्षणेषु इलिक रचयति, न पुनरु
DIRECEROSDITOMDS
Page #1002
--------------------------------------------------------------------------
________________
Kasai
॥ उदयवतीनां स्थितिघातेनानुभागघातेन वावतारितदलिकानां गुणश्रेणिचित्रकम् ॥
णतया संक्रमन्ति )
०
0
( अनुभागस्पर्द्धका अपि )
अनु
क्रमेणा संख्येयगुणतया संक्रमन्ति
समपादारभ्याप
००
००
००
*
००००
0
००
0000 0.0
०००
अ
0 0 0 0 0 0.00 0.00 0.00 0.
00000
०
००००००
oooooo
००००० ००००००
००००००
000000
0000000
0 0
०
०० O O ०० 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 00000000000
| उदयावलिका
अपवर्त्तनया घात्यमानस्थितिकंडकस्य
प्रक्षेपविषयः ( घात्यमानानुभा
कंडकस्यापि प्रक्षेपविषयः )
दे शाः
प्र रि ताः
0
}
सा
निः
००००००००
० ० ००
0000000000000000000
००
०००००००
०००००
00000
०००००
०००० ०००००
०
०००००
०००० ० ०००००
पत्रिचरिमादीन्य उपान्त्यं स्थि०कंडकं घात्यमानं स्थि० यत्रे वाच्यानि अनु०कंडकं वा कंडकं अन्तिमं उ० सागरशतप्रमाणं ज० पल्यसंख्येयभागं ( दलिकोत्किरणा प्रतिसमय संख्येयगुणा) पात्यमानमनुभागस्पर्धकस्य कंड
ति
5
Page #1003
--------------------------------------------------------------------------
________________
DIOD
कर्मप्रकृतिः
ADDRE
ति।
उपशमनाकरणम्
॥ अनुदयवतीनां स्थितिघातेनानुभागघातेन वावतारितस्य चरमस्थितिखण्डसत्कदलिकस्य गुणश्रेणिचित्रकम् ॥
14 HREE
10
: उदयावलिकाया उपरितनस- ००००००००००००००००००००००००० मयादारभ्य दलिकं प्रतिसमय- ००००००००००००००००००००००००.०००
०००००००००००००००००००००००००००० मसंख्येयगुणतयाऽनुभागम
-०००० ०००००००००००००००००००००० नन्तगुणतया संक्रामति.०००० ००००००००००००००००००००
०००००० ००००००
॥१२॥
स्थि
००००००००००००
००००००००००००
०००००००००००
उपशमसम्यक्त्वाधिकारः
ति
०० ००० ००० ००००००
प्र
S
O HOROADC
उदयावलिका अन्तर्मुहर्तम् चतुश्वरमं स्थिति- त्रिचरभ स्थितिखण्डं विचरमं स्थिति- घात्यमानं चरमं स्थितिखण्डं उत्कृष्टअपवर्तनया घात्यमा- खण्डं अनुभाग- अनुभागकण्डकं वा खण्टुं अनुभाग
तः सागरोपमशतप्रमाणं जघन्यतः नस्थितिकण्डकस्यानु- कण्डकं वा ।
पल्योपमसंख्येयभाग प्रतिसमयं दलिकण्डकं वा
कोत्किरणमसंख्येयगुणम् । अनुभागभागकण्डकस्य वा प्र. पवं शेषखण्डानामपि द्रएव्यम्
स्पडकाम्यनन्तभागप्रमाणानि मुक्त्वा क्षेपविषयः
शेषाणि घातयति.
॥१२॥
TION
Page #1004
--------------------------------------------------------------------------
________________
DOHDDINGCOM
परि गुणश्रेणिं वर्धयति । उक्तं च-"सेढोइ कालमाणं दुण्ण य करणाण समहियं जाण । खिजइ सा उदएणं जं से तम्मि णिक्खेवो"। त्ति, सूत्रगाथाक्षरयोजना त्वियम्-गुणश्रेण्या निक्षेपः समये समयेऽसंख्येयगुणनया पूर्वपूर्वसमयापेक्षयोत्तरोत्तरसमये वृद्ध्यात्मकया, सोऽपि च निक्षेपोऽद्धाद्विकातिरिक्तः अपूर्वकरणानिवृत्तिकरणकालाभ्यां मनागधिककालमानः. तथाऽपूर्वकरणानिवृत्तिकरणसमयेष्वनुभवतः क्रमशः क्षीयमाणेषु सत्सु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवत्युपरि च न वर्धते ॥१५॥
इयाणि अणियहिकरणद्वा भण्णइ| अनियट्टिम्मि वि एवं तुल्ले काले समा तओ नामं । संखिजइमे सेसे भिन्नमुहुत्तं अहो मुच्चा ॥१६॥ | किंचूणमुहुत्तसमं ठिइबन्धद्धाएँ अन्तरं किच्चा । आवलिदुगेक्कसेसे आगाल उदीरणा समिया ॥१७॥
(०)-'अणियहिम्मि वि एवं'ति-अणियट्टिकरणमवि एवं चेव जहा द्वितिघायरसघायट्टितिबन्धगद्धागुणसेदीय जहा अपुवकरणपढमसमते पव्वत्ता तहा अणियहिकरणेवि एए चत्तारि वि जुगवं आढवेति । ततो आढत्तं जहा अपुवकरणद्धाते भणियंतहा एत्थ वि सव्वं भाणियब्वं ।'तुल्ले काले समा तओणामं ति। 'तुल्ले काले समत्तिपढमसमयाति तुल्ले काले समा सरिसा विसोहीते ततो नाम अणियवित्ति। किं भन्नति-पढमसमते अणियहिकरणं जत्तिया पडिवन्ना सव्वे परिणामादीहिं तुल्ला । एवं बितियसमयातिसु वद्दमाणा सरिसा अन्नोन्नं नातिकमन्ति परिणामविसोहिमादीहिं तेण अणियही ते(ए)वं अणियहिकरणा हितिखण्डगसहस्साणि गयाणि |
Page #1005
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३॥
णेगाणि, ततो अणिअहिअद्धाए संखेज्जेसु भागेसु 'संखेजतिमे सेसेत्ति-संखेजतिभागावसेसाते अणियहि अद्धाते एवं अंतरकरणं करेति, भिन्नमुहत्तं अहो मुच्चति-मिच्छत्तस्स द्वितिं अन्तोमुहत्तं हेढतो ठविय ततो उवरिं| उपशमना'किंचूणमुहत्तसमंति-किंचूणमुहत्तप्पमाणं अंतरं करेति । 'हितिबन्धद्धाते अंतरं किच्च'ति-अंतरकरणआढ
किरणम् वणकालसमते जहन्नं द्वितिबंध आढवेति मिच्छत्तस्स, सो य द्वितिबन्धो अंतरकरणकालो य जुगवं समप्पतित्ति भणियं होति । अंतरकरेमाणे अणियहि(ट्टी)गुणसेढीनिक्खेवस्स अग्गग्गातो असंखेजतिभागं खण्डेति ।
उपशमसततु(त्तू किरिजमाणं दलियं पढमहितीते बितियहितिते य छुभति । एवं अंतरकरणं कयं भवति । ततो पभितिं
म्यक्त्वाउवसामगो लब्भति । मिच्छत्तस्स ततो पढमठितीतो जं एति सा उदीरणा वुचति, ज बितीय ठितीतो आणेउ धिकारः पोग्गले छुभति तस्स आगालत्ति संपणा, तेण विहिणा अंतोमुहुत्तो दुगावलिगूणो गतो। 'आवलिदुक्केक्कसेसे आगाल उदीरणा समिय'नि-पढमट्ठीतीते दुआवलियसेसाते आगालो फिदृति, एमावलियसेसाते उदीरणा। ततो उदतेण व मिच्छत्तं आवलियामेत्तं बेतेति, ताहे भिच्छत्तस्स उदतो फिट्टनि ॥१६-१७॥ ___(मलय०)-सम्प्रत्यनिवृत्तिकरणस्वरूपमाह-'अनियट्टिम्मि'ति । यथाऽपूर्वकरणप्रथमसमयादारभ्य स्थितिघातादयो युगपत्प्रवर्त| माना उक्ता एवमनिवृत्तिकरणेऽपि वक्तव्याः । 'तुल्ले काले समा तओ नाम'ति-तुल्ये समाने काले यतः समा सर्वेषामपि तत्प्रविष्टानां विशोधिर्भवति, न विषमा, ततो नाम सान्वयं निर्वचनीयमनिवृत्तिकरणमिति । एतदुक्तं भवति-अनिवृत्तिकरणस्य प्रथमसमये ये || ॥१३॥ | वर्तन्ते ये च वृत्ता ये च वर्तिष्यन्ते तेषां सर्वेषामपि समा एकरूपा विशोधिः । द्वितीयसमयेऽपि च ये वर्तन्ते ये च वृत्ता ये च वर्तिष्य
Page #1006
--------------------------------------------------------------------------
________________
द
| न्ते तेषामपि सर्वेषां परस्परं समा विशोधिः, नवरं प्रथमसमयभाविविशोध्यपेक्षयाऽनन्तगुणा । एवं तावद्वक्तत्र्यं यावदनिवृत्तिकरणचरमसमयः । तत एवमस्मिन् करणे प्रविष्टानां तुल्यकालानामसुमतां परस्परमध्यवसानानां या निवृत्तिर्व्यावृत्तिः सा न विद्यत इत्यनिवृत्तिकरणमिति नाम । अस्मिवानिवृत्तिकरणे यावन्तः समयास्तावन्ति अध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मादनन्तगुणवृद्धानि भवन्ति । 'संखिञ्ज' इत्यादि । अनिवृत्तिकरणाद्वायाः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिथ भागे संख्येयतमे शेषे तिष्ठति अन्तर्मुहूर्त मात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति । अन्तरकरणकालश्वान्तर्मुहूर्तप्रमाणः प्रथमस्थितेः किञ्चिन्न्यूनोऽभिनवस्थितिबन्धाद्धया समः । तथाहि - अन्तरकरण प्रथमसमये एवान्यं स्थितिबन्धं मिथ्यात्वस्यारभते । स्थितिबन्धान्तरकरणे च युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणे: संख्येयतमं भागमन्तरकरणदलिकेन सहोत्किरति, उत्कीर्यमाणं च दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति | अन्तरकरणाच्चाधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया । प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण प्रथमस्थितिसत्कं दलिकं समाकृष्योदयसमो प्रक्षिपति सा उदीरणा । यत्पुनः द्वितीयस्थितेः सकाशादुदीरणाप्रयोगेण समाकृष्योदये प्रक्षिपति स आगाल इति । उदीरणाया एव विशेषप्रतिपत्यर्थमिदं द्वितीयं नाम पूर्वमूरिभिरावेदितम् । उदयोदीरणाभ्यां च | प्रथमां स्थितिमनुभवन्तावद्गतो यावदावलिकाद्विकं शेषं तिष्ठति । तस्मिंश्च स्थिते आगालो न भवति, किन्तु केवलोदीरणैव । साप्युदीरणा तावद्यावदालिकाशेषो न भवति । आवलिकायां च शेषीभूतायामुदीरणापि निवर्तते । ततः केवलेनैवोदयेन तामावलि कामनुभ | वति । तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य विनिवर्तते, तद्दलिकाभावात् । तस्मिंश्चापगते सत्योपशमिकं सम्यक्त्वमचाप्नोति ॥ १६-१७ ॥
Page #1007
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
( उ० ) - अधुनाऽनिवृत्तिकरणस्वरूपमाह-यथापूर्वकरणप्रथमसमयादारभ्य स्थितिघातादयो युगपत्प्रवर्तमाना उक्ता एवमनिवृत्तिकरणेऽपि वक्तव्याः । तथा तुल्ये समाने काले यतः समा सर्वेषामपि तत्प्रविष्टानां विशोधिर्भवति, न विषमा, ततो नाम सान्वर्थं वक्तव्यमनिवृत्तिकरणमिति । इदमुक्तं भवति अनिवृत्तिकरणस्य प्रथमसमये ये वृत्ता ये वर्तन्ते ये च वर्तिष्यन्ते तेषां सर्वेषामप्यन्यूनाधि| कत्वेन समा विशोधिः, द्वितीयसमयेऽपि वृत्तवर्तमानवर्तिष्यमाणानां समा विशोधिः, प्रथमसमयभाविविशोध्यपेक्षया त्वनन्तगुणा, एवमनिवृत्तिकरण चरमसमयं यावद्वाच्यम् । तदेवमस्मिन् करणे प्रविष्टानां जीवानां तुल्यकालानामध्यवसायानां मिथो निवृत्तिस्तिर्य कृप दस्थानपतितवैषम्यलक्षणा नास्तीत्यनिवृत्तकरणमिति नाम । ऊर्ध्वमुखी त्वत्राध्यवसायस्थानानामनन्तगुणवृद्धिः सर्वेषु समयेषु विद्यते । अनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्च संख्येयतमे भागे शेषे तिष्ठति मिध्यात्वस्यान्तरकरणं करोति, अन्तरकरणं | नामोदयक्षणादुपरि मिध्यात्वस्थितिमन्तर्मुहूर्त्तमानामतिक्रम्योपरितनीं च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्त्तमानं तत्प्रदेशवेद्यदलिकाभाव| करणं, तनिष्पादनकालोऽप्यन्तरकरणकाल एव यथा तन्तुसंयोजनादिकालः पटकरण कालः सोऽप्यन्तर्मुहूर्त्त प्रमाणः प्रथम स्थितेः कि| चिन्न्यूनोऽभिनव स्थितिबन्धाद्धया समानः । तथाहि प्रथमस्थित्यन्तरकरणे द्वे अप्यन्तर्मुहूर्तप्रमाणे युगपदारभते. अन्तरकरणप्रथम समय | एव चान्यं स्थितिबन्धं मिथ्यात्वस्यारभ्य स्थितिबन्धान्तरकरणे युगपदेव परिसमापयति, अन्तरकरणे च क्रियमाणे गुणश्रेणिसम्ब | न्धिनः संख्ये या भागाः प्रथमद्वितीयस्थित्याश्रितास्तिष्ठन्ति, एकं तु गुणश्रेणेः संख्ये यतमं भागमन्तरकरणदलिकेन सहोत्किरति विनाशयतीत्यर्थः । तदुत्किरण विधिश्वायम् - यदुतान्तरकरणस्थितेर्मध्याद्दलिकं कर्मपरमाण्वात्मकं गृहीत्वा गृहीत्वा प्रथमस्थितौ प्रक्षिपति, उपरि द्वितीयस्थितौ च एवं प्रतिसमयं तावत्प्रक्षिपति यावदन्तकरणदलिकं सकलमपि क्षीयते, अन्तर्मुहूर्त्तेन च कालेन सकलतद्दलि
मदन
उपशमना करणम्
उपशमस म्यक्त्वा
धिकार:
॥१४॥
Page #1008
--------------------------------------------------------------------------
________________
S
OSIATESek
कक्षय इति । इहान्तरकरणादधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया। तत्र प्रथमस्थितौ वतमान उदीरणाप्रयोगेण प्रथमस्थितिसकं दलिकं समाकृष्य यदुदयसमये प्रक्षिपति सोदीरणा, यत्तु द्वितीयस्थितेः सकाशादुदीरणाप्रयोगेण समाकृष्योदये | प्रक्षिपति तस्या उदीरणाया अप्यागाल इति विशेषप्रतिपत्नये नामान्तरं पूर्वसूरिभिरुच्यते । उदयोदीरणाभ्यां च प्रथमस्थितिमनुभव॑स्ता| वद्गच्छति यावदावलिकाद्विकं शेष तिष्ठति, तस्मिंश्च स्थिते आगालः शान्तो भवाते-निवतत इत्यर्थः। ततः परं केवलैबोदीरणाप्रवर्तते.
साऽपि तावद्यावदावलिकाशेपो न भवति । तस्यां च शेषीभृतायामुदीरणाऽपि शान्ता भवति । ततः केवलेनैवोदयेन तामावलिकामनु| भवति । तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य निवतते, तद्दलिकाभावात् , ततो मिथ्यात्वोदयनिवृत्तावुपशमाद्धायां प्रविशति, तस्यां चोपशमाद्धायां प्रविष्टस्य सतः प्रथमसमय एव मोक्षवीजमौपशमिकं सम्यक्त्वमुपजायते । उक्तं च-"आवलिमेत्त उदएण वेइउं ठाइ उबसमद्धाए। उपसमियं तत्थ भवे सम्मत्तं मोक्यवीयं " । इयं चोपशान्ताद्धा परिनिष्ठितान्तरकरणाद्धव. तदिदमुक्त अन्तरकरणप्रथमसमय एचौपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावादिति ॥१६-१७॥ मिच्छतुदए खीणे लहए सम्मत्तमोवसमियं सो लंभेण जस्स ब्भइ आयहियमलद्धपुव्वं जं ॥१८॥
(च्०)–मिच्छत्तस्स उदते फिट्टे उवसमियं संमत्तं लभति। 'लम्भेण जस्सत्ति-सम्मत्तस्स लंभेण, 'लब्भति आयहियमलद्धपुव्वं जति-आयहियं-सदसणायि दि) संसारे ण लद्धपुब्वंति ॥१८॥
(मलय०) 'मिच्छत्तदए'त्ति-मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तेन प्रकारेणौपशमिकं सम्यक्त्वं लभते, 'यस्य'-सम्यक्त्वशस्य लाभेन यदात्महितमलब्धपूर्वमहदादितत्त्वप्रतिपच्यादि तल्लभते । तथाहि-सम्यक्त्वलाभे सति जात्यन्धस्य पुंसश्चक्षुर्लाभे इव |
Page #1009
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥१५॥
जन्तोर्यथावस्थितवस्तुतचावलोको भवति, महाव्याध्यभिभूतस्य व्याध्यपगमे इव महांश्च प्रमोदः, तदुक्तं-"जात्यंधस्य यथा पुंसश्चचामे शुभोदये। सद्दर्शनं तथैवास्य सम्यक्त्वे सति जायते ॥१॥ आनन्दो जायतेऽत्यन्तं तात्विकोऽस्य महात्मनः । सद्वयाध्यपगमे यद्वयाधितस्य सदोषधात् ॥२॥” इति ॥१८॥
(उ०)-उक्तमेवार्थ सूत्रकृदाह-मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तेन प्रकारेणौपशमिकं सम्यक्त्वं लभते, यस्य सम्यक्त्वस्य लाभेन यदात्महितमलब्धपूर्वमहदादितत्वप्रतिपच्यादि तल्लभ्यते ॥१८॥ | तं कालं बीयठिइं तिहाणुभागेण देसघाइ स्थ । सम्मत्तं सम्मिस्सं मिच्छत्तं सव्वघाईओ ॥१९॥ | (चू०)-चरिमसमय मिच्छट्ठिी से काले उवसमसम्मदिहि होहित्ति ताहे बितीयहितीते तिहा अणुभागं करेति, तं जहा-सम्मत्तं सम्मामिच्छत्तं मिच्छत्तमिति । 'देसघाइ स्थ सम्मत्तं'ति-सम्मत्तं देसघाति । 'सम्मिसं | मिच्छत्तं सब्वघाईओ'त्ति-सम्मामिच्छत्तमिच्छत्ताई दोवि सव्वघातीणि ॥१९॥
(मलय०)–'त'ति । 'तं कालं'-तस्मिन् काले यतोऽनन्तरसमये औपशमिकसम्यग्दृष्टिभविष्यति, तस्मिन् प्रथमस्थितौ चरमसमये | इत्यर्थः, मिथ्यादृष्टिः सन् द्वितीयं द्वितीयस्थितिगत दलिकमनुभागेनानुभागभेदेन त्रिधा करोति । तद्यथा-शुद्धमर्धविशुद्धमविशुद्ध च । तत्र शुद्धं सम्यक्त्वम् , तच्च देशघाति, देशघातिरसोपेतत्वात् । अर्धविशुद्धं सम्यग्मिथ्यात्वम् , तच सर्वघाति, सर्वघातिरसोपेतत्वात् । अशुद्धं मिथ्यात्वम् , तदपि सर्वघाति । तथा चाह-'सम्मिश्रं मिश्रसहितं मिथ्यात्वं सर्ववाति ॥१९॥
(उ०)-तस्मिन् काले यतोऽनन्तरसमये औपशमिकसम्यग्दृष्टिभविष्यति तस्मिन् प्रथमस्थितिचरमसमय इत्यर्थः, मिथ्याष्टिः सन् |
उपशमस. म्यक्त्वाधिकार:
SEDIODOGGAcce
॥१५॥
Page #1010
--------------------------------------------------------------------------
________________
द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति-शुद्धमविशुद्धमविशुद्धं चेति । तत्र शुद्धं सम्यक्त्वं, तच देशघाति, देशघातिरसान्वितत्वात, अर्धविशुद्धं सम्यग्मिथ्यात्वं, अशुद्धं च मिथ्यात्वं, एतदुभयमपि सर्वघाति, सर्वघातिरसान्वितत्वात् । सम्मिस्सं-मिश्रसहितं मिथ्यात्वं सर्वघातीत्यक्षरार्थः ॥ १९॥ पढमे समए थोवोसम्मत्ते मीसए असंखगुणो। अणुसमयमवि य कमसो भिन्नमुहुत्ता हि विज्झाओ॥२०॥ |
(चू०)-उवसमसम्मत्तपढमसमयातो आढत्तं मिच्छत्तं सम्मत्तसम्मामिच्छत्तेसु दोसुवि गुणसंकमेण संकमति। 'पढमे समते थोवोसम्मत्ते मीसगे असंखगुणोत्ति-पढमसमते पा(जा)व संमत्त थोवं छुभति, तम्मि चेव समते सम्मामिच्छत्ते असंखेजगुणं छुभति । ततो वितियसमए सम्मामिच्छत्तपक्खितहितो सम्मत्ते असंखेजगुणे | पक्खिवति, तम्मि चेव समते संमामिच्छत्ते संमत्तपक्खित्तेहिंतो असंखेजगुणे पक्विवति । 'अणुसमयमवि य कमसो'त्ति-एवं अणुसमयं तिसमतेसमते परिवाडीते असंखेज्जगुणा असंखेनगुणा पक्खिवत्ति। 'भिन्नमुहत्ता हि विज्झाओ'त्ति-ततो अंतोमुहत्ता हि 'विज्झाउ'त्ति-ततो अन्तोमुहत्ते गए पच्छा विज्झायसंकमो होति, तेण तं दलिय संकामेति ॥२०॥
(मलय०)-'पढमें त्ति-औपशमिकसम्यक्त्वलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं गुगसंक्रमेण सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । तच्चैव-प्रथमसमये स्तोको दलिकनिक्षेपः सम्यक्त्वे, ततो मिश्रेऽसंख्येयगुणः, ततोऽपि द्वितीये समये सम्यक्त्वेऽसंख्येयगुणः, ततोऽपि तस्मिन्नेव द्वितीये समये सम्यग्मिथ्यात्वेऽसंख्येयगुणः । एवमनुसमयं-प्रतिसमयं क्रमशः-क्रमेण तावद्वक्तव्यं याव
Page #1011
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
करणम्
DATCAREERONTRODIA
दन्तर्मुहूर्स, ततः परं विध्यातसंक्रमः प्रागभिहितस्वरूपः प्रवर्तते ॥२०॥ (उ०)-औपशमिकसम्यक्त्वलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । तद्विधिश्वायम्
उपशमनाप्रथमे समये स्तोको दलिकनिक्षेपः सम्यक्त्वे, ततो मिश्रेऽसंख्येयगुणः, ततोऽपि द्वितीयसमये सम्यक्त्वेऽसंख्येयगुणः, ततोऽपि | तस्मिन्नेव द्वीतीयसमये सम्यग्मिथ्यात्वेऽसंख्येयगुणः । एवमनुसमयं क्रमशः-क्रमेण तावद्वाच्यं यावदन्तर्मुहूर्त्तम् । एष च संक्रमोऽन्तर-101 करणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगुणान्वितेन क्रियत इति गुणसंक्रम उच्यते । तथा चोक्तम्-"गुणसंकमेण पसो संकमो
उपशमस| होई सम्ममीसेसु । अंतरकरणम्मि ठिओ कुणइ जओ सप्पसत्थगुणो" भिन्नमुहूर्ताद्गुणसंक्रमसम्बन्धिनश्च पुरतो विध्यातसंक्रमो प्रवर्तते ॥2
म्यक्त्वाठिइरसघाओ गुणसेढी विय तावं पि आउवज्जाणं । पढमठिइए एगद्गावलिसेसम्मि मिच्छते ॥२१॥ धिकारः
(चू०)-'ठिइरसघातो गुणसेढी वि य तावंति आउवजाणं'ति-जाव गुणसंकमो ताव आउवजाणं सत्तण्हं क. म्माणं ठितिघातो रसघातो गुणसेढी अ अत्थि परओ नत्थि । 'पढमठिइए एगदुगावलियसेसम्मि मिच्छत्त'तिमिच्छत्तस्स पढमहितीजाव एगावलिसेसा ताव ठितिघातोरसघातो य अत्थि परउ नत्थि। पढमहिती जाव दुगा| वलियसेसा ताव मिच्छत्तस्स गुणसेढी अत्थि परतो दुसु आवलियासु गुणसेढी णत्थि । एवं उवसमदिट्ठी अंतोमुहुत्तं होति । ॥२१॥
(मलय०)-'ठिइति । यावद्गुणसंक्रमस्तावदायुर्वर्जानां सप्तानां कर्मणां स्थितिघातो रसघातो गुणश्रेणिर्वा प्रवर्तते । गुणसंक्रमे च |१६ निवर्तमाने ता अपि निवर्तन्ते । मिथ्यात्वस्य पुनः प्रथमस्थिती यावदेका आवलिका शेषा न भवति तावन्मिथ्यात्वस्य स्थितिघात
॥१६॥
Page #1012
--------------------------------------------------------------------------
________________
| रसघातौ भवतः । आवलिकायां तु शेषीभूतायां तौ निवृत्तौ । यावच्च प्रथमस्थितौ द्वे आवलिके शेपे न भवतस्तावद्गुणश्रेणिरपि मि-||
थ्यात्वस्य प्रावर्तिष्ट, आवलिकाद्विके तु शेपीभूते गुणश्रेणिनिवृत्ता । तदेवमन्तरकरणे प्रविष्टः सन् प्रथमसमयादारभ्य औपशमिक| सम्यग्दृष्टिस्तावदभृत् यावदन्तर्मुहूर्त्तम् ॥२१॥ | (उ०)-यावद्गुणसंक्रमस्तावदायुर्वर्जानां सप्तानां कर्मणां स्थितिघातो रसघातो गुगश्रेणिरपि च प्रवर्तते । गुणसंक्रमे च निवर्त
माने स्थितिघातरसघातगणश्रेणयोऽपि निवर्तन्ते । मिथ्यात्वस्य तु प्रथमस्थितौ यावदेकावलिका शेषा न भवति तावत् स्थितिघात-110 घासघातौ भवतः । आवलिकायां तु शेषीभूतायां स्थितौ तौ निवर्तते । यावच्च प्रथमस्थितावावलिके शेषे न भवतः तावन्मिथ्यात्वस्य
गुणश्रेणिरपि प्रवर्तते, आवलिकाद्विके तु शेषीभूते गुणश्रेणिनिवर्तते, तदेवमन्तरकरणे प्रविष्टः सन् प्रथमसमयादारभ्यौपशमिकसम्य| ग्दृष्टिस्तावदभूद्यावदन्तर्मुहूर्त्तम् ॥२१॥ .
इयाणि अन्तरकरणअंतपत्तस्स विही भण्णतिउवसंतद्धा अंते विहिणा ओकड्ढियस्स दलियस्स । अज्झवसाणणुरुवस्सुदओ तिसु एकयरयस्स ॥२२॥
(च)-उवसमसम्मत्तअद्धाते अंते सातिरेगावलियसेसे वट्टमाणो तिण्ह वि कम्माणं बितीयावलीयट्रितीतो दलितं अंतरकरणअद्वाते आवलियं पवेसेइ। तं जहा-आवलियाते पढमसमते बहंदेति, बितियसमते थोवं, तति लाते थोवतरं एवं जाव आवलिय पुन्ना, एतेण विहिणातोकड्डिय उदयावलियस्स दलियस्स अज्झवसाणाणुरूवस्स
उदओ तिस एक्कयरयस्सति-विसुद्धेणं अज्झवसाणेणं सम्मत्तं पडिवजति, अविसुद्धेण मिच्छं पडिवजति,
Page #1013
--------------------------------------------------------------------------
________________
मजिझम उ परिणामेणं संमामिच्छत्तं पडिवजति ॥२२॥ कर्मप्रकृतिःठा (मलय०)-ततः सम्पति यत्करोति तदाह-'उवसंतद्धत्ति-औपशमिकसम्यक्त्वाद्धाया 'अन्ते' पर्यन्ते किश्चित्समधिकावलिका- 1
उपशमनाशेपे वर्तमानस्त्रयाणामपि द्वितीयस्थितिगतानां सम्यक्त्वादिपुञ्जानां दलिकमध्यवसायविशेषेण समाकृष्यान्तरकरणपर्यन्तावलिकायां ॥१७॥
करणम् | प्रक्षिपति । तत्र प्रथमसमये प्रभूतम् , द्वितीयसमये स्तोकम् , तृतीयसमये स्तोकतरम् , एवं तावदाच्यं यावदावलिकाचरमसमयः। 3 तानि चैवं दलिकानि निक्षिप्यमाणानि गोपुच्छसंस्थानसंस्थितानि भवन्ति । तत आवलिकामात्रे कालेऽन्तरकरणस्य शेषे अमीपां त्रयाणामेकतरस्य दलिकस्योदयो भवति । किंविशिष्टस्येत्याह-अध्यवसायानुरूपस्य । एतदुक्तं भवति-यदि तदानीं शुभः परिणामस्तर्हि 2
उपशमस| सम्यक्त्वदलिकस्योदयः, मध्यमश्चत्परिणामस्तहि सम्यग्मिथ्यात्वदलिकस्य, जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥२२॥
म्यक्त्वा
धिकार: __ (उ०)-अथ तदन्ते यत्करोति तदाह-औपशमिकसम्यक्त्वाद्धाया अन्ते-पर्यन्ते किश्चित्समधिकावलिकाशेपे वर्तमानत्रयाणामपि | द्वितीयस्थितिगतानां सम्यक्त्वादिपुञ्जानां दलिकमध्यवसायविशेषेण समाकृष्यान्तरकरणपर्यन्तावलिकायां प्रक्षिपति । तत्र प्रथमसमये | प्रभृतं, द्वितीयसमये स्तोक, तृतीयसमये स्तोकतरं, एवं तावदाच्यं यावदावलिकाचरमसमयः । तानि चैवं प्रक्षिप्यमाणानि दलिकानि | गोपुच्छसंस्थानसंस्थितानि भवन्ति । तत आवलिकामात्रे कालेऽन्तरकरणस्य शेपे सति विधिनाऽनुपदोक्तेन 'ओकड्डियस्स त्ति'-अवतारितस्य दलिकस्य सम्यक्त्वादिपुञ्जत्रयाणामेकतरसम्बन्धिन उदयो भवति । किंविशिष्टस्येत्याह-अध्यवसायानुरूपस्य, यदि तदानीं शुभः परिणामस्तदा सम्यक्त्वदलिकस्योदयः, मध्यमश्चेत्तदा सम्यग्मिथ्यात्वदलिकस्य, अशुभश्चेत्तदा मिथ्यात्वदलिकस्येति भावः ॥२२॥
॥१७॥ सम्मत्तपढमलम्भो सव्वोवसमा तहा विगिट्ठो य । छालिगसेसा परं आसाणं कोइ गच्छेजा ॥२३॥
chcCGScore
Ca
Page #1014
--------------------------------------------------------------------------
________________
(चू०)-'सम्मत्त'ति-उवसमसम्मनं तस्स पढमलम्भो सव्वोवसमतो होति, तहा विकिलिट्ठोय'त्ति दीहो | अन्तोमुहत्तो। 'छावलियसेसाते परं आसाणं कोति गच्छेज'त्ति-उवसंमत्तदातोपडमाणो छावलिगसेसाए उवसमसंमत्तद्धाते परंति उक्कोसाते, जहन्नेण एगसमयसेसाए उवसमसंमत्तद्वाए सासायणसम्मत्तं कोतिगच्छे ना, णो | सब्वे गच्छेजा। जो सासायणत्तं जाति सो णियमा मिच्छत्तं जाति ॥२३॥
(मलय०)–'सम्मत्त'त्ति-एष औपशमिकसम्यक्त्वप्रथमलाभो मिथ्यात्वस्य सर्वोपशमाद् भवति, नान्यथा । तथा प्रथमस्थित्यपे| क्षया विप्रकर्षश्च-बृहत्तरान्तर्मुहर्तकालप्रमाणश्च एष सम्यक्त्वप्रथमलाभः । अस्मिश्च सम्यक्त्वे लभ्यमाने सति कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । उक्तं च शतकबृहच्चूगौ-"उवसमसंमदिही अन्तरकरणे ठिओ कोई देसविरयं पि लभेइ, कोई पमत्तापमत्तभावं पि, सासायणो पुण न किं पि लहेइ ति” । एतत्सम्यक्त्वाद्धायां च जघन्यतः समयशेपायां 'परं'-उत्कर्षतः षडाव
लिकाशेषायां कश्चित् आसादनं सासादनत्वं याति । स च नियमात्तदनन्तरं मिथ्यात्वमेव प्रतिपद्यते ॥२३॥ IA (उ०) एष औपशमिकसम्यक्त्वप्रथमलाभो मोहनीयस्य सर्वोपशमाद्भवति, नान्यथा । तथा प्रथमस्थित्यपेक्षया विप्रकृष्टः,बृहत्त
रान्तर्मुहर्तकालप्रमाणश्च । अस्मिंश्च सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरति वा प्रतिपद्यते । आह च शतकचूर्णिकृत-"उवसमसम्मट्टिो अन्तरकरणे ठिओ कोई देसविरई पि लभेइ, कोई पमत्तापमत्तभावं पि, सासायगो पुण ण किं पि लभेइ ति"। अस्यां च सम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां कश्चिदासादनं गच्छेत्सासादनभावं प्रतिपद्येत । तदनन्तरं च नियमान्मिथ्यात्वं प्रतिपद्यते । औपशमिकसम्यग्दृष्टिश्च तावदवगन्तव्यो यावदन्तकरणेऽवतिष्ठते । उक्तं च-"उवसंतदसणो
GGEDEO
Page #1015
--------------------------------------------------------------------------
________________
उपशमना
कर्मप्रकृतिः ॥१८॥
करणम्
सो अन्तरकरणे ठिओ जाय" ॥२३॥
सम्मदिट्ठी नियमा उवइटुं पवयणं तु सद्दहइ । सद्दहइ असब्भावं अजाणमाणो गुरुनियोगा ॥२४॥ | (चू०)-'सम्मट्ठिी नियमा' गाहासिद्धं ॥२४॥ __(मलय०)–सम्पति सम्यग्दृष्टेः स्वरूपमाह--'सम्मद्दिट्ठि' त्ति । सम्यग्दृष्टिीवो गुरुभिरुपदिष्टं प्रवचनं नियमात् यथावत् श्रद्धत्ते एव तुरेवकारार्थो भिन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरपि 'असद्भावं' असद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन्-स्वयं सम्यक्परिज्ञानविकलः सन्, यद्वा गुरोस्तथाविधसम्यकपरिज्ञानवि कलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापारतन्त्र्यात् , नान्यथा ॥२४॥
(उ०)-अथ सम्यग्दृष्टिस्वरूपमाह-सम्यग्दृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमाद्यथावत् श्रद्धत्त एष तुरेवकारार्थो भिन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरप्यसद्भावमसद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं परिज्ञानविकलः सन् यद्वा गुरोस्तथाविधसम्यक्प| रिज्ञानविकलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापारतन्त्र्यात् , नान्यथा । अत्र च साहजिकमज्ञानं ज्ञानावरणविपाकोदयसानिध्यमात्रादुपजायमानं न सम्यक्त्वप्रतिबन्धकम् । गुरुनियोगजनितं तु मध्यस्थस्य विनेयस्य नानामतदर्शिनो मिथ्यात्वप्रदेशोदयमहिम्ना विप्रतिपच्युपनीतप्रवचनार्थसंशयरूपं सम्यक्त्वप्रतिबन्धाभिमुखमपि तमेव सच्चमित्याद्यालम्बनरूपोत्तेजकमभावान सम्यक्त्वं प्रतिबद्धमलम्,इत्यज्ञानाद्गुरुनियोगाद्वाऽसद्भूतार्थश्रद्धानेपि भावतो जिनाज्ञाप्रामाण्याभ्युपगन्तुर्न शुभात्मपरिगामरूपसम्यक्त्वोपघात इति भावनीयम् । एतेन यदुच्यते केनचित् परपक्षनिश्रितस्य सर्वथा सम्यक्त्वं न भवत्येवेति तदपास्तं द्रष्टव्यं, अनभिनिविष्टस्य मिथ्यादृष्टिनिश्रयाऽपि तदुपनीतासद्भूतार्थश्रद्धानस्यास्वारसिकत्वेन स्वारसिकजिनवचनश्रद्धानाविरोधित्वात् । अभिनिविष्टस्य तु स्वपक्षपति
उपशमसम्यक्त्वाधिकारः
॥१८॥
Page #1016
--------------------------------------------------------------------------
________________
तस्य परपक्षपतितस्य वा मिध्यादृष्टित्वानपायादित्यलं प्रपञ्चेन ||२४||
मिछद्दिट्ठी नियमा उवइटुं पवयणं न सद्दहइ । सद्दहइ असम्भावं उवइटुं वा अणुवट्टं ॥ २५ ॥
(मलय ० ) - मिथ्यादृष्टेः स्वरूपमाह - 'मिछदिट्ठी 'ति । मिथ्यादृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमात् 'न श्रद्धते'- न सम्यग्भावेनात्मनि परिणमयति, श्रद्धत्ते चेत् उपदिष्टममुपदिष्टं वा प्रवचनं तर्हि 'असद्भूत' मिथ्यारूपमित्यर्थः श्रद्धत्ते, न सम्यग्यथावदिति । ( उ० ) - मिथ्यादृष्टेः स्वरूपमाह - मिध्यादृष्टिर्जीवो गुरुभिरुपदिष्टं प्रवचनं नियमान्न श्रद्धत्ते - इदं तच्चमित्यात्मनि न सम्यक् प| रिगमयति, किं तूपदिष्टमनुपदिष्टं वा प्रववनमसद्भुतं विपरीतार्थं श्रद्धते, एकस्मिन्नपि प्रवचनार्थेऽभिनिवेशेनासद्भूतश्रद्धाने तदितरसकलसद्भुतार्थश्रद्धानस्याप्यश्रद्धान कल्पत्वात् । यच्चभिन्नमूत्रार्थचारिणो बहोरज्ञानतपसि पतनं स्वल्पस्य च मार्गानुसारित्वमुद्दृष्यते तदगीतार्थस्य गीतार्थानिश्रितस्यानभिनिवेशे सति फलमधिकृत्येति ध्येयम् ॥ २५ ॥
सम्मामिच्छद्दिट्ठी सागारे वा तहा अणागारे । अह वंजणोग्गहम्मि य सागारे होइ नायव्वो ॥ २६ ॥
(०) - सम्मामिच्छद्दिट्ठी सागारे वा अणागारे वा उवओगे भवति । 'अह वंजणोग्गहम्मि उत्ति-जति सागारे होति वंजणोग्गहो होइ ण अत्थोग्गहो होइ । जम्हा संसयनाणी अच्वत्तनाणी वुञ्चति ॥ २६॥
(मलय ० ) - ' सम्मामिच्छद्दिडि' त्ति - सम्यग्मिध्यादृष्टिरुपयोगे चिन्त्यमानः साकारोपयोगे वा भवति, अनाकारोपयोगे वा । यदि साकारोपयोगे तर्हि व्यञ्जनावग्रह एव व्यावहारिकेऽव्यक्तज्ञानरूपे भवति, नार्थावग्रहे । यस्मात्संशयज्ञानिप्रख्यो जिनप्रवचनानुरागवि
2
Page #1017
--------------------------------------------------------------------------
________________
द्वेषविकलः सम्यग्मिथ्यादृष्टिर्वर्ण्यते, न सम्यग्निश्चयज्ञानी । संशयज्ञानिप्रख्यता च व्यञ्जनावग्रह एवेति ॥२६॥ कर्मप्रकृतिः15 (उ०) सम्यग्मिथ्यादृष्टिस्वरूपमाह-सम्यग्मिथ्यादृष्टिरुपयोगे चिन्त्यमानः साकारोपयोगे वा भवत्यनाकारोपयोगे वा। अथशब्दोल | उपशमना॥१९॥
यद्यर्थः । ततश्च यदि साकारोपयोगे तर्हि व्यञ्जनावग्रह एव व्यावहारिकेऽव्यक्तज्ञानरूपे ज्ञातव्यः, नार्थावग्रहे । यतः संशयज्ञानिप्र- करणम् ख्यो जिनवचनरुचिद्वेषविकलः सम्यग्मिथ्यादृष्टिर्वर्ण्यते, न सम्यग्निश्चयज्ञानी, संशयज्ञानप्रख्यताबानध्यवसायरूपव्यञ्जनावग्रह एवेति ।
दसणमोहस्स उवसामणा भणिया, इयाणिं चरित्तमोहणिजस्स उवसामणा भन्नति, उवसामेडं आढवको | को? भण्णति
देशसर्ववेयगसम्मविट्ठी चरित्तमोहवसमाइ चिट्तो । अजऊ देसजई वा विरतो व विसोहिअद्धाए ॥२७॥
विरतिप्रा
प्तिक्रमः (चू०)-वेयगसम्मट्टिी चरित्तमोवहुसमाय 'चेट्टतो'त्ति-आढवेति, 'अजतो देसजती वा विरओ व विसोहि-13 अद्धाए'त्ति-सो वेयगसम्मदिट्टी अविरतो वा देसविरओ वा विरओ वा होज्जा । 'विसोहिअद्धाए'त्ति-तेसिं दो अद्वातो-विसोहीअद्धा संकिलेसअद्धा य, एकेकका अन्तोमुहुत्तिया, तत्थ विसोहिअद्धाते वट्टमाणो चरित्तउवसामणाए आढवगो भवति ॥२७॥
(मलय०)-तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा । सम्प्रति चारित्रमोहनीयस्योपशमनाऽभिधीयते, तत्र यश्चारित्रमोहनीयोपशमनामारभते तमाह-'वेयग'त्ति। चारित्रमोहनीयोपशमनाय 'चेष्टते'-यतते, 'वेदकसम्यग्दृष्टिः'-क्षायोपशामिकसम्यग्दृष्टिन प्राग्व्यावणितौ- ॥१९॥ | पशमिकसम्यक्त्वयुक्तः । स च यतो विरतः 'देशयतिर्वा'-देशविरतो वा सर्वविरतो वा, एतेषां च प्रत्येकं द्वे द्वे अद्धे भवतः । तद्यथा
FRDINDORRCated
Page #1018
--------------------------------------------------------------------------
________________
WEDNDvidesi
संक्लेशाद्धा विशोध्यद्धा च । तत्र विशोध्यद्धायां वर्तमानचारित्रमोहनीयोपशमनाय यतते न संक्लेशाद्धायाम् ॥२७॥
(उ०)-तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा, अथ चारित्रमोहनीयस्योपशमनाऽभिधातव्या । तत्र चारित्रमोहनीयोपशमनाधिकारिणमाह-वेदकसम्यग्दृष्टि:-क्षायोपशमिकसम्यग्दृष्टिश्चारित्रमोहनीयोपशमनाय चेटते, न प्रागुक्तस्वरूपौपशमिकसम्यक्त्वयुक्तः। स चायतोऽविरतो, देशयतिर्वा देशविरतो वा, विरतः- सर्वविरतो वा एव च, कदाचिसक्के शाद्धायां वर्तन्ते कदाचिच्च विशोध्यद्धायां, तत्र विशोद्धयद्धायां वर्तमान एतदन्यतरश्चारित्रमोहनीयोपशमनाय यतते, न संक्लेशाद्धायाम् ॥ २७ ॥ __ अविरयादीण तिष्ह विलक्षणं भण्णति
अन्नाणाणब्भुवगमजयणाहजओ अवज्जविरईए । एगव्वयाइ चरिमो अणुमइमित्तो त्ति देसजई ॥२८॥ | अणुमइविरओ य जई दोण्ह वि करणाणि दोषिण न उ तईयं । पच्छा गुणसेढी सिं तावइया आलिगा उप्पिं ॥ __ (०)–'अन्नाणाणब्भुवगमअजयणाहि अजतो' गाहा सिद्धा, तो वि विसेसो भन्नति-वया ण याणति ण | गिण्हति ण परिहरति अट्ठभङ्गा । आदिमेसु सत्तसु वट्टमाणो अजतो वुचति, चरिमभंगे जतो लब्भति । 'अवज्जविरतीए एगव्वयाइ चरिमो अणुमतिमेत्तोत्ति देसजई-अवज्जं पापं, पापविरतो व्रती भवति । जहण्णेणं पंचण्ह अणुव्वयाणं अन्नयरं छण्हं भङ्गाणं एगयरेणं एगं गेण्हति, सो एगवती। ततो पभिति दुगातिसंजोगा कायव्वा | जाव अन्तिमो अणुमइ । अणुमती तिविहा-पडिसेवणाणुमती पडिसुणणाणुमती संवासाणुमती य । (सयं
2TISIONSIDEOS
Page #1019
--------------------------------------------------------------------------
________________
प्रकृतिः
२०॥
परेहिं 'वा' कयं पावं पसंसइ सावज्जारंभनिफन्नं वा असणादियं भुंजति सो पडिसेवणा अणुमई, पुत्ताईहिं कयं पावं सुणइ सुच्चा अणुमोएइ न पडिसेहेइ सो पडिसुगणाणुमई) सावज्जसंकिलिट्टे ममत्तभावो उ संवासाणुमती । उक्कोसेण सावगो संवासाणुमतिं मोत्तॄण सेसपावेहिं विरतो । एयं देसविरयस्स लक्खणं । 'अणुमतिविरओ य जती' त्ति-चरिमाणुमतीतो वि विरतो जती भवति । एयं विरयस्स लक्खणं । इयाणि देसविरतिविरतीणं लंभं दोपह वि भणति 'करणाणि दोण्णि न उ तईयं'ति । दोपहवि देसविरयविरयाणं देस| विरतिविरतित्तं पडिवजमाणाणं दोन्नि करणाणि अहापवत्तं अपुत्र्वकरणं च काऊणं देसविरतिं विरतिं वा पडिवज्जति । 'न उ ततियन्ति'-ततियं अणिवहिकरणं णत्थि । कहं ? भन्नति-देसविरति विरति वा अन्तोमुहुत्तेण लभि| हिति ताहे द्वितिसंतकम्ममन्तोकोडा कोडिद्वितीयं करेति, अणुभागसंतकम्मं असुभकम्माणं दुट्टाणियं करेति अनंतगुणहीणं च सुभकम्माणं जहा संमनुष्पायगस्स नहा भाणितव्यं । ततो अपुत्र्वकरणं, नंपि तहेव अणूणमणतिरित्तं भाणियच्वं । णवरि गुणसेढि नत्थि । ततो अपुत्र्वकरणद्वाते समत्ताते से काले पढमसमयदेसविरतो विरतो वा भविस्सति, ताहे अपुच्वं ठितिखंड अपुत्र्यमणुभागखंडगं अपुत्रवं द्वितिबन्धं च बन्धति । 'पच्छा गुणसेढी सिंति दोहिं वि करणेहि कएहि देसविरतिं वा विरतिं वा पडिवन्नस्स गुणसेढी पवत्तति तावतियं कालं पडुच तत्तिया चेव । 'आवलिंगा उपि'ति उदयावलिगाते उवरि गुणसेढि रतेति असंखेजगुणा जाव अंतोमुहत्तो ताव वढति, एवं द्वितिखंडगेसु बहुसु गतेसु ताहे सभावत्थो देसविरतो वा विरओ वा भवति । सभाव
Kasa
उपशमनाकरणम्
देशसव
विरतिप्रा
तिक्रमः
॥२०॥
Page #1020
--------------------------------------------------------------------------
________________
550
deferrer विरयस्स वा ठितिघायरसघाया णत्थि, परिणामपच (या ठिइ)घायरसघाया णत्थि ||२९||
(मलय ० ) - एतेषां चाविरतादीनां त्रयाणामपीदं लक्षणं- 'अन्नाण' इत्यादि । तत्र यो व्रतानि न जानाति, न चाभ्युपगच्छति, न तत्पा | लनाय यतते, सोऽज्ञानानभ्युपगमायतनाभिरविरतः । अत्र च त्रिभिः पदैरष्टौ भङ्गाः । तत्राद्येषु सप्तषु भङ्गेषु नियमादविरतो, यतो व्रतानि घुणाक्षरन्यायेन पालितान्यपि न फलवन्ति भवन्ति किंतु सम्यग्ज्ञानसम्यग्ग्रहणपुरस्सरपालितानि । तत्राद्येषु चतुर्षु सम्यग्ज्ञानाभावः, | उत्तरेषु च त्रिषु सम्यग्ग्रहणसम्यक्पालनाभावः, इति आद्येषु सप्तसु भङ्गेषु वर्त्तमानो नियमाद विरतः । चरमे तु भङ्गे वर्तमानो देशविरतो भवति, देशतोऽवद्यस्य पापस्य विरतेर्विरतिसद्भावात् । स चैकत्रतादिः एकत्रतग्राही. द्विवतग्राही, एवं तावज्ज्ञेयो यावच्चरमोऽनुमतिमात्रो ऽनुमतिमात्रसेवी । शेषं तु पापं सकलमपि तेन प्रत्याख्यातम् । अनुमतिरपि त्रिधा - प्रतिसेवनानुमतिः, प्रतिश्रवणानुमतिः, संत्रासानुम तिश्च । तत्र यः स्वयं परैव कृतं पापं श्लाघते, सावद्यारम्भोपपन्नं वाऽशनाद्युपभुङ्क्ते, तदा तस्य प्रतिसेवनानुमतिः । यदा तु पुत्रादिभिः कृतं पापं शृणोति श्रुत्वा चानुमन्यते, न च प्रतिषेधति, तदा प्रतिश्रवणानुमतिः । यदा पुनः सावद्यारम्भप्रवृत्तेषु पुत्रादिषु केवलं मम त्वमात्रयुक्तो भवति, नान्यत् किञ्चित्प्रतिशृणोति श्लाघते वा, तदा संवासानुमतिः । तत्र यः संवासानुमतिमात्रमेव सेवते स चरमो देश| विरतः, स चान्यसर्वश्रावकाणां गुणोत्तमः । यः पुनः संत्रासानुमतेरपि विरतः स यतिरित्युच्यते । कथं पुनर्देशविरति सर्वविरत्यो| लभिः १ उच्यते-'दोह' इत्यादि । द्वयोरपि देशविरतिसर्वविरत्योः प्रतिपत्तौ द्वे करणे यथाप्रवृत्त करणापूर्व करणाख्ये भवतः, न तु तृतीयमनिवृत्तिकरणम् । कथमिति चेत्, उच्यते-इह करणकालात्प्रागप्यन्तर्मुहूर्त यावत् प्रतिसमय मनन्तगुणवृद्धया विशुद्ध्या प्रवर्धमानोऽशुभानां कर्मणामनुभागं द्विस्थानकं करोतीत्यादि तदेव वक्तव्यं यावद्यथाप्रवृत्तं करणं, तदपि तथैव वक्तव्यम्, ततोऽपूर्वकरणं तदपि
Page #1021
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२१॥
तथैव । नवरमिह गुणश्रेणिर्न वक्तव्या । अपूर्वकरणाद्धायां च परिसमाप्तायामनन्तरसमये नियमाद्देशविरतिं सर्वविरतिं वा प्रतिपद्यते । ततोऽनिवृत्तिकरणं तृतीयमिति नावाप्यते । इह यद्यविरतः सन् यथोक्ते करणे करोति ततो देशविरतिं सर्वविरतिं वा प्रतिपद्यते । अथ देशविरतस्तर्हि सर्वविरतिमेव । 'पच्छ' इत्यादि-द्वयोः करणयोर्गतयोः सतोः पश्वादेशविरतिं सर्वविरतिं वा प्रतिपन्नः सन् उदयाव लिकाया उपरि गुणश्रेणिमपि रचयति । तां च तावतीमन्तर्मुहूर्तप्रमाणां प्रतिसमयं दलिकरचनामधिकृत्या संख्येय गुण वृद्धा मारचयति । तथा देशविरतः सर्वविरतो वा स्वप्रतिपश्यनन्तरमन्तर्मुहूर्तं कालं यावदवश्यं प्रवर्धमानपरिणामो भवतितत उध्वं त्वनियमः । कोऽपि हि प्रवधमानपरिणाम एव भवति कोऽपि स्वभावस्थः कोऽपि हीनपरिणामः, तत्र स्वभावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न भवतः ।। २८-२९ ।।
( उ० ) - एतेषां चाविरतादीनां त्रयाणामप्येतल्लक्षणम्- यो व्रतानि न जानाति न चाभ्युपगच्छति नापि तत्पालनाय यतते सोऽज्ञानानभ्युपगमायतनाभिरविरतः । इह ज्ञानग्रहणपालनारूपपदत्रयेणाष्टौ भङ्गाः । स्थापना । तत्राद्येषु सप्तसु भङ्गेषु नियमादविरतो, यतो व्रतानि घुणाक्षरन्यायेन पालितान्यपि न फलवन्ति भवन्ति, किंतु सम्यग्ज्ञानसम्यग्रहणपुरस्सरं पालितानि । केवलं चतुष्वधिषु भङ्गेषु सम्यग्ज्ञानाभाव उत्तरेषु च सम्यग्ज्ञानानपायेऽपि सम्यग्ग्रहण सम्यक्पालनाभावः इति प्रथमेषु सप्तसु भङ्गेषु वर्तमानो नियमा दविरतः, चरमे तु भङ्गे वर्तमानोऽवद्यस्य पापस्य विरतेर्देशोपरमादेशयतिर्भवति, स चैकत्रतादि रेकव्रतग्राही द्विवतग्राहीत्येवं तावद्वाच्यो यावच्चरमोऽनुमतिमात्रः - परिपूर्णद्वादशव्रतधारी प्रत्याख्यातसकलसावद्यकर्मा केवलमनुमतिमात्र प्रतिसेवकः । अनुमतिरपि त्रिविधाप्रतिसेवनानुमतिः प्रतिश्रवणानुमतिः, संवासानुमतिश्च । तत्र यः स्वयं परैव कृतं पापं श्लाघते सावद्यारम्भनिष्पादितं वाऽशनाद्युपभुङ्क्ते
उपशमना
करणम्
देशसर्वविरतिप्रा
तिक्रमः
॥२१॥
Page #1022
--------------------------------------------------------------------------
________________
१ न जाणई, न आदरई ५ जाणई, न आदरई तस्य प्रतिसेवनानुमतिः, यदा तु पुत्रादिभिः कृतं पापं शृणोति श्रुत्वा चानुन पालई, सर्वलोकन पालई, श्रेणिकादिक
मन्यते न च प्रतिपेधति तदा प्रतिश्रवणानुमतिः, यदा तु सावद्यारम्भप्रवृत्तषु २ न जाणई, न आदरई ६ जाणई, न आदरई
पुत्रादिपु केवलं ममत्वमात्रयुक्तो भवति नान्यत्किञ्चित्प्रतिशृणोति श्लाघते वा पालई, तपस्वी पालई, अनुत्तरदेव
तदा संवासानुमतिः । तत्र यः संवासानुमतिमात्रमेव सेवते स चरमो देश-120 ३ न जाणई, आदरई ७ जाणई, आदग्इं न पालई पार्श्वस्थ न पालई, संविंग्नपाक्षिक |
| विरतः, स च सर्वश्रावकाणां मध्ये गुणोत्तमः । यस्तु संवासानुमतेरपि विरतो ४न जाणई, आदरई ८ जाणई, आदरई
| भवति स यतिरित्युच्यते । कः पुनर्देशविरतिसर्वविरत्योर्लाभक्रमः ? उच्यतेपालई, अगीतार्थ पालई, अणुमहाव्रतधारी 'दोण्ह वी त्यादि-दूयोरपि देशविरतिसर्वविरत्योः प्रतिपत्तौ द्वे करणे-यथाप्रवृ|त्तकरणापूर्वकरणाख्ये भवतः, न तु तृतीयमनिवृत्तिकरणं, यतः करणकालात्मागप्यन्तर्मुहूर्त यावत्प्रतिसमयमनन्तगुणवृद्धविशुद्ध्या प्रव-15 र्धमानोऽशुभप्रकृत्यनुभागद्विस्थानकभावकरणादिक्रमेणेह यथाप्रवृत्तकरणं प्राग्वत्करोति, तथैव चापूर्वकरणं नवरमिह गुणश्रेणिर्न वाच्या, अपूर्वकरणाद्धासमाप्त्यनन्तरसमय एव च देशविरतिं सर्वविरतिं वा प्रतिपद्यत इत्यनिवृत्तिकरणस्यावकाश एव नास्तीति । तत्राविरतः सन् करणद्वयं कृत्वा देशविरतिं सर्वविरतिं वा लभते । यदि च देशविरतः सन् करणद्वयं करोति तदा सर्वविरतिमेव । तथा द्वयोः करणयोनिष्ठितयोः सतोः पश्चाद्देशविरतिं सर्वविरतिं वा प्रतिपन्नः सन्नुदयावलिकाया उपरि गुणश्रेणिमारचयति, तां चानयोस्तावतीमन्तर्मुहूर्तप्रमाणां प्रतिसमयं दलिकरचनापेक्षयाऽसंख्येयगुणवृद्धां विदधाति । कस्मादन्तर्मुहूर्त यावद्गुणश्रेणिमारचयति परतोऽपि । | नेत्युच्यते-देशविरतेः सर्वविरतेर्वा प्रतिपयनन्तरं देशविरतः सर्वविरतो वाऽन्तर्मुहत्त कालं यावदवश्यं वर्धमानपरिणामो भवति, तत
POROTICCESAR
Page #1023
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२२॥
स्तावन्मात्रामेव गुणश्रेणिं विधत्ते, तत ऊर्ध्व त्वनियमः । तथाहि-कोऽपि वर्धमानपरिणामो भवति, कोऽपि हीयमानपरिणामः, को|ऽप्यवस्थितपरिणामः । ततो यदि वर्धमानपरिणामो भवति तत ऊर्ध्वमपि गुणश्रेणिं वर्धमानां करोति, अथ हीयमानपरिणामस्तर्हि १२ उपशमना| हीयमानां, अवस्थितपरिणामश्चेदवस्थिता, स्वभावस्थे हीनपरिणामे वा देशविरते सर्वविरते वा स्थितिघातरसघातौ न भवतः ॥२८-२९॥ करणम् परिणामपच्चयाओ णाभोगगया गया अकरणा उ । गुणसेढी सिं निच्चं परिणामा हाणिवुड्डिजुया ॥३०॥ (चू०)–'परिणामपञ्चयाओ णाभोगगया गया अकरणा उत्ति। जति परिणामपच्चतेणं निग्गतो देसविरतीतो
देशसर्व| विरतीतो वा पुणो परिणामपच्चयेणं चेव जतो पडिओ तं पडिवजमाणस्स णत्थि द्वितिघातो. रसघातो वा । अह
विरतिप्रापुण आभोएणं देसविरतितो विरतीतो वा वि पडिओ आभोएणं मिच्छत्तं गंतु पुणो देसविरतिं वा विरतिं वा प्तिक्रमः पडिवज्जेति अन्तोमुहत्तणं वा विगिट्टेण वा कालेण तस्स पडियजमाणस्स एयाणि चेव करणाणि णियमा काऊण पडिवजियव्वं । 'गुणसेढी सिं निचं परिणामा हाणिवुडिजुयत्ति-जाव देसविरतिं वा विरतिं वा तायगुणसेढी समते समते करेति, जावतियं खवेति तावतियं उवरिं रएति, 'परिणामवविहाणिजुत्तत्ति-चिसुज्झन्तो संखेजगुणं वा असंखेज गुणं वा संखेनभागुत्तरं वा असंखेज भागुत्तरं वा करेइ, संकिलिस्समाणो एतेणेव कमेण परिहावेड़, अवट्टियपरिणामस्स तत्तिया चेय गुणसेढी, गहणं पडुच्च दलियनिक्खेवं पडुच्च पूर्ववत् , कालं पडुच्च सव्वकालं तत्तिया चेव ॥३०॥
॥२२॥ (मलय०)-परिणाम ति। 'परिणामप्रत्ययात्'-परिणामहासात् कारणादित्यर्थः । 'अनाभोगगता'-आभोगरहिता ये देशविरतिपरि
Page #1024
--------------------------------------------------------------------------
________________
णामात् सर्वविरतिपरिणामाद्वा 'गताः-परिभ्रष्टास्ते 'अकरणाः'-करणरहिता एव भूयोऽपि तां पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यन्ते । एतदुक्तं भवति-ये आभोगमन्तरेण कथश्चित् परिणामहासतो देशविरता अविरतिं गताः, सर्वविरताश्च देशविरतिमविरतिं वा गताः, ते परिणामवशेन भूयोऽपि तामेव पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यमाना अकृतकरणा एवं प्रतिपद्यन्ते। ये पू. नराभोगतो देशविरतेः सर्वविरतेर्वा प्रतिपतिताः, आभोगेनैव च मिथ्यात्वं गताः, ते पुनरपि जघन्यतोऽन्तमुहूतन कालेन उत्कर्षतः प्रभृतेन कालेन देशविरतिं सर्वविरतिं वा प्रतिपत्तुकामा उक्तप्रकारेण करणपुरःसरमेव प्रतिपद्यन्ते । तथा यावद्देशविरतिं सर्वविरति वा प्रतिपालयति तावद्गणश्रेणिमपि समये समय करोति । नवरं प्रवर्धमानपरिणामस्तत्तत्परिणामानुसारेण कदाचिदसंख्येयभागाधिका कदाचित्संख्येयभागाधिकां कदाचित्संख्येयगुणां कदाचिदसंख्येयगुणां करोति । हीयमानपरिणामस्तूक्तमकारेण हीयमानां, अवस्थितपरिणामस्तु तावन्मात्रामिति । एषा चैवं दलिकापेक्षया द्रष्टव्या । कालतः पुनः सर्वदापि तावन्मात्रैव। अधश्च क्रमशोऽनुभवतः क्षीयमाणेषु ३५ समयेधूपर्युपरि वर्धत इति ॥ ३० ॥
(उ०)—परिणामप्रत्ययात्परिणामहासलक्षणकारणादित्यर्थः-अनाभोगेनाभोगाभावेन गता देशविरतिपरिणामात्परिभ्रश्याविरतिं लगताः, सर्वविरविरतिपरिणामाच च्युत्वा देशविरतिमविरतिं वा गता भूयोऽपि तामेव प्रागभ्युपगतां देशविरतिं सर्वविरतिं वा प्रतिप
द्यमाना अकरणा एवाकृतकरणा एव सन्तः प्रतिपद्यन्ते । ये त्वाभोगतो देशविरतेः सर्वविस्तेर्वा प्रतिपतिता आभोगेनैव च मिथ्यात्वं
गतास्ते भूयोऽपि जघन्यतोऽन्तर्मुहूर्तेन कालेनोत्कर्षतः प्रभूतेन कालेन देशविरतिं सर्वविरतिं वा प्रतिपत्तुमिच्छर उक्तरीत्या करणपुरटिस्सरमेव प्रतिपद्यन्ते । किंच यावद्देशविरतिं सर्वविरतिं वा प्रतिपालयन्ति तावदेषां देशविरतानां सर्वविरतानां वा गुणश्रेणिरपि |
RESORDSites ISR
2TSAINIONEERSIONak
Page #1025
--------------------------------------------------------------------------
________________
उपशमना.
कर्मप्रकृतिः ॥२३॥
करणम्
का समये समये प्राप्यते । नवरमत्र परिणामा हानिवृद्धियुता भवन्ति । तथाहि-वर्धमानपरिणामश्चेत्कदाचिदसंख्येयभागाधिका, कदाचित्संख्येयभागाधिका, कदाचित्संख्येयगुणां, कदाचिदसंख्येयगुणां प्रतिसमयं गुणश्रेणिं करोति। हीयमानपरिणामश्चदित्यमेव चतुर्धा हीयमानां, अवस्थितपरिणामस्तु तावन्मात्रामिति । उक्तंच-"परिणामपञ्चएणं चउब्विहं हाइ वड्ढए वा वि । परिणामवड्ढियाए गुणसेदि तत्तियं रगइ" । एपा चैवं दलिकापेक्षया द्रष्टव्या । कालतस्तु सर्वदापि तावन्मात्रैव । अधश्च क्रमशोऽनुभवतः क्षीयमाणेषु समयेषू | पर्युपरि वर्धत इति ॥ ३०॥
देसविरतिविरतिलम्भो भणिओ देस(विरय)विरयाणं । इयाणिं अणंताणुबन्धिविसंयोजणा भन्नति । चरिनु | वसमणं काउं कामो जति वेयगसम्मद्दिट्ठी तो पुवं अणंताणुबंधिणो नियमा विसंजोएति । एएण कारणेण विरयाणं अणंताणुबन्धिविसंजोयणा भन्नति । अणंताणुबन्धिणो चउगतिया संमट्टिी सेढिमपडिवजमाणा अपि | केति विसंजोएंति तं दरिसेतिचउगइया पज्जत्ता तिन्नि वि संयोयणा विजोयंति। करणहिं तीहि सहिया नंतरकरणं उबसमो वा ॥३१॥
(चू०)--नेरइयतिरियमणुयदेवा सव्वाहिं पजतीहिं पजत्ता 'निन्निवित्ति-असंजयओ देसविरतो विरतो, असंजयसम्महिट्ठी सवाहिं गतीहिं, देसविरतो तिरियमणुएसु, संजओ मणुएसु, 'संजोयणत्ति-अणंताणुबन्धिणो, ते चउगतिया पजत्ता त्रिप्रकारा वि विणासेंति। 'करणेहिं तिहिं सहिय'त्ति-अहापवत्तअपुवकरणअणियट्टिकरणेहिं सहिय विणासेंति, अन्तरकरणं उवसमो वा नत्थि । अणंताणुबन्धीगं विणासणाए जहा पढमसंमत्तं
PROSRAEL
अनन्तानु|बन्धिविसंयोजना
॥२३॥
Page #1026
--------------------------------------------------------------------------
________________
उप्पादेतस्स तिण्ह वि करणाण लक्षणं भणियं तहा अणंताणुबन्धिविणासणे वि। णवरि अपुवकरणस्स पढमसमते अणंताणुबन्धीणं गुणसंकमो आढति। उव्वल(णाल)कवणेणं अणियट्टिकरणे वद्यमाणो णिरवसेसे | विणासेति । ततो अणताणुबंधिविसंजोतितो अन्तोमुहत्तण द्वितिघातरसघायगुणसेढी एतेहिं रहितो सभा.
वत्थो होति ॥३१॥ I (मलय०)-तदेवमुक्तो देशविरतिसर्वविरतिलाभः । सम्प्रत्यनन्तानुबन्धिनां विसंयोजना भण्यते । अथ चारित्रमोहनीयोपशमना- 10 |धिकारे किमर्थमनन्तानुबन्धिनां विसंयोजनाऽभिधीयते ? उच्यते-इह यश्चारित्रमोहनीयमुपशमयितुमारभते सोऽवश्यमनन्तानुबन्धिनो | विसंयोजयति, तेन तद्विसंयोजना नियमादिह वक्तव्या । तांश्वानन्तानुबन्धिनः श्रेणिमप्रतिपद्यमाना अपि वेदकसम्यग्दृष्टयश्चतुर्गतिका विसंयोजयन्ति । तथा चाह-'चउगइय'त्ति-चतुर्गतिका-नरयिकतियङमनुष्यदेवाः सर्वाभिः पर्याप्तिभिः पर्याप्ताः त्रयोऽपि-अविरतदेशविरतसर्वविरताः । तत्राविरतसम्यग्दृष्टयश्चतुर्गतिकाः, देशविरतास्तियश्चो मनुष्या वा, सर्वविरता मनुष्या एव, 'संयोजनान्' | अनन्तानुबन्धिनो वियोजयन्ति-विनाशयन्ति । किंविशिष्टाः सन्त इत्याह-करणैत्रिभिः सहिताः । करणानि प्रागिव वक्तव्यानि । नवरमिहान्तरकरणं न वक्तव्यम् , उपशमो वा । उपशमश्चानन्तानुबन्धिनां न भवतीति गाथाक्षरार्थः । भावनात्वियम्-अनन्तानुबन्धिनः क्षपयितुं यथाप्रवृत्तादीनि त्रीणि करणानि प्रारभन्ते । करणवक्तव्यता च सर्वापि प्रागिबात्रापि वेदितव्या । नवरमिहापूर्वकरणे प्रथमसमयादेवारभ्यानन्तानुवन्धिनां गुणसंक्रमोऽपि वक्तव्यः । तद्यथा-अपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्धिनां दलिकं शेषकषायरूपपरमकृतौ स्तोकं संक्रमयति, ततो द्वितीयसमयेऽसंख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणमित्येवं वक्तव्यम् । एष गुणसंक्रमः।
SCIEDOCRCE:
Page #1027
--------------------------------------------------------------------------
________________
अनिवृत्तिकरणे च प्रविष्टः सन् प्रागुक्तस्वरूपेणोद्वलनासंक्रमेण निरवशेषान् विनाशयति । किन्त्वधस्तादावलिकामानं मुञ्चति । तदपि कर्मप्रकृतिःच स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणां स्थितिघातरसघातगुण- | उपशमनाश्रेणयो न भवन्ति, किन्तु स्वभावस्थ एव भवति ॥३१॥
करणम् ॥२४॥
(उ०)-तदेवमुक्तो देशविरतिसर्वविरतिलाभः,अधुनाऽनन्नानुबन्धिनां विसंयोजना प्रतिपाद्यते । अथ चारित्रमोहनीयोपशमनाभिधाने|ऽधिकृतेऽस्या अभिधानमसङ्गतमिति चेन्न, यश्चारित्रमोहनीयमुपशमयितुमारभते सोऽवश्यमनन्तानुबन्धिनो विसंयोजयतीति तद्विसंयोज
अनन्तानु| नाया इहावश्यवक्तव्यत्वात् । प्रतिज्ञातविधिमेवाह-चतुर्गतिका नैरयिकतिर्यअनुष्यदेवाः पर्याप्ताः सर्वाभिः पर्याप्तिभिः त्रयोऽप्यविरतदेश
बन्धिविसंविरतसर्वविरता अनन्तानुबन्धिनो विसंयोजयन्ति-विनाशयन्ति । तत्राविरतसम्यग्दृष्टयश्चतुगतिकाः, देशविरतास्तिर्यमनुष्या एव, योजना | सर्वविरतास्तु मनुष्या एव । किंविशिष्टाः सन्तो विसंयोजयन्तीत्याह-करणैत्रिभिः सहिताः, करणत्रयवक्तव्यता च यथा सम्यक्त्वो| त्पादनाधिकारे प्रोक्ता तथेवेहापि वक्तव्या । नवरमिहान्तरकरणं न वक्तव्यं, तदभावादुपशमोऽपि न वक्तव्यः। वाशब्दोऽप्यर्थः । इत्यक्ष-12 रार्थः । भावार्थस्त्वयम्-अनन्तानुबन्धिनां क्षपणाय प्रवृत्तो यथाप्रवृत्तादीनि त्रीणि करणानि प्राग्वत् करोति, नवरमिहापूर्वकरणे प्रथमसमयादेवारभ्यानन्तानुबन्धिनां गुणसंक्रमोऽपि वक्तव्पः । तथाहि-अपूर्वकरणस्य प्रथमसमयेऽनन्तानुवन्धिनां दलिकं शेषकपायरूपपरप्रकृतौ स्तोकं संक्रमयति, ततो द्वितीयसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वाच्यं यावदपूर्वकरणचर
मसमयः, एष गुणसंक्रमः । एष च प्रथमस्थितिखण्डस्य स्थित्यपेक्षया वृहत्तरस्य द्वितीयादिस्थितिखण्डानां च विशेषविशेषहीनानां यद् | १५ ॥२४॥ १८ घातनं तेन निष्पनो य उद्वलनासंक्रमस्तदनुविद्धो द्रष्टव्यः । तदनेनोद्वलनासंक्रमानुविद्धन गुणसंक्रमेणापूर्वकरणेऽनन्तानुबन्धिनः शेष
ADHISMOCRACK
Page #1028
--------------------------------------------------------------------------
________________
22
प्रकृतिरूपतावस्थापनेन विनाशयति । अनिवृत्तिकरणे च वर्तमानः सन् गुणसंक्रमानुविद्धेनोद्वलनासंक्रमेण निरवशेषान् विनाशयति, किं त्वयस्तादावलिकामात्रं मुञ्चति, तदपि च स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति । ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणामपि स्थितिघातरसघातगुणश्रेणयो न भवन्ति, किं तु स्वभावस्थ एव भवति, चतुर्विंशतिसत्कर्मा । तदेवमुक्ताऽनन्तानुबन्धिनां क्षपणा । ये त्वाचार्या अनन्तानुबन्धिनामुपशमनां मन्यन्ते तन्मतेनायमुपशमनाविधिर्द्रष्टव्यः-अविरतसम्यग्दृष्टिदेशविरतममत्त संयतानामन्यतमोऽनन्तानुबन्ध्युपशमनां चिकीर्षुः प्रागुक्तक्रमेण यथाप्रवृत्तकरणमपूर्वकरणं च करोति । केवलमिहापूर्वकरणे गुणश्रेणिरन्तर्मुहूर्तप्रमाणानां स्थितीनामुपरि याः स्थितयस्तन्मध्याद्दलिकं गृहीत्वोदयावलिकाया उपरितनीषु स्थितिषु प्रतिसमयमसंख्येयगुणनया निक्षेपरूपा द्रष्टव्या, शेषं तथैव । ततोऽनिवृत्तिकरणे प्रविष्टोऽनिवृत्तिकरणाद्वायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिन् भागेऽवतिष्ठमा | नेऽनन्तानुबन्धिनामधस्तादावलि कामात्रं मुक्त्वाऽन्तर्मुहूर्त्त प्रमाणमन्तरकरणमभिनवस्थितिबन्धाद्वासमे नान्तर्मुहुर्त्तप्रमाणेन कालेन करोति । | अन्तरकरणसत्कं च दलिकमुत्कीर्यमाणं परप्रकृतिषु बध्यमानासु प्रक्षिपति । प्रथमस्थितिगतं च दलिकमावलिकामात्रं वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । अन्तरकरणे च कृते सति द्वितीयसमयेऽनन्तानुबन्धिनामुपरितनस्थितिदलिकमुपशमयितुमारभते । तद्यथा - प्रथमसभये स्तोकमुपशमयति, द्वितीयसमयेऽसंख्येयगुणं, तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वाच्यं यावदन्तर्मुहूर्त्तम् । एतावता च कालेन साकल्येनानन्तानुबन्धिन उपशमिता भवन्ति । उपशमिता नाम यथारेणुनिकरः सलिलबिन्दुनिवहैरभिषिन्याभिषिच्य दुघणादिभिर्निष्कुट्टितो निष्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशोधिसलिलप्रवाहेण परिषिव्य परिषिच्यानिवृत्तिकरणरूप दुघणनिष्कुट्टितः सं क्रमणोदयोदीरणानिधत्तिनिकाचना करणानामयोग्यो भवति । तदेवमाचार्यान्तरमतेनानन्तानुबन्धिनामुपशमनाऽप्यभिहिता ॥ ३१ ॥
52
Page #1029
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
दर्शनमोह क्षपणा
अणंताणुवन्धिविसंजोयणा भणिया, इयाणि दसण मोहक्खवणा भण्णइकर्मप्रकृतिः दंसणमोहे वि तहा कयकरणद्धा य पच्छिमे होइ। जिणकालगो मणुस्लो पट्टवगो अटुवासुप्पि ॥३२॥ ॥२५॥
५ (चू०)--'दसणमोहे वि तहत्ति-जहा अणताणुबन्धिविसंजोयणा तहा दसणमोहक्खवणा वि भाणियब्वा। छतहा वि अतिसंखित्तमिति काउं उल्लोतिजति-दसणमोहं खवेंतस्स तिन्नि करणाणि-अहापवत्तकरणं अपुव्व| करणं अणियहिकरणं च, अंतरकरणं नत्थि, एएसिं तिण्हं करणाणं लक्खणाणि जारिसाणि दंसणमोहउवसामगस्स तारिमाणि चेव । नवरि अपुवकरणस्स पढमसमए दसणदुगस्स गुणसंकमो आढवेति, अन्नं च उव्वलणालखणेग पढमहितिखण्डगं सव्वमहन्तं, बिइयं विसेसहीणं, ततियं विसेसहीणं, जाव अपुवकरणस्स अंतिमट्टितिखण्डगं विसेसहीणं । अपुवकरणद्धाए पढमसमयट्ठितिसंतकम्मातो चरिमसमयहितिसंतकम्मं संखेजगुणहीणं । हितिबन्धो वि पढमसमए बहुगो, अपुवकरणचरिमसमते संखेजगुणहीणो । पढमसमयअणियहि पविट्ठस्स अपुवं द्वितिखण्डगं अपुवं अणुभागवण्डगं अपुचो हितिबन्धो अपुव्वा गुणसेढी । अणियहिस्स पढमसमते दंसणमोहणीयं अपसत्थुपमामणणिहत्तणिकायणेहिं अणुपसंतं, सेसाणि कम्माणि उवसंताणि अणुवसन्ताणि य । अणियटिपढमसमते दंसणमोहणियस्स द्वितिसंतकम्मं ग्वण्डिजमाणं खण्डिजमाणं असन्नि| पंचेंदियसंतकम्मट्टितिसमगं होति।ततो ट्ठितिखंडगपुहत्ते गते चउरिंदियसंतकमट्ठितिसमगं होति, ततो तत्तिएहिं चेव ठितिकंडगेहिं गएहिं तेइंदियसंतसमगं, ततो तत्तिएहिं चेव द्वितिखंडगेहिं गएहिं बेइंदियसंतसमगं,
RADISORDKarDITSON
॥२५॥
Page #1030
--------------------------------------------------------------------------
________________
STORI
एवं एगिदियसत्तसमगं टिइसंतकम्मं होइ । ततो द्वितिखंडगपुहत्तणं जायं पलिओवमद्वितियं दसणमोहणिज| द्वितिसंतकम्म, तंमि कए ट्ठितिसंतकम्मस्स संखेजभागा आघायिज्जंति, आधायिज्जंति णाम खंडिजति अहवा छिज्जंति, एगो सेसो भागो गतो दंसणमोहणिजस्स, ततो द्वितिखंडगसहस्सागि, ततो पलिओवमस्स संखेजति| भागे संतकमस्स सेसे [ततो द्वितिखंडगं] मिच्छत्तस्स द्वितिसंतकम्मस्स असंखेजभागा आघातिज्जति सम्मत्तमीसाणं संखेजा चेव आघातिनंति, ततो बहुसु द्वितिखंडगेसु गएस भिच्छत्तस्स आवलिगाबाहिरं दलियं सव्वं आघातियं भवति-सम्मत्तसम्मामिच्छत्ते संछुढमित्यर्थः। संमत्तसम्मामिच्छत्ताणं ठितिए पलिओवमस्स असंखेजतिभागो सेसोमिच्छत्ते पढमसमयसंकते णिठिए संमत्त संमाभिच्छत्ताणं असंखेजभागातिया भवंतिसंकामिया भवंतिजं वृत्तहोति] (खण्डिजमाणं मिच्छत्तं संमामिच्छत्तसंमत्तेस खिवइ,मिस्सं सम्मत्ते सम्मत्तं सट्टाणे| य अहोछुभइ आवलिमेतं भिच्छत्तं थीबुगेण सम्मत्ते पखिप्पइ) एवं संखेज्जेहिं सम्मामिच्छत्तठितिखंडगेहिं गएहिं सम्मामिच्छत्तं आवलीया बाहिरं सव्वं आघातियं भवति। ताहे चेव संमतसंतकम् अट्ठवासठीइयं होति । ताहे दंसणमोहणिजस्स खवगोत्ति भन्नति, अपत्तापाओ संमत्तस्स अंतोमुहुत्तियंठितिखडगं करेति। ततोपभिति उवहि जमाणासु ठितीसुज पदेसग्गं तं उदते सव्वथोवं देति, से काले असंखेजगुणे एव जाव गुणसेढी सीसगत्ति ताव असंखेजगुणं असंखेजगुणं, एत्तो उवरिल्लाते ठितीते पएसा विसेसहीणा जाव उक्कोसिया ठितित्ति, एवं जाव दुचरि|मं खंडगंति सम्मत्तदुचरिमखंडगातो चरिमखंडगं संखेजगुणं, चरिमखंडगं आघातिजमाणं गुणसेढीए संखेजति
GEODE
Page #1031
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः) ॥२६॥
भागो अन्नाओ य उवरि संखेज्जगुणाओ टितीतो आघातिज्जंति, संमत्तस्स चरिमे ठितिखंडगे पढमसमये आघातिए वद्विजमाणीसु ठितीसु जं पदेसग्गं उदये दिज्जति तं थोवं से काले असंखेज्जगुणं असंखेज्जगुणं जाव द्वितीखंडगस्स | पढमसमयं पत्तोत्ति । सा चैव द्विती गुणसेढीसीसगं जातं । एवं समए समए उक्किरिमाणं दलियं चरिमसमए उक्कडमाणो उदए पदेसग्गं थोवं देति, से काले असंखेज्जगुणं जाव गुणसेढीसीसगं । चरिमट्ठितिखंडगे निट्ठिए कयकरणिज्जोत्ति भण्णति । 'कयकरणद्धा य पच्छिमे होति' एवं तिहि वि करणेहि कएहिं पश्चिमे भागे | चउगइओ वि होजा । कहं ? भण्णइ-कयकरणो तंमि काले कालं पि करेजा तेण चउगति लम्भति । लेसापरिणामं विपरिणामेखा-पुत्रवं सुक्कलेसा आसि संपयं अन्नयरीए वि होजा । 'जिणकालगो मणूसो पट्टवगो अट्ठवासुपिंप'ति- खातियसंमत्तं उप्पाएउं को आढवे ? भण्णइ-जिणकाले वहमाणो मणुस्सो अट्ठबासाउओ उप्परं वहमाणो मणुस्सो पट्टवेंतो, निट्टवगो चउसु वि गतीसु भवति । भणिया दंसणमोहखवणा एसो, चरित्त मोहस्स उव सामओ वि भवति जइ बद्धाउगो, अह न बद्धाउओ तो खवगसेढिमेव पडिवजति जति ण तित्थयरसंतकं भिगो ।
(मलय०) — तदेवमुक्ताऽनन्तानुबन्धिनां विसंयोजना | ये त्वाचार्या अनन्तानुबन्धिनामप्युपशमनां मन्यन्ते तन्मतेनोपशमनाविधिः पडशीतिवृत्तेरवसेयः । सम्प्रति दर्शनमोहनीयक्षपणा विधिमाह - 'दंसणमोहे वित्ति-इह दर्शनमोहनीयक्षपणायाः प्रस्थापक:-आरम्भको मनुष्यो जिनकालको - जिनकालसंभवी । जिनकालश्च ऋषभजिनकालप्रभृतिको जम्बूस्वामि केवलोत्पत्तिलाभपर्यवसानो वेदितव्यः। तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षभनाराचसंहननश्च भवति । दर्शनमोहेऽपि च क्षपणा तथैव वक्तव्या, यथा प्रागनन्तानुब
उपशमनाकरणम्
दर्शनमोह
क्षपणा
॥२६॥
Page #1032
--------------------------------------------------------------------------
________________
ScieGODDC ROADIES
न्धिनामुक्ता । तत्र यद्यप्येवं सामान्येनोक्तं तथापि किञ्चिद्विशेषतोऽभिधीयते-इह दर्शनमोहनीयक्षपणार्थमभ्युद्यतस्त्रीणि करणान्यारभते । तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । एतानि च त्रीण्यपि करणानि प्रागिव वक्तव्यानि, नवरमपूर्वकरणस्य प्रथमसमये एवानुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोर्दलिकं गुणसंक्रमेण सम्यक्त्वे प्रक्षिपति । उदलनासंक्रममपि तयोरेवमारभते , तद्यथा-प्रथमस्थितिखण्डं बृहत्तरमुरलयति, ततो द्वितीयं विशेषहीनम् , ततोऽपि तृतीयं विशेषहीनम् , एवं तावद्वक्तव्यं यावदपूर्वकरण चरमसमयः ।। अपूर्वकरणप्रथमसमये च यत् स्थितिसत्कर्मासीत् तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । ततोऽनिवृत्तिकरणे प्रविशति । अत्रापि स्थितिघातादीन् सर्वानपि तथैव करोति । अनिवृत्तिकरणप्रथमसमये च दर्शनत्रिकस्यापि देशोपशमनानिधत्तिनिकाचना व्यवच्छिद्य-12 न्ते । दर्शनमोहनीयत्रिकस्य च स्थितिसत्कर्म अनिवृत्तिकरणप्रथमसमयादारभ्य स्थितिघातादिभिर्धात्यमानं स्थितिखण्डसहस्रेषु गते| वसंज्ञिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति। ततोऽ| पि तावन्मात्रेषु खण्डेषु त्रीन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि || | तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानम् । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपममात्रप्रमाणं भवति । एतच्चूर्णिका| रमतेनोक्तम् । पश्चसंग्रहकारमतेन तु पल्योपमसंख्येयभागमात्रम् । तदुक्तं पञ्चसंग्रहे-"ठितिखण्डसहस्साई पक्केक्के अंतरम्मि ग च्छन्ति । पलिओवमसंखसे दसणसंते तओ जाए ॥१॥ (संखेजम)संखेजा भागा खण्डे इत्यादि" । 'एकैकस्मिन्नन्तरे' इति असंज्ञिपञ्चेन्द्रियचतुरिन्द्रियादिसमानस्थितिसत्कर्मभावनानामपान्तराले इति । तत एक संख्येयतमं भागं मुक्त्वा शेषं सर्वमपि त्रयाणां दर्शनमोहनीयानां विनाशयति । ततस्तस्यापि प्राग्मुक्तसंख्येयभागस्यैकं संख्येयभागं मुक्त्वा शेषान् संख्येयान् भागान् विनाशयति । एवं
Page #1033
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२७॥
Prasa
स्थितिघाताः सहस्रशो व्रजन्ति । तदनन्तरं च मिथ्यात्वस्यासंख्येयान् भागान् खण्डयति, सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु संख्येयान् | भागान् खण्डयति । तत एवं स्थितिखण्डेषु प्रभूतेषु गतेषु सत्सु मिथ्यात्वस्य दलिकमावलिकामात्रं जातम्, सम्यक्त्वसम्यग्मिथ्यात्वयोस्तु पल्योपमासंख्येय भागमात्रम् । अमूनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वत्कानि सम्यक्त्व सम्यमिध्यात्वयोः | प्रक्षिपति, सम्यमिध्यात्व सत्कानि सम्यक्त्वे, सम्यक्त्वसत्कानि त्वधस्तात् स्वस्थाने इति । तदपि च मिध्यात्वदलिकमावलिकामात्रं स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति । तदनन्तरं सम्यक्त्वसम्य मिध्यात्वयोरसंख्येयान् भागान् खण्डयति, एकोऽवशिष्यते । ततस्तस्याप्यसंख्येयान् भागान् खण्डयति, एकं मुञ्चति । एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यङ् मिथ्यात्वमावलिकामात्रं जातम् । तदानीं च सम्यक्त्वस्य स्थितिसत्कर्म अष्टवर्षप्रमाणं भवति । तस्मिन्नेव च काले सकल प्रत्यूहापगमतो निश्चयनयमतेन दर्शनमोहनीयक्षपक उच्यते । अत ऊर्ध्वं सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्तप्रमाणमुत्किरति । तद्दलिकं हृदयसमयादारभ्य प्रक्षिपति । केवलमुदयसमये सर्वस्तोकम्, ततो द्वितीयसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वक्तव्यं यावद्गुणश्रेणीशिरः । तत ऊर्ध्व तु विशेषहीनं विशेषहीनं तावद्यावच्चरमा स्थितिः । एवमान्तमौहूर्तिकान्यनेकानि खण्डान्युत्किरति निक्षिपति च तावद्यावद्विचरमं स्थितिखण्डम् । द्विचरमात्तु खण्डाच्चरमखण्डं संख्येयगुणम् । तदपि च गुणश्रेण्याः संख्येयतमो भागः । अन्याश्च तदुपरि संख्येयगुणाः स्थितयः । उत्कीर्य च तद्दलिकमुदयसमयादारभ्या संख्येयगुणतया प्रक्षिपति । तद्यथा - उदयसमये स्तोकम्, ततो द्वितीयसमयेऽसंख्येयगुणम्, ततोऽपि तृतीयसमयेऽसङ्ख्येय गुणम्, एवं तावद्वाच्यं यावद्गुणश्रेणिशिरः । अत ऊर्ध्वमुत्कीर्यमाणमेव चरमस्थितिखण्डं ततो न तत्र प्रक्षिपति । चरमे च स्थितिखण्डे उत्कीर्णे सत्यसौ क्षपकः कृतकरण इत्युच्यते । तथा चाह - 'कयकरणद्धाए पच्छिमे
aava
उपशमनाकरणम्
दर्शन मोह
क्षपणा
॥२७॥
Page #1034
--------------------------------------------------------------------------
________________
६ACIROISODE
| होई त्ति' पश्चिम चरमखण्डे उत्कीर्ण कृतकरणाद्धायां वर्तते कृतकरणो भवतीत्यर्थः । अस्यां कृतकरणाद्वायां वर्तमानः कश्चित्कालमपि | | कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । लेश्यायामपि च पूर्व शुक्ललेश्यायामासीत् , सम्प्रति त्वन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु चतसृष्वपि गतिषु भवति । उक्तं च-"पट्ठवगो य मणुस्सो निट्ठवगो च उसु वि गई सु"। अथोच्येत क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयाति ? उच्यते-तृतीये चतुर्थे वा भवे । तथाहि-यदि देवगति नरकगतिं वा संक्रामति ततो देवभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति । अथ तिर्यक्षु मनुष्येषु वा समुत्पद्यते तर्हि सोऽवश्यमसंख्येयवर्षायुष्केषु मध्ये समुत्पद्यते, न संख्येयवर्षायुष्केषु, ततस्तद्भवानन्तरं देवभवे, तस्माच्च देवभवाच्च्युत्वा मनुष्यभवम् , ततो | मोक्षं यातीति चतुर्थे भवे मोक्षगमनम् । उक्तं च-"तइयचउत्थे तम्मि व भवम्मि सिझंति दसगे खीणे । जं देवनिरई असंखाउचर|मदेहेसु ते होंति" || तथा क्षीणसप्तकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्चिद्वैमानिकेष्वेव, बद्धायुकः चारित्रमो. | हनीयस्योपशमनार्थमप्युद्यतते । अथाबद्धायुष्कस्ततः सप्तकक्षयानन्तरं क्षपकश्रेणिमेव प्रतिपद्यते ॥३२॥ | (उ०)-अथ दर्शनमोहनीयक्षपणाविधिमाह-इह दर्शनमोहनीयक्षपणाया आरम्भको मनुष्यो जिनकालको-जिनकालसम्भवी, जिनकालश्च प्रथमतीर्थकरविहरणकालादिर्जम्बूस्वामिकेवलोत्पत्तिपर्यवसानो ज्ञातव्यः । तथा वर्षाष्टकस्योपरि वर्तमानो वज्रर्षभनाराच| संहननश्च भवति । दर्शनमोहेऽपि च क्षपणा तथैव वक्तव्या यथा प्रागनन्तानुवन्धिनामुक्ता । इत्थं सामान्येनातिदिष्टऽपि य इह विशेषः स उच्यते-इह दर्शनमोहनीयक्षपणायोद्यतो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तानि च प्रागिब वक्तव्यानि, नवरमपूर्वकरणस्य प्रथमसमय एवानुदितयोमिथ्यात्वसम्यमिथ्यात्वयोर्दलिकं गुणसंक्रमेण सम्यक्त्वे प्रक्षिपति । उद्वलनासंक्रममपि तयोरे
RSORSAREES
Page #1035
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥२८॥
दर्शनमोह क्षपणा
वमारभते-प्रथमं स्थितिखण्डं बृहत्तरमुरलयति, ततो द्वितीयं विशेषहीनं, ततोऽपि सृतीयं विशेषहीनं, एवं तावद्वाच्यं यावदपूर्वकरणचरमसमयः । अपूर्वकरणप्रथमसमये च यस्थितिकर्मासीत्तत्तस्यैव चरमसमये संख्येयगुणहीनं जातम् । एवं स्थितिवन्धोऽपि वेदिः तव्यः, अपूर्वकरणस्य प्रथमसमये यावान् स्थितिबन्ध आसीत्तदपेक्षया तस्यैवापूर्वकरणस्य चरमसमये संख्येयगुणहीनो भवतीत्यर्थः।। ततोऽनिवृत्तिकरणे प्रविशति । तत्र च प्रविष्टः सन् प्रथमसमयादेवारभ्यापूर्वी गुणश्रेणिमपूर्व स्थितिघातमपूर्व रसघातमपूर्व च स्थितिबन्धं कर्तुमारभते, अनिवृत्तिकरणप्रथमसमय एव च दर्शनत्रिकस्य देशोपशमनानिधत्तिनिकाचना व्यवच्छिद्यन्ते, देशोपशमनादीनां | त्रयाणां करणानां नैकमपि दर्शनत्रिकस्य ततः प्रभृति प्रवर्तते इत्यर्थः। किंच तत्रयस्य स्थितिसत्कर्मानिवृत्तिकरणप्रथमसमयादारभ्य | स्थितिघातादिभिर्घात्यमान स्थितिखण्डसहस्रेषु गतेष्वसंज्ञिपञ्चेन्द्रियस्थितिसत्कर्मसमानं भवति । ततः स्थितिखण्डसहस्रपृथक्त्वे गते सति चतुरिन्द्रियस्थितिसत्कर्मसमानं भवति । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु त्रीन्द्रियस्थितिसत्कर्मसमानं, ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु द्वीन्द्रियस्थितिसत्कर्मसमानम्, ततोऽपि तावन्मात्रेषु खण्डेषु गतेष्वेकेन्द्रियस्थितिसत्कर्मसमानं भवति । ततोऽपि तावन्मात्रेषु खण्डेषु गतेषु पल्योपममात्रप्रमाणं भवति । एतच्च चूर्णिकृन्मतेनोक्तं । पञ्चसंग्रहकृन्मते तु पल्योपमसंख्येयभागमा , तदुक्तं पञ्चसंग्रहे-''ठिइखण्डसहस्साई एक्कक्के अन्तरम्मि गच्छन्ति । पलिओवमसंखंसे दसणसंते तओ जाए ॥१॥'' इत्यादि । 'एकैकस्मिन्नन्तरे' इति असंज्ञिपश्चन्द्रियचतुरिन्द्रियादिसमानस्थितिसत्कर्मभवनानामपान्तराले, तत एकं संग्ख्येयतमं भागं मुक्त्वा शेषं सर्वमपि त्र | याणामपि दर्शनमोहनीयानां विनाशयति, ततस्तस्यापि प्राग्मुक्तस्य संख्येयतमभागस्यक संख्येयभागं मुक्त्वा शेषान् संख्येयान् भागान् विनाशयति, एवं स्थितिघाताः सहस्रशो ब्रजन्ति, तदनन्तरं च मिथ्यात्वस्यासंख्येयान् भागान् , सम्यक्त्वसम्पमिथ्यात्वयोस्तु सं
॥२८॥
Page #1036
--------------------------------------------------------------------------
________________
Social
| ख्येयान् भागान् खण्डयति । अनेन विधिना स्थितिखण्डेषु प्रभूतेषु परिगलितेषु सत्सु मिथ्यात्वमुदयावलिकारहितं सकलमपि क्षीगं,
आवलिकामानं तु तिष्ठति । सम्यक्त्वसम्यमिथ्यात्वयोस्तु पल्योपमासंख्येयभागमात्रशेषीभृतं तिष्ठति । अनि च स्थितिखण्डानि खण्ड्यमानानि मिथ्यात्वसत्कानि सम्यक्त्वसम्यग्मिथ्यात्वयोः प्रक्षिपति, सम्यमिथ्यात्वसत्कानि सम्यक्त्वे, सम्यक्त्वसत्कानि त्वधस्तात्स्वस्थाने इति । यदपि मिथ्यात्वदलिकमावलिकामात्रमुद्धरितं तिष्ठति तदपि स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति, तदनन्तरं सम्यक्त्वसम्यग्मिथ्यात्वयोरसंख्येयान् भागान् खण्डयत्येक मुश्चति, ततस्तस्याप्यसंख्येयान् भागान् खण्डयत्येक मुश्चति, एवं कतिपयेषु स्थितिखण्डेषु गतेषु सम्यमिथ्यात्वमावलिकामानं तिष्ठति, तदानीं च सम्यक्त्वस्थितिमत्कर्माष्टवर्षप्रमाणं भवति । स चाष्टवर्षप्रमाणसम्य. | क्त्वसत्कर्मा निश्चयनयमतेन सकलमत्यूहविलयादर्शनमोहनीयक्षपक उच्यते । ततो निश्चयन पाभिमतक्षपकत्वभवनाद्ध सम्यक्त्वस्य स्थितिखण्डमन्तर्मुहूर्तप्रमाणमुत्किरति-घातयतीत्यर्थः, तद्दलिक तूदयसमयादारभ्य प्रक्षिपति, तञ्चैवम्-उदयसमये स्तोकं, ततो द्विती| यसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं तावद्वाच्यं यावद्गुणश्रेणीशिरः, तत ऊधं विशेषहीनं विशेषहीनं तावद्याव
चरमा स्थितिः, ततो द्वितीयं स्थितिखण्डमन्तर्मुहूर्तप्रमाणं पूर्वस्मादसंख्यगुणमुस्किरति, उत्कीर्य च प्रागुक्तप्रकारेणोदयसमयादारभ्य निक्षिपति, एवं पूर्वस्मात्पूर्वस्मादसंख्येयगुणान्यान्तमौहूर्तिकान्यनेकानि स्थितिखण्डान्युत्किरति निक्षिपति च तावद्यावद्विचरमं स्थि| तिखण्डम् । विचरमाच्च स्थितिखण्डादन्तिमं स्थितिखण्डं संख्येयगुणं, तस्मिँश्चान्तिमे स्थितिखण्डे खण्ड्यमाने संख्येयभागं गुणश्रेण्याः खण्डयति, अन्याश्च तदुपरितनीः संख्येयगुणाः स्थितीः तावन्मानत्वादेव चरमखण्डस्प, उत्कीर्य च तद्दलिकमुदयसमयादारभ्यासंख्येयगुणनया प्रक्षिपति, तद्यथा-उदयसमये स्तोकं, ततो द्वितीयसमयेऽसंख्येयगुणं, ततोऽपि तृतीयसमयेऽसंख्येयगुणं, एवं ताव
02
Page #1037
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२९॥
द्वाच्यं यावद्गुणश्रेणीशिरः । अत ऊर्ध्व तूत्कीर्यमाणमेव दलिकं प्राप्यते, न तत्प्रक्षेपाधारभूतमिति न तत् क्वापि प्रक्षिषति, चरमे च स्थि-15 तिखण्डे उत्कीर्ण सत्यसौ क्षपकः कृतकरण इति परिभाष्यते । तथा चाह-"कयकरणद्धाइ पछिमे हाइ" पश्चिम चरमे खण्डे उत्कीर्णे
| उपशमनाकृतकरणाद्धायां वर्तते कृतकरणो भवतीत्यर्थः। अस्यां च कृतकरणाद्धायां वर्तमानः कश्चित्कालमपि कृत्वा चतसृणां गतीनामन्यतम.
करणम् स्यां गतावुत्पद्यते । लेश्यायामपि पूर्व शुक्लायामेवासीत , सम्प्रति त्वन्यतमस्यां गच्छति । तदेवं प्रस्थापको मनुष्यो निष्ठापकस्तु च-16 तसृष्वपि गतिषु भवतीत्यागतः। उक्तं च -"पट्टवगो उ मणूसो निद्र्वगो होइ चउसु वि गईसु"। यदि पुनस्तदानीं कालं न करोति | तदा वेदितसम्यक्त्वशेषः क्षायिकसम्यग्दृष्टिः सन्नुपशमश्रेणिं क्षपकश्रेणिं वा समारोहति । तत्र यो वैमानिकेष्वेव बद्धायुष्कः क्षीण
यन्त्राणि सप्तकः स उपशमश्रेणिमारोहति, अबद्धायुष्कस्तु क्षपकश्रेणिं, अन्यगतिबद्धायुष्कस्तु न कामपि श्रेणिमारभते श्रेणिकादिवदिति ज्ञेयम् । अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयाति ? उच्यते-तृतीये चतुर्थे वा । तथाहि-यदि स्वर्गे नरके वा गच्छति | तदा स्वर्गभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति, यदि चासौ तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते तदाऽवश्यमसंख्येयवर्षायुष्केष्वेव न संख्येयवर्षायुकेषु, ततस्तद् भवानन्तरं देवभवं, तस्माच्च देवभवाच्च्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् , उक्तं च पञ्चसंग्रहे-"तइयच उत्थे तम्मि व भवम्मि सिज्झन्ति दसणे खीणे । जं देवणिरयसंखाउचरमदेहेसु ते हुति ॥१॥' अत्र तृतीयभवे मोक्षगमने देवनारकेषु मध्ये उत्पत्तिहेतुश्चतुर्थभवे च मोक्षगमनेऽसंख्येयवर्षायुष्केषूत्पत्तिस्तद्भवमोक्षगमने | च चरमदेहत्वमिति क्रमेण योजनीयम् । इदं च प्रायोवृत्योक्तमिति सम्भाव्यते, यतः क्षीणसप्तकस्य कृष्णस्य पश्चमभवेऽपि मोक्षगमनं श्रयते । उक्तं च-"नरयाउ नरभवम्मि देवो होऊण पंचमे कप्प । तत्तो चुओ समाणो बारसमो अममतित्थयरो ॥१॥" इति । इत्थमेव
॥२९॥ दुःप्रसहादीनामपि धायिकसम्यक्त्वमागमोक्तं युज्यत इति यथागमं विभावनीयम् ॥३२॥
Page #1038
--------------------------------------------------------------------------
________________
Ta
(open) अपूर्व करण म् (प्रन्थिभेदकरणमत्रैव
)
प्रवर्तन्ते । पूर्वोक्ताः ४ प अत्रापि प्रथमसमयादेव
पदार्थाः
+ अत्र मिथ्यात्वागालस्य गु. श्रेण्याच
विच्छेदः ।
अत्र प्र० समयादेव स्थितिघातः रसघातः गुणश्रेणि: ( घात्यमान स्थिति कण्डकालिकं अत्र प्र० समयादेव अन्यस्थितिबन्धः । अत्र प्र० समयादेवान्यगृहीत्वोदय समयात्प्रक्षेपरूपा ) अन्यस्थितिबन्धश्च प्रवर्तते ।
स्थितिबन्धः
= अत्र मिध्यात्वस्योदीरणास्थिति
घातरसघात विच्छेदः ।
+ अत्र त्रिपुन्जकरण प्रवृत्तिः ।
०
०
रणम्
.
• आव ०
ii
आव ०
१ अत्रपर्यन्तमभव्या अध्यागच्छन्ति
यथा प्रवृत्त क० ( अन्तर्मु० . )
ठे
००
क
मिथ्यात्वस्य प्रथमस्थितिः त
१ संख्ये य भागः
क०
त्ति
र
( अन्तर्मु० ) विशुद्धि:
वृ
अन्त
संख्येया भागाः
अ
( अन्तर्मु० )
नि
AUG
क्रियाक्रमः अज्ञानत्रिकस्यान्यतमोपयोगे प्रवर्तमानः प्रयान्यतमविशुद्धलेश्याकः । अधिकारी - पर्याप्त संज्ञिपञ्चेन्द्रियश्चानुगतिकः, प्रन्थिकाभिव्यादनन्तगुणविशुद्धः, अनादिमिध्यात्वोपशमनानुक्रमः । (उपशमसम्यक्त्व प्र० लाभः )
2
Page #1039
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
०.०००००००००
(त्रिपुञ्जयुक्ता) मिथ्यात्वस्य द्वितीया स्थितिः
उपशमनाकरणम्
६ आवलिकाः (मिथ्यात्वोदयाभावः)
उप शान्ता द्धा (अन्तरप्रवेशनं औपशमिकसम्य० प्राप्तिध)
(अन्तर्मु०)
॥३०॥
दर्शयन्त्राणि
अन्त अत्र मिथ्यात्वस्य गु० संक्रमप्रारम्भः। + एतविभागो गुणधेणिसत्कः प्रथमस्थितिगतो. पि अन्तरकरणदलिकेन सहोत्कीणों भवति । = अत्रान्तरकरणे केचित् ५-६-७ वा गुणस्थानमपि लभन्ते । अत्र मिथ्यात्वस्य गु० संक्रमविच्छेदः विध्यातसंक्रमस्य प्रवृत्तिष तथा . कर्मणां स्थि० घातरसघातगु०यणिविच्छेदः। ++ अतः प्रारभ्य केचित्संयोजनोदयात्सास्वादना अपि भवन्ति । + अत्र त्रिपुजमाकृष्यान्त्यावलिकायां विशेषविहीनक्रमेण प्रक्षिपति । :: अत्रान्यतमपुजोदयः स्यात् । .
अनिवृत्तिकरणविशुद्धिः प्रथमे समयेऽजघन्योत्कृष्टाविशुद्धिः सर्वाल्पा (सापिअपूर्वकरणसर्वोत्कृष्टविशुद्धेरनन्तगुणा) ततः २ समयेऽनन्तगुणा ततः ३ समये ततः ४ समये, ततः ५ समये, ततः ६ समये ततः ७ समये ततः ८ समये , ततः ९ समये, ततः १० समये, ततः ११ समये ।
विशुद्धर्जघन्योत्कृष्टन्वसमानत्वादुत्कृष्टविशोधिभिन्नतया नोक्ता
॥३॥
Page #1040
--------------------------------------------------------------------------
________________
घात्यमानाः स्थितिकण्डकाः
प्रथमे०
द्वितीये
तृतीये
चतुर्थे
पञ्चमे
षष्ठे
सप्तमे
अमे
नवमे
कण्डके घातिते
"
33
21
"
33
37
रसप्रतिघाते घात्यमानानुभागस्पर्धक संख्या
घातितानुभागस्पर्धकानि
23
"2
"
39
31
37
35
33
33
99
९०० कोट्यः
९०
12
९
९० लक्षाणि
९ लक्षाणि
९० सहस्राणि
९
13
९. शतानि
नवतिः (९०)
अवशिष्टानि अनुभाग स्पर्धकानि
१०० कोटयः
१०
१ कोटि:
१० लक्षाणि
१ लक्षम्
१० सहस्राणि
१ सहस्रम्
१ शतम्
दश (१०)
एवमनेकसहस्त्राण्यनुभागगतानि
गुणसंक्रमः
अवध्यमानाशुभाना दलस्य संख्याक्रमः बध्यमानपरप्रकृतौ अवशिपदलिक संक्रम्यमाणद संख्या (अवध्यलिकसंख्या मानाशुभायाः )
समयाः
१ मे समये अनन्तं सर्वतः स्तोकं अनन्तगुणं ततो
२ ये
ततोऽसंख्यगुणं ऽसंख्येयभागहीनं
"
"
प्ररूपणा चेत्थं-प्रथमे स्थितिकण्डके घातिते सति तदनुगतानुभागस्पर्धकाण्यप्यनन्तानि कल्पनया ९०० कोट्यः' घातितानि अवशिष्टश्चैको ऽनन्ततमो भागः कल्पनया '१०० कोटयः' एवं द्वितीयादिस्थितिघाते ऽप्येकमनन्ततमभागं मुक्त्वा शेषसर्वानुभागस्य विनाशो वक्तव्यः
21
33
21
33
25
पवमन्तर्मुहूर्त यावत्
32
39
""
13
99
karaCS
Page #1041
--------------------------------------------------------------------------
________________
० ००००० yielbatelmaste jitingth o०००० |
Ranikaneginnyoooragininetrginatestneyteine Anty
अत्र यत्पश्चाधिकत्वं तदनन्तगुणमिति झापनार्थ
१ संख्ये भाग:
॥४॥
२२५
२३५
२४५
२५० २५५
१००००
००००२५५)
00 २०५
००००
उत्कृष्टतः करणकालात्पूर्व जघन्योनोक्ताऽतोऽत्रापि
नोच्यते. ॥ चतुर्थादिगुणस्थानके क्रियमाणा सामान्या करणत्रयस्य स्थापना विशोधिस्था- मणविशवाय विशुद्धिस्थानानि
००००००००००० कविशुद्धिः कमेप्रकृत्यादी
अध्य०स्थानानि ००००००००००० ००००००००००० ०००० ०००००००
००००००००००० समयानानि जपतकानि करणाना
. (अन्तमुहूत्तप्रमाणम्)
| (अन्तमुहूर्तप्रमाणम् ) य था प्र
(अन्तमुहूत्तप्रमाणम्) वृ त्त क०...अ पू ये क० .
LE अ प्रतिसमयमसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यव- (प्रतिसमयमसंख्येयलोकाकाशप्रदे
नि . वृ त्ति क० सायस्थानानि षट्रस्थानपतितानि (अत्रान्यस्थिति- शप्रमाणान्यध्यस्थानानि तिर्यक्
प्रतिसमयमेकैकमध्यवसायस्थानमतस्बन्धःपल्योपमसंख्येयभागहीनोऽध्यवसायक्षेत्रं च षट्स्थानपतितानि । अत्र प्रथमस
थाप्यमानानि मुक्तावलिस्थानसंस्थिताविषमचतुरस्त्रम्)
C नि भवन्ति । विशुद्धधपेक्षया च क्षेत्रं मयात् स्थितिघातः रसघात:-गुण
र विषमचतुरस्रं भवति। ०००००००००००००.० श्रेणि:-गुणसंक्रमः अन्यस्थितिब-15 wws3651868 वश्वप्रवर्तन्ते।अध्य.क्षे.वि.चतु. 6000
०००००००००
००००००००००० नैरन्तयण वक्तव्यानि
Eurs57888
~~~NNNN (१ संख्थे० भा०)
२९५ ~०००००० २९० ००००००
००००००० ३०० DeददECa
Josh
२५०
॥४॥
an -PRA
P
RES/
RAS/REET/REERTISEMBER 2017/23/DP/ERE -tm3|mww9.02.
24.m
oval orm39vo.
Page #1042
--------------------------------------------------------------------------
________________
SIDEOS
अनन्तानुबन्धिनामुपशमनाक्रमः प्रस्थापका:-अविरताश्चातुर्गतिकाः देशवितास्तिर्यग्नराः सर्वविरता मनुष्या एव । (अत्र बिन्दवः प्रदेशोदयसूचकाः) क्रियाक्रमः
० अत्र प्रथमसमयादन्यस्थितिबन्धः।
वि शु द्धिः
(अन्तर्मु)
अत्रापि प्रथमसमयादन्यस्थितिबन्धः ।
यथा प्रवृत्तम् (अन्तर्नु.)
अपूर्व कर ण म् . (अन्नमु०)
अत्र प्रथमसमयात् स्थितिघातादि५पदार्था युगपत् प्रवर्तन्ते। (नवरं गुलश्रे० दलिकप्रक्षेप उदयावलिकाया उपरि)
अत्रापि पूर्वोक्ताः ५ पदार्था युगपत् प्रवर्तन्ते ।
०००००००
अतः प्रारभ्यान्तरकरणं प्रथमस्थितेः प्रारभ्यते, द्वितीयसमयादुपशमनाऽपि प्रारभ्यते ।
Elle 0
संख्येया भागाः
(अन्तर्मक) अनि वृत्ति कर ण म्। (अनन्तानुबन्धिना १ संख्येयो भागः
मनदयः । अन्तमा अन्तरम्
(उपशान्ता)
स्थितिः द्वितीया
स्तिबुकेन अनुदयवतीनामावलिकामात्रायाः प्रथमस्थि.
तेःप्रथम(-पूर्व समयो यथायथा क्षीयते तथातथोपरितनसमय(-परसमयः) आवलिकायां प्रविशति । अत्र अन्तरकरणक्रियासमाप्ता, उपशान्ता अनन्तानुबन्धिनोऽपि, निवृत्ताः स्थितिघातादयोऽपि ।
अत्रागतस्य पुनरपि प्रदेशोदयो भवति ।
००००
G
DC&
&
&
Page #1043
--------------------------------------------------------------------------
________________
उपशमना
करणम
विशुद्धिः ( अन्तर्मु० )
अनन्तानुबन्धिनां विसंयोजनाक्रमः
प्रस्थापका — अविरताश्चातुर्गतिकाः पर्याप्ताः, देशविरतास्तिर्यमनुष्याः सर्वविरता मनुष्या एव ।
क्रियाक्रमः
यथाप्रवृत्तम् ( अन्तर्मु० )
अपूर्वकरणम् ( अन्तर्मु० )
( अन्तर्मुहूर्त प्रमाण ) अनि वृति क र ण म्
अनन्तानुबन्धिनां क्षयः
दर्शयन्त्राणि
कर्मप्रकृतिः
३२॥
! अत्र प्रथमसमया देवान्यस्थितिबन्धः ।
॥३२॥
अत्रापि प्रथमसमयादेवान्यस्थितिबन्धः ।
| अत्र प्रथमसमयादेव स्थितिघातादि ५पदार्था युगपत् प्रवर्तन्ते, नवरं गुणसंक्रमानुविद्धोद्बलनासंक्रमोऽपि ।
अत्र गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्तनाव लिक. मात्रं मुक्त्वा निरवशेषं विनाशयति, आवलिकामा वेद्यमानपरप्रकृतिषु स्तिबुकसंक्रमेण (नव्यशतकप्रणेतृभिस्तु अनन्ततमं भागं मिथ्यात्वे प्रक्षिप्य ) वेदयति ।
Page #1044
--------------------------------------------------------------------------
________________
DIWADOGO
श्रेणिसत्कदर्शनमोहोपशमनाक्रमः
क्रियाक्रमः
अत्र प्रथमसमयादन्यस्थितिबन्धः ।
विशु द्धिः
000
अत्रापि प्रथमसमयादेवान्यस्थितिबन्धः।
य
था
प्र
वृ
त्त
म्
अत्र प्रथससमयादेव स्थितिघात-रसघातौ
गुणश्रेणिः अन्यस्थितिबन्धश्च प्रवर्तन्ते एवं गुणसंक्रमोऽपि।
णसंक्रमः प्रवर्तते अब प्रथमसमयादारभ्य मिथ्यात्वमित्रयोर्गे
अपूकरणम्
10.0000010 ० ० ० ० ०००००००००००००।
अनि
संख्येया भागाः
Page #1045
--------------------------------------------------------------------------
________________
॥३३॥
अत्र सम्यक्त्वागालगुणनेन्योअत्र सम्यक्त्योदीरणा स्थिति
घातरसघाती च निवृत्ताः: अत्र सम्यक्त्वोदयविच्छेदः उ.
पशान्तं दर्शनत्रिकम्। अयं प्र० स्थि० गतोऽपि गुणश्रेणिविभागोऽन्तरकरणेन
सहोत्कीणों भवति । अत्र मिथ्यात्वमिश्रयोगु० सं० विच्छेदः, विध्या० सं० प्रबिच्छेदः। वृत्तिश्च तथा ७ कर्मणां स्थि. घात-रसधात-गुणश्रे०
निवृत्ता:। ० ०
अत्र त्रयाणामन्तरकरणकिया
सम्यक्त्वागालथ प्रवर्तते। अत्र द्वितीयसमयात्त्रयाणाम
प्युपशमना प्रवतते । ADDREDICONGS DADS
1००००००००००० आवलिकाः आव० आव० गु० ० भागः |
उ प श मि ता द्वि ती या संख्येयतमभागरूपा सम्यक्त्वस्य प्रथमा स्थितिः
स्थितिः सम्यक्त्वस्य वृ त्ति क र णम् उपशम स म्य क्त्वा द्धा अन्त र म्या
( अन्तर्मु०) मिथ्यात्वस्थाबलिकास्थि०
मि थ्या त्व स्य अ त र प्रथमास्थितिः
उपशमित। द्वितीया स्थितिः मिथ्यात्वस्य
म् (अन्तुर्मु) मिश्रस्यावलिकाप्रथ
मि मास्थि० श्र स्य अ न्त
। उपशमिता द्वितीया स्थितिः मिश्रस्य
र म् (अन्तर्मु०) । |मिभ्यामिश्रयोः १ आव०
स्तिबुकेन क्षपयति.
PADDDDDDC42
होपशमना चारित्रमो
॥३३॥
करणम् उपशमना
कर्मप्रकृतिः
Page #1046
--------------------------------------------------------------------------
________________
TH
DISCADDISED
अहवा दसणमोहं पुव्वं उवसामइत्तु सामन्ने । पढमठिइमावलियं करेइ दोहं अणुदियाणं ॥३३॥ ___ (चू०)-अहवत्ति अन्नाहिगारे, जइ वेयगसम्मदिट्ठी सेढिं पडिवजति तो पुव्वं दसतिगं जुगवं उवसामेति | 'पुव्वं उवसामित्तु'ति-जहा पुव्वं दसणमोहस्स उवसामणा भणिया तहेवत्ति सामन्ने मिच्छत्तोवसमेइ, नवरि विसेसो पढमट्ठिति आवलियं करेति 'दोण्ह अणुदियाणं ति-मिच्छत्तसंमामिच्छत्ताणं अणुदियाणं आवलियं ७ | पढमद्वितिं करेति, सम्मत्तस्स अंतोमुहुतं पढमट्ठिति करेति । उकिरिजमाणं दलियं सम्मत्तस्स पढमहितीते चेव
छुभति सेसं जहा पुव्वं तहेव उवसमसंमदिट्ठी जातो अंतोमुहुत्तो ता विज्झायसंकमो भवति ॥३३॥ | (मलय०)-उपशमश्रेणिं प्रतिपत्तुकामस्यैव प्रकारान्तरमाह-'अहव' त्ति-अपवेति प्रकारान्तरे । इह यदि वेदकसम्यग्दृष्टिः सन्
उपशमश्रेणिं प्रतिपद्यते ततो नियमाद्दर्शनमोहनीयत्रितयं पूर्वमुपशमयति । तच्च श्रामण्ये स्थितः सन्नुपशमयति । तथा चाह-श्रामxण्ये-संयमे स्थितः सन् दर्शनमोहनीयत्रितयमुपशमय्य, उपशमनाविधिः सकलोऽपि प्रागिव करणत्रयानुगो वेदितव्यः । नवरमन्तर
करणं कुर्वन्ननुदितयोमिथ्यात्वसम्यग्मिथ्यात्वयोः प्रथमां स्थितिमावलिकामात्रां करोति, सम्यक्त्वस्य चान्तर्मुहूर्तप्रमाणाम् । उत्कीर्यSIमाणं च दलिकमन्तरकरणसत्कं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिाति । शेषं तथैव वक्तव्यम् ॥३३॥ | (उ०) तदेवं दर्शनमोहनीयं क्षपयित्वोपशमश्रेणिर्भवतीति प्रकार उक्तः, अथ दर्शनमोहनीयमुपशमय्याप्युपशमश्रेणिप्रतिपत्तिर्भव- |
तीति प्रकारान्तरमाह-'अथवा' इति प्रकारान्तरे। इह यदि वेदकसम्यग्दृष्टिः सन्नुपशमश्रेणिं प्रतिपद्यते ततो नियमाद्दर्शनमोहनीयत्रितयं | पूर्वमुपशयति, तच्च श्रामण्ये स्थितः सन्नुपशमयति । तथा चाह-श्रामण्ये स्थितः सन् दर्शनमोहनीयमुपशमय्यान्तरकरणं कुर्वन्ननुदि
Page #1047
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३४॥
उपशमनाकरणम्
चारित्रमोहोपशमना
तयोमिथ्यात्वसम्यमिथ्यात्वयोः प्रथमां स्थितिमावलिकामात्रां करोति, सम्यक्त्वस्य चान्तर्मुहूर्तप्रमाणां, उत्कीर्यमाणं च दलिकमन्तरकरणसत्कं त्रयणामपि सम्यक्त्वप्रथमस्थितौ प्रक्षिपति । अयमेवात्र विशेषः । शेष उपशमनाविधिरशेषोऽपि प्राग्वदेव करणत्रयानुगोऽबसेयः । अत्र मुखं व्यादाय स्वपीतीत्यत्रेव क्त्वाप्रत्ययस्य व्यत्ययेन प्रयोग इति प्रथमस्थितिमावलिकां कृत्वा पूर्व दर्शनमोहनीयमुपशमयतीति संमुखोऽर्थः । अन्तरकरणप्रवेशसमयादारभ्यान्तर्मुहूर्ततिक्रान्ते गुणसंक्रमावसाने चात्र विध्यातसंक्रमः सम्यक्त्वस्य भवति, विध्यातसंक्रमण मिथ्यात्वसम्यमिथ्यात्वयोर्दलिकं सम्यक्त्वे प्रविशतीत्यर्थः। उक्तं च-"पढमुवसमं व सेसं अंतमुहुत्ताउ अस्स विज्झाओ इति ॥३३॥ अद्धापरिवित्ताऊ पमत्त इयरे सहस्ससो किच्चा । करणाणि तिन्नि कुणए तइयविसेसे इमे सुणसु॥३४॥
(चू०)-'अद्धा पडिवत्तीतो पमत्तइयरे सहस्स सो किच्च'त्ति एवं संकिलेसविसोहीए पमत्तअपमत्तभावे सहस्ससो काउं 'करणाणि तिन्नित्ति चरित्तमोहउवसामणाणिमित्तं तिन्नि करणाणि करेति-अहापवत्तकरणं, अपुवकरणं अनियट्टीकरणं । अहापवत्तपरूवणा जहा हेहा अपुवकरणहितिघायादि सव्वे निरवसेसा भाणियव्वा । 'तइयविसेसे इमे सुणसु-ततियं अणियद्दिकरणं, तस्स जे विसेसा ते सुणसु ॥३४॥
(मलय०)-दर्शनत्रितयमुपशमय्य किं करोतीत्यत आह-'अद्ध'त्ति-अद्धापरिवृत्तीः संक्लेशविशोधिवशात् प्रमत्तभावे इतरस्मिश्चाप्रमत्तभावे कालपरावृत्तीः सहस्रशः कृत्वा चारित्रमोहनीयोपशमनाय त्रीणि करणानि यथाप्रवृत्तादीनि करोति । तानि च प्रागिव वक्तव्यानि । केवलं तृतीयेऽनिवृत्तिकरणे इमान् वक्ष्यमाणान् विशेषान् शृणुत ॥३४॥
॥३४॥
Page #1048
--------------------------------------------------------------------------
________________
a
(( उ० ) - दर्शनत्रियतमुपशमय्य किं करोतीत्याह - प्रमत्तभावे इतरस्मिँश्राप्रमत्तभावे संक्लेशविशोधिवशादद्धा परावृत्ती :- कालपरिवर्त्तनानि सहस्रशः कृत्वा चारित्रमोहनीयोपशमनाय पुनरपि त्रीणि करणानि यथाप्रवृत्तादीनि करोति, तानि च प्राग्वद्वक्तव्यानि, केव| लमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यं अपूर्वकरणमपूर्वगुणस्थाने, अनिवृत्तिकरण मनिवृत्तिवादर संपरायगु गस्थानके । अत्रापि | स्थितिघातादयः पूर्ववदेव प्रवर्त्तन्ते । नवरमिह सर्वासामशुभप्रकृतीनामबध्यमानानां गुणसंक्रमः प्रवर्त्तत इति वक्तव्यम् । अपूर्वकरणाद्धायाश्च संख्येयतमे भागे गते सति निद्राप्रचलयोर्बन्धव्यवच्छेदः । ततः प्रभूतेषु स्थितिखण्ड सहस्रेषु गतेषु सत्स्व पूर्व करणाद्धायाः संख्येया भागा गता भवन्त्येकोऽवशिष्यते । अत्रान्तरे सुरद्विकपञ्चेन्द्रियजातिवैक्रियद्विकाहारक द्विकतैजसकार्मणसमचतुरस्रवर्ण चतुष्कागुरुलघूपघातपराघातोच्छ्वासत्रस चतुष्कशु भखगतिस्थिरपञ्चकनिर्माण तीर्थकरलक्षणानां त्रिंशत्मकृतीनां बन्धव्यवच्छेदः । ततः स्थितिखण्डपृथक्त्वे गते सत्यपूर्वकरणाद्धायाश्चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यरत्यरतिभयशोकजुगुप्सानामुदयव्यवच्छेदः, सर्वकर्मणां देशोपशमनानिधत्तिनिकाचनाकरणव्यवच्छेदश्च । ततोऽनन्तरसमये तृतीयेऽनिवृत्तिकरणे प्रविशति । तत्र चेमान् वक्ष्यमाणान् विशेषान् शृणुत ॥ ३४ ॥
अन्तोकोडाकोडी संतं अनियट्टिणो य उदहीणं । बन्धो अन्तोकोडी पुव्वकमा हाणि अप्पबहू ||३५||
(०) — 'अंतोकोडाकोडी संतं' ति-अणियहीकरणस्स पढमसमते अंतोकोडाकोडी संतं 'अणियहिणो उ उदहीणं' ति-अणियहीकरणस्स पढमसमते अंतोकोडाकोडीद्वितियं संतकम्मं बंधो वि तस्स पढमसमते अंतोकोडी भवति । 'पुत्र्वकमा हाणि'त्ति-पुव्वकमेणेव परिहानि । कहं ? भन्नति - द्वितिबंधे पुन्ने पलिओव
Page #1049
--------------------------------------------------------------------------
________________
मस्स संखेजतिभागं उसरित्ता अन्नं ठितिबंधं ति । 'अप्पयह'त्ति-पुवकमेणेव अप्पाबहुगंपि, सव्वथोवाणि कर्मप्रकृतिः शणामगोयाणि, नाणावरणदसणावरणवेयणियअंतराइयाणि चत्तारिवि तुल्लाणि विसेसाहिगाणि, चरित्तमोहणिज्ज १५
उपशमनाविसेसाहिय, सव्वकालं जाव एवं अप्पाबहुगं ॥ ३५ ॥
करणम् (मलय०) तानेवाह-'अन्तोत्ति । अनिवृत्तिकरणस्य प्रथमसमये आयुर्वर्जानां सप्तानां कर्मणां स्थितिसत्कर्म अन्तःसागरोपमकोटी-|| कोटीप्रमाणम् । बन्धः पुनरन्तःसागरोपमकोटीप्रमाणः। सोऽपि च पूर्वक्रमेण हानि गच्छति । तद्यथा-स्थितिबन्धे पूर्ण सत्यन्यं स्थि
चारित्रमोतिबन्धं पल्योपमसंख्येयभागहीनं करोति, तस्मिन्नपि पूर्णे सत्यन्य स्थितिबन्ध पल्योपमसंख्येयभागहीनं करोतीत्यादि । अल्पबहुत्व- होपशमना मपि पूर्वक्रमेणैव वेदितव्यम् । तद्यथा-सर्वस्तोके नामगोत्रे, स्वस्थाने तु परस्परं तुल्ये । तसो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणि
विशेषाधिकानि, स्वस्थाने तु परस्परं तुल्यानि । ततोऽपि चारित्रमोहनीयं विशेषाधिकम् । एतच्चाल्पबहुत्वं सर्वकालमपि द्रष्टव्यम् , PR यावदेतत्स्थानमिति ॥३५॥
(उ०)-अनिवृत्तिकरणस्य प्रथमसमये आयुर्वर्जानां सप्तानां कर्मणां स्थितिसत्कर्मान्तःसागरोपमकोटाकोटिप्रमाणं, बन्धः पुनरन्तः | सागरोपमकोटिप्रमाणः । पञ्चसंग्रह त्वत्र-"अन्तो कोडाकोडी बंधं सन्तं च सत्तण्हं" इतिग्रन्थेनायुर्वर्जानां सप्तकर्मणां प्राप्यते बन्ध|स्य सत्तायाश्चाविशेषेणान्तःकोटाकोटीप्रमाणत्वमेवोक्तं , तत्रं यद्यपि प्रागुक्तेष्वपि करणेष्वेतावान् बन्ध एतावदेव च सत्कर्म सप्तकर्मगां प्राप्यते तथाप्यत्र बन्धसत्कर्मणी तदपेक्षया संख्पेयगुणहीने द्रष्टव्ये इति विशेषः। सोऽपि च बन्धः पूर्वक्रमेण हानि गच्छति, IA ॥३५॥ तद्यथा-स्थितिवन्धे पूर्ण सत्यन्य स्थितिवन्धं पल्योपमसंख्यभागहीनं करोति, तस्मिन्नपि पूर्ण सत्यन्य स्थितिबन्धं पल्योपमसंख्ये
TODakace
PROICCAR ACCRICAL
Page #1050
--------------------------------------------------------------------------
________________
ड
यभागहीनं करोतीत्यादि । अल्पबहुत्वमपि बन्धसत्तापकर्षेऽपि पूर्वक्रमेणैव वेदितव्यम् । तद्यथा-सर्वस्तो के नामगोत्रे, स्वस्थाने तु परस्परं तुल्ये । ततो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणि विशेषाधिकानि, स्वस्थाने तु परस्परं तुल्यानि । ततोऽपि मोहनीयं विशेषाधिकम् । एतच्चाल्पत्वं सर्वकालमपि द्रष्टव्यं यावदेतत्स्थानमिति ॥ ३५ ॥
ठिकण्डगमुक्कस्तं पि तस्स पलस्त संखतमभागो । ठिइबन्धबहुसहस्से सेकेकं जं भणिस्तमो ॥ ३६ ॥
(चू० ) - 'द्वितिकंडगमुक्कस्सं पि तस्स पल्लस्स संखतमभागोत्ति । उक्कोसगं ठितिकंडगं पलिओ मस्स संखेज्जतिभाग एव, ती से चेव अणियहिअद्धाए पढमसमए अप्पसत्थुवसामणाकरणं णिहत्तिकरणं, णिकायणाकरणं च वोच्छिन्नाणि । आउगवजाणं सत्तण्ह कंमाणं द्वितिसंतकम्मं अंतोकोड (कोडी भवति, द्वितिबंधो अंतो| कोडीति - सागरोवमसयसहस्सपुहुत्तंति भणियं होति, ततो ठितिकंडगसहस्सेसु गएसु बज्झमाणट्टितिबंधी सागरोपमसहस्स पुहुत्तं भवति । ततो अणिअहिअद्धाए संखेज्जेसु भागेसु गएसु असन्निपंचिदिअसमगो द्वितिबंधो भवति । ततो पुणो वि द्वितिखंडगपुहुत्तेसु गतेसु चउरिंदियसमगो द्वितिबंधो होइ, एवं तेइंदिय समगो, (ततो बेइंदियसमगो), ततो एगिंदियस मगो । 'द्वितिबंधबहुसहस्से सेक् के जं भणिस्सामो' त्ति एवं अ गेसु हितिबंधसहस्सेसु गएसु एक्केक्कं अहिगारं पुरस्ताद्वक्ष्यामः || ३६ ॥
ख्येयतमो भागः,
(मलय ० ) - 'ठिइ' ति । उत्कृष्टमपि स्थितिकण्डकं हन्यमानं तस्य चारित्रमोहनीयोपशमकस्यानिवृत्तिकरणे प्रविष्टस्य पल्योपमसंजघन्यमपि तस्यैतावदेव केवलं तल्लघुतरं द्रष्टव्यम् । एतदुक्तं भवति - अनिवृत्तिकरणे प्रविष्टस्य स्थितिघात -
22
Page #1051
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३६॥
उत्कर्षतोऽपि पल्योपमसंख्येयतमभागप्रमाण एव प्रवर्तते, नाधिकः । अनिवृत्तिकरणप्रथमसमये च तस्याप्रशस्तोपशमनाकरणनिधत्ति-2 करणनिकाचनाकरणानि व्यवच्छेदमायान्ति । स्थितिघातेषु सहस्रशो गतेषु सत्सु बध्यमानप्रकृतीनां बन्धः सागरोपमसहस्रपृथक्त्वप्र- उपशमनामाणो भवति । ततोऽनिवृत्तिकरणादायाः संख्येयेषु भागेषु गतेषु सत्सु असंज्ञिपञ्चेन्द्रियबन्धतुल्यः स्थितिवन्धो भवति । तदनन्तरं करणम् स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियबन्धसमानः स्थितिबन्धः । ततो भूयोऽपि स्थितिखण्डपृथक्त्वे गते सति त्रीन्द्रियबन्धतुल्यः | स्थितिबन्धः । तत एवमेव द्वीन्द्रियतुल्यः। ततोऽप्येवमेवैकेन्द्रियबन्धतुल्यः । इत ऊवं स्थितिबन्धसहस्रेषु गतेषु सत्सु आयुर्वर्जानां
चारित्रमोसप्तानां कर्मणामेकेकं यद्भवति वक्तव्यं तद् भणिष्यामि ॥३६॥
होपशमना (उ०)-उत्कृष्टमपि स्थितिकण्डकं हन्यमानं तस्य चारित्रमोहनीयोपशमकस्यानिवृत्तिकरणे प्रविष्टस्य पल्योपमस्य संख्येयतमो भागः, जघन्यमपि तस्यैतावदेव, केवलमुत्कृष्टपल्योपमसंख्येयतमभागप्रमाणस्थितिघाताजघन्योऽसौ लघुतरो वेदितव्यः । स्थितिघातेषु च सहस्रशो गतेषु सत्सु बध्यमानप्रकृतीनां बन्धः सागरोपमसहस्रपृथक्त्वप्रमाणो भवति । ततोऽनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्चावशिष्टे सत्यसंज्ञिपश्चेन्द्रियबन्धतुल्यः स्थितिबन्धो भवति । तदनन्तरं स्थितिखण्डपृथक्त्वे गते सति चतुरिन्द्रियबन्धतुल्यः, ततो भूयः स्थितिखण्डपृथक्त्वे गते सति त्रीन्द्रियबन्धतुल्यः, ततोऽमुनैव क्रमेण द्वीन्द्रियवन्धतुल्यः, ततोऽप्येवमेवैकेन्द्रियवन्धतुल्यः । इत ऊचं स्थितिबन्धसहस्रेषु गतेष्वायुर्वर्जानां सप्तानां कर्मणामेकैकं यद्वक्तव्यं भवति तद्भणिष्यामः ॥ ३६॥ पल्लदिवड्डविपल्लाणि जाव पल्लस्स संखगुणहाणी । मोहस्त जाव पल्लं संखज्जइभागहाऽमोहा ॥३७॥
॥३६॥ तो नवरमसंखगुणा एकपहारेण तीसगाणमहो । मोहे वीसग हेट्ठा य तीसगाणुप्पि तइयं च ॥३८॥
Page #1052
--------------------------------------------------------------------------
________________
| तो तीसगाणमुप्पि च वीसगाई असंखगुणणाए । तईयं च वीसगाहि य विसेसमहियं कमेणेति ॥३९॥
च-पादिवबिपल्लाणि जावत्ति-ताच पूर्वप्रक्रमादेव हाणी, अप्पाबहुगाणंच नस्थि विसेसो। एगिदियस
नोटितिबंधातो द्वितिखंडगपुहुत्ते णामगोयाणं पलिओवमद्वितिगो बंधो, नाणावरणदंसणावरणवेयणिज्जकरायाणं चउण्ड वि दिवढ़पलिओवमट्टितीतो बंधो, मोहणिजस्स विपलिओवमट्टितीतो बंधो। सन्वेसिंसंताणि जकडीणाणि अंतोकोडाकोडीए,तं कालं 'पल्लस्स संखगणहाणित्ति-जस्स जस्स पलिओवमसमगो हितिबंधो पनि तपपभिति तस तस्स संखेजगुणहाणीए द्वितिबंधो ओसरति । कहं ? भण्णइ-नामगोयाणं पलिओवमटिनियाओ बंधातो अन्ज द्विति बंधिहिति तप्पलिओवमस्त संखेजगुगहीणं बंधति. सेसाणं कम्माणं पलिओवमम्स संखेजतीभागहीणं चेव हिर्ति बंधति। एवं संखेज्जेस ठितिबंधसहस्सेसु गएम नाणावरणदंसणावरण गीयअंतराईयाणं पलिओवमठितितो बंधो, मोहणिजस्स दिवई पलिओवमद्वितिबंधो, ताहे नाणावरणदंसशावरणवेयणिजअंतराइयाण पि जो अन्नो हितिबंधो सो संखेजगुणहीणो पलिओवमस्स आढवेइ । मोहणिजस्स
लतिभागहीणो चेव द्वितिबंधो। ततो अन्नेण द्वितिखंडगपहत्तेण मोहणिजस्त द्वितिबंधो पलिओवम, ताहे मोडाउयवज्माण छण्ड कम्माणं पलिओवमस्स संखेजतिभागो हितिबंधो। तत्थ अप्पाबहगं-णामगोयाणं थोवाणि,
मोडणिजाउयवजाचत्तारिकम्मातुल्ला संखेजगुणा, मोहणिजस्स संखेजगुणं । ' मोहस्स जाव पलं संखेजतिभागCLI हाति-जाव मोहणिज पलिओवमट्टितिगं होई ताव मोहणिजस्स ठितिबंधो पलिओवमस्स संखेजतिभागेण|
PROSSOSIL
Page #1053
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३७॥
DOODeras
चेव ओसरति । 'अमोहातो नवरिमसंखगुण'त्ति सब्वेसिं पलिओवमस्स संखेजतिभागे द्वितिबंधे जाते, 'अमो. 8 हाउ नवरिमसंखेनगुणा' अमोहत्ति मोहणिजवजाणं गहणं , ततो नामगोयाणं असंखेजगुणं हीणमाढवेति, उपशमना
करणम् | सेसाणं संखेज गुणमेव बंधति । तत्थप्पबहुगं-सव्वथोवा नामगोया, मोहाउ य वज्जा सेसा चत्तारिवि तुल्ला असंखेजगुणा, मोहणिज्जं संखेजगुणं । ततो ठितिखंडगसहस्सेसु गतेसु अन्नो द्वितिबंधो नाणावरणादीणं तिण्हं अंतराइयस्स य असंखेजगुणहीणो आढवेति, ताहे अप्पाबहुग-सब्वथोवा नामगोया, णाणावरणादि तिन्नि अंतरातिय च एए चत्तारि वि तुल्ला असंखेजगुणा, मोहणिज्जं असंखेजगुणं । ततो हितिबंधसहस्सेसु बहुसु गएसु
होपशमना | 'एकप्पहारेण तीसगाणमहो मोहे'त्ति-एकप्पहारेणं चेवत्ति एकहेल्लाए 'तीसगाणं ति-नाणावरणदंसणावरणवेयणियअंतराईयाणि एएसिं द्वितीतो मोहणिजस्स हिती असंखेजगुणहीणा य । नत्थि अन्नोविकप्पो जाव मोहणीजं उवरि आसी असंखेज़गुणसामी असंखेनगुणाओ चेव असंखेजगुणहीणं जातं । एत्य अप्पाबहुगं-सब्व. थोवाणि नामगोयाणि, मोहणिज्जं असंखेज़गुणं, तीसगाणि चत्तारि तुल्लाणि असंखेनगुणाणि । 'वीसगहेहा य' त्ति-वीसगाति नामगोयाई, एएण अप्पाबहुविहिणा द्वितिबंधसहस्साणि गयाणि बहणि, ततो अन्नो हितिबंधो नामगोयाण हेतृतो एकप्पहारेण मोहणिज्जं जायं । एत्य अप्पाबहुगं-हितिबंधं पडुच्च सव्वत्थोवं मोहणिज्ज, नामगोयाणि दोवि तुल्लाणि असंखेनगुगाणि , तीसगाणि चत्तारि वि तुल्लाणि असंखेजगुणाणि । एएण ॥३७॥ कमेण संखेजाणि ठितिबंधसहस्साणि गताणि ततो अन्नो ट्ठितिबंधो 'तीसगाणि उपि ततियं च त्ति-ततियं वेय
Page #1054
--------------------------------------------------------------------------
________________
णिज्जतं ठिति पहुच सव्वोवरि जायं, तस्स अप्पाबहुगं-सव्वयोवं मोहणिज्जं, णामगोयाणि दोन्निवि तुल्लाणि असंखेनगुणाणि, णाणावरण सणावरणअंतरातियाणि तिन्नि वि तुल्लाणि असंखेजगुणाणि, वेयणिज्जं असंखेन्जगुणं । नाणावरणं दसणावरणं अंतराइगाणं वेयणिज्ज ट्रितिबंधातो उसरंताणं णस्थि विकप्पो संखेजगुणहीणं | वा विसेसहीणं वा एकप्पहारेण असंखेजगुणहीणाणि तिन्नि वि । एएण अप्पाबहुगविहिणा संखेजाणि ट्ठिति | बंधसहस्साणि गयाणि 'तो तीसगाणमुष्पि च वीसगाति'ति । ततोनाणावरणदसणावरण अंतराइयाणं बंधढितीतो | उवरिं नामगोयाणं द्विति जाया। एत्थ ठितीणं अप्पाबहुगं-सव्वत्थोवा मोहणिज्जट्ठिति, णाणावरणदसणावरण
अंतराईयाणं तिण्हवि द्वितीतो तुल्लातो असंखेजगुणातो. नामगोयाणं दोण्ह वि द्वितीतो असंखेज़गुणातो, वेयणिज्जहिती विसेसाहिया । 'असंखगुणणाए'त्ति जह मोहणिज्जं नाणावरणादीहिं असंखेजगुणं हीणं) आसि ततो पभिति सव्वत्थ असंखेजगुणहीणं एति 'ततियं च वीसगाहिय विसेसमहिगं कमेणेई'-त्ति ततियं वेयणिज नामगोएहितो विसेसाहियं जायं कमेणेति त्ति सव्वत्थ संभवति तमि संमए एसिं पुवं सतं अंतोकोडाकोडीए जहन्नमहीयत्ति] ॥३७-३८-३९।। __ (मलय०) तदेवाह-'पल्ल'इत्यादि-पल्योपमसार्धपल्योपमद्विपल्योपमानि यावत् पूर्वक्रमेणैव हानिरल्पबहुत्वं च । इयमत्र भावनाएकेन्द्रियबन्धतुल्यात् बन्धादनन्तरं स्थितिखण्डसहस्रेषु गतेषु नामगोत्रयोः स्थितिबन्धः पल्योपममात्रः, ज्ञानावरणदर्शनावरणान्तरायवेदनीयानां सार्धपल्योपमप्रमाणः, मोहनीयस्य द्विपल्योपममानः । अमुंच पल्योपमसार्धपल्योपमादिकं स्थितिबन्धं यावत् प्राक्तनः
SPONSOICKASSOMDHODC
Page #1055
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३८॥
स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् पल्योपमस्य संख्येयतमेन भागेन हीनो हीनतरो वेदितव्यः । स्थितिसत्कर्मणोऽपि चाल्प-13 बहुत्वं तथैव । 'पल्लस्स संखगुणहाणि'ति-पल्यस्य पल्योपमस्याधः स्थितिबन्धः संख्येयगुणहान्या भवति, एतदुक्तं भवति-यस्य कर्म- उपशमना| णो यदा पल्योपमप्रमाणः स्थितिबन्धस्तस्य तदा तत्कालादारभ्यान्योन्यः स्थितिबन्धः संख्येषगुणहीनो भवति । ततश्चेदानीं नाम- | करणम् गोत्रयोः पल्योपमप्रमाणात् स्थितिबन्धात् अन्य स्थितिबन्धं संख्येयगुगहीनं करोति, शेषाणां तु कर्म गां पल्योपमसंख्येयभागहीनम् । एवं कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां पल्योपममात्रः स्थितिबन्धः, मोहनीयस्य च सार्ध| पल्योपममात्रः । ततो ज्ञानावरणादीनामन्यः स्थितिबन्धः संख्येयगुणहीनः, मोहनीयस्य तु संख्येयभागहीनः । तत ऊर्ध्व स्थिति
चारित्रमो
होपशमना | बन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः पल्योपमप्रमागो भाति । ततो मोहनीयस्थान्यः स्थितिवन्धः संख्ये पगुणहीनः प्रवर्तते।। तदानीं च शेषकर्मगां स्थितिबन्धः पल्योपमसंख्येयभागप्रमाणः । अत्राल्पबहुत्वं चिन्त्यते-नामगोत्रयोः स्थितिसत्कर्म सर्वस्तोकम् ।। ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां संख्येयगुगम् , स्वस्थाने तु परस्परं तुल्यम् । ततोऽपि मोहनीयस्य संख्येयगुणम् । 'मोह-2 स्स जाव पल्लं संखिजभागह' त्ति यावन्मोहस्य मोहनीयस्य पल्योपममात्रः स्थितिबन्धो न भवति तावत्माक्तनः सर्वोऽपि मोहनीयस्य | स्थितिबन्धः पल्योपमसंख्येयतमेन भागेन हीनो हीनतरो वेदितव्यः, पल्योपममात्रे स्थितिबन्धे सत्यन्य स्थितिबन्धं संख्येयगुणहीनं करोति । एतच्च प्रागेवोक्तम् । अस्माच संख्येयगुणहीनात् मोहनीयस्य स्थितिबन्धात् प्रभूतेषु स्थितिवन्धेषु गतेषु सन्सु मोहनीयस्या पि स्थितिबन्धः पल्योपमस्य संख्येयभागमात्रो भाति । तदानीं च यद्भवति तदाह-'अमोहा तो नवर मसखिजगुण'त्ति 'अमोह' ति- ॥३८॥ मोहनीयवर्जयो मगोत्रयोहणम् , सर्वेषां कर्मणां पल्योपमसंख्येयभागमात्रे स्थितिबन्धे सति अमोहयो मगोत्रयोरसंख्येयगुणहीन
Page #1056
--------------------------------------------------------------------------
________________
ORDARSHAN
|मन्य स्थितिबन्धमारभते, शेषाणां तु संख्येयगुगहीनम् । अत्र स्थिति पत्कर्मापेक्षयाऽल्परहुत्वं चिन्त्यो-सर्वस्तोकं नामगोत्रयोः | सत्कर्म, ततो ज्ञानावरणदर्शनावरगवेदनीयान्तरायाणामसंख्येय गुगं, स्वस्थाने तु परसरं तुल्यं ततोऽपि मोहनीयस्य संख्येयगुगम् ।
ततः स्थितिघातसहस्रेषु गतेषु सत्सु ज्ञानावरगदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धोऽसंख्येषगुणहीनो भवति । तदानी च |स्थितिसत्कर्मापेक्षयाऽल्पबहुत्वं चिन्त्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म, ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यम्, ततो मोहनीयस्यासंख्येयगुणम् । ततः स्थितिघातसहस्रेषु गतेषु सत्सु 'एक्पहारेग तीसगागमहो मोहे'ति-एकमहारेण एकहेलयैव त्रिंशत्कानां-त्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामबस्तान्मोहनीयस्य स्थितिरसंख्येयगुणहीना भवति । नैपात्रान्यो विकल्पः कश्चित्करणीयः । इयमत्र भावना-पूर्व मोहनीयस्य सत्कर्म ज्ञानावरणोयादीना| मुपरिष्टादसंख्येयगुणमासीत् , सम्प्रति पुनरेकहेलयैव तेपामधस्तादसंख्येयगुणहीनं जातमिति । अत्राल्पबहुत्वमुच्यते-सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो मोहनीयस्यासंख्येयगुणं, ततोऽपि ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यम् । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु 'वीसग हेठा य'-मोहनीयस्य स्थितिबन्ध एकहेलयैव विंशतिकयोविंशतिसागरोपमकोटी कोटीस्थितिकयो मगोत्रयोरधस्तादसंख्येयगुणहीनो जातः । अत्र स्थितिबन्धमाश्रित्याल्पबहुत्वं चिन्त्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः, ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततो ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुगः, स्वस्थाने तु परस्पर तुल्यः । ततः कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तीसगाणुप्पि तइयं च'-तृतीयं वेदनीयं स्थितिसत्कर्माधिकृत्य त्रिंशत्कानां त्रिंशत्सागरोपमकोटीकोटिस्थितिकानां ज्ञानावरगदर्शनावरणान्तरायाणामुपरि जातम् । एतदुक्तं भवति-मोहनीयनामगोत्राणि स्थिति
O
D
Page #1057
--------------------------------------------------------------------------
________________
Caca
धर्मप्रकृतिः ॥३९॥
सत्कर्माधिकृत्य प्राक् त्रिंशत्कानामधस्ताजातानि, सम्प्रति पुनस्त्रिंशत्कानामपि मध्ये ज्ञानावरणदर्शनावरगान्तरायाणि वेदनीयस्याधस्ताजातानि, वेदनीयं तु सर्वोपरि जातम् । तदनन्तरं च तस्य वेदनीयस्यान्यः स्थितिबन्धः सर्वेभ्योऽप्यसंख्येयगुणो जायते ।
उपशमनास्थितिबन्धमेवाश्रित्याल्पबहुत्वमुच्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो नामगोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं
करणम् तुल्यः । ततोऽपि ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः । ततोऽपि वेदनीयस्यासंख्येयगुणः। ततोऽनेनैव विधिना स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तो'ति इति-ततः 'त्रिंशत्कानां' त्रिंशत्सागरोपमकोटीकोटीस्थितिकानां ज्ञानावर गदर्श
चारित्रमोनावरणान्तरायाणां स्थितिबन्धमधिकृत्योपरि विंशति के नामगोत्रे जाते। अत्राल्पबहुत्वं-सर्वस्तोको मोहनीयस्य स्थितिबन्धः । ततो
होपशमना ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः ततोऽपि नामग्रोत्रयोरसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः । ततोऽपि वेदनीयस्य विशेषाधिकः । 'असंखगुणणाए'त्ति-यत्र मोहनीयं ज्ञानावरणादिभ्योऽसंख्येयगुणहीनं जातम् ततःप्रभृति सर्वत्राप्यसंख्येयगुणहीनमेव क्रमेण एति आगच्छति । तथा तृतीय' च-वेदनीयं 'विंशतिकाभ्यां'-विंशतिसागरोपमकोटीकोटीप्रमाणस्थितिकाभ्यां नामगोत्राभ्यां विशेषाधिकं संजातं सत् सर्वत्रापि विशेषाधिकमेव क्र मेग एति-अनुवर्तते ॥३७-३८-३९॥
(उ०)-पल्योपमसार्धपल्योपमद्विपल्योपमानि यावत्पूर्वक्रमेणध हानिरल्पबहुत्वं च । अयमिह भावार्थ:-ए केन्द्रियवन्धतुल्यबन्धानन्तरं स्थितिखण्डसहस्रेषु गतेषु सत्सु नामगोत्रयोः स्थितिबन्धः पल्योपममात्रः, ज्ञानावरगदर्शनावरगान्तरायवेदनीयानां सार्धपल्योपममानः, मोहनीयस्य द्विपल्योपमप्रमाणो भवति । अमुं च पल्योपममाधपल्योपमादिकं स्थितिबन्धं यावत्प्राक्तनः स्थितिबन्धः सर्वोऽपि पूर्व- ॥३९॥ | स्मात्पूर्वस्मात् पल्योपमस्य संख्येयतमेन भागेन हीनो हीनतरो ज्ञातव्यः । स्थितिसत्कर्मणोऽपि चाल्पबहुत्वं बन्धक्रमेण तथैवेति ।[१
Page #1058
--------------------------------------------------------------------------
________________
Ma
| पल्यस्येति षष्ठी पञ्चम्यर्थे, अध इति चाध्यहर्तव्यं । ततः पल्योपमादधः स्थितिबन्धस्य संख्येयगुणहानिर्भवतीत्यर्थः । इदमुक्तं भवति - यस्य कर्मणो यदा पल्योपमप्रमाणः स्थितिबन्धस्तस्य तत्कालादनन्तरमन्योऽन्यः स्थितिबन्धो जायमानः संख्येयगुणहीनो भवति । ततश्चेदानीं नामगोत्रयोः पल्योपमप्रमाणात् स्थितिबन्धादन्यं स्थितिबन्धं संख्येयगुणहीनं करोति, शेषाणां तु कर्मणां पल्यो|पमसंख्येय भागहीनं करोति । एवं कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां पल्योपममात्रः स्थिति| बन्धः, मोहनीयस्य च सार्धपल्योपममात्रः स्यात् । ततो ज्ञानावरणीयादीनामन्यः स्थितिबन्धः संख्येयगुणहीनः, मोहनीयस्य तु | संख्येयभागहीनः, तत ऊर्ध्वं स्थितिबन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः पल्योपमप्रमाणो भवति । ततो मोहनीयस्यान्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते । तदानीं च शेषकर्मणां पल्योपमसंख्येयभागप्रमाणः स्थितिबन्धो भवति । अत्राल्पबहुत्वमेततू - नामगोत्रयोः स्थितिसत्कर्म सर्वस्तोकं ज्ञानावरणदर्शनावर गवेदनीयान्तरायाणां संख्येयगुणं, स्वस्थाने तु परस्परं तुल्यं, ततोऽपि | मोहनीयस्य संख्येयगुणं ।' मोहरूप जाव पलं संखेज्जइभागह 'ति यावन्मोहस्य मोहनीयस्य पल्यं पल्योपममात्रः स्थितिबन्धो न भवति तावत्प्राक्तनः सर्वोऽपि मोहनीयस्य स्थितिबन्धः संख्येयभागाः पल्योपमस्य संख्येयतमेन भागेन हीनो हीनतरो वेदितव्यः, पल्योपममात्रे च स्थितिबन्धे जाते सत्यन्यं स्थितिबन्धं संख्येयगुणहीनं करोति, एतच्च भावितमेव । अस्माच्च संख्येय गुणहीनान्मोहनीयस्य स्थितिबन्धात्प्रभूतेषु स्थितिबन्धेषु गतेषु सत्सु मोहनीयस्यापि स्थितिबन्धः पल्योपमसंख्येयभागमात्रो भवति । तदानीं च यद्भवति तदाह - ' अमोहा तो णवरमसंखगुणेत्यादि' 'तो' ति- ततः सर्वेषां कर्मणां पल्योपमसंख्येयभागमात्रस्थितिबन्धभवनानन्तरं ' अमोहे' इति द्विवचनतात्पर्यान्मोहनीयवर्जे नामगोत्रे गृह्येते नवरं केवलं अन्यं स्थितिबन्धमधिकृत्या संख्येयगुगहीने भवतः,
ि
Page #1059
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४०॥
अन्यं स्थितिबन्धं नामगोत्रयोरसंख्येय गुणही नमारभते, शेषाणां तु संख्येयगुणहीनमित्यर्थः । अत्र स्थितिसत्कर्मापेक्षयाऽल्पबहुत्वं चिन्त्यते -- सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो ज्ञानावर गदर्शनावरणवेदनीयान्तरायाणां स्थितिसत्कर्मासंख्येयगुणं स्वस्थाने तु परस्परं तुल्यं, ततोऽपि मोहनीयस्य संख्येयगुणम् । ततः स्थितिघातसहस्त्रेषु गतेषु सत्सु ज्ञानावरणदर्शनावर गवेदनीयान्तरायाणां स्थि|तिबन्धोऽसंख्येयगुणहीनो भवति । तदानीं स्थितिसत्कर्माधिकृत्येदमल्पबहुत्वं-- सर्वस्तोकं नामगोत्रयोः सत्कर्म, ज्ञानावरणीयादीनां चतुर्णां ततोऽसंख्येयगुणं स्वस्थाने तु मिथः समानं, ततो मोहनीयस्यासंख्येयगुणम् । ततः स्थितिघातसहस्रेषु गतेषु सत्सु 'एक पहारेण तीसगाणमहो मोहे' त्ति- एक प्रहारेणैकहेलयैव त्रिंशत्कानां त्रिंशत्सागरोपमकोटाकोटिस्थितिकानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामधस्तान्मोहनीये कर्मणि स्थितिबन्धं सत्तां चाधिकृत्या संख्येयगुणहानिर्भवति, नात्र कश्चिदन्यो विकल्पः करणीयः । पूर्वं हि | मोहनीयस्य सत्कर्म ज्ञानावरणीयादीनामुपरिष्टाद संख्येयगुणमासीत्, सम्प्रति पुनरेक हेलयैव तेषामवस्ताद संख्येयगुणहीनं जातमिति, वृहत्तर स्थितिखण्डापवर्तनमेतदिति भावः । अत्राल्पबहुत्वमुच्यते - सर्वस्तोकं नामगोत्रयोः सत्कर्म, ततो मोहनीयस्यासंख्येपगुणं, ततोsपि ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणमिति । ततः स्थितिबन्ध सहस्रेषु गतेषु सत्सु 'वीसगहेडा य' त्ति- मोहनीयस्य स्थितिब न्ध एकहेलयैत्र विंशतिकयोर्विंशतिसागरोपमकोटाको टिस्थितिकयोर्नामगोत्रयोरधस्तादसंख्येयगुणहीनो जातः । अत्र स्थितिबन्धमाथि त्याल्यबहुत्वं चिन्त्यते - सर्वस्तोको मोहनीयस्य स्थितिबन्धः, ततो नामगोत्रयोर संख्येयगुणः स्वस्थाने तु परस्परं तुल्यः, ततो ज्ञानाव | रणादीनां चतुर्णामसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः । ततः कतिपयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु 'तीसगाणुप्पि तइयं च' त्ति-तृतीयं वेदनीयं स्थितिसत्कर्माधिकृत्य त्रिंशत्कानां त्रिंशत्सागरोपमकोटाकोटिस्थितिकानां ज्ञानावरणदर्शनावरणान्तरायाणामुपरि
57
उपशमनाकरणम्
चारित्रमोहोपशमना
॥४०॥
Page #1060
--------------------------------------------------------------------------
________________
जातम् । इदमुक्तं भवति-मोहनीयनामगोत्राणि स्थितिसत्कर्माधिकृत्य प्राक् त्रिंशकानामधस्ताजातानि सम्प्रति तु त्रिंशत्कानामपि | मध्ये ज्ञानावरणदर्शनावरणान्तरायाणि वेदनीयस्याधस्ताजातानि, वेदनीयं तु सर्वोपरि जातम् । तदनन्तरं च तस्य वेदनीयस्यान्यः स्थि-| | तिबन्धः सर्वेभ्योऽप्यसंख्येयगुणो जायते । अत्र स्थितिबन्धमाश्रित्याल्पबहुत्वमुच्यते-सर्वस्तोको मोहनीयस्य स्थितिबन्धः, ततो ना. मगोत्रयोरसंख्येयगुणः, स्वस्थाने तु मिथः समानः, ततोऽपि ज्ञानावरणदर्शनावरगान्तरायाणामसंख्येयगुणः, स्वस्थाने तु मिथस्तुल्यः, | ततोऽपि वेदनीयस्यासंख्येयगुणः । ततोऽनेनैव विधिना स्थितिबन्धसहस्रपु गतेषु सत्सु त्रिंशत्कानां-त्रिंशत्सागरोपमकोटाकोटिस्थिति| कानां ज्ञानावरणदर्शनावरणान्तरायाणामुपरि स्थितिबन्धमधिकृत्य विंशतिके नामगोत्रे जाते । अत्राल्पबहुत्वमिदं-सर्वस्तोको मोहनीयस्य । स्थितिबन्धः, ततो ज्ञानावरणदर्शनावरणान्तरायाणामसंख्येयगुणः, स्वस्थाने तु परस्परं तुल्यः, ततोऽपि नामगोत्रयोरसंख्येयगुणः, खस्थाने तु परस्परं तुल्यः, ततोऽपि वेदनीयस्य विशेषाधिकः । 'असंखगुणणाए'त्ति-यत्र मोहनीयं ज्ञानावरणादिभ्योऽसंख्येयगुणहीनं कृतं ततः | प्रभृति सर्वत्राप्यसंख्येयगुणहीनमेव क्रमेण एत्यागच्छति । तथा तृतीय वेदनीयं विंशतिकाभ्यां नामगोत्राभ्यां विशेषाधिकं जातं सत्सवत्रापि विशेषाधिकमेव क्रमेण एत्यनुवर्तते ॥३७-३८-३९॥
जमि काले एरिसो द्वितिबंधो तंमि काले केवति कालहितीगा उदीरणा एइ तं निरूवणत्थं भन्नतिअहुदीरणा असंखेजसमयबद्धाण देसघाइ स्थ। दाणंतरायमणपज्जवं च तो ओहिदुगलाभो ॥४०॥ सुयभोगाचक्खूओ चक्खू य ततो मई सपरिभोगा। विरियं च असेढिगया बंधंति ऊ सव्वघाईणि ॥४१॥ ITE
(चू०)-'अह उदीरणा असंखेनसमयबद्धाण'त्ति-अहसदो अन्नाहिगारे, असंखेज़समयबद्धाणं कम्माणं उदीरणा । कहं भण्णइ-जाहे पलिओवमस्स असंखेजतिभागं द्विती बन्धन्ति तम्मि काले जातो कंमहितीतो बज्झ
SMOKerakSONGGOODire
Page #1061
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४१॥
माणहितीओ समयादिहीणातो तातो द्वितीतो उदीरणं एन्ति उपरिमाउंन इंति उदीरणं । 'देसघाति त्यत्ति-तोहितिबन्धसहस्सेसु गएसु'दाणंतरायमणपज्जवं च'त्ति-दाणंतरायमणपजवनाणावरणाणं बन्धो देसघातिं करेइ । उपशमना'ओहिदुगलाभ'त्ति-ततो संखेजेसु द्वितीबन्धसहस्सेसु गतेसु ओहिनाणाधरणीजं ओहिदसणावरणीजं लाभंत
करणम् राहितीयाणं बन्धो देसघाती करेइ । 'सुयभोगाचक्खूओ'त्ति-ततो संखेन्जेसु द्वितीबन्धसहस्सेसु गतेसु सुयनाणावरणीजं अचक्खुदंसणावरणीजं भोगन्तरातियं च बन्धेणं देसघाई करेइ । 'चक्खु यत्ति-ततो संखेज्जेसु हितिबन्धसहस्सेसु गतेसु चक्खुदंसणावरणिज्जं बंधेणं देसघाई करेइ । 'ततो मति सपरिभोग'त्ति-ततो संखे- चारित्रमोज्जेसु द्वितिबन्धसहस्तेसु गतेसु मतिणाणावरणीयं परिभोगतराइयं च बंधेण देसघाइं करेइ । 'वीरियं च त्ति-1 होपशमना तत्तो संखेजेसु ठितिबंधसहस्सेसु गतेसु वीरियन्तराइतं बंधेणं देसघाति करेति । 'असे ढिगया बन्धन्ति उ सव्वघाईणि'त्ति-अक्ववगअणुवसामगा सवे सव्वघाई बन्धन्ति ॥४०-४१॥
(मलय.)-'अह' इत्यादि । अथशब्दोऽधिकारान्तरसूचकः। यस्मिन् काले सर्वकर्मणां पल्योपमासंख्येयभागमात्रः स्थितिबन्धस्तस्मिन् कालेऽसंख्येयसमयबद्धानामेव कर्मणामुदीरगा प्रवतते । कथमेतदवसीयत इति चेद्, उच्यते-इह यदा पल्योपमासंख्येयभागमात्रं स्थिति| बन्धं करोति तदा बध्यमानप्रकृतिस्थित्यपेक्षया याः पूर्ववद्धाः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगच्छन्ति, नान्याः। ताश्च चिरकालबद्धा एव क्षीगशेषाः संभवन्तीत्यसंख्येयसमयबद्धानां तदानीमुदीरणा। 'देसघाइ स्थ' इत्यादि-ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु 'अत्र'-अस्मिन् प्रस्तावे दानान्तरायं मनःपर्यवज्ञानावरणं च देशघाति बध्नाति, दानान्तरायमनःपर्यायज्ञानावरणयोग्नुभा-IN गबन्धं देशवातिनं करोतीत्यर्थः । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु अवधिज्ञानावरगावधिदर्शनावरणलाभान्तरायाणामनुभागं देश
५१
Page #1062
--------------------------------------------------------------------------
________________
देवद
| घातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु श्रुतज्ञानावरणाचक्षुर्दर्शनावरण भोगान्तरायागामनुभागं देशघातिनं बध्नाति । ततः संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु चक्षुदर्शनावरणीयस्यानुभागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु मते :- मतिज्ञानावरणीयस्य 'सपरिभोग' त्ति सपरिभोगान्तरायस्यानुभागं देशघातिनं बध्नाति । ततः पुनरपि स्थितिबन्धसहस्रेषु गतेषु सत्सु वीर्यान्तरायानुभागं देशघातिनं बध्नाति । 'असेडिगया' इत्यादि - अश्रेणिगताः क्षपकश्रेणिरहिता उपशमश्रेणिरहिता वा बन्धकाः पूर्वोक्तान्यपि कर्माणि सर्वघातीनि बध्नन्ति, पूर्वोक्तप्रकृतीनामनुभागं सर्वघातिनं बध्नन्तीत्यर्थः ॥ ४०-४१ ।।
(०) - अथशब्दोऽधिकारान्तरसूचकः, यस्मिन् काले सर्वकर्मणां पल्योपमासंख्येयभागमात्रः स्थितिबन्धस्तस्मिन् कालेऽसंख्यसमयबद्धानामेव कर्मणामुदीरणा प्रवर्तते यतस्तावन्मात्रस्थितिबन्धकरणे बध्यमानप्रकृतिस्थित्यपेक्षया याः पूर्ववद्धाः समयादिहीनाः स्थितयस्ता एवोदीरणामुपगच्छन्ति, नान्याः, ताच चिरकालबद्धाः क्षीणशेषाः संभवन्तीत्य संख्येयसमयबद्धानां तदानीमुदीरणा । ततः स्थितिबन्धसहस्रेषु परिगलितेष्वत्रास्मिन् प्रस्तावे दानान्तरायं मनः पर्यायज्ञानावरणं च देशघाति बध्नाति, अनयोरनुभागं देशघातिनं बध्नातीत्यर्थः । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु अवधिज्ञानावरणावधिदर्शनावरणलाभान्तरायाणामनुभागं देशघातिनं बध्नाति । ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेषु गतेषु सत्सु श्रुतज्ञानावरण भोगान्तरायाचक्षुर्दर्शनावरणानामनुभागं देशघातिनं बध्नाति । | ततोऽपि संख्येयेषु स्थितिबन्धसहस्रेष्वतिक्रान्तेषु चक्षुर्दर्शनावरणीयस्यानुभागं देशघातिनं बध्नाति । ततोऽवि संख्येयेषु स्थितिबन्धसहस्रेष्यतीतेषु 'मई सपरिभोग' ति मतिज्ञानावरणीयस्य परिभोगान्तरायसहितस्यानुभागं देशघातिनं बध्नाति । ततोऽपि स्थितिब न्धसहस्रेषु व्यतीतेषु सत्सु वीर्यान्तरायानुभागं देशघातिनं बध्नाति । अश्रेणिगताः क्षपक श्रेणिमुपशमश्रेणि वाऽप्राप्ताः पूर्वोक्तान्यपि दानान्तरायादीनि कर्माणि सर्वघातीनि बध्नन्ति तेषामनुभागं सर्वघातिनं बध्नन्तीत्यर्थः ॥४०-४१ ॥
22SKE
Page #1063
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
चारित्रमोहोपशमना
॥४२॥
INDIAMONDODARACT
॥ चारित्रमोहस्य सर्वोपशमनानुक्रमः ॥
(पुंवेदसंज्वलेनक्रोधोदयाभ्याम) प्रस्थापकः-उपशमसम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिा । प्ररूपणा स्वधोमुखी
कार्या । संक्षार्थः-सं० व० संख्येयानि वर्षाणि । शेषवर्ज-प्रथमस्थितेश्वरमावलिकासमयोनाबलिकाद्विकेन बद्धं दलिकं च वजयित्वा। .
-स्थितिघातसहस्राणि । ०°°' इत्यत्र बिन्तवस्तदावारककर्मोदयसूचकाः, तदधस्तन्यो रेखास्तु स्थितिघा
तसूचनार्थम् । क्रियाक्रमः
अतोऽन्यस्थितिबन्धः । (पल्यसंख्येयभागहीनक्रमेण)
विशुद्धिः (अन्त९०)
७ म गुण स्था न म् |
य था प्रवृत्तम् (अन्तर्मु)
अत्र प्रथमसमयादारभ्य स्थितिघातादि ५ पदार्था युगपत् प्रवर्तन्ते।
८
अत्र निद्राप्रचलयोर्बन्धविच्छेदः ।
म
००००००००००००००००००००००००००००
गु
सं
अ तमाभागः
ख्ये पू
या १ संख्येय स्थि० घातसहस्राणि |
र्षे भा गाः
क (अन्तर्मु)
र स्थितिखण्डपृथकतानि
ण
ण
स्था
अत्र देव२ पञ्चेश्वर ते.का०-समच०वर्णादि ४-अगु०-उप०-परा०-उश्वासत्रस ९-सुभग०-निर्माण-जिन-आहा० २-इति ३० प्रकृतीनां बन्धविच्छेदः।
न
म्
म
अत्र चरमसमये हास्यरतिभयकुत्सानां बन्धविच्छेदः। हास्यषटकस्योदयविच्छेदः, सर्वेषां देशोप.-निध.-निकाचनाया अपि विच्छेदः ।
कर्मप्रकृतिः
Mean
Page #1064
--------------------------------------------------------------------------
________________
स्थितिघातसहस्राणि
अत्रापि प्रथमसमयतः पूर्ववत् ५ पदार्थाः प्रवर्तन्ते । (परमस्य प्रथमसमये पञ्चसंग्रहमतेन बन्धः सत्ता च
अन्तः को. को, सागरप्रमाणा, कर्मप्रकृतिमतेन बन्धः ० कोटिसागरप्रमाणः सत्ता स्वन्तःको. को. प्रमाणा । -० ययपि प्रागुक्तेश्वपि करणेष्वेतावान् बन्ध एतावदेव
सत्कर्म सदा कर्मणां प्राप्तते, तथाप्यत्र बन्धसत्कर्मणी
तदपेक्षया संख्येयगुणहीने द्रष्टव्ये इति विशेषः । सोऽ-०पि बन्धः पूर्वक्रमेण हानि गच्छति)
अत्र सागरोपमसहस्रपृथक्त्वः स्थितिबन्धः(अकर्मणाम्)
००००००००००००००००००
अत्रासंक्षिपञ्चे. तुल्यस्थि. बन्धः ।
अत्र चतुरिन्द्रियतुल्यस्थितिबन्धः ।
शेषोऽवतिष्ठते। अनिवृत्तिसंख्येया भागाः । इत
ऊमेक एव भागःस्थि० घा० पृथ० स्थि० घा०पृथ० स्थि० घा०पृ० स्थि० घा० पृ० | स्थि० ब० स० ।
अत्र त्रीन्दियतुल्यस्थितिबन्धः ।
०००
अत्र द्वीन्द्रियतुल्यस्थितिबन्धः।
.
अौकेन्द्रियतुल्यस्थितिबन्धः ।
इतः प्रारभ्य ७ कर्मणां यस्य कर्मणः पल्यो. मात्रस्थिा बन्धः तस्यान्यस्थि. बन्धः संख्ये. गु. हीनः, शेषाण.
पूर्ववत् । अत्र सत्कर्मापेक्षयाल्पबहुत्वंGOOGODDROID
Page #1065
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
यन्त्राणि
॥gal
BOO
K GEE ना० गो०'ज्ञाना० ४ मोहस्य सर्वस्तोक्र सत्कर्म नामगोत्रयोः। ततो प० २ प. ज्ञानदर्शनावरण वेदनीयान्तरायणां वि.
शेषाधिकम् । ततो मोहस्य विशेषा
स्थि, बन्धसहस्राणि |
- गुरु हानिभिः
सहस्राभिः सं० सहस्राभिः सं० 3. भा० हानिभिः - गु० हानिभिः ।
भिः संख्येय भागहानिभिः =
सहस्राभिः सं०
'संभागः
1
अत्र प० प० सं० १ ५० अत्र सर्वस्तोकं नामगोत्रयोः सत्कर्म,
ततो ज्ञानावरणादिचतुर्णा संख्येयगुणं, ततो मोहनीयस्य संख्येयगुणम् ।
गु० हानिभिः अतःसह असं०
गु० हानिभिः सह० सं०
नि स्थि. बन्ध सह.
वत्ति
स्थि बन्ध सह. . स्थि, बन्ध सहस्रा. | स्थि. बन्ध सह.
०००००००००००००००००००००dada 000०००००lod
अत्र प०अ०५० सं० ५० सं० अत्र सर्वस्तोकं नामगोत्रयोः सत्कर्म, संभागः भागः भागः ततो ज्ञानावरणादिचतुर्णामसंख्येयगुणं,
ततोऽपि मोहनीयस्य संख्येयगुणम् ।
।
गु० हानिः अतः असं०
स्थि ब. सह
-०अत्र प०प०असं० प० सं० अत्र सर्वस्तोकं नामगोत्रयोः सत्कम । असं. भा. भागः भागः ततो ज्ञानावरणादिचतुर्णामसंख्येयगु
णम् । ततो मोहस्यासंख्येयगुणम् । अतो मोहनीयस्य बृहदपवर्त्तना प्रव
तते। -०प० असं०प०असं०प०असं०अत्र सर्वस्तोके नामगोत्रयोः सत्कर्म,
ततो मोहस्यासंख्येयगुणं, ततो ज्ञाना
वरणादीनां चतुर्णामसंख्येयगुणम् । की इतोऽसंख्येयसमयबद्धाः स्थितय एको
दीरणामागच्छन्ति नान्याः। प० अ० अत्र सर्वस्तोको मोहस्य स्थितिबन्धः,
ततो नामगोत्रयोरसंख्येयगुणः । ततो ज्ञानावरणादीनामसंख्येवगुणः ।
हानिः अतः असं०
स्थि. बन्ध.
स.
|
|
कर्मप्रकृतिः
॥४३॥
Page #1066
--------------------------------------------------------------------------
________________
स्थि० बन्धसहस्राणि
PORDIDIOCED
अत्रसर्वस्तोको मोहस्य स्थितिबन्धः, तत नामगोत्रयोरसंख्येयगुणस्ततो ज्ञानदर्शन्ग वरणान्तरायाणामसंख्येयगुणस्ततो वेदनीयस्यासंख्येयगुणः । अतो मनःप० दानान्तराययोर्देशघात्यनुभागबन्धः।
वे०प०अ० मोह०प० अ० |अतःना० गो० प० अ०प०असं० भाग ज्ञा० द० अ० प० अ०प० असं० भा०
प० असं० भा० प० असं० भा०
स्थि० बन्धसहस्राणि
8 अत्र सर्वस्तोको मोहस्य स्थितिबन्धः, ततो
झानावरणादित्रिकस्यासंख्येयगुणस्ततो नामगोत्रयोरसंख्येयगुणस्ततो वेदनीयस्य "विशेषाधिक' इति कर्म प्र. 'असंख्येयगुण' इति पञ्चसंग्रहे । अतो लाभान्त. अवधि-२कयोश्च देशधात्यनुभागबन्धः ।
..........
अतः भोगा०-अचक्षु०-श्रुतज्ञानाव० नां दे० घा० अनु० बन्धः ।
|
...! ०००००००००००००००००००००००००००००००००००००००
स्थि० बन्धसहस्राणि
ति
..
अतः चक्षु स्व दे० घा० बन्धः ।
.
अतः उपभो०-मत्योर्दे० घा० बन्धः ।
स्थि० बन्धसहस्राणि स्थि० बन्धसहस्त्राणि । स्थि०
अतः बीर्यान्त. स्य दे० घा• बन्धः ।
Inths
Page #1067
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
यन्त्राणि
18al
नपुंसकोपशमनाद्धा स्थि. बन्धसहस्राणि ( अन्तमुहूत्ते वा)
अतः असं. गु. हान्या अतः असं. गु. हान्या अतः असं. गु. हान्या सं. गु. हान्या स्थि. बन्धः
, " ,
।.सं.वा. अतः२१मोहानामन्तकरणं प्रारभते al अनन्तरसमये मोहस्य ७ पदार्था
युगपत् प्रवर्तन्त-१ अनुभागबंधः१ स्थानकः । २ उदीरणा सं. वा.। ३ स्थि. बं. सं. वा० । ४ पु. -संज्व. नां आनुपू. संक्रमः । ५ सं. लोभम्य असंक्रमः । सार्वासामप्युदीरणा बन्धतः । आव. अनन्तरं । ७ मोहान्यस्थि. बन्धः सं. गु. हीनः, शेषाणां असं. गु. हीनः । नपुंसकोपशमना च ।
अत्र नपु. उपशान्तः । अत: सवासु उदी. त: उदयदलिकमसं. गु.
अतः स्त्रीवेदोपशमनाप्रारम्भः।
!.!.!.
१ संख्येयभागः उपशमनाद्धायाः स्त्रीवेदोपशमनाद्धा ( अन्तर्मु.)
स्थि. बन्धसहस्राणि
oooooooool.00dodododolodood.००.००००००००००००
स.बा.
.!.
अतः सप्त दे. घांति. ज्ञा. द. नाम् १ स्थान. अनु. बन्धः।
अत: सं. गु. हान्या
!.!
!
अत्र स्त्रीवेद उपशान्तः । अनन्तरसमयात् ६ नोक, पुंवे. उपशमनाप्रारम्भः।
!
!
६ नो क नोकषायोपशमनाद्धायाः१ सं.भागः
पुं षा
वेया-1
DECEKACOCO
कर्मप्रकृतिः
1880
Page #1068
--------------------------------------------------------------------------
________________
- अतः ७ कर्मणा सं. वा. स्थि.
अत्र पुंवेदागालविच्छेदः, प| तद्ग्रहताऽपि.
अत्र पुंवेदोदयोदीरणाविच्छेदः.
अत्र ६ नोक्षाया उपशान्ताः पुंवेदस्य समयमात्रा शेषा स्थितिः। पु.१६ वर्षः सं.
स्य च संख्येयवर्षसहस्राणि अत्र वेदस्यावेदकोऽबन्धस्थितिबन्धः। कोऽपि । द्विसमयोनाव. द्विकेन बद्धं दलिकं वर्जशे| षं सर्व पुंवेददलिकमुपशा
तं । क्रोध ३ कोपशमना. प्रारम्भव ।
अत्र सं. क्रोधस्य अपतनहता जाता।
अत: स. गु. हान्या
अत: सं. भा. हान्या
DGARDaceDSDTra
संच | संव संव अन्तर्मु. अत्र 'वेद उपशान्तः । -स.वा.सं.वा स.वा हीन३२
सं.वा.
अतः सं.गु. हान्या
अत: सं. गु. हान्या
| अत: सं. गु. हान्या ०००००००००००००००००००००10000 । । । । । ।
I । । ।
। १ स्थि. वं. सं. स्थि. बन्धाः । आव. आव. १ समयः | आव. । आवलि. प श म ना द्रा (अन्तर्मुः) । (पुं. स्थितिः)। द्विसमयोने द्वे भावलिके
स्योपशम नादा . (अन्तर्मु.)
ACCORREGAD
सं. स्थि. बन्धाः
।
आव.
ति
-19
Page #1069
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
यन्त्राणि
14AIL
TIODEG P
ODICICE अत्र सं. क्रोधागालविच्छेदः।
आव
।
शम ना
आवलिका
सं.४णी अतोऽनन्तरसमये सं. क्रोधस्य ४मासाः बन्धोदयोदीरणाविच्छेदः । अप्र.
प्र. क्रोधायुपशान्तौ । बद्धद. वजसं.क्रोधः उपशान्तः । सं. क्रोधस्य चरमावलिकावशिष्टा । सं. मानोदयः । मान३ कोपशममाप्रारम्भव । अत्र सं. क्रोधस्य चरमावलिकास्तिकुकेन सं. माने संक्रान्ता ।
(अन्तमु.)
सं. स्थि बं.
। ।
। ०००००००००००००००००००००००००००००००००००००००००००
। । | | | | | | | |
अत्र सं. क्रोधस्व बलिक उपशान्तं संक्रान्तं च । तेन सं. क्रोधः सर्वथा उपशातः। अत्र सं. मानपतग्रहता भग्ना।
अत्र सं. मानागालविच्छेदः।
मासौ
आवलिका आवलिका
श म आ व लि का
ना माया त्रिको
द्रा (अन्तमु.)
आ व लि का
सं. त्रि. अत्र सं. मानस्य बन्धोदयोदीरकस्य २ गाविच्छेदः । अप्र. प्र. मानौ उ
पशान्ती। शेषीभूनावलिकाबद्धद० वर्जमानोपशान्तिः । सं. मायाया उदयः । माया३ कोपशमना प्रारम्भः । अत्र सं. मानस्य चरमावलिकास्तिबुकेन से. मावायां संक्रान्ता।
अत्र मानः सर्वोपशान्तः । बदद
लिकमुपशान्तं संक्रान्त च। SekaDDCARDS
कर्मप्रकृतिः
॥४५॥
Page #1070
--------------------------------------------------------------------------
________________
DesODIA
संख्येयाः स्थि. बं. आवलि.
।
अत्र सं. मायायाः पकद्महताविच्छेदः।
अत्र सं.मायागालविच्छेदः
आव. वत्तिक
आवलिका
नाद्वा लोभ त्रि
| | |
(अन्तर्मु.)
| सं. स्थि. बं. । अवकणकरणादा (प्रथम. अन्तर्मु.) सं. स्थि. बं. | किट्टीकरणादा (द्वितीयो भागः अन्तर्मु.
| आवलिका सं. स्थि.बं. किश्यद्धायाः संख्येयभागाः| ००००००
|
म ( ९मगुणस्थानकं समाप्तम ) स्योप
आवलि, आवलि.
अत्र सं.मायाया बन्धोदमाया- योदीरणाविच्छेदः । मध्यलोभ- माये उपशान्ते। चरमावयोः
लिकां समयोनाबलिकादि
कबदं च वजयित्वा सर्वा १मासः
माया उपशान्ता । सं.लोभस्य द्वि.स्थिति ३भागकरणेन प्र. स्थितिं कृत्वा वेदयति । अत्र प्रथमभागतः प्रारभ्यापूर्वाणि स्पर्धकानि सं. लोभस्य करोति । लो. भत्रिकोपशमनाप्रारम्भः ।
अत्र मायायाश्चरमावलिका स्तिबुकेन लोभे संक्रान्ता।
अत्र सं. माया सवोंपशान्ता। बदलिकमुपशान्त
संक्रान्तं च । व स.पृ.व.स.पू.व.स.पू. दीनप अत्रापूर्वस्पर्धककरणं स
माप्त। अनन्तरसमयात्प्रतिसमयं लोभस्यानन्तकिट्ठीकरणप्रारम्भः ।
अन्तर्मु. अत्र सं. लोभस्य पता
हताविच्छेदः।
अत्र सं.लोभागालविच्छेदः
स्तोक-अत्र किटिचरमावलिकाच१२ वर्ष. अहोरा. २ वर्ष मन्तर्मु, अवर्जसवेलोभ उपशान्तः
Twయంగం
Page #1071
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
यन्त्राणि
11981
DISCREDIODERN
भध्यलोभी सर्वोपशान्तौ । लोभबन्धविच्छेदेन मोहस्याबन्धः बा. लोभोदयोदीरणाविच्छेदः । अनिवृत्तिकरणं समाप्तं । किट्टीकरण समाप्तं । अनन्तरसमयात्सूक्ष्मकिहि वेदनमुपशमनं च।
म आवलिका
ना (१०मगुणस्थानमन्तमुहूर्तम् )
सूक्ष्म सं प राय: कि हि वे द ना द्धा (तृतीयो भागः)
आवलिका दा (अन्तमु.)
अत्र बादरलोभस्य चरमावलिका स्तिबुकेन सक्रान्ता।
अत्र बदलिकोपशान्तिः।
(मोहस्य) उ प शान्ता द्रा अ न्त र म् (मो ह स्य) (११ मगुणस्थानं अन्तर्मु.)
१६ मु अन्तर्मु. २४ म अत्र र भौभस्य (किडेः) उदयवि
च्छेदः । मोहस्य सर्वोपशमना। A अनोपशान्तादायां प्रविष्टो जीव
उपशमयथास्यातचारित्रमुपशान्तवीतरागत्वं च प्राप्नोति । चारित्रमोहनीयं सर्वकरणासाध्यं. दर्शन
मोहद्विकं च संक्रमापवर्तनामात्रसामध्यं सम्यक्त्वं च अपवर्तनामात्रसा
ध्यं भवति । भवक्षेण समयाद्यनन्तरमनुत्तरे गच्छति।
( अबन्धः )
(अबन्धः)
प्रतिसमय त: प्रारभ्य सामयिकस्थितिबन्धः प्रवतते
अत्र उपशान्ताद्धाक्षयेण च यय. वारूतस्तथैव प्रतिपतन् प्रमत्त यावत् गच्छति ।
विपर्ययक्रमेण भवति) (अनागतानां पुनमोहोदय उपशमनातो
मोहस्य द्वितीया स्थितिः
०००००००००००००
१६ मुहूत्तििदस्थितिबन्धः पुनः प्रवर्तते
अन्तर्मुहूर्तादिस्थितिबन्धः पुनः प्रवर्तते २४ मुहूर्तादिस्थितिबन्धः पुनः प्रवर्तते
कर्मप्रकृतिः
॥४६॥
Page #1072
--------------------------------------------------------------------------
________________
DSAGERSODGAR
उपशा न्त मोहम्
(अन्तर्मु०) ११मगुणस्थानम्
(सं. लोभशान्तिः)
किटिवेदनाद्धा
१०मगुणस्थानम्
.०० (मध्यलोभशान्तिः)
(किट्टीकरणाला)
(सं. मायाशान्तिः) (अश्वकर्णकरणाद्धा)
संक्षेपतो मोहोपशमनाक्रमस्य चित्रं ४७ तमपृष्ठादुर्ध्वमुखं वाच्यम्
०० (मध्यमाये शान्ते)
००० (लोभ३कोपशमना)
स्थानम् गुण
(सं० मानशान्तिः)
०० (मनमानौ शन्तो)
(माया३कोपशमना)
(सं.- क्रोधोपशान्तिः)
(मध्यकोधौ श
)
(मान३कोपशमना)
(पुंवेदोपशान्तिः)
००० (कोध३कोपशमना)
&IDEO
Page #1073
--------------------------------------------------------------------------
________________
ट्र
०००००० (नोक. ६शान्तिः )
( श्रीशान्तिः )
O ( नपुं. उपशान्तिः )
कर्मप्रकृतिः
0000
( हा. र. भ. जु 'बन्धविच्छेदः )
ବ||
० ( नपुं. उपशमना)
( देव २ कादि ३०
( नोक. पुंवेदोपशमना)
०००
यथाप्र.
० ( स्त्रीवेदोपशमना)
DO ( निद्रारबन्धवि.)
ӨӨӨӨӨ Ө
( हास्य कोदयविच्छेदः )
बन्धविच्छेदः)
विशुद्धिः
००० ( दर्श० ३शान्ति: )
( दर्श. ३ कोपशमना)
अपू. क.
यथाप्र.
विशुद्धिः
०००० ( अनं. ४ शान्तिः )
(विसंयोजिता वा )
अपूर्वक.
थथाप्र.
विशुद्धिः
ΦΦΦ
० (अनं.४कोपशमना)
अ
1
F
211
r
Page #1074
--------------------------------------------------------------------------
________________
अणंतागायत ततो देसघातीलणावेयाणं वेइज्जती
' संजमघाईणंतरमेत्थ उ पढमठिई य अन्नयरे । संजलणावेयाणं वेइज्जतीण कालसमा ॥४२॥
(चू०) 'संजमघातीणंतरमेत्थ तु'त्ति। ततो देसघातीकरणातो संखेज्जेसु द्वितिबन्धसहस्सेसु गतेसु 'संजमघातीणति-चरित्तमोहाणं अणंताणुबन्धिवजाणं बारसण्हं कसायाणं नवग्रहं णोकसायाणं एएसिं एकवीसाए कम्माणं अन्तरं करेति । 'पढमहिइ य अन्नयरे संजलणावेयाणं वेइज्जन्तीण कालसम'त्ति-चउण्हं संजलणाणं तिण्हं वेयाणं अन्नयरस्स वेतिजमाणस्स अप्पप्पणो वेयणाकालतुल्लं पढम द्वितिं करेति । कहं ? भण्णइ-'वेइज्जन्तीणं कालसम' त्ति-पुरिसवेयस्स दीहो वेयणाकालो, इथिवेयनपुंसगवेयाणं वेयणाकालो दोण्ह वि तुल्लो संखेजभागहीणो, कोह संजलणाए सव्वथोवो, माणसंजलणाए विसेसाहितो, मायासंजलणाए विसेसाहिओ, ततो लोभसंजलणाए विसेसाहितो। कोहसंजलणाए उवट्टियस्स जाव दोण्हं कोहाणं उवसमतो तद्दूरं वेयगद्धा, माणसंजलणाए उवडियस्स जावतिया दोण्ह माणाणं उवसामणद्धा एत्तिया पढमहिती, मायाए उवढियस्स जावतिया दोण्ह मा. याणं उवसामणद्धा तत्तिया पढमहिति, लोभसंजलणाए उवट्ठियस्स जावतिया दोण्हं लोभाणं उवसामणद्धा एवतिया पढमट्टिति । ततो परेण सुहमरागद्धा । पढमट्ठितितो संखेज्जगुणातो द्वितितो उक्किरति। सेसाणं एकार सण्हं कसायाणं अट्ठण्हं णोकसायाणं उदयावलियं मोनूणं अन्तरं करेति, उरि समद्वितीयं अन्तरं, हेहा विस मद्वितीयं । जाहे अन्तरं करेउमाढत्तोताहे अन्नं द्वितिं च बन्धति अन हितिखण्डगं अणुभागखण्डगं च करेति। अणुभागसहस्सेसु गतेसु अन्नं अणुभागखण्डगं तं चेव हितिखण्डगं सो चेव द्वितिबन्धो अन्तरस्स उक्किर-2)
Page #1075
--------------------------------------------------------------------------
________________
D
कर्मप्रकृतिः
॥४८॥
aka Sasa SSSR
णद्धा य समगं समप्पेति । अन्तरं करेन्तो जे कम्मंसे बन्धति वेदेति तेसिं उकिरिजमा दलियं पढमे बिइए च ढिईए देति। जे कम्मंसा ण बज्झन्ति वेतिन्जन्ति तेसिं उक्किरिजमाणा पोग्गले पढमहितीसु अणुकिरिजमा-१५ उपशमनाणीसु देति । जे कम्मंसा बझंति न वेतिन्जन्ति तेसिं उकिरिजमाणगं दलियं अणुकिरिजमाणीसु बितियटि
करणम् तीसु देति । जे कम्मंसा ण बज्झन्ति ण वेतिन्जन्ति तेसिं उकिरिजमाणं पदेसगं सहाणे ण दिजति परहाणे : | दिज्जति । एएण विहिणा अंतरं उच्छिन्नं भवति ॥४२॥
चारित्रमो। (मलय०)-'संजमघाईणंति-वीर्यान्तरायदेशघात्यनुभागबन्धानन्तरं संख्येयेषु स्थितिबन्यसहस्रेषु गतेषु सत्सु संयमघातिनां कर्म
10 होपशमना णामनन्तानुबन्धिवर्जानां द्वादशानां कषायाणां नवानां च नोकपायाणां सर्वसंख्यया एकविंशतिप्रकृतीनामन्तरकरणं करोति । तत्र च चतुणां | संज्वलनानामन्यतमस्य वेद्यमानस्य संज्वलनस्य त्रयाणां च वेदानामन्यतमस्य वेदस्य वेद्यमानस्य प्रथमा स्थितिः स्वोदयकालप्रमाणा। अन्येषां चैकादशकषायाणां अष्टानां च नोकषायाणां प्रथमस्थितिरावलिकामात्रा। स्वोदयकालप्रमाणं च चतुर्णा संचलनानां त्रयाणां च वेदानामिदं-स्त्रीवेदनपुंसकवेदयोरुदयकालः सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः, ततः पुरुषवेदस्य संख्यगुणः । ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः । ततोऽपि संज्वलनमानस्य विशेषाधिकः । ततोऽपि संज्वलनमायाया विशेषाधिकः । ततोऽपि संचलन | लोभस्य विशेषाधिकः । उक्तं च-"थीअपुमोदयकालो संखेजगुणो उ पुरिसवेदस्त । तस्स वि विसेसअहिओ कोहे तत्तो वि जहकमसो" | तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो न भवति तावत्संज्वलनक्रोधस्योदयः। ॥४८॥ | संज्वलनमानेनोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न भवति ताव-संज्वलनमानस्योदयः । मायया
Page #1076
--------------------------------------------------------------------------
________________
| चोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो न भवति, तावत्संज्वलनमायाया उदयः । संचलनलोभे
नोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणलोभोपशमो न भवति तावद्वादरसंज्वलनलोभस्योदयः। ततः परं | सूक्ष्मसंपरायाद्धा । तदेवमन्तरकरणमुपरितनभागापेक्षया समस्थितिकम् , अधोभागापेक्षया चोक्तनीत्या विषमस्थितिकमिति । यावता च | कालेन स्थितिखण्डं घातयति यद्वाऽन्य स्थितिबन्धं करोति तावता कालेनान्तरकरणमपि करोति, त्रीण्यपि युगपदारभते युगपदेव च | | निष्ठां नयति। तच्चान्तरं प्रथमस्थितेः संख्पेयगुणम् । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्चायं-येषां कर्मणां तदानी बन्ध उदयश्च विद्यते | तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदोदयारूढः पुरुषवेदस्य । येषां तु कर्मणामुदय एव | केवलो न बन्धस्तेपामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति, न द्वितीयस्थितावपि, यथा स्त्रीवेदोदयारूढः स्त्रीवेदस्य । येषां | पुनरुदयो न विद्यते किन्तु केवलो बन्धः तेषामन्तरकरणसत्कं दलिकं द्वितीयस्थितावेव प्रक्षिपति, न प्रथमस्थितौ, यथा संज्वलनक्रोधोदयारूढः शेषसंज्वलनानाम् । येषां पुनर्न बन्धो नाप्युदयः तेषामन्तरकरणसत्कं दलिकं परप्रकृतिषु प्रक्षिपति, यथा द्वितीयतृतीयकषायाणाम् । 'अन्नयरे' इति आपत्वात् पुंस्त्वनिर्देश एकवचनं च । ततोऽयमर्थः-संज्वलनवेदानामन्यतरयोवेद्यमानयोः प्रकृत्योः प्रथमा स्थितिः 'कालसमा'-उदयकालसमा ॥४२॥ __ (उ०)-वीर्यान्तरायदेशघात्यनुभागबन्धानन्तरं संख्येयेषु स्थितिबन्धसहस्रेषु परिगलितेषु संयमघातिनां कर्ममामनन्तानुवन्धिव
र्जानां द्वादशानां कषायाणां नवानां च नोकषायाणां 'अंतरं' ति-अन्तरकरणं करोति । तत्र चतुर्णा संचलनानामन्यतमस्य यस्य सं| ज्वलनस्योदयो, यस्य च त्रयाणां वेदानामन्यतमस्य वेदस्योदयस्तयोर्वेदकपायान्यतरयोः कर्मगोः प्रथमा स्थितिः स्वोदयकालप्रमाणा
MANANDIDIOCARSHONGEa
Page #1077
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥४९॥
7222505S
अन्तरकरण
कालेऽनुदय वतीनां १९ नाम
अन्यतरस्येकस्योदयो भवति
चारित्रमोहानामन्तरकरणविषमतायाश्चित्रं
इदमन्तरवैषम्यमन्तरकरणक्रियाप्रारम्भे (प्र० स्थित वर्त्तमानस्य )
इदमन्तरवैषम्यमेकस्य जीवस्यैकस्मिन् समये न भवेत् परमनेकजीवापेक्षया प्राप्यते, एकजीवस्यैकस्मिन् समयेऽन्यतरस्यैकवेदस्य कषायस्य चान्तरकरणभवनात् ।
प्र० स्थि०
नपुंवेदस्य
आव०
प्र० स्थितिः अन्तर्भु स्त्रीवेदस्य ....|
प्र. स्थितिः अन्तर्मु
वेदस्य
....
स्त्रीवेदतुल्या प्र. स्थितिः अन्तर्भु०
अ
अ
अ
******
नपुं. वेदतः संख्येयगुणा
अ
न्त र म्
न्त
न्त
न्त
र म्
र
र
म्
म
( अन्तर्मु० )
(अन्तर्भु० )
( अन्तर्मु० )
( अन्तर्मु० )
......
द्वितीया स्थितिः संख्ये य वर्ष प्रमाणा
...
द्वि० [स्वि० [सं० ०
दि० स्थि० सं० व०
द्वि. स्थि. सं. व.
...
अन्तर करणद लिकप्रक्षेपविषयस्य चित्रम् ॥
0000000000
अन्तरकरणस्थान (अन्त- द्वितीया स्थिति (उत्कृष्टतः संख्येय भु.) उत्कीर्यमाणाः
वर्षप्रमाणा) अन्तरकरणदलिकप्रक्षे पविषयरूपा,
aa
उपशमनाकरणम्
यन्त्राणि
॥४९॥ ॥
Page #1078
--------------------------------------------------------------------------
________________
अन्यतरस्यैकस्योदयो भवति
प्र. स्थितिः अन्तर्मु. कोषस्य- ... ... ... ..
अ त र पुं. वेदत: विशेषाधिका मानस्य- ... ... ... ... ।
अ म्त र प्र. स्थि, अन्तम. ( कोधतः विशेषाधिका) मायाया- ... ... ... ... ....
अ त प्र. स्थि. अन्तर्मु. (मानस्य प्र. स्थिसितः विशे.) लोभस्य- ... ... ... ... ... ... .. अन्त
प्र स्थि. अन्तर्मुः (मायायाः विशे.) . . . . ति बिन्दुयुक्ताः स्थितयः सपोद्गलिकाः ।
सं
म (अन्तभु.) ...
द्वि. स्थि. सं व. म् (अन्तम.) ...
द्वि. स्थि. सं.व. र म् (अन्तर्मु.) ... ...
द्वि. स्थि. सं. ब. र म् (अन्तमु.) ... ... ... ... ...
द्वि. स्थि. सं. ब. इत्थं प्रथमस्थितषम्यादन्तरकरणमधोभागे विषममुपरितन| भागे समस्थितिकं (परस्परापेक्षया ) ज्ञेयम्.
"
:
:
: ०००००००००० ॥ चारित्रमोहनीयान्तरकरणकाले
प्रथमा स्थितिः। (अन्तर्मु.) अन्तरकरणदलिकप्रक्षेपविषयरूपा
: तदानीं मोहस्य बन्धो. दयप्रकृतीनां स्थि. लताया अन्त. द. प्रक्षे- पविधिः
"
Page #1079
--------------------------------------------------------------------------
________________
कर्ममकृतिः
॥५०॥
2
अन्तरकरणकाले मोहस्य उदयमात्रगतानां प्रकृतीनां स्थि० लताया अन्त० क० द० प्रक्षेपविधिः
अन्तरकरणकाले बध्यमा नमोहनीयस्य स्थितिल
ताया अन्त० क. द. प्र. fa.
00000,
०००० प्रक्षेपविषयरूपा प्रथमा स्थितिः । ( अन्तर्मु० )
0000000000
प्रथमा स्थितिः । ( अन्तर्मु प्रमाणा )
अन्तरकरणकाले बन्धोदयशून्यमोहप्रकृतीनां स्थिति
लताया परप्रकृतौ अन्त, प्रथमास्थितिः ( अन्तर्मुः प्रमाणा ) क. द. प्र. वि. 0000000000
उत्कीर्यमाणाः स्थितियः । ( अन्तरकरणस्थानं अन्तमु० प्रमाण वा )
0000000000
द्वितीया स्थि० (उत्कृष्ट संख्येयवर्षप्रमाणा ) ( अन्तरक० दलिकं अत्र न संकामति ।
0000 00000/
000
उत्कीर्यमाणाः स्थितयः । (अन्तरकरणस्थानम् ) उत्कीर्यमाणमन्तरकर
tata (अन्तर्मु प्रमाण) द्वि. स्थिति: संख्येय वर्षप्रमाणा । 0000000/000 00000
प्रक्षेपविषयरूपा द्वितीया स्थितिरुत्कृटतः संख्यवर्ष प्रमाणा ।
Shahatva rais
उपशमनाकरणम्
यन्त्राणि
॥५०॥
Page #1080
--------------------------------------------------------------------------
________________
:
:
:
:
:
:
०००००००००००००००००००००००००००००००००
बन्धावलिका मोहनं यस्य बध्यमानप्रकृतेबन्धावलि० वर्जसस्थितिः । (संख्येयवर्षप्रमाणा) | भवति, अन्येषां चैकादशानां कपायाणामष्टानां च नोकषायाणां प्रथमा स्थितिरावलिकामात्रा । स्वोदयकालप्रमाणं च चतुणां संज्वलनानां त्रयाणां च वेदानामिदम्-स्त्रीवेदनपुंसकवेदयोरुदयकाल सर्वस्तोकः, स्वस्थाने तु मिथः समानः, ततः पुरुषवेदस्य संख्येयगुणः, ततोऽपि संज्वलनक्रोधस्य विशेषाधिकः, ततोऽपि संज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायाया विशेषाधिकः, ततोऽपि | संज्वलनलोभस्य विशेषाधिकः । उक्तं च पश्चसंग्रहे-"थी अपुमोदयकालो संखेज गुणो उ पुरिसवेयस्स। तस्स वि बिसेसअहिओ कोहे तत्तो वि जहकमसो" ॥ तत्र संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणक्रोधोपशमो न भवति तावत्संज्वलनक्रोधस्योदयः । संज्वलमानेनोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमानोपशमो न भवति तावत्संज्वलनमा नस्योदयः । मायया चोपशमश्रेणिं प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणमायोपशमो न भवति तावत्संज्वलनमायाया उदयः। संज्वलनलोभेनोपशमश्रेणि प्रतिपन्नस्य यावदप्रत्याख्यानप्रत्याख्यानावरणलोभोपशमो न भवति तावद्वादरसंज्वलनलोभस्योदयः। ततः | परं सूक्ष्मसंपरायाद्धा । तदेवमन्तरकरणमुपरितनभागापेक्षया समस्थितिकमधोभागापेक्षया चोक्तनीत्या प्रथमस्थितिप्रतियोगिकतिपयप्रक
Page #1081
--------------------------------------------------------------------------
________________
कुरुते तावता
चानुभागखण्ड
IX
व प्रक्षिप्रक्षेपविधिश्चायम
DAG
| त्युदयकालवैषम्याद्विषमस्थितिकम् । यावता कालेनान्यं स्थितिखण्डं घातयति यद्वान्यं स्थितिबन्धं कुरुते तावता कालेनान्तरकरणं टा कर्मप्रकृतिः१५ करोति, त्रीण्यपि युगपदारभते युगपदेव च निष्ठां नयतीत्यर्थः, अन्तरकरणकाले चानुभागखण्डसहस्राणि व्यतिक्रामन्ति । तच्चान्तरं उपशमना
प्रथमस्थितेः संख्येयगुणं भवति । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्चायम्-येषां कर्मणां तदानी बन्ध उदयश्च विद्यते तेषामन्तरकर॥५१॥
करणम् णसत्कं दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदारूढः पुरुषवेदस्य । येषां तु कर्मणामुदय एव केवलो विद्यते | न बन्धस्तेषामन्तरकरणसत्कं दलिकं प्रथमस्थितावेव प्रक्षिपति न द्वितीयस्थितावपि, यथा स्त्रीवेदस्य । येषां पुनरुदयो न विद्यते किं तु
चारित्रमोकेवलो बन्धस्तेषामन्तरकरणमत्कं दलिकं द्वितीयस्थितावेव प्रक्षिपति न प्रथमस्थितौ, यथा संचलनक्रोधोदयारूढः संचलनमानादीनाम् ।
होपशमना | येषां पुनर्न बन्धो नाप्युदयस्तेषामन्तरकरणसत्कं दलिकं परप्रकृती प्रक्षिपति, यथा द्वितीयतृतीयकषायागामिति द्रष्टव्यम् । अन्नयरे' | इत्यार्षत्वादेकवचनं पुंस्त्वनिर्देशश्च, ततोऽयमक्षरार्थः-संचलनवेदानामन्यतरयोर्वेद्यमानयोः प्रकृत्योः प्रथमा स्थितिः कालसमा | उदयकालतुल्या ।। ४२॥
दुसमयकयंतरे आलिगाण छण्हं उदीरणाभिनवे । मोहे एकट्ठाणे बंधुदया संखवासाणि ॥४३॥ __ संखगुणहाणिबंधो एत्तो सेसाण संखगुणहाणी । पउवसमए नपुंसं असंखगुणणाइ जावंतो ॥४॥
(चू०) 'दुसमयकयंतरे'ति-अंतरकरणे उक्किण्णे ततो अणंतरे समते इमे सत्त अहिगारा जुगवं पयति । ॥५१॥ |तं जहा-मोहणिजस्स आणुपुवीसंकमो, लोभस्स असंकमो, छण्हं आवलिगाणं परतो उदीरणा । कहं ? भन्नति
DROID
Page #1082
--------------------------------------------------------------------------
________________
जहा बज्झमाणी पगती आवलियाते गयाते उदीरणा एति एवं अंतरकरणे उक्किन्ने ततो अणंतरे समते जाणि कम्माणि तंभि मोहणिज्जं वा अमोहणिज्जं वा ताणि आवलियाए अतीताते ण एती उदीरणं, ताणि छसु आवलि| गासु उदीरणं एती, एस छण्हं आवलिगाणं उदीरणाभिणवेति। मोहणिजस्स एगट्ठाणिगो बन्धो, नपुंसगवेयस्स | पढमसमयउवसामणा, मोहणिज्जस्स संखेजवासिया उदीरणा, मोहणिजस्स संखेजवरिसगो बन्धोत्ति। 'संखगुणहाणिबन्धो एत्तो'त्ति-जप्पभिति मोहणिजस्स संखेजवासिगोहितिबन्धो आढत्तो ततो पभितिं द्वितिबन्धे पुन्ने पुन्ने संखेनगुणहीणो हितिवन्धो मोहस्स 'सेसाण असंखगुणहाणि'त्ति-मोहणिजवजाणं सेसकम्माणं तंमि काले | ठिति(असंखेजगुणहीणा।)तमि किन्ने ततो अणंतरे समते णपुंसवेयं पउवसामति। तस्स उवसामणपढमसमयपभिति जस्स व तस्स व कम्मस्स उदीरणा थोवा, उदओ असंखेनगुणो। उवसामिजमाणणपुंसगवेयस्स पदेसग्गं असंखेजगुणं, नपुंसवेयस्स अन्नपगतिं संकामिन्जमाणगं पदेसग्गं असंखेजगुणं । एवं समदे समदे असंखेजगुणं असंखेजगुणं भाणियव्वं जाव दुचरिमसमउत्ति । चरिमसमए उवसाभिजमाणगं संकाभिजमाणगातो असंखेनगुण। 'जावन्तोत्ति-जाव नपुंसगवेयउवसामणाए चरिमसमतो। एवं संखेजेसु द्वितिबन्धसहस्सेसु गएसु नपुंसगवेओ उवसंतो भवति । जहा धूलि सलिलेण उवसामिज्जति एवं कम्मदव्वं भावविसोहीए उवसाभिजति ॥४३-४४॥ | (मलय०)–'दुसमय'इत्यादि । 'दुसमयकयंतरे' इति-अन्तरकरणे कृते सति द्वितीये समये इमे सप्ताधिकारा युगपत्प्रवर्तन्ते, तद्यथापुरुषवेदसंज्वलनानामानुपूव्यैव संक्रमः, संज्वलनलोभस्य च संक्रमाभावः। तथाऽन्तरकरणे कृते सति अनन्तरादिषु समयेषु याः प्रकृतयो
MEDISERSes
Page #1083
--------------------------------------------------------------------------
________________
KI
उपशमनाकरणम्
| चारित्रमोहोपशमना
मोहनीयसत्का अमोहनीयसत्का वा बध्यन्ते तासां पण्णामावलिकानां मध्ये उदीरणा न भवति, किंतु षट्स्वावलिकास्वतिक्रान्तासु । तथा कर्मप्रकृतिः 'मोहे'-मोहनीये रसबन्ध एकस्थानकः । तथा मोहनीयस्य संख्येयवार्षिक: स्थितिबन्धः संख्येयवार्षिकश्च उदीरणोदयः । संख्येयवार्षि | ॥५२॥
कात् स्थितिबन्धात् परतोऽन्योऽन्यः स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो भावी, शेषाणां तु कर्मणामसंख्येयगुSणहीनः । तथा 'पउवसमए नपुंस'त्ति-अन्तरकरणे कृते सति द्वितीये समये नपुंसकवेदं प्रोपशमयति-उपशमयितुमारभते असंख्येयगु|णतया, तं च तावद्यावदन्तश्चरमसमयः । तथाहि-नपुंसकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो द्वितीयसमयेऽसंख्ये
यगुणम् , तृतीयसमयेऽसंख्येयगुणम् , एवं प्रतिसमयमसंख्येयगुणं तावद्वक्तव्यं यावच्चरमसमयः, परप्रकृतिषु च प्रतिसमयमुपशमि| तदलिकापेक्षयाऽसंख्येयगुणं तावत्संक्रमयति यावद्विचरमसमयः। चरमसमये पुनरुपशम्यमानं दलिकं परप्रकृतिषु संक्रम्यमाणदलिकापेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । नपुंसकवेदोपशमनारम्भप्रथमसमयादारभ्य च सर्वकर्मणामुदीरणा दलिकापेक्षया स्तोका, उदयस्त्वसं.
ख्येयगुणः ॥ ४३-४४॥ न (उ०)-'द्विसमयकृतान्तरे'-उत्पत्तितदनन्तरलक्षणाभ्यां द्वाभ्यां समयाभ्यां कृतेऽन्तरे सत्यन्तरकरणे कृते सति द्वितीयसमय इत्य
र्थः, इमे सप्ताधिकारा युगपत्प्रवर्तन्ते, तथाहि-पुरुषवेदसंज्वलनानामानुपूव्र्यैव संक्रमः १ । संज्वलनलोभस्य च संक्रमाभावः २। | तथान्तरकरणे कृते सत्यनन्तरादिषु समयेषु याः प्रकृतयो मोहनीयसका अमोहनीयसका वा बध्यन्ते तासां षण्णामावलिकानां मध्ये उदीरणा न भवति, किं तु षट्स्वावलिकास्वतिक्रान्तासु, इतः पूर्व तु बद्धं बद्धं कर्म बन्धावलिकायामतीतायां प्राक्तनोदयसत्कर्मानुविद्धमुदीरणायामायाति स्म ३ । तथा मोहे मोहनीये रसबन्ध एकस्थानको भिनवो भवति । तथा संख्येयवार्षिको मोहस्य स्थिति
॥५२॥
Page #1084
--------------------------------------------------------------------------
________________
DRONE
॥ नपुंसकोपशमनाक्रमस्य चित्रम् ।। (स्त्रीवेदपटूनोकषायाणामप्युपशमनविधिर्नपुं॰वेदतुल्या)अन्तर्मुहर्तन
००००००००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००००००००००० ००००००० नपुं० वेदस्य द्वि. स्थितिगतप्रदेशोपचयः ००००००० ००००००००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००००००००००००
०००००००००००००००००००००००००००००००
। प्रतिसमयमुपशम्यमाना प्रदेशसंख्या ०००००००००००००००००००००००००००००
ܘ ܘ ܘ ܘ ܘ ܘ_ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ_ܘ_ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ ܘ
प्रतिसमय बध्यमानपरप्रकृतिषु संक्रम्यमाणा प्रदेशसंख्या अन्त्यसमये संक्रान्तप्रदेशापेक्षयोपशान्ताः प्रदेशा असं० गुणाः। प्ररूपणा च प्रन्यानुसारेण कर्तव्या ।
अत्र अन्त्यसमयवर्जसर्वेषु समयेषु प्रतिसमयमुपशम्यमानप्रदेशापेक्षयाऽसंख्येयगुणदलिक संक्रम्यमाणं भवेत् ।।
| अत्र अन्तर्मुष्म्य १७ समयाः कल्पनीयाः । तथात्र
_ 'यच्चतुरधिकत्वं' तत् असं० गुणं ज्ञेयम् । DRODDOGRDOI
Page #1085
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५३॥
उपशमनाकरणम्
चारित्रमोहोपशमना
| बन्धः ५ । तथोदयोऽसंप्राप्त्युदय उदीरणाख्यः सोऽपि संख्येयवार्षिको मोहस्य, उक्तं च-" उद्दीरणा य संखखमा " ६ । तथा इतो मोहनीयस्य संख्येयवार्षिकात् स्थितिबन्धात्परतोऽन्योऽन्यःस्थितिबन्धः सर्वोऽपि पूर्वस्मात्पूर्वस्मात्संख्येयगुणहीनो भवति , शेषाणां तु कर्मणामसंख्येयगुणहीनः ७। तथाऽन्तरकरणे कृते सति द्वितीये समये नपुंसकवेदं प्रोपशमयति उपशमयितुमारभतेऽसंख्येयगुणनया, इत्थं | च तं तावदुपशमयति यावदन्तश्चरमसमयः । तथाहि-नपुंसकवेदस्य प्रथमसमये स्तोकं प्रदेशाग्रमुपशमयति, ततो द्वितीयसमयेऽसंख्येयगुणं, ततस्तृतीयसमयेऽसंख्येयगुणं, एवं प्रतिसमयमसंख्येयगुणं तावद्वाच्यं यावच्चरमसमयः। परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षयाऽसंख्येयगुणं तावत्संक्रमयति यावद्विचरमसमयः । चरमसमये तूपशम्यमानं दलिकं परप्रकृतिषु यत्संक्रम्यमाणं दलिकं तदपेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । नपुंसकवेदोपशमनारम्भप्रथमसमयादारभ्य च सर्वकर्मणामुदीरणायां दलिकं स्तोकं प्राप्यते, उदये त्वसं| ख्येयगुणम् ॥ ४३-४४॥ - एवित्थी संखतमे गयम्मि घाईण संखवासाणि । संखगुणहाणि एत्तो देसावरणाणुदगराई ॥४५॥ ___ (चू०)-'एवित्थि'त्ति-नपुंसगवेए उवसंते से काले इत्थिवेयस्स उवसामगो, ताहे चेव अप्पुवं द्वितिखण्डगं| अन्नं अणुभागवण्डगं अन्नं द्वितिबन्धं बन्धतो जहा नपुंसकवेओ उवसामिओ तेणेव विहिणा इत्थिवेयं [गुणसेढीण]] उवसामेइ । ततो हितिखण्डगसहस्सेसु गएसु 'संखतमे गयम्मित्ति-इत्थिवेयस्स उवसामणद्वाते संखेजति भागे | गते 'घाईण संखवासाणि'त्ति नाणावरणदंसणावरणन्तराईयाणं संखेजवासिगतो हितिबन्धातो अन्नो संखेज- गुणहीणो हितिबन्धो पयदृति, 'देसावरणाणुदगराई' त्ति-जं समयं संखिजवरिसगो हितिबन्धो तं समयं चेव |
॥५३॥
Page #1086
--------------------------------------------------------------------------
________________
केवलणाणावरणकेवलदसणावरणवजाणं पगतीणं एगहाणिगो बन्धो पयति । एएण विहिणा संखेजेहिं द्विति-12 बन्धसहस्सेहिं गएहिं इत्थिवेतो उवसाभितो॥४५॥ _ (मलय०) नपुंसकवेदे चोपशान्ते स्त्रीवेदं पूर्वोक्तेनैव विधिनोपमशयितुमारभते-'एविस्थि' त्ति एवं पूर्वोक्तेन प्रकारेण स्त्रीवे| दस्योपशम्यमानस्योपशमनाद्धायाः संख्येयतमे भागे गते सति घातिकर्मणां ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षाणि सं| ख्येयवर्षप्रमाणः स्थितिबन्धो भवति । इतश्च संख्येयवर्पप्रमाणात स्थितिबन्धात् अन्योऽन्यः स्थितिबन्धो घातिकर्मणां पूर्वस्मात् पूर्वस्मात् संख्येयगुणहीनो भवति । अस्मादेव च संख्येयवर्षप्रमाणात् स्थितिबन्धादारभ्य देशघातिनां केवलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणानां 'उदकराजि' उदकराजिसमानं रसं बध्नाति एकस्थानकं रसं बध्नातीत्यर्थः । तत एवं स्थितिबन्धसहस्रेषु गतेषु सत्सु स्त्रीवेद उपशान्तो भवति ॥४५॥
(उ०) नपुंसकवेदे उपशान्ते सति तदनन्तरं स्थितिबन्धसहस्रेषु गतेषु पूर्वोक्तेन प्रकारेण स्त्रीवेदमुपशमयतीति तद्विध्यतिदेशं शेष| विशेषं चाह-एवं पूर्वोक्तेन प्रकारेण स्त्रीवेदे उपशम्यमाने तदुपशमनाद्धायाः संख्येयतमे भागे गते सति घातिनां ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षाणि संख्येयवर्षप्रमाणः स्थितिबन्धो भवति । इतश्च संख्येयवर्षप्रमाणात स्थितिबन्धादारभ्यान्योऽन्यः स्थितिबन्धो घातिकर्मणां पूर्वस्मात् पूर्वस्मात्संख्येयगुणहीनो भवति । अस्मादेव च संख्येयवर्षप्रमाणघातिकर्मस्थितिबन्धादारभ्य देशघातिनां-केवलज्ञानावरणकेवलदर्शनावरणवर्जानां ज्ञानावरणदर्शनावरणानामुद कराजिम्-उदकराजिसमानकषायकृतं रसं बध्नात्येकस्थानकमित्यर्थः ॥ ४५॥
Page #1087
--------------------------------------------------------------------------
________________
I hat haniphiety D JaihIhi re rinkinaapan AryaEh, Ph he
| द्विसमयोनाव द्विकेन संक्रान्तिः अन्तर्मुहूर्तन संकान्तिः
०००००००००००००००
बद्धमात्रस्य संक्रान्तिः
॥५४॥
०००००००००००००००००००००००००००
सबद्धसकान्तिः
। प्रतिसमयं विशेषहीने संक्रामति
००००००००००००००००००००००००तिसमयावर
प्रतिसमयमसंख्येयगुणसंक्रान्तिः (नपु वेदवत्)
॥ पुंवेदोषशमनाक्रमस्य चित्रम् ।।
००००००००००००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००००००००००००००००
०.००००००००० पुंवेदवि० स्थितिगतप्रदेशोपचयः ०००००००००००००
००००००००००००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००००००००००००००००० ०००००००००००००००००००००००००००००००००००००००००००
.. अन्तमुत्तनोपशमना
| द्विसमयोनाव द्विकेनोपशमना .०००००००००००००००००००००००००००००० सबद्धापशमना
बद्धमात्रस्योपशमना
१ तः १५= अन्तर्मु० समया । १६ तः २२ = द्विसमयोनाव० द्विकसमयाः ।
6
यन्त्राणि
००००००००००००००००००००००००००००००००००००० प्रतिसमयमसंख्येयगुणोपशमना (नपुं०वेदवत्)
प्रतिसमयमसं. गुणोपशमना
॥५४॥
करणम् उपशमना
१ मेसमवे
कर्मप्रकृतिः
比比比比比比一比比比比也比比 比色比丘
Page #1088
--------------------------------------------------------------------------
________________
| तो सत्तण्हं एवं संखतमे संखवासितो दोण्हं । बिइयो पुण ठिइबंधों सव्वेसि संखवासाणि ॥४६॥ I (चू०)-'तो सत्तण्हं एवं ति। ततो इत्थिवेए उवसंते से काले.नपुंसगवेयइत्थिवेयवजा सत्त णोकसाते उवसा| मेउं आढवेति। ताहे चेव अन्नं द्वितिखण्डगं अन्नं अणुभागखण्डगं अन्नं च द्वितिबन्धं पवई । एवं संखेजेसुए द्वितिबन्धसहस्सेसु गतेसु 'संखतमे संबवासितो दोण्हंति-सत्तण्हं नोकसायाणां उवसामणद्वाए संखेजतिभागे गए.तो 'दोहंति-णामगोयाणं, एएसितंमिकाले संखेजवासिगो चेव ठितिबंधो। बितितो पुण द्वितिबन्धो सब्वेसिं संखवासाणि'त्ति-तम्मि हितिबन्धे पुन्ने तो अन्नो बितितो द्वितिबन्धो तम्मि काले सव्वकम्माणं संखेज्जवरिसगो 'हितिबन्धो'त्ति जं भणियं वेयणिजस्स वि संखेजवरिसगोहितिबन्धो। सव्वकम्माणं संखिज्जवरिसगातो ट्ठितिबन्धातो संखेजगुणहीणहितिबन्धो पवति । एएण विहिणा संखेनेसु हितिबन्धसहस्सेसु गतेसु सत्त वि |णोकसाया उवसन्ता भवन्ति ॥४६॥
(मलय०)-'तो'त्ति-स्त्रीवेदे उपशान्ते ततः शेषान् सप्त नोकषायान् उपशमयितुमारभते । तेषां चैवं पूर्वोक्तेन प्रकारेणोपशम्यमानानामुपशमनाद्धायाः सख्येयतमे भागे गते सति 'द्वयोः'-नामगोत्रयोः संख्येयवार्षिकः स्थितिबन्धो भवति । वेदनीयस्य पुनरसंख्येयवार्षिक एव । तस्मिंश्च स्थितिबन्धे पूर्णे सति अन्यो द्वितीयस्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको भवति । तथा च सति सर्वे| षामपि कर्मणां ततः प्रभृति संख्येयवार्षिक एव स्थितिबन्धः । पूर्वस्माच पूर्वस्माचान्योऽन्यः स्थितिबन्धः प्रवर्तमानः संख्येयगुणहीनः प्रवर्तते । ततः स्थितिबन्धसहस्रेषु गतेषु सत्सु सप्तापि नोकषाया उपशान्ता भवन्ति ॥४६॥
DSONGCOIDGECare
DIDEO
Page #1089
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥५५॥
(उ०) ततः स्त्रीवेदोपशमनानन्तरं शेषान् सप्त नोकषायानुपशमयितुमारभते । तेषां च सप्तानामप्येवं-नपुंसकवेदोक्तप्रकारेणोपशम्यमानानामुपशमनाद्धायाः संख्येयतमे भागे गते सति द्वयोर्नामगोत्रयोः संख्येयवार्षिकः स्थितिबन्धो भवति, वेदनीयस्य पुनरसंख्ये.
उपशमनायवार्षिक एव तिष्ठति । तस्मिंश्च स्थितिबन्धे पूर्णे सत्यन्यो द्वितीयः स्थितिबन्धो वेदनीयस्यापि संख्येयवार्षिको भवति । एवं च सति
करणम् सर्वेषामपि कर्मणां तत आरभ्य संख्येयवार्षिक एव स्थितिबन्धः पूर्वस्मात्पूर्वस्माच्चान्योऽन्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते । ततः स्थितिबन्धसहस्रेषु परिगलितेषु सत्सु सप्तापि नोकषाया उपशान्ता भवन्ति ॥४६॥
चारित्रमोछस्सुवसमिज्जमाणे सेक्का उदयट्रिई पुरिससेसा। समऊणावलिगदुगे बद्धा विय तावदताए ॥४७॥
होपशमना (चू०)-'छस्सुवसमिजमाणे सेका उदयहिती पुरिससेसा समयूणावलिगदुगे बद्धा वि यत्ति । नवरि छ नोकसाया जमि काले उवसंता तंमि समते पुरिसवेयस्स पढ महितीते एगा ठिति सेसा, सो य समतो, अन्ना उ यी इमा 'समऊणावलीयदुगे बद्धा वित्ति-पुरिसवेयस्स पढमठितिते समऊणदुयावलीयसेसाए जं बद्धं पुरिसवेयदलियं तं च ण उवसंतं । जंमि समते छ नोकसाया उवसंता तंमि समते पुरिसवेयस्स द्वितिबन्धो सोलस| वरिसाणि, संजलणाणं बंधो संखेज्जाणि वाससहस्साणि । पुरिसवेयस्स पढमहितिते दुयावलियसेसाए आगालो वोच्छिन्नो, अणंतरावलिगातो उदीरणा एति, ताहे छण्हं नोकसायाणं संछोभो णत्थि पुरिसवेदे, संजलणेसु संछुभंति । जाहे पढमसमय अवेयओ ताहे पुरिसवेयसंतस्स समऊणदुआवलियबद्धा लया अणुवसंता तावदद्धाए'
॥५५॥ त्ति-तातो वि लयातो समउणदुआवलियमेत्तेण उवसामिस्सति । अवेयगो जं तं समऊण दुयावलियबंध अणु
Page #1090
--------------------------------------------------------------------------
________________
PROSOSODE
वसंतं तं असंखेजगुणसेढीए उवसाभिजति, परपगतिए पुण अहापवत्तसंकमेण संकामेति । पढमसमयवेयगस्स | संकमो बहुगो, से काले विसेसहीणो, एवं जाव उवसामणंतो। पढमसमयअवेयगस्स संजलणाणं ट्ठितिबंधो बत्तीसं | वरिसाणि अंतोमुत्तूणाणि, सेसाणं णाणावरणीयाणं संखेजाणि वासमहस्साणि द्वितिबंधो। पुरिसवेयपढमट्टितीते समऊणदुयावलियसेसाते जं पुरिसवेयदलियं बद्धं अणुवसंतं तं कोहातिगउवसामणद्धाए वट्टमाणो समउ| णाहिं दोहिं आवलियाहिं उवसामेहिति ।। ४७ ।।
(मलय०)-नवरं 'छस्सुत्ति । षट्सु नोकषायेषु उपशम्यमानेषु यस्मिन् समये षट् नोकषाया उपशान्तास्तस्मिन् समये पुरुषवेदस्य प्रथमस्थितौ शेषा एकैवोदयस्थितिः समयमात्राऽवतिष्ठते । तदानीं च पुरुषवेदस्य स्थितिबन्धः षोडश वर्षाणि भवति। संज्वलनानां पुनः संख्येयानि वर्षसहस्राणि । तथा पुरुषवेदस्य प्रथमस्थितौ द्वयावलिकाशेषायां प्रागुक्तस्वरूप आगालो व्यवच्छिद्यते, उदीरणा तु भवति ।
तस्मादेव च समयादारभ्य षण्णां नोकषायाणां सत्कं दलिकं पुरुषवेदे न संक्रमयति, किंतु संज्वलनेषु । यदा च प्रागुक्ता पुरुषवेदस्य KI सत्का एकाप्युदयस्थितिरतिक्रान्ता तदाऽसाववेदको भवति । अवेदकाद्धायाश्च प्रथमसमये समयद्वयोनावलिकाद्विकेन कालेन यद्धं | तदेव केवलमनुपशान्तं तिष्ठति । शेषं पुनः सकलमपि नपुंसकवेदोक्तप्रकारेणोपशान्तम् । तदपि च समयद्वयोनावलिकाद्विककालबद्धं तावदद्धया-तावता कालेन समयद्वयोनावलिकाद्विकप्रमाणेन कालेनेत्यर्थः उपशमयति । तदुपशमनाविधिश्वायम्-प्रथमसमये स्तोक| मुपशमयति, द्वितीयसमयेऽसंख्येयगुणम् , तृतीयसमयेऽसंख्येयगुणम् , एवं तावद्वाच्यं यावत्समयद्वयोनावलिकादिकचरमसमयः । | परप्रकृतिषु च प्रतिसमयं समयद्वयोनावलिकाद्विककालं यावद्यथाप्रवृत्तसंक्रमेण संक्रमयति । परं प्रथमसमये प्रभृतम् , द्वितीयसमये |
O
Page #1091
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥५६॥
चारित्रमो
CANDIDEODERAGHORDIEO
विशेषहीनम् । तृतीयसमये विशेषहीनम् । एवं तावद्यावश्चरमसमयः ततः पुरुषवेद उपशान्तः । तदानीं च संज्वलनानां द्वात्रिंशद्वर्षप्रमाणोऽन्तर्मुहूर्तोनः स्थितिबन्धो भवति । शेषाणां च ज्ञानावरणदर्शनावरणान्तरायाणां संख्येयानि वर्षसहस्राणि ॥४७॥ | (उ०)-अयं तु विशेषः-पट्सु नोकषायेषूपशम्यमानेषु यस्मिन् समये षट् नोकपाया उपशान्तास्तस्मिन् समये पुरुषवेदस्य प्रथमस्थितौ शेषकवोदयस्थितिःसमयमात्राऽवतिष्ठते । तदानीं च पुरुषवेदस्य स्थितिबन्धः षोडशवार्षिकः, संज्वलनानां तु संख्येनानि वर्षसहस्रा- | णि । तथा पुरुषवेदस्य प्रथमस्थितौ द्वथावलिकाशेषायां प्राम्भणितस्वरूप आगालोव्यवच्छिद्यते, उदीरणा तु भवति । तथा पुरुषवेदस्यागालव्यवच्छेदसमय एव शेषदलिकसंक्रमाधारतालक्षणा पतद्हताऽपि व्यवच्छिद्यत इति, ततः प्रभृति नोकषायसत्कं दलिकं पुरुषवेदे न |संक्रमयति, किं तु संज्वलनेषु । यदा च पुरुषवेदस्य शेषीभूतकाऽप्युदयस्थितिरतिक्रान्ता भवति तदाऽसाववेदको भवति । अवेदकाद्धा| याश्च प्रथमसमये समययोनावलिकाद्विकेन कालेन यदद्धं तदेव केवलमनुपशान्तं तिष्ठति, शेषं तु सर्वमपि नपुंसकवेदोक्तप्रकारेणोप| शान्तम् । योऽपि चरमः पुरुषवेदस्य षोडशवार्षिकः स्थितिबन्धः सोऽपि प्रथमस्थितिचरमसमयभाविना चरमोदयेन सहापगच्छति ।
यदपि समयद्वयोनावलिकाद्विककालबद्धमनुपशान्तमवशिष्यते तदपि तावदद्धया-तावता कालेन समयद्वयोनावलि काद्विकप्रमाणेन कालेनेत्यर्थः, उपशमयति । तदुपशमनाविधिश्वायम्-प्रथमसमये स्तोकमुपशमयति, द्वितीयसमयेऽसंख्येय गुणं, तृतीयसमयेऽसंख्येयगुणं, | एवं तावद्वाच्यं यावत्समयद्वयोनावलिकाद्विकचरमसमयः। परप्रकृतिषु च प्रतिसमयं समयद्वयोनावलि काद्विककालं यावद्यथाप्रवृत्तसंक मेण संक्रमयति, तद्यथा-प्रथमसमये प्रभूतं, द्वितीयसमये विशेषहीन, तृतीयसमये विशेषहीनं, एवं तावदभिधातव्यं यावचरमसमयः । ततः पुरुषवेद उपशान्तः। तदानीं च संचलनानां द्वात्रिंशद्वर्षप्रमाणोऽन्तर्मुहूर्तोनः स्थितिबन्धो भवति । शेषाणां च
॥५६॥
Page #1092
--------------------------------------------------------------------------
________________
SOKARSDDCARRIODaks
Y ज्ञानावरणदर्शनावरणान्तरायवेदनीयनामगोत्राणां संख्येयानि वर्षसहस्राणि । उक्तं च-"बन्धो बत्तीससमा संजणियराण उ सहस्सा"|४| | तिविहमवेओ कोहं कमेण सेसे वितिविहतिविहे वि। पुरिससमा संजलणा पढमठिई आलिगा अहिगा 5 । (चू०)-'तिविहमवेतो कोहं'ति-अपञ्चक्खाणावरणपच्चक्खाणावरणसंजलणं च तिन्नि वि कोहा अवेयगपदमसमते चेव जुगवं आढवेइ उवसामे उं, कोहसंजलणाए सव्वे पराणिया पढमठिति(ए)भवंति । तिण्ह कोहाणं उवसामणद्वाए वट्टमाणस्स पढमहितिबंधे पुन्ने बितियातिसु द्वितिबंधेसु संजलणाणं संखेज भागहीणो द्वितिबंधो सेसाणं संखेजगुणहीणो चेव द्वितिबंधों, सेसं जहा पुव्वं तहेव उवसामिजइ । जाव आवलियपडिआवलिगसेसा कोहसंजलणाए ताहे बितियहितितो आगालो वोच्छिन्नो, पडिआवलिगातो उदीरणा एति, कोहसंजलणाए पडिआवलिगाते एगंमि समते सेसे कोहसंजलणाए जहन्निगा हितिउदीरणा, तंमि समते चत्तारि मासा ठिईबंधो संजलणाणं, सेसकम्माणं संखेन्जाणि वरिससहस्साणि द्वितिबंधो। पडिआवलियबोच्छेयसमये चेव दो कोहा उवसंता, कोहसंजलणाए पढमहितीते आवलियं, समऊणदुआवलियं बद्धं च मोत्तूणं सेसं सव्वं उवसंत दलियं, संजलणकोहमि इयरे दो कोहा संछुभंति जाव कोहसंलणाए पढमहितीते तिन्नि आवलिगातो सेसातो, तिम आवलिगासु समणिगासु सेसासु ततो पभिति कोहसंजलणाए दुवे कोहा ण छुभंति, माणसंजलणादिसु संछुभंति । कोहस्स पढमहितीते आवलिगावसेसाते ताहे कोहस्स बंधो उदतो उदीरणा य तिन्नि वि वोच्छिन्नाणि । 'कमेण सेसे वितिविहतिविहे वित्ति-एएण कोहतिगउवसामणाकमेणं तिविहंमाणं, तिविहं मायं, तिविहं लोभं
Page #1093
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५७॥
SHOGATAakra
उवसामेति। पुरिससमा संजलण'त्ति-पुरिसवेयसरिसा। अपञ्चक्खाणावरणं पच्चक्खाणावरणं कोहमाणमायालोभा छन्नोकसायसरिसा । कहं ? भन्नति-दोसु कोहेसु उवसामिजमाणेसु एवं माणेसु दोसु, दोसु य मायासु, दोसु उपशमना| य लोभेसु उयसामिजमाणेसु समऊणदुगावलियबद्धं न उवसंतं । 'पढमट्ठिति आलिगा अहि'त्ति-छसु नोक-12
करणम् | साएसु उवसंतेसु पुरिसवेयस्स पढमहितीए एगा हिती अणुवसंता। संजलणाणं पुण आवलिगा पढमहिती सेसा। | कहं? भण्णइ-आवलियं च समऊणदुगावलियबद्धं च मोत्तूण सेसं संजलणाणं सव्वं उवसंतत्ति भणियं होति ।
चारित्रमो| अति संखित्तं ति काउं पुणो भण्णइ-जाहे चेव कोहस्स बंधो उदओ उदीरणा य वोच्छिन्नाणि ताहे चेव माणस्स पढ-15
होपशमना महितिं बीयद्वितीतो दलिय घेत्तूण करेति, पढमसमयवेयगो पढमहितिं करेमाणो पढमसमते उदते पदेसग्गं थोवं देति, से काले असंखेजगुणाए सेढीए देति, जाव पढमहितीए चरमसमतोत्ति । ताहे चेव माणस्स तिविहस्स उवसामगो। तमि समते माणसंजलणाए द्वितीए बंधो चत्तारि मासा अंतोमुहत्तणा, सेसाणं संखेनाणि वाससहस्साणि । माणस्स पढमहितीते समऊणतियावलियसेसाते दुवे माणा माणसंजलणाते ण संकमंति, मायासंजलणाए संकमंति । सेसकरणं जहा कोह संजलणाते, नवरि चरमसमते मायालोभाणं दो मासा द्वितिबंधो, सेसाणं कम्माणं संखेजाणि वासाणि । ततो से काले मायाते बितियं द्वितीतो दलियं घेत्तूण मायाए पढमहिती | करेति, दलियनिक्खेवो जहा माणस्स । ताहे तिण्ह मायाणं उवसामगो, हितिबंधो दो मासा अंतोमुहलूणा, ॥५॥ सेसकंमाणं संखेजवासाणि । जं माणस्स उदयावलियाए समगूणाए दलियं तं थिबुगसंकमणं मायोदते संकमति।
Page #1094
--------------------------------------------------------------------------
________________
SHOCARDSCNTDOES
एवं द्वितिबंधसहस्साणि गयाणि । ततो मायाते पढमहितीतो समयूणतिआवलियसेसाए दोमाया संजलणाए ण
संकमंति, लोभसंजलणाए संकमंति। आवलिगपडिआवलिगासेसागालो वोच्छिन्नो, आवलिगातो उदीरणा एति, 12 सेसं जहा पुन्वं, णवरि चरिमसमयउवसामगस्स मायालोभाणं द्वितीबंधो मासो, सेसाणं कम्माणं संखेन्जाणि १५ Xवासाणि । ततो से काले मायाए बंधो उदओ उदीरणा य वोच्छिन्नाणि । ताहे चेव लोभसंजलणाए बिइयठितीतो
दलिय घेत्तुं लोभसंजलणाते पढमहिति करेति, दलियनिक्खेवो जहा माणस्स, जं मायाते उदयावलियाते समयूणाए दलियं तं थिबुगसंकमेणं लोभाते संकमति ॥४८॥ ___ (मलय०)-'तिविहमवेओ'त्ति । यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादेव समयादारभ्याप्रत्याख्यानप्रत्याख्यानावरणसं-16 ज्वलनक्रोधान् युगपदुपशमयितुमारभते । उपशमनां च कुर्वतः प्रथमस्थितिबन्धे पूर्ण सत्यन्यः स्थितिबन्धः संज्वलनानां संख्येयभा| गहीनो भवति, शेषाणां च संख्येयगुणहीनः । शेषं स्थितिघातादि तथैव । संज्वलनक्रोधस्य प्रथमस्थितौ समयोनावलिकात्रिकशेषायां
अप्रत्याख्यानप्रत्याख्यानावरणक्रोधदलिकं न संज्वलनक्रोधे प्रक्षिपति किं तु संज्वलनमानादौ । द्वथावलिकाशेषायां वागालोन भवति किंतूदीरणव । साप्युदीरणा तावत्प्रवर्तते यावदावलिका शेषा भवति । उदीरणावलिकायाश्च चरमसमये संज्वलनानां स्थितिबन्धश्चत्वारो | मासाः, शेषकर्मणां तु संख्येयानि वर्षसहस्राणि । संज्वलनक्रोधस्य च बन्धोदयोदीरणाव्यवछेदः । अप्रत्याख्यानप्रत्याख्यानावरणौ च क्रोधावुपशान्तौ । तदानीमेकामावलिकां समयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा शेषमन्यत्सर्व संज्वलनक्रोधस्योपशान्त, सापि | चैका प्रथमस्थितिसत्का चरमावलिका स्तिबुकसंक्रमेण माने प्रक्षिप्यते । समयोनावलिकादिकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशम
DOWNLOADS
Page #1095
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
॥५८॥
चारित्रमो| होपशमना
यति संक्रमयति च। अनेनैव क्रमेण शेषानपि कपायान् त्रिविधान-त्रिप्रकारान् मानमायालोभरूपान् , पुनः कथभूतानित्याह-त्रिविधाकर्मप्रकृतिः5न, प्रत्येक त्रिप्रकारान् । तथाहि-अप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदात् त्रिविधो मानः, एवं मायालोभावपि, तान् उपशम
यति । तत्र संचलनोपशमना पुरुषवेदसमाऽवसेया । अप्रत्याख्यानप्रत्याख्यानावरणमानादीनां चोपशमना षड्नोकषायसमा । नवरं 'पढमठिई आलिगा अहिग त्ति'-संज्वलनानां प्रथमस्थितौ पुरुषवेदापेक्षया एका आवलिकाधिका । तथाहि षट्सु नोकषायेखूपशान्ते|पुरुषवेदस्य प्रथमा स्थितिरेका समयमात्रा स्थितिरनुपशान्ता आसीत् । अप्रत्याख्यानप्रत्याख्यानावरणमानादिषु पुनरुपशान्तेषु संज्वलनमानादीनामनुपशान्ता प्रथमस्थितेरेकावलिकेति । इदं चातिसंक्षिप्तमुक्तमिति विशेषतो भाव्यते-यदा संज्वलनक्रोधस्य बन्धोदयोदीरणा व्यवच्छिन्नाः तदैव संज्वलनमानस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोकं प्रक्षिपति, द्वितीयस्थितावसंख्येयगुणम् , तृतीयस्थितावसंख्येयगुणम् । एवं तावद्यावत्प्रथमस्थितेश्वरमसमयः । प्रथमस्थितिप्रथमसमये एव संचलनमानस्य स्थितिबन्धश्चत्वारो मासाः, शेषाणां तु ज्ञानावरणीयादीनां संख्येयानि वर्षसहस्राणि । तदानीमेव च त्रीनपि मानान् युगपदुपशमयितुमारभते । संघलनमानस्य च प्रमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमानदलिकं न संज्वलमाने प्रक्षिपति, किंतु संचलनमायादौ । आवलिकाद्विकशेषायां वागालो व्यवच्छिद्यते । तत उदीरणेव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः। तत एका प्रथमस्थितेरावलिका शेषीभूता तिष्ठति । तस्मिश्च समये संज्वलनानां द्वौ मासौ स्थितिबन्धः, शेषकर्मणां तु संख्येयानि वर्षाणि । तदानी च संचलनमानस्य बन्धोदथोदीरणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्या
नावरणमानौ चोपशान्तौ । संज्वलनमानस्यापि च प्रथमस्थितेरेकामावलिकां समयोनावलि कादिकत्रद्वाश्च लता मुक्त्वा शेपमन्यत्सर्वमुबिला
DHDSERSOGO
॥५८॥
Page #1096
--------------------------------------------------------------------------
________________
पशान्तम् । तदानीमेव संज्वलनमायाद्वितीपस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेणास्यां संचलनमायायां प्रक्षिपति । समयोनावलि काद्विकबद्वाश्च लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च । संज्वलनमायोदयप्रथमसमये च मायालोभयो मासौ स्थितिबन्धः, शेषकर्मणां संख्येयानि वर्षाणि । तत्समयादेव चारभ्य तिस्रोऽपि माया युगपदुपशमयितुमारभते । ततः संचलनमायायाः प्रथमस्थितौ समयोनाऽऽवलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमायादलिक संज्वलनमायांयां न प्रक्षिपति, किन्तु संज्वलनलोभे । आवलिकाद्विकशेषायां वागालो व्यवछिद्यते। तत उदीरणेव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः । तस्मिश्च समये संज्वलनमायालोभयोः स्थितिबन्ध एको मासः, शेषकर्मणां तु संख्येयानि वर्षाणि । ततोऽनन्तरसमये संज्वलनमायायां बन्धोदयोदीरणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्याख्यानाघरणमाये चोपशान्ते । संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकामावलिकां समयोनावलिकाद्विकबद्धाश्च लता मुक्त्वा शेषमन्यत् सर्वमुप
शान्तम् । तदानीमेव च संज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च मायायाः 13 प्रथमस्थितिसत्कामेकामावलिका स्तिबुकसक्रमेण संज्वलनलोभे संक्रमयति । समयोनावलिकाद्विकबद्धाश्च लताः पुरुषवेदक्रमेणोपश- | मयति संक्रमयति च ॥४८॥
(उ०)-यस्मिन् समये पुरुषवेदस्यावेदको जातस्तस्मादेव समयादारभ्य त्रिविधं क्रोधमप्रत्याख्यानपत्याख्यानावरणसंज्वलनको
धानित्यर्थः, युगपदुपशमयितुमारभते । तदुपशमनां च कुर्वतः प्रथमस्थितिबन्धे पूर्णे सत्यन्यः स्थितिबन्धः संचलनानां संख्येयभाKगहीनो भवति, शेषाणां च संख्येयगुणहीनः । शेषं स्थितिघातादि पूर्वोक्तरीत्यैव वाच्यम् । संज्वलनक्रोधस्य च प्रथमस्थितौ समयोनाव
Page #1097
--------------------------------------------------------------------------
________________
O
कर्मप्रकृतिः
॥५९॥
SANE
NOCEScr
लिकात्रिकशेषायां सत्यां पतद्हताऽपगच्छति । अप्रत्याख्यानप्रस्याख्यानावरणक्रोधस्य दलिकं न तत्र प्रक्षिपति, किं तु संज्वलनमाना-2 दाविति भावः। ततो यावलिकाशेषायां प्रथमस्थितौ संज्वलनक्रोधस्यागालो न भवति, किं तूदीरणैव । साऽप्युदीरणा तावत्प्रवर्तते उपशमनायावदेकावलिका शेषा भवति । उदीरणावलिकायाश्च चरमसमये संज्वलनानां स्थितिबन्धश्चत्वारो मासाः, शेषकर्मणां तु संख्येयानि करणम् वर्षसहस्राणि । सज्वलनक्रोधस्य च तदा बन्धोदयोदीरणाव्यवच्छेदः । अप्रत्याख्यानप्रत्याख्यानावरणक्रोधद्वयस्य चोपशमः । तदानीं चैकामावलिकां समयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वा शेषमन्यत्सर्व संज्वलनक्रोधस्योपशान्तम् । साऽपि चैका प्रथमस्थितिसत्का चरमावलिका स्तिबुकसंक्रमेण माने प्रक्षिप्यते । समयोनावलिकाद्विकबद्धं च दलिकं पुरुषवेदोक्तप्रकारेणोपशमयति संक्रमयति च ।
चारित्रमो
होपशमना अनेनैव क्रमेण शेषानपि कषायाँस्विविधान् मानमायालोभरूपतया त्रिप्रकारान् पुनस्त्रिविधानप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूप| तया प्रत्येकं त्रिभेदानुपशमयति । तत्र संज्वलनोपशमना पुरुषवेदसमाऽवसेया, अप्रत्याख्यानपत्याख्यानावरणमानादीनां चोपशमना पट्नोकषायसमा, नवरं संज्वलनानां पथमस्थितावेकावलिकाधिका पुरुषवेदापेक्षयाऽवशिष्टा द्रष्टव्या । तथाहि-पुरुषवेदस्य पथमस्थितिः षट्सु नोकषायेषूपशान्तेष्वेकसमयमात्राऽनुपशान्ताऽऽसीत् , अप्रत्याख्यानप्रत्याख्यानावरणमानादिषु पुनरुपशान्तेषु संज्वलनमानादीनामनुपशान्ता प्रथमस्थितिरेकावलिकाप्रमाणाऽवशिष्यत इति । इदमतिसंक्षिप्तमिति वितत्य प्रदश्यते-संज्वलनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदसमय एव संज्वलनमानस्य द्वितीयस्थितेः सकाशाद्दलिकं समाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोक प्रक्षिपति, द्वितीयादिस्थितिषु पुनः प्रथमस्थितिचरमसमयं यावद्यथोत्तरमसंख्येय गुणम् । प्रथमस्थितिप्रथमसमय एव च संज-12 लनमानस्य स्थितिबन्धश्चातुर्मासिकः, शेषाणां तु ज्ञानावरणीयादीनां संख्येयवर्षसहस्रप्रमाणः । तदानीमेव च त्रीनपि मानान् युगपदु
RECE
Page #1098
--------------------------------------------------------------------------
________________
पशमयितुमारभते । संज्वलनमानस्य च प्रथमस्थितौ समयोनावलिका त्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणदलिकपक्षेपः संज्वलमाने न प्रवर्तते, किं तु संज्वलनमायादौ । आवलिकाद्विकशेषायां च संज्वलनमानस्थितावागालो व्यवच्छिद्यते, तत उदीरणैव केवला प्रवर्तते, साऽपि तावद्यावदावलिकाचरमसमयः । तत एका प्रथमस्थितेरावलिका शेषीभूताऽवतिष्ठते । तस्मिंश्च समये संज्वलनानां द्वैमासिकः स्थितिबन्धः, शेषकर्मणां तु संख्येयानि वर्षाणि । तदानीं च संज्वलनमानस्य बन्धोदयोदीरणा व्यवच्छिनाः । अप्रत्याख्यानप्रत्याख्या. नावरणमानौ चोपशान्तौ । संज्वलनमानस्यापि प्रथमस्थितेरे कामावलिकां समयोनावलिकाद्विकबद्धाश्व लता मुक्त्वा शेषमन्यत्सर्वमुपशान्तं, तदानीमेव च संज्वलनमायाया द्वितीयस्थितेर्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च प्रागुक्तां च संज्वलनमानमथमस्थितिसम्बन्धिनीमेकामावलिकामुदयनिर्मुक्तामुदयवत्यामस्यां संज्वलनमायायां स्तिबुकसंक्रमेण प्रक्षिपति, समयोनावलिकाद्विकबद्धार्थ लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च । संज्वलनमायोदय प्रथमसमये च मायालो भयो मासौ स्थितिबन्धः । शेषकर्मणां संख्येयानि वर्षाणि । तत्समयादेव चारभ्य तिस्रोऽपि माया युगपदुपशमयितुमारभते । ततः संज्वलनमायायाः प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यान प्रत्याख्यानावरणमायादलिकं संज्वलन्यां मायायां न प्रक्षिपति, किं तु संज्वलनलोभे । आवलिकाद्विकशेषायां त्वागालो व्यवच्छिद्यते । तत उदीरणैव केवला प्रवर्तते, साऽपि तावद्यावदावलिकाचरमसमयः । तस्मिथ समये संज्वलनमायालो भयोः स्थितिबन्ध एको मासः, शेषकर्मणां तु संख्येयानि वर्षाणि । तदानीमेव च संज्वलनमायाया बन्धोदयोदीरणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्यानावरणमाये चोपशान्ते । संज्वलन्या मायायाश्च प्रथमस्थितिसम्बन्धिनी मे कामावलिकां समयोनावलिकाद्विकबद्धाच लता विना निखिलमन्यदुपशान्तम् । तदानीमेव च संज्वलन लोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां
Sha
Page #1099
--------------------------------------------------------------------------
________________
DESDAKCE
॥६०॥
बच मायायाः प्रथमस्थितिसम्बन्धिनीमेकामावलिका स्तियुकसंक्रमेण संज्वलनलोभे संक्रमयति । समयोनावलिकाद्विकबद्धाश्च लताः कर्मप्रकृतिः|| पूर्वोक्तपुरुषवेदक्रमेणोपशमयति संक्रमयति च संज्वलनलोभे ॥४८॥
उपशमना। तस्सेव पढमहितीते पमाणणिरूवणत्थं भण्णति
करणम् लोभस्य बेतिभागा बिइयतिभागोत्थ किट्टिकरणद्धा। एगफड्डगवग्गणअणतभागो उता हेट्ठा ॥४९॥ __ (चू०)–'लोभस्स बेतिभाग' त्ति। तिसे लोभवेयगराए बेतिभागमेत्ता लोभस्स पढमहिती करेति । तत्थ) पढमो भागो अस्सकन्नकरणद्धा, वितितो किट्टिकरणद्धा । एतेसु दोसु दलियनिक्खेवो । ताहे लोभसंजलणाए
होपशमना ठितिबंधो मासो अंतोनुहुत्तूणो, सेसाणं कम्माण संखेजाणि वासाणि । तंमि चेव समए तिणि लोभ उवसामेउंपयट्टो, पुव्वकमेणेव उवसामणा । अस्सकनकरणद्धाते वट्टमाणो लोभसंजलणाए पुब्वफडगेहिंतो समते समते अपुवाणि फडगाणि करेति, अपुवाणि नाम बंधसरूपेण उप्पातियाणि ण होंति, विसोहिए अन्नहा फङग-3 स्सरूपेणेव णिवत्तियाणि, ततो संखेजेसु द्वितीणं बंधसु गतेसु अस्सकन्नकरणद्धा गता भवति [हयकन्नकरणद्वा] इयाणिं किट्टीकरणद्धा-तिसे पढमसमते लोभसंजलणाए हितिबंधो दिवसपुहृत्तं, सेसाणं कम्भाणं हितिबंधो वाससहस्सपुहुत्तं । 'वितीयतिभागोत्थकिट्टिकरणद्धत्ति-तीसे लोभवेयगद्वाते वितितो तिभागो किट्टीकरणद्वा वुचति, लोभवेयगद्धाते जाव एयं ठाणं ण पावति ताव पुव्वफडुगं अपुवफडगस्सरूवेणेव अणुभागसंतकम्मं ॥६॥ आसि, तीए पढमं समते किहिओ पकरेइ । किट्टी णाम अणुभागबंधलक्खणस्वरूपविपर्यासेन अणुभागरचना १६
बसु गतेसु अामा दिवसपुहता तो तिमा
Go
Page #1100
--------------------------------------------------------------------------
________________
'एगफड्डग वग्गणअगंत भागो उ'-तातो किट्टीतो पढमसमते केवनियातो शिब्वत्तति चेत् ? भण्णइ - एगस्स अणुभागफड्डगस्स अणतातो वग्गणानो तासिं अनंतभागे जत्तियातो वग्गणातो तत्तियातो किट्टीतो निव्वत्तिति, तातोवि अनंतातो किट्टीतो फड्डुगगयाओ अणुभागानो कि सरिसानो निव्वेतेति उदाहु हीणाओ ? भण्गइ - 'हेट्ठे' त्ति, जं अणुभागसंतकम्मस्स सब्वज्जहन्नगफडुगं तस्स हेट्टतो अनंतगुणहीणरसातो णित्तेत्ति भणियं होति । (मलय ० ) – संज्वलन लोभस्य प्रथमस्थितेः प्रमाणनिरूपणार्थमाह- 'लोभस्स'त्ति । संज्वलनलोभस्य प्रथमस्थितेस्त्रयो भागाः । तत्र प्रथमतो द्वौ त्रिभाग प्रथमस्थितिं करोति, द्वयोस्त्रिभागयोर्द्वितीयस्थितेः समाकृष्य दलिकं निक्षिपतीत्यर्थः । तत्र प्रथमस्त्रिभागोऽश्वकर्णकरणाद्धासंज्ञः, द्वितीयः किट्टिकरणाद्धासंज्ञः । संज्वलन लोभोदय प्रथमसमय एव च त्रीनपि लोभान् अप्रत्याख्यानादीन् युगपदुपश| मयितुमारभते । उपशमनाविधिः प्राग्वत् । तत्राश्वकर्णकरणाद्धासंज्ञे प्रथमे त्रिभागे वर्तमानः पूर्वस्पर्धकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्य चात्यन्तहीनरसतामापाद्यापूर्वाणि स्पर्धकानि करोति । आसंसारं हि परिभ्रमता न कदाचनापि बन्धमाश्रित्येदृशानि स्पर्धकानि कृतानि किन्तु सम्प्रत्येव विशुद्धिप्रकर्षवशात् करोतीत्यपूर्वाण्युच्यन्ते । तत एवमपूर्वस्पर्धकानि कुर्वतः संख्येयेषु स्थितिबन्धेषु गतेषु सत्सु अश्वकर्णकरणाद्वा व्यतिक्रामति । ततः किट्टिकरणाद्धायां प्रविशति । तदानीं च संज्वलन लोभस्य स्थितिबन्धो दिन पृथक्त्व प्रमाणः, शेषकर्म्मणां तु वर्ष पृथक्त्वमानः । किट्टिकरणाद्धायां च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किड्डीः करोति । कियो नाम पूर्वस्पर्धकापूर्वस्पर्धकेभ्यो वर्गणा गृहीत्वा तासामनन्तगुगही नरसता मापाद्य बृहदन्तरालतया यद्वयवस्थापनम् । यथा यासा| मेवासत्कल्पनयाऽनुभाग भागानां शतमेकोत्तरं ह्युत्तरं चासीन तासामेवानुभागभागानां पञ्चकं पञ्चदशकं पञ्चविंशतिरिति । सम्प्रति एता
आ
Page #1101
--------------------------------------------------------------------------
________________
मप्रकृतिः ॥६॥
सामेव किट्टीनां विशेषप्ररूपणार्थमाह-'एगफडग'इत्यादि । ताः किट्टीः एकस्मिन् अनुभागस्पर्धक या अनन्तवर्गणास्तासामनन्ततमे भागे | यावत्यो वर्गणास्तावत्प्रमाणः प्रथमसमये करोति । ताश्चानन्ताः । ननु ताः किं सर्वजघन्यानुभागस्पर्धकानुभागेन सदृशाः करोति, २२ उपशमनाउत ततोऽपि हीनाः ? उच्यते-ततोऽपि हीनाः, तथा चाह-'हेट्ठा', यत्सर्वजघन्यमनुभागस्पर्धकं तस्याधस्तात् करोति-ततोऽप्यनन्त
करणम् गुणहीनरसाः करोतीत्यर्थः ॥४९॥ (उ०)-संज्वलनलोभस्य प्रथमस्थितेः प्रमाण निरुपयन्नाह-संज्वलनलोभस्य प्रथमस्थितेस्त्रयो भागाः, द्वितीयस्थितेर्दलिकमाकृ
| चारित्रमोप्य प्रथमस्थितिर्विभागत्रयोपेता क्रियत इत्यर्थः । तत्र प्रथमतो द्वौ त्रिभागौ प्रथमस्थितिं करोति, द्वयोस्त्रिभागयोद्वितीयस्थितेः
होपशमना समाकृष्य दलिकं निक्षपतीत्यर्थः। तत्र प्रथमस्त्रिभागोऽश्वकर्णकरणाद्धासंज्ञो, द्वितीयः किट्टिकरणाद्धासंज्ञः, त्रिविभागोपेतलोभ| वेदनाद्धायाश्च प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानादीन् युगपदुपशमयितुमारभते । उपशमनाविधिश्च प्राग्वत् । तत्राश्वकर्ण-| करणाद्धासंज्ञे प्रथमे त्रिभागे वर्तमानः पूर्वस्पधकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्यात्यन्तवीरसतामापाद्यापूर्वस्पर्धकानि करोति । संक्रमितमायादलिकसम्बन्धिभ्यः पूर्वबद्धसंज्वलनलोभसत्केभ्यो वा पूर्वस्पर्धकेभ्यः प्रतिसमयं दलिकं गृहीत्वा तस्य तत्कालबध्यमानसंज्वलनलोभस्पर्धकवदत्यन्तनीरसतामापादयन्नपूर्व च दलिकं प्रतिसमयं गृह्णन्नपूर्वस्पर्धकानि करोतीत्यर्थः । इह तावदनन्तानन्तपरमाणुनिष्पन्नान् स्कन्धान जीवः कर्मतया गृह्णाति । तत्र चेकैकस्मिन् स्कन्धे यः सर्वजघन्यो रसः सोऽपि सर्वजीवानन्तगुणान् रसाविभागान् प्रयच्छति । तदुपेतपरमाणूनां समुदायः प्रथमा वर्गणा। ततः क्रमेणकोत्तररसाविभागवृद्ध्या सिद्धानन्तभागाभव्यानन्त ॥६॥ गुणा वर्गणा वाच्याः, तावद्वर्गणासमुदायः स्पर्धकमुच्यते । इत ऊर्ध्वमेकोत्तरवृद्ध्या वर्धमानो रसो न लभ्यते किंतु सर्वजीवानन्तगुण
Page #1102
--------------------------------------------------------------------------
________________
लाव रसाविभागैः । ततः प्राक्तनक्रमेण द्वितीयं स्पधकमारभ्यते । एवं तृतीयादीनि तावद्वाच्यानि यावदनन्तस्पधकानि । एतेभ्य एव ||
चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति । न चैवंभूतानि कदापि पूर्व कृ-- तानि ततोऽपूर्वाणीत्युच्यते इति प्रकटोऽर्थः । तत एवमपूर्वस्पर्धकानि कुर्वतः संख्येयेषु स्थितिबन्येषु गतेषु सत्स्वश्वकर्णकरणादा व्यतिक्रामति, ततः किट्टिकरणादायां प्रविशति । तदानी च संज्वलनलोभस्य स्थितिबन्धो दिनपृथक्त्वप्रमाणः, शेषकर्मणां तु वर्षपृथक्त्वप्रमाणः । किट्टिकरणादायां च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । किट्टयो नाम पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च वर्गणा. गृहीत्वा तासामनन्तगुणहीनरसतामापाद्यकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापन, यथा | यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतकोत्तरं द्वयुत्तरादि वाऽऽसीत् तासामेवानुभागभागानां पश्चकस्य दशकस्य पश्चदशकादेश्च व्यवस्थापनमिति । तासामेव किट्टीनां विशेष प्रदिदर्शयिषुराह-'एगफड्डग'इत्यादि । ताः किट्टीरेकस्मिन्ननुभागस्पर्धके या अनन्ता वर्गणास्तासामनन्ततमे भागे यावत्यो वर्गणास्तावत्प्रमाणाः प्रथमसमये करोति, ता अप्यनन्ताः, तकि जघन्यानुभागस्पर्धकानुभागेन सदृशीः करोत्युत ततोऽपि हीनाः? उच्यते-ततोऽपि हीनाः । तथा चाह-'हेट्ठा', यत्सर्वजघन्यमनुभागस्पर्धकं तस्याधस्तात्क | रोति-ततोऽप्यनन्तगुणहीनरसाः करोतीत्यर्थः ॥४९॥ अणुसमयं सेढीए असंखगुणहाणि जाअपुवाओ । तविवरीयं दलियं जहन्नगाई विसेसूणं ॥५०॥
(चू०)-'अणुसमयं सेढीए असंखगुणहाणि जा अपुवाओंत्ति-जातो अपुवातो करेंति तातो गणणातो असंखे&ाजगुणहीणातो करेन्ति । ततिते समते असंखेजगुणहीणातो करेति एवं नेयव्वं ताव जाव किट्टीकरणद्वाए चरिम
Page #1103
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६२॥
उपशमनाकरणम्
चारित्रमोहोपशमना
समतोत्ति । 'तविवरीयं दलय'ति-पढमसमयकिट्टीकयं दलिय सव्यक्किट्टीमयं सव्वथोवं, बियसमए किट्टीकयं दलियं सवकिट्टीमयं असंखेज्जगुणं, ततियसमए किट्टीकयं दलियं सवकिट्टीमयं असंखेजगुणं, एवं नेयव्वं ताव | जाव किट्टीकरणद्धाते चरिमसमयकयं ति। 'जहन्नगाई विसेसूणं'ति-पढमसमयकयाणं किट्टीणं दवाणुभागपरि
माणनिरूवर्ण कीरति-जा पढमसमयकया पुवमन्दाणुभागा किट्टी तीसे पदेसग्गं सव्वबहुगं, ततो अणंतरेण अणु| भागाहिगाते किट्टीए दलियं विसेसहीणं, एवं अणंतराणंतरेण विसेसहीणं विसेसहीणं णेयव्वं ताव जाव पढमक| याणं तप्पाउ(ग्गु)क्कस्साणुभागकिट्टीति ॥५०॥ - (मलय०)-'अणुसमयंति-या अपूर्वाः प्रतिसमय नवा नवाः किट्टीः करोति ताः प्रतिसमयं गणनातोऽसंख्य णहानेः श्रेण्या | द्रष्टव्याः । नवत्वं च प्रतिसमयं यथोत्तरमनन्तगुणहीनरसत्यादबसेयम् । इयमत्र भावना-प्रथमसमये प्रभृताः किट्टीः करोति, द्वितीयसमयेऽसंख्येयगुणहीनाः, ततोऽपि तृतीयसमयेऽसंख्येयगुणहीनाः, एवं तावद्वाच्यं यावत् किट्टीकरणाद्धायाश्चरमसमपः । 'तधिवरीयं दलिय ति'-दलिकं तद्विपरीतं-किट्टिसंख्याविपरीतमवगन्तव्यम् । तद्यथा-प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोकम् , ततो द्विती | यसमये सकलकिट्टिगतं दलिकमसंख्येयगुगम् , ततोऽपि तृतीयसमये मनस्तकिट्टिगतं दलिकमसंख्येयगुगम् , एवं तावद्वाच्यं यावत् किट्टिकरणाद्धायाश्चरमसमयः । तथा प्रथमसमयकृतासु किट्टिषु सामान्येनानुभागः सर्वप्रभूतः, ततो द्वितीयसम पकृतासु किट्टिष्वनन्त| गुणहीनः, ततोऽपि तृतीयसमयकृतासु अनन्तगुणहीनः, एवं तावद्वाच्यं यावत् किट्टिकरणाद्धाचरमसमयः। सम्प्रति प्रथम समये कृतानां किट्टीनां परस्परं प्रदेशममाणनिरूपणार्थमाह-'जहन्नगाई विसेमूणं' ति । जघन्यां किट्टिमादिं कृत्वा परतः क्रमेण प्रतिकिट्टि विशेषोनं
HDaaDADACast
Page #1104
--------------------------------------------------------------------------
________________
विशेषोनं प्रदेशाग्रमभिधानीयम् । इयमत्र भावना-पथमसमयकृतासु किट्टिषु मध्ये या सर्वमन्दानुभागा किट्टी तस्याः प्रदेशाग्रं सर्व-11
प्रभृतम्, ततोऽनन्तरेणानन्तगुणेनानुभागेनाधिकायां द्वितीयकिट्टी प्रदेशाग्रं विशेषहीनम्, ततोऽप्यनन्तरेणानन्तगुणानुभागेनाधिकायां 1 तृतीयकिट्टी विशेषहीनं, एवमनन्तरानन्तरानुभागाधिकासु किट्टिषु विशेषहीनं विशेषहीनं तावद्वक्तव्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा किट्टिरिति । एवं सर्वेष्वपि समयेषु प्रत्येकं भावनीयम् ॥५०॥
(उ०)-या अनुसमय-समयं समयं प्रत्यपूर्वा नवनवाः किट्टीः करोति ताः प्रतिसमयमसंख्येयगुणहानियुक्तश्रेणिभाजो द्रष्टः | | व्याः । नवत्वं च प्रतिसमयं यथोत्तरमनन्तगुणहीनरसत्वापादनेन द्रष्टव्यम् । अयं भावार्थः-प्रथमसमये प्रभूताः किट्टीः करोति, द्विती-12 यसमयेऽसंख्येय गुणहीनाः, ततोऽपि तृतीयसमयेऽसंख्येयगुणहीनाः, एवं तावदभिधातव्यं यावत्किट्टिकरणाद्धायाश्चरमसमयः । दलिक
तद्विपरीतं-किट्टिसंख्याविपरीतं द्रष्टव्यम् । तथाहि-प्रथमसमये सकलकिट्टिगतं दलिकं सर्वस्तोक, ततो द्वितीयसमये सकलकिट्टिगतं | al दलिकमसंख्येयगुणं, ततोऽपि तृतीयसमये सकलकिट्टिगतं दलिकमसंख्येयगुणं, एवं तावदभिधातव्यं यावत्किट्टिकरणाद्धायाश्चरमसमयः।
तथा प्रथमसमयकृतासु किट्टिषु सामान्येनानुभागः सर्वप्रभूतः, ततो द्वितीयसमयकृतासु किट्टिषु सामस्त्येनानन्तगुणहीनः, ततोऽपि
तृतीयसमयकृतास्वनन्तगुणहीनः, एवं तावद्वाच्यं यावकिट्टिकरणाद्धाचरमसमयः । अथ प्रथमसमयकृतासु सर्वजघन्यायामूत्कृष्टान्तासु * किट्टिषु परस्परं प्रदेशाल्पबहुत्वं कियत्संख्ययेति चेद्?उच्यते, जघन्यकादिविशेषोनं-जघन्यामादिं कृत्वा परतः क्रमेण प्रतिकिट्टि विशेषोनं AA
विशेषोनं प्रदेशाग्रमभिधातव्यम् । अत्रेयं भावना-प्रथमसमयकृतासु किट्टिषु मध्ये या सर्वमन्दानुभागा किट्टिस्तस्याः प्रदेशाग्रं सर्वप्रभूतं, ततस्तन्मध्यगतद्वितीयकिट्टावनन्तरेणानन्तगुणेनानुभागेनाधिकायां प्रदेशाग्रं विशेषहीनं, ततोऽप्यनन्तरेणानन्तगुणेनानुभागेनाधिकायां
GOOG&acs
SODE
Page #1105
--------------------------------------------------------------------------
________________
उपशमना. करणम्
चारित्रमोहोपशमना
तन्मध्यगततृतीयकिट्टी विशेषहीनं, एवमनन्तरानन्तरानन्तगुणानुभागाधिकासु किट्टिषु विशेषहीनं तावदभिदध्यात् यावत्प्रथमसमयकृकर्मप्रकृतिः१६ तानां किट्टीनां मध्ये सर्वोत्कृष्टा किट्टिरिति । इयमेव रीतिः सर्वेष्वपि समयेषु प्रत्येकं किट्टिसमुदाये भावनीया ॥५०॥ ॥६३॥
अणुभागोणंतगुणो चाउम्मासाइ संखभागूणो । मोहे दिवसपुहत्तं किट्टीकरणाइसमयम्मि ॥५१॥ ___ (चू०)-'अणुभागोणंतगुणो'त्ति-पढमसमयकयाणं चेव किट्टीणं जा सव्वमन्दाणुभागा किट्टी सा सव्वत्थोवाणुभागा, ततो अणतराणंतगुणाणुभागा, ततिया अणंतगुणाणुभागा, एवंणेयवं जाव पढमसमयकयाणं तप्पातोग्गुक्कस्साणुभागा किट्टीति । एवं सेव गमो वितियसमयातिसु कयाणं किट्टीणं चरिमसमयकयपज्जत्ताणंपि । इयाणिं पढमसमयकयाणं बितियसमयकयाणं च किट्टीणं अप्पबहुगं भण्णति-जा पढमसमयकयाणं किट्टीणं | सव्वबहुपदेसा सा वितियसमयकयाणं सब्व बहुपदेसातो किट्टीतो असंखेजगुणहीणाए, एवं अणंतराणंतरेण णेयव्वं । जा पढमसमयकयाणं किट्टीणं सव्वमन्दाणुभागा किट्टी सा बितियसमयकयसव्वोक्कसाणुभागातो किट्टीतो अणंतगुणन्भहिगा। एवं अणंतराणंतरेण णेयव्वं ताव जाव किट्टीकरणद्धाते चरिमसमयकया किट्टित्ति । 'चाउम्मासाति संग्वभागूणो'त्ति-संजलणाणं चाउमासहितिबन्धातो आढत्तं संखेजतिभागेण ऊणो ठितिबंधो भवति, कहं ? भन्नइ-चाउम्मासातो आढत्तं ठितिबंधे पुन्ने संखेजति भागेण उसरित्तु बंधति ठिति। 'मोहे दिवसपुहत्तं किट्टीकरणाईसमयंमि'त्ति-एवं परिहायमाणो द्वितियन्धो मोहणिज्जस्स दिवसपुहुत्तं द्वितिबन्धो भवति किट्टीकरणस्स पढमसमयम्मि ॥५१॥
| ॥६३॥
Page #1106
--------------------------------------------------------------------------
________________
___(मलय०)-'अणुभागो'त्ति-प्रथमसमयकृतानां किट्टीनामनुभागो यथोत्तरमनन्तगुणो वाच्यः । तद्यथा-प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टी सा सर्वस्तोकानुभागा। ततो द्वितीयाऽनन्तगुणानुभागा । ततोऽपि तृतीयाऽनन्तगुणानुभागा। एवं तावद्वाच्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागा किट्टिरिति । एवं द्वितीयादिष्वपि समयेषु किट्टीनां प्ररूपणा कर्तः | व्या । संप्रत्यासामेव किट्टीनां परस्परमल्पबहुत्वमुच्यते-प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टी सा स्तोकपदेशा।। | ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा किट्टी साऽसंख्येयगुणप्रदेशा। ततोऽपि तृतीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा सासंख्येयगुणप्रदेशा। एवं तावद्वक्तव्यं यावच्चरमसमयः। तथा प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टी सा सर्वप्रभृतानुभागा । ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वोत्कृष्टानुभागा किट्टी साऽनन्तगुणहीना। ततोऽपि | तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुभागाऽनन्तगुणहीना । एवं तावद्वक्तव्यं यावच्चरमसमयः। 'चाउम्मासे'त्यादि । 'मोहे' मोहनीये संज्वलनानां चातुर्मासिकात् स्थितिबन्धादारभ्यान्योऽन्यः स्थितिबन्धः संख्येयेन भागेनोन ऊनतरस्तावद्वक्तव्यो यावत किट्टी. करणाद्धायाः प्रथमसमये दिवसपृथक्त्वप्रमाणः स्थितिबन्धो भवति । स च प्रायस्तथैवोक्तः ॥५१॥
(उ०)-प्रथमसमयकृतानां किट्टीनामनुभागो यथोत्तरमनन्तगुणो वाच्यः । तथाहि-प्रथमसमयकृतानां किट्टीनां मध्ये या सर्व-13 मन्दानुभागा किट्टी सा सर्वस्तोकानुभागा, ततो द्वितीयाऽनन्तगुणानुभागा, ततोऽपि तृतीयाऽनन्तगुणानुभागा, एवं तावद्वाच्यं याव-IA त्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा किट्टिः । उक्तं चान्यत्रापि-"आइसमयकयाणं मंदाईणं रसो अणंतगुणो" । एवं द्विती-18 | यादिसमयेष्वपि किट्टीनां प्ररूपणा विधेया । सम्पत्यासामेव किट्टीनां प्रदेशाल्पबहुत्वं परस्परमुच्यते-प्रथमसमयकृतानां किडीनां |
SINESSOSORREC42
Page #1107
--------------------------------------------------------------------------
________________
ट
| मध्ये या सर्वाबहुप्रदेशा किट्टिः सा स्तोकप्रदेशा । तदपेक्षया द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाल्पप्रदेशा साऽसंख्येयगुणप्रकर्मप्रकृतिः २५ देशा, एवं तावद्वाच्यं यावच्चरमसमयः । अनुभागापेक्षया च प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुभागा किट्टिः सा सर्वप्र- || उपशमना॥६
करणम् ॥
भूतानुभागा, ततो द्वितीयसमयकृतानां किट्टीनां मध्ये या सर्वोत्कृष्टानुभागा साऽनन्तगुणहीना, ततोऽपि तृतीयसमयकृतकिट्टिषु या सर्वोत्कृष्टानुभागा साऽनन्तगुणहीना, एवं तावद्वाच्यं यावच्चरमसमयः । मोहे-मोहनीयकमति संज्वलनानां चातुर्मासिकात स्थितिब|न्धादारभ्यान्योऽन्यः स्थितिबन्धःसंख्येयेन भागेनोन ऊनतरस्तावद्वक्तव्यो यावत्किट्टिकरणाद्धायाः प्रथमसमये दिवसपृथक्त्वप्रमाणो भवति, स च प्रायस्तथैव यथास्थानं भावितः ॥५१॥
चारित्रमो
होपशमना भिन्नमुहुत्तो संखेज्जेसु य घाईण दिणपुहुत्तं तु । वाससहस्सपुहुत्तं अन्तो दिवसस्स अंते सिं ॥५२॥ वाससहस्सपुहुत्ता बिवरिसअन्तो अघाइकम्माणं । लोभस्स अणुवसंतं किट्टीओ जं च पुव्वुत्तं ॥५३॥
(चू०)-'भिन्नमुहुत्तं संखेज्जेसु य घादीण दिणपुहुत्तं तु'त्ति-किट्टीकरणद्धाते संखेज्जेसु भागेसु गतेसु लोभसंजलणाते अन्तोमुहुत्तितो हितिबन्धोत्ति, तिण्हं घातिकम्माणं दिवसपुहुत्तं हितिबन्धो । जाव किट्टीकरणद्धाते दुचरिमो ट्ठितिबन्धो ताव 'वाससहस्सपुहुत्त'न्ति-अणेगाणि वाससहस्साणि णामगोयावेयणिजाणं ट्ठितिवन्धो। पुहुत्तसद्दो बहुवाची। 'अन्तो दिवसस्स अन्ते सिंति-किट्टीकरणद्धाए चरिमो हितीवन्धो लोभसंजलणाए अन्तोमुहुत्तित्तो, 'दिवसस्स'त्ति-तिण्हं घातिकमाणं अहोरत्तस्स ट्ठितिबंधो। 'वाससहस्सपुहुत्ता बिवरिसअंतो अघा.
||६४॥
Page #1108
--------------------------------------------------------------------------
________________
तिकमाणं'ति-वाससहस्सपुहुत्तातो परिहायमाणा परिहायमाणा किट्टीकरणद्धाते अंते दोण्हं वासाणं अंतो भवति || 21 द्वितिबंधो 'अघातिकम्माणं'ति-नामगोयवेयणिज्जाणं। तिस्से किट्टीकरणद्वाते तिसु आवलियासु समयणासु सेसासु
दुवे लोभा संजलणाते ण संकमंति सत्थाणे चेव उवसामिजंति । किट्टीकरणद्धाते आवलिगपडिआवलिगसेसाते | आगालो वोच्छिन्नो । पडिआवलियातो उदीरणा एति। पडियावलियाए एगभि समए सेसे लोभसंजलणाए | जहन्निया हितिउदीरणा । 'लोभस्स अणुवसंत किट्टीतो जं च पुवुत्तं ति-लोभसंजलणाए एयंमि समते अणुवसंतं जं किदिकयं तं सव्वं दव्वं, 'जं च पुव्वुत्तंति-समऊणादुगावलियबद्धं दलियं, पढमट्टितीते आवलियं दवं च, एयव्वतिरित्तं लोभसंजलणाते परसग्गं सव्वं उवसंतं, दुविहो लोभो सवो चेव तंमि उवसंतो, एसो चेव चरिमसमयबायररागो ॥५२-५३।। । ___ (मलय०) 'भिन्नमुहुत्तो' त्ति-अत्रेति षष्ठीसप्तम्योरथं प्रत्यभेदात् अस्या इति द्रष्टव्यम् । ततश्चास्याः किट्टिकरणाद्धायाः संख्येयेषु | भागेषु गतेषु सत्सु संज्वलनलोभस्य स्थितिबन्धो 'भिन्नमुहूतों-अन्तर्मुहर्तप्रमाणो भवति । त्रयाणां च घातिकर्मणां 'दिनपृथक्त्वं'-दिनपृथ| क्त्वमानः, नामगोत्रवेदनीयानां च 'वर्षसहस्रपृथक्त्वं' प्रभृतवर्षसहस्रप्रमाणः । पृथक्त्वशब्दोऽत्र बहुत्ववाची। तथा किट्टिकरणाद्धाया 'अन्ते'-चरमसमये संज्वलनलोभस्य स्थितिबन्धोऽन्तर्मुहूर्तप्रमाणः, केवलमिदमन्तर्मुहूर्त स्तोकतरमवसेयम् । तथा 'सिति-तेषां घातिकर्मणां 'अन्तदिवसस्य'-अहोरात्रस्य स्थितिबन्धः । अघातिनां पुनर्नामगोत्रवेदनीयानां 'वर्षसहस्रपृथक्त्वात्'-वर्षसहस्रपृथक्त्वप्रमाणात स्थितिबन्धात् अन्यो हीनो हीनतरः स्थितिबन्धो भवन् तस्मिन् किट्टिकरणाद्धाचरमसमये 'द्विवर्षस्य'-द्वयोवर्षयोरन्तमध्ये भवति । तथा
Page #1109
--------------------------------------------------------------------------
________________
KM
कर्मप्रकृतिः
SASSA
करणम्
॥६५॥
किट्टिकरणाद्धायां समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणलोभद लिकं संज्वलनलोभे न संक्रमयति किन्तु स्वस्थान एव स्थितमुपशमं नीयते। द्वयावलिकाशेषायां पुनः किट्टिकरणाद्धायां बादरसंज्वलनलोभस्यागालो न भवति, किं तूदीरणव, सापि उपशमनातावद्यावदावलिका। तस्याश्च उदीरणावलिकायाश्चरमसमये यत् किट्टीकृतं द्वितीयस्थितिगतम् , 'यच्च पूर्वोक्तं'-समयोनावलिकाद्विकबद्ध-1 मित्यर्थः, या चैकावलिका किट्टिकरणाद्धायाः शेषीभूता, एतत्सर्वं 'लोभस्य'-संज्वलनलोभस्यानुपशान्तं वर्तते, शेषं पुनरुपशान्तम् । तथा तस्मिन्नेव समये द्वावप्यप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशान्तौ । संज्वलनलोभवन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीर-10 णाच्यवच्छेदश्च । एष एव चानिवृत्तिवादरसंपरायगुणस्थानकचरमसमयः॥५२-५३॥
होपशमना __(उ०)-अस्याः किट्टिकरणाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु संज्वलनलोभस्य स्थितिबन्धो भिन्नमुहूर्तप्रमाणो भवति । त्रायाणां च घातिकर्मणां दिनपृथक्त्वप्रमाणः । नामगोत्र वेदनीयानां च वर्षसहस्रपृथक्त्वं-प्रभूतवर्षसहस्रप्रमाणः। पृथक्त्वशब्दोऽत्र बहुत्ववाची । तथा किट्टिकरणाद्धाया अन्ते चरमसमये संज्वलनलोभस्य स्थितिबन्धोऽन्तमुहर्तमित्यध्याहारः। केवलमिदमन्तर्मुहत्त स्तो। कतरमवसेयम् । तथा 'सि' ति-तेषां घातिकर्मणामन्तर्दिवसस्यान्तरहोरात्रस्य स्थितिबन्धः । अघातिनां तु नामगोत्रवेदनीयानां वर्षसहस्रपृथक्त्वप्रमाणात् किट्टिकरणाद्धासंख्येयभागातिक्रमभाविनः स्थितिबन्धादन्योऽन्यो हीनः हीनतरः स्थितिवन्धो भवस्तस्मिन् किट्टिकरणाद्धाचरमसमये द्विवर्षस्य द्वयोर्वर्षयोरन्तमध्ये भवति । तथा किट्टिकरणाद्धायां समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणलोभदलिक संज्वलनलोभे न संक्रमयति, तदानीं तस्य पतगृहतानिवृत्तेः, किंतु स्वस्थान एव स्थितमुपशम नीयते । द्वयाबलिकाशेषायां च किट्टिकरणाद्धायां बादरसंज्वलनलोभस्यागालो न भवति, किंतूदीरणैव, साऽपि तावद्यावदावलिकाऽवशिष्यते । तस्याश्चोदीर
seama
Page #1110
--------------------------------------------------------------------------
________________
KAROSEDISSOTOR
लणावलिकायाश्चरमसमये यत् 'विट्टीऊ'ति-किट्टीकृतं द्वितीयस्थितिगतं दलिकं, यञ्च पूर्वोक्त-समयोनावलिकादिकबद्धं, या चोदयावलि-II
कैका किट्टिकरणाद्धायाः शेषीभूता, एतत्सर्व लोभस्य संज्वलनलोभस्यानुपशान्तं वर्तते, शेषं पुनरुपशान्तम् । तथा तस्मिन्नेव समये | द्वावप्यप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशान्ती, तस्मिन्नेव च समयेऽनिवृत्तिवादरसंपरायगुणस्थानकव्यवछेदः, संज्वलनलोभवन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीरणाव्यवच्छेदश्चेति द्रष्टव्यम् ॥५३॥ सेसद्धं तणुरागो तावइया किट्टीऊ य पढमठिइं। वज्जिय असंखभागं हेढुवरिमुदीरए सेसा ॥५४॥
(चू०)-'सेसद्धं तणुरागो' त्ति-सेसतिभागे सुहमरागो भवति । 'तावइया किदिओ य पढमहिति' त्ति-तावतिगाति त्ति तत्तुल्ला सुहमरागद्धा तुल्ला, 'किट्टीतो य पढमट्टिति'त्ति-किट्टीदव्वातो पढमहिति करेई जहा मायाए, | पढमसमयसुहमरागस्स किट्टीकरणद्भाते अंतिमा आवलिगा थिबुगसंकमण संकमति । 'वज्जिय असंखभागे हेहवरिमुदीरई सेस'त्ति-पढमसमयसुहुमरागो किट्टीणं असंखेज्जं भागं वेयति, जाओ अपढमसमयअचरिमेसु समएसु अपुवातोकयातो तातो सब्वतो पढमसमते उदिन्नातो। 'वज्जिय असंखभागं हेटवरि'ति-जातो पढमसमते कयातो तासिं अग्गग्गातो असंखेजतिभागं मोत्तूणं, जातो य चरिमसमयकयाओ किट्टीतो तासिंच जहनगपभिई असंखेजतिभागं मोत्तूणं सेसातो उदीरेति । पढमसमयकयाणं हेह्रतो असंखेजतिभागं मोत्तृणं जातो य चरिमसमयकया किट्टीतो तासिं च जहन्नगपभितिइं असंखेजतिभागं मोत्तूणं सेसातो उदीरेति । पढमसमयका कयाणं उवरिं चरिमसमयकयाणं हेहतो असंखेजतिभागं मोत्तूणं उदीरेति ॥५४॥
स किट्टीकरणद्वार पदमाहिति'त्ति-किटीआय पढमट्टिति
Page #1111
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६६॥
(मलय)-'सेसद्धं'ति-'शेषाद', शेषकालं तृतीये विभागे इत्यर्थः । सूक्ष्मरागः' सूक्ष्मसंपरायो भवति । ताश्च प्राकृताः किट्टीद्वितीयस्थितेः सकाशात् कियतीः समाकृष्य प्रथमस्थितिं 'तावती'-मूक्ष्मसंपरायाद्धातुल्यां करोति । किट्टिकरणाद्धायाश्चान्तिममावलिकामात्रं उपशमनास्तिबुकसंक्रमेण संक्रमयति । तथा प्रथमान्तिमसमयकृताः किट्टीवर्जयित्वा शेषाः किट्टयः सूक्ष्मसंपरायाद्धायाः प्रथमसमये उदयमा
करणम् गच्छन्ति । 'वज्जिय'इत्यादि-चरमसमयकृतानां किट्टीनां अधस्तादसंख्येयं भागं प्रथमसमयकृतानां चोपरितनमसंख्येयतमं भागं वर्ज-13 |यित्वा शेषाः किट्टीरुदीरयति ।। ५४ ॥ (उ०)-शेषाद्धां शेषकालं, तृतीये विभाग इत्यर्थः, तनुराग इति सूक्ष्मसम्परायो भवति । ताश्च प्राक्कृताः किट्टीर्द्वितीयस्थितेः चारित्रमो
होपशमना सकाशात् कियती: समाकृष्य प्रथमस्थिति तावती-सूक्ष्मसम्परायादातुल्यां करोति, किट्टिकरणाद्धायाश्चावशिष्टचरमावलिकामात्रस्थिति स्तिबुकसंक्रमेण संक्रमयति । तथा प्रथमान्तिमसमयकृताः किट्टीर्वजयित्वा शेषसमयकृताः किट्टयः सूक्ष्मसम्परायाद्धायाः प्रथमसमये प्राय उदयमागच्छन्ति । प्रथमस्थितिभावानाक्रान्तकिट्टिव्यवछेदार्थ प्रायः पदम् । तथा चरमसमयकृतानां किट्टीनामधस्तादसंख्ययभागं | प्रथमसमयकृतानां चोपरितनमसंख्येयभागं वर्जयित्वा शेषाः किट्टीरुदीरयति ॥५४॥ . गेण्हंतो य मुयंतो असंखभागो य चरिमसमयम्मि। उवसामेई बीयादई पि पुव्वं व सव्वद्धं ॥५५॥ ।
(चू०)-'गेण्हतोय मुयंतो असंखभागो य चरिमसमयम्मि'-वितियसमते उदिन्नाणं असंखेजइभागं मुयंति, | हेहतो अपुञ्चं असंखेजतिभागं गेण्हति, एवं जाव सुहुमरागचरिमसमतो। 'उवसामेति य बितियट्टितिं पि पुवं ॥६६॥ व सव्वद्धं'ति-ताहे चेव सम्वासि किट्टीणं पदेसग उवसामेडं आढवेद समयूण दुयावलियं बद्धं च असंखेजगुण-13
Page #1112
--------------------------------------------------------------------------
________________
जाते ताव उवसामेति जाव सुहमरागचरमसमय । सुहुमरागस्स नाणावरणदसणावरणअतरातियाण अतोमुहकात्तिगो द्वितिबधी, नामगोयाणं सोलसमुहुत्तिगो द्वितिबंधो, वेयणिजस्स चउवीसमुहुत्तितो हितिबंधो, से काले | सव्वं मोहं उवसंतं भवति ॥५५॥ __(मलय०)-'गिण्हतो यत्ति-द्वितीये समये उदयप्राप्तानां किट्टीनामसंख्येयं भागं मुञ्चति उपशान्तत्वादुदये न ददातीत्यर्थः । अपूर्व | चासंख्येयभागमनुभवनार्थमुदीरणाकरणेन गृह्णाति । एवं ग्रहणमोक्षौ कुर्वन् तावज्ज्ञातव्यो यावत्सूक्ष्मसंपरायाद्धायाश्वरमसमयः। द्विती. १२ यस्थितिगतमपि दलिकं सूक्ष्मसम्परायाद्धाप्रथमसमयादारभ्य 'सर्वाद्ध'-सकलामपि सूक्ष्मसंपरायाद्धां यावत् पूर्ववदुपशमयति । समयो
| नावलिकाद्विकबद्धमपि दलिकमुपशमयति । सूक्ष्मसंपरायाद्धायाश्च चरमसमये ज्ञानावरणदर्शनावरणान्तरायाणामान्तमौहर्तिकः स्थिति. |बन्धः, नामगोत्रयोश्च षोडशमुहूर्तप्रमाणः, वेदनीयस्य च चतुर्विंशतिमुहर्तमानः। तस्मिन्नेव चरमसमये सकलमपि मोहनीयमुपशान्तम् । | ततोऽनन्तरसमये उपशान्तमोहगुणस्थानकमवाप्नोति ।। ५५ ॥
(उ०)-द्वितीयसमये उदयप्राप्तानां किट्टीनामसंख्येयं भागं मुञ्चति, तावान् भाग उपशान्त इति तमुदये न ददातीत्यर्थः । अपूर्व चासंख्येयं भागमनुभवनार्थमुदीरणाकरणेन गृह्णाति । एवं प्रतिसमयमियतो भागस्य ग्रहणमोक्षौ कुर्वता तावद्गन्तव्यं यावत्सूक्ष्मसंपरायादाचरमसमयः। द्वितीयस्थितिमपि द्वितीयस्थितिगतं दलिकमपि सूक्ष्मसम्परायाद्धाप्रथमसमयादारभ्य सर्वाद्धां-सकलामपि सूक्ष्मसम्परायाद्धां यावत् पूर्ववदुपशमयति । समयोनावलिकाद्विकबद्धमपि च दलिकमुपशमयति । सूक्ष्मसम्परायाद्धायाश्चरमसमये ज्ञानावरणदर्शनावरणान्तरायाणामान्तमौहर्तिकः स्थितिबन्धो, नामगोत्रयोश्च पोडशमुहूर्त्तप्रमाणः, वेदनीयस्य चतुर्विंशतिमुहर्तप्रमाणः, तस्मिन्नेव चरमसमये सकलमपि मोहनीयमुपशान्तं, ततोऽनन्तरसमये उपशान्तमोहगुणस्थानकमवाप्नोति ॥५५॥
दOTOKGEORNO
Page #1113
--------------------------------------------------------------------------
________________
COCCOORDAR
किट्टिकरणाद्धायाँ सं० लोभद्वि० स्थितौ किट्टिकरणविधेश्चित्रम्
TOGGEDDESS
-tram
प्रथमसमयकृताः किट्टयः १२ (वस्तुतोऽनन्ताः) द्वि० समयकृताः किट्टयः १० (वस्तु- तृतियसमयकृता किटयोऽन- चतुथसमयकृतकिट- पञ्चमसमयकृतकिट्टअनुभागसमुदायसवर्वोत्कृष्टस्तदपि जघन्यानुभाग- तोऽमन्ताः) परं प्र.स. कृतकिट्टि- न्ताः परं द्वि० स०कृतकिट्टि- योऽनन्ताः परं तृ० योऽनन्ताः परं च० स्पर्धकतोऽनन्तगुणहीनः प्रदेशसमुदायः सर्व- भ्योऽसंख्येयगुण हीनाः । अनुभा- भ्योऽस. गु०हीनास्तदपि ८। समयतोऽसं०गु०ही- समयतोऽसं०गुव्हीनाः । स्तोकः ।
गसमुदायोऽनन्तगुणहीनः । प्रदेशस- अनुभागसमु० अनं० गु०हीनः। नास्तदपि ६ । अनु० तदप्यसत्कल्पनया ४ । मुदायोऽसंख्येयगुणः (प्र. समयतः) प्रदे०समु०असं०गुणः। समु०अनं० गु० हीनः। अनु० समु०अनं० गु०
प्रदे०समु०असंगुणः । हीनः । प्रदे०समु०
असगुणः।
॥3॥
an - 12
Page #1114
--------------------------------------------------------------------------
________________
१००० सर्वोत्कृष्टानुभागा किट्टिः सल्पिप्रादे०००० शिकी प्रथमा ततोऽनं० गु०हीनरसा ००००
द्वितीयादयः किट्योऽनुक्रमेण विशे०००
षाधिकप्रादेशिक्यो ज्ञेयाः।
००० ०००
० ०
उपरितोऽनं० गु० हीनरसाऽर्स० गु० प्रादेशिकी प्रथमा किष्टिः । ततोऽनन्तगु-हीनरसा विशेषाधिकप्रादेशिक्यश्च द्वितीयादयः किश्यः।
०००००००००००००००००००००००००००००००००००००
०० ०० ००० ०० ००
उपरितनादनंतगुलहीनरसासं०गुलप्रादे. प्रथमा किट्टिः । ततोन० गु-हीरसा विशेषाधिकप्रा. द्वि० कि० ।
०००००००००००००००००० ००००००००००००००००००० ००००००००००००००००००
१ सर्वेऽपि बिन्दवी यथोत्तरमधिकाधिकरूपेण बोद्धन्याः ।
उपरितोऽनं० गु० हीनाऽसं०गु०प्रादे० ००० प्रथमा । ततोऽनं० गु० ही० रसा विशे
षाधिक प्रादे० दि० कि.!
००० उपरिष्टादनं० गु० हीनाऽसं०गु०प्रा० ००० प्र०कि० । ततोऽनं० गु०ही रसा वि
शेषा० प्रा०वि०कि।
-Praapty ° ०००
(पंक्तिरूप्रदेशाः ।
कानुभाग
० इति प्रत्ये
सर्वजघन्यानुभागा किट्टिः, सर्वोत्कृष्ट प्रादेशिकी, सर्वान्तिमा ।
Page #1115
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥६८॥
Naakaa
उवसंतद्धा भिन्नमुहुत्तो तीसे य संखतमतुल्ला । गुणसेढी सव्वन्द्धं तुल्ला य पएसकालेहिं ॥५६॥
( ० ) – 'उवसंतद्वा भिन्नमुहुत्तो 'ति ततो पभिति अंतोमुत्तं युञ्चति, 'तिस्से य संखतमतुल्ला गुणसेढी' त्ति उवसंतद्धाते संखिज्जतिभागतुलं गुणसेढि करेति । सव्वं उवसंतद्धं अवद्वितो गुणसेढीकालो 'सव्वद्धं तुल्ला य पदेसकालेहिं' ति-पदेसगेण वि कालेण वि तुल्लो। सव्वकालं सव्वं उवसंतद्धं अवट्ठितो परिणामो भवति ॥
(मलय ० ) – 'उवसंतद्धत्ति-भिन्नमुहूर्तो- अन्तर्मुहूर्त 'उपशान्ताद्धा' उपशान्तमोहगुणस्थानकाद्धा, तत्र च गुणश्रेणिमारचयति, तस्या | उपशान्ताद्वाया यः संख्येयतमो भागस्तावत्प्रमाणाम्, ताश्च गुणश्रेणीः सर्वा अपि 'सर्वाद्धां' -सकलामपि उपशान्ताद्धां यावत् प्रदेशापेक्षया कालापेक्षया च तुल्याः करोति, अवस्थितपरिणामत्वात् ।। ५६ ।
(उ० ) – उपशान्ताद्वा-उपशान्तमोह गुणस्थानकालो भिन्नमुहूतं, तत्र च गुणश्रेणिमारचयति तस्या उपशान्ताद्वाया यः संख्येय| तमो भागस्तत्तुल्या-उपशान्ताद्धा संख्ये यतमभागसमय पमाणा गुणश्रेणीः करोतीत्यर्थः । ताश्च गुणश्रेणीः सर्वा अपि सर्वाद्धां सकलमव्युपशान्तमोह गुणस्थानकालं यावत्प्रदेशापेक्षया कालापेक्षया च तुल्याः करोति, अवस्थित परिणामरूप हेतोरेकरूपत्वात् ॥ ५६ ॥ उवसंता य अकरणा संकमणोवणाय दिट्ठति । पच्छाणुपुब्विगाए परिवडइ पमत्तविरतो त्ति ॥५७॥
( ० ) - 'उवसंता य अकरण'त्ति उवसंतातो मोहपगडीतो करणाय ण भवनि, संकमणाते उच्वट्टणाए ओवहणाते उदीरणातेहित्तिए णिकायणाए य ण जायंति । 'संक्रमणोवहणाउ दिट्टितिगे'त्ति-संकमणं च वहणं च
उपशमनाकरणम्
चारित्रमो होपशमना
॥६८॥
Page #1116
--------------------------------------------------------------------------
________________
KAPDEOSHDAISAL
| दिद्वितिगस्स अत्थि। कहं ? भण्णइ-तंमि काले मिच्छत्तसंमामिच्छत्ताणं संमत्त संकमो, तिण्ह वि उबट्टणा आत्थ |
चेव । इयाणि पडिवातो सो दुविहो-भवक्वएण उवसमक्खएण य। जो भवखएण पडिवडइ तस्स सब्वाणि करणाणि एगसमतेण उग्घाडियाणि भवंति । पढमसमते जाणि उदीरिज्जंति कम्माणि ताणि उदयावलिगं पवे| सियाणि, जाणि ण उदीरिजंति ताणि उक्कड्डिऊण उदयावलियबाहिरतो उवरिं गोपुच्छागितीते सेढीते रतेति । | जो उवसमद्धाक्खएणं परिपडति तस्स विभासा 'पच्छाणुपुञ्चिगाए परिवडति पमत्तविरउ'त्ति-जेणेव विहिणा आरूढो तेणेव विहिणा पच्छाणुपुवीए परिवडति जाव पमत्तसंजतो ॥५॥
(मलय०)-'उबसंत'त्ति-उपशान्ता मोहनीयप्रकृतयो 'अकरणाः'-करणरहिता भवन्ति, संक्रमणोद्वर्तनापवर्तनोदीरणानिधत्तिनिकाचनाकरणानामयोग्या भवन्तीत्यर्थः । 'दृष्टित्रिके'-दर्शनमोहनीयत्रिके पुनरुपशान्तेऽपि संक्रमणापवर्तने भवतः । तत्र संक्रमो मिथ्यात्वस| म्यग्मिथ्यात्वयोः सम्यक्त्वे, अपवर्तना पुनस्त्रयाणामपि । एवं क्रोधेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मानं वेदयन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति, ततः क्रोधोक्तप्रकारेण मानत्रिकम् , शेषं तथैव । यदा तु मायया श्रेणिं प्रतिपद्यते तदा मायां वेदयन्नेव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिकं, ततो मानत्रिकं, ततः क्रोधोक्तप्रकारेण मायात्रिक, | शेषं तथैव । यदा तु लोभेन श्रेणिं प्रतिपद्यते तदा लोभं वेदयन्नेव प्रथमतः क्रोत्रिकं नपुंसकवेदोक्तक्रमेणोपशमयति, ततो मानत्रिकं, १ ततो मायात्रिकं, तत उक्तप्रकारेण लोभत्रिकमिति । सम्प्रति प्रतिपात उच्यते-सोऽपि द्विधा, भवक्षयेण अद्धाक्षयेण च । तत्र भवक्षयो | | म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धाया व्यवच्छेदः। तत्र यो भवक्षयेण प्रतिपतति तस्य प्रथमसमये एव सर्वाण्यपि करणानि प्रवर्तन्ते।
MahaEOMOENDRSIC
Page #1117
--------------------------------------------------------------------------
________________
॥६॥
प्रथमसमये च यानि कर्माण्युदीर्यन्ते तान्युदयावलिकायां प्रवेशयति । यानि च नोदीरणामागच्छन्ति तेषां दलिकानि उदयावलिकाया कर्मप्रकृतिः २६ बहिस्ताद्गोपुच्छाकारसंस्थितानि विरचयति । यः पुनरुपशान्तमोहगुणस्थानकाद्धापरिक्षयेण प्रतिपतति स येनैव क्रमेण स्थितिघातादीन् Zउपशमना
कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन् कुर्वन् प्रतिपतति । स च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् ॥५७।। करणम्
(उ०)-उपशान्ता मोहनीयप्रकृतयोऽकरणा भवन्ति, संक्रमणोद्वर्तनापवर्तनोदीरणानिधत्तिनिकाचनाकरणानामयोग्या भवन्ती| त्यर्थः । दृष्टित्रिके दर्शनमोहनीयत्रिके पुनरुपशान्तेऽपि संक्रमणापर्तने भवतः, न तदन्यत्करणम् । तत्र संक्रमो मिथ्यात्वसम्यमिथ्या
श्रेणेः प्रतित्वयोः सम्यक्त्वेऽपवर्त्तना तु त्रयाणामपि । इत्थं चैतत्क्रोधेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मान
| पातक्रमः | मनुभवन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति, ततः क्रोधोक्तप्रकारेण मानत्रिक, शेषं तथैव । यदा तु मायया श्रेणिं | प्रतिपद्यते तदा मायां वेदयन्नेव नपुंसकवेदोक्तप्रकारेण क्रोधत्रिक, ततो मानत्रिकं, ततः क्रोधोक्तप्रकारेण मायात्रिकं, शेषं तथैव । यदा तु लोभेन श्रेणि प्रतिपद्यते तदा लोभं वेदयन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकं, ततो मानत्रिक, ततो मायात्रिक, तत उक्तप्रकारेण लोभत्रिकमुपशमयति । अथ प्रतिपात उच्यते, स च द्विधा-भवक्षयेणाद्धाक्षयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धासमाप्तिः । तत्र यो भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वाण्यपि करणानि प्रवत्तन्ते, अविरतसम्यग्दृष्टित्वभावात, प्रथमसमये च यानि कर्माण्युदीयन्ते तान्युदयावलिकायां प्रवेशयति, यानि च नोदीरणायां निविशन्ते तेषां कर्मणां दलिकान्युदया. वलिकाया बहिस्ताद्गोपुच्छाकारसंस्थितानि रचयति । यस्तूपशान्तमोहगुणस्थानादद्धाक्षयेण प्रतिपतति स येनैव क्रमेण स्थितिघातादीन् ॥६९।। कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्त्या स्थितिघातादीन कुर्वन् पतति, स च तावत्प्रतिपतन्नायाति यावत्प्रमत्तसंयतगुणस्थानकम् ।।५७॥
DRONDA
Page #1118
--------------------------------------------------------------------------
________________
एत्थावसस भणाम || उक्कड्डित्ता बीइय ठिईहि उदयाइसु खिवइ दव्वं । सेढीइ विसेसूणं आवलिउप्पिं असंखगुणं ॥५८॥
(चू०)–'उक्कद्वित्ता बितीयद्वितीहि उदयादिसु खिवति दवं'ति-परिवडमाणो लोभाइणा क्कमेण वेयमाणो | तेसिं बितियहितितो दलियं घेत्तृण पढमहिती करेति, 'उदयादिसु'त्ति-उदयादिसु द्वितिसु निक्खवइ । 'सेढीए विसेसूर्ण ति-पढमसमए बहुगं बितियसमते विसेसहीणं जाव आवलिगा, आवलिगाते परतो गुणसेढीक्कमेण | णिक्खिवइ । तस्स ठवणा। 'आवलिगुम्पि असंखगुण'त्ति-आवलिगा उवरिं असंखेजगुणाए सेढीए जाव गुण| सेढीसीसगमिति, परओ विसेसहीणा चेव ठिति ॥५८॥ I (मलय०)-'उकड्डित्त'त्ति-उपशान्तमोहगुणस्थानकात् प्रतिपतन् क्रमेण संज्वलनलोभादीनि कर्माण्यनुभवति । तद्यथा-प्रथमतः | | संज्वलनलोभम् , ततो यत्र मायोदयव्यवच्छेदस्तत आरभ्य माया । ततो यत्र मानोदयव्यवच्छेदस्ततोर्वाक मानम् । ततो यत्र को | धोदयव्यवच्छेदस्तत आरभ्य क्रोधम् । इत्थं च क्रमेणोदयसमयप्राप्तानामनुभवनाथं तेषां द्वितीयस्थितेः सकाशादलिकमपकृष्य समा
कृष्य प्रथमस्थितिं करोति । उदयादिषु चोदयसमयप्रभृतिषु च स्थितिषु श्रेण्या विशेषोनं विशेषोनं प्रक्षिपति। तद्यथा-उदयसमये | प्रभृतम् । ततो द्वितीयसमये विशेषहीनम् , ततोऽपि तृतीयसमये विशेषहीनम् , एवं तावद्वाच्यं यावदुदयावलिकायाश्चरमसमयः । तत उदयावलिकाया उपरि असंख्येयगुणम् । तद्यथा-उदयावलिकाया उपरि प्रथमसमये प्राक्तनानन्तरसमयदलिकनिक्षेपापेक्षयाऽसंख्येयगुणम् , ततोऽपि द्वितीयसमयेऽसंख्येयगुणम् , ततोऽपि तृतीयसमयेऽसंख्येयगुणम् , एवं तावद्वक्तव्यं यावद्गुणश्रेणीशिरः। ततः
HDCORDIDIEONGS
SIONSIGG
C
Page #1119
--------------------------------------------------------------------------
________________
| उपशमना.
करणम्
श्रेणेः प्रतिपातक्रमः
परतः पुनरपि पागुक्तक्रमेण विशेषविशेषहीनो दलिकनिक्षेपः ॥ ५८ ॥ कर्मप्रकृतिः (उ०)-उपशान्तमोहगुणस्थानात्प्रतिपतन् संज्वलनलोभादीनि कर्माणि क्रमेणानुभवति । तथाहि-आदितः संज्वलनलोभ, ततो | ॥७॥
| मायोदयव्यवच्छेदस्थानादारतो मायां, ततो यत्र मानोदयव्यवच्छेदस्ततोर्वाग्मानं, ततो यत्र क्रोधोदयव्यवच्छेदस्ततः प्रभृति क्रोध| मिति । अनेन क्रमेणोदयसमयप्राप्तानां तेषामनुभवनार्थ द्वितीयस्थितेः सकाशाद्दलिकमाकृष्याकृष्य प्रथमस्थितिं करोति, उदयादिषु चोदयसमयप्रभृतिषु च स्थितिषु श्रेण्या विशेषोनं विशेषोनं प्रक्षिपति। तथाहि-उदयसमये प्रभृतं प्रक्षिपति, ततो द्वितीयादिसमयेषु यथोत्तरं विशेषहीनं यावदुदयावलिकायाश्चरमसमयः । तत उदयावलिकाया उपर्यसंख्येयगुगम् । तथाहि-उदयावलिकाया उपरि प्रथम| समये तदव्यवहितप्राक्तनसमयभाविदलिकनिक्षेपापेक्षयाऽसंख्येयगुणं, ततोऽपि द्वितीयादिसमयेषु यथोत्तरमसंख्येयगुणं वाच्यं यावगुणश्रेणिशिरः। ततः परतो भूयोऽप्युदयावलिकोक्तक्रमेण विशेषविशेषहीनो दलिकनिक्षेपः ।।५८।। बेइज्जंतीणेवं इयरासिं आलिगाइ बाहिरओ। ण हि संकमाणुपुव्वी छावलिगोदीरणाणुप्पिं ॥५९॥
(चू०)—'वेइज्जतीणेवं इयरासिं आलिगाइ बाहिरओ'त्ति-एवं वेईज्जतिण णिक्खेवो, 'इयरासिं'ति-अवेईज्जंतीणं आवलिगाते बाहिरओ निक्खेवति गुणसेढीकमेणं, सेढीओ उपरि विसेसहीणा द्विती। 'ण हि संकमा. जणुपुर्दिव' ति-परिवडमाणस्स आणुपुब्विसंकमो नत्थि । 'छावलिगोदीरणा उप्पि'ति-'बद्धं छण्हं आवलिगाणं
परओ उदीरिज्जति' त्ति तंपि नथि, बंधावलियाए गयाते उदिरिजति ।।५९।। I (मलय०)-'वेइज्जंतीणेवं'ति-एप पूर्वोक्तो दलिकनिक्षेपस्तत्कालवेद्यमानप्रकृतीनामवसेयः । इतरासां स्ववेद्यमानानामावलिकाया
NAGSASsabor
॥७०॥
Page #1120
--------------------------------------------------------------------------
________________
| उपर्येव दलिकनिक्षेपः । सोऽप्यसंख्येयगुणतया तावद्यावद्गुणश्रेणीशिरः । ततः परतः पुनरपि प्रागुक्तक्रमेण विशेषहीनो विशेषहीनः । 'न हि' इत्यादि - हिशब्दोऽवधारणे, ततोऽयमर्थः- आनुपूर्यैव संक्रमो न भवति किन्त्वनानुपूर्व्याऽपि भवति, तथा बन्धानन्तरं षण्णामावलिकानामुपरि उदीरणा भवतीति प्राक् यदुक्तं तन्न भवति किन्तु बन्धावलिकामान्त्रातिक्रमेऽपि उदीरणा भवतीति ।। ५९ ।।
( उ० ) - एप पूर्वोक्तो दलिकनिक्षेपस्तत्कालवेद्यमानप्रकृतीनामवसेयः । इतरासामवेद्यमानानां प्रकृतीनामावलिकाबाह्यः, तासामुदयाभावादुदयावलिकायां दलिकनिक्षेपमकृत्वा तस्या उपर्येव दलिकनिक्षेपः प्रवर्त्तते इत्यर्थः । सोऽप्यसंख्येयगुणतया तावत्प्रवर्तते यावद्गुणश्रेणिशिरः । ततः परतः पुनर्विशेषहीनो विशेषहीनः । 'न ही 'त्यादि - हिशब्दोऽवधारणे, किमवधार्यते १ यः पूर्वमुपशमश्रेण्यारो हे आनुपूत्र संक्रम उक्तः स इह न भवति, किं त्वनानुपूर्व्याऽपि भवति । तथा बन्धानन्तरं षण्णामावलिकानामुपर्युदीरणा भवतीति यत्प्रागुक्तं तदपीह न भवति, किं तु बन्धावलिकामात्रातिक्रमेऽप्युदीरणा भवतीति । शेषं तु यत् यत्रस्थाने व्यवच्छिन्नं बन्धन संक्रमणा | पवर्त्तनोदीरणादेशोपशमनाऽऽगालनिधत्तिनिकाचनादि तत्तत्र स्थाने तथैव भवति ।। ५९ ।
| वेइज्ज माणसंजणा अहिगा उ मोहगुणसेढी । तुल्ला य जयारूढो अतो य सेसेहि तुछति ॥६०॥
(चू०) — 'वेतिन्नमाण संजलणद्धा अहिगा उ मोहगुणसेढी तुल्ला य जयारूढोति - वेतिज माणसंजलणद्वाए अहिगा मोहणिज्जगुण सेठी काल पडुच्च, तुल्ला य 'जयारूढो त्ति-जाए संजलगाए सेटिं पडिवन्नो तातो चैव तं कम्मं पत्तस्स सेसकमेहि सरिसा गुणसेढी । सेसं कम्माणं पुण आरुहंतस्स जं भणियं तारिसं चेव अणूणमतिरित्तं भाणियव्वं । कालतो अभहिगा तत्तिया य गुणसेढी कालं पहुच कोहं पत्ते । 'अतो य सेसेहिं तुल्लत्ति' - जाहे कोहं
Page #1121
--------------------------------------------------------------------------
________________
() पत्तो ततो पभिति सेसं कंमेहिं सरिसा गुणसेढी ॥६॥ कर्मप्रकृतिः ॥७॥
॥ श्रेणितः प्रतिपततो द्वितीयस्थिते. प्रथमस्थितीकरणचित्रम् ॥
उपशमनाकरणम्
___ क्रमेण विशेष हीनदलिकप्रक्षेपः
श्रेणेः प्रति| पातक्रमः
कमेण वि. ही. प्रक्षेपः
क्रमेणाऽस. गुणदलिकप्रक्षेपः
CGARDINDAGrakar
उदयवतीनाम्
।
ooooooooooooooo oodoo oooooooooo उ द या व लि का गुणधेणि विभाग
000000 द्वितीया स्थितिः उत्कीर्यमाणा उदयल तायर्या पतति ।
७१।
गु.श्रे.शीर्ष
Page #1122
--------------------------------------------------------------------------
________________
कमेणविशेषहीनो दलिकप्रक्षेपः |
DoKOIRDS
ICCIGAD
कमेणाऽसं. गुणो दलिकप्रक्षेपः । ।
अनुदयवतीनां प्रदेशोदयलता-००००००००००००००००००००००००००
उद या व लि का गु.णि विभागः
००००००००० उत्कीर्यमाणा द्वितीया स्थितिः उदयलतायां पतति ।
गु.श्रेणिशीर्षम्
G
ADIS.
Page #1123
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥७२॥
श्रेणेः प्रतिपातक्रमः
___ (मलय०)- 'वेइज्जमाण'त्ति । 'मोहनीयस्य'-मोहनीयप्रकृतीनां गुणश्रेणिः कालमाश्रित्य वेद्यमानसंज्वलनकालादभ्यधिका प्रतिप- | | तता सता प्रारभ्यते, समारोहकालगुणश्रेण्यपेक्षया तु तुल्या। तथा 'जय'त्ति प्राकृतत्वात् स्त्रीत्वनिर्देशः, येन संज्वलनेनोपशमश्रेणि प्रतिपन्नस्तमुदयेन प्राप्तः सन् ततः प्रभृति तस्य गुणश्रेणिं शेषकर्मसत्कगुणश्रेणिभिः सह तुल्यामारभते । यथा कश्चित्संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्ततः श्रेणेः प्रतिपतन् यदा संज्वलनक्रोधमुदयेन प्राप्तस्ततः प्रभृति तस्य गुणश्रेणिः शेषकर्मभिः समाना भवति । एवं | मानमाययोरपि वाच्यम् । संज्वलनलोभेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपातकाले प्रथमसमयादेवारभ्य संज्वलनलोभस्य गुणश्रेणिः शेषकर्मगुणश्रेणिभिः सह तुल्या प्रवर्तते । शेषकर्मणां पुनरुपशमश्रेणिमारोहतो यत् यत्र बन्धसंक्रमादि वृत्तं तत्तथैव प्रतिपततोऽपि क्रमेण पश्चानुपूा अन्यूनातिरिक्तं वेदितव्यम् ॥ ६॥
(उ०)-मोहस्य मोहनीयप्रकृतीनां गुणश्रेणिः कालमाश्रित्य वेद्यमानसंज्वलनकालादभ्यधिका प्रतिपतता सता प्रारभ्यते, समारोहकालगुणश्रेण्यपेक्षया तु तुल्या । तथा 'जय' त्ति प्राकृतत्वात् स्त्रीत्वनिर्देशः। ततोऽयमर्थः-येन संज्वलनेनोदयप्राप्तेनोपशमश्रेणिप्रतिपत्तिरासीत्तमुदयेन प्राप्तः सँस्तदनन्तरं तस्य गुणश्रेणि शेपकर्मसत्कगुणश्रेणिभिः सह तुल्यामारभते, यथा संज्वलनक्रोधोदयेनोपशमश्रेणिं प्रतिपन्नस्ततः श्रेणेः प्रतिपतन संज्वलनक्रोधोदय प्राप्तौ सत्यां तदनन्तरं संज्वलनक्रोधगुणश्रेणि शेषकर्मगुगश्रेणीसमानां निर्वर्तयतीति, एवं मानमाययोरपि वाच्यम् । संज्वलनलोभेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिपातकाले प्रथमसमयादेवारभ्य संज्वलन लोभस्य गुणश्रेणिः शेषकर्मगुणश्रेणिभिः सह तुल्या प्रवर्तते ॥६॥ खवगुवसामणपडिवयमाणदुगुणो य तहिं तहिं बन्धो। अणुभागोणंतगुणो असुभाण सुभाण विवरीओ॥६॥
CARRHOIDRODKARG
॥७२॥
Page #1124
--------------------------------------------------------------------------
________________
| (चू०)-'खवगुवसामगपडिवडमाणाणं दुगुणो य तहिं तहिं बंधों त्ति-जंमि समते खवगस्स द्वितियधो
आदि मज्झे अवसाणे वा दिट्ठो तंमि चेव ठाणे उवसामगाणं दुगुणो द्वितिबंधो आदि मज्झे अवसाणे वा दिट्ठो, तमि चेव हाणे परिवड माणस्स तओ दुगुणो । 'अणुभागोणंतगुणो असुभाण सुभाण विवरीओ'-तेसिं खब| गउवसामगपरिवडमाणेणं अणुभागो अणंतगुणो, असुभाणं सव्वत्थोवो खवगस्स, उवसामगस्स तंमि चेव ठाणे अर्णतगुणो, परिवडमाणस्स तंमि चेव हाणे अणंतगुणो । 'सुभाण विवरीतोत्ति-सुभाणणुभागो सव्वत्थोवो परिवडमाणस्स, उवसामगस्स तंमि चेव हाणे अणंतगुणो, खवगस्स तंमि चेव हाणे ततो अणंतगुणो । अवसेसो विही जहा आरुहंतस्स तहा उयरंतस्स वि । एवं जाव पमत्तट्ठाणं पत्तो ॥ ६॥ L. (मलय०)-'खवगुवसामग'ति-क्षपकस्य क्षपकश्रेणिमारोहतो यस्मिन् स्थाने यावान् स्थितिबन्धस्तस्मिन्नेव स्थाने उपशमश्रेणि|मारोहतस्तावान् स्थितिबन्धो द्विगुणो भवति । ततोऽपि तस्मिन्नेव स्थाने उपशमश्रेणीतः प्रतिपततो द्विगुणो भवतीति । क्षपकपत्कस्थितिबन्धापेक्षया चतुर्गुणो भवतीत्यर्थः । तथा क्षपकस्य यस्मिन् स्थानेऽशुभप्रकृतीनामनुभागो यावान् भवति तदपेक्षया तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमकस्यानुभागोऽनन्तगुणः । ततोऽपि तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमश्रेणीतः प्रतिपततोऽनन्तगुणः । 'सुभाण विवरीओत्ति शुभप्रकृतीनां पुनरनुभागो विपरीतो वाच्यः । स चैवं-उपशमश्रेणीतः प्रतिपततो | यस्मिन् स्थाने शुभप्रकृतीनां यावान् अनुभागो भवति तदपेक्षया तस्मिन् स्थाने तासामेव शुभप्रकृतीनामुपशमकस्यानुभागोऽनन्तगुणः । ततोऽपि तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनां क्षपकस्यानन्तगुणः । शेषं यथाऽऽरोहतस्तथा प्रतिपततोऽपि वेदितव्यम् ,
GOOGGove
Page #1125
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः ॥७३॥
4245ka
यावत्प्रमत्तसंयत गुणस्थानम् ॥ ६१ ॥
( उ० ) - क्षपकस्य क्षपकश्रेणिमारोहतो यत्र स्थाने यावान् स्थितिबन्धस्तस्मिन्नेव स्थाने उपशमश्रेणिमारोहतस्तावान् स्थितिबन्धो द्विगुणो भवति, क्षपकापेक्षयोपशमकस्य मन्दपरिणामत्वात् । ततोऽपि तस्मिन्नेव स्थाने उपशमश्रेणितः प्रतिपततो द्विगुणो भवति, आरोहादवतरणपरिणामस्य मन्दत्वात् क्षपकसत्कस्थितिबन्धापेक्षया चायं चतुर्गुणो भवतीत्यर्थः । तथा क्षपकस्य यस्मिन् स्थानेऽशुभप्रकृतीनामनुभागो यावान् भवति तदपेक्षया तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमकस्यानुभागोऽनन्त गुणस्ततोऽपि तस्मिन्नेव स्थाने तासामेवाशुभप्रकृतीनामुपशमश्रेणितः प्रतिपततोऽनन्तगुणः । शुभानां शुभप्रकृतीनां पुनरनुभागो विपरीतो वाच्यः । तथाहि-उपशम श्रेणीतः प्रतिपततो यस्मिन् स्थाने शुभप्रकृतीनां यावाननुभागो भवति तदपेक्षया तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनामुपशमकस्यानु भागोऽनन्तगुणः, ततोऽपि तस्मिन्नेव स्थाने तासामेव शुभप्रकृतीनां क्षपकस्यानन्तगुणः । शेषमारोहत इव प्रतिपततोऽपि ज्ञेयं यावत्प्रमत्तसंयतगुणस्थानम् ॥ ६१ ॥
किच्चा पमत्ततदियरठाणे परिवत्ति बहुसहस्साणि । हिट्ठिल्लाणंतरदुगं आसाण वा वि गच्छेजा ॥६२॥ ( ० ) - 'किच्चा पमत्ततदियरट्ठाणे परिवत्ति बहुसहस्साणि' त्ति- पमत्तापमत्त संजयद्वाणेसु अणेगाओ परिवतीतो काउं, 'हेल्लिणंतरदुगं आसाणं वा वि गच्छिन' त्ति-हिद्विल्लाणंतरदुगं ति देसविरओ असंजयसंमद्दिट्ठी वा होजा, ततो परिवडमाणो आसाणं वा वि गच्छेन्नत्ति-कोति सासायणत्तणं गच्छेज्ञा ॥ ६२ ॥
( मलय ० ) - 'किच्च 'त्ति - प्रमत्ताप्रमत्तसंयत गुणस्थानकयोः प्रभूतानि सहस्राणि यावत् परिवृत्तीः कृत्वा कश्चिदधस्तनमनन्तरं गुण
उपशमनाकरणम्
श्रेणेः प्रतिपातक्रमः
॥७३॥
Page #1126
--------------------------------------------------------------------------
________________
| स्थानकद्विकं याति । कोऽपि देशविरतोऽपि भवति, कोऽपि अविरतसम्यग्दृष्टिरपि भवतीत्यर्थः । येषां मतेनानन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सासादनभावमपि गच्छति ।। ६२ ।।
( उ० ) – एवं परिपाट्या पतितः प्रमत्तगुणस्थाने आगत्य तत्र विश्रम्य प्रमत्ततदितरस्थान इति प्रमत्ताप्रमत्तसंयतगुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परिवृत्तीः कृत्वा कश्चिदनन्तरगुणस्थानद्विकमधस्तनं देशविरताविरतसम्यग्दृष्टिलक्षणं गच्छेत् । येषां च मतेनानन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सासादनभावमपि गच्छेत् ॥ ६२ ॥
उवसमसम्मत्तद्धा अन्तो आउक्खया धुवं देवो । तिसु आउगेसु बद्धेसु जेण सेटिं न आरुहइ ॥ ६३ ॥
(०) - 'उवसमसंमतद्धा अंतो आउक्खया धुवं देवो'त्ति उवसमसंमत्तद्धाए वहमाणो जति कालं करेइ धुवं | देवो भवति । जई सासायणो कालं करेति सो वि नियमा देवो भवति । किं कारणं ? भन्नति- 'तिसु आउगेसु बद्धेसु जेण सेटिंन आरुहइ' त्ति देवाउगवज्जेसु आउगेसु बद्धेसु जम्हा उवसामगो सेढीते अणुरुहो भवति तम्हा सासायणो वि देवलोगं जाति ॥ ६३ ॥
1
(मलय ० ) – 'उवसम 'त्ति- औपशमिकसम्यक्त्वाद्धायां वर्तमानो यदि कश्चिदायुःक्षयात्कालं करोति, तर्ह्यवश्यं देवो भवति । अपि च सास्वादनभावमपि गतः सन् कालं करोति तथापि स देव एव भवति । यत आह-येन कारणेन देवायुर्वर्जितेषु शेषेषु त्रिष्वायुःषु | मध्येऽन्यतमस्मिन्नायुषि बद्धे श्रेणिमुपशमश्रेणिं नारोहति । ततः श्रेणिस्थितः श्रेणीतः प्रतिपतन् वा कालं कृत्वा देव एव भवति ॥ ६३॥ (उ० ) – औपशमिकसम्यक्त्वाद्वाया अन्तर्मध्ये वर्त्तमानो यदि कश्विदायुःक्षयात् कालं करोति तर्हि स ध्रुवमवश्यं देवो
25502aS
Page #1127
--------------------------------------------------------------------------
________________
26
कर्मप्रकृतिः
॥७॥
करणम्
DESKTODIA
भवति । किं च सासादनभावं गतः सन्नपि यदि कालं करोति तथापि देव एव भवति । येन कारणेन देवायुर्वर्जेषु शेषेषु त्रिष्धायुःषु मध्येऽन्यतमस्मिन्नायुषि बद्धे श्रेणिं नारोहति, ततः श्रेणिस्थितः श्रेणीतः पतन् वा कालं कृत्वा देव एव भवति ॥ ६३ ॥
उपशमना| उग्घाडियाण करणाणि उदयठिइमाइगं इयरतुल्लं । एगभवे दुक्खुत्तो चरित्तमोहं उवसमेजा ॥६॥ ___ (चू०)-'उग्घाडियाणि करणाणि उदयट्टिइमाइगं इयरतुलं' ति-जं जं करणं आरुहंतस्स जत्थ जत्थ वोच्छिन्नं | |तं तं हाणं पत्तस्स तं तं करणं उग्घाडियं भवति । तं जहा-अपसत्थउवसामणाकरणं णिहत्तीकरणं णिकायणा
IN श्रेणेः प्रतिकरणं बंधनकरणं उदीरणाकरणं उवणोवदृणाकरणं२ संकामणाकरणं इति अट्ट करणाणि उग्घाडियाणि भवन्ति | पातक्रमः | तट्टाणं पत्तस्स । 'उदयट्टितिमादिगं'ति-उदयहिती उवसामणा द्वितिबंधो एवमादीणि इयरतुल्लं ति-जहा य
आरुहंतस्स तहा परिवडतम्स वि । 'एगभवे दो खुत्तो चरित्तमोहं उवसमेज'त्ति-एगंमि भवे उक्कोसेणं दो वारा चरित्तमोहं उवसामेजा। एवं पुरिसवेएण पडिवन्नस्स ॥६४।।
(मलय०)--'उग्धाडियाणि'त्ति-'करणानि' बन्धन संक्रमणादीनि उपशमश्रेणिमारोंहतो यत्र यत्र स्थाने यानि यानि व्यवच्छिन्नस्थानानि उपशमश्रेणीतः प्रतिपततः सतस्तत्तत्स्थान प्राप्तस्य तानि तानि उद्घाटितानि भवन्ति, तानि तानि तत्र प्रवर्तन्त इत्यर्थः । तथा 'उदयस्थित्यादिकं'-उदयस्थितिबन्धादिकम् इतरतुल्यम्- उपशमश्रेण्यारोहभाव्युदयस्थित्यादितुल्यम्, उपशमश्रेणिमारोहतो यत्र यत्र यद्यत् उदयस्थित्यादिकं व्यवच्छिन्नं प्रतिपातेऽपि तत्र तत्र तत्तत् उदयस्थित्यादिकं प्रवर्तत इत्यर्थः । तथैकस्मिन् भवे द्वौ वारी |चारित्रमोहमुपशमयति उपशमश्रेणिं प्रतिपद्यते इत्यर्थः । न तु तृतीयमपि वारम् ।। ६४ ।।
॥७४॥
Page #1128
--------------------------------------------------------------------------
________________
FGCRORE
(उ०)-करणानि बन्धनादीन्युपशमश्रेणिमारोहतो यत्र यत्र स्थले यानि यानि व्यवच्छिद्यन्ते उपशमश्रेणीतः पततस्तत्तत्स्थानं || प्राप्तस्य तानि तान्युद्घाटितानि भवन्ति प्रवर्तन्त इत्यर्थः । तथोदयस्थित्यादिकमुदयस्थितिबन्धादिकमितरतुल्यम्-उपशमश्रेण्यारोहमाव्युदयावलितुल्यम्, आरोहे यत्र यत्र तद्वयवच्छेदः प्रतिपाते तत्र तत्र तत्प्रवृनिरित्यर्थः । एतच प्रागप्यर्थप्रसङ्गादुक्त मेव । तथा एकस्मिन् भवे द्वौ वारौ चारित्रमोहनीयमुपशमयति-उपशमश्रेणिं प्रतिपद्यत इत्यर्थः, न तु तृतीयमपि वारम् । यश्च द्वौ वारावुपशमश्रेणि | प्रतिपद्यते स तस्मिन् भवे क्षपकश्रेणिं न प्रतिपद्यते । यस्त्वेकवारमुपशमश्रेणि प्रतिपद्यते, तस्य भवेदपि तस्मिन् भवे क्षपकश्रेणिः, एष | कार्मग्रन्थिकाभिप्रायः, आगमाभिप्रायेण त्वेकस्मिन् भवे एकैव श्रेणिनं तु द्वे अपि तदुक्तं-'अन्नयरसेढिवजं एगभवेणं च सन्याई' इति ।
इयाणि इत्थिवेएण पडिबन्नस्स भण्णतिउदयं वजिय इत्थी इत्थि समयइ अवेयगा सत्त । तह वरिसवरो वरिसवरित्थिं समगं कमारखे ॥६५॥
(चू०)-'उदयं वजिय इत्थी इत्थि समयइत्ति-इथिवेएण पडिवन्नस्स पढमहितीए एगं उदयट्ठिति मोत्तृणं सेसो सव्वो इत्थिवेओ उवसंतो भवति । 'अवेयगा सत्त'त्ति-अवेतिगा संति छन्नोकसाते पुरिसवेयं च सत्तकमपगडीओ जुबां उवसामेति । एसो विसेसो इत्थिवेएण पडिवण्णस्स, सेसं जहा पुरिसवेएण पडिवन्नस्स । इयाणिं | नपुंसकवेएण पडिवन्नस्स विसेसो भन्नति-तह वरिसवरो वरिसवरित्थि समगं कमारद्धेत्ति । तह चेव वरिस वरो उदयट्ठिति मोत्तूणं वरिसवरिस्थित्ति-नपुंसगवेयं इथिवेयं जुगवं उवसामेत्ति, कमारद्धेत्ति-पुरिसवेएण वा पडिवण्णो जंमि हाणे णपुंसगवेयं उवसामेइ तद्रं नपुंसगवेएण पडिवन्नो नपुंसगवेयं उवसामेति, ततो पभिई
Page #1129
--------------------------------------------------------------------------
________________
प्रकृतिः
॥७५॥
222
संज्व० क्रोधोदयेन
प्रथमं सं. क्रोधं वेदयमानः कोधत्रिक
|| भिन्नकषायोदयेन श्रेणौ विशेषः ॥
सं०मायोदयेन
संज्व०मानोदयेन
सं० मानं वेदयमानः क्रोधत्रिकम् (नपुं० वत्) ततो मानत्रिकम्
ततो मानत्रिक (क्रोधवत ) ततो मायात्रिकम् ततो लोभत्रिकमुपशमयति ततो लोभत्रिकमुपशम०
ततो मायात्रिकम्
सं०मायां वेदयमानः प्रथमं क्रोधत्रिकम् ततो मानत्रिकम्
ततो मायात्रिकम् ततो लोभत्रिकम्
यदि नपुंसकः प्रारम्भकः
प्रथमं नपुं० वेदोपशमनाप्रारम्भः ततः नपुं०स्त्रीबेदौ युगपदुपशमयति ततः स्त्रीवेदोपशान्तिः, नपुंसः १ स्थि० अवशिष्टा
सं०लोभोदयेन
॥ भिन्नवेदेन श्रेणौ विशेषः ॥
ततः समयानन्तरं नपुं० वेदोपशान्तिः ततः समयानन्तरं पुंहास्य ६ कोपशमनाप्रारम्भः शेषविधिः पुंवेदवत् ।
संलोभं वेदयमानः प्रथमं क्रोधत्रिकम्
ततो मानत्रिकम् ततो मायात्रिकम् ततो लोभकिम्
यदि स्त्री प्रारम्भिका प्रथमं नपुं० वेदं० शमयति ततः स्त्रीवेदं शमयति
ततः समयानन्तरं पुंवेदहास्य ६ षट्कोपशमना प्रारम्भः शेषविधिः पुंवेदवत् ।
यदा पुरुषः प्रारम्भकः
ततो
प्रथमं नपुं० वेदं शमयति ततोऽन्तर्मुहूर्त्तानन्तरं स्त्रीवेदं शमयति ततः समयानन्तरं पुंवेदहास्य ६ कोपशमनाप्रारम्भः हास्य ६ कोपशान्तिः पुं० १ स्थितिरवशिष्टा ततः पुंवेदोदयशान्तिः ततः उदयावलिका समयोनावलि काद्विकबद्धं च मुक्त्वा सर्व पुंवे दशान्तिः
तत्र यस्याः प्रकृतेरुपशमो नोक्तस्तस्याः तत्स्थान एवान्तर्मुहर्त्तनोपशमो भवतीति ज्ञेयम् ॥
Sa
उपशमना
करणम्
श्रेणेः प्रति
पातक्रमः
119411
Page #1130
--------------------------------------------------------------------------
________________
HUGKERESEGONGO
इथिवेयं नपुंसगवेयपि उवसामित्तो जाति जाव नपुंसगवेयद्धाए दुचरिमो समतो, तंमि समते दोवि जुगवं उवसामेति। नपुंसगवेयस्स एगा उदयहिती सेसा भवति । अवेयगो सत्तकम्मपगडीतो उवसामेति, सेसं जहा | पुरिसवेयरवसामगस्स ॥६५॥
(मलय.)-एवं पुरुषवेदोदयेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुक्तः, सम्प्रति स्त्रीवेदेन प्रतिपन्नस्योच्यते-'उदय'ति । इह स्त्री उपशमश्रेणिं प्रतिपन्ना सती प्रथमतो नपुंसकवेदमुपशयति, पश्चात् स्त्रीवेदम् । तं च तावदुपशम यति यावत्स्वोदयस्य द्विचरमसमयः । तस्मिश्च समये एकां चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितम् । ततश्चरमसमये | | व्यतिक्रान्ते अवेदका सती पुरुषवेदहास्यादिकाः सप्त प्रकृतीयुगपदुपशमयितुमारभते । शेषं पुरुषवेदेन श्रेणिं प्रतिपन्नस्येव वेदितव्यम् ।
सम्प्रति नपुंसकवेदेनोपशमश्रेणिं प्रतिपन्नस्य विधिमाह-'तह' इत्यादि । वर्षवरो नपुंसक उपशमश्रेणिं प्रतिपन्नः सन् तथेति एकामु| दयस्थिति मुक्त्वेत्यर्थः, समकं युगपत् नपुंसकवेदस्त्रीवेदावुपशमयति । 'कमारद्धे' इति-क्रोगारब्धे सति । तत्रायं सम्प्रदायः-स्त्री
वेदेन पुरुषवेदेन वा उपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तदुरं यावन्नपुंसकोदेनापि श्रेणिं प्रतिपन्नः सन् | नपुंसकवेदमेव केवलमुपशमयति । तत ऊर्ध्व पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशमयितुं लग्नः । स च तावद्गतो यावन्नपुंसकवेदाद्धाया द्विचरमपमयः । तस्मिश्च समये स्त्रीवेद उपशान्तः । नपुंसकवेदस्य च एका समयमात्रोदयस्थितिर्वर्तते । शेषं सर्वमुपशान्तम् । तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भवति । ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुपशमयितुं यतते, शेष तथैव ॥ ६५||
(उ०)-तदयं पुरुषवेदोदयेनोपशमश्रेणिं प्रतिपन्नस्य विधिरुक्तः, सम्प्रति स्त्रीवेदेन नपुंसकवेदेन चोपशमश्रेणिं प्रतिपद्यमानस्य
RRODIAEOLONIOS
Page #1131
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥७६॥
akv
विधिमाह-इह स्त्री उपशमश्रेणिं प्रतिपन्ना सती प्रथमतो नपुंसक वेदमुपशमयति पश्चात्स्त्रीवेदं तं च तावदुपशमयति यावत् स्वोदयस्य द्विचरमसमयः तस्मिँश्च समये एकां चरमसमयमात्रामुदयस्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदसत्कं दलिकमुपशमितम् । ततश्चरमसमये व्यतीतेऽवेदका सती पुरुषवेदहास्यादिकाः सप्त प्रकृती युगपदुपशमयितुमुद्यतते । शेषं पुरुषवेदेन श्रेणिं प्रतिपन्नस्येव भावनीयम् । वर्षवरो नपुंसक उपशमश्रेणिं प्रतिपन्नः सँस्तथेत्येकामुदयस्थितिं मुक्त्वेत्यर्थः वर्षवरस्त्रीवेदौ समकं युगपदुपशमयति । 'कमारद्धे' इति - क्रमेणारब्धे सति, अत्रायं सम्प्रदायः- स्त्रीवेदेन पुरुषवेदेन चोपशमश्रेणिं प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तद्दूरं यावन्नपुंसकवेदेनापि श्रेणि प्रतिपन्नः सन् केवलं नपुंसक वेदमेवोपशमयति, तत ऊर्ध्वं तु नपुंमकवेदं स्त्रीवेदं च युगपदुपशमयितुं लग्नः सँस्तावद्गतो यावन्नपुंसक वेदोदयाद्धाया द्विचरमसमयः । तस्मिँश्च समये स्त्रीवेद उपशान्तो नपुंसकवेदस्य चैका समयमात्रोदयस्थितिरवशिष्यते । शेषं सर्वमुपशान्तम् । तस्यामप्युदयस्थितावतिक्रान्तायामवेदको भूत्वा पुरुषवेदादिकाः सप्तप्रकृतीर्युगपदुपशमयितुं प्रक्रमते । शेषं तथैव ।। ६५ ॥
सच्चुवसमणा सम्मत्ता इयाणि देसोपसमणा । तीसे इमे भेया
पठई अणुभाग समूलुत्तराहि पविभत्ता । देसकरणोवसमणा तीए समियस्स अट्ठयं ॥६६॥
(चू० ) - 'पगतिठिति अणुभागप्पएसमूलुत्तराहि पविभत्त त्ति-पगतिदेसोपसमणा द्वितिदेसोपसमणा अणुभागदेसोपसमणा पदेसदेसोपसमणा य । 'मूलुत्तराहि पविभत्त'त्ति पुणो एक्केक्क दुविहा-मूल पगतिदेसोप| समणा उत्तरपगतिदेसोपसमणा य । 'देसकरणोव समण' त्ति देसकरणोपसमणा अणेग भैया, किं भणियं होति ?
बाद
उपशमना
करणम्
श्रेणेः प्रति
पातक्रमः
॥७६॥
Page #1132
--------------------------------------------------------------------------
________________
| देसकरणोपसमणा भण्णति, पगइठितिअणुभागपदेसाणमज्झवसाणविसेसेणं थोव उवसाभिजति ण सव्वं ।
| तम्हा देसकरणोपसमणा वुचति । 'तीए समियस्स अट्ठपय'त्ति-तातो देसकरणोपसामणाए उवसामियस्स पग12 तिहितिअणुभागप्पदेसस्स 'अट्ठपय'त्ति-अट्टएयं लक्षणं ॥६६॥
__(मलय०)-तदेवमुक्ता सर्वोपशमना। सम्पति देशोपशमनामभिधातुकाम आह-'पगइ'त्ति । देशतः 'करणाभ्यां'-यथाप्रवृत्तापूर्वक | रणसंज्ञाभ्यां कृत्वा प्रकृत्यादीनामुपशमना देशकरणोपशमना । इदमुक्तं भवति-यथाप्रवृत्त करणापूर्वकरणाभ्यां यत् प्रकृत्यादिकं देशतः उपशमयति न सर्वात्मना सा देशकरणोपशमना । सा च चतुर्विधा, तद्यथा-प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुभागदेशोपशमना, प्रदेशदेशोपशमना चेति । पुनरप्येकैका द्विधा-मूलपकृतिविषया उत्तरप्रकृतिविषया च । तया च देशकरणोपशमनाया 'शमितस्य' उपशमं नीतस्य । इदमर्थपदमिदम् तात्पर्यम् ।। ६६ ।
(उ०)--तदेवमुक्ता सर्वोपशमना, अथ देशोपशमनामभिधित्सुराह-देशभृताभ्यां करणाभ्यां यथाप्रवृत्तापूर्वकरणसंज्ञिताभ्यामुपशमना देशकरणोपशमना। यद्वा करणाभ्यामुक्तरूपाभ्यामुपशमना करणोपशमना, ततो देशस्य प्रकृत्यादीनामेकदेशस्य करणोपशमना देशकरणोशमनेति समासः, करणद्वयेन यत्प्रकृत्यादिकं देशत उपशमयति न सर्वात्मना सा देशोपशमनेत्यर्थः । सा च चतुर्विधा, तथाहि-प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुभागदेशोपशमना, प्रदेशदेशोपशमना चेति । पुनरप्पे कैका द्विविधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तया च देशोपशमनया शमितस्योपशमं नीतस्येदमर्थपदं इदं विशेषाकूतम् ॥६६।।
तस्स इमं लक्खणं
ONOMSONOSRekha
Page #1133
--------------------------------------------------------------------------
________________
प्रकृतिः
उपशमनाकरणम्
७७॥
देशोपशमना
GGCKEDSCARGAOSAE
उठवणओवट्टणसंकमणाई च नन्नकरणाइं । पगइतया उवसमिऊ पह नियट्टिम्मि वहृतो ॥६७॥ ___ 'उव्वदृणओवणसंकमणाई चत्ति-देसोपसमणाते उवसामियस्स उव्वदृणओवट्टणाए अन्नं पगतिसंकामणं १२ |च अस्थि । 'नन्नकरणाई'ति-उदीरणादीणि सेसकरणाणि णस्थि । 'पगतितया समई यह नियहिमि वदतो'
त्ति-मूलपगती वा उत्तरपगती वा मूलपगतिट्ठाणं वा उत्तरपगतिट्टाणं वा तया समइतुत्ति देसोपसमणाते उव|समयितुं पभू सामी 'णियहिमि वहतो'त्ति अपुवकरणे वट्टमाणो, णियदिग्गहणेण हेहिल्ला सब्वे एगिदियादी|) |सव्वावस्थासु बदृमाणा जाव अपुव्वकरणचरिमसमतो ताव सव्वे देसोवसामगा ॥७॥ _ (मलय.)-तदेवाह-'उबट्टणउ'त्ति । देशोपशमनया उपशमितस्य कर्मग उद्वर्तनापवर्तनासंक्रमरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यानि करणानि उदीरणाप्रभृतीनि । एष देशोपशमनाया विशेषः । तथा मूलपकृतिमुत्तरप्रकृति वा तया देशोपशमनया उपशमयितुं 'प्रभुः समर्थो निवृत्तिकरणे-अपूर्वकरणे वर्तमानः । इह निवृत्तिग्रहणं पर्यवसानार्थ वेदितव्यम् । तत इदमुक्तं भवति-सर्वप्येकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतियङ्नारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणपर्यवसानाः सर्वकर्मणां देशोपशमनास्वामिनोऽवसेयाः।।
(उ०)-दशोपशमनयोपशमितस्य कर्मण उद्वर्तनापवर्तनासंक्रमणरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यान्युदीरणादीनि, एष | देशोपशमनायाः सर्वोपशमनातो विशेषः । तथा तया देशोपशमनया 'पगई' त्ति-मूलप्रकृतिमुत्तरप्रकृतिं वोपशमयितुं प्रभुः समर्थों | निवृत्तिकरणेऽपूर्वकरणगुणस्थानकचरमसमये पर्यवसानलक्षणसम्बन्धेन वर्तमानो वेदितव्यः । इदमुक्तं भवति-सर्वेऽप्येकद्वित्रिचतुरि
१ 'तिन्नि करणाई' इति प्र०
७७॥
Page #1134
--------------------------------------------------------------------------
________________
|न्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतिर्यङ् । रकदेवा मनुष्याश्च यथासंभवमपूर्वकरणपर्यवसाना देशोपशमनास्वामिनोऽवसेयाः । इयं चैतेषां देशोपशमना सर्वकर्मणां द्रष्टव्या, न मोहस्यैव केवलस्य ॥६७॥
दंसणमोहाणताणुबन्धणं सगणियट्टिओ शुपिं । जा उवसमे चउद्धा मूलुत्तरणाइसंताओ ॥६८॥
(चू० ) - 'दंसणमोहाणताणुबंधिणं सगणियडिओ णुपि 'ति । 'दंसणमोह' त्ति दिट्टितिगं गहियं, पढमं समत्तं वा खातियसम्मत्तं वा उप्पारमाणो जाव अपणो अपुत्र्वकरणस्स चरिमसमतो ताव भिच्छत्तस्स वा मीसस्स वा सम्मत्तस्स वा देसोवसामणा, अणियहिकरणंमि णत्थि । अनंताणुबन्धिसंजोयगस्स वि एवं चेव । 'सगणियहिओ पित्ति अप्पष्पणो यिद्दिकरणातो उपरि नत्थि । कहं? भण्णइ - चउगतिया वि पढमं सम्मत्तं उप्पादेन्ति अनंताणुबन्धिणो विसंजोएंति तम्हा तेसिं अप्पप्पणो जाव अपुञ्चकरणे वद्यमाणो उवसामगत्ति परओ नत्थि । खातिय| सम्मत्तं असंजय देसविरयविरया उप्पाएंति, ते वि तस्स अपुत्र्वकरणे वट्टमाणा उवसामगा परतो नत्थि । विरतो वेयगसम्मदिट्टि उवसमसेढीं पडिवजउकामो उवसमसम्मत्तं उप्पादेति तस्स वा अप्पणो अपुत्रवकरणे वट्टमा| णस्स देसोपसामणा अत्थि परतो नत्थि । अवसेसाणं कम्माणं सव्वहि उवसामणा अत्थि, नवरि चरित्तमोहस्स उवसामणाते खवणाते वा अन्भुट्टियस्स जाव अपुत्र्वकरणस्स चरिमसमतो ताव उवसामणा, परओ नत्थि । 'जा | उवसमे चउद्धा मूलुत्तरणाइ संताओ' त्ति जातो पगतीतो उसमे चउद्धत्ति देसोपसमणं पडुच्च चउब्विहातो भवन्ति, मूलुत्तरणादिसंतातोत्ति मूलपगतिउत्तरपगतीसु अणादिसंतकं मातो, कहं ? भण्णइ - जातो मूलत्तरपगतीसु
प्रय
Page #1135
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
देशोपशमना
अणातिसंततो ता उवसामणं पडुच्च चउब्विहाओ। कहं ति? भण्णइ-मूलपगतिं पडुच अट्ठवि जाव अपुवकरणस्स कर्मप्रकृतिःचरिमसमतो ताव उवसामेति परतो नत्थि, पुणो उवसमसेढीओ परिवडमाणस्स सादितो, तं हाणमपत्तपुश्वस्स ॥७८॥
| अणादितो अणादिसंतकम्मत्तादेव, धुवो अभव्वाणं, अधुवो भव्वाणं । इयाणिं उत्तरपगतीणं भन्नति-उव्वल्लमाणिगतित्थकरआउगवजाणं तीसुत्तरपगतिसयस्स अणादिगसंतस्स उवसामणा चउम्विहा । कहं? भण्णइमिच्छत्तअणंताणुबन्धीणं अप्पप्पणो अपुश्वकरणस्स चरिमसमते, सेसाणं कम्माणं चरिमसेढिं पडिवन्नस्स जाव अपुवकरणस्स चरिमसमतो ताव उवसामणा अत्थि परतो णत्थि, पुणो ततो परिवडमाणस्स सादिया, तं हाणमपत्तपुव्वस्स अणातिया, धुवसंतकम्मत्तातो । अभव्वाणं धुवो, अधुवो भव्वाणं । सेसाणं अट्ठावीसाते अधुवसंतकम्माणं उवसामणा सादी अधुवा य । साभित्तं जस्स अस्थि सो तस्स कम्मरस उवसामगो॥६८॥
(मलय०)-एतदेव भावयति 'दसण'त्ति-दर्शनमोहनीयानन्तानुबन्धिनां स्वकीयात् अपूर्वकरणात् परतो देशोपशमना न भवति । ४ तत्र दर्शनत्रिकस्य क्षपका अविरता देशविरता विरता वा, उपशमकास्तु विरताः स्वापूर्वकरणान्तसमयं यावद्देशोपशमनां कुर्वन्ति । | अनन्तानुबन्धिनां पुनर्विसंयोजने चातुर्गतिका अपि स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमकाः, न परतः। शेषाणां पुनश्चारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानकचरमसमयस्तावदेशोपशमना । शेषाणां सर्वोपशमना न भवति, किन्तु देशोपशमनैव । सापि चापूर्वकरणगुणस्थानकं यावदवगन्तव्या। तथा या मूलप्रकृतय उत्तरप्रकृतयो वाऽनादिसत्ताकास्ता उपसमे देशोपशमनामधिकृत्य चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तत्र मूलप्रकृतयोऽष्टायपि चतुर्विधाः। तथाहि-अपूर्वकरणगुणस्थानात्
DDIEDOCHOREED
||७८॥
Page #1136
--------------------------------------------------------------------------
________________
परतो गत्वा प्रतिपततां सा देशोपशमना प्रवत्तमाना सादिः । तत्स्थानमप्राप्तानां पुनरनादिः । ध्रुवा अभव्यानां । भव्यानां त्वधुवा ।। | कृता मूलप्रकृतीनां साधनादिप्ररूपणा,सम्प्रत्युत्तरप्रकृतीनां सा क्रियते तत्र वैक्रियसप्तकाहारकसप्तकमनुष्यद्विकदेवद्विकनरकद्विकसम्यक्त्वसम्यग्मिथ्यात्वोच्चगोंत्ररूपोद्वलनयोग्यत्रयोविंशतितीर्थकरायुश्चतुष्टयवर्जितं शेष त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म, तस्य देशोपशमना च. तुर्विधा, तद्यथा-सादिरनादिर्धवाऽध्रुवा च । तथाहि-मिथ्यात्वानन्तानुन्धिनां स्वस्वापूर्वकरणात्परतो देशोपशमना न भवति । शेषकर्मणां त्वपूर्वकरणगुणस्थानकात्परतो न भवतिः। ततः परतः स्थानात् प्रच्यवमानानां प्रवर्तमाना सादिः । तत्स्थानमप्राप्तानां पुनरनादिः। ध्रवाध्रुवे पूर्ववत् । शेषाणां तूतुलनयोग्यत्रयोविंशत्यादीनामष्टाविंशतिप्रकृतीनामध्रुवसत्कर्मत्वादेव देशोपशमना सादिरधुवा च विज्ञेया ॥
(उ०)-एतद्विषयमेव कञ्चिद्विशेषमाह-दर्शनमोहनीयानन्तानुवन्धिनां स्वकनिवृत्तः स्वकीयस्वकीयापूर्वकरणात्परतो देशोपशमना न भवति । तत्र दर्शनत्रिकस्य क्षपका अविरतसम्यग्दृष्टयो देशविरताः सर्वविरता वा, उपशमकास्तु मनुष्याः प्रतिपन्न सर्व विरतयस्तावदशोपशमनां कुर्वन्ति यावत्स्वापूर्वकरणचरमसमयः । अनन्तानुबन्धिनां वितंयोजने प्रवृत्तास्तु चातुर्गतिका अपि स्वापूर्वकरणान्तिम| समयं यावद्दशोपशमकाः, न परतः । शेषाणां चारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानकचरमसमयइस्तावद्देशोपशमना । शेषकर्मप्रकृतीनां च सर्वोपशमना न भवत्येव, किं तु देशोपशमनैव, साऽपि चापूर्वकरणगुणस्थानं यावदवगन्त
व्या, न परतः । अथ साद्यादिप्ररूपणा क्रियते-'जा' इत्यादि, या मूलप्रकृतय उत्तरप्रकृतयो वाऽनादिसत्ताकास्ता उपशमे दशोपशमनाधिकारे चतुर्विधाः साधनादिध्रुवाध्रुवभेदात् । तत्र मूलप्रकृतीनामष्टानामपि दशोपशमनाऽपूर्वकरणगुणस्थानकावं गत्वा पततां प्रवर्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाऽभव्यानां, भव्यानां त्वध्रुवेति । कृता मूलपकृतीनां साद्यादिप्ररूपणा । अथोत्तरप्रकृ
SeksOOKER
Page #1137
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उपशमनाकरणम्
॥७९॥
HOM
देशोपशमना
तीनां सा क्रियते-तत्र वैक्रियसप्तकाहारकसप्तकमनुष्यद्विकदेवद्विकनरकद्विकसम्यक्त्वमिश्रोच्चर्गोत्ररूपोद्वलनयोग्यत्रयोविंशतिप्रकृतिजि. ननामायुश्चतुष्करहितं शेष त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म । तस्य देशोपशमना साद्यनादिधुवाध्रुवभेदेन चतुर्विधा, तथाहि-मिथ्यात्वानन्तानुवन्धिनां स्वस्वापूर्वकरणात्परतो देशोपशमना न भवति, शेषकर्मणां त्वपूर्वकरणगुणस्तानात्परतो न भवति, ततो व्यवच्छेदस्थानात्प्रच्यवमानानां सा प्रवर्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाधुवे पूर्ववत् । शेषाणां तूतुलनयोग्यायष्टाविंशतिप्रकृतीनामध्रुवसत्कर्मत्वादेव देशोपशमना सादिरध्रुवा च ज्ञेया ॥३८॥
इयाणिं पगतिट्ठाणउवसामणाचउराइजुआ वीसा एक्कवीसा य मोहठाणाणि । संकमणियट्टिपाउग्गाइं सजसाइं णामस्स ॥६९॥
(चू०)-'चउरादिजुता वीसा एक्कवीसा य मोहट्ठाणाणि'त्ति । चत्तारि-आदि काउं तेहि जुया वीसा ते इमे| चउवीसा पणवीसा छब्बीसा सत्तावीसा अट्ठावीसा एक्कवीसा य एयाणि छ मोहट्टाणाणि देसोपसामणापा. उग्गाणि, सेसाणि न होति । कहं ? भण्णइ-अणियट्टीकरणे संभवंति त्ति काउं । चउवीसा ताव अट्ठावीससंतकम्मिगस्स अणंताणुबन्धीविसंजोएमाणस्स अणंताणुवन्धीउवसामणाभावातो चउव्वीसं उवसामेति, चउव्वीसं संतकम्मिगस्स वा । अहवा दंसणमोहखवणाए अम्भुट्टियस्स अणियट्टीकरणं अपत्तस्स चउवीसाए देसोपसमणा भवति । अणियट्टीकरणे वट्टमाणस्स दंसणतिगस्स उवसामणाभावातो एक्कवीसा होति । एक्कवीसं संतकमिगस्स वा एक्कवीसा उवसमति । पंचवीसाए उवसामणा मिच्छद्दिहिस्स छब्बीससंतकम्मिगस्स |
GSRICE
॥७
॥
Page #1138
--------------------------------------------------------------------------
________________
CDGE
|संमत्तं उप्पाएमाणस्स आणयट्टीकरणे वट्टमाणस्स मिच्छत्तस्स उवसामणाभावाता पणुवासाए उवसामणा IVI छव्वीसाए उवसामणा मिच्छद्दिहिस्स, सत्तावीसा तस्सेव संमत्ते उव्वलिते, सम्मामिच्छदिहिस्स सम्मत्ते उज्वलिए सत्तावीसा । अट्ठावीसाते उवसामणा मिच्छदिहिसासायणसंमामिच्छद्दिट्टी य सवे उवसामेति एक्कवीसा खातीयसंमहिहिस्स अपुब्वकरणे वट्टमाणस्स, अहवा चउवीससंतकमिगो सेढि पडिवजति, तस्स पुण तिन्नि उवसामेतस्स णियहिकरणे वट्टमाणस्स भवति। खातियं संमतं जप्पातितस्स पुवुत्तं । इयाणिं नामस्स पगतिहाणउवसामणा भन्नति-'संकमनियहिपाउग्गाई सजसाई नामस्स'त्ति । पगतिहाणसंकमो जाणिहाणाणि जसकित्तीए सह ताणि हाणाणि णामस्स पगतिहाणउवसामणे नियट्टि पाउग्गाई भवंति । ताणि य इमाणि १०३-१०२-९६-९५-९३-८४-८२ । एए अपसत्थोपसमणा पातोग्गा। आतिल्ला चत्तारि हाणा जाव अपुव्वकरणस्स चरिमसमतो ताव उवसमिजति परतो नत्थि । तेणउति चउरासीती बासीतो एते तिन्नि हाणा
संसारत्थाणं जीवाणं एगिदियादीणं सेढिं अपडिवजमाणाण य संभवंति। सेसा हाणा अणियहिकरणातो आरलाभ परतो लब्भंति, णियहिपाउग्गा ण भवति । नाणावरणदंसणवेयणि जंतराइयाणं एकेक पगतिहाणं । आउ.
गगोयाणं दोन्नि दोन्नि हाणा, एकाए दोण्हं वा पगदीणं समुदातो उवसामणाजोग्गो ॥६९॥ द (मलय०)-सम्प्रति देशोपशमनामधिकृत्य प्रकृतिस्थानप्ररूपणामाह-'चउरादिजुय'त्ति । मोहनीयस्य देशोपशमनामधिकृत्य पट्
प्रकृतिस्थानानि । तद्यथा-'चतुरादियुता विंशतिरेकविंशतिच', चतुर्विंशतिः, पञ्चविंशतिः, षड्विंशतिः, सप्तविंशतिः, अष्टाविंशतिः,
MISCHARDCORDS
Page #1139
--------------------------------------------------------------------------
________________
उपशमनाकरणम्
देशोप
शमना
12 एकविंशतिश्चेत्यर्थः । शेषाणि पुनरनिवृत्तिबादरे प्राप्यन्ते इति कृत्वा न संभवन्ति । तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसास्वादनसम्यग्मिकर्मप्रकृतिः ध्यादृष्टिवेदकसम्यग्दृष्टीनां प्राप्यते । सप्तविंशतिस्थानमुदलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यनिध्यादृष्टेर्वा । षड्विंशतिस्थानमुदलित-
सम्यक्त्वसम्यमिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा । पञ्चविंशतिस्थानं पविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्प॥८ ॥
| रतो वेदितव्यम् , तस्य मिथ्यात्वप्रदेशोपशमनाया अभावात् । तथाऽनन्तानुबन्धिनामुद्वलनेऽपूर्वकरणात्परतो वर्तमानस्य चतुर्विंशतिस्थानम् , चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानम् । क्षपितसप्तकस्य एकविंशतिस्थानम् । सम्प्रति नामकर्मणः प्रकृतिस्थानान्याह'संकमे'त्यादि । प्रकृतिस्थानसंक्रमे नाम्नो यानि यशाकीर्त्या सह स्थानान्युक्तानि तान्येव 'निवृत्तिप्रायोग्यानि'-अपूर्वकरणप्रायोग्यानि भवन्ति, देशोपशमनायोग्यानि भवन्तीत्यर्थः। तानि चेमानि, तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतम् , षण्णवतिः, पश्चनवतिः, त्रिनवतिः, चतुरशीति, द्वयशीतिश्चेति । तत्रादिमानि चत्वारि यावदपूर्वकरणगुणस्थानकचरमसमयस्तावद्वेदितव्यानि, न परतः । शेषाणि च त्रीणि | त्रिनवतिचतुरशीतिद्वयशीतिरूपाणि एकेन्द्रियादीनां भवन्ति, श्रेणिं प्रतिपद्यमानानां तु न संभवति । शेषाणि तु स्थानानि अपूर्वकरणगुणस्थानकात्परतो लभ्यन्ते नागिति देशोपशमनाऽयोग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोप शमनायोग्यम् । तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकम् , दर्शनावरणस्य नवप्रकृत्यात्मकम् , वेदनीयस्य द्विप्रकृत्पात्मकम्-आयुगर्गोत्रयो द्वे स्थाने एका द्वे च प्रकृती ।। ६९ ।।
(उ०)--अथ देशोपशमनामधिकृत्य प्रकृतिस्थानप्ररूपगामाह-मोहनीयस्य देशोपशमनायां पद् प्रकृतिस्थानानि भवन्ति । तद्यथाएकविंशतिः, तथा चतुरादियुता विंशतिरिति चतुर्विंशतिः, पञ्चविंशतिः, परविंशतिः, सप्तविंशतिः, अष्टाविंशतिश्चेत्यर्थः । शेषाणि
॥८
॥
Page #1140
--------------------------------------------------------------------------
________________
स्वनिवृत्तिबादरसंभवीनीतीह न भवन्ति । तत्राष्टाविंशतिरूपं देशोपशमनास्थानमाद्यगुणस्थानत्रयस्थेषु वेदकसम्यग्दृष्टिषु च प्राप्यते । सप्तविंशतिस्थानमुदलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यग्मिध्यादृष्टेर्वा । षड्विंशतिस्थानमुद्वलितसम्यक्त्वमिश्रपुञ्जदयस्यानादिमिथ्यादृष्टेर्वा । पञ्चविंशतिस्थानं षड्विंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्वकरणावं ज्ञातव्यं, तदा मिथ्यात्वदेशोपशमनाया निवृत्तेः । तथाऽनन्तानुबन्धिनामुदलनेऽपूर्वकरणार्ध्व वर्तमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विशतिस्थानम् । क्षपितसप्तकस्यैकविंशतिस्थानम् । उक्तानि मोहनीयप्रकृतिस्थानानि । अथ नामकर्मप्रकृतिस्थानान्याह-'संकम'इत्यादि । नाम्नः प्रकृतिस्थानसंक्रमे यानि सयशांसि यशःकीर्तिसहितानि स्थानान्युक्तानि तान्येव निवृत्तिप्रायोग्यान्यपूर्वकरणप्रायोग्यानि-देशोपशमनायोग्यानि || भवन्तीत्यर्थः। तानि चेमानि-व्युत्तरशतं, दयुत्तरशतं, पण्णवतिः, पश्चनवतिः, त्रिनवतिः, चतुरशीतिः, द्वयशीतिश्च । तत्रादिमानि चत्वारि स्थानानि यावदपूर्वकरणगुणस्थानकचरमसमयस्तावद्वेदितव्यानि, न परतः। शेषाणि च त्रीणि-त्रिनवतिचतुरशीतिद्वयशीतिरूपाण्यकेन्द्रियादीनां भवन्ति, न श्रेणिप्रतिपद्यमानानाम् । अन्यानि तु स्थानान्यपूर्वकरणमुणस्थानात्परतो लभ्यन्ते, नार्वागिति न देशोपशमना| योग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोपशमनायोग्यम् । तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्या|त्मक, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य द्विप्रकृत्यात्मकं, गोत्रस्य देशोपशमनायोग्ये द्वे प्रकृतिस्थाने, तथाहि-द्वे एका चेति, | तत्रानुद्वलितोचैर्गोत्रस्य द्वे, उद्वलितोचैर्गोत्रस्य चैका। आयुषोऽपि द्वे प्रकृतिस्थाने, तद्यथा-द्वे प्रकृती एका चेति । तत्राबद्धपरभवायुष्कस्यैका, बद्धपरभवायुषस्तु द्वे इति ॥६९॥
इयाणि ठितिउवसामणा भन्नइ
Page #1141
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८॥
ठिइसंकमो व्व ठिइउवसमणानवरिं जहन्नया कज्जा । अब्भव्वसिद्धि जहन्ना उव्वलगाणियहिगे वियरा ॥
(चू०)-'ठितिसंकमो व्व हिइउवसमण'त्ति । मूलपगतिउत्तरपगतिट्टितीणं उक्कोसाणं जो संकमे सामी || उपशमनाभणिओ सो चेव उकोसहितिउवसामणाते सामी भाणियव्यो । 'णवरिं जहन्निया कजा अब्भवसिद्धि जहन्न'||
करणम् त्ति-जहन्नगठितिउवसामणासामी नरिं अभवसिद्धियपाउग्गाजहन्नगहितीते वद्यमाणो कायब्वो। किं भणितं | |भवति ? अभवसिद्धियस्स खुडलिया ट्ठिति एगिदियस्स भवति । तत्थ सव्वेसि कम्माणं जहनिया हिति-IN
देशोपउवसामणा कायव्वा । 'उबलगनियटिगे वियरा' इति-जातो उव्वलमाणीतो तासिं जो उब्वलगो अंतिमे ट्ठिति-1
शमना खंडगे पलितोवमस्स असंखेजतिभागे वट्टमाणो जहन्नियं हितिं उवसामणं करेति । एगिदिओ अणेगिंदिओ वा आहारसत्तगसंमत्तसम्मामिच्छत्ताणं उब्वलगा। सेसाणं एगिदिओ चेव । जातो अभवसिद्धियजहन्नहितिपाउग्गा ण भवति तासिं 'नियट्टिके वत्ति-अपुवकरणस्स अंते वट्टमाणो जहन्नहितिउवसामगो। किंतं कम्म? भणति-तित्थकरणाम, "इयरा' इति पगती संबज्झति, जासिं अभव्वसिद्धिपाउम्गो जहन्नो न भवति तासिं | उव्वलगे य णियहिम्मि य जहन्निया हितिउवसामणा भवतित्ति भणियं होति ॥ ७॥
(मलय०)-उक्ता प्रकृतिदेशोपशमना । सम्प्रति स्थितिदेशोपशमनामाह-'ठिइसंकमब्य'ति । स्थितिसंक्रमवत स्थितिदेशोपशमना द्रष्टव्या । नवरमिह 'जघन्या-जघन्यस्थितिदेशोपशमनायोग्या कार्या, अभवसिद्धिकमायोग्या जघन्या स्थितिः। एतदुक्तं भवति-16॥८॥ स्थितिदेशोपशमना द्विविधा-मुलप्रकृतीनामुत्तरप्रकृतीनां च । एकैकापि द्विधा-जघन्योत्कृष्टा च । तत्र मूलप्रकृतीनामुत्तरप्रकृतीनां वा
Page #1142
--------------------------------------------------------------------------
________________
SCSSIOD
उत्कृष्टस्थितिदशोपशमनास्वामी यः प्रागुत्कृष्टस्थितिसंक्रमस्वामी प्रतिपादितः स एव वेदितव्यः । जघन्यस्थितिदेशोपशमनास्वाम्यपि XI जघन्यस्थितिसंक्रमस्वाम्येव प्रतिपत्तव्यः, केवलं जघन्यस्थितिदेशोपशमनास्वामी अभवसिद्धिकप्रायोग्यजघन्यस्थितौ वर्तमान एकेन्द्रियो द्रष्टव्यः, तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात् । याश्चेतराः प्रकृतयोऽभवसिद्धिकप्रायोग्यजघन्यस्थितयो न भवन्ति तासामुदलके पूर्वकरणे वा जघन्यस्थितिदेशोपशमना वेदितव्या। तत्रोदलके उद्वलनप्रायोग्यानां प्रकृतीनामन्तिमे स्थितिखण्डे पल्योपमासंख्येयभागमात्रे वर्तमानः, तत्राप्याहारकसप्तकसम्यक्त्वसम्यग्मिथ्यात्वानामेकेन्द्रियोऽनेकेन्द्रियो वा, शेषप्रकृतीनां तूहलनयोग्यानां वैक्रियसप्तकदेवदिकनरकद्विकमनुष्यद्विकोच्चैगोत्ररूपाणामेकेन्द्रिय एव, अन्यासां त्वपूर्वकरणचरमसमये वर्तमानो | जघन्यां देशोपशमनां करोति ॥७॥ । (उ०)-उक्ता प्रकृतिदेशोपशमना, अथ स्थितिदेशोपशमनामाह-स्थितिसंक्रमवत् स्थितिदेशोपशमना द्रष्टव्या । तत्रोत्कृष्टस्थिति|संक्रमप्ररूपणात उत्कृष्टस्थितिदेशोपशमनाप्ररूपणाया न कोऽपि विशेषः । जघन्यस्थितिदेशोपशमनाऽपि जघन्यस्थितितुल्यैव प्रायो, नवरमिह जघन्यस्थितिदेशोपशमनास्वामित्वप्ररूपणाऽभवसिद्धिकप्रायोग्यजघन्यस्थितौ वर्तमानस्यैकेन्द्रियस्य कार्या, तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात् । याश्चेतराः प्रकृतयोऽभवसिद्धिकप्रायोग्यजघन्यस्थितयो न भवन्ति तासामुदलके| पूर्वकरणे वा जघन्यस्थितिदेशोपशमना द्रष्टव्या। तत्रोदलके उद्बलनप्रायोग्यप्रकृतीनामन्तिमे स्थितिखण्डे पल्योपमासंख्येयभागप्रमाणे | उद्बलनाय व्यापृतः, तत्राप्याहारकसप्तकसम्यक्त्वमिश्राणामेकेन्द्रियोऽनेकेन्द्रियो वा। शेषप्रकृतीनां तूद्वलनयोग्यानां वैक्रियसप्तकदेवद्विकनरकद्विकमनुजद्विकोच्चैर्गोत्ररूपाणामेकेन्द्रिय एव । अन्यासां त्वपूर्वकरणान्त्यसमये जघन्यां देशोपशमनां करोति ॥७॥
Page #1143
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
SONIDIOG
उपशमनाकरणम्
देशोप
OCERODKARAND
शमना
अणुभागसंकमसमा अणुभागुवसामणा णियट्टिम्मि । संकमपएसतुल्ला पएसउवसामणा चेत्थ ॥७॥
(चू०)-'अणुभागसंकमसमा अणुभागुवसामण'त्ति-उक्कोसअणुभागसंकमेण तुल्ला उक्कोसअणुभागुवसामणा । णवरि 'नियहिम्मि'त्ति-अपुव्वकरणंमि वढमाणो भाणियव्यो । असुभकम्माणं मिच्छादिट्टी चेव उक्कोसअणुभागउवसामगो। सुभाणं पातेण संमदिट्ठी करेति । जासिं अपुव्वकरणस्स उवरि उक्कोसो अणुभागसंकमो भणितो सादावेदजसकित्तिउच्चागोयाणं तेसिपि अपुवकरणंमि चेच भाणियव्वो, उवरिं न संभवतित्ति काउं । जहन्नाणुभागसंकमतुल्ला जहन्नाणुभागउवसामणा, णवरि अभवसिद्धियजहन्नगंमि कायव्वं। पंचण्ह नाणावरणाणं चउण्हं दरिसणावरणाणं चउण्हं संजलणाणं नवण्हं नोकसायाणं पंचण्डं अंतराइयाणमिति एतेसिं सत्तावीसाए कम्माणं अप्पप्पणो अंते जहन्नाणुभागसंकमो भणितो, त्थं जहन्नाणुभागउवसामणं पडुच्च एगिदियंमि चेव भवति। सेसाणं कम्माणं जहन्नाणुभागसंकमो एगिदियंमि तंमि चेव उवसामणा वि । 'संकमपएसतुल्ला पएसुवसामणा चेत्थं ति-उक्कोसपदेसउवसामणा णवरि अपुवकरणस्स हेढउ चेव कायव्वं, जेसिं अपुव्वकरणस्स उरि लम्भति तेसिं अपुवकरणस्स अंते भाणियव्वं । एवं जहण्णपदेसुवसामणा वि | भाणियब्वा । देसोवसामणा भणिता। उवसामणा सम्मत्ता ।। ७१॥
(मलय.)-'अणुभाग' त्ति-अनुभागसंक्रमसमा अनुभागदेशोपशमना वक्तव्या । नवरं 'निवृत्तौ'-अपूर्वकरणचरमसमयं यावत् । इयमत्र भावना-य एवोत्कृष्टानुभागसंक्रमस्वामी प्राक प्रतिपादितः स एवोत्कृष्टानुभागदेशोपशमनाया अपि स्वामी । तत्राशुभप्रकृतीनां
S
PICEKSEE
||
४||
Page #1144
--------------------------------------------------------------------------
________________
GOOGLEGARD
मिथ्यादृष्टिः, शुभप्रकृतीनां तु सम्यग्दृष्टिः। नवरं सातवेदनीययशः कीयुच्चैर्गोत्राणामुत्कृष्टानुभागसंक्रमसामीनोऽपूर्वकरणस्थानकात्परतोऽपि भवन्ति । उत्कृष्टानुभागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानकपर्यवसाना एव वेदितव्याः । जघन्यानभाग| देशोपशमना तीर्थकरबर्जानां सर्वासामपि प्रकृतीनामेकेन्द्रिये अभवसिद्धिकपायोग्यजघन्यस्थितौ वर्तमाने द्रष्टव्या। तीर्थकरनाम्नस्तु | जघन्यानुभागसंक्रमवत् । प्रदेशदेशोपशमना चात्र प्रदेशसंक्रमतुल्या वेदितव्या । एतदुक्तं भवति-उत्कृष्टप्रदेशदेशोपशमना उत्कृष्टप्रदे-16)
शसंक्रमतुल्या। नवरं येषां कर्मणामपूर्वकरणात्परतोऽपि उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, तेषामप्यपूर्वकरणगुणस्थानकचरमसमयमेव | यावत् उत्कृष्टप्रदेशोपशमना वाच्या । जघन्या पुनः प्रदेशदेशोपशमना जघन्यप्रदेशसंक्रमतुल्यैवेति ॥७॥
(उ०)-अनुभागसंक्रमसमाऽनुभागदेशोपशमना वाच्या, सा च कियत्पर्यन्तमित्याह-निवृत्तावपूर्वकरणचरमसमयं यावदित्यर्थः । इदमुक्तं भवति य एवोत्कृष्टानुभागसंक्रमस्वामी प्रागुक्तः स एवोत्कृष्टानुभागदेशोपशमनाया अपि स्वामी । तत्राशुभप्रकृतीनां मिथ्यादृष्टिः,शुभप्रकृतीनां तु सम्यग्दृष्टिः,केवलं सातवेदनीययशाकीयुच्चैर्गोत्राणामुत्कृष्टानुभागसंक्रमस्वामिनोऽपूर्वकरणगुणस्थानकात्परतोऽपि भवन्ति । उत्कृष्टानुभागदेशोपशमनायास्तूत्कर्षतोऽप्यपूर्वकरणगुणस्थानकान्ता एव ज्ञेयाः । जघन्यानुभागदेशोपशमना च जिननामवर्जितानां सर्वासामपि प्रकृतीनामेकेन्द्रियेऽभवसिद्धिकप्रायोग्यजघन्यस्थितौ वर्तमाने द्रष्टव्या। जिननाम्नस्तु य एव जघन्यानुभागसंक्र|मस्वामी स एव जघन्यानुभागदेशोपशमनास्वामी द्रष्टव्यः। प्रदेशदेशोपशमना चात्र प्रदेशसंक्रमतुल्या ज्ञातव्या । अयमिह परमार्थःउत्कृष्टप्रदेशदेशोपशमनोत्कृष्ट प्रदेशसंक्रमतुल्या । नवरं येषां कर्मणामपूर्वकरणात्परतोऽप्युत्कृष्टः प्रदेशसंक्रमः प्राप्यते तेषामप्यपूर्वकरणगुणस्थानान्त्यसमयमेव यावदुत्कृष्टप्रदेशदेशोपशमना वाच्या । जघन्या तु प्रदेशदेशोपशमना जघन्यप्रदेशसंक्रमतुल्यैवेति ॥७१॥
Page #1145
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥८३॥
A W N
निधत्तिनिकाचना करणे
इयाणिं हित्तणिकायणा करणाई भन्नंति
| देसोवसमतुल्ला होइ णिहत्ती णिकायणा णवरं । संकमणं पि णिहत्तीइ णत्थि सेसाणि वियरस्स ॥७२॥
(चू० ) - 'देसोवस मणतुल्ला होइ निहत्ती नियायण'त्ति - देसोपसमणाए जे भेदा जे य सामिणो भणिया ते चेव | भेया ते चेव सामिणो हित्तीकरणनिकायणाणं अणूणमतिरित्ता भाणियव्वा । णवरि अट्ठपदं णिहत्तीकरणनिकायणाकरणाणं भण्णति-'संकमणं पि णिहत्तीइ नत्थि'त्ति । परपगतिसंकमणं पि णिहत्तीकरणस्स णत्थि उदीरणाइणो वि णत्थि । 'सेसाण'त्ति - उच्वट्टणाइंपि नत्थि 'वियरस्स'त्ति- णिकाइयस्स णत्थि । किं भणियं भवति ? भण्णइ - उब्वहओव्वहणसंकमणउदीरणातिं वि णिकायणाए णत्थित्ति भणियं भवति ॥ ७२ ॥
( मलय ० ) - तदेवमुक्तमुपशमनाकरणम्, सम्प्रति निधत्तिनिकाचनाकरणे प्रतिपिपादयिषुराहं- 'देसोबस मण'ति । निधत्तिर्निकाचना च देशोपशमनातुल्या । इदमुक्तं भवति ये देशोपशमनाया भेदा ये च स्वामिनस्तेऽन्यूनातिरिक्ता निवत्तिनिकाचनयोरपि वेदितव्याः । नवरं अर्थपदं निधत्तिनिकाचनयोः इदं संक्रमणमपि परप्रकृतिसंक्रमणमपि, अपिशब्दादुदीरणादीन्यपि निधत्तौ सत्यां न भवन्ति, उद्वर्तनापवर्तने पुनर्भवत एव, 'इतरस्यां' -निकाचनायां 'शेषे अपि'- उद्वर्तनापवर्तने अपि न भवतः । सकलकरणायोग्यं निकाचित| मित्यर्थः ॥७२ ||
(उ० ) —तदेवमभिहितमुपशमनाकरणम् । अथ निधत्तिनिकाचनाकरणे अतिदेशेनाभिधित्सुराह-निघत्तिर्निकाचना च देशोपशमना
22a
अज्झवसाणाण परिमाणम
॥८३॥
Page #1146
--------------------------------------------------------------------------
________________
* तुल्या, ये देशोपशमनाया भेदा ये च स्वामिनस्तेऽन्यूनानतिरिक्ता निधत्तिनिकाचनयोरपि ज्ञेया इत्यर्थः । नवरं निधत्तिनिकाचनयोरि
दमर्थपद-संक्रमणं अपिशब्दादुदीरणादीन्यपि निधत्तिविषये कर्मणि न भवन्ति, उद्वर्तनापवर्त्तने तु भवत एव । इतरस्यां निकाचनायां | KA शेषे अपि उद्वर्तनापवर्तने अपि न भवतः, सकलकरणायोग्यं निकाचितमित्यर्थः ॥७२॥
जत्थ गुणसेढी अत्थि तत्थ अप्पसत्थओवसमणा णिहत्ती णिकायणा अहप्पवत्तसंकमो य अस्थि, तस्स अप्पाबहुगंगुणसेढिपएसग्गं थोवं पत्तेगसो असंखगुणं । उवसमणाइसु तीसु वि संकमणेहापवत्ते य ॥७३॥ (चू०) 'गुणसेढिपएसगं धोवं'-जस्स वा तस्स कम्मस्स गुणसेढीकतंदलियं थोवं, 'पत्तेगसोत्ति-पत्तेय असंखेजगुणं, 'उवसामणादिसु तीसु वि संकमणे अहापवत्तेय'त्ति-देसोपसामणाते उवसंतपदेसगं ततो असंखेजगुणं, ततो निहत्तं असंखेजगुणं, निकातियं असंखेजगुणं, अहापवत्तसंकमेण संकंतं असंखेजगुणं णिहत्तिणिकायणातौ भणियातो ॥७३॥
(मलय०)-इह यत्र गुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसंक्रमा अपि संभवन्ति, ततस्तत्राल्पबहुत्वमाह'गुणसेहि' त्ति-गुणश्रेणीप्रदेशाग्रं स्तोकम् । ततः 'प्रत्येकशः' प्रत्येकं प्रत्येकं उपशमनादिषु त्रिषु यथाप्रवृत्ते च संक्रमणेऽसंख्येयगुणं वक्तव्यम् । इयमत्र भावना-यस्य तस्य वा कर्मणो गुणश्रेणीप्रदेशाग्रं सर्वस्तोकम् , ततो देशोपशमनायामसंख्येयगुणम् , ततो निधत्तमसंख्येयगुणम् , ततोऽपि निकाचितमसंख्येयगुणम् , ततोऽपि यथाप्रवृत्तसंक्ररेग संक्रान्तमसंख्येयगुणम् ॥७३॥
GRADEGREE HOTS
Page #1147
--------------------------------------------------------------------------
________________
B
अर्मप्रकृतिः ||८४||
aKaSTAASISES
(उ०)-इह यत्र गुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसंक्रमा अपि सम्भवन्त्यत एतत्सकलाश्रितमल्पबहुत्वमाह-गुणश्रेणिप्रदेशाग्रं स्तोकं, ततः प्रत्येकश इति प्रत्येकं प्रत्येकमुपशमादिषु त्रिषु यथाप्रवृत्ते च संक्रमणेऽसंख्येयगुणं वक्तव्यम् । अज्झवसाइयमत्र क्रमव्यक्तिः यस्य तस्य वा कर्मणो गुणश्रेणिप्रदेशाग्रं सर्वस्तोकं, ततो देशोपशमनायां प्रदेशाग्रमसंख्येयगुणं, ततो निधत्त- दणाण परिमसंख्येयगुणं, ततोऽपि निकाचितमसंख्येयगुणं, ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणम् ।।७३।।
माणम् 6 इयाणि अढण्हं करणाणं जे अज्झवसाणा तेसिं परिमाणनिरूवणत्थं भण्णइ| थोवा कसायउदया ठिइबन्धोदीरणा य संकमणे । उवसमणाइसु अज्झवसाया कमसो असंखगुणा ॥७॥
(चू०)-'थोवा कसायउदया ट्ठितिबंधत्ति-ठितिबंधे अज्झवसाणट्ठाणाणि सव्यथोवाणि, द्वितिबंधज्झवसाणहाणातो उदीरणाअज्झवसाणट्ठाणा असंखेजगुणा, 'संकमणे'त्ति-संकमग्गहणेण उव्वलणा (उव्वदृओव्वदृणा) |वि गहिया, एतेसिं तिण्हं अज्झवसाणा असंखेजगुणा, 'उवसामणाइसुत्ति-उवसामणाणिहत्तिणिकायणासु कमसो असंखेजगुणोत्ति-संकामणातो उवसामणा अज्झवसाणा असंखेजगुणा, ततो णिहत्ति असंखेजगुणं, | निकायणा असंखेजगुणा । एवं अट्ठवि करणाणि समत्ताणि ॥७४॥
॥ इति श्रीचिरन्तनाचार्यविरचितायां कर्मप्रतिचौ करणाष्टकम ।। (मलय०)-सम्प्रत्यष्टानामपि करणानां येऽध्यवसायास्तेषां परिमाणनिरूपणार्थमाह-'थोत्र'ति। स्थितिबन्धे, उपलक्षणमेतत् , अनु
||८४॥ भागबन्धे वा ये कपायोदीरणास्ते सर्वस्तोकाः । प्रकृतिप्रदेशबन्धौ च योगाद्भवत इति ताविह न गृह्येते, अनुभागबन्धश्चोपलक्षणव्या
FORGOODCRECare
Page #1148
--------------------------------------------------------------------------
________________
ख्यानाद्गृहीतः । ततश्च स्थितिबन्धे कपायोदयाः स्तोका इति । किमुक्तं भवति ? बन्धनकरणाध्यवसायाः सर्वस्तोकाः, तेभ्य उदीरणाध्यवसाया असंख्येयगुणाः । ततोऽपि संक्रमाध्यवसाया असंख्येयगुणाः। संक्रमग्रहणेन चात्रोद्वर्तनापवर्तने अपि गृहीते द्रष्टव्ये, संक्रमभेदत्वात्तयोः । तत उपशमनाध्यवसाया असंख्येयगुणाः । ततोऽपि निधन्यध्यवसाया असंख्येयगुणाः । ततोऽपि निकाचनाध्यवसाया | असंख्येयगुणाः ॥७४॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां करणाष्टकम् ॥ (उ०)-अधुनाऽष्टानामपि करणानां येऽध्यवसायास्तेषां प्रतिनियतपरिमाणप्ररूपणार्थमाह-स्थितिबन्धे उपलक्षणादनुभागबन्धे |च ये कषायोदया बन्धनकरणाध्यवसायास्ते सर्वस्तोकाः। प्रकृतिप्रदेशबन्धयोश्च योगप्रत्ययत्वादिहाग्रहणं, तेभ्य उदीरणाध्यवसाया असंख्येयगुणाः । ततोऽपि संक्रमाध्यवसायाः-संक्रमोद्वर्तनापवर्तनाकरणाध्यवसायाः समुदिता असंख्येयगुणाः । ततोऽप्युपशमनाध्यवसाया असंख्येयगुणाः । ततोऽपि निधत्त्यध्यवसाया असंख्येयगुणाः । ततोऽपि निकाचनाध्यवसाया असंख्येयगुणाः ॥७४॥
॥ इति श्रीन्यायाचार्योपाध्याययशोविजयगणिविरचितायां कर्मप्रकृतिटीकायां करणाष्टकम् ।।
Page #1149
--------------------------------------------------------------------------
________________
शायिकसम्यक्त्वपाप्तिक्रमसूचकयन्त्राणि
||८५||
॥ दर्शनमोहक्षपणानुक्रमः॥ प्रस्थापकः
निष्टापकाः सर्वज्ञकालसंभवी संज्ञिपर्याप्तनरो जघन्यतः देवा नारका युगलिकतिर्यशो ८ वार्षिकः उत्कृष्टतः पूर्वकोट्यायुः प्रथम- युगलिकनराश्चैवं चातु गतिकाः संहननी।
- स्थितिघातसहस्त्राणि सूचनार्थ रेसाः बिन्दवस्तु
तदावारककर्मोदयसूचका इति संकेताथः ।
क्रियाक्रमः
विशुद्धिः
० अत्र प्रथससमयादन्यस्थितिबन्धः ।
अत्रापि प्रथमसमयादन्यस्थितिबन्धः ।
यथा प्रवृत्तम्
००००००००००००००
अन्तमु अपू वेंक र णम्
अत्र प्रथमसमयादेव स्थितिघात:-रसंघातः-सुणणि:-उद्वलनानुबिद्भगुणसंक्रमः-अन्यस्थितिबन्धश्च युगपत् प्रवर्तन्ते । अत्र चरमसमये प्रथमसमयापेक्षया संख्येयगुणहीनसत्ता बन्धश्चजायतः । अत्र प्रथमसमयतः पूर्ववत् पञ्चापि पदार्था युगपत् प्रवर्तन्ते ।
.
.
| अत्र दर्शनत्रिकस्य स्थितिसत्ता असंक्षिपश्चेन्द्रियतुल्या ।
स्थि ति घा त स ह ना णि--
अत्र चतुरिन्द्रियतुल्या।
अत्र त्रोन्द्रियतुल्या।
कर्मप्रकृतिः ||८५||
Page #1150
--------------------------------------------------------------------------
________________
अत्र पल्योपमतुल्या ('पल्यसंख्येयभागतुल्या'-इति पंचसं. षष्टकर्मग्रन्थे च)
- अत्र द्वीन्द्रियतुल्या।
अत्र पल्यासंख्येयभागतुल्या मिश्र-सम्बक्त्वयोः स्थिति:।
-अत्र पल्योपमस्य लघुसंख्येयभागतुल्या।
-० अकेन्दियतुल्या ।
- अत्र सम्यक्त्वस्य स्थितिः ८वार्षिकी नि
श्चयेनात्र दर्शनक्षपक उच्यते) -
०००dddded
०
o
।।।। ।।।।। ।।।।। एकं संख्यवतमभाग मुक्त्वा शेषाः संख्यया भागाः प्रति- स्थितिघात घानिताः । एवं सहस्रशः स्थितिघाता:
।।।।।।।।।।।।।।।। प्रतिस्थितिघातं सख्यया भागा पातिताः, एवं सहस्रशः
स्थितिघाताः
००००००० ००००००००००००००००००००
TITUTIILIT I iiiiliiiiiiiiiiiiiiiii मिथ्यात्वस्यासंख्येयभागान् खण्डयन्येवं प्रभुतेषु उदयावलिकां मिथस्थासंख्येयभागान् खण्डयत्येवं प्रभूतेषु स्थि- उदयावलिका स्थितिखण्डेषु गतेपूदयावलिका शेषीभूता तिष्टति स्तिबुकेन सं. तिखण्डेषूदयावलिका शेषीभूता तिष्ठति । स्तिबुकेन से कमयति ।
कमयति
Page #1151
--------------------------------------------------------------------------
________________
||
2||
OcealESONSIDDROGES
क्षायिकसम्यक्त्वप्राप्तिः
४ कयन्त्राणि प्तिक्रमसूचम्यक्त्वप्राक्षायिकस
ITT Liiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiii अन्तमु | अन्तमुं० [अन्तर्मु० अन्तर्मु | अन्तर्मु० । अन्तर्मु अन्तर्मु | अन्तमु (उपास्य) गुणश्रेणिविभागः, १ संख्ये- गुणधेप्युपस्तिनविभागः, संख्येया पात्यमानान्यान्तमुर्तिकानि सहस्राणि स्थितिखण्डानि कमेणासंख्येयगुणानि
यभागो गुणश्रेण्या पातितः भागा गुणश्रेण्या प्रक्षेपेण पातिताः
कर्मप्रकृतिः
Page #1152
--------------------------------------------------------------------------
________________
॥ पुंवेदिनः सं क्रोपेन धपक श्रेणिक्रमः ।। प्रस्थापक:-अबद्धायुःक्षीणसप्तकोऽप्रमत्तः ।
क्रियाक्रमः
दि
शु
Pe
यथा प्रवृत्त क०
अपूर्व क र ण म्
अतः ९ मं गु ण स्था न क म्
०
०
अतो मध्यकषायाष्टकक्षपणा (स्थितिघातादिना )
अत्र मध्य ८ कषायाणां स्थितिः
प० असं० भागः ।
३-नरक २- तिर्थ० २- कृजाति ४-स्था-आत उद्यो.सू. - साधा. इति १६ नाम स्थि. प. असं. भा. (उदूलनया) तथा एतासामेव गु० संक्रमः प्रादुर्भवति ।
अत्र स्त्यान.
अत्र क्षीणा १६ प्रकृतयः (पूर्वोक्ताः) अत्र क्षीणं मध्यकपायाष्टकं । १३ प्रकृतीनामन्तरकरणकरण च । अत्रोद्बलनया नपुं०स्य द्वितीयास्थि
तिः प. असं. भा. जाता, तस्या
एव गुणसंक्रमश्च प्रादुर्भूतः ।
अत्र नपुं. वेदः क्षीणः । स्त्रीवेदद्वितीयस्थित्युद्बलना च ।
अत्र स्त्रीवेदद्वि. स्थि. प. असं. भा
जाता, तस्या एव गुणसंक्रमश्च । क्षीणः स्त्री
नोकषाय ६ कस्य
=
● क्षपणाप्रारम्भः ।
चद्वि. ततस्तेषां
प्रक्षेप: सं. कोधे ।
.
RE
Page #1153
--------------------------------------------------------------------------
________________
| ||2||
कर्मप्रकृतिः
०००००००००००००ny
"ol
No०००००००००००००००००००००/
2000000 soalan Thac०००००००००००००००००/ ००००००००००००००००००/ 1००८०८००६८/००००००००/ ca00००००००००००००/ ००००००००००००००००/ ००००००००००००००००/ ००००००००००/ ०००००/W200000/
do60/ ००००००००/
००००/
अन्त मुक
:088606:07
०००
1000 ०००००००/
००००००/ दिग्दनन्दलान्यद०००० 1००००००००००००००००००००/ ०००००००००००/००००००००/1००००००००००/०८००००००/ ०००००००००००००००००/ ०००००००००००००००० ००००००००००००००००/ ००००००००००००००००/ ००००००००००/ ००००००००००००/
०७००
। स०० अन्त मुक
१०००००80%OSROR
Coaa.
२४०००९88
काक००० १०.७९११eacoco/००००००००/ ०००००००००००००००००००/ 00000000000/००००००००/०००००००००००००००००/ ००००००००००००००००/ 0000000000000 ८०००००००००००००००/
८००००/ ०००/WA0००००/
०००
.
०००
अन्त में हूत्त म्
००००
000०००
७७
००-४००
०००००००/
८०००००/ विन०००००००००००००००० ००००००००००००/००००००००। ०००००००००००००००००००/००००००००००००००००००/ ०००००००००००००००००/००००००००००००००००/ 1००००००००००००००००/ ००००००००००००००००/ ०००००००००४ १००००
60१००० ०००N००००) ००१०- १००
900000000000
3.3000
०००००००००००
अन्तर्मु.
१०००० ००००० ००००० १००० ०००
(अन्तम.) कि ट्टी कर णा द्धा
अश्व कर्ण
line
DISORDINGERaees
||८७||
यन्त्राणि क्रमसूचक
रित्रप्राप्तिसाक्षायिकचा
Page #1154
--------------------------------------------------------------------------
________________
अत्र क्षीण नोक० ६क । पु० स्थ बन्धोदयोदीरणाविच्छेदः, समयोनावलिकादिकबद्धं च मुक्त्वा शेषं सर्व क्षीणं, स-४ कस्योपरि स्थितौ अपूर्वस्पधेककरणारम्भः । अस्यामदायां वत्तेमान: समयोनावलिकाद्विकेन कालेन पुंवेदं क्षपयति । अत्र सं० कस्योपरिस्थिती अपू०प० करणं समाप्त, अनन्तरतस्तत्रैव किट्टीकरणप्रारम्भः । (ताच कल्पनया १२)
अत्र जाताः १२ किट्टयः। अतः क्रोधस्य प्रथमकिटिवेदनं, माने गुणसंक्रमणं च ।
अतः द्वितीयकिट्टेरपि वेदनं, माने गु० सं० च ।
अत्र प्रथमकिटेश्चरमावलिका द्वि०किट्टयन्तर्गतत्वेन वेदिता!
अतः ३यकिट्टेरपि वेदनं, माने गु० सं० च ।
अत्र २ यकिटेश्वरमावलिका तृ० किट्टियन्तर्गतत्वेन वेदिता।
अत्र क्रोधबन्धोदयोदीरणाविच्छेदः । सत्ता च शेषमात्रा एव तस्याश्च गु० सं० । अनन्तरत: मानस्य प्रथमकिट्टिवेदनं, मायायां गु० सं० च । अत्र कोधतृतीयकिटेश्वरमावलिका स्तिबुकेन गता । अत्र क्रोधशेषस्य गुणसंक्रमः समाप्तः । अनन्तरं सर्वसंक्रमः। क्षीणः स० क्रोधः ।
अत: मानस्य २यकि० वे०, गु० सं० च । अत्र मानस्य प्रथमकिटेटेश्वरमावलिका द्वि०किट्टयन्तर्गतत्वेन वेदिता । DaDanas
Page #1155
--------------------------------------------------------------------------
________________
||८८|| कर्मप्रकृतिः
pomoracaovaaseu
LW 00000000000000000000
००००००००००००००००००००/ ०००००००००००००००००००/ ००००००००००००००००००/
O
०००००००००००००००००/
में हू.
अन्त
10000000/
1000०००/ काठान्छन्व्व्व्व्व ००००००००००००/००००००००/ ०००००००००००/००००००००/ ००००००००००००००००००/ ८०००००००००००००००/ ००००००००००००००००/ ००००००००००००००००) ००००००००००००००००/ ०००००००००००
O
अन्त मुं०
००००116०००
०००००००० २०००.०२. 10000०० २०१७
०००
०००००००/
1००००००/०००दन्छ G००००/vठठया ००००००००००००/००००००००/ ०००००००००००००००००००/ ००००००००००००००००००/ ००००००००/००००००००/
100000000000००००००/
२०००००००००००००००००/ २००००००००००
foot0000/1005000०००/
Ol
60/ abar~60/ ०००००००/
००००००/ददददाकाठठठठकम्वदन्टकल ००००००००००००००००००००/ ०००००००००००००००००००/ 00000000000000000 ८०००००००००००००००/ ho०००००००००००००/ Acco०००००००००००००/ ००००००००००००००००/
सं०० में हू.
०००००Ne0००००/
८०८०६-
०००/
४०१००००/
अन्त
100000/ Noटटटटटटटटटवान्टकम् ००००००००००००००००००००/ ७८०००००००००००००००००/ ०००००००००/००००००००/ ००००००००००००००००/ १९codeo10/0०००००००/ 1००००००००००००००००/ १००००००००००००००००/
10.
२ या किट्टिः8889%es
P
68000000088
०००००००
०००००००
HONDRIODDES
||2||
यन्त्राणि क्रमसूचकVIरित्रप्राप्तिक्षायिकचा
Page #1156
--------------------------------------------------------------------------
________________
COOK&
अतः मानस्य ३ यकि० वे०, गु० सं० च ।
अत्र द्वि० किटेश्वरमावलिका तृ. किट्यन्तर्गतत्वेन वेदिता।
अत्र मानबन्धोदयोदीरणाविच्छेदः। सत्ता च शेषमात्रा। तस्याश्च गु०सं०। अनन्तरतो मायायाः प्र० कि० वेदनं, लोमे गु० सं० च।
अत्र मानतृतीयकिटेश्वरमावलिका स्तिबुकेन गता । अत्र मानशेषस्य गु० सं० समाप्तिः। अनन्तरं सर्वसंक्रमेण क्षीणो मानः ।
अतः मायादि० कि० वे०। गु० सं० च ।
अत्र प्र. किटिचरमाव. द्वि०किन्यन्तर्ग• वेदिता ।
अतः मायातृ० कि० वे०, गु० सं० च ।
अत्र २ यकिहेश्वरमाव. तृ०किट्टयन्तर्ग• वेदिता।
अत्र मायाबन्धोदयोदीरणाविच्छेदः । सत्ता च शेषमात्रा तस्याश्च गु. सं. । अनन्तरतः लोभप्रथमकिट्टिवेदनम् ।
अत्र माया तृ० किटेश्वरमाव० स्तिबुकेन गता। EDISCk
ce:
Page #1157
--------------------------------------------------------------------------
________________
||2||
कर्मप्रकृतिः
CARTODREEODADDMAS
सं० । सं० १ संख्ये० भाग: |
१२ में क्षी ण क पा य
गु ण स्था न कम्
( अन्तर्मु)
संख्येया भागाः
००००००००००००००००००००००/ ०००००००००००००००००००००/ ००००००००००००००००००००/
०००००००००००
०.0000080P०००० Cooooooooooooooo ०:००००००००००००००००
188३ या किट्टि सुक्ष्मा 888
००००००००० ०००००००
8००००००००००००० 000०००००००००००० C06:08००००००००
tethun
स०भागा: १ सख्यभा०
_ अन्त मुं० । १० म गुरुस्थानम
०
००००००/ छब्ब्ब्ब्ब्ब्ब्लाव्व्व्व्व्व्व ००००००००००००/००००००००।। ०००००००००००/००००००००/ ००००००००००००००००००/ ००००60660/66060660/ ००००००००००००००००/ ००००००००००००००००/ ७०००००००००००००००/ ७००००. ०००००/ ०००००००००००/
७ .०००/ ००००००००/
| सं० अन्त मुक
४००/Yav००/
०००००००
1००००००/ ७०००००००००००००००००/ 1००००००००००००००००००००/०००००००००००/००००००००/ ००००००००००००००००००/ ०००००००००००००००००/ ००००००००००००००००/ ०००००००००००००००० ८०००००००००००००००/ ००००००००००/ ७०००००००००/ ००००००००
अन्त में
8600०००/
००० ०००.००
००००/ ०००००००/ ००००००/
POROMDODEODOGGER
||८९॥
यन्त्राणि क्रमसूचक
रित्रप्राप्ति 5 क्षायिकचा
Page #1158
--------------------------------------------------------------------------
________________
T
Nawa
7
अत्र मायाशेषस्य गु० सं० समाप्तिः । अनन्तरं सर्वसंक्रमेण क्षीणा माया ।
अतः लोभ २ यकि० ० । तृतीयकिट्टिसूक्ष्मकरणं च ।
अत्र प्र० किटेश्वरमाव० द्वि० किट्टयन्तर्ग० वेदिता ।
अत्र तृतीयकिट्टिः सूक्ष्मा जाता । सं० लोभबन्धबादर कषायोदयोदीरणा विच्छेदः ।
अनन्तरतः सू० 'किट्टेः शेषस्य च वेदनं क्षपणं च ।
अत्र २ यकिट्टेश्वरमाव० तृ० किट्टयन्तर्गतत्वेन वेदिता ।
अतः सं. लोभस्य सर्वापवर्त्तनया सू० सम्प० अद्धासमानकरणम् । अत्र मोहस्थितिघातादयः समाप्ताः । अपवर्तितस्थितेरुदयोदीरणा च भवतः ।
अत्र लोभोदीरणाविच्छेदः ।
अत्र ज्ञा०५- ६०४ - अ०५ यश० -उच्चगो० इति (१६) प्रकृतीनां बंधविच्छेदः । मोहोदयसत्ताविच्छेदः । सर्वथा क्षीणं मोहनीयम् ।
अत्र ज्ञा० ५० ४ अन्त० ५ निद्रा २ कानां सर्वापवर्त्तनया क्षी० क०
अद्धासमानकरणम् ।
अत्र निद्राद्विकक्षयः ।
अत्र ज्ञा० ५-द ४- अ०५ कक्षयः ।
Sa
Page #1159
--------------------------------------------------------------------------
________________
सायिकचा|रित्रप्राप्तिक्रमसूचक यन्त्राणि
||१०||
aaKaccGCare
स
-अत्र आयोजिकाकरणकरणम् ।
यो
4
- अत्र केचित्समुद्घात कुर्वन्ति । (स्थित्य
नुभागकण्डकघातनं ) अत्र बा. कायेन बा. वाग्योगरुन्धनम्।
गि
न्त
अत्र रुद्धो बा. बाम्योगः । (अत्र विभागे न किश्चित् करणं)
में.,
के व
अतः सू. कायेन वा, कायरोधनं । यो. गापूर्वस्पधककरणं च ।
।
लि
अत्र रुद्रः बा. काययोगः । योगकिष्टीकरणं चातः
अत्र योगकिष्टिः संजाता। । (अत्र विभागे न किञ्चित्करण) । | अतः सू. कायेन सू. वाग्योगरोधनम् ।
गु ण जघ, अन्तर्मु० उत्कृष्टं देशोनपूर्वकोठिवर्ष)
स्था न
- अत्र रुद्धः सू. बाग्योगः । ail (अत्र विभागे न किभिकरणं)
| अतः सू० कायेन सू. मनोरुन्धनम् ।
अत्र रुद्रः सू. मनोयोगः । | (अत्र विभागे न किन्नित्करण)
अतः सू. कायेन सू. कायरोधनं । सू. का क्रियाप्रतिपातिध्यानारोहणं, देहविवर
पूरणं, योगकिट्टिविनाशनं च । KAROIDCRIODADDha
कर्मप्रकृतिः
Page #1160
--------------------------------------------------------------------------
________________
SOCIRCaCODCate
अत्र सयोगिचरमसमये सर्वाः प्रकृतयः अयोग्यद्धासमाना जाताः। सू०क्रियाप्रतिक ध्यान-सर्वयोगकिट्टयः-सातबन्धः-नामगोत्रोदीरणा-योग:-शुकलेश्या-स्थि. अनु. घातः इति ७ पदार्थानां विच्छेदः । ( अस्मिन् विभागे व्युपरतक्रियाऽनिवृत्तिध्यानप्रवृत्तिः)
गु १४ मं
ण (पमहस्वाक्षरप्रमाण)
अन्तमु. स्था न म् अ यो गि
| अत्र देव २ कादि ७२ प्रकृतिक्षयः । अत्र मनु० ३ कादि १३ प्रकृतिक्षयः ।
संशार्थः
स० -समयः
सि द्धि स्था न म्
(साद्यनन्तस्थितिक)
o आवलिकान्तरालम् . समयान्तरालम् 0 =समयाधिकावलिका शेषः-समयोनावलिकादिकबदलिकम्
Page #1161
--------------------------------------------------------------------------
Page #1162
--------------------------------------------------------------------------
________________
___ नमोत्थुणं समणस्स भगवओ महावीरस्स।। सिद्धान्तकोविदसुविहिताचार्यश्रीविजयदानसुरीश्वरगुरुभ्यो नमः॥
कर्मप्रकृतौ उदयः । इयाणि उदओ भण्णइ| उदओ उदीरणाए तुल्लो मोर्चेण एकचत्तालं । आवरणविग्घसंजलणलोभवेए य दिठिदुगं॥१॥ | आलिगमहिगं वेएति आउगाणं पि अप्पमत्ता वि । वेयणियाण य दुसमयतणुपज्जत्ता य निदाओ ॥२॥ मणुयगइजाइतसवायरं च पजत्तसुभगमाएजं । जसकित्तिमुच्चगोयं चाजोगी केइ तित्थयरं ॥३॥
(०)–'उदओ उदीरणाए तुल्लो त्ति-उदीरणाते जे पगतिवितिअणुभागपदेसमूलपगतिउत्तरपगतिभेया | | सादिअणादिपरूवणा सामित्तं ते चेव उदए वि अणूणमतिरित्ता। कम्हा? जत्थ तु उदओ तत्थ तु उदीरणा जत्थ उदीरणा तत्थ उदतोत्ति । 'मोनूण एक्कचत्तालं'ति-मोत्तूण एक्कचत्तालीसं पगतीतो, तासिं उदीरणातो विसेसो अस्थि । कह? भण्णइ-उदीरणाए विणा वि उदतो लब्भतित्ति काउं। 'आवरणविग्यसंजलणलोभवेदे य दिद्विदुर्ग'ति-पंच नाणावरणं चत्तारि सणावरणा पंच अंतरातिय लोभसंजलण तिन्नि वेय सम्मत्तं मिच्छत्तं
Page #1163
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उदयः प्रकृत्युदयः
॥१॥
creatNDICCatCADER
एयासिं विसाते कंमाणं 'आलिगमहिगं वेदेति'त्ति-अप्पप्पणो उदयंते आवलिगामेत्तं कालं उदीरणाए विणा उदय एव भवति, तम्हा उदीरणाकालातो उदयकालो आवलिगाहिगो। तिण्ह वेयाणं मिच्छत्तस्स य अंतरकरणद्वाए पढमहितीते आवलियसेसाए उदय एव लब्भति, सेसाणं कम्माणं अप्पप्पणो संतकंमंते चरिमावलिगाए उदय एव भवति । 'आउगाणं पि'त्ति-चउण्हं आउगाणं अप्पप्पणो अंते आवलिगामेत्तं उदय एव उदीरणा नत्थि । 'अप्पमत्ता वित्ति-अप्पमत्तसंजया मणुस्साउग्गस सव्वे अणुदीरगा केवलं उदय एव भवतित्ति । 'वेयणीयाए यत्ति-सायासायाणपि अप्पमत्तसंजया अणुदीरगा केवलं उदय एव तेसिं । 'दुसमयतणुपज्जत्ता य णिद्दाओ'त्तिगिद्दापणगस्स सरीरपबत्तीए पज्जत्तस्स अणंतरे समते आढत्तं निहातित्ति पणगस्स उदय एव भवतीति जाव इंदियपजत्ती चरिमसमतो ताव परे न, (परे)दोवि उदतो उदीरणा य भवति । 'मणुयगइजाइतसबायरं च पज्जत्त सुभगमादेनं जसकित्तिमुच्चागोयं चाजोगी'त्ति-एपसिं नवण्हं कम्माणं 'अजोगि'त्ति जत्तितो अजोगिकालो तत्तियं कालं उदय एव उदीरणा णत्थि । सेसेसु सजोगिट्टाणेसु उदतो वि उदीरणावि । 'केइ तित्थयर'त्ति केति अजोगिणो तित्थगरं पि वेयंति अजोगिकाले, सजोगिस्स उदतो उदीरणा य दोवि अस्थि । एस विसेसो | पगतिउदीरणुदयाणं ॥१-२-३॥
(मलय०)-तदेवमुक्तानि करणानि, संप्रत्युद्देशक्रमप्राप्तमुदयमभिधित्सुराह-'उदओ'इत्यादि । उदय उदीरणातुल्यः। किमुक्तं | | भवति ? ये उदीरणायाः प्रकृत्यादयो भेदाः प्रागुक्ताः या च माद्यनादिप्ररूपणा यच्च स्वामित्वम् , एतत्सर्वमन्यूनातिरिक्तमुदयेऽपि |
॥१॥
Page #1164
--------------------------------------------------------------------------
________________
द्रष्टव्यम्, उदयोदीरणयोः सहभावित्वात् । तथाहि-पत्रोदयस्तत्रोदीरणा, यत्रोदीरणा तत्रोदयः । किं सर्वत्राप्येवम् ? इति चेत्, अत आहमुवा एकचत्वारिंशत्प्रकृतीः । तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि ज्ञानावरणपञ्चकदर्शनावरणचतु|ष्टयान्तरायपञ्चक संज्वलनलो भवेदत्रय सम्यक्त्वमिध्यात्वरूपा विंशतिप्रकृतीः स्वस्वोदय पर्यवसाने आवलिकामात्रं कालमधिकं वेदयन्ति, उदीरणामन्तरेणापि केवलेनोदयेनावलिकामात्रं कालमनुभवन्तीत्यर्थः । तच्चावलिका मात्रं त्रयाणां वेदानां मिथ्यात्वस्य चान्तरकरणस्य प्रथमस्थितौ आवलिकाशेषायाम्, शेषाणां तु कर्मणां स्वस्वसत्तापर्यवसाने । तथा चतुर्णामप्यायुषां स्वस्वपर्यवसाने आवलिकामात्र कालमुदय एव भवति, नोदीरणा । मनुष्यायुर्वेदनीययोर्वाऽप्रमत्ता- अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याप्ताः शरीरपर्याप्त्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्य शरीरपर्याप्त्यनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदुदीरणामन्तरेणापि केवलेनैवोदयेन निद्राः पञ्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्त सुभगादेय यशः कीर्त्यचैर्गोत्ररूपा नव प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वं कालं यावद केवलेनैवोदयेन वेदयन्ते, केचित्तीर्थकरमपि ये तीर्थकृतः ।। १-२-३।।
( उ० ) - तदेवमभिहितानि करणानि । साम्प्रतमुद्देशक्रमप्राप्तमुदयमभिधित्सुराह - उदय उदीरणातुल्यः । उदीरणायाः प्रकृत्यादयो ये | भेदाः प्रागुक्ता या च साद्यादिप्ररूपणा यच्च स्वामित्वं तत्सर्वमन्यूनानतिरिक्तमुदयेऽपि ज्ञातव्यं, उदयोदीरणयोः सहभावित्वात् । तथाहियत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, तत्किं सर्वत्राप्ययं नियम १ इति चेत्, प्रायो नियम एवेत्याशयं हृदि व्यवस्थाप्य व्यभि चारस्थानव्यवच्छेदं विवक्षुराह - 'मोक्षण पगचत्ताल' इत्यादि, मुक्त्वा एकचत्वारिंशत्प्रकृती रुक्तनियमो द्रष्टव्यः, तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि - आवरणानि ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणि, 'विग्ध' ति अन्तराय
Page #1165
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२॥
ScalesOADDOG
पञ्चकं सज्वलनलोभं वेदत्रयं दृष्टियुगं सम्यक्त्वमिथ्यात्वरूपं, सर्वसङ्ख्यया विंशतिप्रकृतिः स्वखोदयपर्यवसाने आवलिकामात्र | कालमधिकं वेदयन्ते, एतासामावलिकामा कालमुदीरणयाऽसंवलितेन केवलेनैवोदयेनानुभवन्तीत्यर्थः। तच्चावलिकामानं वेदानां || उदयः मिथ्यात्वस्य चान्तरकरणे कृते प्रथमस्थितावावलिकाशेषायां शेषाणां तु कर्मणां स्वस्वसत्तापर्यवसाने। तथा चतुर्णामप्यायुषां वस्ख
स्थित्युदयः पर्यवसाने आवलिकामानं कालमुदय एव भवति नोदीरणा, आवलिकान्तर्गतस्य कर्मणः सर्वस्याप्युदीरणाऽनहत्वात् । तथा वेदनीये सातासातलक्षणे मनुजायुश्चाप्रमत्ता-अप्रमत्तसंयतप्रभृतय उदीरणामन्तरेण केवलेनैवोदयेन वेदयन्ते। तथा तनुपर्याच्या पर्याप्ताः सन्तो १२ 'दुसमय' त्ति-द्वितीयसमयादारभ्य शरीरपर्याप्यनन्तरसमयादारभ्येन्द्रियपर्याप्तिचरमसमयं यावदित्यर्थः, तथास्वाभाव्यादुदीरणामन्तरेण केवलेनैवोदयैन निद्राः पश्चापि वेदयन्ते । तथा मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशकीयुञ्चैर्गोत्ररूपा नव प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वकालं यावन्केवलेनैवोदयेन वेदयन्ते । केचित्तीर्थकृतः तीर्थकरनामाप्ययोगिनः सन्त उदीरणां विनवोदयेन वेदयन्ते ॥ १-२-३॥ | पगति उदयो भणितो, इयाणिं द्वितिउदतो भन्नति| ठिइउदओ वि ठिइक्खयपओगसाठिइउदीरणा अहिगो। उदयठिईए हस्सो छत्तीसा एगउदयठिई॥४॥
(चू०)-'विइ उदओ वि ठिइक्वयपओगसत्ति-हित्ति उदतो दुविहो-हितिकवएण पओगसा य । हितिक्वओ णाम द्वितिक्खतेण वेदिजतित्ति सभावोदतो जं भणियं होति । पओगसा उदओ सेवीकातो, सेवीकातो णाम
॥२॥ संपयसमये पदेसग्गं अणुदिन्नं जासु द्वितिसु उदीरणाते आणेउं उदयसमये दिजति तातो द्वितीतो सेवीकातो
Page #1166
--------------------------------------------------------------------------
________________
CHOCODIES
भन्नई* ॥४॥ · (मलय०) तदेवमुक्तः प्रकृत्युदयः, सम्पति स्थित्युदयमाह-ठिइउदउत्ति। इह द्विविध उदयः-स्थितिक्षयेण प्रयोगेण च । तत्र | स्थितिरबाधाकालरूपा तस्याः क्षयेण द्रव्यक्षेत्रकालभवभावरूपाणामुदयहेतूनां सम्प्राप्तौ सत्यां यः स्वभावत उदयः प्रवर्तते स स्थिति| क्षयेणोदयः । यः पुनस्तस्मिन्नुदये प्रवर्तमाने सति उदीरणाकरणरूपेण प्रयोगेण दलिकमाकृष्यानुभवति स प्रयोगोदयः । तथा चाहस्थित्युदयोऽपि स्थितिक्षयात प्रयोगतश्च भवति । स च द्विधा उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टः स्थित्युदीरणात उदयस्थित्याऽभ्यधिकः।। तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामवाधाकालेऽपि प्राग्बद्धं दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपा. कोदयेन वर्तमान उदयावलिकात उपरितनीः सर्वा अपि स्थितीरुदीरयति, उदीर्य च वेदयते, ततो बन्धावलिकोदयावलिकाहीनायाः | शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये, वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किन्तूदय एवं केरलः, ततो वेद्यमानया | समयमात्रस्थित्याऽभ्यधिकः स्थित्युदीरणात उत्कृष्टस्थित्युदयः। बन्धावलिकोदयावलिकाहीनश्च उत्कृष्टः स्थित्युदयः उदयोत्कृष्ट.
बन्धानां वेदितव्यः । शेषाणां तु यथायोग्यम् । तत्राप्युक्तनीत्या उदयस्थित्याभ्यधिकोऽवगन्तव्यः। तथा इस्वो-जघन्यः स्थित्यु. | दयः षट्त्रिंशत्प्रकृतीनामेका समयमात्रा उदयस्थितिः। एतदक्तं भवति-पत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रै कस्थित्युदयप्रमाणो वेदितव्यः, समयमात्रा चैका स्थितिःचरमसमयस्थितिरवसेया । षट्त्रिंशत्यकृतयश्च प्रागुक्ता एवैकचत्वारिंशत्प्रकायो निद्रापञ्चकव्यतिरिक्ता वेदितव्याः। निद्रापञ्चकस्य खुदीरणाया अभावेऽपि शरीरपर्याप्त्यनन्तरं केवलोदयकालेऽपवर्तनाऽपि प्रवर्तते, तत एका स्थि
* इतोऽस्याः पश्चात्तनीगाथायाश्च चूर्णिपाठो न विद्यते अस्मत्पार्श्ववर्तिनीषु प्रतीषु ।
Page #1167
--------------------------------------------------------------------------
________________
G
कर्मप्रकृतिः
उदयः स्थित्युदयः
॥३॥
A
RODAISADIOCrace
| तिन प्राप्यते इति तद्वर्जनम् । शेषं जघन्योदीरणातुल्यं निरवशेषमगन्तव्यम् ॥ ४॥
(उ०)-उक्तः प्रकृत्युदयः, अथ स्थित्युदयमाह-स्थित्युदयोऽपि स्थितिक्षयाप्रयोगतश्च भवति । तत्र स्थितिरबाधाकालरूपा, तस्याः | क्षयेण द्रव्यक्षेत्रकालभवभावरूपोदयहेतुसंप्राप्तौ सत्यां यः स्वभावत उदयो भवति स स्थितिक्षयनिष्पन्न उदयः । यस्तु तस्मिन्नुदये
प्रवर्तमाने सत्युदीरणाकरणरूपेण प्रयोगेणाकृष्यमाणस्य दलिकस्यानुभवः स प्रयोगोदयः । अपिरत्रानुक्तविशेषांशे उदीरणासाम्यं | | प्रागुक्तं समुच्चिनोति । योऽयमुदयः सामान्यतो द्विधा-उत्कृष्टो जघन्यश्च । तत्रोत्कृष्टस्थित्युदय उत्कृष्टस्थित्युदीरणात उदयस्थित्याऽभ्यधिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामवाधाकालमध्येऽपि.प्राग्बद्धं दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः स्थितीः सर्वा अप्युदीरयति, उदीर्य च वेदयते । ततो बन्धावलिकोदयाव|लिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुल्ये । वेद्यमानायां च स्थिताबुदीरणा न प्रवर्तते, किंतूदय एव केवलः । ततो वेद्यमानया समयमात्रया स्थित्योत्कृष्टस्थित्युदीरणात उत्कृष्टस्थित्युदयोऽभ्यधिकः । बन्धोदयावलिकाद्वयहीनश्चोत्कृष्टस्थित्युदय उदयोत्कृष्टवन्धानां वेदितव्यः। शेषाणां तु यथासंभवं, तत्राप्युक्तनीत्योदयस्थित्याऽभ्यधिको वक्तव्यः । तथा इस्वो-जघन्यः स्थित्युदयः षट्त्रिंशत्प्रकृतीनां प्रागुक्ताया एकचत्वारिंशतो निद्रापश्चकवर्जनेन निष्पन्नानामेका समयमात्रोदयस्थितिः समयमात्रै कस्थित्युदयप्रमाणो ज्ञातव्यः, समयमात्रा चैका स्थितिश्वरमस्थितिरवसे या। निद्रापश्चकस्य तूदीरणाया अभावेऽपि शरीरपर्याप्यनन्तरं केवलोदयकालेऽपवर्तनाया अपि प्रवृत्तावेका स्थितिर्न प्राप्यत इति तद्वर्जनम् । शेषं जघन्योदीरणातुल्यं निरवशेषमवगन्तव्यम् ॥४॥
॥३॥
Page #1168
--------------------------------------------------------------------------
________________
- उदयस्थितिः
उदोरणास्थितिरुदयस्थितिश्च ००००० 1000000००००००००००००००००००००००००००००००००० बंधाबलिका उदयावलिका
अभिनव(बध्यमाना) लता अभिनवबद्धलताया अबाधाकाला, ___अत्र प्राग्बद्धलतादलिकोदयो वर्तते
DEDICIRCReद
अत्र उत्कृष्टस्थित्युदीरणातः उत्कृष्टस्थित्युदयः (पकया) उदयस्थित्या अभ्यधिको शेयः
COOKGAN
| अणुभाशुदओ विजहण्ण नवरि आवरणविग्घवेयाणं । संजलणलोभसम्मत्ताण य गंतूणमावलिगं ॥५॥
(मलय०)-तदेवमुक्तः स्थित्युदयः । सम्पत्यनुभागोदयमाह-'अनुभाग'ति-यथाऽनुभागोदीरणा प्राक् सप्रपञ्चमभिहिता-तथाs नुभागोदयोऽपि वक्तव्यः। नवरं ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोभसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वा-अतिक्रम्य तस्या आवलिकायाश्चरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥
Page #1169
--------------------------------------------------------------------------
________________
॥४॥
(उ०)-उक्तः स्थित्युदयः, अथानुभागोदयमाह-अनुभागोदयोऽप्यनुभागोदीरणातुल्यो वक्तव्यः । नवरं ज्ञानावरणपञ्चकान्तरायकर्मप्रकृतिः २५ पञ्चकदर्शनावरणचतुष्टय वेदत्रयसंज्वलनलोभसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वाऽतिक्रम्य तस्या आवलिकाया- उदयः श्वरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥
प्रदेशोदयः __ इयाणिं पदेसुदओ। तस्स इमे अत्याहिगारा । तं जहा-सातिअणातिपरूवणा, साभित्ति । तत्थ सातिअणा| तिपरूवणा दुविहा-मूलपगतिसातिअणातिपरूवणा य, (उत्तरपगतिसातिअणाति परूवणा) य । तत्थ मूलपगति भन्नतिअजहण्णाणुकोसा चउत्तिहा छण्ह चउविहा मोहे। आउस्स साइअधुवासेसविगप्पा य सव्वेसिं ॥६॥
(चू०)-'अजहण्णाणुक्कोसा चउत्तिहा छण्ह'त्ति-मोहणियाउगवजाणं छहं कम्माणं अजहण्णो पदेसुदओ | १५ सातियादि चउविहो । कहं ? भण्णइ-एयासिं छण्ह खवियकम्मंसियस्स देवस्सइकिलिट्ठस्स उक्कोसं द्विति बंधेउमाढत्तस्स उक्कोसं पदेसगं उवट्टियं भवति तओ बंधावसाणे कालं काउं एगिदिएसु उववन्नस्स पढमसमते जहन्नपदेसुदओ भवति, सो य एगसमति तो माति य अधुवो य । तं भोत्तण सेसो अजहन्नो । नतो वितियसमते अजहन्नस्स सातितो, तं ठाण(म)संपत्तपुवस्स अणासंतो(इओ),धुवाधुवो पुवुत्तो। तेसिं चेव छण्हं कम्माणं तिविहो अणुक्कसो । तं जहा-अणादिग धुवअधुवो य। कहं ? भण्णइ-एतेसिं छण्हं कम्माणं गुणियमंसिगं पडुच में
॥४॥ अप्पप्पणो उदयंते गुणसेढीसीसगे वट्टमाणाणं उक्कोसो पदेसुदतो। सो य एक्कसमतितो साति य अधुवो य ।
GOROSESSOSOR.
Page #1170
--------------------------------------------------------------------------
________________
DISCkce
तं मोत्तूणं सेसो सब्वो अणुक्कोसो। अणुक्कोसस्स आदि णत्थि धुवोदयत्तातो। धुवाधुवा पुवुत्ता। 'चउविहा| | मोहे'त्ति-मोहणिजस्स अजहण्णो वि अणुकोसो वि सातियाति चउविहो उदओ। कह? भन्नति-मोहणिजस्स। जहण्णतो खवियकम्मंसिगो अंतरकरणे करेन पुणो वेदेंतस्स उदीरणोदयंमि आवलि गंतूण जहन्नतो पदेसु. दतो भवति । सो य एगसमतितो साति य अधुवो य । तं मोत्तूण सेसो अजहन्नो । ततो बितियसमते पदे| सुदओ अजहन्नो सातितो। अहवा उदए फेट्टे सेढीओ परिवडतस्स सातितो, तं हाणमपत्तपुवस्स अणातितो, | धुवाधुवा पुव्वुत्ता । इयाणिं अणुक्कसो भन्नति-मोहस्स उक्कोसतो पदेसुदओ गुणियकम्मंसिगं पडुच्च अप्पणो उदयंते उक्कोसपदेसुदतो। सो य एग समतितो साति य अधुवो य ।तं मोत्तूण सेसा अणुक्कोसा। उवसमसेढीतो। उदतो वोच्छिण्णे पुणो परिवडंतस्स अणुक्कोसो पदेसुदतो सातितो। तं हाणमपत्तपुवस्स अणातितो। धुवाधुवा पुवुत्ता । 'आउस्स साति अधुव'त्ति-आउयस्स उक्कोसाणुक्कोसजहण्णाजहण्णा सब्वे विगप्पा साति अधुवा सामन्नग्गहणा। 'सेसविगप्पा य सव्वासिति-छण्हं कम्माणं मोहणिजस्स य भणियसेसा विगप्पा सब्वे सातिअ अधुवा, के ते? भण्णइ-उक्कोसा जहन्ना य । ते य पुवुत्ता ॥६॥
(मलय०)-तदेवमुक्तोऽनुभागोदयः, सम्प्रति प्रदेशोदयाभिधानावसरः। तत्र चेमौ अर्थाधिकारी, तद्यथा-साधनादिप्ररूपणा? स्वामित्वं च । साधनादिप्ररूपणा द्विविधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह'अजहण्य'त्ति-मोहनीयायुर्वर्जानां षण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-कश्चित् क्षपि-12
POSDOGGCAN
Page #1171
--------------------------------------------------------------------------
________________
उदयः
., सोऽपि तस्य चित्रकार, तयथा-अनादिनानस्य प्राप्यते । स चाहनायऽजघन्योऽउत्तर
कर्मप्रकृतिः
तकमाशो देवलोके देवो जातः, स च तत्र संकलिष्टो भूत्वा उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाग्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेत्पन्नः, तस्य प्रथमसमये ग्रागुक्तानां षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्व,
ततोऽन्यः सर्वोऽप्यजघन्यः , सोऽपि तस्य द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा तेषा-2 ॥५॥ १३ मेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा त्रिप्रकारः, तद्यथा-अनादिर्बुवोऽध्रुवश्च । तथाहि-अमीषां षण्णां कर्मणामुत्कृष्टः प्रदेशोदयः
प्रागुक्तस्वरूपस्य गुणितकांशस्य स्वस्त्रोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य प्राप्यते । स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः, सदैव भावात्, ध्रुवाध्रुवौ पूर्ववत् । तथा 'मोहे'-मोहनीयेऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिधुवोऽधुवश्च । तथाहि-क्षपितकाशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामाबदलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि ततो द्वितीयसमये भवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा गुणितकांशस्य सूक्ष्मसंपरायगुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः। स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवौ पूर्ववत् । तथा आयुषश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः साद्यध्रवाः, चतुर्णामपि मेदानां यथायोगं नियतकालं भावात् । तथा सर्वेषां कर्मणां प्रागुक्तानां पण्णां मोहनीयस्य चोक्तशेषौ विकल्पो उत्कृष्टजघन्यरूपौ साद्यध्रुवौ, तौ च प्रागेव भावितौ ॥६॥
(उ०)-उक्तोऽनुभागोदयः,अथ प्रदेशोदयो वक्तुमवसरप्राप्तः । तत्र चेमावर्थाधिकारौ-साधनादिप्ररूपगा स्वामित्वं चेति । तत्र
॥५॥
Page #1172
--------------------------------------------------------------------------
________________
SADISCK
| साधनादिप्ररुपणा द्विविधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह-मोहनीयायुर्वर्जानां षण्णां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः । तथाहि-सादिरनादिध्रुवोऽधुवश्च । तत्र कश्चित् क्षपितकमाशो दिवि देवो जातस्तत्र च संक्लिष्टो | भूत्वोत्कृष्टां स्थिति बध्नन्नुत्कृष्टं प्रदेशाप्रमुद्वर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पनः, तस्य प्रथमसमये प्रागुक्तानां | षण्णां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च, ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि तद्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ पूर्ववत् । तथा तेषामेव षण्णां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा-अनादिधुंवोऽध्रुवश्चेति । तथाहि-अमीषां षण्णां कर्मणामुत्कृष्टप्रदेशोदयो गुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य लभ्यते, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः सदैव भावात्, ध्रुवाध्रुवौ प्राग्वत् । तथा मोहे-मोहनीयेऽजघन्योऽनुत्कृष्टश्च | प्रदेशोदयश्चतुर्विधः साधनादिध्रुवाध्रुवभेदात्, तथाहि-क्षपितकाशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिका | मात्रदलिकान्तसमये मोहनीयस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, सोऽपि ततो द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य वनादिः, ध्रुवाध्रुवौ प्राग्वत् । तथा गुणितकाशस्य सूक्ष्मसम्परायगुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेणीतः प्रतिपततो भवन् सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । तथाऽऽयुषश्चत्वारोऽपि भेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः साद्यधुवाः, चतुर्णाम| प्येतद्देदानां यथायोगं प्रतिनियतकाल एव भावात् । तथा प्रागुक्तानां षण्णां मोहनीयस्य चेति सर्वेषां कर्मणामुक्तशेषौ विकल्पावुत्कृ|टजघन्यरूपी साधध्रुवौ, तौ च प्रागेव भावितौ ॥६॥
DIRROROSCka
AGE
Page #1173
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
उदयः साधनादि प्ररूपणा
॥६॥
CreekriGE
भणिया मूलपगतिसातिअणाइपरूवणा । इयाणि-उत्तरपगतिणं भन्नतिअजहण्णाणुक्कासो सगयालाए चउत्तिहा चउहा। मिच्छत्ते सेसासिं दुविहा सव्वे य सेसाणं ॥७॥
(चू०)-'अजहन्नाणुकोसो सगयालाए चउत्तिहात्ति-अजहन्नो उदओ सत्तचत्तालीसाए कम्माणं सातियाति चउविहो, मिच्छत्तरहिया धुवोदयअडयालीसा सत्तचत्तालीसा भवंति । एएसिं सत्तचत्तालीसाते कमाणं खवियकम्मंसिगो देवो संकिलिट्ठो उक्कोसहितिं बंधिउमाढत्तो उव्वट्टियदलितो बंधावसाणे कालं करेउं एगिदिओ उववन्नो, तस्स पढमसमते वहमाणस्स जहन्नतो पदेसुदओ सामन्नेणं । ओहीदुगस्स देवस्स उक्कोसठिई बंधिउमाढत्तस्स बंधावलियाए चरिमसमते जहन्नओ पएसुदओ एक समयं । सो सातिय अधुवो । तस्सेव पुणो जहन्नातो अजहन्नगं गयस्स अजहन्नस्स सातितो, तं हाणमपत्तपुवस्स अणातितो धुवोदयत्तातो, धुवाधुवा पुवुत्ता । एएसिं चेव सत्तचत्तालीसाते कम्माणं गुणियकम्मंसिगं पडुच्च उकोसओ पदेसुदतो अप्पप्पणो उदयंते
भवति । सो य साति अधुवो । तं मोत्तूण सेसोणुकोसो, तस्स आदी नत्थि धुवोदयत्तातो, धुवाधुवो पुवुत्तो। |'चउहा मिच्छत्तत्ति-अजहण्णमणुकसावि उदया मिच्छत्तस्स सादियादि चउब्विहा । कहं ? भण्णति-मिच्छदि|हिस्स खवियकम्मंसिगस्स पढमं संमतं उप्पाएमाणस्स अंतरकरणे कते उवसमसंमत्तातो मिच्छत्तं गयस्स उदीरणुदयस्स अंते वट्टमाणस्स जहन्नओ पदेसुदओ भवति, सो य सादि य अधुवो । तं मोत्तूण सेसो अजहन्नो । तस्सेव बितियसमते मिच्छत्तं वेतेमाणस्स जहण्णोदयस्स आदि भवति। वेयगसंमत्ततो वा परिवर्डतस्स
Page #1174
--------------------------------------------------------------------------
________________
ADEDICINE
अजहन्नस्स सातितो भवति, तंटाणमपत्तपुवस्स अणाइतो, धुवाधुवा पुवुत्ता। इयाणिं अणुकोसो चउविहो, कह? भन्नति-पुथ्वसंजमासंजमगुणसेढीए वट्टमाणा संजमगुणसेढीं करेति, दोण्ह वि गुणसेढीण सीसं एक्कसि भवति । हावणा गुणसेढी। ततो मिच्छत्तं गतो गुणसेढी सीसे वट्टमाणस्स मिच्छत्तस्स उक्कोसो पदेसुदयो, सो सातियअधुवो,तमोत्तण सेसो सम्वो अणुक्कोसो। संमत्तातोमिच्छत्तं सीसमील]गयस्स अणुस्कोसस्स सातितो, तं द्वाणमपत्तपुवस्स अणातिलो, धुवाधुवा पुष्वुत्ता। 'सेसासिं दुविह'त्ति-भणियसेसा विकप्पा सव्वेसिं भणियकम्माणं सातिय अधुवा [बहुयवा] के ते? भन्नति-जहण्णुक्कोसा। एसि कारणं पुवुत्तं । 'सव्वे य सेसाणं' | ति-सव्वे विकप्पा उक्कोसाणुक्कोसजहन्नाजहन्ना सेसाणं कम्माणं अधुवोदयाणं दसुत्तरसयस्ससातियअधुवा, अधुवोदयत्ता चेव । भणिता सातिय अणाति परूवणा ॥७॥ ___(मलय०)-कृता मूलप्रकृतीनां साधनादिरूपणा, संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह-'अजहण्ण'त्ति। तैजससप्तकवर्णादिविंशति| स्थिरास्थिरनिर्माणागुरुलघुशुभाशुभज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद| यश्चतुर्विधः। तद्यथा-सादिरनादिध्रुवोऽधुवश्च । तथाहि-कश्चित् क्षपितकमाशो देव उत्कृष्ट संक्लेशे वर्तमान उत्कृष्टां स्थिति बनन् | उत्कृष्टं प्रदेशाग्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तवत्वारिंशत्प्रकृतीनां | जघन्यः प्रदेशोदयः। नवरमवधिज्ञानावरगावधिदर्शनावरणयोर्वन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः,
WYNAGOGYNECOGS
Page #1175
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७॥
DISCRIODIODOG
ध्रुवाध्रुवौ पूर्ववत् । तथाऽभूषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारस्तद्यथा-अनादिधुवोऽध्रुवश्च । तथाहि-गुणितकाशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वो
उदयः प्यनुत्कृष्टः । स चानादिः, सदैव भावात् । धुवाधुवौ पूर्ववत् । तथा 'मिथ्यात्वे'-मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, IX साधनाद तद्यथा-सादिरनादिधुवोऽधुवश्च । तथाहि-क्षपितकांशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्यौपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्या
प्ररूपणा त्वं गतस्यान्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्रदलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । धुवाधुवौ पूर्ववत् । तथा कश्चिद्गुणितकांशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरति प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत द्वयोरपि गुणश्रेण्योर्मस्तके। तदानी च कश्चिन्मिथ्यात्वं गच्छति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाध्रुवौ पूर्ववत् । एतासां च सप्तचत्वा. रिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपी 'द्विधा'-द्विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च भावितावेव । 'शेषाणां'-अध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुन्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-सादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥७॥
Iloll (उ०)-कृता मूलप्रकृतीनां साधादिप्ररूपणा, अथोत्तरप्रकृतीनां तां चिकीर्षुराह-तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्मा-13
KORRENESSC
Page #1176
--------------------------------------------------------------------------
________________
2052
णागुरुलघुशुभाशुभज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्ट्यरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद यश्चतुर्विधः साद्यनादिधुवाधुवभेदात् तथाहि - कश्चित्क्षपितकमांशो देव उत्कृष्टे संक्लेशे वर्तमान उत्कृष्टां स्थितिं वमन्नुत्कृष्टं प्रदेशाग्रमुदर्तयति, ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषूत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जवन्यः प्रदेशोदयः, नवरमवविज्ञा|नावरणावधिदर्शनावरणयोर्यन्धावलिका चरमसमये देवस्य जघन्यः प्रदेशोदयो ज्ञातव्यः, स चैकसामयिक इति सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः, स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्रातस्यानादिः ध्रुवाभ्रुवौ प्राग्वत् । अमृषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोद यस्त्रिप्रकारः, तथाहि - अनादिधुवोऽध्रुवश्चेति । तत्र गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रे गीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः स चानादिः सदाभावात्, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिध्यात्वे मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्था, साद्यनादिधुवाधुवभेदात् । तथाहि क्षपितकमाशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्योपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्यान्तरकरण पर्यन्त भावि गोपुच्छाकार संस्थितावलिकामात्र दलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः, स चैकसामयिक इति साद्यभुवः । ततोऽन्यः सर्वोऽप्यजघन्यः सोऽपि ततो द्वितीयसमये भवन् सादिः, वेदकसम्यक्त्वाद्वा प्रच्यवमानस्य सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुवौ प्राग्वत् । तथा मिथ्यात्वस्पोत्कृष्टः प्रदेशोदयस्तदा भवति यदा कविगुणितकमाशो देशविरतिगुणश्रेण्यां वर्तमान एव सर्वविरतिं प्रतिपद्य सर्वविरतिनिमित्तां गुणश्रेणिं करोति तां च कृत्वा तावद्याति यावद्वयोरपि गुणश्रेण्योर्मस्तके, तत्समये च मिध्यात्वं गच्छतीति, स चैकसामयिक इति साद्यध्रुवः । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः सोऽपि ततो द्वितीयसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः, तत्स्थानममाप्तस्यानादिः ध्रुवावौ प्राग्वत् । तथे
Say
Page #1177
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८॥
G
तासां सप्तचत्वारिंशत्प्रकृतीनां मिध्यात्वस्य चोक्तशेषौ विकल्पौ जघन्योत्कृष्टरूपौ द्विविधौ साद्यध्रुव भेदात् तौ च भावितावेत्र । शेषाणामधुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा द्विविधाः, तद्यथा-सादयोऽध्रुवाच । सा चसाद्यध्रुवताऽध्रुवोदयत्वादवसेया ||७||
इयाणिं सामित्तं भन्नति । तं दुविहं उक्कोसपदेसुदयसाभित्तं, जहन्नपदे सुदयसाभित्तं च । तत्थ पुर्व उक्कोसपदेसुदयसामित्तं [ चरिथोव] भन्नति । उक्को ससाभित्तपरूवणेति एक्कारसगुणसेढीओ परूवेयवातोसम्मत्तप्पतिसावयविरए संजोयणाविणासे य । दंसणमोहक्खवगे कसायउवसामवसंते ॥८॥ खवगे य खीणमोहे जिणे य दुविहे असंखगुणसेढी । उदओ तव्विवरीओ कालो संखेज्जगुणसेढी ॥ ९ ॥
(चू०) – संमनुष्पत्तिगुणसेढी, सावयगुणसेढी, संजयगुणसेढी य, अणताणुबंधिविसंजोयणागुण सेढी, दंसण मोहक्खयगुण सेढी, चरित्तमोहउवसामणगुणसेढी, उवसंतकसायगुणसेढी, खवगगुण सेढी, खीणमोहस्स गुणसेढी, सजोगि के वलिगुणसेढी, अजोगि केवलीगुण सेढि । 'असंग्वगुण सेढी उदतो त्ति-सव्वत्थोवं संमत्तप्पायसेढीते दलियं, सावगगुणसेढीते असंखेज्जगुणं, जाव सजोगि केवली गुणसेही तो अजोगि केवलीगुण सेढीते दलियं असंखेज्जगुणं, तम्हा उदयंपि पडुच असंखेखगुणा एव । 'तव्विवरीओ कालो संखेज्जगुणसेढी' त्ति-कालं पडुच विवरीयातो । | सव्वत्थोवो अजोगिकेवली गुण सेढीकालो, सजोगिकेवलीगुणसेढी कालो संखेज्जगुणो । एवं जात्र सम्मत्तप्पत्तिगुण
Dra
उदयः
| एकादशगुणश्रेणयः
ዘረዘ
Page #1178
--------------------------------------------------------------------------
________________
सेढीकालो संखेजगुणो। ठवणाए एसा पढमा, सेसातो एत्तो उच्चत्तेण संखेजगुणहीणातो संखेजगुणहीणातो. उवरि पोहब्वेण (पोग्गलेण) विसालातो विसालयराओ कायवाओ, जाव अजोगिस्सा ढवणा। कहं असंखेज| गुणं दलिय ? भण्णइ-संमत्तं उप्पाएतो मिच्छदिट्ठी सो कम्मदव्वं थोवं खवेति, संमत्तनिमित्तं संमत्त]पडिवन्नतातो असंखेजगुणा गुणसेढी भवति । ततो देसविरयस्स गुणसेढी असंखेजगुणा देसोवरमत्तातो। ततो संजयगुण
सेढी असंखेजगुणा सव्वोवरमत्तातो । अणंताणुबंधि विसंजोयणागुणसेढी असंखेजगुणा हेढिल्लाण तिण्हं अणंघाताणुबंधिणो खवेंताणं, तत्थ संजयपडुञ्चतिकरणसहितो अणंताणुबंधिणो खवेतित्ति काउं। ततो दंसणमोहखवग| सेढी असंखेजगुणा, जेणं अणंताणुबंधिणो खवेत्तु विसुद्धतरो दंसणतिगं खवेति । एए सब्वे असेढिगया लम्भति ।। कसाउवसामगस्स गुणसेढी असंखेनगुणा, जेण सेढिपडिवन्ना समते समते अणंतगुणाए विसोहिए वति । उव-| संतगुणसेढी असंखेजगुणा जेण मोहस्स सब्वोवसमे वट्टमाणो। ततो विसुद्धयरो खवगगुणसेढी, संजएण उवसंतातो खवगो विसुद्ध्यरो । खीणमोहगुणसेढी असंखेजगुणा, जेण मोहसव्वक्खए वद्यमाणो अच्चंतविसुद्धो। सजोगिकेवली गुणसेढी असंखेजगुणा, घातिकमापगमत्तातो। अजोगिकेवली गुणसेढी असंखेज्जगुणा, सम्वद्वितितोवणाते लद्धमिति काउं ॥८-९॥
CIDITODAHDINDISE
Page #1179
--------------------------------------------------------------------------
________________
उदयः एकादशगुणश्रेणयः
॥९॥
अयोगि गुलश्रे (अन्तर्मु०)
सयोगि गुरुश्रे०
(अन्तर्मु०)
क्षीणमोह गु० श्रे० (अन्तर्मु०)
मोहक्षपक गुलश्रे०(अन्तर्मुः
क्रमेण संख्येयगुणकालप्रमाणा अयोगिगुणस्थानादारभ्य सम्यक्त्यान्ताः
उपशान्तमोहगुलश्रे०(अन्तर्मु
॥ ११ गुणश्रेणीनां चित्र कालापेक्षया॥
मोहोपशमक गुरुश्रे० (अन्तर्मु०)
क्रमेण संख्येयगुणहीनकालप्रमाणाः सर्वाः गुणश्रेणय इति हीना हीनतरा स्थापना सम्यक्त्वतोऽयोग्यताः
साधाmjीनां निय।।
शायिकसम्य प्रत्ययिका गुरुग्र०
(अन्तर्मु०)
अनंता०विसंगुष्श्रे०(अन्तर्मु०).
सर्वविरति गु० श्रे० (अन्तर्मु०)
देशवि० गु० श्रे० (अन्तर्मु)
सम्यक्त्वप्रत्ययिका गुणश्रेणिः (अन्तर्मु०)
( प्ररुपणा उर्ध्वमुखी कार्या )
कर्मप्रकृतिः
॥९॥
Page #1180
--------------------------------------------------------------------------
________________
००००००
०००००००००००००००००००००००००००००० 1००००००००००००००००००००००००
DDDDDDR
अयागि गु० श्रे० प्रदेशाः००००००
peha leht behind is spekulideliklin Tertahsiah
००००००००००००००००००००
15000००००००००००००००००००००
ग.गु० श्र० प्रदेशाः०००००।
1०००००००००००००००००००
18000००००००००००8888888
blokok
Pink Tenta
0900000000000/988580000000000000001888888888888/8E BOGESJOO.F880/6880000000000000018888888888888/
0 88057 10000000000000010084000000000000000000/68028009868886080 1000००००/800.809/096.0000000000000005000/800/588888EFORM ००:...:०/200980/80790000000000000001609E8001008400/SET
F N EDso 11००००००००००००००००/8888880000000000000006888888856088168000888888/08/ Tag: 0000०००००0888888880609000000000000018888888888888888888888888888/888asset,
6000 10000000000000928/20080998100000000000०००००0201008/9999900088889100000009/80000000/66 1००००००००००००००००००००००००००००००००००००००००००००००००००००००००००30000/००००००००००००००००/००००००००००००००००190000000000000००००००००००००००००००010000000000000001000०००००००००००००००००००००/
अयोगितः सवाः गुणश्रणयः प्रदशापेक्षया क्रमेणाऽसंख्येयगुणहाना हानतराः इति हीना होनतरा स्थापना
108:००५शाः
(प्ररुपणा उर्ध्वमुखीकार्या) 2akshOKGRODE
॥ प्रदेशापेक्षया ११ गुणश्रेणीनां चित्रम् ॥
Page #1181
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०॥
CatCSDADIOGIC
(मलय०)-कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वमभिधानीयम् । तच्च द्विधा-उत्कृष्टप्रदेशोदयस्वामित्वं, जघन्यप्रदेशोदय-10 स्वामित्वं च । तत्रोत्कृष्टप्रदेशोदयस्वामित्वप्रतिपादनार्थ संभवन्तीगुणश्रेणीः सर्वा अपि प्ररूपयति-'सम्मतुप्प'इत्यादि । इहैकादश गुण-15 उदय: श्रेणयः । तद्यथा-सम्यक्त्वोत्पादे प्रथमा । द्वितीया 'श्रावके-देशविरते । तृतीया विरते-सर्वविरते प्रमत्तेऽप्रमत्ते च । चतुर्थी संयोजना-19
एकादशगु
णश्रेणयः नामनन्तानुबन्धिनां विसंयोजने। पश्चमी दर्शनमोहनीयत्रितयक्षपणे। षष्ठी चारित्रमोहनीयोपशमके। सप्तमी उपशान्तमोहनीये । अष्टमी मोहनीयक्षपके। नवमी क्षीणमोहे। दशमी सयोगिकेवलिनि । अयोगिकेवलिनि त्वेकादशीति । 'असंखगुणसेढी उदउ' त्तिसर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकम् । ततोऽपि देशविरतिगुणश्रेण्यामसंख्येयगुणम् , ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणम् । एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकमसंख्येयगुणम् , तस्मात् प्रदेशोदयमप्याश्रित्य एता गुणश्रेणयो यथाक्रममसंख्येय-12 गुणा वक्तव्याः । 'तविवरीओ कालो संखिजगुणसेति'त्ति-सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीत उदयविपरीतः संख्येयगुणश्रेण्या। तद्यथा-अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः । सयोगिकेवलिगुणश्रेणिकालः संख्येयगुणः । ततोऽपि क्षीणमोहगुणश्रेणिकालः संख्येयगुणः । एवं तावद्वाच्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एपा सम्यक्त्वोत्पादगुणश्रेणिः पुनयथोत्तरमसंख्येयगुणदलिकाः कालतश्च संख्येयगुणहीनाः उपरिष्टाच्च पृथक्त्वेन यथोत्तरं विशाला विशालतराः। अथोच्येत-कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते ? उच्यते-सम्यक्त्वं ह्युत्पादयन् मिथ्यादृष्टिभवति, ततस्तस्य स्तोकं गुणश्रेणिदलिकम् । सम्यक्त्वोत्पत्तौ सत्यां पुनः प्राक्तनगुणश्रेण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः, विशुद्धत्वात् । ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्दृ-1) ध्यपेक्षया देशविरतस्यातिविशुद्धत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् ।।
॥१०॥
Page #1182
--------------------------------------------------------------------------
________________
ततोऽपि संयतस्यानन्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरात्तरावशुद्ध प्रकषवशाद्यथोत्तरमसंख्येयगुणदलिका भावनीया ॥८-९ ॥
(उ०)--कृता साद्यनादिप्ररूपणा । अथ स्वामित्वमभिधेयं । तच्च द्विधा - उत्कृष्ट प्रदेशोदयस्वामित्वं, जघन्य प्रदेशोदयस्वामित्वं च । तत्रोत्कृष्टप्रदेशोदयं (प्रदेशोदयस्वामित्वं) प्रतिपिपादयिषुस्तदौपयिकीः संभवतीर्गुणश्रेणीः सर्वा अपि निरूपयति- इहैकादश गुणश्रेणयः । तद्यथा - सम्यक्त्वोत्पादे प्रथमा गुणश्रेणिः १ । द्वितीया श्रावके देशविरते २ । तृतीया विरते सर्वविरते प्रमत्तेऽप्रमत्ते च ३ । चतुर्थी | संयोजनाविनाशेऽनन्तानुबन्धिनां विसंयोजने ४ । पञ्चमी दर्शन मोहनीयत्रितयक्षपके ५ । षष्ठी चारित्रमोहनीयोपशमके ६ | सप्तमी उपशान्तमोहे ७ । अष्टमी मोहनीयक्षपके ८ । नवमी क्षीणमोहे ९ । दशमी सयोगिकेवलिनि १० । एकादशी त्वयोगिकेवलिनीति ११ । अत्र यथोत्तरं प्रदेशतः श्रेणिरसङ्घयेषगुणा । तथाहि - सर्वस्तोकं सम्यक्त्वोत्पादगुणश्रेण्यां दलिकं, ततोऽपि देशविरतिगुणश्रेण्यामसङ्ख्थेयगुणं, ततोऽपि सर्वविरतिगुणश्रेण्यामसंख्येयगुणं, एवं तावद्वाच्यं यावदयोगिकेवलिगुणश्रेण्यां दलिकम संख्येयगुणम् । अत एवो दयः प्रदेशोदयोऽप्येतासु गुणश्रेणिषु यथोत्तरमसंख्येयगुणो वाच्यः । तथा सर्वास्वप्येतासु गुणश्रेणिषु कालस्तद्विपरीतः - उदयक्रमविष| रीतः 'संखेज्जगुणसेढि' त्ति-संख्येयगुणश्रेण्या वाच्यः । तथाहि - अयोगिकेवलिगुणश्रेणिकालः सर्वस्तोकः, ततः सयोगिकेवलिगुणश्रे - णिकाल: संख्येयगुणः, ततोऽपि क्षीण मोहगुणश्रेणिकाल: संख्येयगुणः, एवं तावत्पश्चानुपूर्व्या वक्तव्यं यावत्सम्यक्त्वोत्पादगुणश्रेणिकालः संख्येयगुणः । स्थापना । एषा सम्यक्त्वोत्पादगुणश्रेणिः शेषाश्च यथोत्तरमसंख्येयगुणदलिकाः कालतच संख्येयगुणहीना उपरिष्टाच्च पृथुत्वेन यथोत्तरं विशाला विशालतरा हृदि व्यवस्थाप्य भावनीयाः । स्यादेतत् कथं दलिकं यथोत्तरमसंख्येयगुणं प्राप्यते । उच्यते
aa
Page #1183
--------------------------------------------------------------------------
________________
सम्यक्त्वमुत्पादयन्मिथ्यादृष्टिर्भवति, ततस्तस्य मन्द विशुद्धिकत्वात्स्तोकं गुणश्रेणिदलिकं, सम्यक्त्वोत्पत्ती सत्यां पुनर्विशुद्धत्वात्माक्तनकर्मप्रकृतिः
गुणश्रण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः । ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्दृष्टयपेक्षया देशविरतस्यातिवि- उदयः ॥१२॥ शुद्धत्वात् । ततोप सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात । ततोऽपि संयतस्य सतोऽन
गतौगुण
श्रेणयः बान्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशायथोत्तरमसंख्येयगुण-150
दलिकता भावनीया । यथाक्रमं विशुद्धिप्रकर्षादेव क्रमशः संख्येयगुणहीनान्तमहर्त्तवेद्यास्वेतासु जीवाः क्रमेणासंख्यगुणनिजेरा उच्यन्ते ।। FI गुणसेढीणं परूवणा कया। इयाणि का गुण सेढी काते गतीते भवती तं निरूवणथं भण्णतितिन्नि वि पढमिल्लाओ मिच्छत्तगए विहोज्ज अन्नभवे । पगयं तु गुणियकम्मे, गुणसेढीसीसगाणुदये ॥१०॥
(चू०)-'तिन्नि वि पढभिल्लाओ मिच्छत्तगए वि हज्ज अन्नभवे'त्ति-संमनप्पादगुणसेढी देसविरयगुणसेढी अहापमत्तसंजयगुणसेढी य एया तिन्निवि पढभिल्लीओ गुणसेढीतो 'मिच्छत्तगए वि होज अन्नभवेत्ति-मिच्छत्तं | गंतृण अप्पसत्थं मरणेण मओ गुणसेढिरतियदलियं परभवगतो वि किंचिकालं वेतिजा । सेसासु गुणसेढीसु | खीणामु केसि व अपसत्थमरणं होजा, अज्झीणे णस्थि । 'पगयं तु गुणियकम्मे गुणसेढीसीसगाणुदए'त्ति-उको
सपदेसुदयसामित्ते गुणियकम्मंसिगेण गुणसेढीसीसोदए वहमाणेणं अहिगारो ॥१०॥ | (मलय०)-संप्रति का गणश्रेणिः कस्यां गती प्राप्यत इत्येतन्निरूपणार्थमाह-'तिन्निति-आधास्तिस्रो गुणश्रेणयः सम्यक्त्वो-||
॥११॥ | त्पाददेशविरतिसविरतिनिमित्ता झटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन च मरणेन झटित्येव मृतस्य अन्यभवे नारकादिरूपपरभवे कि
ORDSOLICE
Page #1184
--------------------------------------------------------------------------
________________
DEOSOICEkace
श्चित्कालमुदयमाश्रित्य प्राप्यन्ते । शेषास्तु गुणश्रेणयः परभवे नारकादिरूपे न प्राप्यन्ते । नारकादिभवो हि अप्रशस्तमरणेन प्राप्यते । न | |च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंभवः, किंतु क्षीणास्वेव । तथा चोक्तं-"झत्ति गुणाओ पडिए मिच्छतगयम्मि आइमा तिन्नि । | लब्भति न सेसाओ, जं झीणामु असुभमरणं" ॥ तथा प्रकृतमत्र उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकांशेन गुणश्रेणीशिरसामुदये | वर्तमानेन ॥१०॥
(उ०)-अथ का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरुरूपयिषुराह--आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविर तिनिमित्ता झटित्येव मिथ्यात्वं गतस्याप्रशस्तमरणेन च झटित्येव मृतस्यान्यभवेऽपि नारकादिरूपपरभवेऽपि किश्चित्कालमुदयमाश्रित्य भवेयुः । शेषास्तु गुणश्रेणयो नारकादिरूपपरभवे न प्राप्यन्ते, नारकादिभवप्राप्तरप्रशस्तमरणेनैव संभवात् , न च शेषासु गुणश्रेणिषु
सतीष्वप्रशस्तमरणसंभवः किं तु क्षीणास्वेव। तथा चोक्तं चन्द्रषिपूज्यैः पञ्चसंग्रहे-“जत्ति गुणाओ पडिए मिच्छत्तगयम्मि आइमा तिन्नि । KE लम्भन्ति न सेसाओ जं झीणासु असुभमरणं" ॥ तथाऽत्र तूत्कृष्टप्रदेशोदयस्वामित्वे प्रकृतं गुणितकर्माशेन गुणश्रेणीशिरसामुदये |
वर्तमानेन ॥१०॥ | आवरणविग्घमोहाण, जिणोदइयाण वावि नियगंते । लहुखवणाए ओही-णणोहिलद्धिस्स उक्कस्सो॥११॥ | (चू०)-'आवरणविग्घमोहाण जिणोदइयाण वा वि नियन्ते लहुखवणाए'त्ति-णाणंतरायदसगं दसणचउकं
एएसिं चउद्दसण्हं कम्माणं गुणियमंसिगो मणुस्सो लहुखवणाए'त्ति-लहुमेव खवणाते अन्भुद्वितो । कही भण्णइ| अट्ठवरिसगो संजमं पडिवन्नो ततो अंतोमुहूत्तेण खवणाए अन्भुहितो तस्स छउमत्थचरिमसमते गुणसेढीसीसए
Page #1185
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
CORR
॥१२॥
उदयः उत्कृष्टप्रदेशोदय. स्वामित्वं
COMODIGARDINGS
| वट्टमाणस्स उक्कोसपदेसुदतो। 'ओहीणणोहिलद्धिस्स उक्कस्सो'त्ति-ओहिदुगस्स जस्स ओहिणाणलद्धी णत्थि तस्सुक्कोसगो पदेसुदतो भवति, ओहिनाणं उप्पाएतस्स बहुगा पोग्गला खिज्जंतित्ति काउं, लहुखवगग्गहणं चिरं अच्छतस्स पोग्गला खिजंतित्ति । 'मोहाणं'ति-संमत्तस्स चउण्हं संजलणाणं तिण्हं वेयाणं तेसिं अट्ठण्हं खवगस्स गुणियकंमंसिगस्स अप्पप्पणो उदयचरिमसमते वट्टमाणस्स उक्कोसतो पदेसुदओ। 'जिणोदयि गाण वा वित्ति-उरालियसत्तगतेजतिगसत्तगछसंहाणपढमसंघयणं वन्नादी बीसा अगुरुलहुगउवधाय (पराघाय) विहायगतिदुर्ग पत्तेयं थिराथिरसुभासुभणिमिणमिति एएसि बावन्नाए कम्माणं गुणियमंसिगस्स सजोगिकेवलिचरिमसमए वमाणस्स उक्कोसतो पदेसुदओ। वेयणियमणुयगतिमणुयाउपंचेंदियजातितसबायरपजत्तगसुभगआएजजसकित्तितित्थकरणामउच्चागोयाणं एएसिं बारसण्हं कम्माणं अजोगिचरिमसमते उक्कोसओ पदेसुदतो, णियग्गंतसहो लहुखवणासहो य सब्वेसिं सामन्नं अप्पप्पणो अंते गुणसेढी सीसं ति काउं अंतग्गहणे ॥११॥
(मलय०)-'आवरण'त्ति-आवरणं-पञ्चप्रकारं ज्ञानावरणं, चतुष्प्रकार दर्शनारणं, 'विग्घत्ति पञ्चपकारमन्तरायं । एतासां चतुर्दशप्रक तीनां लघुक्षपणया शीघ्रक्षपणार्थ, अभ्युद्यतस्थ । द्विविधा हि क्षपणा-लघुक्षपणा, चिरक्षपणा च । तत्र योऽष्टवार्षिक एब सप्तमासाभ्य|धिकः संयम प्रतिपन्नः, तत्पतिपत्त्यनन्तरं चान्तर्मुहूर्तेन क्षपकश्रेणिमारभते, तस्य या क्षपणा सा लघुक्षपणा । यस्तु प्रभूतेन कालेन संयम प्रतिपद्यते । संयमप्रतिपत्तेरप्यूवं प्रभूतेन कालेन क्षपकणिमारभते, तस्य या क्षपणा सा चिरक्षपणा । तया च प्रभूताः पुद्गलाः
OHOTSESAMIC
॥१२॥
Page #1186
--------------------------------------------------------------------------
________________
24
DECERCAREEK
| परिसटन्ति, स्तोका एव च शेषीभवन्ति, ततो न तया उत्कृष्टः प्रदेशोदयो लभ्यते, तत उक्तं लघुक्षपणयाऽभ्युत्थितस्येति । तस्य |
गुणितकांशस्य क्षीणमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो भवति । नवरं 'ओहीणाणोहिलद्धिस्स' |ति-अवध्योवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य क्षपणायोत्थितस्योत्कृष्टः प्रदेशोदयो वाच्यः । | अवधिज्ञानं ह्युत्पादयतो बहवः पुद्गलाः परिसटन्ति-क्षीयन्ते ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयलाभ इत्यनवधिलब्धियुक्तस्येत्युक्तम् ।
तथा मोहानां-मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टयवेदत्रयाख्यानामष्टानां गुणितकाशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टः | प्रदेशोदयः । तथा जिने केवलिनि उदयों यासां ता जिनोदयिकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृतीनां गुणितकांशस्य सयोगि| केवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्नः पुनरुच्चासनिरोधकाले, तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकरोच्चैर्गोत्राणां द्वादशप्रकृतीनांगुणितकाशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥ ___ (उ०)-उत्कृष्टप्रदेशोदयस्वामित्व एव विवेकमाह--आवरणस्य पश्चप्रकारस्य ज्ञानावरणस्य चतुष्प्रकारस्य च दर्शनावरणस्य विघ्नस्य पञ्चप्रकारस्यान्तरायस्य सर्वसंख्ययाऽऽसां चतुर्दशप्रकृतीनां लघुक्षपणयाऽभ्युत्थितस्य तस्य गुणितकांशस्य क्षीणमोहगुणस्थानकचरम| समये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः । इह द्विधा क्षपगा--लघुक्षपणा चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाभ्यधिकः संयम प्रतिपन्नस्तत्प्रतिपयनन्तरं चान्तर्मुहतेन क्षपकश्रेणिमारभते तस्य या क्षपणा सा लघुक्षपणा । यस्तु प्रभृतकालं गृह
NROERSION
Page #1187
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१३॥
GODADISORDPRECe
वासमनुभूय संयमं प्रतिपद्यते, संयमप्रतिपत्तेरप्यूचं प्रभृतेन कालेन क्षपकश्रेणिं करोति तस्य या क्षपणा सा चिरक्षपणा । तया च बहवः || पुद्गलाः परिशटन्ति, स्तोका एव चावशिष्यन्ते,ततो न तयोरुत्कृष्टः प्रदेशोदयो लभ्यते, ततो लघुक्षपणयाऽभ्युत्थितस्येत्युक्तम् । अत्र चायं उदयः विशेपो ज्ञेयः-अवध्योरवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य लघुक्षपणयाऽभ्युत्थितस्योत्कृष्टः प्रदेशो.
उत्कृष्टप्र| दयः । अवधिज्ञानं झुत्पादयतो बहवः पुद्गलाः परिक्षीयन्ते ततो नावधियुक्तस्योत्कृष्ट प्रदेशोदयलाभ इत्यनवधिलब्धिकस्येत्युक्तम् । तथा
देशोदय
स्वामित्वम् | मोहानां-मोहनीयप्रकृतीनां सम्यक्त्वमोहनीयसंज्वलनचतुष्टयवेदत्रयरूपाणामष्टानां लघुक्षपणयोत्थितस्य गुणितकाशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः । तथा जिने केवलिन्युदयो यासां ता जिनोदयिकास्तासु मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिद्विकप्रत्येकस्थिरास्थिरशुभाशुभनिर्माणरूपाणां द्विपञ्चाशत्प्रकृ. | तीनां गुणितकमांशस्य सयोगिकेवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्छ्वासनाम्न | उच्छ्वास निरोधकाले, तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपञ्चन्द्रियजानित्रसवादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरोच्चगोत्राणां द्वादशप्रकृतीनां गुणितकांशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः ॥११॥ उवसंतपढमगुणसेढीए निदादुगस्स तस्सेव । पावइ सीसगमुदयं ति जायदेवस्स सुरनवगे ॥१२॥
(चू०)-'उवसंतपढमगुणसेढीए निदादुगस्स'त्ति-उवसंतकसायस्स अप्पप्पणो गुणसेढीए सीसे वट्टमाणस्स निद्दापयलाणं उक्कोसपदेसुदतो, 'तस्सेव पावति सीसगमुदयं ति जायदेवस्स सुरणवगेति-तस्सेव उवसंतस्स, ॥१३॥ पावति सीमगमुदयं ति अप्पप्पणो पढमगुणमेढीए सीसगं से काले पावतित्ति, जायदेवस्सत्ति उप्पन्नदेवस्स सुरन-5
Page #1188
--------------------------------------------------------------------------
________________
वगेत्ति वेउब्बियसत्तगं देवगतिदेवाणुपुवीगं उक्कोसतो पएसउदओ ॥१२॥ M (मलय०)–'उवसंत'त्ति-उपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकमांशस्य निद्राद्विकम्य-निद्राप्रचलयो
रुत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशिर्षकोदयमनन्तरसमये प्राप्स्यतीति तस्मिन् पाश्चात्ये समये जातदेवस्य, ततः स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनत्रकस्य-क्रियसप्तकदेवद्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥१२॥
(उ०)-उपशान्तकषायस्य स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकर्माशस्य निद्राद्विकस्य निद्राप्रचलालक्षणस्योत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्य 'पावई' ति-प्राप्स्यति, 'सीसगमुदयं ति' मकारो लाक्षणिकः, स्वप्रथमगुणश्रेणीशीर्षकोदयं यदव्यवहितोत्तरसमये तत्समय इत्यर्थः, जातदेवस्य देवत्वेनोत्पन्नस्य, स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनवकस्य-वैक्रियसप्तकदेव |
द्विकरूपस्योत्कृष्टः प्रदेशोदयः ॥१२॥ 1| मिच्छत्तमीसणंताणुबंधिअसमत्तथीणगिद्धीणं । तिरिउदएगताण य बिइया तइया य गुणसेढी ॥१३॥
(चू०)-'मिच्छत्तमीसणंताणुबंधिअसमत्तथीणगिद्धिणं तिरिउदएगताण य बितिया ततिया य गुणसेढीत्ति । | मिच्छत्तमीसअणंताणुबंधीणं थीणगिद्धितिग एएसि कमाणं बितिया ततिया य गुणसेढीत्ति देसविरयगुणसेढी |
संजयगुणसेढी य, कहं ? भण्णइ-देसविरएण गुणसेढी कया पुणो सो चेव संजमं पडिवन्नो पुणो संजमं पडुच्च |संजयगुणसेढी देसविरयगुणसेढीए उवरि कया, दोण्हं पि गुणसेढीसीसगाई एत्थ जमि समए मिलिताणि, 2ठवणा, तत्थ दलियं सव्वबहुयं हेट्टवरि थोवं, ततो मिच्छत्तं गयस्स मिच्छत्तअणंताणुबंधीणं तस्स देसविरतिवि-18
Page #1189
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४॥
रतिगुणसेढीणं सीसगातिं (गं) पत्तस्स उक्कोसो पदेसुदओ । सम्मामिच्छत्तस्स सम्मामिच्छत्तगयस्स गुणसेढीणं सीसे वहमाणस्स उक्कोसो पदेसुदनो । श्रीणगिद्वितिगस्स मिच्छतं गयस्स अगयस्स वा, पमत्तसंजते वि लग्भ तित्ति वयणातो। 'तिरिउदगंताण य'त्ति-एगिंदिय वितिचउजातीते थावर सुहुमसाहारणाणि एयाणि सत्त एगंततिरियग्गहणेण गहियाणि, अपजत्तगणामाए य, एएसिं अण्डं कम्माणं जहा मिच्छत्तस्स भणितो तहा भाणियवो । नवरिं मिच्छत्तं गंतॄण मरित्तु तं नामधियगेसु उत्पन्नस्स देसविरयविरतीगुणसढीसीसगे बहमाणस्स |उनकोसो पदेसुदतो ॥ १३ ॥
( मलय ० ) - 'मिच्छत्त' त्ति-इह केनचिदेशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता । ततः स संयमं प्रतिपन्नः । ततः संय| मप्रत्यया गुणश्रेणिः कृता । ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकमशः कश्चिन्मिथ्यात्वं प्रतिपद्यते तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः । यदि पुनः सम्यग्मिथ्यात्वं प्रतिपन्नस्तर्हि सम्यमिथ्यात्वस्य । स्त्यानर्द्धित्रिकस्य पुनर्मिथ्यात्वं गतस्याऽगतस्य वा उत्कृष्टः प्रदेशोदयो बाच्यः, यतः स्त्यानर्द्धित्रिकस्य प्रमत्तसंयतेsप्युदयः प्राप्यते । तथा तिर्यक्ष्वेव उदय एकान्तेन यासां तास्तिर्यगुदयैकान्ताः - एकद्वित्रिचतुरिन्द्रियजातिस्थावर सूक्ष्मसाधारणनामान स्तासां अपर्याप्तनाम्नश्च तिर्यग्भवप्राप्तौ सत्यां देशविरति सर्वविरतिगुणश्रेणीशिर सोरेकत्र योगे वर्तमानस्य मिध्यादृष्टेः स्वस्वोदये वर्तमानस्योत्कृष्टः प्रदेशोदयः ||१३||
( उ० ) - मिध्यात्वमिश्रानन्तानुबन्धिनां 'असमत्त' ति अपर्याप्तकनाम्नः स्त्यानगृद्धित्रिकस्य तथा तिर्यक्ष्वेवोदय एकान्तेन
101
San
उदयः उत्कृष्टप्र देशोदयस्वामित्वं
112811
Page #1190
--------------------------------------------------------------------------
________________
FHOTOk
| यासां तास्तिर्यगेकान्तोदयाः एकद्वित्रिचतुरिन्द्रियजातिस्थावरसूक्ष्मसाधारणाख्याः प्रकृतयस्तासां सर्वसङ्ख्यया सप्तदशप्रकृतीनां द्वितीया | तृतीया च गुणश्रेणियदा शिरसा मिथो मिलति तदा तयोयोर्गुणश्रेणीशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये उत्कृष्टः प्रदेशोदयः । इयमत्र भावना-इह केनचिद्देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता, ततः स संयमं प्रतिपेदे, ततः संयम-10 प्रत्यया गुणश्रेणिः कृता, ततो यस्मिन् काले द्वयोरपि गुणश्रेण्योः शिरसी एकत्र मिलिते तस्मिन् काले वर्तमानो गुणितकांशः कश्चिन्मिथ्यात्वं गतस्तदा तस्य मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः, यदि पुनः सम्यनिध्यात्वं गतस्तदा सम्यमिथ्यात्वस्य । स्त्यानचित्रिकस्य तु मिथ्यात्वं गतस्थागतस्य वोत्कृष्टः प्रदेशोदयो वाच्यः, प्रमत्तसंयतेऽपि तत्रयोदयः प्राप्यत इति कृत्वा । तिर्यगुदयकान्तानामपर्याप्तकनाम्नश्च प्राक् प्रवर्तितगुणश्रेणिद्वयस्य सम्यक्त्वादिगुणेभ्यः प्रतिपत्य मिथ्यात्वं गत्वाऽप्रशस्तमरणेन मृत्वा तिर्यग्भवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणीशिरसोरेकत्र योगे स्वस्खोदये यथायोगं वर्तमानस्योत्कृष्टः प्रदेशोदयः ।।१३।। | अंतरकरणं होहित्ति जायदेवस्स तंमुहुत्तंतो । अट्टण्हकसायाणं छण्हं पि य नोकप्तायाणं ॥१४॥
(चू०)-उवसमसेढी पडिवनस्स से य काले 'अंतरकरणं होहित्ति जायदेवस्स'त्ति उप्पन्नदेवस्स'तं मुहत्तंतोत्ति-कालगयसमयातो अंतोमुहत्तं गंतूण, कहं ? भन्नइ-ततो कालं करेत्तु अंतोमुहुत्तेण गुणसेढीसीसपत्तस्स अप्पचक्खाणावरण४पञ्चक्खाणावरणस्स४ वेयतिगवजाणं छहं णोकसायाणं एएसिं चोद्दसण्हं कमाणं अप्पप्पणो गुणसेढीसीसवट्टमाणस्स उक्कोसपदेसुदओ॥१४॥
(मलय०)-'अंतरकरण'ति-इह कश्चित् उपशमश्रेणिं प्रतिपन्नोऽनन्तरसमयेऽन्तरकरणं भविष्यतीति, 'त'ति-तस्मिन् पाश्चात्ये समये |
६६ROICES
ca
Page #1191
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१५॥
SSC
कालं कृत्वा देवो जातः, तस्य देवस्योत्पच्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणीशिरसि वर्तमानस्याप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकवेदत्रिकवर्जपट्नो कषायाणामुत्कृष्टः प्रदेशोदयः ॥ १४ ॥
( उ० ) - इह कस्यचिदुपशमश्रेणिं प्रतिपन्नस्यान्तरकरणं भविष्यति यदनन्तरसमये इति 'तं'ति- तस्मिन् पाश्चात्य समये जातदेवस्य देवत्वेनोत्पन्नस्योत्पच्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणिशिरसि वर्तमानस्याप्रत्याख्यानप्रत्याख्यानाचरणाख्यानामष्टानां कषायाणां वेदत्रयवनां पण्णां च नोकपायाणामुत्कृष्टः प्रदेशोदयः । इहान्तर्मुहूर्त्तात्परत एव गुणश्रेणीशिरः प्राप्यत इति 'जायदेवस्स तं मुहुर्त्ततो' इत्युक्तम् ॥ १४ ॥
हस्सठिई बंधिता अद्धाजोगाइठिइनिसेगाणं । उक्कस्सपए पढमोदयम्मि सुरनारगाऊणं ॥ १५॥
( ० ) - 'हस्सट्टिई' जहन्नट्ठिति बंधित्ता 'अद्धाजोगादिद्वितिणिसेगाणं उक्कस्सपएस' त्ति-उक्कोसियाए आउधगद्धाए उक्कोसिएणं जोएणं 'आदिट्टितिणिसे गं' ति पढमट्ठितिए बहुगा पोग्गला णिक्खिवति, 'उकस्सपए' ति-तिन्हं पि अद्बाजोगादीणं पत्तेयं पत्तेयं उक्कोससहो भाणियो। एएण विहिणा नारयदेवाउयं च बंधिता कालगयरस 'पदमोदयंमि सुरनारयाऊणं' ति पढमसमए वेइतस्स देवनेरइयाउगाणं उक्कोसपदेसुदतो || १५॥
( मलय ० ) – 'हस्सठि 'ति । 'अद्धा'-बन्धकालः, 'योगो' - मनोवाक्कायनिमित्तं वीर्यम्, आदिस्थितिः - प्रथमा स्थितिः, तस्यां दलिकनिक्षेपः आदिस्थितिदलिकनिक्षेपः, एतेषामुत्कुष्टे पदे सति किमुक्तं भवति ? उत्कृष्टेन बन्धकालेन उत्कृष्टे योगे वर्तमानो 'स्वां' जघन्यां स्थितिं बद्धा, प्रथमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातः, तस्य 'प्रथमोदये' - प्रथमस्थित्युदये वर्त
उदयः उत्कृष्टप्र
देशोदय स्वामित्वम्
॥१५॥
Page #1192
--------------------------------------------------------------------------
________________
16|मानस्य देवस्य देवायुपो नारकस्य नारकायुप उत्कृष्ट प्रदेशोदयः ॥१५॥
(उ०) अद्धा बन्धकालः, योगो मनोवाक्कायनिमित्तं वीर्य, आदिस्थितौ प्रथमस्थितौ निषेको दलिकनिक्षेपः, एतेषामुत्कृष्टपदे | सति । किमुक्तं भवति ? उत्कृष्टेन बन्धकालेनोत्कृष्ट योगे वर्तमानो इवां जघन्यां स्थिति बद्धा प्रथमस्थितौ चोत्कृष्टं दलिकनिक्षेपं कृत्वा मृतः सन् देवो नारको वा यो जातस्तस्य प्रथमोदये-प्रथमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य च नारकायुष
उत्कृष्टः प्रदेशोदयः ॥ १५ ॥ 8 अद्धाजोगुक्कोसो बंधित्ता भोगभूमिगेसु लहुं । सव्वप्पजीवियं वज्जइत्तु ओवट्टिया दोण्हं ॥१६॥
(०)-अद्धाते उक्कस्सिगाते आउगबंधगद्धाते जोगुक्कस्सेत्ति उक्कस्सगेण जोगेण मणुयतिरियायुगं पंधित्ता ततो कालं करेउ 'भोगभूमिगेसुत्ति-तिरिएसु वा मणुएसु वा तिपलिओवमट्ठितितेसु उववण्णो। 'लहुं ४ सवप्पजीवियं वन्नति'त्ति-ततोलहुंचेव सव्वप्पजीवियंति अंतोमुहुत्तं, अंतोमुहत्तुणं सेसं सव्वं ओवट्टियं 'दोपहं' ति-तिरियमणुयाउगाणं, जं समयं ओवहिजमाणा ओवहिता ताहे दोण्हवि उक्कोसतो पदेसुदओ भवति ॥१६॥ श (मलय०)-'अद्धत्ति-उत्कृष्टे बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चित्तिर्यगायुः | कश्चिन्मनुष्यायुः उत्कृष्टं त्रिपल्योपमस्थितिकं बद्धा, लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तियक्ष्वपरो मनुष्येषु मध्ये समु | त्पन्नः, तत्र च सर्वाल्पजीवितमन्तर्मुहर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकं धृत्वेत्यर्थः, शेषमशेषमपि स्वस्वायुरपवर्तयतः, ततोऽपवर्तनानन्तरं प्रथमसमये तयोस्तिर्यअनुष्ययोर्यथासंख्यं तियमनुष्यायुषोरुत्कृष्टः प्रदेशोदयः ॥१६॥
Crime PORDS
Page #1193
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१६॥
FORGOOG
(उ०)-उत्कृष्ट बन्धकाले उत्कृष्टे च योगे वर्तमानो भोगभूमिगेषु तिर्यक्षु मनुष्येषु वा विषये कश्चित्तिर्यगायुः कश्चिच मनुष्यायुरुत्कृष्टं त्रिपल्योपमस्थितिकं बद्धवा लघु शीघ्रं च मृत्वा त्रिपल्योपमायुष्केष्वेकस्तिर्यक्षु परो मनुष्येषु मध्ये समुत्पन्नः, तत्र च सर्वा- उदय: ल्पजीवितमन्तर्मुहूर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकमायुस्तद्भवभोग्यत्वेन धृत्वेत्यर्थः, शेषमशेषमपि स्वस्वायुरपवर्तनाकरणेन तौ द्वावपव
उत्कृष्टप्रतयतः, ततोऽपवर्तनानन्तरप्रथमसमये तयोस्तिर्यङमनुष्ययोर्यथासंख्यं तिर्यङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयः ॥ १६॥
देशोदय
स्वामित्वं दूभगणाएज्जाजसगइदुगअणुपुव्वितिगसनीयाणं । दसणमोहक्खवणे देसविरइविरइगुणसेढी ॥१७॥
(चू०)-दूभगअणाएजाजसकित्तिनिरयगतितिरियगति 'अणुपुब्बीतिगति-देवाणुपुवीरहिया तिनि आणुपुव्वीतोणीयागोयाणं एएसि कम्माणं । असंजयसंमदिट्टी दसणमोहं खवेत्तुमाढत्तो गुणसेटिं करेति, ततो सो चेव | देसविरतिं पडिवन्नो, ततो सो चेव विरतिं पडिवन्नो, एएसिं तिण्ह चि गुणसेढीतो तंमि अत्थि,ततो करणपरिसमत्तीते संकिलिट्ठो पुणो अविरतो जातो तस्स तिण्ह वि गुणसेढीणं सीसगसमागमे दृभगअणाएजअजसणीया-10 गोयाणं एत्थ वि मणुसभवे उक्कोसो पदेसुदतो। अहवा पुवं बद्धाउगो णिरयगतीते उप्पन्नो तस्स दुभगअणातेयअजसनिरयदुगणीयागोयाणं उक्कोसतो पदेसुदतो तिण्हवि गुणसेढीणं सीसे वहमाणाणं । तिरियगतितिरियाणुपुव्वीणं मो चेव तिरिएसु उववण्णो तस्स वि तहेव उक्कोसओ पदेसुदतो। मणुयाणुपुव्वीते सो चेव मणुस्सेसु उबवण्णो तस्स वि तहेव मणुयाणुपुवीए उक्कोसपदेसुदतो ॥१७॥
॥१६॥ (मलय)-'भगति । इहाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति । ततः स एव देशविरतिं
दलद
Page #1194
--------------------------------------------------------------------------
________________
OROSCGOHDGE
प्रतिपन्नस्ततः तन्निमित्तां गुणश्रेणिं करोति । ततः स एव सर्वविरति प्रतिपन्नस्ततः सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करण-15 | परिसमाप्तौ सत्यां संक्लिष्टो भूत्वा पुनरप्पविरतो जातः । तस्य तिसृणामपि गुगश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायश कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । अथ नरकेषु बद्धायुष्कत्वान्नारको जातस्तहि तस्य पूर्वोक्तानां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः। अथ तिर्यक्षत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यद्रिकसहितानामुत्कृष्टः प्रदेशोदयः । अथ मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसहितानामिति ॥१७॥
(उ०)-इहाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रयं क्षपयितुमभ्युद्यतो गुणश्रेणिं करोति, ततः स एव देशविरतिं प्रपन्नस्तन्निमित्तां गुणश्रेणिं करोति, ततः स एव सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिनिमिता गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां भूयो. ऽप्यविरतो जातः, तस्य क्षीणदर्शनमोहनीयत्रयस्य तृतीयस्यां गुणश्रेण्या कृतायां प्रतिभग्नस्य संक्लेशवशेनाविरतस्य जातस्य तिसृः | णामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव भवे स्थितस्य दुर्भगानादेयायश कीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः। यदि चासौ नरकेषु बद्धायुष्कत्वान्नारको झटिति जातस्तदा तस्य पूर्वोक्तानां चतसृगां प्रकृतीनां नरकद्विकसहितानामुत्कृष्टः प्रदेशोदयः ।। अथ तिर्यस्त्पन्नस्तदा तस्य पूर्वोक्तानां तिर्यरिद्वकसहितानामुत्कृष्टः प्रदेशोदयः। अथ मनुष्यो जातस्तदा तासां मनुष्यानुपूर्वीस-1ER हितानामिति ॥ १७ ॥ संघयणपंचगस्स य बिइयाईतिन्नि होंति गुणसेढी ।आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स ॥१८॥ (०)-'संघयणपंचगस्स य बिइयादीतिन्नि होति गुणसेढीति-आदिवजाणं पंचण्हं संघयणाणं, 'वितिया
Page #1195
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१७॥
उदय: उत्कृष्टप्रदेशोदयस्वामित्वम्
LADDEDICAara
तीतिन्नित्ति-देसविरयगुणसेढी विरयगुणसेढी अणंताणुबंधिउव्वलणगुणसेढीय देसविरतो सुविसुज्झतो संजमं पडिवजति तस्स पढमा गुणसेढी, बितिया संजमं पडिवन्नस्स गुणसेढी, सो चेव विसुज्नंतो अणंताणुवंधिणो विसंजोएति, तिन्नि वि पूरितातो ततियगुणसेढिए, तातो तिन्नि वि गुणसेढीतो काउंतिण्ह वि गुणसेढीण सीसगे वहमाणस्स पंचण्हं संघयणाणं उक्कोसतो पदेसुदओ। 'आहारगउज्जोयाणुत्तरतणुअप्पमत्तस्स'त्ति-आहारसत्तगउज्जोवाणं उत्तरवेउब्विए वद्यमाणो अपमत्तयं गतो तस्स पढमसेढीए सीसं पत्तस्स उक्कोसओ पदेसुदओ। ___(मलय०)-'संघयण'त्ति । इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिं प्रतिपन्नः, ततः सर्वविरतिप्रत्ययां गुणश्रेणिं करोति, ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां | विसंयोजनायोत्थितः, ततस्तनिमित्तां गुणश्रेणिं करोति । एवं द्वितीयादयस्तिस्रो गुणश्रेणयो भवन्ति । ताश्च कृत्वा तासां शिरस्सु वर्तमानस्य प्रथमसंहननवर्जानां पञ्चानां संहननानां यथायोग्यमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनौ उत्तरशरीरे आहारके - वर्तमानस्याप्रमत्तभावं गतस्य संयतस्य प्रथमगुणश्रेणीशिरसि वर्तमानस्याहारकसप्तकोद्योतयोरुत्कृष्टः प्रदेशोदयः ॥१८॥
(उ०)-प्रथमसंहननवर्जस्य शेषसंहननपञ्चकस्य द्वितीयाद्यास्तिस्रो गुणश्रेणयो मिथो मिलितशीर्षा उत्कृष्टपदेशोदयस्थानानि | भवन्ति । इयमत्र भावना-इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशुद्धिप्रकर्षवशतः सर्वविरतिं प्रतिपन्नः सन् सर्वविरतिपत्ययां गुणश्रेणिं करोति । ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां विसंयोजनायोत्थितः सँस्तन्निमित्तां गुणश्रेणिं करोति । एवं द्वितीयाद्यास्तिस्रो गुणश्रेणयो मिलिता भवन्ति । ताश्च कृत्वा तासां
॥१७॥
Page #1196
--------------------------------------------------------------------------
________________
SADD
मस्तकेषु वर्तमानस्याप्रथमानां पञ्चानां संहननानां यथायोगमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनावाहारकशरीरे वर्तमानस्याप्रमत्तसंयतस्य प्रथमगुणश्रेणिशिरसि वर्तमानस्याहारकसप्तकोद्योतयोस्कृष्टः प्रदेशोदयः । उक्तं चान्यत्र-'आहारुज्जोयाण अपमत्तो |
आइगुणसीसे' ॥१८॥ R बेइंदिय थावरगो कम्मं काऊण तस्समं खिप्पं । आयावस्स उ तव्वेइ पढमसमयम्मि वदंतो ॥१९॥
(चू०)-गुणियकमंसिगो पंचेंदितो बेतिदिओ जाओ 'कम्म काऊण तस्सम'ति-तस्स तप्पातोग्गं द्विति मोनूणं सेसं कम ओवढेति, ओवहिता ततो एगिदितो जातो तत्थ वि एगिदियसमं ति द्विति करेति । 'विप्पति-लहुमेव , सरीरपज्जत्तीए पज्जत्तगो जातो तस्स 'आयावस्स उ तब्वेईत्ति-आयावनामंजे वेदेति ते तव्वेतिणो वुच्चंति । केति ? भण्णइ-खरबायरपुढविकातिया, तत्थ पढमसमयातो चेव आयावनाम वेदेमाणस्स आयावनामाते उक्कोसओ पदेसुदतो भवति । बेतिदियग्गहणं बेइंदियट्टितिं लहुगेव एगिदितो तप्पाउग्गं करेति । तेतिदि. | यादीणं हितं एगिदितो लहुं तप्पातोगां काऊ ण तरति तेण तेइंदियाइणो ण गहिया ॥१९॥ M (मलय०)-'बेइंदियत्ति-गुणितकमांशः पञ्चेन्द्रियः सम्यग्दृष्टिर्जातः, ततः सम्यक्त्वनिमित्तां गुणश्रेणिं कृतवान् । ततस्तस्या
गुणश्रेणीतः प्रतिपतितो मिथ्यात्वं गतः । गत्वा च द्वीन्द्रियमध्ये समुत्पन्नः । तत्र च द्वीन्द्रियप्रयोग्यां स्थितिं मुक्त्वा शेषां सर्वामप्यपवर्तयति । ततस्ततोऽपि मृत्वा एकेन्द्रियो जातः । तत्रैकेन्द्रियसमां स्थितिं करोति, शीघ्रमेव च शरीरपर्याप्त्या पर्याप्तः, तस्य तद्वेदिनः-आतपवेदिनः खरवादरपृथ्वीकायिकस्य शरीरपर्याप्यनन्तरं प्रथमसमये आतपनाम्न उत्कृष्टः प्रदेशोदयः, एकेन्द्रियो द्वीन्द्रियस्थिति
CHRISIONSRRORISIOSOAKCE
RENDRA
Page #1197
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१८॥
FRODDiSGENDINGa
सटित्येव स्वयोग्यां करोति न त्रीन्द्रियादिस्थितिमिति द्वीन्द्रियग्रहणम् ॥१९॥
(उ०)-द्वीन्द्रियस्थावरो नाम यो गुणितकांशः पश्चन्द्रियः सम्यग्दृष्टिः सन् सम्यक्त्वनिमित्तां गुणश्रेणिं कृत्वा तस्या गुणश्रे. उदयः णीतः प्रतिपत्य मिथ्यात्वं गत्वा द्वीन्द्रियमध्ये समुत्पन्नः, तत्र च द्वीन्द्रियप्रायोग्यां स्थिति मुक्त्वा शेषां सर्वामपवर्तितवान् , ततो- जघन्यप्रऽपि मृत्वा एकेन्द्रियो जातः, तत्र च कमैकेन्द्रियसमस्थितिकं करोति, शीघ्रमेव च शरीरपर्याप्तिं निष्ठां नयति । तस्य तद्वेदिन:-आतप.
देशोदयवेदिनः खरवादरपृथ्वीकायिकस्य शरीरपर्याप्त्यनन्तरं प्रथमे समये आतपनाम्न उत्कृष्टः प्रदेशोदयः । एकेन्द्रियो द्वीन्द्रियस्थितिं प्रटि
| स्वामित्वम् त्येव खयोग्यां करोति, न त्रीन्द्रियादिस्थितिमिति द्वीन्द्रियग्रहणम् ॥ १९ ॥ __ भणिओ उक्कोसपदेसुदतो, इयाणिं जहन्नपएसुदओ भण्णइ| पगयं तु खवियकम्मे जहन्नसामी जहन्नदेवठिइ । भिन्नमुहुत्ते सेसे मिच्छत्तगतो अतिकिलिट्ठो ॥२०॥ | कालगएगिदियगो पढमे समये व मइसुयावरणे। केवलदुगमणापजवचख्कुअचख्कूण आवरणा ॥२१॥
(०)- 'पग'-अहिगारो 'ववियकमेत्ति-खवियमंसिगो, कमि ? भन्नइ-जहन्नसामिपत्ति-जहन्नसामित्ते | स्ववियकंमंसिगेणं अहिगारो । 'जहन्नदेवहिति'त्ति-दसवाससहस्सेसु देवेसु उववन्नो ववियकमंसिगो जहन्नहिति| गेसु देवेसु उववजतित्ति काउं अंतोमुहत्तेण संमत्तं पडिवन्नो दसवाससहस्साइ देसूणाति संमत्तं अणुपालित्ता ६
॥१८॥ | 'भिन्नमुहुत्ते सेसे मिच्छत्तं गतो अतिकिलिट्ठो'त्ति-अंतोमुहुत्तावसेसे भिच्छत्तं गतो अच्चंतसंकिलिट्ठो उक्कोस
anmRONICIRESODNA
Page #1198
--------------------------------------------------------------------------
________________
माहितिबंधं काउमाढत्तो दलिय उक्कडुति जाव अंतोमुहुत्तं कालं उक्कड्ढिउं संकिलेसेणेव कालगतो । 'कालगए एगिदियगोत्ति-कालं करेत्तु एगिदिएसुववन्नो तस्स 'पढमे समतेवत्ति-'मतिसुयावरणे केवलदुगमणपज्जवचक्खु
अचक्खुण आवरणे ति-मतिनाणावरणसुयनाणावरणकेवलनाणावरणकेवलदसणावरणमणपज्जवनाणावरणचलक्खुदसणावरणाचक्खुदंसणावरणाणं पढमसमते चेव जहन्नतो पदेसउदओ भवति । पाएण सव्वं दलिय उब्व
ट्टियंति काउं, अन्नं च उक्कस्स संकिलिहस्स पदेसुदीरणा थोवा अणुभागुदीरणा बहुगा, जत्थ य बहुगा अणु
भागुदीरणा तत्थ नाणातिलंभो थोवो भवति, नाणातिलंभयोवागत्तातो पएसुदीरणा थोवा तम्हा एगिदिएसुं | तेसिं कंमाणं जहन्नो पदेसुदतो॥२०-२१॥ RI (मलय०)-तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी । संप्रति जघन्यप्रदेशोदयस्वाम्यभिधीयते-'पगर्य'ति । जघन्यस्वामीति भावप्रधा
नोऽयं निर्देशः, प्राकृतत्वाच्च ततः परस्याः सप्तम्या लुक् , ततोऽयमर्थः-जघन्यप्रदेशोदयस्वामित्वे प्रकृतमधिकारः क्षपितकर्माशेन । सूत्रे चात्र सप्तमी तृतीयाथै वेदितव्या । तत्र कश्चित्क्षपितकमाशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुरुत्पत्यनन्तरमन्तर्मुहूर्ते गते सति | सम्यक्त्वं प्रतिपद्यते । तच्च सम्यक्त्वं दशवर्षसहस्राणि देशोनानि यावत् परिपाल्यान्तर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः, स चाति| संक्लिष्टपरिणामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थिति बद्धमारभते प्रभूतं च दलिकं तदानीमुर्तयति तावद्यावदन्तर्मुहूर्तम् । ततः संक्लिष्टपरिणाम एव कालं कृत्वा एकेन्द्रियो जातः। तस्य प्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमन:| पर्यवज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां जघन्यः प्रदेशोदयो भवति । इह हि प्रायेण सर्व दलिकमुद्रर्तितमिति कृत्वा प्रथम
Kawa
Page #1199
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१९॥
समये स्तोकं प्राप्यते, अन्यच्चोत्कृष्टसंक्लेशयुक्तस्य प्रदेशोदीरणा स्तोका भवति । यतस्तस्यानुभागोदीरणा बढी प्रवर्तते, यत्र चानुभागोदीरणा बढी प्रवर्तते तत्र स्तोका प्रदेशोदीरणा, ततो 'मिच्छत्तगतो अतिकिलिट्ठो' इत्याद्युक्तम् ।।२०-२१॥
उदय: (उ०)-तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी । अथ जघन्यप्रदेशोदयस्वाम्यभिधीयते-जघन्यस्वामीत्ययं भावप्रधानो निर्देशः, प्रथमा |
जघन्यप्र|च सप्तम्यर्थे, ततोऽयमर्थः-जघन्यप्रदेशोदयस्वामित्वे प्रकृतमधिकारः । क्षपितकांश इत्यत्र सप्तम्यास्तृतीयार्थत्वात्क्षपितकर्माशेन, तत्र
देशोदय
स्वामित्वम् | कश्चित्क्षपितकर्माशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुष्क उत्पत्त्यनन्तरमन्तर्मुहूर्ने गते सति सम्यक्तत्वं प्रतिपद्यते । तच्च सम्यक्त्वं देशोनानि दशवर्षसहस्राणि यावत्परिपाल्यान्तर्मुहूर्तावशेषे जीविते सति मिथ्यात्वं गतः । स चातिसंक्लिष्टपरिगामो वक्ष्यमाणकर्मणामुत्कृष्टां स्थिति बद्धमारभते, बहुतरं च दलिकं तदानीमुदर्तयति तावद्यावदन्तर्मुहूर्त । ततः संक्लिष्टपरिणाम एव कालं कृत्वैकेन्द्रियो जातः, तजन्मप्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमनःपर्यायज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां | जघन्यः प्रदेशोदयो भवति । इह प्रायः सर्वदलिकमुद्वर्तितमिति स्तोकं प्राप्यते प्रथमसमये, किं चोत्कृष्ट संक्लेशवतः प्रदेशोदीरणा स्तोका भवति, तस्यानुभागोदीरणाया एव वह्वयाः प्रवृत्तेः, अनुभागोदीरणायां च बह्वयां प्रवर्तमानायां प्रदेशोदीरणायाः स्तोकाया | एव प्रवृत्तिनियमात् । अनेनैवाशयेन मिथ्यात्वगतोऽतिक्लिष्ट इत्युक्तम् ॥ २०-२१ ।।
ओहीण संजमाओ देवत्तगए गयस्स मिच्छत्तं । उकोसठिईबंधे विकढणा आलिगं गंतुं ॥२२॥ (चू०)-ओहिनाणओहिदसणावरणियाणं 'संजमातोत्ति खवियकम्मंसिगो अपच्छिमे भवग्गहणे संजमं
15॥१९॥ पडिवन्नो अपरिवडिएण 'देवत्तगते गयस्स मिच्छत्तं'ति-देवलोगं गतो ततो अंतोमुहत्तण मिच्छत्तं गतो 'उक्कोस.
Page #1200
--------------------------------------------------------------------------
________________
ICCCIRROHDDOOT
हितिबंधे विकडणे'त्ति संकिलिट्ठो उकोसहिति बंधिउमाढतो तस्स दलियं उक्कड्डियं भवति । विकडणं ति उक्कडणं । ततो आवलियं गंतुणं उव्वट्टियं दलिय से काले उव्वट्टियं तितमि समते ओहिदुगस्स जहन्नतो पतेसुदओ।
ओहिनाणसहियस्स थोवं दलियं भवतित्ति काउं देवलोगे चेव जहन्नतो पदेसुदओ ॥२२॥ __(मलय०) 'ओहीण' त्ति-क्षपितकाशः संयमं प्रतिपन्नःसमुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव देवो जातः, तत्र चान्तर्मुहूर्ते गते मिथ्यात्वं प्रतिपन्नः ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धमारभते, प्रभृतं च दलिक विकर्षयति-उद्वर्तयतीत्यर्थः ।
तत आवलिकां गत्वाऽतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यः प्रदेशोदयः॥ A (उ०)-अवध्योः-अवधिज्ञानावरणावधिदर्शनावरणयोः संयमादिति संयमं प्रतिपद्य क्षपितकाशस्य समुत्पन्नावधिज्ञानदर्शनस्याप्र
तिपतिततद्भावस्यैव सतो देवत्वं गतस्य, तत्र चान्तर्मुहूर्ते गते सति मिथ्यात्वं प्रतिपन्नस्य, ततो मिथ्यात्वप्रत्ययेनोत्कृष्टे स्थितिबन्धे प्रवर्तमाने प्रभूतदलिकस्य विकर्षणायामुद्वर्तनायां सत्यामावलिकां गत्वा बन्धावलिकामतिक्रम्य स्तोकः प्रदेशोदयः, उक्तक्रमेण तदानीं स्तोकप्रदेशोदीरणोपनीतस्य तस्य स्तोकतरस्यैव लाभात् ॥ २२ ॥
वेयणियंतरसोगारउच्च ओहि व्व निद्दपयला य । उक्कस्सठिईबंधा पडिभग्गपवेइया नवरं ॥२३॥ ४ (चू०)-'वेयणियंतरसोगारउच्च ओहिव्वत्ति-सायअसाय पंच अंतरातिय अरइसोगुच्चाणं ओहिदुगसरिसं
भाणियब्वं । 'णिद्दापयला य उक्कस्स ठिईबंधा पडिभग्गप्पवेइया णवरि'-निद्दापयलाणं पि ओहिसरिसमेव,णवरिं घाउकोसहितिबंधातो पडिभग्गस्स पवेइउमाढत्तस्स जहन्नतो पदेसुदओ। उक्कोससंकिलिट्ठस्स निदादीणं
Page #1201
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२०॥
SaCODDOGS
उदतो स्थित्ति ॥२३॥
(मलय०)-'वेयणियंतर'त्ति-द्वयोर्वेदनीययोः सातासातयोः पश्चानामन्तरायाणां शोकारत्युच्चैगोत्राणां च जघन्यः प्रदेशोदयोऽव- II उदयः | विज्ञानावरणस्येव वेदितव्यः । निद्रामचलयोरपि तथैव । केवलमुत्कृष्टस्थितिबन्धात् प्रतिभग्नस्य-प्रतिपतितस्य निद्राप्रचलयोरनुभवितुं जघन्यप्रलग्नस्य चेति द्रष्टव्यम् । उत्कृष्टस्थितिबन्धो हि अतिशयेन संक्लिष्टस्य भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभवः, तत |
देशोदय उक्तं उत्कृष्टस्थितिबन्धात्प्रतिभग्नस्येति ॥२३॥
स्वामित्वम् (उ०)-वेदनीययोः सातासातयोरन्तरायाणां पञ्चानामन्तरायाणां शोकारत्युच्चैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव वक्तव्यः । निद्राप्रचले अपीत्थमेव जघन्यप्रदेशोदयसंभवे वेदितव्ये, केवलमुत्कृष्टस्थितिबन्धात्प्रतिभग्नेन प्रतिपतितेन सता प्रवेदितुमनुभवितुं लग्ने ते तथाभूते द्रष्टव्ये । उत्कृष्टस्थितिबन्धो ह्यतिशयितसंक्लेशवतो भवति । न चातिसंक्लेशे वर्तमानस्य निद्रोदयसंभव । इत्युत्कृष्टस्थितिबन्धप्रतिभग्नप्रवेदिते इति विशेषणम् ।। २३॥ वरिसवरतिरियथावरनीयं पिय मइसमं नवरितिन्नि । निहानिहा इंदियपजत्ती पढमसमयम्मि ॥२४॥
(चू०)-'वरिसवरतिरियथावरणीयं पिय मइसम'ति-नपुंसगवेयसिरियगतिथावरणामणीयागोयाण जहा | मतिआवरणस्स तहा भाणियव्वं 'नवरि तिन्नि निद्दानिद्दा इंदियपज्जत्ती पढमसमयमि'त्ति-थीणगिद्धितिगं| पि मतिसरिसमेव नवरि इंदियपजत्तगस्स पढमसमयंमि चेव जहन्नतो चेव पदेसुदतो परतो उदीरणा भवति ॥२०॥ तेण न घेप्पतित्ति । ततो पुव्वं मूलहितिक्रवतो लगभतित्ति न होति थीणगिद्धितिगस्स । देवलोगे ण भवति,
Page #1202
--------------------------------------------------------------------------
________________
उदयाभावातो॥२४॥
(मलय०)–'वरिसवर'त्ति-वर्षवरो नपुंसकवेदः, ततो नपुंसकवेदतिर्यग्गतिस्थावरनीचर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानाव| रणस्येवावसेयः । निद्रानिद्रादयोऽपि तिस्रः प्रकृतयो जघन्यप्रदेशोदयविषये मतिज्ञानावरगवद्भावनीयाः, नवरमिन्द्रियपर्याच्या पर्या१५ तस्य प्रथमसमये इति द्रष्टव्यम् । ततोऽनन्तरसमये उदीरणायाः संभवेन जघन्यप्रदेशोदयासंभवात् ॥२४॥ | (उ०)-वर्षवरो नपुंसकवेदस्ततो नपुंसकवेदातेर्यग्गतिस्थावरनीचैर्गोत्राणां जघन्यः प्रदेशोदयो मतिज्ञानाबरणस्येव ज्ञातव्यः । निद्रा| निद्रादयोऽपि तिस्रः प्रकृतयो जघन्यप्रदेशोदयविचारे मतिज्ञानावरणवद्भावनीयाः । नवरमिन्द्रियपर्याप्त्या पर्याप्तस्य प्रथमसमय इति | द्रष्टव्यं । द्वितीयादिसमयेपूदीरणायाः संभवाजघन्यप्रदेशोदयासंभव इति प्रथमसमयग्रहणम् ॥ २४ ॥ दसणमोहे तिविहे उदीरणुदए उ आलिगं गंतुं । सत्तरसह वि एवं उवसमइत्ता गए देवं ॥२५॥
(चू०)-'दंसणमोहे तिविहे उदीरणुदए उ आलिगं गंतु'त्ति-ववियकम्मंसिगस्स उवसमसम्मबिहिस्स |'उदीरणुदते'त्ति-बितियठितीते दलियं अंतरकरणंमि आवलिगमेत्तं पवेसामिति,तस्स मूले बहुगा पोग्गला,बितिए
समए विसेसहीणा, एवं जाव चरिमसमते विसेसहीणा, आवलियाए तिस्से उदीरणुदयस्स चरिमसमते उव. | समसंमत्तातो परिवडमाणस्स सम्मत्तमीसमिच्छत्ताणं तिण्हं कम्माणं तं तं वेदेमाणस्स जहन्नओ पदेसुदतो। 'सत्तरसण्ह वि एवं'ति-अणंताणुबंधिवजा बारसकसाया पुरिसवेयहस्सरतिभयदुगंछाणं एएसि सत्तरसण्हं कंमा| णं एवं चेव उदीरणुदयंमि आवलियं गंतृणं भवतित्ति भणिय भवति । 'उवसमइत्ता गते देवेत्ति-एए उवसामिऊ
sekCRIODE
MDESKAREENAKCARRER
Gan
Page #1203
--------------------------------------------------------------------------
________________
D
S:
कर्मप्रकृतिः ॥२१॥
उदय: जघन्यप्रदेशोदयस्वामित्वं
देवलोगगयस्स उदीरणुदयस्स अंते जहन्नतो पदेसुदओ। इत्थिवेयणपुंसगअणअरतिसोगाणं उवसमसेढीतो सरिउं देवत्तं गयस्स उदओ नस्थित्ति ण गहिया ॥२५॥
(मलय०)-'दसणमोहे'त्ति-क्षपितकाशस्य औपशमिकसम्यग्दृष्टेरौपशमिकसम्यक्त्वात् प्रच्यवमानस्य अन्तरकरणे स्थितेन द्वितीयस्थितेः सकाशात् सम्यक्त्वादीनां दलिकानि समाकृष्य यान्यन्तरकरणे चरमे आवलिकामात्रभागे गोपुच्छाकारसंस्थानेन रचितानि, | तद्यथा-प्रथमसमये प्रभूतम् , द्वितीयसमये विशेषहीनम्, तृतीयसमये विशेषहीनम्, एवं यावच्चरमसमये विशेषहीनम् , तेषामुदय | उदीरणोदय उच्यते । तस्मिन् उदीरणोदये आवलिकामात्रं गत्वा आवलिकायाश्चरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यप्रदेशोदयः । तथाऽनन्तानुबन्धिवर्जद्वादशकषायपुरुषवेदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य | एवमेवेति-उदीरणोदयचरमसमये तासां सप्तदशप्रकृतीनां जघन्यः प्रदेशोदयः । आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा | देवलोकं गतः सन् प्रथमसमये एव द्वितीयस्थितेः सकाशाद्दलिकमाकृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति, तद्यथा-उदयसमये प्रभृतम् , द्वितीयसमये विशेषहीनम् , तृतीयसमये विशेषहीनम् , एवं यावदावलिकाचरमसमयः, ततः आवलिकाचरमसमये जघन्यः प्रदेशोदयो लभ्यते ॥२५॥ ___(उ०)-क्षपितकाशस्यौपशमिकसम्यग्दृष्टेरौपशमिकसम्यक्त्वात्प्रतिपततोऽन्तरकरणे स्थितेन द्वितीयस्थितेः सकाशात्सम्यक्त्वादीनां
दलिकानि समाकृष्य यान्यन्तरकरणे चरमे आवलिकाभागमात्रे गोपुच्छाकारसंस्थानेन प्रथमसमये प्रभूतानां द्वितीयादिसमयेषु च * क्रमशो विशेषहीनविशेषहीनानां निवेशलक्षणेन रचितानि तेषामुदय उदीरणोदय इत्युच्यते, तस्मिन्नुदीरणोदये आवलिकामानं गत्वा-1
॥२१॥
Page #1204
--------------------------------------------------------------------------
________________
DISCkakkar
ऽऽबलिकायाश्वरमसमये सम्यक्त्वमिश्रमिथ्यात्वानां स्वस्वोदययुक्तस्य जघन्यः प्रदेशोदयः। तथाऽनन्तानुबन्धिवर्जद्वादशकपायपुरुषवेदहास्यरतिभयजुगुप्सारूपाः सप्तदश प्रकृतीरुपशमय्य देवलोकं गतस्य तासां सप्तदशप्रकृतीनामेवमेवोदीरणोदयचरमसमये जघन्यः प्रदेशोदयः । आसां हि सप्तदशानामपि प्रकृतीनामन्तरकरणं कृत्वा देवलोकं गतः सन प्रथमसमय एव द्वितीयस्थितेः सकाशाद्दलिकमा. कृष्योदयसमयादारभ्य गोपुच्छाकारेण विरचयति । तद्यथा-प्रथमसमये प्रभृतं, द्वितीयसमये विशेषहीनं, तृतीयसमये विशेषहीनं, एवं यावदावलिकाचरमसमये विशेषहीनम् । एवं दलिंकरचनायां कृतायामावलिकायाश्चरमसमये जघन्यः प्रदेशोदयो लभ्यते । उपशान्तकषाय उपशामको वा कालगतः सन् सर्वार्थसिद्धे महाविमाने यातीति भगवत्यादौ सिद्धम् , तत्र च नपुंसकवेदस्त्रीवेदशोकमोहनीयानन्तानुबन्ध्यरतिमोहनीयप्रकृतीनामुदयो नास्तीति तत्प्रतिषेधः कृतः ॥२५॥ चउरुवसमित्तु पच्छा संजोइय दीहकालसम्मत्ता । मिच्छत्तगए आवलिगाए संजोयणाणं तु ॥२६॥
(च)-चत्तारि वारे उवसाम करेंतस्स बहुगा पोग्गला गुणसेढीए सेसमोहकमाणं खिजंति खीणसेसा | बज्झमाणीसु थोवा संकभिस्संति पच्छा 'संजोजियत्ति-पच्छा अणंताणुबंधिणो बंधित्तु अंतोमुहत्तं दीहकाल 'संमतंति-पुणो संमत्तं पडिवनो सागरोवमाणं बे छावट्ठीतो संमत्तं अणुपालेत्तु अंते मिच्छत्तं गयस्स आवलियाए गयाते से काले पढमसमयबद्धस्स उदीरणुदेतित्ति 'संजोयणाण'त्ति-अणंताणुबंधीणं जहन्नतो पदेसुदओ भवति॥
(मलय०)-'चउरुवसमित्तुति-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः। ततोऽपि मिथ्यात्वप्रत्ययेन 'संयोजनान्' अनन्तानुबन्धिनो बध्नाति । ततः सम्यक्त्वं गतः। तच्च दीर्घकालं द्वात्रिंशं सागरोपमाणां शतं यावत् अनुपालयन्
Page #1205
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२२॥
उदय: जघन्यप्र
देशोदय
स्वामित्वं
HORITERAGSODODCORASi
सम्यक्त्वप्रभावतः प्रभृतान् पुद्गलान् अनन्तानुबन्धिनां संबन्धिनः प्रदेशसंक्रमतः परिशाटयति । ततः पुनरपि मिथ्यात्वं गतः | मिथ्यात्वप्रत्ययेन च भूयोऽप्यनन्तानुबन्धिनो बध्नाति । तस्य आवलिकाया बन्धावलिकायाश्चरमसमये पूर्वबद्धवानामनन्तानुबन्धिनां जघन्यः प्रदेशोदयः । आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदयो भवति, ततो जघन्यः प्रदेशोदयो न लभ्यते इति कृत्वा आवलिकायाश्चरमसमये इत्युक्तम् । संसारे चैकजीवस्य चतुष्कृत्व एव मोहनीयस्योपशमो भवति न पञ्चकृत्व इति चतुष्कृ. त्वो ग्रहणम् । मोहोपशमनेन किं प्रयोजनम् ? इति चेत् , उच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुण| संक्रमेण प्रभूतं संक्रमयति, ततः क्षीणशेषाणां तेषां अनन्तानुबन्धिषु बन्धकाले स्तोकमेव संक्रामति, ततो मोहोपशमग्रहणम् ।।२६।। ____ (उ०)-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहृत्तं गते सति मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययेन संयोजयत्यनन्तानुबन्धिनो बध्नाति, तान् बद्धा परिणामपरावृत्या सम्यक्त्वं गतः, तच्च दीर्घकालं द्वात्रिंशं सागरोपमशतं यावदनुपालयति, सम्यक्त्वप्रभावतश्च तावता कालेन प्रभृताननन्तानुबन्धिनां सम्बन्धिनः पुद्गलान् प्रदेशसंक्रमद्वारेण परिशाटयति । ततः पुनरपि मिथ्यात्वं गत्वा मिथ्यात्वप्रत्ययेन भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तस्यावलिकाया बन्धावलिकायाश्चरम समये पूर्ववद्धानामनन्तानुबन्धिनां जघन्यः प्रदेशोदयः। आवलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदीरगानिष्पन्न उदयो भवति ततो जघन्यः प्रदेशोदयो न | लभ्यत इत्यावलिकायाश्चरमसमय इत्युक्तम् । संसारे चैकजीवस्य चतुर्वारमेव मोहोपशमो भवति न पञ्चवारमिति चतुर्वारग्रहणम् । मोहोपशमग्रहणस्य किं प्रयोजनम् ? इति चेत्,उच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेण प्रभृतं संक्रमयति, ततोऽन्यत्र संक्रमद्वारा क्षीणशेषाणां तेषामनन्तानुबन्धिषु बन्धकाले स्तोकमेव दलिकं संक्रामतीति मोहोपशमग्रहणम् ॥२६॥
॥२
Page #1206
--------------------------------------------------------------------------
________________
Dis
इत्थीए संजमभवे सव्वनिरुद्धम्मि गंतु मिच्छत्तं । देवीए लहुमित्थी जेट्ठठिई आलिगं गंतुं ॥२७॥
(चू० ) – 'इन्थि 'त्ति - इत्थिवेयस्स 'संजमभवे' त्ति-ग्ववियकमंसिंगो अपच्छिमे भवग्गहणे देसूणं पुत्र्वकोडिं संजम अणुपालेऊण 'सव्वनिरुद्धमि गंतु मिच्छत्तं' ति सव्वखुडले अंतोमुहुत्ते सेसे मिच्छन्तं गतो 'देवीए 'त्तिततो देवी उबवन्नो 'लहू'त्ति लहुमेव सव्वाहिं पजत्तीहिं पजत्तिगा जाया, लहुमेव संकिलिट्ठा तं ' इत्थीजेहद्विती' त्ति - इत्थिवेयस्स उक्कोसा ठिति (बंधड़, पुत्रवबद्धं च दलियं उबट्टेति ततो उक्कोसबंधाढवणातो आवलियं गंतृणं सेय काले उच्वहियं उदिरिज्जतित्ति तंमि समते इत्थवेयस्स जहन्नतो पदेसुदतो ||२७||
(मलय ० ) – ' इत्थीए' त्ति-संयमेनोपलक्षितो भवः संयमभवस्तस्मिन् सर्वनिरुद्धेऽन्तर्मुहूर्ताविशेषे स्त्रिया मिध्यात्वं गतायाः, ततोऽनन्तरभवे देवीभूतायाः शीघ्रमेव च पर्याप्ताया उत्कृष्टस्थितिबन्धानन्तरमावलिकां गत्वा आवलिकायाश्रमसमये स्त्रीवेदस्य जघन्यः प्रदेशोदयः । इयमत्र भावना - क्षपितकमांशा काचित् स्त्री देशोनां पूर्वकोटिं यावत्संयममनुपालयान्तर्मुहूर्ते आयुषोऽवशेषे मिध्यात्वं गत्वा अनन्तरभवे देवी समुत्पन्ना, शीघ्रमेव च पर्याप्ता । तत उत्कृष्टे संक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थितिं बध्नाति, पूर्वऋद्धां चोद्वर्तयति । तत उत्कृष्टबन्धारम्भात् परत आवलिकायाश्वरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति ||२७||
( उ० ) - संयमेनोपलक्षितो भवः संयमभवः तस्मिन् सर्वनिरुद्धेऽन्तर्मुहूर्त्ताविशेषे सति स्त्रिया मिथ्यात्वं गतायास्ततोऽनन्तरभवे देवीभूताया 'लहुं' ति - शीघ्रमेव पर्याप्ताया ज्येष्ठस्थितिबन्धानन्तरमावलिकां गत्वाऽऽवलिकायाश्वरमसमये स्त्रीवेदस्य जघन्यः प्रदेशो दयः । इयमिह भावना - क्षपितकमांशा काचिद्देशोनां पूर्वकोटिं संयममनुपालयान्तर्मुहूर्ते शेषे जीविते मिध्यात्वं गत्वाऽनन्तरभवे देवी
Page #1207
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥२३॥
उदयः जघन्यप्रदेशोदय. स्वामित्वं
SOCatka
समुत्पन्ना, शीघ्रमेव च पर्याप्ता, ततः उत्कृष्टसंक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थिति बध्नाति, पूर्वबद्धां चोद्वर्त्तयति, उत्कृष्टस्थिति| बन्धात्परत आवलिकायाश्चरमसमये तस्याः ततः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति, तदवोद्वर्तनादिविरलीकृतत्वादनन्तरसमयभाव्युदीरणाद्यभावाच्च स्तोकप्रदेशप्राप्तः ॥ २७॥
अप्पद्धाजोगचियाणाऊणुक्कस्सगद्विईणंते । उवार थोवनिसेगे चिरतिव्वासायवेईणं ॥२८॥ (चू०)-अप्पाते बंधगद्धाए अप्पेणं जोगेणं 'चियाणति-बद्धवाण 'आऊणुक्कस्सगहितीणंतित्ति-चउण्हं आउगाणं अप्पप्पणो उकोसहितीणं अंतिमे समए जहन्नओ पदेसुदओ। 'उरि थोवणिसेगेत्ति-उपरिल्लीम द्वितीसु दलियस्स जहन्नगं निक्खेवं करेंति । 'चिरतिव्वासायवेईणं'ति-दीहं कालं तिव्वं असात अप्पप्पणो पाउग्गं वेदे. ताणं । एते विसेसा आउगाणं, कहं ? भण्णति-अप्पाते अप्पाते आउगबंधगद्वाए अप्पेणं जोगेणं उपरिल्लीस द्वितिसु निसेगस्स जहन्नं निक्खेवयं करेति, ततो उप्पन्नस्स दीहकालं तीव्वं असायं वेदेमाणस्स बहुगा पोग्गला सडिया भवंति, ततो चउण्हं आउगाणं चरिमसमते जहन्नतो पदेसुदओ ॥२८॥
(मलय०)-'अप्पद्धत्ति-अल्पया बन्धाद्धया अल्पेन च योगेन 'चितानां बद्धानां चतुर्णामप्यायुषां 'ज्येष्ठस्थितीनां'-उत्कृष्टस्थितीनां 'अन्ते'-अन्तिमे 'उपरि-सर्वोपरितने समये सर्वस्तोकदलिकनिझेपे चिरकालं तीत्रासातवेदनाभिभूतानां क्षपितकाशानां तत्तदायुर्वे| दिनां जघन्यः प्रदेशोदयः । तीव्रासातवेदनया ह्यभिभूतानां बहवः पुद्गलाः परिसटन्तीति कृत्वा तीव्रासातवेदिग्रहणम् ॥२८॥
(उ०)- अल्पया बन्धाद्धयाऽल्पेन च योगेन चितानां बद्धानां चतुर्णामप्यायुषां ज्येष्ठस्थितीनामन्तेऽन्तिमे उपरि सर्वोपरितने समये
॥२३॥
Page #1208
--------------------------------------------------------------------------
________________
HTSIC
सर्वस्तोकदलिकनिक्षेपे चिरकालं तीवासातवेदनाऽभिभूतानां क्षपितकाशानां तत्तदायुदिनां जघन्यः प्रदेशोदयः। तीवासातवेदना-10 भिभवेन हि प्रभूता आयुःपुद्गलाः परिसटन्तीत्यभिसंधाय तीत्रासातवेदिनामिति विशेषणं कृतम् ।। २८ ।। 5 संजोयणा विजोजिय देवभवजहन्नगे अइनिरुद्धे । बंधिय उक्कस्सठिई गंतूणेगिंदिया सन्नी ॥२९॥
सव्वलहुं नरयगए निरयगई तम्मि सव्वपज्जत्ते । अणुपुत्वीओ य गईतुल्ला नेया भवादिम्मि ॥३०॥ | (चू०)-ववियकम्मंसिगस्स परिभासा सव्वा भाणियवा जाव दसवाससहस्सिगेसु उत्पन्नो । तत्थ पुणो संमत्तल भो, संजोयणा विजोजिय । देवभवजहन्नगे वट्टमाणो अणंताणुबंधिणो विसंजोजेति, 'अतिनिरुद्ध बंधिय | उक्कस्सहिति'त्ति-ततो अइनिरुद्धेत्ति अइखुड्डुले अंतोमुत्ते सेसे मिच्छत्तं गतो बंधिय उक्कस्सटिईत्ति उक्कोस.
संकिलिट्ठो उक्कोसहिति बंधिऊ दलियं उवद्देति तेणेव भावेण कालगतो। 'गंतणेगिंदियासन्नी त्ति-ततो पगिदिएसुप्पन्नो, ततो अंतोमुहुत्तेण कालं करेत्तु असंनिपंचिदिएसु उववन्नो । 'सव्वलहुं नरयगए'त्ति-ततो वि लहुं चेव कालं करेत्तु णेरतितेसु उववन्नो सव्वाहिं पजत्तीहिं पज्जत्तो, तस्स निरयगतीते जहन्नतो पदेसुदओ। संजोयणाविसंजोजंतस्स बहुगा पोग्गला सडंति, असन्निपंचिंदितो थोवगं बंधति तेण असन्निपंचिंदियग्गहणं ।
सवपजत्तगस्स केसिंचि कम्माणं थिबुगसंकमो न होइ, अप्पप्पणो उदएण वि पञ्चति । 'अणुपुम्वीओय गईतुल्ला 12 नेया भवादिम्मि'ति-चत्तारि आणुपुब्धीतो सगगतिणामसरिसातो णवरि भवादिम्मि कायव्वं । कहं ? भण्णइ
Page #1209
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२४॥
|ततियसमते आवलियातीयं उदयं आगच्छति तेण पढमसमयग्गहणं ॥२९-३०॥
(मलय०)-'संजोयणा इत्यादि-'संयोजनान्' अनन्तानुवन्धिनो विसंयोज्य, तद्विसंयोजने हि शेषाणामपि कर्मणां भूयांसः पुद्गलाः उदयः परिसटन्ति इति तदुपादानम् । ततो जघन्यं देवत्वं प्राप्तः, तत्र चातिनिरुद्ध पश्चिमेऽन्तर्मुहूर्ते प्रतिपन्न मिथ्यात्व एकेन्द्रियप्रायोग्याणां
जघन्यप्र| प्रकृतीनामुत्कृष्टां स्थिति बद्धा सर्वसंक्लिष्ट एकेन्द्रियेपूत्पन्नस्तत्र चान्तर्मुहर्त स्थित्वाऽसंज्ञिषु मध्ये समायातः । देवो हि मृत्वा नासंज्ञिषु
देशोदय
|स्वामित्वं मध्ये गच्छतीति कृत्वा एकेन्द्रियग्रहणम् । ततोऽसंज्ञिभवाल्लघु शीघ्रं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्च शीघ्रं पर्याप्तः । तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः। पर्याप्तस्य हि प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयगताच स्तिबुकसंक्रमेण . | न संक्रामन्ति, तेन प्रकृत्यन्तरदलिकसंक्रमाभावात् जघन्यः प्रदेशोदयः प्राप्यत इति 'सव्वपञ्जत्ते' इत्युक्तम् । आनुपूर्व्यश्चतस्रोऽपि 'गति तुल्या:'-स्वस्खगतितुल्या ज्ञेया ज्ञातव्याः। केवलं 'भवादौ-भवप्रथमसमये वेदितव्याः । तृतीये हि समयेऽन्या अपि बन्धावलिकातीताः कर्मलता उदयमागच्छन्ति ततो भवप्रथमसमयग्रहणम् ।।२९-३०॥
(उ०)--संयोजनाननन्तानुबन्धिनो विसंयोज्य तद्विसंयोजने शेषाणामपि कर्मणां भूयः पुद्गलपरिशाटो भवतीति तदुपादानम् । (ततो | जघन्यं देवत्वं प्राप्तः) तत्र चातिनिरुद्धे पश्चिमेऽन्तर्मुहूत्ते प्रतिपन्नमिथ्यात्व एकेन्द्रियप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थिति बहा सर्वसंक्लिष्ट एकेन्द्रियेषु मध्ये समुत्पन्नः। तत्र चान्तमहत्तं स्थित्वाऽसंज्ञिषु मध्ये समागतः । देवो हि मृत्वाऽऽनन्तर्येण नासंजिषु गच्छतीत्यनन्तरैकेन्द्रियभवग्रहणम् । ततोऽसंज्ञिभवाद् शेषासंज्ञिसर्वजीवापेक्षया लघु-शीघं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्च शीघ्रं पर्याप्तस्त- ॥२४॥ | स्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः । पर्याप्तस्य प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयप्राप्ताश्च स्तियुक
Page #1210
--------------------------------------------------------------------------
________________
|संक्रमेण न संक्रामन्ति । एवं च प्रकृत्यन्तरदलिकसंक्रमाभावाजघन्यः प्रदेशोदयः प्राप्यत इति सर्वपर्याप्तिपर्याप्तत्वग्रहणम् । आनुपूर्व्यश्चतस्रोऽपि गतितुल्याः स्वखगतिसमानवक्तव्यता ज्ञेयाः, केवलं भवादौ भवप्रथमसमये, तृतीये हि समये प्रथमद्वितीयसमयनिष्ठितबन्धावलिका अन्या अपि कर्मलता उदयमायान्तीति भवप्रथमसमयग्रहणम् ॥ २९-३०॥ श देवगई ओहिसमा नवरिं उज्जोयवेयगो ताहे । आहारि जाय अइचिरसंजममणुपालिऊणंते ॥३१॥ | (चू०)–'देवगई ओहिसम'त्ति-देवगइ जहा ओहिनाणावरणस्स तहा, किं कारणं ? भण्णति-उक्कसं ट्ठिति |, | बंधमाणस्स बहुगं दलियं उब्वहिजति अन्नं च संकिलिट्ठस्स पदेसा थोवा उदीरिजंति,'णवरिं उज्जोयवेयगोताहे' त्ति-स देवो उज्जोवं वेदेति । किं कारणं ? उज्जोयवेयगस्स जहन्नतो पदेसुदतो भन्नति । जति उज्जोवस्स उदओ न होति तो थिबुगसंकमेण देवगतीते संकमेति, तं निवारणत्थं उज्जोयवेयस्स उदतो। 'आहारि जाय अतिचिरसंजममणुपालिऊणंतेत्ति-आहारसत्तगाणं अतिचिरसंजममणुपालिकणं ति देसूर्ण पुवकोडिं संजममणुपाले अंतेति अंतिमकाले आहारसरीरी जातो उज्जोवं वेएत्ति तस्स जहन्नतो पदेसुदओ ॥३१॥
(मलय०)-'देवगइ'त्ति-देवगतिः 'अवधिसमा'-अवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः । नवरं यदा | उद्योतवेदको भवति 'ताहे'-तदा देवगतेर्जघन्यः प्रदेशोदयो द्रष्टव्यः। किं कारणम् ? इति चेत्,उच्यते-यावदुद्योतस्योदयो न भवति ताव| देवगतौ स्तिबुकसंक्रमेण तं संक्रमयति । ततो जघन्यः प्रदेशोदयो न लभ्यते । उदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न भवति, | तत उद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदयः। तथा यश्चिर
DeGRA
Page #1211
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
RSHA
॥२५॥
उदयः जघन्यप्रदेशोदय. स्वामित्वं
DOODCerana
कालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तिमे काले आहारकशरीरी जातः, उद्योतं च वेदयते, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः । चिरकालसंयमपरिपालने हि भूयांसः कर्मपुद्गलाः परिसटिता भवन्तीति कृत्वा चिरकालसंयमग्रहणम् । उद्योतग्रहणे च | कारणं प्रागुक्तमेवानुसतव्यम् ॥३१॥
(उ०)-देवगतिवधिसमाऽवधिज्ञानावरणस्येव देवगतेरपि जघन्यः प्रदेशोदयो भावनीय इत्यर्थः । नवरं यदोद्योतवेदको भवति | 'ताहे'-तदा देवगतेजघन्यः प्रदेशोदयो वाच्यः । कोऽत्र हेतुः ? इति चेत् , उच्यते-यावदुद्योतनाम नोदयमास्कन्दति तावत्तद्देवगतौ स्तिबुकसंक्रमेण संक्रम्यते । ततः संक्रमोपनीततद्दलिकानुप्रवेशात्तस्या जघन्यः प्रदेशोदयो नावाप्यते । उदयप्राप्तस्य तद्योतनाम्नः स्तिबु. कसंक्रमो न भवतीत्युद्योतवेदकग्रहणम् । उद्योतवेदकत्वं च पर्याप्तस्य भवति नापर्याप्तस्येति, पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदय इति स्मर्तव्यम् । तथा यश्चिरकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाल्यान्तेन्तिमकाले आहारकशरीरी जात उद्योतं च वेदयते स्म, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः । चिरकालसंयमानुपालने हि भूयांसः कर्मपुद्गलाः परिशटन्तीति चिरकालसंयमग्रहणं, उद्योतग्रहणे च हेतुः प्रागभिहित एवानुसतव्यः॥३१॥ सेसाणं चक्खुसमं तंमि व अन्नंमि वा भवे अचिरा । तज्जोगा बहुगीओ पवेययंतस्स ता ताओ ॥३२॥
(चू)-'सेसाणं चक्खुसमंति-मणुयगतिवज्जातो तिन्नि गतीते आहारसत्तगं चत्तारि आणुपुवीतो थावरं तित्थकरनाम एते सोलसकंमा मोत्तण अवसेसा णामस्स सत्तासीति कंमा तेसिं सत्तासीते कमाणं 'चक्खसम ति-चक्खुदंसणावरणसरिसा भाणियब्वा जाव एगिदिएसु उप्पन्नो 'तमि व अन्नंमि व भवे अचिरा'त्ति-तंमि
॥२५॥
Page #1212
--------------------------------------------------------------------------
________________
MHORSDCh
एगेंदियभवे जेसिं कम्माणं उदतो अत्थि तेसिं तहिं चेव जहन्नतोपदेसुदतो, जेसिंतहिं उदतो नथि के नाना भण्णइ-मणुयगति एगेंदियजातिवज्जातो चत्तारि जातितो आदिमा पंच संठाणा बेअंगोवंगाणि छ संघयणाविद्या-IN यगतिदगं तसं सभगमस्सरदस्सरआदेयजणामाणं एएसिं कम्माणं, ततो अचिरादेव उवहित । तज्जोगेस उप्पन्नस्स 'तजोगा वहगीतो पवेययंतस्सत्ति-अप्पप्पणो पाउग्गा बहुगीयो पगतीतो वेयंतस्स जहन्नतो पदेसदओ। कहं ? भण्णइ-सव्वाहिं पजत्तीहिं पजत्तगस्स बहुगाणं पगतीण उदतो भवति, बहुगा पगतीतो वेदतस्स विगसंकमोण लम्भति तम्हा बहुमपगतिगहणं । 'तातोत्ति-तातो पगतीतो जहन्नगातो भवंतित्ति । तित्थगरनामाते खवियमंसिगस्स पढमोदते चेव, उप्परि गुणसेढीए बहगं भवतित्ति काउं॥३२॥
॥ कम्मप्पयडिचूण्णीए उदयाहिगारो समत्तो॥ | (मलय)-'सेसाणं'ति-उक्तशेषाणां प्रकृतीनां चक्षुःसम चक्षुर्दशनावरणसमं वक्तव्यं तावद्यावदेकेन्द्रियो जातः. ततो येषां कर्मणां ।
तस्मिन्नेव एकेन्द्रियभवे उदयो विद्यते तेषां तत्रैव जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयाद्य12 संस्थानपश्चकौदारिकाङगोपाङ्गवैक्रियाङ्गोपाङ्गसंहननषद्कविहायोगतिद्विकत्रससुभगसुस्वरःस्वरादेयरूपाणां न तवोदयसंभवः तेषा| मेकेन्द्रियभवादद्धत्य तत्तदुदययोग्येषु भवेषूत्पन्नस्य तास्तास्तद्भवयोग्या बह्वीः प्रकृतिर्वदयमानस्य, तत्तद्भवयोग्यवहप्रकृतिवेदनं च पर्याप्तस्योपपद्यते. ततः सर्वाभिः पर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, पर्याप्तस्य बह्वयः प्रकृतय उदयमागच्छन्ति उदयप्राप्तानां |च प्रकतीनां स्तिवकसंक्रमो न भवति । तथा च सति विवक्षितप्रकृतीनां जघन्यः प्रदेशोदयो लभ्यते इति पर्याप्रति विवतम ।
DECE:
akra
Page #1213
--------------------------------------------------------------------------
________________
D
कर्मप्रकृतिः
॥२६॥
उदयः जघन्यप्रदेशोदयस्वामित्वं
तीर्थकरनाम्नस्तु क्षपितकमांशस्योदयप्रथमसमये जघन्यः प्रदेशोदयो ज्ञेयः, परतो गुणश्रेणिदलिकं प्रभूतमवाप्यते इति स न भवति ॥३२॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदयः समाप्तः ॥ ___ (उ०) उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वाच्यं तावद्यावदेकेन्द्रियो जातः, ततो येषां कर्मणां तस्मिन्नेवैकेन्द्रिय| मवे उदयोऽस्ति तेषां तत्रैव भवेऽचिरादुदये जघन्यः प्रदेशोदयो वाच्यः । येषां तु कर्मणां मनुजगतिद्वीन्द्रियादिजातिचतुष्टयप्रथमसंस्थान| पञ्चकौदारिकाङ्गोपाङ्गवैक्रियांगोपांगसंहननषद्कविहायोगतिद्विकाससुभगसुस्वरदुःस्वरादेयरूपाणां तत्रोदयासंभवस्तेषामेकेन्द्रियभवादुद्ध| त्य तत्तदुदययोम्येषु भवेत्पन्नस्य तत्तद्भवयोग्यास्तास्ता बह्वीः प्रकृतीर्वेदयमानस्य सर्वपर्याप्तिभिः पर्याप्तस्य जघन्यः प्रदेशोदयः, तत्त
भवयोग्यबहुप्रकृतिवेदन हि पर्याप्तस्योपपद्यते । उदयप्राप्तानां च बह्वीनां प्रकृतीनां स्तिबुकसक्रमो न भवति । तथा च सति विवक्षित| प्रकृतीनां जघन्यः प्रदेशोदयः संभवतीत्यभिसंधाय सामर्थ्यात् पर्याप्तस्येति विवृतम् । तीर्थकैरनाम्नस्तु क्षपितकाशस्योदयप्रथमसमये जघन्यः प्रदशोदयो ज्ञेयः, परतो गुणश्रेणीदलिकस्य प्रभूतस्यावाप्तेस्तदसंभव इति ॥३२॥
॥ इति उपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदयाधिकारः ॥
DRODGAR
DRODDiSODE
॥२६॥
Page #1214
--------------------------------------------------------------------------
________________
कर्म्मप्रकृतौ सत्ता ।
उदओ भणितो, इयाणि संतकम्मं भन्नति । तस्स इमे अत्थाहिगारा, तं जहा भेदी सादिअणादिपरूवणा सामिति । तत्थ भेयनिरूवणत्थं भण्णति
मूलुत्तरपगइगयं चव्विहं संतकम्ममवि नेयं । धुवमवणाईयं अट्ठण्हं मूलपगईणं ॥१॥
(चू० ) – 'मूलुत्तरपगतिगयं चउब्विहं संतकम्ममवि णेयं ति दुविहं संतकम्मं-मूलपगतिसंतकम्मं उत्तरपगतिसंतकम्मं च । एक्केक्कं चउव्विहं पगतिसंतकम्मं, द्वितिसंतकम्मं, अणुभागसंतकम्मं पदेससंतकम्मं च । मूलपगतिसंतकम्मं अट्ठविहं-नाणावरणाति । उत्तरपगतिसंतकम्मं अट्ठावन्नसयंविहं आभिणिबोहियनाणावर णादि । द्वितिअणुभागपदेसाणं भेओ सहाणे भन्नहित्ति । कंमतया विजमाणं दलियं संतकम्मं वुञ्चति । इयाणि सातिअणातिपरूवणा दुविहा- मूलपगतिसातियाइ उत्तरपगतिसातियाइ य । तत्थ मूलपगतीणं सादियाइपरूवणा भण्णइ - 'धुवमवणाईयं अट्ठण्हं मूलपगतीणं । मूलपगतीणं संतकम्मं तिविहं- अणादियधुवअधुवं । कहं ? धुवसंतकम्मत्तादेवादी णत्थि तम्हा अणादियं, धुवाधुवा पुव्वत्ता ॥१॥
( मलय ० ) - तदेवमुक्त उदयः सम्प्रति सत्ताभिधानावसरः । तत्र चेमेऽर्थाधिकाराः, तद्यथा-भेदः साद्यनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदनिरूपणार्थमाह- 'मूलुत्तर' ति । सत्कर्म द्विधा - मूलप्रकृतिगतं उत्तरप्रकृतिगतं च । तत्र मूलप्रकृतिगतमष्टमकारम्,
यारा ट्रायड नंत
Page #1215
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
सत्ता
॥२७॥
साधनादिप्ररूपणा
तद्यथा-ज्ञानावरणीय दर्शनावरणीयमित्यादि । उत्तरप्रकृतिगतमष्टपञ्चाशदधिकशतप्रकार, तद्यथा-मतिज्ञानावरणीयमित्यादि । पुनरेकैकं चतुर्विधम् , तद्यथा-प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म च । तदेवमुक्तो भेदः । सम्प्रति साधनादिप्ररूपणार्थमाह-'धुव'इत्यादि । अष्टानां मूलप्रकृतीनां सत्कर्म विधा, तद्यथा-ध्रुवमध्रुवमनादि च । तत्रानादित्वं सदैव भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया ||१||
(उ०) तदेवमभिहित उदयः। अथ सत्ताऽभिधेया, तत्र चेमेऽर्थाधिकाराः-भेदः, साधनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदनिरूपणं तावदाह-मूलप्रकृतिगतमुत्तरप्रकृतिगतं चेति सत्कर्म द्विविधम् । तत्र मूलप्रकृतिगतमष्टप्रकारमुत्तरप्रकृतिगतं चाष्टपश्चाशदधिकशतप्रकारम् । पुनरेकैकं चतुर्विध-प्रकृतिसत्कर्म, स्थितिसत्कर्म, अनुभागसत्कर्म, प्रदेशसत्कर्म चेति ज्ञेयम् । अथ साद्यनादिप्ररूपणां कुर्वन् मूलप्रकृतिविषयां तामाह-'धुव' इत्यादि, अष्टानां मूलप्रकृतीनां सत्कर्म त्रिधा-ध्रुवमधुवमनादि चेति । तत्रानादित्वं सदैव | भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया ॥१॥ . इयाणि उत्तरपगतीणं भन्नतिदिट्ठिद्गाउग छग्गति तणुचोद्दसगं च तित्थगरमुच्चं । दुविहं पढमकसाया होंति चउद्धा तिहा सेसा ॥२॥
(चू०)-'दिद्विद्गाउग छग्गइ तणुचोद्दसगं च तित्थगरमुच्चं'ति-दिद्विगं संमत्तमीमाणि आउगाणि चत्तारि छग्गतित्ति निरयदुर्ग मणुयदुगं देवदुगं तणुचउद्दसगंति वेउब्धियआहारसत्तग नित्यकरउच्चागोयाणं एएसिं | अट्ठावीसाते कम्माणं संतकम्मं दुविहं-साति य अधुवं च । कहं ? भण्णइ-अधुवसंतकम्माओ चेव । 'पढम
॥२७॥
Page #1216
--------------------------------------------------------------------------
________________
S
10 | कसाया होति चउद्ध'त्ति-अर्णताणुबंधिणो संतकम्मं पडुच्च चउविहा-सादियाइ। कह ? भन्नति-सम्माद्दा?णा |
उवलियं तं पुणो भिच्छत्तं गतो बंधति तं पडुच्च साइयं संतकम्म, तं हाणमपत्तपुवस्स अणादियं, धुवाधुवा पुच्चुत्ता। 'तिहा सेस'त्ति-छन्वीसुत्तरस्स पगतिसयस्स संतकम्मं तिविहं-अणातियधुवाधुवमिति । कहं ? भण्णइ-धुवसंतकंमत्तातो आदी नत्धि तम्हा अणाईयं, धुवाधुवं पुवुत्तं । सादिअणातिपरूवणा भणिया ॥२॥ __ (मलय०)-सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणार्थमाह-'दिद्विदुग'त्ति। 'दृष्टिद्विक' सम्यक्त्वसम्यग्मिथ्यात्वरूपं, आयूंषि चत्वारि, 'छग्गइ' त्ति-मनुष्यद्विकं देवद्विकं नरकद्विकं च, 'तनुचतुर्दशक'-वैक्रियसप्तकाहारकसप्तकरूपं, तथा तीर्थकरनामोच्चैर्गोत्रं च, एतासाम टाविंशतिप्रकृतीनां सन्कर्म द्विविध-द्विप्रकारम् , तद्यथा-सादि अध्रुवं च । साद्यध्रुवता चाध्रुवसत्कर्मत्वादवसेया। तथा प्रथमकषाया अनन्तानुबन्धिनः सत्कर्मापेक्षया चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तथाहि-ते सम्यग्दृष्टिना प्रथममुदलिताः, ततो | मिथ्यात्वं गतेन यदा भूयोऽपि मिथ्यात्वप्रत्ययेन बध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्य पुनरनादयः, ध्रुवाध्रुवता पूर्ववत् । तथा शेषाः EXI षड् विंशतिशतसंख्याः प्रकृतयः सत्कर्मापेक्षया त्रिधा-त्रिप्रकाराः, तद्यथा-अनादयो ध्रुवा अध्रुवाच । तत्रानादित्वं ध्रुवसत्कर्मत्वात् , ध्रुवाध्रुवता पूर्ववत् ।।२।।
(उ.)-सम्प्रत्युत्तरप्रकृतीनां साधनादिप्ररूपणामाह-दृष्टिद्विकं सम्यक्त्वसम्यमिथ्यात्वरूपं, आयूंषि चत्वार्यपि, 'छग्गई' त्ति| मनुष्यद्विक देवद्विकं नरकद्विकं च, तनुचतुर्दशकं-वैक्रियसप्तकाहारकसप्तके, तीर्थकरनाम, उच्चैोत्रं च, एता अष्टाविंशतिप्रकृतयः | सत्कर्म प्रतीत्य द्विविधाः-सादयोःधुवाश्चेति । साद्यध्रुवभावश्चासामध्रुवसत्कर्मत्वादेवावसेयः । तथा प्रथमकषाया अनन्तानुबन्धिनः |
CREDIOSRA
Page #1217
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२८॥
श्री सत्कर्मापेक्षया चतुर्विधाः साधनादिध्रुवाध्रुवमेदात् । तथाहि-सम्यग्दृष्टिना सता प्रथमत उद्वलिताः सन्तस्ते यदा मिथ्यात्वप्रत्ययतो
भूयोऽपि वध्यन्ते तदा सादयः, तत्स्थानमप्राप्तस्यानादयः, ध्रुवाध्रुवता प्राग्वत् । तथा शेषाः पर्विंशतिशतसङ्खथाः प्रकृतयः सत्कर्मा- सत्ता पेक्षया त्रिधा-अनादिध्रुवाध्रुवभेदात् । तत्रानादित्वं ध्रुवसत्कर्मत्वात् । ध्रुवाध्रुवता प्राग्वत् ॥२॥
12 स्वामित्वं इयाणिं सामित्तं भन्नति । तं दुविहं-एक्केकपगतिसंतसामित्तं पगतिट्ठाणसंतसामित्तं च । एगेगपगति|संतसामित्तं पुवं भन्नति
छउमत्थंता चउदस दुचरमसमयंमि अत्थि दोनिद्दा । बद्धाणि ताव आऊणि वेइयाइंतिजा कसिणं ॥३॥ __(चू०)-'छउमत्थंता चोइसति-नाणंतरायदसगं देसणच उण्हं एते चउद्दस, एएसिं छउमत्थे अंतो, केवलिस्स एए णत्थि कम्मा। 'दुचरिमसमयंमि अत्थि दो निह'त्ति-तस्सेव छउमत्थस्स जाव दुचरिमो समतो ताव निहा पयला हेहिल्लाणं सम्वेसिं अस्थि । 'बद्धवाणि ताव आऊणि वेइयाई ति जा कसिणं'ति-चत्तारि वि आउगाणि | बद्धाणि ताव अस्थि जाव निरवसेसाणि वेइयाणि, परतो नत्थि ॥३॥ ___ (मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वमभिधित्सुराह-'छउमत्थंतत्ति । ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाश्चतुर्दश प्रकृतयः 'छअस्थान्ताः'-क्षीणकपायवीतरागच्छद्मस्थगुणस्थानपर्यवसानाः क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः। परतस्ता
10॥२८॥ सामभावः। एवमुत्तरत्राप्युक्तगुणस्थानकात्परतोऽभावो वेदितव्यः । तथा द्वे निद्रे क्षीणकपायवीतरागच्छद्मस्थगुणस्थानकद्विचरमसमयं
Page #1218
--------------------------------------------------------------------------
________________
SARDOISS
| यावत्सत्यौ स्तः । आयूंषि चत्वार्यपि बद्धानि तावत्सन्ति यावत् 'कृत्स्नं'-निरव शेप वेदितानि न भवन्ति ॥३।।
(उ०)-तदेवं कृता साधनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं, तच्च द्विधा-एकैकप्रकृतिगतं प्रकृतिस्थानगतं च । तत्रैकैकप्रकृतिगतं स्वामित्वं प्रतिपिपादयिषुराह-चतुर्दश प्रकृतयो ज्ञानावरणपञ्चकान्तरायपश्चकदर्शनावरणचतुष्टयरूपाः छद्मस्थान्ताः-क्षीणकषाय| वीतरागच्छद्मस्थगुणस्थानकं यावत्सत्यो भवन्तीत्यर्थः, परतस्तासामभावः, एवमुत्तरत्रापि यासां सत्ता यद्गुणस्थानपर्यन्ता वक्ष्यते ततः | परतस्तदभावोऽवधारणीयः । तथा द्वे निद्रे क्षीणकषायवीतरागच्छद्मस्थगुणस्थानकद्वि चरमसमयं यावत्सत्यौ स्तः । आयूंषि चत्वायपि बद्धानि तावत्सन्ति यावत्कृत्स्नं निरवशेष वेदितानि सन्ति-स्वस्वभवपर्यन्तमनुभूयमानानि भवन्तीत्यर्थः ॥३॥ | तिसु मिच्छत्तं नियमा अट्ठसु ठाणेसु होइ भइयव्वं । आसाणे सम्मत्तं नियमा सम्मं दससु भजं ॥४॥ || | (चू०)-'तिसु मिच्छत्तं नियम'त्ति-तिसु गुणट्ठाणेसु मिच्छत्तं नियमात्थि, तं जहा-मिच्छद्दिहिसासायण|संमामिच्छदिद्विसु । 'अट्ठसु हाणेसु होइ भइयव्वं'-असंजयाति जाव उवसंतकसातो ता होज वा ण वा ।
खातियसंमद्दिहिं पडुच्च नत्थि, सेसेसु अस्थि । 'आसाणे संमत्तं णियम'त्ति-सासायणसम्मदिहिमि समत्तं नियमा अस्थि जेण उवसमसंमत्तद्धाते सासायणो भवति । 'भलं दससु होति'त्ति-आइमेसु सासायणवज्जेसु | जाव उवसंतकसातो एएसु दससु सम्मत्तं भइयव्वं । कहं ? भन्नति-मिच्छाद्दिर्टिमि उव्वलियं य ण उप्पातियं
वा तं पडुच्च नत्थि, अट्ठावीसं संतकंमिगस्स अस्थि । सम्मामिच्छद्दिट्ठिम्मि उव्वलियं पडुच्च णत्थि, संमत्ते Vउव्वलिए वि समामिच्छट्ठिी लग्भति, अणुव्वलियसंमत्तस्स अस्थि । सेसेसु खातियं सम्मद्दिर्टि पडुच्च णत्थि,
Page #1219
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥२९॥
सत्ता स्वामित्वं
HDINGCOMCast
| इहरहा अस्थि ॥४॥ ___(मलय०)-'तिसु' त्ति-त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यमिथ्यादृष्टिलक्षणेषु नियमादवड्यन्तया मिथ्यावं सत् विद्यमानम् , शेषेषु पुनरष्टसु गुणस्थानकेषु उपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् । तथाहि-अविरतसम्यग्दृष्टयादिना क्षपिते न भवति, उपशान्ते तु भवति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा. 'आसादने-सासादने सम्यक्त्वं नियमादस्ति । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहगुणस्थानकपर्यवसानेषु भाज्यम् , कदाचिद्भवति कदाचिन्न भवतीत्यर्थः। तथाहि-मिथ्यादृष्टावभव्ये न भवति, भव्येऽपि कदाचिद्भवति कदाचिन्न । तथा सम्यग्मिथ्यादृष्टित्वं कियत्कालं सम्यक्त्वे उदलितेऽपि भवति, ततस्तत्रापि तद्भाज्यम् । अविरतादिषु पुनः क्षपकेषु न, भवति, उपशमकेषु तु भवति, अतस्तत्रापि तद्भाज्यम् ॥४॥
(उ०)–त्रिषु गुणस्थानकेषु मिथ्यादृष्टिसासादनसम्यग्मिध्यादृष्टिलक्षणेषु नियमादवश्यंभावेन मिथ्यात्वं सत् विद्यमानम् । शेषेषु १३ पुनरष्टसु गुणस्थानकेषूपशान्तमोहपर्यवसानेषु भाज्यं विकल्पनीयं कदाचित्सत्तायां भवति कदाचिन्नेत्यर्थः। तथाहि-अविरतसम्यग्दृष्टयादिना क्षपिते नास्ति, उपशमिते त्वस्ति । क्षीणमोहादिषु पुनस्तस्यावश्यमभावः । तथा 'आसाणे' त्ति-सासादने सम्यक्त्वं सम्यक्त्वमोहनीयं नियमादस्ति, यत औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयमात्रशेषायामुत्कर्षतः पडावलिकाशेषायां सासादनो लभ्यते । तत्र च नियमादष्टाविंशतिसत्कमैवासौ भवतीति भावः । दशसु पुनर्गुणस्थानकेषु मिथ्यादृष्टयाद्युपशान्तमोहान्तेषु भाज्यं भवति, कदाचिद्भवति, कदाचिन्न "भवतीत्यर्थः । तथाहि-मिथ्यादृष्टौ जीवेऽनादिषड्विंशतिसत्कर्मण्युदलितसम्यक्त्वपुजे मिश्रेऽपि सम्यक्त्वपुञ्जोद्वलनानन्तरं कियत्कालमवतिष्ठमानमिश्रभावेऽविरतादौ चोपशान्तमोहान्ते क्षीणसप्तके सम्यक्त्वमोहनीयं सत्तायां न प्राप्यते
OCREEDORAENT
॥२९॥
Page #1220
--------------------------------------------------------------------------
________________
ऽन्यादृशे च प्राप्यत इति ॥४॥ बिइयतइएसु मिस्सं नियमा ठाणनवगम्मि भयणिज्ज । संजोयणा उ नियमा दुसुपंचसु होइ भइयव्वं ॥५॥ ___ (चू०)–'बितियततिएसु मीसं णियम'त्ति-सासायणमीसेसु सम्मामिच्छतेण विणा ण होतित्ति काउं। वाणणवगंमि भयणिज्ज'ति-मिच्छादिट्ठी असंजयसमदीही जाव उवसंतकसायो एएसु नवसु होजा वा ण वा । कहं ? भन्नति-मिच्छदिहिस्स अट्ठावीसी सत्तावीसा संतमंसिगस्स अत्थि छब्बीससंतकम्मंसिगस्स णत्थि । सेसेसु खातियसंमहिडिं पडुच्च णत्थि, ईयरहा अत्थि। 'संजोयणा उणियमा दुसुत्ति-अणंताणुबंधिणो मिच्छा. | बिहिसासायणेसु अत्थि णियमा जेण एए अणंताणुबंधिणो णियमा बंधंति । 'पंचसु होइ भइयव्वं'तिसंमामिच्छदिहि जाव अप्पमत्तसंजतो एएसु पंचट्ठाणेसु अणंताणुबंधिसत्तं भइयव्वं । कहं ? भन्नति-उच्चलियं पडुच्च य णत्थि, अन्नहा.अत्थि ॥५॥
(मलय०)-'बिइय' त्ति-द्वितीये तृतीये च गुणस्थानके मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति । यतः सासादनो नियमादष्टाविंशतिसत्कमैंव भवति, सम्यग्मिथ्यादृष्टिश्च सम्यग्मिध्यात्वं विना न भवति, ततः सासादने सम्यग्मिथ्यादृष्टौ च सम्यमिथ्यात्वमवश्यमस्ति । 'स्थाननवके' गुणस्थानकनवके मिथ्यादृष्टयादौ उपशान्तगुणस्थानकान्ते 'भजनीयं-विकल्पनीयं कदाचिद्भवति कदाचिन भवति । भावना च प्रागुक्तप्रकारेण स्वयमेव कर्तव्या, सुगमत्वात् । तथा 'संयोजना' अनन्तानुबन्धिनो द्वयोमिथ्यादृष्टिसासादनयोनि| यमाद्भवन्ति । यत एताववश्यमनन्तानुबन्धिनो बध्नीतः। पञ्चसु पुनर्गुणस्थानकेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भज
Page #1221
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
सत्ता
स्वामित्वं
॥३०॥
६ADDOG
|नीयाः । यदि उद्वलितास्ततो न सन्ति, इतरथा तु सन्तीत्यर्थः ॥५॥ __ (उ०)-द्वितीये तृतीये च गुणस्थाने मिश्रं सम्यग्मिथ्यात्वं नियमादस्ति, यतः सासादनो नियमादष्टाविंशतिसत्कमैव भवति, | मिश्रस्त्वष्टाविंशतिसत्कर्मा विसंयोजितसम्यक्त्वः सप्तविंशतिसत्कर्मोदलितानन्तानुवन्धिचतुष्कश्चतुर्विशतिसत्कर्मा वा भवतीत्येतेषु च |
सत्तास्थानेषु मिश्रसत्ताऽवश्यं लभ्यते । षड्विंशतिसत्कर्मा तु मिश्रो न संभवत्येव, मिश्रपुञ्जस्य सत्तोदयाभ्यां विना मिश्रगुणस्थानाप्राप्तेः । 'स्थाननवके'-गुणस्थाननवके मिथ्यादृष्टयविरतसम्यग्दृष्टयादावुपशान्तमोहान्ते भजनीयं मिश्रं विकल्पनीयम् । यो मिथ्यादृष्टिः षड्विंशतिसत्कर्मा ये चाविरतसम्यग्दृष्टयादय उपशान्तमोहान्ताः क्षायिकसम्यग्दृष्टयस्तेषु मिश्रं सत्तायां न प्राप्यतेऽन्यत्र च प्राप्यत इत्यर्थः । तथा संयोजना-अनन्तानुबन्धिनो द्वयोमिथ्यादृष्टिसासादनयोर्नियमाद्भवन्ति, यत एताववश्यमनन्तानुबन्धिनो बध्नतः, पञ्चसु पुनर्गुणस्थानेषु सम्यग्मिथ्यादृष्टयादिष्वप्रमत्तसंयतपर्यन्तेषु भजनीयाः, विसयोजितानन्तानुबन्धिनश्चतुर्विशतिसत्कर्मणः सम्यग्मिथ्यादृष्टेः, क्षीणसप्तकतयैकविंशतिसत्कर्मणोऽनन्तानुबन्धिराहित्येन चतुर्विशतिसत्कर्मणो वाऽविरतसम्यग्दृष्टयादेरनन्तानुबन्धिनः सत्तायां न सन्ति, तदितरस्य तु सन्तीति । अत्र गुणस्थानपञ्चक एवानन्तानुबन्धिनां भजनीयत्वं यदुक्तं-"तद्विसंयोजितानन्तानुबन्धिकषाय एवोपशमश्रेणिमपि प्रतिपद्यते" इति स्वमताभिप्रायेण । कर्मग्रन्थान्तरे तु "आइदुगे अण नियमा भइया मीसाइ णवगम्मि" | इत्युक्तमिति ध्येयम् ।।५।।
खवगानियहिअद्धा संखिजा होंति अट्ट विकसाया। निरयतिरियतेरसगं निद्दानिहातिगेणुवरि ॥६॥ (चू०)-'खवगानियहिअद्धा संखेज्जा होति अट्ट वि कसायत्ति-खवगअणियहिअद्धाते 'संखेज्जा होंति' जाव
>DRODDCERSONA
॥३०॥
Page #1222
--------------------------------------------------------------------------
________________
संखेज्जा भागा ताव मज्झिमा अट्ठ वि कसाया अस्थि, परतो नत्थि । उवसमसेटिं पडुच्च जाव उवसंतकसायाते | ताव अस्थि । 'निरयतिरियतेरसगं णिवाणिद्दातिगेणुवरित्ति-निरयतिरियएगंतपातोग्गातिं तेरस नामाति,तं जहा-निरयगति तिरियगति एगिदियजाति जाव चोरिंदिजाति णरयाणुपुब्वि तिरियाणुपुब्वि आया उजोवं थावरं सुहुमं साहारणं एए तेरस, थीणगिद्वितिगेण सह सोलस 'उवरिति असु कसातेसुखविएसुवरि संखे. ज्जेसु हितिखंडेसु गतेसु सोलस वि जुगवं णस्संति, जाव अविणहा ताव अत्थि परतो णस्थि । उवसमसेढीए उवसंतस्स वि अस्थि । ६॥ __ (मलय०)-'खबग' त्ति-क्षपकस्य अनिवृत्तिबादरसंपरायाद्धाया यावत् संख्येया भागास्तावत् अष्टावपि अप्रत्याख्यानप्रत्याख्यान| संज्ञाः कषायाः सन्ति । परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत् सन्तो वेदितव्याः। | निरयतिर्यगेकान्तप्रायोग्यं यन्नामत्रयोदशकं नरकद्विकतिर्यद्विकैकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारगरूपं निद्रानिद्रा| त्रिकेण सह संयुक्तं कषायाष्टकक्षयादुपरि स्थितिखंडेषु सहस्रेषु गतेषु सत्सु युगपत्क्षयमेति । ततो यावन्न क्षयं याति तावत् सत् , क्षये | च सति असत् । उपशमश्रेण्यां पुनरेताः षोडशापि प्रकृतय उपशान्तमोहगुणस्थानकं यावत् सत्यो वेदितव्याः ॥६॥
(उ०)-क्षपितस्यानिवृत्तिवादरसम्परायाद्धाया यावत्सङ्खयेया भागास्तावदष्टावपि कषाया अप्रत्याख्यानप्रत्याख्यानावरणसंज्ञाः | | सन्ति, परतो न विद्यन्ते, क्षीणत्वात् । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानं यावत्सन्तो वेदितव्याः। तथा निरयतियगेकान्तप्रायोग्यं यन्नामत्रयोदशकं-नरकतिकतिर्यग्दिकैकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणरूपं निद्रात्रिकेण संयुक्तं कषा
DOODSE
Page #1223
--------------------------------------------------------------------------
________________
| याष्टकक्षयादुपरि सङ्ख्येयेषु स्थितिखण्डेषु गतेषु सत्सु युगपत्क्षयमुपयाति, ततो यावन्न क्षयमेति तावत्सत् , क्षये च सत्यसत् । उप कर्मप्रकृतिः शमश्रेण्यां त्वेताः षोडशापि प्रकृतय उपशान्तमोहगुणस्थानं यावत्सत्यो ज्ञेयाः ॥६॥ _अपुमित्थीय समं वा हासच्छक्कं च पुरिस संजलणा। पत्तेगं तस्स कमा तणुरागतो त्ति लोभो य ॥७॥
स्वामित्वं (चू०)-'अपुनित्थीय समं वत्ति-ततो संखेज्जेसु हितिखंडगेसु (गतेसु) नपुंसगवेओ खिजति । ततो इत्थिवेतो । एवं तावित्थिपुरिसलिंगेणं पडिवन्नस्स । नपुंसगलिंगेण पडिवन्नस्स इत्थिनपुंसगवे तो जुगवं खिज्जति, ततो परं नत्थि । उवसमसेढीते उवसंतकसायस्स वि अस्थि । 'हासछक्कं च पुरिस'त्ति-ततो संखेज्जेसु द्वितिः | खंडगेसु गतेसु छकं जुगवं विजति । ततो समऊणासु दोसु आवलियासु पुरिसवेदो खिजति। एवं पुरिसवेएण पडिवण्णस्स । इत्थिनपुंसगवेयपडिवन्ना (पु)गो छन्नोकमाया पुरिसवेदो य सत्त वि जुगवं खिज्जंति । 'संजलणा पत्तेग तस्स कम'त्ति-ततो संखेज्जेमु ट्ठितिवंडगेसु गतेसु कोहसंजलगा खिजति। ततो संखेन्जेमु हितिखंडगेसु माणसंजलणा विजति । ततो संखेज्जेसु द्वितिखंडेसु माया संजलणा खिजति । 'तणुरागतो त्ति लोभो यत्तिलोभसंजलणा जाव सुहमरागस चरिमसमते तावत्थि । उवसमसेढीए उवसंतकमायस्स वि य अस्थि ॥७॥
(मलय.)-'अपुमिन्थीए'त्ति-पूर्वोक्तप्रकृतिषोडशकक्षयादनन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सत्सु नपुंसकवेदः क्षीयते, यावच्च ) Lalनक्षीयते तावत् सन् । ततः पुनरपि स्थितिखंडेषु संख्येयेषु गतेषु सत्सु स्त्रीवेदः क्षोयते, सोऽपि यावत्क्षयं न याति तावत्सन् । एवं |१२|
॥३१॥ स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् । नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावञ्च |
GANESTORE
230DROIROICCreaseDRA
Page #1224
--------------------------------------------------------------------------
________________
CRIKCAROLORS
न क्षयमुपगच्छतस्तावत्सन्तौ । उपशमश्रेणिमधिकृत्य पुनरुपशान्तमोहगुणस्थानकं यावत्सन्तौ । ततः स्त्रीवेदक्षयानन्तरं संख्येयेषु स्थितिखंडेषु गतेषु सन्सु हास्यादिषद्कं युगपत्क्षयमुपयाति, ततः समयोनावलिकाद्विकातिकमे पुरुषवेदः । एवं पुरुषवेदेन क्षपकश्रेणिं | प्रतिपन्नस्य द्रष्टव्यम् । स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य पुनः पुरुषवेदो हास्यादिषट्कं च युगपत्क्षीयते । ततः पुरुषवेदक्षयानन्तरं संख्येपेषु स्थितिखंडेषु गतेषु सत्सु संज्वलनक्रोधः क्षयमुपयाति । ततः पुनरपि संख्येयेषु स्थितिखंडेषु गतेषु सत्सु संज्वलनमानः । ततोऽपि संख्येपेषु स्थितिखडेपु गतेषु संचलनमाया । यावच्च हास्यादिप्रकृतयः क्षयं नोपयान्ति तावत्सत्यः । 'तणुरागतो त्ति लोभो यत्ति-लोभः संज्वलनलोभो यावत्तनुरागान्तः सूक्ष्मसंपरायगुणस्थानकान्तः नावत् सन् वेदितव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य पुनस्यादिप्रकृतयः सर्वा अपि उपशान्तमोहगुणस्थानकं यावत् सत्योऽवसेयाः ॥७॥
(उ०)-प्रागुक्तप्रकृतिपोडशकक्षयानन्तरं सङ्खयेयेषु स्थितिखण्डेषु गतेषु नपुंसकवेदः क्षीयते, यावच न क्षीयते तावत्मन् । ततः पुनरपि स्थितिखण्डेषु सङ्खयेयेषु गतेषु स्त्रीवेदः क्षीयते, सोऽपि यावन्न क्षयं याति तावत्सन् । एवं स्त्रीवेदेन पुरुषवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यं, नपुंसकवेदेन प्रतिपन्नस्य तु स्त्रीवेदनपुंसकवेदौ युगपत्क्षयमुपगच्छतः, यावच्च न क्षयमुपगच्छतस्तावत्सन्ती, उपशमश्रेणिमधिकृत्य तूपशान्तमोहगुणस्थानकं यावत्सन्तौ । ततः स्त्रीवेदक्षयानन्तरं सङ्खयेयेषु स्थितिखण्डेषु हास्यादिषट्कं युगपत्क्षीयते, | ततः समयोनावलि काद्विकातिक्रमे पुरुषवेदः। एवं पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्य द्रष्टव्यम् । स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणिं | प्रतिपत्रस्य तु पुरुषवेदो हास्यादिषट्कं च युगपत्क्षीयते । ततः पुरुषवेदक्षयानन्तरं सङ्ख्ययेषु स्थितिखण्डेषु गतेषु संज्वलनक्रोधः क्षीयते ।। ततो भूयोऽपि सङ्ख्येयेषु स्थितिखण्डेषु गतेषु संज्वलनमानः । ततोऽपि सङ्खयेयेषु स्थितिखण्डेषु गतेषु संचलनी माया । यावच्च हास्या
Page #1225
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥३२॥
Ta
Ka
दिप्रकृतयो न क्षीयन्ते तावत्सत्यः । तनुरागान्त इति लोभश्चेत्यत्रेतिर्यावदर्थः - यावत्तनुरागस्य सूक्ष्मसम्परायगुणस्थानकस्यान्तस्तावल्लोभश्च संज्वलनलोभश्च सन् ज्ञातव्यः, परतोऽसन् । उपशमश्रेणिमधिकृत्य तु हास्यादिप्रकृतयः सर्वा अप्युपशान्तमोहगुणस्थानं याव त्सत्यो वेदितव्याः ||७||
मणुयगइजाइतसबायरं च पज्जत्तसुभगआएज्जं । जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं ॥८॥ भवचरिमस्समयम्मि उ तम्मग्गिलसमयम्मि सेसा उ । आहारगतित्थयरा भज्जा दुसु नत्थि तित्थयरं ॥९॥ (चू० ) - ' मणुयगइजातितसवायरं च पज्जत्तसुभगमादेज्जं जसकित्ती तित्थयरं वेयणिउच्चं च मणुयाउं'एए बारसं कमा 'भवचरिमस्समयम्मित्ति-जाव अजोगिचरिमसमतो ताव एए अस्थि, 'तम्मग्गिलसमयम्मि सेसा उत्ति-णव णाम तेरस णामरहिया णामकंमजा एक्कासीति नियागोय अन्नयरवेयणिज्जसहिया जाया तेसीती ते सेसा बुचंति, 'तम्मग्गिल्लसमयम्मि' ति- अजोगिचरिमसमयस्स जो दुरिमो समंतो ताव अत्थि, चरिमसमते खिज्जति । 'आहारगतित्थगरा भज्जत्ति सव्वैसु गुणट्ठाणेसु आहारगतित्थंगरातिं भयणिज्जति । 'दुसु णत्थि तित्थगरं 'ति - सासायणसम्मामिच्छादिट्ठीणं तित्थगरसंतं नत्थि ॥८- ९॥
(मलय०)—'मणुयगइ’इत्यादि - मनुष्यगतिपञ्चेन्द्रियजातित्र सवादरपर्याप्त सुभगादेय यशःकीर्तितीर्थकरान्यतरवेदनीयोच्चैर्गोत्रमनुष्यायूरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावत् विद्यन्ते, परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ताः
Ga
सत्ता
स्वामित्वं
॥३२॥
Page #1226
--------------------------------------------------------------------------
________________
| सर्वा अपि व्यशीतिसंख्याः 'तम्मग्गिल्लसमयम्मि'त्ति-भवचरमसमयपाश्चात्यसमयेऽयोगिकेवलिद्विचरमसमये इत्यर्थः, सत्यो भवन्ति, | चरमसमये त्वसत्यः । आहारकतीर्थकरनाम्नी सर्वेष्वपि गुणस्थानकेषु भाज्ये । द्वयोः पुनर्गुणस्थानकयोः सासादनसम्यमिथ्यादृष्टिरूप| योस्तीर्थकरनाम नियमान विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तरूपे गुणस्थानकद्विके गमनासंभवात् ।।८-९॥
(उ०)-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्यतरवेदनीयोच्चोत्रमनुष्यायुरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावद्विद्यन्ते परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ता अन्यतरवेदनीयदेवद्विकौदारिकसप्तकवैक्रियसप्तकाहारकसप्तकतैजसकार्मणसप्तकप्रत्येकसंहननषद्कसंस्थानषट्कवर्णादिविंशतिविहायोगतिद्विकागुरुलघुपराघातोपघातोच्छ्वासस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःखरायशःकीर्तिमनुष्यानुपूर्वीनिर्माणानादेयापर्याप्तकनीचैर्गोत्ररूपास्त्र्यशीतिसंख्याः 'तम्मग्गिल्लसमयम्मि' त्ति-भवचरमपाश्चात्यसमयेऽयोगिकेवलि द्विचरमसमये सत्यो भवन्तीत्यर्थः, चरमसमये त्वसत्यः । आहारकतीर्थकरनाम्नी सर्वेष्वपि स्वाधारत्वेन संभविषु गुणस्थानेषु भाज्ये । द्वयोः पुनर्गुणस्थानयोः सासादनसम्यग्मिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तगुणस्थानद्वये गमनासंभवात्, तत इत्थमनयोर्भजना भावनीया । योऽप्रमत्त| संयतादिः संयमप्रत्ययादाहारकसप्तकबन्धं विधाय विशुद्धिवशादुपरितनगुणस्थानेषु समारोहति, यश्च तद्वन्धानन्तरमुपरितनगुणस्था
नेभ्योऽविशुद्धाध्यवसायेनाधः पतति तस्याहारकसप्तकं सर्वगुणस्थानेषु सत्तायां प्राप्यते । यस्त्वाहारकसप्तकं न बध्नात्येव, तद्वन्धं विनव | चोपरितनानि गुणस्थानान्यध्यारोहति तस्य तत्तेषु सत्तायां नावाप्यते । तथा यः कश्चिदविरतसम्यग्दृष्टयादिरपूर्वकरणभागषद्कं यावत्सम्यक्त्वप्रत्ययाचीर्थकरनाम बद्धोपरितनगुगस्थानकान्यधिरोहति, कश्चिञ्च बद्धतीर्थकरनामाविशुद्धिवशान्मिथ्यात्वमपि . गच्छति
FROMORROSAROLOices
Page #1227
--------------------------------------------------------------------------
________________
&&
कर्मप्रकृतिः ॥३३॥
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
a
तदा सासादन मिश्ररहितेषु द्वादशसु गुणस्थानकेषु तीर्थकरनाम सत्तायां प्राप्यते । यस्तु विशुद्धसम्यक्त्वे सत्यपि तन्न बध्नाति तस्य सर्वगुणस्थानकेषु तत्सत्ता न लभ्यते, यदनयोः स्वहेतुसद्भावेऽपि बन्धाधौव्यानावश्यं सत्तासंभव इति । तथा तीर्थकराहारकद्वयस्य मिथो मिलितस्य सत्ता मिथ्यादृष्टौ नावाप्यते । उक्तं च-"उभए संति न मिच्छो” । केवलतीर्थकरनामसत्ताकोऽपि मिथ्यादृष्टिरन्तर्मुहूर्त्तमात्रं कालं भवेन्नाधिकं, उक्तं च-"तित्थगरे अन्तरमुहुत्त' । इदमुक्तं भवति-यो नरके बद्धायुष्को वेदकसम्यग्दृष्टिबद्धतीर्थकरनामा सँस्तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमयानन्तरमन्तर्मुहूर्ताव॑मवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायः | मुक्तप्रमाणः कालो लभ्यत इति द्रष्टव्यम् ॥८-९॥
एगेगपगतिसंतं भणियं, इयाणि पगतिठाणसंत भणतिपढमचरिमाणमेगं छन्नवचत्तारि बीयगे तिन्नि । वेयणियाउयगोएसु. दोन्नि एगोत्ति दोहोति ॥१०॥ __ (चू०)-'पढमचरिमाणमेग'ति-नाणावरणअंतराइयाणं एगेगं पगतिट्ठाणं पंच चेव जाव खीणकसायचरिमसमतो। 'छन्नवचत्तारि बीयगे तिन्नित्ति-नव छ चत्तारि एयाणि दसणावरणे तिन्नि सत्तहाणाणि-सव्वसमुदतो नव, थीणगिद्वितिगे खविते छ, ततो निद्दादुगे ग्वविए चत्तारि। णव जाव उवसंतकसातो, खवगेसु वि अणियहिअद्वाते जाव संखेज भागोत्ति । छक्कं ततो आढतं जाव खीणकसायस्स दुचरिमसमतोत्ति । चउक्कं तस्सेव चरिमसमते। 'वेयणियाउयगोएसु दोन्नि एगोत्ति दो होति'त्ति-बेयणियआउगगोएसु दोण्हं पगतीणं समुदतो, दोन्नि आउगस्स अन्नं आउगं बद्धं जाव ण उदेति ताव दोन्नि संतं, उदिन्ने एगं संतं । वेयणिजस्स वि एगं जाव न
।
D
॥३३॥
Page #1228
--------------------------------------------------------------------------
________________
HDCARDSTNEWS
खाण ताव दोन्नि संत । गोयस्स जाव एग न खाण उव्वालय वा ताव दाान्न सत, णायागात खावत उच्चागाए वा उब्वलीए एगं संतं, तहा दोन्नि एगंति दो संतवाणाणि भवंति ॥१०॥
(मलय०)-तदेवमुक्तमेकैकप्रकृतिसत्कर्म । संप्रति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाह । 'पहमति-प्रथमचरमयोञ्जनावरणान्तराययोरेकैकं पञ्चप्रकृत्यात्मकं स्थानम् । तच्च क्षीणकषायचरमसमयं यावत् सत् , परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा-पट नव चतस्रः । तत्र सकलदर्शनावरणीयप्रकृतिसमुदायो नव । ताश्च नव प्रकृतय उपशमश्रेणिमधिकृत्य उपशान्तमोहगुणस्थानकं यावत् सत्यः । क्षपकश्रेणिमधिकृत्य पुनरनिवृत्तिवादरसंपरायाद्धाया यावत् संख्येया भागास्तावत्सत्यः, परतःस्त्यानर्द्धित्रिकक्षये षट् भवन्ति । ताश्च तावत्सत्यो यावत् क्षीणकषायस्य विचरमसमयः । तस्मिन् द्विचरमसमये निद्राप्रचले व्यवच्छिद्यते। ततश्चरमसमये चतस्र एव सत्यः । ता अपि तत्र व्यवच्छिद्यन्ते । तथा वेदनीयायुगोत्राणां द्वे प्रकृतिस्थाने, तद्यथा-द्वे एका च । तत्र वेदनीयस्य यावदेकं न क्षीणं तावत् द्वे सत्यौ, एकस्मिस्तु क्षीणे एका । गोत्रस्य यावदेकं न क्षीणं उद्वलितं वा तावत् द्वे सत्यौ । नीचर्गोत्रे क्षपिते उच्चो वा उदलिते पुनरेका सती । आयुषस्तु यावद्भद्धमायुनोंदेति तावत् द्वे प्रकृती सत्यौ । उदिते तु तस्मि प्राक्तनं क्षीगमिति एका प्रकृतिः ॥१०॥
(उ०)–तदेवमुक्तमेकैकप्रकृतिसत्कर्म, सम्पति प्रकृतिस्थानसत्कर्मप्ररूपणार्थमाह-प्रथमचरमयोर्ज्ञानावरणान्तराययोरेकैकं पञ्चप्रकत्यात्मकं स्थानं, तच्च क्षीणकषायचरमसमयं यावत्सत् , परतोऽसत् । तथा द्वितीये दर्शनावरणीये त्रीणि प्रकृतिस्थानानि, तद्यथा| षट् नव चतस्रः । तत्र समुदिताः सर्वा दर्शनावरणप्रकृतयो नव, ताश्चोपशमश्रेण्यामुपशान्तमोई यावत्सत्यः, क्षपकश्रेण्यां त्वनिवृत्तिवा
DONDOORDIODOG
Page #1229
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३४॥
DOGSESSORata
कादरसम्परायाद्धाया यावत्संख्येया भागास्तावत्सत्यः, परतः स्त्यानद्धित्रिकक्षये पद्भवन्ति, ताच तावत्सत्यो यावत्क्षीणकषायस्य द्विच-181
रमसमयः, तस्मिन् द्विचरमसमये निद्राप्रचलयोर्व्यवच्छेदः, ततश्चरमसमये चतस्र एव सत्यस्ता अपि तत्र व्यवच्छिद्यन्ते। तथा वेदनी- सत्ता | यायुर्गोत्राणां द्वे द्वे प्रकृतिस्थाने, तद्यथा-द्वे एका च । तत्र वेदनीयस्य यावदेका प्रकृतिर्न क्षीणा ताचवे सत्यौ, एकस्यां तु क्षीणा-1 प्रकृतिसत्क
| र्मस्थानयामेका सती । गोत्रस्य यावदेकं न क्षीणमुद्वलितं वा तावडे सत्यौ । नीचैर्गोत्रे क्षीणे उच्चगोत्रे वोद्वलिते पुनरेका सती । आयुषस्तु
स्वामित्वं यावद्वद्धमायुनोंदेति तावद्धे प्रकृती सत्यौ, उदिते तु तस्मिन् प्राक्तनं क्षीणमित्येका सती ॥१०॥ __इयाणि मोहस्स पगतिट्ठाणसंतं भन्नतिएगाइ जाव पंचगमेकारस बार तेरसिगवीसा । बिय तिय चउरो छस्सत्त अट्ट वीसा य मोहस्स ॥११॥
(चू०)-१-२-३-४-५-११-१२-१३-२१-२२-२३-२४-२६-२७-२८ एयाणि मोहणिजस्स संतकंमट्ठाणाणि । सुहगहणनिमित्त विवरीयाणि वक्वाणिज्जंति । तत्थ अट्ठावीसा सवमोहसमुदतो । ततो सम्मत्ते उव्वलिए | सत्तावीसा । ततो संमामिच्छत्ते उव्वलिते छब्बीसा, अणादिमिच्छदिहिस्स वा छव्वीसा। अट्ठावीसातो अणंताणुबंधिविसंजोजिए चउवीसा । ततो मिच्छत्ते खविते तेवीसा। ततो संमामिच्छत्ते खविते बावीसा । ततो संमत्ते खविते एकवीसा । ततो अट्टकमाते खविते तेरस । ततो नपुंसगवेदे खविते बारस । ततो इत्थिवेए खविए एक्कारस । ततो छन्नोकसाते खविते पंच । ततो पुरिसवेए स्वविए चत्तारि । ततो कोहसंजलणे खविते
॥३४॥ तिन्नि। ततो माणसंजलणे खविते दोन्नि । ततो मायासंजलणाते खविते एकोलोभो । संतहाणनिरूवणा कया ।।११॥
Page #1230
--------------------------------------------------------------------------
________________
eGCDSEKADARSIOS
(मलय०)-सम्प्रति मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनार्थमाह-एगाई' त्ति । मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि । तद्यथा-एका, द्वे, तिस्रः, चतस्रः, पञ्च, एकादश, द्वादश, त्रयोदश, एकविंशतिः, द्वाविंशतिः, त्रयोविंशतिः, चतुर्विंशतिः, पडविंशतिः, सप्तविंशतिः, अष्टाविंशतिश्चेति । एतानि सुखावबोधार्थ गाथाक्रमवैपरीत्येन भाव्यन्ते-तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। सम्यक्त्वे उद्वलिते सप्तविंशतिः । ततोऽपि सम्यनिध्यात्वे उलिते षड्विंशतिः, अथवाऽनादिमिथ्यादृष्टेः पविंशतिः । अष्टाविंशतिरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । सतो मिथ्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिथ्यात्वे क्षीणे द्वाविंशतिः। ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततोऽष्टसु कषायेषु क्षीणेषु त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः पटसु नोकषायेषु क्षीणेषु पञ्च । ततः पुरुषवेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः। ततः संज्वलनमाने क्षीणे दे। संज्वलनमायायां च क्षीणायामेका ॥११॥
(उ०)-अथ मोहनीयस्य प्रकृतिसत्कर्मस्थानप्रतिपादनायाह-मोहनीयस्य पञ्चदश प्रकृतिसत्कर्मस्थानानि । तथाहि-एकाद्याः पञ्च.IY एका द्वे तिस्रश्चतस्रः पञ्च चेत्यर्थः, तथैकादश द्वादश त्रयोदशौकविंशतिस्रयोविंशतिश्चतुर्विशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिश्चति । एतानि सुखावबोधाय गाथाक्रममुत्सृज्य भाव्यन्ते-तत्र मोहनीयस्य सर्वप्रकृतिसमुदायोऽष्टाविंशतिः। सम्यक्त्वे उलिते सप्तविंशतिः। का ततोऽपि सम्यग्मिथ्यात्वे उद्वलिते षड्विंशतिः, यद्वाऽनादिमिथ्यादृष्टेः षड्विंशतिः । अष्टाविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः। ततो मिथ्यात्वे क्षीणे त्रयोविंशतिः। ततः सम्यमिथ्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः। ततोऽष्टसु कषा-IX येप क्षीणेष त्रयोदश । ततो नपुंसकवेदे क्षीणे द्वादश । ततः स्त्रीवेदे क्षीणे एकादश । ततः पसु नोकषायेषु क्षीणेषु पञ्च । ततः पुरुष
va GSFASOARE
Page #1231
--------------------------------------------------------------------------
________________
कर्मप्रकृति
॥३५॥
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
ICESSORDS
वेदे क्षीणे चतस्रः। ततः संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलने माने क्षीणे द्वे । ततः संज्वलन्यां मायायां क्षीणायामेका॥११॥
इयाणि गुणहाणेसु कस्स कतिहाणा भवंति तं निरूवणत्थं भन्नतितिन्नेग तिगं पणगं पणगं पणगंच पणगमह दोन्नि । दस तिन्नि दोन्नि मिच्छाइगेसु जावोवसंतोत्ति॥१२॥ __ (चू०)-तिन्नि मिच्छादिहिस्स संतवाणाणि । तं जहा-अट्ठावीसा, सत्तावीसा, छवीसा । 'एगं'ति-सासायणस्स एगा अट्ठावीसा संतं, कारणं पुवुत्तं । तिगं सम्माखिच्छदिहिस्स संतहाणाणि, तं जहा-२८-२७-२४ । अट्ठावीससंतकंमिगो सम्मामिच्छत्तं गओ तेण अट्ठावीसा । मिच्छदिट्टिणा संमत्तं उब्वलियं पच्छा सत्तावीससंतकमिगो सम्मामिच्छत्तं गतो तं पडुच्च २७ । चउच्चीससंतकमिगो संमदिहि सम्मामिच्छत्तं गतो तं पडुच चउरीसा । 'पणगं'ति-असंजयसंमदिहिस्स पंच संतवाणाणि । तं जहा-२८-२४-२३-२२-२१ । अट्ठावीसा उवसमसंमदिहिस्स वा वेयगसम्मदिहिस्स या सब्वमोहसंतकंभिस्स अट्ठावीसा । चउवीसा अणंताणुबंधिअसतकमसिगस्स वेयगसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा भवति । तेवीसा वेयगसम्मदिहिस्स मिच्छत्ते खविए भवइ । सम्मामिच्छत्ते खविए बावीसा । एकवीसा खातियसम्मदिहिस्स भवति । पणगानि ते चेव पच सजयासंजयस्स वि, 'पणगं च त्ति-ते चेव प्रमत्तसंजयस्स वि । पुणो 'पणगं'ति-एए चेव अपमत्तसंजयस्स पचहाणा। ते तेसिं सब्वेसिं जहा असंजयसम्मदिहिस्स भावणा तहा भाणियब्वा । अह दोन्नित्ति-अपुब्ब'करणस्स दोन्नि हाणाणि २४-२१ । चउवीसा उवसमसम्मदिहिस्स उवसमसेढीते । एक्कवीसा खातियसम्म
॥३५॥
Page #1232
--------------------------------------------------------------------------
________________
1| दिहिस्स दोसु वि सेढीसु भवति । 'दसत्ति अणियोस्स दस संतहाणाणि । त जहा-२४-२१-१३-१२-११-५-४-11
३-२-१ । तत्थ चउव्वीसा उवसमसेढीए, एक्कवीसा दोसु वि सेढीसु, सेसा खवगसेढीते, तेसिं पुवुतं कारणं । J'तिन्नित्ति-सुहमसंपरागस्स तिन्नि संतहाणाणि,तं जहा-२४-२१-१। चउव्वीसा एक्कवीसातो उवसमसेढीए, | एगो खवगस्स होति । 'दोन्नि' त्ति-उवसंतकसायस्स दो संतहाणाणि २४-२१ उवसमखतीय सम्मदिट्ठीणं जहक्कम । 'मिच्छाइगेसु जावोवसंतोत्ति-मिच्छादिहि आदि जाव उवसंतकसातो ताव एए हाणा परिवाडीए घेत्तव्वा ॥१२॥
(मलय०)-सम्प्रत्येतानि प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु विचिन्तयन्नाह-'तिन्नेगति । यावदपशान्तमोहगुणस्थानकं तावन्मि| ध्यादृष्टयादिषु गुणस्थानकेषु यथासंख्यं ज्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि । तद्यथा-अष्टाविंशतिः, सप्तविंशतिः, पड्विंशतिश्च । एतानि च प्रागेव भावितानि । सासादनसम्यग्दृष्टिगुणस्थानके एक
प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिथ्यादृष्टिगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः सप्तविंशति१२ चतुर्विंशतिश्च । इह योऽष्टाविंशतिसत्कर्मा सन् सम्यमिथ्यात्वं गतस्तमाश्रित्याष्टाविंशतिः। येन पुनर्मिथ्यादृष्टिना सता पूर्व सम्यक्त्व| मुदलितं ततः सप्तविंशतिसत्कर्मणा सता सम्यमिथ्यात्वमनुभवितुमारब्धं तं प्रति सप्तविंशतिः । चतुर्विंशतिसत्कर्मणां सम्य मिथ्या
दृष्टिं प्रतीत्य पुनश्चतुर्विंशतिः प्राप्यते । तथाऽविरतसम्यग्दृष्टिगुणस्थानके पश्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिः चतुर्वि | शतिः त्रयोविंशतिः द्वाविंशतिः एकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टेर्वा । अष्टाविंशतिसत्कर्मणो
SHOCKERSARDSDTDY
Page #1233
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३६॥
asaa
ऽनन्तानुबन्धिक्षये वेदकसम्यग्दृष्टेरौ पशमिक सम्यग्दृष्टेर्वा चतुर्विंशतिः । वेदकसम्यग्दृष्टेमिध्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते द्वात्रिंशतिः । क्षायिकसम्यग्दृष्टेरेकविंशतिः । तथा देशविरतिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि तानि च पूर्वोक्तान्येव । तान्येव प्रमत्तसंयतगुणस्थानके । तान्येव चाप्रमत्तसंयतगुणस्थानके । 'अह दोन्नित्ति - अथानन्तरं अपूर्वकरणगुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेणिं प्रतिपन्नस्य चतुर्विंशतिः, क्षायिकसम्यग्दृष्टिमधिकृत्य द्वयोरपि श्रेण्योरेकविंशतिः । तथाऽनिवृत्तिवादरसंपरायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि तद्यथा - चतुर्विंशतिः, एकविंशतिः, त्रयोदश, द्वादश, एकादश पञ्च चतस्रः, तिस्रः, द्वे, एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य, एकविंशतिः क्षायिक सम्यग्र श्रेण्योः, शेषाणि पुनः क्षपकश्रेण्याम्, तानि च प्रागेव भावितानि । सूक्ष्मसंपरायगुणस्थानके त्रीणि प्रकृतिसत्कर्मस्थानानि तद्यथाचतुर्विंशतिः, एकविंशतिः, एका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः, एते च द्वे अपि प्रकृतिसत्कर्मस्थाने उपशमश्रेण्यां, एका च क्षपकश्रेण्याम् । तथा द्वे प्रकृतिसत्कर्मस्थाने उपशान्तमोहगुणस्थानके, तद्यथा - चतुर्दशतिरेकविंशतिश्च । एते च द्वे अपि प्रागिव भावनीये ॥१२॥
(उ० ) – एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानेषु चिन्तयन्नाह - यावदुपशान्तमोहगुणस्थानकं तावन्मिध्यादृष्ट्यादिषु गुणस्थानेषु क्रमेण व्यादीनि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्र मिध्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः सप्तविंशतिः, पविंशतिश्चेति । एतानि च प्रागेव भावितानि । सासादनगुणस्थाने एकं प्रकृतिसत्कर्मस्थानमष्टाविंशतिरूपम् । सम्यमिध्यादृष्टिगुणस्थाने त्रीणि प्रकृतिसत्कर्मस्थानानि-अष्टाविंशतिः सप्तविंशतिः, चतुर्विंशतिश्चेति । तत्र योऽष्टाविंशतिसत्कर्मा सन् सम्यमिध्यात्वं
Dashvasaay
सत्ता
प्रकृतिसत्कस्थानस्वामित्वं
॥३६॥
Page #1234
--------------------------------------------------------------------------
________________
OINODecket
| गतस्तमाश्रित्याष्टाविंशतिः । यस्तु मिथ्यादृष्टिः सन् सम्यक्त्वोद्वलनं कृत्वा सप्तविंशतिसत्कर्मा सन् सम्यमिथ्यात्वमनुभवितुं लग्नस्त
माश्रित्य सप्तविंशतिः। विसंयोजितानन्तानुबन्धिनः सतश्चतुर्विंशतिसत्कर्मणः सम्यमिथ्यादृष्टित्वावस्थामपेक्ष्य पुनश्चतुर्विशतिः | | प्राप्यते । तथाविरतसम्यग्दृष्टिगुणस्थानके पञ्च प्रकृतिसत्कर्मस्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकवि- | | शतिश्चति । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टेः क्षायोपशमिकसम्यग्दृष्टा । अष्टाविंशतिसत्कर्मण अनन्तानुबन्धिक्षये द्विविधस्यापि तस्य चतुर्विंशतिः। वेदकसम्यग्दृष्टेमिथ्यात्वे क्षपिते त्रयोविंशतिः । तस्यैव सम्यमिथ्यात्वे क्षपिते द्वाविंशतिः । क्षाथिकसम्यग्दृष्टेरेकविंशतिरिति । तथा देशविरतिगुणस्थाने पञ्च प्रकृतिसत्कर्मस्थानानि,तानि चानुपदमभिहितान्येव । एतान्येव पञ्च षष्ठे सप्तमे च गुणस्थाने । अथानन्तरमपूर्वकरणगुणस्थानके द्वे प्रकृतिस्थाने, तद्यथा-चतुर्विंशतिरेकविंशतिश्च । तत्रोपशमश्रेण्यामक्षायिकसम्यग्दृष्टेचतुर्विंशतिः, क्षायिकसम्यदृष्टेस्तु द्वयोरपि श्रेण्योरेकविंशतिः । तथाऽनिवृत्तिबादरसम्परायगुणस्थानके दश प्रकृतिसत्कर्मस्थानानि, तद्यथाचतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादश एकादश पञ्च चतस्रस्तिस्रो वे एका च । तत्र चतुर्विंशतिरुपशमश्रेणिमधिकृत्य । एकविंशतिः |
क्षायिकसम्यग्दृष्टेद्वयोरपि श्रेण्योः । शेषाणि तु स्थानानि क्षपकश्रेण्यां, तानि च प्रागेव भावितानि । सूक्ष्मसम्परायगुणस्थानके त्रीणि 13 प्रकृतिसत्कर्मस्थानानि, तद्यथा-चतुर्विंशतिरेकविंशतिरेका च । तत्र चतुर्विंशतिरौपशमिकसम्यग्दृष्टेः, एकविंशतिश्च क्षायिकसम्यग्दृष्टेः,
एते द्वे अप्युपशमश्रेण्यां, क्षपकश्रेण्यां त्वेका । तथोपशान्तमोहगुणस्थाने द्वे प्रकृतिसत्कर्मस्थाने चतुर्विंशतिरेकविंशतिश्च, एते द्वे प्राग्वद्भावनीये ॥१२॥ संखीणदिविमोहे केई पणवीसई पि इच्छति । संजोयणाण पच्छा नासं तेसिं उवसमं च ॥१३॥
Page #1235
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥३७॥
तन्मतेन दर्शनमोड
स्वामित्वं
ROORCHODAISION
(चू०)-दसणमोहणिज्जे खविते केती पणुवीसंपि संतं इच्छंति, 'संजोयणाण पच्छा णासंतेसिं उबसमं च' त्ति- दिहितिगे खविते पणुवीससंतकम्मं इच्छंति ते अणंताणुबंधीणं पच्छा विणासं इच्छंति, ते चेव तेसि | सत्ता अणताणुयधीणं उवसमं पि इच्छंति,तं आरिसे न मिलतित्ति ण इच्छिज्जति ॥१३॥
प्रकृतिसत्क(मलय०)सम्प्रति मतान्तरमाह-'संखीण'ति । केचिदाचार्याः पञ्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि प्रथमतो दृष्टिमोहे दर्शनमोहनीयत्रितये संक्षीणे-क्षयमपगते सति पश्चादनन्तानुबन्धिनां नाशमिच्छन्ति । ततस्तन्मतेन दर्शनमोहनीय-16 त्रितयक्षय सति पश्चविंशतिरूपमपि प्रकृतिसत्कर्मस्थानं प्राप्यते । यद्येवं तर्हि तन्मतमिह कस्मानाभ्युपगम्यते ? उच्यते-आण | विरोधात् । यदाह चूर्णिकृत-"तं आरिसे न मिलई तेण न इच्छिज्जइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, नान्ये परमार्थवेदिनः। अत एव च प्रागनन्तानुबन्धिनामुपशमनाऽस्माभिनोपदर्शिता ।।१३॥ __(उ०)-अत मतान्तरमाह-केचिदाचार्याः पश्चविंशतिलक्षणमपि प्रकृतिसत्कर्मस्थानमिच्छन्ति । ते हि दृष्टिमोहे-दर्शनमोहनीयत्रये | | सक्षाण सति पश्चात्संयोजनानाम्-अनन्तानुवन्धिनां नाशमिच्छन्ति,ततस्तन्मते दर्शनमोहनीयत्रितयक्षये सति पञ्चविंशतिरूपं प्रकृतिस|त्कमेस्थान प्राप्यते । यद्येवं तर्हि तन्मतं कस्मान्नाद्रियते ? उच्यते-आर्षण विरोधात् । यदाह चूर्णिकृत-"तं आरिसे न मिलइ तेण IN | ण इच्छिाइ"त्ति । तथा त एवाचार्यास्तेषामनन्तानुबन्धिनामुपशमं चेच्छन्ति, नान्ये पारमर्पवेदिनः । अत एव ग्रन्थकुन्मतेन तदुप-16 | शमना नोक्ता ॥१३॥
॥३७॥ इयाणिं णामस्स पगतिट्टाणसंतकम्म भण्णति
Page #1236
--------------------------------------------------------------------------
________________
/ तिदुगसयं छप्पंचगतिगनउई नउइगुणनउई य । चउतिगदुगाहिगासी नव अट्ट य नामठाणाई ॥१४॥ | 17 (५०)-१०३-१०२-९६-९५-९३-९०-८९-८४-८३-८२-९-८ । एयाणि बारस नामस्स संतकम्मट्ठाणाणि । |
तत्थ तिउत्तरसयं सव्वनामसमुदओ। तमेव तित्थगररहियं बिउत्तरसयं । आहारसत्तगरहियं छन्नउई होइ । सो
चेव तित्थगररहिय पंचाणउइ होइ । पंचाणउइ देवदुगरहिया अहवा निरयदुगरहिया तेणउती होइ । तिउत्तरसयं | तेरसनामे खविते णउती होइ । बिउत्तरसयातो तेरसनामे खविते एगूणणउती होई । तेणउतीतो निरयदुगे वेउब्वियसत्तगे य फिट्टे चउरासीती होई, अहवा देवदुगवेउव्वियसत्तगरहिया चउरासीती होई। छन्न उतीते
तेरसनामे खविए तेसिती होति। पंचाणउतीते तेरसनामे खविते बासीती होति । चउरासीई मणुयद्गरहिया 12 बासीती होईति । मणुयगति पंचेंदियजातितसबायरपजत्तगसुभगं आदेनं जसकित्ति तित्थयरनाम एते णव ।
एए चेव तित्थयररहिया अट्ट होंति ॥१४॥ ___(मलय०)-सम्प्रति नामकर्मणः प्रकृतिसत्कर्मस्थानानि प्रतिपिपादयिषुराह । तिदुगसय'ति-नामकर्मणो द्वादश प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतम् , द्वगुत्तरशतं, षण्णवतिः, पञ्चनवतिः, त्रिनवतिः, नवतिः, एकोननवतिः, चतुरशीतिः, व्यशीतिः, द्वयशीतिः, नव, अष्टौ चेति । तत्र सर्वनामकर्मप्रकृतिसमुदायस्व्युत्तरशतम् । तदेव तीर्थकररहितं द्वयत्तरशतम् । द्वयुत्तरशतमेवाहारकसप्तकरहितं पण्ण वतिः। सैव तीर्थकररहिता पश्चनवतिः। पञ्चनवतिरेव देवद्विकरहिता नरकद्विकरहिता वा त्रिनवतिः । तथा व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः । सैव तीर्थकररहिता एकोननवतिः । तथा त्रिनवतिर्नरकद्विकवैक्रियसप्तकरहिता देवद्विकवक्रियसप्तकरहिता वा चतुर-|
MAOISODchakkadel
DKGE
Page #1237
--------------------------------------------------------------------------
________________
अ
धर्मप्रकृतिः ॥३८॥
शीतिः । षण्णवतिस्त्रयोदशरहिता त्र्यशीतिः । पश्चनवतित्रयोदशरहिता द्वयशीतिः, अथवा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः।। मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तितीर्थकररूपा नव । ता एव तीर्थकररहिता अष्टौ ॥१४॥
सत्ता (उ०)-अथ नामकर्मणः प्रकृतिसत्कर्मस्थानान्यभिधित्सुराह-नाम्नो द्वादश प्रकृतिस्थानानि-व्युत्तरशतं, चुत्तरशतं, पण्णवतिः, | प्रकृतिसत्कपञ्चनयतिखिनवतिर्नवतिरेकोननवतिश्चतुरशीतिरुयशीतिद्वर्यशीतिनवाष्टौ चेति । एतद्भावना चेयं-सर्वनामप्रकृतिसमुदायस्व्युत्तरशतं,
मस्थान
IX स्वामित्वं जिननामरहितं द्वयुत्तरशतं, व्युत्तरशतमाहारकसप्तकरहितं पण्णवतिः, सैव जिननामरहिता पश्चनवतिः, पश्चनवतिरेव सुरद्विकेन नरकद्विकेन वा वर्जिता त्रिनवतिः । व्युत्तरशतमेव नामत्रयोदशकरहितं नवतिः, सैव जिननामरहितैकोननवतिः, तथा त्रिनवतिरेव नरकद्विकवैक्रियसप्तकाभ्यां सुरद्वि कर्व क्रियसप्तकाभ्यां वा रहिता चतुरशीतिः, षण्णवतिस्त्रयोदशरहिता व्यशीतिः । पञ्चनप्रतिस्त्रयोदशरहिता | द्वयशीतिः, यद्वा चतुरशीतिर्मनुजद्विकरहिता द्वयशीतिः । मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकररूपा नव । ता एवं जिननामरहिता अष्टौ ॥१४॥
इयाणिं गुणहाणेसु एयाणि हाणाणि भन्नति, तं निरूवणत्थं भन्नति| एगे छ दोसु दुगं पंचसु चत्तारि अट्टगं दोसु । कमसो तीसु चउकं छ तु अजोगम्मि ठाणाणि ॥१५॥ __ (चु०)-मिच्छादिहिस्स छट्ठाणाणि । तं जहा १०२-९६-९५-९३-८४-८२ । छन्नवति मिच्छादिहिस्स कहं? भण्णति-पुव्वं बद्धाउगो पच्छा संमत्तं लभिय तित्थकरना बद्धं, सो य वेयगसम्मदिट्ठी णिरयाभिमुहो तं ॥३८॥ सम्मत्तं छडेति तंमि मिच्छादिहि अंतोमुहत्तं कालं छन्न उती लम्भति, परतो सम्मदिट्टी भवति । सेसट्टाणा
Page #1238
--------------------------------------------------------------------------
________________
HD
सिद्धा एव । 'दोसु दुर्गति-सासायणसम्मामिच्छदिट्ठीसु दोन्नि संतवाणा-१०२, ९५। तित्थकरसहियाणि ण
संभवति । 'पंचसु चत्तारि'-असंजमसम्मदिहिसंजयासंजयपमत्तसंयतअपमत्तसंजयअपुवकरणेसु एएसु पंचसाहाणेसु चत्तारि संतहाणाणि, तं जहा-१०३-१०२-९६-९५ । सेसा खवगसेढीए एगिदियाइसु य संभवंतित्ति | ते ण होति । 'अट्टगं दोसु'त्ति-अणियहिसुहमरागेसु अट्ठसंतवाणाणि, तं जहा-१०३-१०२-९६-९५-९०-८९|८३-८२ । तत्थ अणियहिस्स १०३-१०२-९६-९५ एयाणि चत्तारि उवसमसेढीते वा खवगसेढीते वा जाव तेरसनाम ण खविन्जति । इमाण पुण चत्तारि खवगसेढीते भवंति-९०-८९-८३-८२। एयाणि अणियहिस्स संतहाणाणि । सुहमरागरस उवसामगं पडुच्च इमाणि चत्तारि हाणाणि, तं जहा-१०३-१०२-९६-९५ । इमाणि पुण चत्तारि खवगसेढीए, तं जहा-९०-८९-८३-८२ । एयाणि अट्ट सुहमरागस्स हाणाणि संतस्स । 'कमसो तीस चउति-परिवाडितो तिसु हाणेसु चत्तारि संतवाणाणि, उवसंतकसाते ताव १०३-१०२-९६-९५, खीणकसायसजोगिकेवलिस्स ९०-८९-८३-८२ एए चत्तारि ठाणा भवंति । 'छत्त अजोगम्मि हाणाणि' त्ति-अजोगिस्स छ संतवाणाणि ९०-८९-८३-८२-९-८। एएसिं आतिमा चत्तारि अजोगिदुचरिमसमतो जाव ताव होति । णव | अट्ट य चरिमसमये भवंति ॥१५॥
(मलय०)-एतान्येव प्रकृतिसत्कर्मस्थानानि गुणस्थानकेषु चिन्तयनाह-'एगे'ति । एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थानके पद प्रकृतिसत्कर्मस्थानानि, तद्यथा-दूयुत्तरशतम् , षण्णवतिः, पञ्चनवतिः, त्रिनवतिः, चतुरशीतिः, द्वयशीतिः । ननु षण्णवतिस्तीर्थकर
RDCOM
Page #1239
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥३९॥
सत्ता प्रकृतिसत्कमस्थानस्वामित्वं
| नामसहिता भवति ततः सा कथं मिथ्यादृष्टौ प्राप्यते ? उच्यते-इह कश्चित् नरकेषु बद्धायुष्कः पश्चात्सम्यक्त्वं प्राप्य तन्निमित्तं तीर्थकरनामकर्म बद्धा नरकाभिमुखः सन् सम्यक्त्वं त्यक्त्वा मिथ्यादृष्टिर्जातः, ततो नरके उत्पन्नः सन् अन्तर्मुहूर्तानन्तरं पुनरपि सम्यक्त्वं प्रतिपद्यते, ततोऽन्तर्मुहूर्त कालं यावत् षण्णवतिमिथ्यादृष्टौ प्राप्यते, आहारकसप्तकतीर्थकरनामसत्कर्मा च मिथ्यात्वं न प्रतिपद्यते । उक्तं च-"उभए संति न मिच्छो' इति । ततस्युत्तरशतं मिथ्यादृष्टौ न प्राप्यते । तथा द्वयोः सासादनसम्यमिथ्यादृष्टिगुणस्थानकद्वयोर्दै द्वे प्रकृतिसत्कर्मस्थाने, तद्यथा-व्युत्तरशतं पश्चनवतिश्च । तथा पञ्चसु अविरतसम्यग्दृष्टिगुणस्थानकप्रभृतिषु अपूर्वकरणगुणस्थानकान्तेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि । तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः पञ्चनवतिः। शेषाणि क्षपकश्रेण्यामेकेन्द्रियादौ च संभवन्तीति कृत्वा इह न प्राप्यन्ते । तथा द्वयोरनिवृत्तिवादरसूक्ष्मसंपरायलक्षणयोर्गुणस्थानकयोरष्टकं अष्टौ प्रकृतिसत्कमस्थानानि । तद्यथा-व्युत्तरशतम् , द्वयुत्तरशतम् , पण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, व्यशीतिः, द्वयशीतिश्च । तत्रानिवृ. | तिवादरस्यादिमानि चत्वारि उपशमश्रेण्यां क्षपकश्रेण्यां वा यावन्न त्रयोदशकं क्षीयते । शेषाणि पुनः क्षपकश्रेण्यामेव । सूक्ष्मसंपरायः | | स्यादिमानि चत्वारि उपशमश्रेण्याम् , शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषु उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्तमोहे इमानि चत्वारि,तद्यथा-त्र्युत्तरशतम् . द्वयुत्तरशतम् , षण्णवतिः, पञ्चनवतिः । क्षीणमोहसयोगिकेवलिनोः पुनरमूनि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, द्वयशीतिश्च । 'छ त्तु अजोगम्मि ठाणाणित्ति-अयो गिकेवलिनि षद् प्रकृतिसत्कर्मस्थानानि, तद्यथा-नवतिः, एकोननवतिः, व्यशीतिः, द्वयशीतिः, नव, अष्टौ चेति । एतेषामादिमानि | चत्वारि अयोगिकेवलिद्विचरमसमयं यावत् , चरमसमये तु तीर्थकरातीर्थकरौ प्रतीत्य द्वे अन्तिमे प्रकृतिसत्कर्मस्थाने ॥१५॥
Databases
॥३९॥
Page #1240
--------------------------------------------------------------------------
________________
(उ० ) - एतान्येव गुणस्थानेषु चिन्तयन्नाह - एकस्मिन्मिथ्यादृष्टिलक्षणे गुणस्थाने षद् प्रकृतिसत्कर्मस्थानानि तद्यथा-द्वयुत्तरशतं षण्णवतिः पश्चनवतिस्निनवतिश्चतुरशीतिदर्थशीतिश्चेति । तत्र षण्णवतिर्बद्धजिननाम्नो मिथ्यादृष्टेरन्तर्मुहूर्त्त यावत्माप्यते, भावित चरमेतत्, आहारकजिननाम्नोरुभयोः सत्तायां मिथ्यात्वं नं प्राप्यत इति त्र्युत्तरशतप्रतिषेधः, शे ं सुगमम् । तथा द्वयोः सासादनसम्यङ्मिध्यादृष्टिगुणस्थानकयोद्वे द्वे प्रकृतिसत्कर्मस्थाने-द्वयुत्तरशतं पञ्चनवतिश्चति । तथा पञ्चसु अविरतसम्यग्दृष्टयादिष्व पूर्व करणान्तेषु गुणस्थानेषु चत्वारि चत्वारि प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं, द्वयुत्तरशतं, षण्णवतिः, पञ्चनवतिश्चेति । शेषाणि तु क्षपकश्रेण्यामेकेन्द्रियादौ च संभवत्प्राप्तिकानीति नेह प्राप्यन्ते । तथा द्वयोरनिवृत्तिबाद रसूक्ष्मसम्पराययोरष्टकमष्टौ प्रकृतिसत्कर्मस्थानानि, तद्यथा-व्युत्तरशतं द्वयुत्तरशतं, पण्णवतिः, पञ्चनवतिः, नवतिः, एकोननवतिः, त्र्यशीतिः, द्वयशीतिश्च । तत्रानिवृत्तिबादरस्यादिमानि चत्वार्युपशमश्रेण्यां क्षपकश्रेण्यां च त्रयोदशकाक्षयं यावत्प्राप्यन्ते, शेषाणि तु क्षपकश्रेण्यामेव । सूक्ष्मसम्परायस्यादिमानि चत्वार्युपशमश्रेण्यां शेषाणि तु क्षपकश्रेण्याम् । तथा त्रिषूपशान्त मोह क्षीण मोहसयोगिकेवलिलक्षणेषु गुणस्थानेषु चत्वारि प्रकृतिसत्कर्मस्थानानि भवन्ति । तत्रोपशान्तमोहे त्र्युत्तरशतद्वयुत्तरशतषण्णवतिपञ्चनवतिलक्षणानि चत्वारि स्थानानि । क्षीणमोहसयोगिकेवलिनोस्तु नवत्ये कोननवतित्र्य शीतिद्वयशीतिलक्षणानि । अयोगिनि तु षद् प्रकृतिसत्कर्मस्थानानि, तद्यथा - नवतिरेकोननवतिरूपशीविद्वयशीतिर्नवाष्टौ चेति । एतेष्वाद्यानि चत्वार्ययोगिकेवलिद्विचरम्समयं यावत्, चरमसमये तु जिनाजिनावधिकृत्य द्वे अन्त्ये स्थाने प्राप्येते ॥ १५ ॥
भणियं पगतिसंतं, इयाणिं द्वितिसंतं वुञ्चति । तं दुविहं मूलपगतिट्ठितिसंतकंमं, उत्तरपगतिट्ठितिसंतकमं च । | भेतो जहा पगतिसंतकंमे । इयाणिं सादिअणादिपरूवणा दुविहा- मूलपगतिट्ठितिसातिअणादिपरूवणा, उत्तर
Page #1241
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४०॥
सत्ता स्थितिसकर्मणि साद्यादि प्ररूपणा
FRODIRECORADDHAR
का पगतिट्ठितिसादिअणाईपरूवणा य । तत्थ मूलपगतिहितिसादिअणादिपरूवणा भण्णति
मूलठिई अजहन्नं तिहा चउद्धा य पढमगकसाया। तित्थयरुव्वलणायुगवज्जाणि तिहा दुहाणुत्तं ॥१६॥ ___ (चू)-'मूलट्ठिई अजहन्नं तिहात्ति-मूलपगतिट्ठितिसंतकंमं अजहन्नं तिविहं अणादि धुव अधुवं । कहं ? भण्णइ-अट्ठण्हमूलपगतीणं जहन्नहितिसंतकम्म अप्पप्पणो खवणंते एगट्टिति अवसेसा भवति। एगा द्विती एगो समतो। तं च सातियअधुवं । तं मोत्तूण सेसमजहन्नं, तस्स आदी णस्थि, अणादियसंतकम्मत्तातो, धुवा| धुवा पुबुत्ता। ___ इयाणिं उत्तरपगतीणं भन्नति-'चउद्धा य पढमकसाय'त्ति-अणंताणुबंधीणं अजहन्नं द्वितिसंतकम्मं सातियाति चउब्विहं । कहं ? भण्णइ-अणंताणुबंधीणं जहन्नहितिसंतकम्मं विसंजोजितस्स आवलियं मोत्तूणं उवरिल्लं| संकन्तं, ततो उदयावलियाए एगट्ठितिसेसं दुसमयकालद्वितियं तंमि समते जहन्नगं द्वितिसंतकम्मं । तं च साति अधुवं, तं मोत्तूणं सेसमजहन्न । सो चेव संमत्तातो मिच्छत्तं गतो तस्स पुणो बंधंतस्स अजहन्नगस्स सातियं, तं हाणमपत्तपुवस्स अणादियं, धुवाधुवा पुबुत्ता । 'तित्थयरुवलणायुगवजाणि तिहा'त्ति-तित्थकरनामं तेवीसं उव्वलमाणीतो चत्तारि आउगातिं च एयाणि अट्ठावीसं कम्माणि मोत्तूण सेसं छब्वीसुत्तरं पगतिसयं तस्स अजहन्नगं द्वितिसंतं अणादिधुवअधुवं तिविहं, कहं ? भण्णइ-एएसि जहन्नं द्वितिसंतं अप्पप्पणो खवणंते एगट्टितिसेसे भवति उदयवतीणं, अणुदयवदीणं दुसमतिग एगद्वितीयं, तं च सातियअधुवं, तं मोत्तूणं सेसं
॥४०॥
Page #1242
--------------------------------------------------------------------------
________________
CacaISACODISION
अजहन्नं तस्स आदी णथि धुवसंतकम्मत्ता, तम्हा अणातियं, धुवाधुवं पुवुत्तं । 'दुहाणुत्त'ति-अभणियाणं मूलपगदीणं उत्तरपगदीणं च उक्कोसणुक्कोसजहन्नविकप्पा, अधुवसंताणं अट्ठावीसाए पगदीणं उक्कोसणुक्कोसजहन्नाजहन्ना चत्तारि विकप्पा सादिया अधुवा, कहं ? भन्नइ-उक्कोसाणुक्कोसादीणं ठितीणं परावत्ती अथित्ति तम्हा सादिय अधुवा ॥१६॥
(मलय०)-तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यम् । तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः, साधनादिप्ररूपणा, स्वामित्वं चेति । तत्र भेदःप्रागिव । साधनादिप्ररूपणा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां | साधनादिप्ररूपणां चिकीर्षुराह-'मृलठिइत्ति । मूलप्रकृतिस्थितिसत्कर्म अजघन्यं त्रिधा त्रिप्रकारम् । तद्यथा-अनादिध्रुवमध्रुवंच । तथाहि
मूलप्रकृतीनां अजघन्यं स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने समयमात्रै कस्थित्यवशेषे भवति, तच्च सादि अध्रुवं च । नतोऽन्यत्सर्वमजघन्यम् , | तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टमनुत्कृष्टं च साद्यध्रुवं द्वयोरपि पर्यायेणानेकशो भवनात् । कृता मूलप्रकृतीनां | साधनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतीनां क्रियते-'चउद्धा य' इत्यादि । अत्र षष्ठयर्थे प्रथमा, ततोऽयमर्थः-प्रथमकषायाणामनन्तानुबधिनामजघन्यं स्थितिसत्कर्म चतुर्धा चतुष्प्रकारम् , तद्यथा-सादि अनादि ध्रुवमध्रुवं च । तथाहि-एषां जघन्यं स्थितिसत्कर्म स्वक्षयोपान्त्यसमये खरूपापेक्षया समयमात्रैकस्थितिरूपम् , अन्यथा तु द्विसमयमानम् , तच्च साद्यध्रुवम् , ततोऽन्यत्सर्वमजघन्यम् , तदपि चोदलितानां भूयो बन्धे सादि, तत्स्थानमप्राप्तानां पुनरनादि, ध्रुवाध्रुवता पूर्ववत् । तथा तीर्थकरनामोद्वलनयोग्यत्रयोविंशत्यायुश्चतुष्ट| यवर्जितानां शेषाणां पइविंशत्यधिकशतसंख्यानां प्रकृतीनामजघन्यं स्थितिसत्कर्म विधा, तद्यथा-अनादि ध्रुवमध्रुवं च । तथाहि
DIDIOINDO
Page #1243
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥४१॥
| एतासां जघन्य स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपम् , अनुदयवतीनां स्वरूपतःसमयमात्रैकस्थितिकम्, 12
अन्यथा तु द्विसमयमात्रम् । तच्च साद्यध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् । तच्चानादि, सदैव भावात् । ध्रुवाध्रुवता पूर्ववत् । 'दुहाणुत्तत्ति- सत्ता | अनुक्तं उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं तीर्थकरनामोदलनयोग्यदेवद्विकनरकद्विकमनुजद्विकवैक्रियसप्तकाहारकसप्तकोचोत्रसम्य
स्थितिस
कर्मणि | क्त्वसम्यमिथ्यात्वरूपत्रयोविंशत्यायुश्चतुष्टयानां जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं विकल्पचतुष्टयं 'द्विधा'-द्विप्रकारम् , तद्यथा-सादि
साद्यादि अध्रुवं च । तथाहि-उक्तप्रकृतीनामुत्कृष्टमनुत्कृष्टं च स्थितिसत्कर्म पर्यायेणानेकशो भवति । ततो द्वितीयमपीदं साद्यध्रुवम् । जघन्यं -
प्ररूपणा च प्रागेव भावितम् । तीर्थकरनामादीनां चाध्रुवसत्कर्मत्वाचत्वारोऽपि विकल्पाः साद्यधुवा अयसेयाः । मूलप्रकृतीनां चानुक्तं जघन्यमु. स्कृष्टमनुत्कृष्टं च द्विप्रकारम् प्रागेव चोक्तम् ॥१६॥ | (उ०) तदेवमुक्तं प्रकृतिसत्कर्म । सम्प्रति स्थितिसत्कर्म वक्तव्यं, तत्र त्रयोऽर्थाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा स्वामित्वं
चेति । तत्र भेदः प्रागिव । साधनादिप्ररूपणाऽपि मूलप्रकृतिविषयोत्तरप्रकृतिविषया चेति द्विविधा । तत्र प्रथमतो मूलप्रकृतिविषयां साद्य| नादिप्ररूपणां चिकीर्षुराह-मूलप्रकृतिस्थितिसत्कर्माजघन्यं त्रिधा -त्रिप्रकार, तद्यथा-अनादि ध्रुवमधुवं च । तथाहि-मूलप्रकृतीनां जघन्य | स्थितिसत्कर्म स्वस्वक्षयपर्यवसाने समयमात्रै कस्थित्यवशेषे भवति, तच्च साद्यधुवं, ततोऽन्यत्सर्वमजघन्य स्थितिसत्कर्म, तच्चानादि सदैव भावात् , ध्रुवाध्रुवता पूर्ववत् । उत्कृष्टानुत्कृष्ट तु स्थितिसत्कमणी पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवतया द्विविधे एवेत्यर्थाद्भावनीयम् । कृता मूलभ कृतीनां साधनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतीनां तां चिकीर्षगह-'चउद्धा य'इत्यादि । प्रथमायाः षष्ठयर्थत्वात्प्रथमकषायाणा
॥४ ॥ मनन्तानुबन्धिनामजघन्यं स्थितिसत्कर्म चतुर्धा-साधनादिध्रुवाध्रुवभेदात् । तथाहि-अमीषां स्थितिसत्कर्म स्वक्षयोपान्त्यसमये स्वरूपा
CADEGONDOROSC
Page #1244
--------------------------------------------------------------------------
________________
MacODHOTOS
| पेक्षया समयमात्रै कस्थितिकं, कर्मत्वसामान्यापेक्षया तु द्विसमयमानं, तच्च साद्यध्रुव, तताऽन्यत्सवमजघन्य, तदप्युदालताना भूया || | बन्धे सादि, तत्स्थानमप्राप्तानामनादि, ध्रुवाध्रुवता प्राग्वत् । तथा तीर्थकरनामोद्वलनयोग्यत्रयोविंशत्यायुश्चतुष्टयवर्जितानां शेषाणां पविंशत्यधिकशतसङ्खथानां प्रकृतीनामजघन्यं स्थितिसत्कर्म त्रिधाऽनादिध्रुवाध्रुवभेदात् । तथाहि-एतासां जघन्यस्थितिसत्कर्म स्वस्वक्षयपर्यवसाने उदयवतीनां समयमात्रैकस्थितिरूपं अनुदयवतीनां स्वरूपतः समयमात्रैकस्थितिकं स्तिबुकसंक्रमोपनीतपररूपानुगतकर्मत्वसामान्यापेक्षया द्विसमयमात्रं, तच्च साद्यनुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव भावात् , ध्रुवाध्रुवता प्राग्वत् । अनुक्तमु. क्तप्रकृतीनामुत्कृष्टानुत्कृष्टजघन्यरूपं जिननामसुरद्विकनरद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकोच्चगोत्रसम्यक्त्वसम्यमिथ्यात्वरूपत्रयोविंशत्युद्वलनप्रकृत्यायुश्चतुष्टयानां च जघन्याजघन्योत्कृष्टानुत्कृष्टरूपं भेदचतुष्कं द्विधा साद्यध्रुवं चेति, तथाहि-उक्तप्रकृतीनामुत्कृष्टानुत्कृष्टे स्थितिसत्कर्मणी पर्यायेणानेकशो भवत इति द्वे अप्येते साद्यध्रुवे, जघन्यं च प्रागेव भावितम् । जिननामादीनां चाध्रुवसत्कर्म| त्वाच्चत्वारोऽपि भेदाः साद्यध्रुवा ज्ञेयाः॥१६॥
भणिया सादियाणादिपरूवणा । इयाणि सामित्तं भण्णति । तं दुविह-उकोसट्टितिसंतसामित्तं जहन्नहिति | संतसाभित्तं । तत्थ पुव्वं उक्कोसट्ठितिसंतसामित्तं भण्णइ
जेटुठिई बंधसमं जेटुं बंधोदया उ जासिं सह । अणुदयबंधपराणं समऊणा जट्टिई जेटुं ॥१७॥ | (०)–'जेट्ठिई बंधसमं जेठं बन्धोदया उ जासि सहत्ति-उक्कोसहितिबंधिणसरिसउकोसहितिसंत, तेसिं कम्माणं 'यन्धोदयाउ जासि सहत्ति-जासिं पगतीणं बन्धो वि अस्थि उदओ वि अत्थि, के ते ? भण्णइ-पंच
Page #1245
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४२॥
aa
णाणावरण चउरो दंसणावरण असायवेयणिज्जं मिच्छत्तं सोलसकसाया पंचेंदियजाति वेउब्वियसत्तगं मणुयतिरिय पडुच्च तेजतिगसत्तगं हुंडसंद्वाणं वन्नातिवीसं अगुरुलहूगं उवधायं पराघायं उस्सास उज्जोवं अपसत्थवि| हायगतितसवायर पञ्चत्तगपत्तेयअथिरअसुभदुभगदुस्सर अणाएज अजसनिमेणणीयागोय पंचण्डं अन्तराइयाणं एयासि छलसीते पगतीणं उक्कोसट्ठितिसंतकम्मं उक्कोसद्वितिबन्धेणं तुलं । किं कारणं ? भन्नति-उकोसं द्वितिबंधिउमाढतो अवाहाए वि पुत्रवबद्धं दलियं अत्थि तं वेदिज्जति तम्हा उक्कोसडितिबंधकाले दलियं सव्वत्थ निरंतरं लभति । 'अणुदयबंधपराणं समयूण' त्ति-जे कम्मा अणुदयिणो बंधुक्कसा य तेसिं समऊण त्ति समऊणा उक्कोसहिती हितिसंतकम्मं भवति । के ते ? भण्णइ णिद्दापंचगं णिरयगति तिरयगति एगिंदियजाति उरालिय| सत्तगं सेवहसंघयणं णिरयतिरियाणुपुच्चीतो आतावं धावरमिति एयासिं वीसाए पगतीणं जम्मि काले उक्कोसतो द्वितिबन्धो तंमिकाले उदओ णत्थि । कहूं ? भण्णति निद्दापणगस्स उक्कस्स संकिलिट्ठस्स उदतो नत्थि । णिरयदुगस्स तिरियमणुया उक्कोसं द्विति बन्धंति तेसु तेसिं उदतो नत्थि । सेसाणं कम्माणं देवा उक्कोसं द्वितिबंधति, केसि वि नेरइया वि, तेसु वि तेसिं उदओ नत्थि त्ति । उक्कोसं ट्ठितिबन्धिउमादत्तो पुच्वबद्धं संतकम्मं | अबाहाते अत्थि उदयट्टितिदलियं उदयाभावातो उदयवतीसु अप्पष्पणो जातीसु थिवुगसंकमेण संकमंति । तं च संतकम्मं तस्सेव दिस्सइ तम्हा तेण उदयद्वितीए ऊणं समजणं बुच्चति । 'जट्टिई जे' ति-जहिति पडुच उक्कोसद्विती चैव लब्भति । कहूं ? भन्नति-तम्मि काले सो समतो अस्थिति काउं ॥ १७॥
asa
सत्ता
स्थितिसत्कर्म स्वामित्वं
"
॥४२॥
Page #1246
--------------------------------------------------------------------------
________________
ak
( मलय ० ) - तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा - उत्कृष्टस्थितिसत्कर्मस्वामित्वं, जघन्यस्थितिसत्कर्मस्वामित्वं च । तत्र प्रथमत उत्कृष्टस्थितिसत्कर्मस्वामित्वमाह – 'जेठि 'ति । यासां प्रकृतीनां सह युगपत् बन्धोदयौ भवतः, कासां युगपत् बन्धोदयौ भवतः ? इति चेत् उच्यते- ज्ञानावरणपञ्चकदर्शनावरण चतुष्टयासात वेदनीय मिध्यात्वपोडश कपायपञ्चेन्द्रियजातितैजससप्तक हुण्ड संस्थान वर्णादिविंशत्यगुरुलघुपुराघातोपघातोच्छ्वासाप्रशस्तविहायोगत्युद्योतत्र सबादरपर्याप्तप्रत्येकास्थिराशुभदुर्भगदुःखरानादेयायशः कीर्तिनिर्माण नीचैर्गोत्र पञ्चविधान्तरायाणां तिर्यङ्मनुष्यानधिकृत्य वैक्रिय सप्तकस्य सर्वसंख्यया पडशीतिप्रकृतीनाम्, तासां 'ज्येष्ठं' - उत्कृष्टं स्थितिसत्कर्म 'ज्येष्ठस्थितिबन्धसमं' - उत्कृष्टस्थितिबन्धप्रमाणं भवति । तासां हि उत्कृष्टस्थितिबन्धारम्भेऽबाधाकालेऽपि प्राग्बद्धं दलिकं प्राप्यते । न च तासां प्रथमस्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, उदयवतीत्वात् । ततस्तासामुत्कृष्टस्थितिबन्धप्रमा| णमुत्कृष्टं स्थितिसत्कर्म प्राप्यते । अनुदयबन्धपराणां समयोना ज्येष्ठा स्थितिज्र्ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म । तत्रानुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयबन्धपराः - निद्रा पञ्चकनरकद्विकतिर्यद्वि कौदारिकसप्सकै केन्द्रिय जाति से वार्त संहननात पस्थावररूपा विंशतिसंख्यास्तासां समयोना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि - एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालेऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थितिं तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति । तेन तया प्रथमस्थित्या समयमात्रया ऊना उत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । अथोच्येत-कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टा स्थितिः प्राप्यते । उच्यते - उत्कृष्टो हि स्थितिबन्ध उत्कृष्टे संक्केशे भवति । न चोत्कृष्टे संक्लेशे वर्तमानस्य निद्रापञ्चकोदयसंभवः । नरकद्विकस्य तियञ्च मनुष्या वा उत्कृष्टस्थितिबन्धकाः । न च तेषां नरकद्विकोदयः संभवतीति । शेषकर्मणां तु देवा नारका वा यथायोगमुत्कृष्टस्थितिबन्धकाः न च तेषु
5022252
Page #1247
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥४३॥
ल
ace
तेषामुदयो घटते ॥ १७॥
( उ० ) - तदेवं कृता साद्यनादिप्ररूपणा, सम्प्रति स्वामित्वं वाच्यं तच्च द्विधा - उत्कृष्टस्थितिसत्कर्मस्वामित्वं जघन्य स्थिति सत्कर्मस्वामित्वं च तत्र प्रथमत उत्कृष्टस्थितिसत्कर्म स्वामित्वमाह - यासां प्रकृतीनां सह युगपद्बन्धोदयौ भवतस्तासां ज्ञानावरणपञ्चकदर्श |नावरणचतुष्टयासात वेदनीय मिथ्यात्वषोडशकषायपञ्चेन्द्रियजातितैज ससप्तक हुण्ड संस्थानवर्णादिविंशत्यगुरुलघुपराघातोपघातोच्छ्वास प्रश स्तविहायोगत्युद्योतत्र सबादरपर्याप्तप्रत्येका स्थिराशुभदुर्भगदुःखरानादेयायशः कीर्त्तिनिर्माणनीचैर्गेौत्रान्तरायपञ्चकर्तिर्य मनुष्यापेक्षिक वैक्रियसप्तकलक्षणानां उदयबन्धोत्कृष्टानां षडशीतिप्रकृतीनां ज्येष्ठमुत्कृष्टं स्थितिसत्कर्म ज्येष्टस्थितिबन्धसमं उत्कृष्टस्थितिबन्धप्रमाणं भवति । एतासां ह्युत्कृष्ट स्थितिबन्धारम्भेऽबाधाकालमध्ये प्राग्बद्धदलिकप्राप्तावप्युदयवतीत्वात्प्रथमस्थितेरन्यत्र स्तिबुकसंक्रमेण न संक्रम इत्युत्कृष्टस्थितिबन्धप्रमाणादुत्कृष्टस्थितिसत्कर्मणो न कोऽपि विशेषः । तथाऽनुदये उदयाभावे पर उत्कृष्टः स्थितिबन्धो यासां ता अनुदयचन्धपरा:- निद्रापञ्चकनरकद्विक तिर्यद्विकौदारिकसप्त कै केन्द्रिय जाति से वार्त्त संहननातपस्थावररूपा विंशतिः, तासां समयोनोत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म । तथाहि - एतासामुत्कृष्टस्थितिबन्धारम्भे यद्यप्यबाधाकालमध्येऽपि प्राग्बद्धं दलिकमस्ति तथापि प्रथमस्थितिं तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति, तेन तया समयमात्रया प्रथमस्थित्यो नोत्कृष्टा स्थितिः । अथ कथं निद्रादीनामनुदये सति बन्धेनोत्कृष्टस्थितिप्राप्तिः ? उच्यते - उत्कृष्टः स्थितिबन्धः उत्कृष्टसंक्लेशाधीनो, न चोत्कृष्टसंक्लेशसच्चे निद्रापञ्चकोदयसंभवः, नरकद्विकस्य चोत्कृष्टां स्थितिं तियचो मनुष्या वा वध्नन्ति न च तेषु नरकद्विकोदयः संभवी । शेषाणां तु देवा नारका वा यथासंभवमुत्कृष्टस्थितिबन्धकाः, न च तेषु तदुदयोपपत्तिरित्येतासामनुदय एवोपपन्न उत्कृष्टस्थितिबन्ध इति ॥ १७ ॥
10 1
Waaaaa
सत्ता
स्थितिसत्कर्म स्वामित्वं
॥४३॥
Page #1248
--------------------------------------------------------------------------
________________
| संकमओ दीहाणं सहालिगाए उ आगमो संतं । समऊणमणुदयाणं उभयासि जट्टिई तुल्ला ॥१८॥
(चू०)-'संकमतो दीहाणं सहालिगाए उ आगमो संतति-जेसिं कम्माणं संकमातो उकोसहितिसंतं लब्भति उदतो य अस्थि तेसिं आवलिया ऊणा उक्कोसा द्विति संकमति, आगमोत्ति संकमणे लद्धो, तं आवलिगाए सह उक्कोसट्ठितिसंतं गणिजति । किं कारणं ? भन्नति-तं तं कम्मं बंधमाणस्स जा बंदुक्कसा द्विती आवलियातीया बज्झमाणं उदयावलियाते उप्परिं संकमंति पुव्वं बद्धं उदयागयं वेदिजति तम्हा उदयावलियाए सह | उक्कोसहितिसंतकम्मं वुच्चति । के ते ? भण्णइ-सातावेयणीय संमत्तं णवणोकसाय मणुगति आतिमा संहाण |
संघयणा(दस)अपसत्थविहायगतिथिरसुभसुभगसुस्सरआदेजजसकित्तिउच्चागोयमिति एतासिंतीसाते पगतीणं | आवलिगूणा उक्कोसा हिती द्वितिसंतकम्मं भवति । सम्मतस्स अन्तोमुहत्तणा उक्कोसिया हिती द्वितिसंतकम्मं होति । 'समयूणमणुदयाणं'ति-अणुदयिगाणं संकमुक्कस्माणं तमेव समयूणातो उक्कोसा हिती संतकम्म
चति । के ते? भण्णइ-संमाभिच्छत्तं देवगति बेदिदियतेइंदियचोरिदियजातीतो आहारसत्तगं मणुयदेवाणु| पुवीओ सुहुमअपजत्तगसाहारणतित्थगरमिति एएसिं अट्ठारसण्हं कम्माणं समऊणं भवति, कहं ? भण्णइ| उक्कोसट्ठितिबन्धति(न्धाओ) परिवडिओ तयणंतरमेव एए बंधतित्ति काउं, तम्मि काले तेसिं उदओ णत्थि, | अन्तोमुहत्तातो परओ उदओ भवतित्ति, आहारगतित्थगरनामाणं बंधकाले उदओ एव णत्थि, सम्माभिच्छतस्स सम्मादिहिस्स उक्कोसा द्विति लन्भति । तेसिं उदयाभावातो उदयट्ठितिगयं दलिय सजातिमि थिबुग
तित्थगरमितियतेइंदियचोलि समयूणातो जो
Page #1249
--------------------------------------------------------------------------
________________
|संकमेण संकमति तेण उदयढितीते समऊणं वुचति । 'उभयासिं'ति-उदयवतीणं अणुदयवदीणं च संकमुक्कस्साप्रकृतिः २३ ण जहिती दोण्हवि तुल्ला भन्नति। कहं ? भण्णति-तम्मि काले उ(अणु)दयवतीण पि समतो दलियरहिओ अथित्ति सत्ता | काउं । उक्कोसं द्वितिसंतसामित्तं भणियं ॥१८॥
स्थिति४४॥ ___(मलय०)-'संकमओत्ति-यासां प्रकृतिनां संक्रमत उत्कृष्टं स्थितिसत्कर्म प्राप्यते, न बन्धतः, उदयोऽपि च विद्यते तासां संक्रमतो
सत्कर्म
स्वामित्वं दीर्घाणां संक्रमवशलब्धोत्कृष्टस्थितिकानां य आगमः संक्रमेण आवलिकाद्विकहीनोत्कृष्टस्थितिसमागमः स 'आवलिकया' उदयावलिकया सह उत्कृष्टं स्थितिसत्कर्म । एतदुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति, तच्च बवा सातं बर्बु लग्नः, असातवेदनीयं च बन्धावलिकातीतं सत् आवलिकात उपरितनं सकलमपि आवलिकाद्विकहीनं त्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने वध्यमाने च उदयावलिकाया उपरिष्टात् संक्रमयति, ततस्तया उदयावलिकया सहितः संक्रमेणावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसत्कर्म। एवं नवनोकपायमनुजगतिपथमसंहननपञ्चकप्रथमसंस्थानपश्चकप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीयुचोत्राणामष्टाविंशतिप्रकृतीनामावलिकाद्विकहीनः स्वस्वसजातीयोत्कृटस्थितिसमागमः उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्तर्मुहूौन उत्कृष्टस्थितिसमागम उदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । तथाहि-मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा तत्रैव च मिथ्यात्वेऽन्तमुहृतं स्थित्वा ततः सम्यक्त्वं | प्रतिपद्यते । तस्मिश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थिति-आवलिकात उपरितनी स्थिति-तथापि संख्ययाऽन्तर्मुहतोनसप्तति-२५
॥४४॥ सागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति । ततोऽन्तर्मुहू तोन एवोत्कृष्टस्थितिसमागम
Page #1250
--------------------------------------------------------------------------
________________
| उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्टं स्थितिसत्कर्म । यासां पुनः प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले |
उदयोऽस्ति तासां संक्रमकालेऽनुदयानां तावदेव पूर्वोक्तं स्थितिसत्कर्म समयोनमवगन्तव्यम्-आवलिकाद्विकडीनोत्कृष्टस्थितिसमागम | 10 आवलिकया सहितः समयोनस्तासामुत्कृष्टं स्थितिसत्कर्मेत्यर्थः । तथाहि-कश्चिन्मनुष्य उत्कृष्टतंकलेशवशादुत्कृष्टां नरकगतिस्थिति
बद्धवा परिणामपरावर्तनेन देवगतिं बध्धुमारब्धवान् । तस्यां च देवगतौ बध्यमानायामावलिकाया उपरि नरकस्थिति बन्धावलिकातीतां | | उदयावलिकाया उपरितनी सकलामपि विंशतिसागरोपमकोटीकोटी प्रमाणां संक्रमयति । प्रथमा च स्थितिः समयमात्रा देवगतेः सत्का | मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेण संक्रामति । ततस्तया समयमात्रया स्थित्या ऊन आवलिकयाऽभ्यधिक आवलिकाद्विकहीनो
कृष्टस्थितिसमागमो देवगतरुत्कृष्ट स्थितिसत्कर्म । एवं द्वित्रिचतुरिन्द्रियजात्याहारकसप्तकमनुजानुपूर्वी देवानुपूर्वी वक्ष्मापर्याप्त साधार-121 णतीर्थकराख्यानामपि षोडशप्रकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम् । सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहतोन उत्कृष्टस्थि| तिसमागम आवलिकयाऽभ्यधिकसमयोन उत्कृष्टं स्थितिसत्कर्म वाच्यम् । तच्च सम्यक्त्वोक्तभावनानुसारेण भावनीयम्। 'उभयासिं | जट्टिई तुल्ल' त्ति-उभयीषामुदयवतीनामनुदयवतीनां च प्रकृतीनां संक्रमोत्कृष्टस्थितीनां संक्रमकाले 'यस्थितिः'-सर्वास्थितिस्तुल्या। यतोऽनुदयवतीनामपि तदानीं प्रथमस्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणापि दलिकरहिता विद्यते एव । न हि कालः संक्रमयितुं शक्यते, किन्तु तत्स्थं दलिकमेव । ततः प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहिता प्रथमा स्थितिः तदानीं विद्यत 7 एवेति कृत्वा उभयीषामपि यस्थितिः तुल्या । यश्च यासां प्रकृतीनां उत्कृष्टां स्थिति बनाति, यश्च यामूत्कृष्टां स्थिति संक्रमयति, स | | तासामुत्कृष्टस्थितिसत्कर्मस्वामी ॥१८॥
SINCREAS
SALONASS GROSS
Page #1251
--------------------------------------------------------------------------
________________
SCORRORE
कर्मप्रकृतिः
__(उ०)-यासां प्रकृतीनां संक्रमकाले उदयोऽपि विद्यते संक्रमत एव चोत्कृष्टं स्थितिसत्कर्म प्राप्यते न बन्धतस्तासां संक्रमतो || दीर्घाणामुदयसंक्रमोत्कृष्टानां मनुजगतिसातवेदनीयसम्यक्त्वस्थिरशुभसुभगसुस्वरादेययशःकीर्तिनवनोकषायप्रशस्तविहायोगतिपथम- सत्ता
स्थिति॥४५॥ संहननपञ्चकप्रथमसंस्थानपञ्चकोचैर्गोत्रलक्षणानां त्रिंशत् प्रकृतीनां य आगमः संक्रमेणावलिकाद्विकहीन उत्कृष्टस्थितिसमागमः स
सत्कर्म आवलिकयोदयावलिकया सहित उत्कृष्टं स्थितिसत्कर्म । इदमुक्तं भवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बध्नाति । तच्च
स्वामित्वं बद्धवा सातं बधुं लग्नः, असातवेदनीयं च बन्धावलिकातीतं सदावलिकात उपरितनं सकलमप्यावलिकादिकहीनत्रिंशत्सागरोपमकोटीकोटीप्रमाणं स्थितिसत्कर्म तस्मिन् सातवेदनीये वेद्यमाने बध्यमाने चोदयावलिकाया उपरिष्टात्संक्रमयति, ततस्तयोदयावलिकया | सहितः-संक्रमद्वारकावलिकाद्विकहीनोत्कृष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्टं स्थितिसस्कर्म, एवमन्यासामप्युदयसंक्रमोत्कृष्टानामावलिकाद्विकहीनस्वस्वसजातीयोत्कृष्टस्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टस्थितिसत्कर्म भावनीयम् । सम्यक्त्वस्य पुनरन्त| मुहत्तोंनोत्कृष्टस्थितिसमागमप्रमाणमुदयावलिकासहितमुत्कृष्टं स्थितिसत्कर्म द्रष्टव्यं, यतो मिथ्यात्वस्योत्कृष्टां स्थिति बद्धा ततोऽन्त४ा मुहूर्त मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते, तत्प्रतिपत्तौ च सत्यां मिथ्यात्वस्योत्कृष्टां स्थितिमावलिकात उपरितनीमपि सङ्ख्ययाऽन्तर्मुहत्तोनसप्ततिसागरोपमकोटाकोटिप्रमाणां सकलामपि सम्यक्त्वे उदयावलिकात उपरि संक्रमयति, ततोऽन्तमहत्तोंन एवो-11 त्कृष्टस्थितिसमागम उदयावलिकया सहितः सम्यक्त्वस्योत्कृष्ट स्थितिसत्कर्म। .
तथा यासां प्रकृतीनां संक्रमत उत्कृष्टा स्थितिः प्राप्यते न च संक्रमकाले उदयोऽस्ति तासामनुदयानामनुदयसंक्रमोत्कृष्टानां ॥४५॥ देवगतिदेवानुपूर्वीसम्पमिथ्यात्वाहारकसप्तकमनुजानुपूर्वीद्वित्रिचतुरिन्द्रिय जातिसूक्ष्मसाधारणापर्याप्ततीर्थकरलक्षणानामष्टादशानां संक्र
DICTODAY
Page #1252
--------------------------------------------------------------------------
________________
ONACHAR
मद्वारकावलिकाद्विकहीनोत्कृष्टस्थितिसमागमप्रमाणमावलिकासहितं प्रागुक्तमेवोत्कृष्टं स्थितिसत्कर्म समयोनमवगन्तव्यम् । तथाहि-10 | मनुष्यः कश्चिदुत्कृष्टसंक्लेशपरिणत उत्कृष्टां नरकस्थिति बद्धा परिणामपरावृत्त्या देवगति बद्धं लग्नः, तस्यां च देवगतौ बध्यमाना| यामावलिकाया उपरिष्टाद्वन्धावलिकातीतां नरकस्थितिमुदयावलिकात उपरितनी सकलामपि विंशतिसागरोपमकोटाकोटिप्रमाणां संक्र. | मयति, प्रथमां च स्थिति देवगतेः समयमात्रां मनुजगतौ वेद्यमानायामनुदयवतीत्वेन स्तिबुकसंक्रमेण संक्रमयति । ततस्तया समय| मात्रया स्थित्योन आवलिकयाऽभ्यधिक आवलिकाद्विकहीन उत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्टं स्थितिसत्कर्म । एवं देवानुपूर्व्यादी | नामपि षोडशमकृतीनां यथोक्तमानमुत्कृष्टं स्थितिसत्कर्म भावनीयम्। सम्यग्मिथ्यात्वस्य पुनरन्तर्मुहूर्तोन उत्कृष्टस्थितिसमागम आवलि-IK | कयाऽभ्यधिकः समयोन उत्कृष्टस्थितिसत्कर्म वाच्यम् । तद्भावना च सम्यक्त्वभावनातुल्या विधेया। तथा उभयीषामुदयवतीनामनुदयवतीनां च संक्रमोत्कृष्टस्थितिकानां प्रकृतीनां संक्रमकाले यस्थितिः-सर्वास्थितिस्तुल्या, यतोऽनुदयवतीनामपि प्रथमा स्थितिः स्तिबुकसंक्रमेणोदयवतीषु संक्रम्यमाणाऽपि दलिकरहिता तदानीं विद्यत एव, न हि कालः संक्रमयितुं शक्यते किं तु दलिकमेव, ततः | प्रथमस्थितिगतदलिकसंक्रान्तावपि दलिकरहितप्रथमस्थितेविद्यमानत्वानपायादुभयीषामपि यस्थितेस्तुल्यतेति। संक्रमकृतपरस्वरूपनिरूपिततया प्रथमस्थितेः स्वस्थितिबहिर्भाव एव युक्त इति चेन्न तथाप्येकस्थितिसंतत्युपादानत्वेन प्रथमस्थितेः स्वस्थित्यन्तर्भावाविरोधादिति युक्तं पश्यामः। यश्च यासां प्रकृतीनामुत्कृष्टां स्थिति बध्नाति यश्च यासूत्कृष्टस्थिति संक्रमयति स तासामुत्कटस्थितिसत्कर्मस्वामी ॥१८॥
इयाणिं जहन्नहितिसंतकम्मसामित्तं भन्नति
CRORICARRESPOMOL
Page #1253
--------------------------------------------------------------------------
________________
2 संजलणतिगे सत्तसु य नोकसाएसु संकमजहन्नो । सेसाण ट्ठिई एगा दुसमयकाला अणुदयाणं ॥१९॥छा कर्मप्रकृतिः (चू०)-कोहमाणमायासंजलणा सत्त जोकसाया पुरिसवेयहस्सरतिअरतिसोगभयदुगुंछाणं एएसिं जहन्नगं
१७ सत्ता
स्थिति॥४६॥ ४ द्वितिसंतकम्मं 'संकमजहन्नो'त्ति-जारिसो जहन्नहितिसंकमो तारिसं जहन्नट्ठितिसंतकम्मपि । किं कारणं ?
सत्कर्म भण्णति-एएसि जमि काले जहण्णगो द्वितिसंकमो तम्मि समते मूलहिती णत्थि, अंतरकरणे वट्टमाणो उवरिल्ल- 1स्वामित्वं हितिं अन्नत्थ संकमेति तम्हा जहन्नट्ठितिसंकमसरिसं जहन्नगट्ठितिसंतकम्मं होति। सेसाण द्विती एग'त्ति-सेसाणं उदयवतीण पगतीणं एगा द्विती अप्पप्पणो संतकम्मस्स अतिमे समते जहन्नगं ट्ठितिसंतकम्मं भवति । तं जहापंच नाणावरण चत्तारि दसणावरण वेयगसम्मत्तं लोभसंजलणा चत्तारि आउगा नपुंसगवेयइत्थिवेया साया. साय उच्चागोय मणुयगतिजातितसबायरं च पज्जत्तसुभगआदेज्जं जसकित्ति तित्थकर पंच अंतराइया। एयासि चोत्तीसाए पगतीणं एगठिति जहन्नगं द्वितिसंतकम्म होति । 'दुसमयकाला अणुदयाणं'ति-संजलणतिगसत्तनोकसायवजाणं सेसाण अणुदयवतीणं कम्माणं एगा हिती जहन्नगं द्वितीसंतं, कालं पडुच दुसमयइगं। कहं ? भण्णइ-अप्पप्पणो खवणस्स दुचरिमसमते उदयवतीसु उदयगयं दलियं संतकम्मति काउं तमि चरिमसमते तं दलिय उदयवतीसु संकंतं सगपगतीते ण दीसइ, तम्हा दुसमयकालं एगठितिगं जहन्नगं ठिति संतकम्म होति । के ते? भण्णति-संजलणतिगसत्तनोकसायउदयवतीए मोत्तुणं सेसाणं चोद्दसुतरं सयं भवति ।
॥४६॥ सञ्चकम्माणं सामनेण सामी भन्नति-अणंताणुबंधीणं दिहितिगम य एएसि सत्तरहं अविरयाति जाव
Page #1254
--------------------------------------------------------------------------
________________
अपमत्तो ताव अन्नयरो जहन्नगं ट्ठितिसंतकम्मसामी भण्णति । निरयायुगतिरियायुगदेवाउगाणं अप्पप्पणो वेयगो चरिमसमये वद्यमाणो। अट्टकसायधीणगिद्वितिग तेरसणामं नवनोकसायं संजलणतिगं एएसिं छत्तीसाए कम्माणं अणियहि जहन्नट्ठितिसंतकम्मसामी । लोभसंजलणाए सुहमरागो सामी । णाणावरण छदंसणावरण पंचण्हं अंतराइयाणं एएसि सोलसहं खीणकसाउ जहन्नगट्टितिसंतकम्मसामी। सेसाणं अजोगिकेवली जहन्नगहितीसंतसामी ॥१९॥ __(मलय०) तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वम् , सम्प्रति जघन्यस्थितिसत्कर्मस्वामित्वमाह-'संजलणतिगे'त्ति । संज्वलनत्रिकस्य क्रोधमानमायारूपस्य 'सप्तानां च नोकषायाणां'-पुरुषवेदहास्यादिषट्करूपाणां जघन्यस्थितिसत्कर्म जघन्यस्थितिसंक्रमो वेदितव्यः। | एताहि प्रकृतयो बन्धे उदये च व्यवच्छिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते,तेन कारणेन एतासां य एव चरमसंक्रमः स एव जघन्य स्थितिसत्कर्म । उक्तं च-"हासाइ पुरिस कोहादि तिन्नि संजलण जेण बंधुदये । वोच्छिन्ने संकमइ तेण इहं संकमो चरिमो ॥"जघन्यं । |स्थितिसत्कर्मति संबन्धः। शेषाणां पुनरुदयवतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वलनलोभायुश्चतुष्टयनपुंसकवेद| स्त्रीवेदसातासातवेदनीयोचैर्गोत्रमनुजगतिपश्चन्द्रियजातित्रसवादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतुस्त्रिंशत्संख्यानां स्वस्वक्षयपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्यं स्थितिसत्कर्म । अनुदयवतीनां पुनः प्रकृतीनां स्वस्वक्षयोपान्त्यसमये या स्वरूपापेक्षया समयमात्रा स्थितिरन्यथा तु द्विसमयमात्रकाला, सा जघन्यं स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति तत्स्वरूपेण चानुभवति तैन चरमसमये तासां दलिक स्वरूपेण न
RECED
Page #1255
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥४७॥
प्राप्यते, किन्तु पररूपेण, अत उक्तं उपान्त्यसमये स्वरूपापेक्षया समयमात्रा अन्यथा तु द्विसमयमात्रकालेति । सम्प्रति सामान्येन | सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामि प्रतिपाद्यते तत्रानन्तानुबन्धिनां दर्शनमोहनीय त्रिकस्य चाविरतादिरप्रमत्तपर्यन्तो यथासंभवं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये वर्तमानाः । कपायाष्टकस्त्यानर्द्धित्रिकनामत्रयो | दशकनव नोकषाय संज्वलनत्रिकरूपाणां पट्त्रिंशत्प्रकृतीनामनिवृत्तिवादरसंपरायः । संज्वलनलोभस्य सूक्ष्मसंपरायः । ज्ञानावरणपञ्चकदर्शनावरणषट्कान्तरायपञ्चकानां क्षीणकषायः । शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ||१९||
( उ० ) - तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वं, अथ जघन्यस्थितिसत्कर्मस्वामित्वमाह -संज्वलनत्रिकस्य क्रोधमानमायारूपस्य स - सानां नोकषायाणां पुरुषवेदहास्यादिषट्करूपाणां जघन्यं स्थितिसत्कर्म जघन्यस्थितिसंक्रमो ज्ञातव्यः, एतासां प्रकृतीनां बन्धस्योदयस्य च व्यवच्छेदे सत्यन्यत्र संक्रमेण क्षयनयनं भवतीति य एवासां चरमः संक्रमः स एव जघन्यस्थितिसत्कर्मेति भावः । शेषाणां पुनरुदयवतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्टय वेदकसम्यक्त्व संज्वलन लोभायुश्चतुष्टयनपुंसक वेद स्त्री वेदसातासात वेदनीयोच्चैर्गोत्रमनुजगति| पञ्चेन्द्रियजातित्रस बादरपर्याप्तसुभगादेययशः कीर्त्तितीर्थकरान्तरायपञ्चकरूपाणां चतुस्त्रिंशत्प्रकृतीनां स्वस्वक्षयचरमसमये यैका समयमात्रा स्थितिः सा जघन्यस्थितिसत्कर्म । अनुदयवतीनां तु स्वस्वक्षयोपान्त्यसमये स्वरूपापेक्षया समयमात्राऽन्यथा तु द्विसमयमात्रा स्थितिजघन्यं स्थितिसत्कर्म अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमेणोदयवतीषु प्रक्षेपात्तत्स्वरूपेणानुभवाच्च स्वरूपेण दलिकं न प्राप्यते किंतु पररूपेणेत्येवमुक्तम् । अथ सामान्येन सर्वकर्मणां जघन्यस्थितिसत्कर्मस्वामी प्रतिपाद्यते तत्रानन्तानुबन्धिनां दर्शन मोहनीयत्रयस्य चाविरतादिरप्रमत्तपर्यन्तो यथायोगं जघन्यस्थितिसत्कर्मस्वामी । नारकतिर्यग्देवायुषां नारकतिर्यग्देवाः स्वस्वभवचरमसमये
Sans
सत्ता
स्थितिसत्कर्म
स्वामित्वं
॥४७॥
Page #1256
--------------------------------------------------------------------------
________________
16 वर्तमानाः, कषायाष्टकस्त्यानद्धित्रिकनामत्रयोदशकनोकषायनवकसंज्वलनविकरूपाणां पत्रिंशन्प्रकृतीनामनिवृत्तिबादरसम्परायः, संज्व
लनलोभस्य सूक्ष्मसम्परायः, ज्ञानावरणपञ्चकदर्शनावरणषद्कान्तरायपञ्चकानां क्षीणकषायः, शेषाणां पञ्चनवतिसंख्यानामयोगिकेवली जघन्यस्थितिसत्कर्मस्वामी ॥१९॥
भणियं जहन्नहितिसंतसामीत्तं । इयाणिं द्वितिविकप्पदरिसणथं भण्णति
ठिइसंतट्ठाणाइं णियगुक्कस्सा हि थावरजहन्नं । णेरंतरेण हेट्ठा खवणाइसु संतराइं पि ॥२०॥ __ (चू०)–'ठिइसंतवाणाई नियगुक्कस्सा हि थावरजहन्नं णेरंतरेणीति-ट्ठितिए 'संतट्ठाणाई नियगुकस्सा हि' ति सव्वकम्माण अप्पप्पणो उक्कस्सातो आढवेत्त जाव'थावरजहन्नं ति-एगिदियजहन्नति भणियं भवति,एगिदियस्स जहन्नगं द्वितिसंतं ताव 'णेरंतरेणं ति-निरंतरेणेव जत्तिया तत्थ समयभेया तत्तिया तत्थ द्वितिभेया लन्भंति । तं जहा-उक्कस्सिया द्विती, समऊणा उक्कस्सिया द्विति, एवं बिसमऊणा, तिसमऊणा, जाव एगिदियस्स सव्वजहन्निया द्वितित्ति । 'हेट्ठा खवणाइसु संतराइं पित्ति-एगिदियजहन्नगढितीतो हेट्ठा 'खवणादिसुत्ति-खवणकरणे
आदिसद्देण उव्वलणे विखवणउव्वलणकिरियं पडुच्च 'संतराति पित्ति-एगिदियजहन्नहिति संतराइं पिलब्भंति | निरंतराइं पि लभंति । कहं ? भण्णइ-एगिदियजहन्नगढितीतो बितियं द्वितिखंडगं पलिओवमस्स संखेजतिभागं छिंदति जाव चरिमसमतो, द्वितिविसेसा लब्भंति अंतोमुहत्तं कालं। किं कारणं ? हेद्वतो खिजतित्ति किच्चा। तं ठितिखंडगं उकिरिज्जमाणं उक्किन्नं भवति पलिओवमस्स संखेजतिभागं हेट्ठतो ऊसरइ एक्कसराते । एवणा। पुणो
CREDIDOS
445CREENERY
Page #1257
--------------------------------------------------------------------------
________________
॥४८॥ कर्मप्रकृतिः
प्रथमस्थितिकंडकेन सह क्रमेण स्तिबुकेन त्रुटिताः स्थितयः
द्वि०स्थि०कंडकेन सह क्रमेण स्तिवुकेन त्रुटिताः स्थितयः
तृ० स्थि० कंडकेन सह क्रमेण स्तिबुकेन त्रुटिताः स्थितयः
अन्त्यकंडकेन सह क्रमेण स्तिवुकेन त्रुटिताः स्थितयः
अन्तर्मु० अन्तर्मु० अन्तर्मु० अन्तर्मु० चरमोद
यावलि
का अत्र स्थितिनैरंतर्येण प्राप्यते ०००००००००००००००००००००००००००००००००००००००।
पल्याऽसं० भा०
प० असं० भा० .
स्थितिभेदनिरुपणायाचित्रम् ।
अन्त्यस्थितिकंडक युगपत् त्रुटितं भवति (अन्तर्मुहर्तेन)
तृतीयस्थितिकंडक युगपत् त्रुटति ( अन्तर्मुहूर्तेन)
SHICODEदर
॥४८॥
| प्ररूपणा स्थितिभेद
सत्ता
Page #1258
--------------------------------------------------------------------------
________________
द्वितीयस्थितिकंडक युगपत् त्रुटति (अन्तर्मुहर्त्तन)
प्रथमं स्थितिकंडक युगपत् त्रुटति . (अन्तर्मुहत्तन)
पके०प्रायोग्या जघस्थितिः
सर्वोत्कृष्टा स्थितिः
HDCARTOOGOTOS
००००००००००००००००००००००००००००००००००० प० असं० भा० प०असं० भा० मानं कंडक नैरन्तर्येण लभ्यमाना स्थितिः
घात्यमानमन्तमुहर्तनयुगपत्
घातितं भवति क्षपकानां क्षपणप्रायोग्योद्वलनप्रायोग्या वा स्थितिः ( एकेन्द्रिय जघन्य स्थितेरधस्तनी) सान्तरनिरन्तरा अत्र प्रथमस्थितिकंडकघाते निरन्तरा ५९ तः ५६ सान्तरा ५५ तः ४६
४५ तः ४२ , ४१ तः ३२
३१ तः २८ , २७ तः १८ च०
१७ तः १४, १३ तः४ चरमोदयाव० ३ तः १
वि समतं अंतोमुहुत्तकालप्पमाणमेत ट्ठितिविसेसा लब्भंति । हिटिमो वि दुसहितो निरंतरक्खतो,उवरिखंडगं छेउं संतरक्खतो जाव आवलिगा वि समए समए खीयमाणा जाव एगा हिती। एवं संतहाणाणं भेया जाणियव्वा ॥२०॥
26CCARRORSMOD
Page #1259
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥४९॥ |
(मलय०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वम् , सम्प्रति स्थितिभेदप्ररूपणार्थमाह-'ठिइसंतट्ठाणाई' ति । सर्वेषां कर्मणां स्वकीयात् स्वकीयात् उत्कृष्टात् स्थितिस्थानात् समयमात्रादारभ्याधस्तात्तावदवतरीतव्यं यावत् स्थावरजघन्यं-एकेन्द्रियपायोग्यं जघन्य सचा स्थितिसत्कर्म । एतावता स्थितिकण्डके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया 'निरन्तरेग' नरन्तर्येण लभ्यन्ते ।
स्थितिभेद तद्यथा-उत्कृष्टा स्थितिरेकं स्थितिस्थानम् , समयोना उत्कृष्टा स्थितिर्द्वितीयं स्थितिस्थानं, द्विसमयोना उत्कृष्टा स्थितिस्तृतीयं
RAL प्ररूपणा स्थितिस्थानम् । एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच्च जघन्यस्थितिसत्कर्मणोऽधस्तात् क्षपणादिषु क्षपणे उद्वलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते । अपिशब्दान्निरन्तराणि च । कथमिति चेत् , उच्यते-एकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्रं स्थितिखण्डं खण्डयितुमारभते । खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिः क्षीयते । ततः प्रतिसमयं स्थितिविशेषा लभ्यन्ते । तद्यथा-तत्स्थावरप्रायोग्यं जघन्य स्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, द्वितीये समयेऽतिकान्ते द्विसमयहीनम् , तृतीये समयेऽतिक्रान्ते त्रिसमयहीनमित्यादि । अन्तमुहर्तेन च कालेन तत् स्थितिखण्डं खण्डयति । तत एतावती स्थितियुगपदेव त्रुटितेति कृत्वाऽन्तर्मुहूर्ताचं निरन्तराणि स्थितिस्थानानि न लभ्यन्ते । ततः पुनरपि द्वितीयं पल्योपमासंख्ये| यभागमात्रमन्तर्मुहूर्तमात्रेण खण्डयति । तत्रापि प्रतिसमयमा समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि | पूर्वप्रकारेण लभ्यन्ते । द्वितीये च स्थितिखण्डे खण्डिते सति पुनरपि पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति न भूयोऽप्य- ॥४९॥ तमुहर्ताय निरन्तराणि स्थितिस्थानानि लभ्यन्ते । एवं तावद्वाच्यं यावदावलिका शेषा भवति । सापि चावलिका उदयवतीनाम
Page #1260
--------------------------------------------------------------------------
________________
DOCIRDOSHDS
|नुभवेनानुदयवतीनां स्तिबुकसंक्रमेण समये समये क्षयमुपयाति तावद्यावदावलिका स्थितिः । ततोऽमृनि आवलिकामात्रसमयप्रमाणानि
स्थितिस्थानानि निरन्तराणि लभ्यन्ते ॥२०॥ 31 (उ०)-तदेवमुक्तं जघन्यस्थितिसत्कर्मस्वामित्वं, अथ स्थितिभेदनिरूपणार्थमाह-सर्वेषां कर्मणां निजनिजादुत्कृष्टात स्थितिस्था-15 | नादारभ्याधस्तादवतरता तावद्गन्तव्यं यावत्स्थावरजघन्यमेकेन्द्रियप्रायोग्यं जघन्यस्थितिसत्कर्म समायाति । एतावति स्थितिकण्डके यावन्तः समयास्तावन्ति स्थितिस्थानानि नानाजीवापेक्षया नैरन्तयण लभ्यन्ते । तथाहि-उत्कृष्टा स्थितिरेक स्थितिस्थानं, सेव समयोना द्वितीयं, द्विसमयोना तृतीयं, एवं तावद्वाच्यं यावदेकेन्द्रियप्रायोग्यं जघन्यं स्थितिसत्कर्म । एकेन्द्रियप्रायोग्याच्च जघन्यस्थितिसत्कर्मणोऽयस्तारक्षपणादिषु क्षपणे उदलने च सान्तराणि स्थितिस्थानानि लभ्यन्ते, अपिशब्दानिरन्तराणि च । कथमिति चेद् , उच्यतेएकेन्द्रियप्रायोग्यजघन्यस्थितिसत्कर्मण उपरितनाग्रिमभागात्पल्योपमासंख्येयभागमात्रं स्थितिखण्डं स्वण्डयितमारभ्यते. खण्डनारम्भप्रथमसमयादारभ्य च समये समयेऽधस्तादुदयवतीनामनुभवेनानुदयवतीनां तु स्तिबुकसंक्रमेण समयमात्रा समयमात्रा स्थितिःक्षीयते, | ततः प्रतिसमयं हानिकृताः स्थितिविशेषा लभ्यन्ते । तथाहि-तत्स्थावरप्रायोग्यं जघन्यस्थितिसत्कर्म प्रथमसमयेऽतिक्रान्ते समयहीनं, | दितीयसमयेऽतिक्रान्ते द्विसमयहीनं, तृतीयसमयेऽतिक्रान्ते त्रिसमयहीनमित्यादि भवति, अन्तर्मुहर्तेन च कालेन तत स्थितिखण्डं खण्डयतीत्यन्तमहतं यावदेते समयसमयहानिकृता विशेषा लभ्यन्ते, तत उक्तस्थितिखण्डप्रमाणा स्थितियुगपदेव त्रुटितेति अन्तर्मुह-1Y दिल निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, ततः पुनरपि द्वितीयं पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तमहतमात्रेण खण्डयति. तत्रापि प्रतिसमयमधः समयमात्रसमयमात्रस्थितिक्षयापेक्षया निरन्तराणि स्थितिस्थानानि प्राग्वल्लभ्यन्ते, द्वितीये चस्थितिखण्डे
Page #1261
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५०॥
सत्ता | अनुभाग सत्कर्मस्वामित्वं
DHADIODODIAS
खण्डिते सति पल्योपमासंख्येयभागमात्रा स्थितियुगपदेव त्रुटितेति भूयोऽप्यन्तर्मुहूर्ध्वि निरन्तराणि स्थितिस्थानानि न लभ्यन्ते, एवं निरन्तरसान्तरस्थितिस्थानलाभक्रमस्तावद्भावनीयो यावदावलिका शेषा भवति । साऽपि चावलिकोदयवतीनामनुभवेनानुदयवतीनां च स्तिबुकसंक्रमेण प्रतिसमयं क्षीयते तावद्यावदेका स्थितिः, ततोऽमून्यावलिकासमयप्रमाणानि स्थितिस्थानानि निरन्तराणि लभ्यन्ते ॥२०॥
भणियं द्वितिसंतं, इयाणिं अणुभागसंतकम्मं भन्नतिसंकमसममणुभागे णवरि जहन्नं तु देसघाईणं । छन्नोकसायवज्जं एगट्टाणंमि देसहरं ॥२१॥ मणनाणे दुट्ठाणं देसहरं सामिगो य सम्मत्ते । आवरणविग्घसोलसग किट्टिवेएसु य सगंते ॥२२॥
(चू०)-'संकमसममणुभागे'त्ति-अणुभागसंकमेण तुल्लं अणुभागसंतकम्मं । कहं ? भण्णइ-हाणपञ्चयविवागसुभासुभाति भेओ सातियणादियपरूवणा सामित्तं जहा अणुभागसंकमे तहेव अणूणमतिरित्तं भाणियव्वं । नवरि विसेसोत्थ भन्नति-'जहन्नं तु देसघादीणं छन्नोकसायवजं एगट्ठाणमि देसहरं'ति-देसघादीण छन्नोकसायवजाणं जहन्नगं अणुभागसंतकम्मं हाणसंनाओ एगट्ठाणिसंना घातिसन्नातो देसघाती भवति । के ते? भण्णति-आतिमा तिन्नि णाणावरण चक्खुदंसणावरण अचक्खुदंसणावरण ओहिदसणावरण चत्तारिसंजलणा तिन्नि वेदा पंच अंतराईया एएसिं अट्ठारस कम्माणं जहन्नाणुभागसंतकम्मे एगहाणिगं देसघातिं च भवति ।
MOCRADEMOCare
| ॥५०॥
Page #1262
--------------------------------------------------------------------------
________________
SADGette
'मणनाणे दुट्ठाणं देसहरं'ति-मणपज वनाणे दुहाणियं देसघातिं च जहन्नगं अणुभागसंतं ।
इयाणि एएसिं सामित्तं भण्णति-सामिगो य सम्मत्ते आवरणविग्यसोलसग किट्टीवेदेसु य सगंतेत्तिसम्मत्तं पंचनाणावरणा छदसणावरणा पंचअंतरातिगलोभसंजलण तिण्हं वेयाणं 'सगते'त्ति-अप्पप्पणो अंते वदृमाणो जहन्नाणुभागसंतसामी ॥२१-२२॥
(मलय०)-तदेवं स्थितिस्थानभेदोपदर्शनमपि कृतम् , सम्प्रत्यनुभागसत्कर्मप्ररूणार्थमाह-'संकमसमं'इत्यादि। अनुभागसंक्र| मेण तुल्यमनुभागसत्कर्म वक्तव्यम् । एतदुक्तं भवति-यथानुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाधनादित्वस्वामित्वानि प्राक् प्रतिपादितानि तथैवात्राप्यनुभागसत्कर्मणि वक्तव्यानि । नवरमयं विशेषो यदुत देशघातिनीनां हास्यादिपटकवर्जितानां मतिश्रुतावधि ज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रिकान्तरायपश्वकरूपागामष्टादशप्रकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्य | एकस्थानीयम् , घातिसंज्ञामधिकृत्य देशहरं-देशघाति वेदितव्यम् । मनःपर्यायज्ञानावरणे पुनर्जघन्यमनुभागसत्कर्म स्थानमधिकृत्य द्विस्थानम् , घातिसंज्ञामधिकृत्य देशघाति । इहोत्कृष्टानुभागसत्कर्मस्वामिन उत्कृष्टानुभागसंक्रमस्वामिन एव वेदितव्याः । जघन्यानुभाग सत्कर्मस्वामिनः पुनराह-'सामिगो य'इत्यादि। सम्यक्त्वज्ञानावरगपञ्चकदर्शनावरणषटकान्तरायपञ्चकरूपप्रकृतिषोडशककिट्टिरूपसंवलनलोभवेदत्रयाणां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनो वेदितव्याः ॥२१-२२॥
(उ०)--तदेवं स्थितिस्थानभेदोऽप्युपदर्शितः, अथानुभागसत्कर्मप्ररूपणार्थमाह-अनुभागसंक्रमेण तुल्यमनुभागसत्कर्म वाच्यं, | यथानुभागसंक्रमे स्थानप्रत्ययविपाकशुभाशुभत्वसाधनादित्वस्वामित्वान्युक्तानि तथैवात्राप्यनुभागसत्कर्मणि वाच्यानीति भावः। नव-1)
HOccasian
Page #1263
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
रमयं विशेषः-यदुत देशघातिनीनां हास्यादिषद्कवजितानां मतिश्रुतावधिज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयवेदत्रया- | |न्तरायपश्चकरूपाणामष्टादशमकृतीनां जघन्यानुभागसत्कर्म स्थानमधिकृत्यैकस्थानीयं, घातिसंज्ञामधिकृत्य देशहरं-देशघाति । मनःप- सत्ता | र्यायज्ञानावरणे तु जघन्यमनुभागसत्कर्म स्थानचिन्तायां द्विस्थानं, घातिसंज्ञाविचारे च देशघाति ज्ञेयम् । इहोत्कृष्टानुभागसत्कर्मस्वा- अनुभागमिनो य एवोत्कृष्टानुभागसंक्रमस्वामिनस्त एवाविशेषेण ज्ञेयाः। जघन्यानुभागसत्कर्मस्वामिनोऽपि कासाश्चित्प्रकृतीनां जघन्यानुभा
सत्कर्म
स्वामित्वं गसंक्रमस्वामिन एव प्रत्येयाः, कासाञ्चिवस्ति विशेष इति तमाह-'सामिगो य सम्मत्ते इत्यादि । सम्यक्त्वज्ञानावरणपञ्चकदर्शनावरणपदकान्तरायपञ्चकरूपप्रकृतिषोडशककिट्टिरूपसंज्वलनलोभवेदत्रयाणां सर्वसंख्ययैकविंशतिप्रकृतीनां स्वस्वान्तिमसमये वर्तमाना जघन्यानुभागसत्कर्मस्वामिनोऽवसेयाः ॥२१-२२।। मइसुयचक्खुअचक्खूण सुयसमत्तस्स जेट्टद्धिस्स । परमोहिस्सोहिदुर्गमणनाणं विपुलणाणिस्स ॥२३॥ __(चू०)-'मतिसुयचक्खुअचक्खूण सुयसमत्तस्स जेट्ठलद्धिस्स'त्ति-अभिनिबोहियणाणावरणसुयणाणावरण|चक्खुदंसणावरणअचक्खुदंसणावरणाणं 'सुयसमत्तस्स जेट्ठलद्विस्स'त्ति-चोइसपुव्वि उक्कोसियाते सुतलद्वीते वट्टमाणस्स एएसिं कम्माणं जहन्नगं अणुभागसंतं भवति । 'परमोहिस्सोहिदुर्गति-परमोहिणाणिस्स ओहिदुगावरणस्स जहन्नगं अणुभागसंतं । मणनाणं विउलनाणिस्स'त्ति-मणपज्जवनाणं विउलमणपज्जवनाणिस्स जहन्नगं अणुभागसंत भवति । लद्धिसहियस्स बहुगो अणुभागो खयं जातित्ति काउं । सेसाणं (सम्मत्तं) आवरण
॥५ ॥ बिग्घसोलसगलोभसंजलणं तिण्हं वेयाणं मोनणं जो अणुभागजहन्नसंकमसामी सोचेन जहन्नाणुभागसंत-11
PDGGCCCC
Page #1264
--------------------------------------------------------------------------
________________
सामी वि ॥२३॥ O (मलय०)-अत्रैव विशेषमाह-'मइसुय' त्ति । मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां 'श्रुतसमाप्तस्य'
| सकलश्रुतपारगामिनश्चतुर्दशपूर्वधरस्येत्यर्थः । 'ज्येष्ठलब्धिकस्य'-उत्कृष्टायां श्रुतार्थलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म । इदमत्र हैं तात्पर्यम्-मतिज्ञानावरणादीनां चतसृणां प्रकृतीनामुत्कृष्टश्रुतार्थसंपन्नश्चतुर्दशपूर्वधरो जघन्यानुभागसत्कर्मस्वामी वेदितव्यः । तथा १२ | परमावधिज्ञानिनोऽवधिद्विकम्-अवधिज्ञानावरणावधिदर्शनावरणरूपं जघन्यानुभागसत्कर्म भवति । एतदुक्तं भवति-अवधिज्ञानावरणाव| धिदर्शनावरणयोजघन्यानुभागसत्कर्मस्वामी परमावधियुक्तो वेदितव्यः । तथा ‘मनोज्ञानं'-मनःपर्यायज्ञानावरणं जघन्यानुभागसत्कर्म | विपुलमनःपर्यायज्ञानिनोऽवगन्तव्यम् । स्वामित्वभावनाऽवधिज्ञानावरणवत् । लब्धिसहितस्य हि प्रवृतोऽनुभागः प्रलयमुपयातीति | परमोहिस्सेत्याधुक्तम् । शेषाणां तु प्रकृतीनां य एव जघन्यानुभागसंक्रमस्वामिनस्त एव जघन्यानुभागसत्कर्मणोऽपि द्रष्टव्याः।।२३॥
(उ०)-अत्रैव विशेषमाह-मतिज्ञानावरणश्रुतज्ञानावरणचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणानां श्रुतसमाप्तस्य सर्वाक्षरसन्निपातिनचतुर्दशपूर्वधरस्य ज्येष्ठलब्धिकस्योत्कृष्टायां श्रुतज्ञानलब्धौ वर्तमानस्य जघन्यमनुभागसत्कर्म, मतिज्ञानावरणादीनां सर्वोत्कृष्टश्रुतज्ञानलब्धिD सम्पन्नश्चतुर्दशपूर्वविजघन्यानुभागसत्कर्मस्वामी वेदितव्य इत्यर्थः । तथा परमावधिज्ञानिनोऽवधिद्विकमवधिज्ञानावरणावधिदर्शनावरणरूपं
जघन्यानुभागसत्कर्म भवति, अवधिज्ञानावरणावधिदर्शनावरणयोर्जवन्यानुभागसत्कर्मस्वामी परमावधिसम्पन्नो ज्ञेय इत्यर्थः । तथा मनोज्ञानं विपुलज्ञानिनः-मनःपर्यायज्ञानावरणस्य जघन्यानुभागसत्कर्मस्वामी विपुलमतिलब्धिसम्पन्नो ज्ञेय इत्यर्थः । लब्धिसहितस्य | प्रभृतोऽनुभागः प्रलयमुपयातीति परमोहिस्सेत्यायुक्तम् ॥२३॥
2NGOsSakadCevak
Page #1265
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥५२॥
122
भणियं सामित्तं इयाणि अणुभागसंतद्वाणाणि परूवणत्थं भण्णति
बंधह यह यह उत्पत्तिगाणि कमसो असंखगुणियाणि । उदयोदीरणवज्जाणि होंति अणुभागट्टाणाणि ॥२४॥ (चू०) – जे बंधातो उप्पज्जंति अणुभागट्टाणा ते बंधुप्पतिगा बुचंति, ते असंखेज्जलोगागासपदेसमेत्ता । कहं ? भण्णइ- अणुभागबंधज्झवसाणट्टाणा असंखेज लोगागास पदे समेत्तात्ति काउं । 'हतुप्पत्तिग' त्ति- किं भणियं होति? उवणातोव्वणाउ बुद्धिहाणीतो जे उप्पज्जति ते हउप्पत्तिगा वुचंति। बंधुष्पत्तीतो हतुप्पत्तीगा असंखेज्जगुणा, एक्क्कंमि बंधुत्पत्तिम्मि असंखेजगुणा लब्भंतित्ति । 'हतहतुत्पत्तिगाणिं' ति-ठितिघायरसघायातो जे उप्पज्जंति ते हयहतुप्पतिगा, हतुप्पतीउ हयहतुप्पत्तिगा असंखेज्जगुणा । कहं भवणति-संकिलेसविसोही जीवस्स समए समए अन्नन्ना भवति, तमेव अणुभागघायकारणं ति तम्हा असंखेज़गुणा । 'उदओदीरणावज्जाणि - उदओदीरणाउ य अणुभागघाओ भवति, तं संतकं मं ण गणिति । कहं ? भण्णति तंमि समते बधो वा उब्वहणा वा ओव| दृणा वा द्वितिअणुभागघातो वा एगयरो णियमा भवति तेण तेसु चेव तं गणिजति त्ति काउं । अणुभागट्ठाणाणि त्ति अणुभागसंतकं मट्टाणाणि ||२४||
(मलय ० ) – इदानीमनुभागसत्कर्मस्थान भेदप्ररूपणार्थमाह । 'बंध' त्ति - इहानुभागस्थानानि त्रिधा, तद्यथा-बन्धोत्पत्तिकानि, हतोत्पत्तिकानि हतहतोत्पत्तिकानि च । तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि । तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि, तद्धेतूनामसंरूपेयलोकाकाशप्रदेशप्रमाणस्वात् । तथा उद्वर्तनापवर्तनाकरणवशतो वृद्धिहानिभ्यामन्यथाऽन्यथा यान्यनुभागस्थानानि वैचित्र्यभाति भवन्ति
25222NG
सत्ता अनुभाग सत्कर्मस्थान भेदप्ररूपणा
॥५२॥ T
Page #1266
--------------------------------------------------------------------------
________________
तानि हतोत्पत्तिकान्युच्यन्ते । हतात् घातात् पूर्वावस्थाविनाशरूपादुत्पत्तिर्येषां तानि हतोत्पत्तिकानि । तानि च पूर्वभ्योऽसंख्येयगुणानि, एकैकस्मिन् बन्धोत्पत्ति के स्थाने नानाजीवापेक्षया उद्वर्तनापवर्तनाभ्यामसंख्येयभेदकरणात् । यानि पुनः स्थितिघातेन रसघातेन चान्य थाऽन्यथाभवनादनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते । हते उद्वर्तनापवर्तनाभ्यां घाते सति भूयोऽपि हतात स्थिति
घातेन रसघातेन वा घातादुत्पत्तिर्येषां तानि हतहतोत्पत्तिकानि । तानि चोद्वर्तनापवर्तनाजन्येभ्योऽसंख्येयगुणानि । संप्रत्यक्षरयोजना * क्रियते-यानि उदयत उदारणातश्च प्रतिसमयं क्ष्यसंभवात् अन्यथाऽन्यथानुभागस्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्ति
कादीनि अनुभागस्थानानि क्रमशोऽसंख्येयगुणानि वक्तव्यानि । उदयोदीरणाजन्यानि कस्माद्वय॑न्त इति चेद् , उच्यते-यम्मादुदयो शिदीरणयोः प्रवर्तमानयोर्नियमात बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यानामन्यतमान्यवश्यं संभवन्ति, तत उदयोदीरणाजन्यानि तत्रैवान्तः प्रविशन्तीति न पृथक क्रियन्ते ॥२४॥
(उ०)-सम्प्रत्यनुभागसत्कर्मस्थानभेदप्ररूपणार्थमाह-इहानुभागस्थानानि विधा-बन्धोत्पत्तिकानि हतोत्पत्तिकानि हतहतोत्पत्ति-12 कानि चेति । तत्र बन्धादुत्पत्तिर्येषां तानि बन्धोत्पत्तिकानि, तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि तद्धेतूनामध्यवसायानामसंख्येयलोकाकाशप्रदेशप्रमाणत्वात् । तथोद्वर्तनापवर्त्तनाकरणवशतोऽन्यथाऽन्यथापरिणामेन यान्यनुभागस्थानानि वैचित्र्यभाञ्जि भवन्ति तानि हतोत्पत्तिकानीत्युच्यन्ते, हतात्पूर्वावस्थाविनाशरूपाद् घातादुत्पत्तिर्येषां तानि हतोत्पत्तिकानीति व्युत्पत्तेः, तानि च पूर्वेभ्योसंख्यगुणानि, एकैकस्मिन् बन्धोत्पत्तिके स्थाने नानाजीवापेक्षयोद्वर्तनापवर्तनाभ्यामसंख्येयभेदकरणात् । यानि तु स्थितिघातेन | रसघातेन वाऽन्यथात्वमापादितानि विलक्षणान्यनुभागस्थानानि जायन्ते तानि च हतहतोत्पत्तिकान्युच्यन्ते, हते उद्वर्तनापवर्तनाकृतघाते
Page #1267
--------------------------------------------------------------------------
________________
| सति भूयोऽपि हतात् स्थितिघात कृताद्रसघातकृताद्वा घातादुत्पत्तियेषां तानि हतहतोत्पत्तिकानीति व्युत्पत्तेः, तानि चोद्वर्तनापवर्तनाकर्मप्रकृतिःजन्येभ्योऽनुभागस्थानेभ्योऽसंख्येयगुणानि । अक्षरयोजना त्वियं-यान्युदयत उदीरणातश्च प्रतिसमयं क्षयसंभवादन्यथाऽन्यथाऽनुभाग- सत्ता स्थानानि जायन्ते तानि वर्जयित्वा शेषाणि बन्धोत्पत्तिकादीन्यनुभागस्थानानि क्रमशोऽसंख्येयगुणानि चाच्यानि । उदयोदीरणाजन्यानि
प्रदेशसत्क॥५३॥ कस्माद्वय॑न्ते ? इति चेत्तत्प्रवृत्तौ बन्धोद्वर्तनापवर्तनास्थितिघातरसघातजन्यान्यतमावश्यंभावेन तेषां तेष्वेवान्तर्भावेनापृथक्करणादि
मणिसाद्य
|नादिप्ररूत्याहुः । तुल्य जातीयत्वेऽपि हेतुभेदात्तभेद आवश्यक इत्यपि न शङ्कनीयं, बन्धोत्पत्तिकाद्यन्तर्भूतत्वे सति तादृशभेदस्य स्थानभेदा
पणा नौपयिकत्वेनादृषणत्वादिति दिक् ॥२४॥
भणियं अणुभागसंतं । इयाणिं पदेससंतकम्भ । तस्स इमे अत्याहिगारा। तं जहा-भेदो सातियणादि-| | परूवणा सामित्तमिति । भेदो जहा पगतिसंते । इयाणि सादिअणादिपरूवणा । सा दुविहा-मूलपगतिपदे ससंतसादियणादिपरूवणा उत्तरपगतिपदेससंतसादियणादिपरूवणा य । तत्थ मूलपगतिए भण्णतिसत्तण्हं अजहणणं तिविहं सेसा दुहा पएसम्मि। मूलपगईसु आउस्स साइ अधुवा य सव्वे वि ॥२५॥
(चू०)- आउगव जाणं सत्तण्हं कम्माणं जहन्नयं पदेससंतकम्म ग्ववियकम्मंसिगम्स अप्पप्पणो पदेससंतचरिमंते बट्टमाणस्स भवति । तं च सातिय अधुवं । तं मोत्तूणं सेसमजहण्णं । तस्स आदी नत्थि तम्हा अणादीयं । धुवाधुवा पुवुत्तं । 'सेसा दुहा पएसम्मि'त्ति-सेसविकप्पा उक्कोसाणुकोसजहण्णा सातियअधुवा । कहं ? |
॥५३।। भण्णइ-एपसिं उकोसगं पदेससंतं गुणियकम्मंसिगस्स मिच्छादिहिस्स लन्भति । तस्सेवणुकोसं पि लब्भतित्ति 21
GODDOGS
Page #1268
--------------------------------------------------------------------------
________________
onate
सातियअधुवा ते य । जहन्नगस्स कारणं पुवुत्तं । 'मूलपगइसुत्ति-मूलपगती पडुच्च 'आउस्स सादि अधुवा य४ सव्वे वित्ति-आउगस्स सव्वविगप्पा सातियअधुवा एव । उक्कोसा जहण्णा मिच्छादिहिमि लब्भतित्ती काउं॥ ___ (मलय०)-तदेवमुक्तमनुभागसत्कर्म । सम्पति प्रदेशसत्कर्म वक्तव्यम् , तत्र चैतेऽर्थाधिकाराः, तद्यथा-भेदः साधनादिप्ररूपणा | स्वामित्वं चेति । तत्र भेदः प्राग्वत, सम्पति साधनादिप्ररूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र | मूलप्रकृतिविषयां तां चिकीर्षुराह-'सत्तण्हं ति । आयुर्वर्जानां सप्तानां मूलप्रकृतीनामजघन्यं प्रदेशसत्कर्म 'त्रिविधं त्रिप्रकारम् , तद्यथा| अनादि ध्रुवमध्रुवं च । तत्र क्षपितकाशस्य आयुर्वर्जानां सप्तानां कर्मणां स्वस्वक्षयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म । तच्च सायध्रुवम् । ततोऽन्यत्सर्वमजघन्यम् , तच्चानादि, सदेव सद्भावात् । ध्रुवाध्रुवताऽभव्यभव्यापेक्षया । 'सेसा दुह'त्ति-शेषा विकल्पा उत्कृष्टानुत्कृष्टजघन्यरूपा 'द्विधा' द्विप्रकाराः, तद्यथा-सादयोऽध्रुवाश्च । तत्रोत्कृष्टं प्रदेशसत्कर्म गुणितकांशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते । शेषकालं तु तस्याप्यनुत्कृष्टम् । ततो द्वे अपि साद्यध्रुवे । जघन्यं तु भावितमेव । तथा आयुषः सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्च, अध्रुवसत्कर्मत्वात् ॥२५॥
(उ०)-तदेवमुक्तमनुभागसत्कर्म, सम्प्रति प्रदेशसत्कर्म वक्तव्यं, तत्र च त्रयोऽर्थाधिकाराः-भेदः साधनादिप्ररूपणा स्वामित्वं चेति । तत्र भेदः प्राग्वत् । इदानीं साधनादिप्ररूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयां तां चिकीर्षुराह-आयुर्वर्जानां सप्तानां मूलपकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविध-अनादि ध्रुवमध्रुवं चेति । तत्र क्षपितकांशस्थायुर्वर्जसप्तकर्मणां स्वस्वक्षयावसरे चरमस्थितौ वर्तमानस्य जघन्यं प्रदेशसत्कर्म, तच्च साद्यध्रुवं, ततोऽन्यत्सर्वमजघन्यं, तच्चानादि सदैव
D
Page #1269
--------------------------------------------------------------------------
________________
SUEDAS
पणा
भावात् , ध्रुवाध्रुवताऽभव्यभव्यापेक्षया । शेषा उद्धरितविकल्पा उत्कृष्टानुत्कृष्टजघन्यरूपा द्विधा सादयोऽध्रुवाश्चेति । तत्रोत्कृष्ट प्रदेशस IES कर्मप्रकृतिः कर्म गुणितकांशस्य मिथ्यादृष्टेः सप्तमपृथिव्यां वर्तमानस्य प्राप्यते, शेषकालं तु तस्याप्यनुत्कृष्टं, ततो द्वे अपि साद्यध्रुवे । जघन्यं ६ सत्ता | तु भावितमेव । आयुषस्तु सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवावाध्रुवसत्कर्मत्वात् ॥२५॥
प्रदेशसत्क
मणिसाद्य।५४॥ ___ मूलपगतीण भणियं, इयाणिं उत्तरपगतीणं भण्णइ सादियणाति परूवणा
नादिप्ररू• बायालाणुक्कस्सं चउवीससयाऽजहन्न चउ तिविहं । होइ ह छह चउद्धा अजहण्णमभासियं दुविहं ॥२६॥
(चू०)-'बायालाणुक्कसं चउब्विह'ति-सायावेयणिज्ज चत्तारिसंजल णा पुरिसवेतो पंचेंदियजाति तेजतिगसत्तगं पढमसंहाणसंघयणा सुभवन्नेकारसगं अगुरुलहुगं पराघायं उस्मासं पसत्थविहायगति तसं बायरं पज्जत्तगं पत्तयं थिरं सुभं सुभगं सुस्सरं आदेजं जसं निमेणं एएसिं बायालीसाए कम्माणं अणुक्कस्संपदेससंतं साति-- यादि चउन्विहं । कहं ? भण्णइ-वजरिसभं मोनूणं सेसाणं ४१कम्माणं खवगसेढीए अप्पप्पणो बंधवोच्छेयकालसमयंसि गुणियकम्मंसिग पडुच्च उक्कोसपदेसं संभवति एकं समयं । तं मोत्तूर्ण सेसमणुक्कोसं, ततो बितियसमते अणुक्कोसस्स सादियं भवति । तं हाणमपत्तपुवस्स अणादियं, धुवाधुवं पुवुत्तं । वज़रिसभस्स अहे सत्तमापुढवीनेरगिरस सम्मद्दिहिस्स से काले मिच्छत्तं पडिवजंतस्स उधोसपदेससंतं भवति, तं च साइअधुवं । तं मोत्तुणं सेसमणुकोसं । ततो बीइयसमते अणुकोसस्स सातियं । तं हाणं अपत्तपुवस्स अणादियं,
॥५४|| धुवाधुवं पुवुत्तं । 'चउबीससयाजहन्नं तिविहंति-अणंताणुयंधिलोभसंजलणजसकित्तिवजाणं धुवसंताणं 7
।
Page #1270
--------------------------------------------------------------------------
________________
SADSekडCHOTotke
चउवीससयस्स अजहन्न पदेससंत अणादीयं धुवाधुवं तिविहं। (कहं ?)भण्णति-एएसिं जहणं खवियकम्मंसिग | पडुच्च अप्पप्पणो संतकम्मरस चरिमसमए एगं समयंसि, तं च सादियधुवं, तं मोत्तुणं सेसमजहन्न । तस्स आदी णत्थि तम्हा अणाईयं, धुवाधुवं पुवुत्तं । 'चउ तिविहं'ति-जहासंखेण णायव्वं । 'होति ह छह चउद्धा अजहन्न'ति-अणंताणुबंधिलोभसंजलणजसकित्तीणं एएसिं छहं कम्माणं अजहन्नपदेससंतं सादियादि चउविहं । कहं ? भण्णइ-अणंताणुबंधीणं खवियकम्मंसिगस्स उव्वलंतस्स एगठितिसेसजहन्नगं पदेससंतं पगं समयं होति । तं च सातिय अधुवं । तं मोत्तूणं सेसमजहन्नं । सो चेव सम्मत्तातो परिवडिओ अणताणुबंधी बंधिउमाढत्तो तस्स अजहन्नस्स सादियं भवति । तं हाणमपत्तपुवस्स अणादियं, धुवाधुवं पुन्वुत्तं । लोभसंजलणजसाणं खवियकम्मंसिगो खवणाए अन्भुहितो तस्स एगठितिसमते जहन्नगं पदेससंतं एगं समयं होति, |तं सादियं अधुवं । तं मोत्तृणं सेसं सव्वं अजहन्न, ततो णियटिपढमसमते बद्दमाणस्स सादियं । कहं ? भण्णति|णियहिपढमसमते गुणसंकमेण लोभसंजलणजसाणं बहुगं दलियं लब्भतित्ति काउं। तंठाणं अपत्तपुवस्स | अणादियं, धुवाधुवं पुव्वुत्तं । 'अभासिय दुविहं'ति-बायालाणं जहण्णाजहण्णउक्कोसं, चउवीससयस्स जहण्णउक्कोसणुक्कोस, अणताणुबंधिलोभसंजलणजसकित्तीणं जहण्णउकोसाणुक्कोस, अट्ठावीसाए अधुवसंतकम्मियाणं उक्कोसाणुकोसजहन्नाजहन्नाति सव्वे एए सादिय अधुवा एव । कारणं पुव्वुत्तं ॥२६॥
(मलय०)-सम्प्रत्युत्तरप्रकृतीरधिकृत्य साधनादिप्ररूपणां चिकीर्षुराह-'बायाल'ति । सातवेदनीयसंचलनचतुष्टयपुरुषवेदपश्चेन्द्रिय
MERORISESekse.
Page #1271
--------------------------------------------------------------------------
________________
1
कर्मप्रकृतिः
॥५५॥
पणा
నూగుమంతుడates
जातितैजससप्तकप्रथमसंस्थानप्रथमसंहननशुभवर्णायेकादशकागुरुलघुपराघातोच्छ्वासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगसुस्वरादेययशःकीर्तिनिर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट प्रदेशसत्कर्म चतुर्विधम् । तद्यथा-साधनादि ध्रुवमध्रुवं च । सत्ता तद्यथा-वज्रर्षभनाराचवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपक श्रेण्या स्वस्वबन्धान्तसमये गुणितकर्माशस्योत्कृष्ट प्रदेशसत्कर्म प्रदेशसत्क
मणिसाद्यभवति, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवम् । ततोऽन्यत्सर्वमनुत्कृष्टम् । तदपि च द्वितीये समये भवत्सादि । तत्स्थानमप्रापस्य पुन
नादिप्ररूरनादि, ध्रुवाध्रुवे पूर्ववत् । वज्रर्षभनाराचसंहननस्य तु सप्तमपृथिव्यां सम्यग्दृष्टेनरिकस्य मिथ्यात्वं गन्तुकामस्योत्कृष्टं प्रदेशसत्कर्म, उच्च | साद्यध्रुवम् , ततोऽन्यदनुत्कृष्टम् , तदपि च द्वितीये समये भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे पूर्ववत् । अनन्तानु न्धियश-कीर्तिसंज्वलनलोभवर्जितानां चतुर्विंशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजयन्यं प्रदेशसत्कर्म त्रिविधम् । तद्यथाअनादि ध्रुवमध्रुवं च । तथाहि-एतासां क्षपितकांशस्य स्वस्वक्षयचरमसमये जघन्यं प्रदेशसत्कर्म, तच्चैकसामयिकमिति कृत्वा साद्यध्रुवं च । ततोऽन्यद जघन्यम् , तच्चानादि, सदैव सद्भावात् । ध्रुवाध्रुवता पूर्ववत् । 'चर तिविहंति यथासंख्येन योजनीयम् , द्विचत्वा| रिंशत्प्रकृतीनामनुत्कृष्टं चतुर्विधम् , ध्रुवसत्कर्मणां चाजघन्यं त्रिविधमिति । तथाऽनन्तानुवन्धिचतुष्टयसंज्वलनलोभयश-कीर्तिरूपाणां पण्णां प्रकृतीनामजघन्यं प्रदेशसत्कर्म चतुर्विधम् । तद्यथा-माद्यनादि ध्रुवमधुवं च । तथाहि-अनन्तानुबन्धिनामुलके क्षपितकाशे यदा शेषीभृता एका स्थितिर्भवति तदा जघन्यं प्रदेशमत्कर्म । तच्चकसामयिकमिति कृत्वा माद्यध्रुवं च । ततोऽन्यत्सर्वमजघन्यम् । तचोद्वलितानां मिथ्यात्वप्रत्ययेन भूयोऽपि बध्यमानानां सादि, तत्स्थानमप्राप्तस्य पुनरनादि, ध्रुवाध्रुवे पूर्ववत् । यश-कीर्तिसंज्व
12 ॥५५॥ लनलोभयोः पुनः क्षपितकाशस्य क्षपणायोद्यतस्य यथाप्रवृत्निकरणस्यान्तिमसमये जघन्यं प्रदेशसत्कर्म । तच्चकमामयिकमिति कत्या 1
Page #1272
--------------------------------------------------------------------------
________________
SHOGGAONG
४ साद्यध्रुवं च । ततोऽन्यन्सर्वमजघन्यम् । तदपि चापूर्वकरणप्रथमसमये गुणसंक्रमेण प्रभूतस्य दलिकस्य प्राप्यमाणत्वात् अजघन्य || | भवत् सादि, तत्स्थानमप्राप्तस्य पुनरनादि ध्रुवाध्रुवता पूर्ववत् । 'अभासियं दुविहं' ति-अभाषितमनुक्तं सर्वासां प्रकृतीनां | 'द्विविध-द्विप्रकारमवगन्तव्यम् । तद्यथा-साद्यध्रुवं च । तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्ट | द्विप्रकारं भावितमेव । जघन्याजघन्यता च वक्ष्यमाणं स्वामित्वमवलोक्य स्वयमेव भावनीया। ध्रुवसत्कर्मणां च चतुर्विंशतिशतसंख्या
नामभाषितमुत्कृष्टमनुत्कृष्ट जघन्यं च । तत्र जघन्यं भावितमेव । उत्कृष्टानुत्कृष्टे मिथ्यादृष्टौ गुणितकाशे प्राप्यते । ततो द्वे अपि | साद्यधुवे । एवमनन्तानुबन्धिसंज्वलनलोभयशःकीर्तीनामपि उत्कृष्टानुत्कृष्टे भावनीये । जघन्यं तु भावितमेव । शेषाणां चाध्रुवसत्कर्मणां | चत्वारोऽपि विकल्पाः साद्यधुवा अध्रुवसत्कर्मत्वादवसेयाः ॥२६॥
(उ०)-अथोत्तरप्रकृतीरधिकृत्य साधनादिप्ररूपणां कुर्वन्नाह-सातवेदनीयसंचलनचतुष्टयपुरुषवेदपञ्चेन्द्रियजातितैजससप्तकाद्यसंस्थानाद्यसंहननशुभवर्णाकादशकागुरुलघुपराघातोच्छासप्रशस्तविहायोगतित्रसदशकनिर्माणरूपाणां द्विचत्वारिंशत्प्रकृतीनामनुत्कृष्ट प्र | देशसत्कर्म चतुर्विधं-साधनादिध्रुवाधुवभेदात् । तथाहि-आद्यसंहननवर्जानां शेषाणामेकचत्वारिंशत्प्रकृतीनां क्षपकश्रेण्यां स्वस्वबन्धान्तसमये गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्म, तच्चैकसामयिकत्वात्साद्यध्रुवं, नतोऽन्यत्सर्वमनुत्कृष्ट, तदपि च द्वितीयसमये भवत्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाध्रुवे प्राग्वत । आद्यसंहननस्य तु सप्तमावनौ सम्यग्दृष्टे रकस्य मिथ्यात्वं यियासोरुत्कृष्ट प्रदेशसत्कर्म, | तच्च साद्यध्रुवं, ततोऽन्यदनुत्कृष्टं, तदपि द्वितीयसमये भवन्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाध्रुवे प्राग्वत् । तथाऽनन्तानुबन्धियश:| कीर्तिसंज्वलनलोभवजितानां चतुर्विशत्यधिकशतसंख्यानां ध्रुवसत्कर्मप्रकृतीनामजघन्यं प्रदेशसत्कर्म त्रिविधं, अनादिध्रुवाचवभेदात् ।
GETSGGGoa
Page #1273
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५६॥
SADHNDERRORCakaca
तथाहि-एतासां क्षपितकांशस्य स्वस्वक्षयचरमसमये जघन्य प्रदेशसत्कर्म प्राप्यते, तच्चैकसामयिकमिति साद्यध्रुवं, ततोऽन्यदजघन्यं, | तच्चानादि, सदैव भावात् , ध्रुवाध्रुवता प्राग्वत् । 'चउ तिविहं' ति-द्विचत्वारिंशतोऽनुत्कृष्टं चतुर्विध, चतुर्विंशशतध्रुवसत्कर्मणां चाज- सत्ता | धन्यं त्रिविधमिति यथासंख्येन योजनीयम् । तथाऽनन्तानुबन्धिचतुष्टयसंज्वलनलोभयशःकीतिरूपाणां पण्णां प्रकृतीनामजघन्यं प्रदेश
10 प्रदेशसत्कसत्कर्म चतुर्विधं, साधनादिध्रुवाध्रुव भेदात् । तथाहि-अनन्तानुबन्धिनामुलके क्षपितकर्माशे यदा शेषीभूतका स्थितिर्भवति तदा जघन्यं 0
मणिसाद्य
नादिप्ररूप्रदेशसत्कर्म, तच्चैकसामयिकमिति साद्यध्रुवं, ततोऽन्यत्सर्वमजयन्यं, तच्चोद्वलितानां तेषां मिथ्यात्वप्रत्ययाद्भूयोऽपि बध्यमानतया में
पणा | सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाध्रुवे प्राग्वत् , यश-कीतिसंचलनलोभयोस्तु क्षपितकांशस्य क्षपणायोस्थितस्य यथाप्रवृत्तकरण| स्यान्तिमसमये जघन्यं प्रदेशसत्कर्म, तच्चैक सामयिकत्वात्साद्यधुवं, ततोऽन्यत्सर्वमजघन्यं, तदपि चापूर्वकरणगुणस्थानप्रथमसमये गुणसंक्रमेण प्रभृतदलिकोपनयनादजधन्यं भवत्सादि, तत्स्थानमप्राप्तस्यानादि, ध्रुवाध्रुवता प्राग्बत् । अभाषितमनुक्तं सर्वासामपि प्रकतीनां द्विविधं साद्यधुवं चेतिा तत्र द्विचत्वारिंशत्प्रकृतीनामभाषितं जघन्यमजघन्यमुत्कृष्टं च । तत्रोत्कृष्टं द्विविधमनुत्कृष्टप्रसङ्गे भावित| मेव, जघन्यमजघन्यं च वक्ष्यमाणं स्वामित्वं मनसिकृत्य स्वयमेव भावनीयम् । चतुर्विंशतिशतसंख्यानामभाषितमुत्कृष्टमनुत्कृष्टं जघन्यं | च । तत्र जघन्यमजघन्यप्रसङ्गे भावितमेव, उत्कृष्टानुत्कृष्ट च गुणितकाशे मिथ्यादृष्टौ प्राप्यते इत्येते अपि साद्यध्रुवे । एवमनन्तानुबन्धिसंज्वलनलोभयश-कीर्तीनामप्युत्कृष्टानुत्कृष्ट भावनीये, जघन्यं तु भावितमेव । शेषाणां चाध्रुवसत्कर्मणां चत्वारोऽपि भेदा अध्रुवसत्कर्मत्वादेव साद्यधुवाः ॥२६॥
॥५६॥ भणिया सातियणादिपरूवणा। इयाणिं सामित्तं भण्णति । तं दुविह-उक्कोसपदेससंतसामित्तं जहण्णपदेस
Page #1274
--------------------------------------------------------------------------
________________
|| संतसामित्तं च । तत्थ पुव्वं उक्कोसपदेससंतसामित्तं भण्णइ* संपुन्नगुणियकम्मो पएसउक्कस्ससंतसामी उ । तस्सेव य उप्पि विणिग्गयस्स कासिंचि वन्नेऽहं ॥२७॥
(चू०)-'संपुन्नगुणियकम्मो' त्ति-संपन्नगुणियकम्मंसिगत्तणं जस्स अस्थि सो संपन्नगुणियकम्मो 'पएस| उक्करस संतसामी उत्ति-उक्कोसपदेससामी भवति । 'तस्सेव य'त्ति-णेरतियचरमसमते वहमाणस्स सामन्नेणं
सव्वकम्माण उक्कोसं पदेससंतकम्मं भवति । 'उप्पि विणिग्गयस्स कासिं चि वण्णे 'ति-जेसिं कम्माणं अतो | विसेसो अस्थि तेसि तओ नियग्गरस जो विसेसो तं भणामि ॥२७॥
(मलय०)-तदेवं कृता साद्यनादिप्ररूपणा । सम्प्रति स्वामित्वं वक्तव्यम् । तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेश | सत्कर्मस्वामित्वं च । तत्रोत्कृष्ट प्रदेशसत्कर्मस्वामित्वमाह-संपुन्न' त्ति । उत्कृष्ट प्रदेशसत्कर्मस्वामी संपूर्णगुणितकमांशः सप्तमपृथिव्यां | नारकश्चरमसमये वर्तमानः प्रायः सर्वासामपि प्रकृतीनामवगन्तव्यः । कासांचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकाशस्य सप्तमपृथिव्या विनिर्गतस्योपरिष्टात् विशेषोऽस्ति । ततस्तमहं 'वर्णयामि'-वर्णयिष्यामि । वर्तमानसामीप्ये वर्तमानवद्वेति (श्रीमलय०-३|४-८४) भविष्यति वर्तमानः ॥२७॥ | (उ०)-तदेवं कृता साद्यनादिप्ररूपणा, अथ स्वामित्वमभिधानीयं, तच्च द्विधा-उत्कृष्ट प्रदेशसत्कर्मस्वामित्वं जघन्यप्रदेशसत्कर्म| स्वामित्वं चेति । तत्रोत्कृष्ट प्रदेशसत्कर्मस्वामित्वमाह-उत्कृष्टप्रदेशसत्कर्मस्वामी सम्पूर्णगुणितकाशः सप्तमावनौ चरमसमये वर्तमानो नारकः प्रायः सर्वासामपि प्रकृतीनां ज्ञातव्यः । कासाश्चित्तु प्रकृतीनां तस्यैव सम्पूर्णगुणितकांशस्य सप्तमावनेविनिर्गतस्योपरि विशे
DIDIODES
Page #1275
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥५७॥
aa
GOSAV
षोऽस्तीति शेषः । तमहं वर्णयामि वर्णयिष्यामि । "वर्त्तमानसामीप्पे वर्त्तमानवद्वा" इति भविष्यति वर्त्तमाना ||२७|| मिच्छत्ते मीसम्मिय संपक्खित्तम्मि मीस सुद्धाणं । वरिसवरस्स उ ईसाणगस्स चरमम्मि समयम्मि ॥ २८ ॥ (०) - 'मिच्छत्ते मीसम्मिय संपक्वित्तम्मि मीससुद्धाणं'ति ततो उब्वद्दितु तिरिएस उबवण्णो ततो अंतोमुहत्तेण मणुएस उप्पन्नो तत्थ सम्मत्तं उप्पाएति । ततो लहुमेव खवणाए अम्भुट्टिओ जंमि समते मिच्छत्तं सम्मामिच्छत्ते सव्वसंक्रमेण संकंतं भवति तंमि समते सम्मामिच्छत्तस्स उक्कोसपदेससंतं भवति, ( जंमि समते सम्मामिच्छत्तं सम्मत्ते सव्वसंकमेण संकतं भवइ तंमि समते सम्मत्तस्स उक्कोसपदेससंतं भवति) । 'मीससुद्वाणं'ति-सम्मामिच्छत्तसम्माणं । 'वरिसवरस्स उ ईसाणगयस्स चरमंमि समयंमि' सो चेव गुणियकम्मंसिगो सव्वावासगाणि काउं ईसाणे उत्पन्नो, तत्थ संकिलेसेणं भूयो भूयो नपुंसगवेयमेव बंधति, तत्थ बहुगो पदेस णिचयो भवति, तस्स चरिमसमये वट्टमाणस्स उक्कोसपदेससंतं ||२८||
(मलय ० ) - प्रतिज्ञातमेवाह-'मिच्छत्ते 'त्ति । स प्रागभिहितस्वरूपो गुणितकर्मांशः सप्तमपृथिव्या उध्धृत्य तिर्यक्षत्पन्नः, तत्राप्यन्तर्मुह स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय शीघ्रमभ्युद्यतः । ततो यस्मिन् समये मिध्यात्वं सम्यद्मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति तस्मिन्समये सम्यमिध्यात्वस्योत्कृष्टं प्रदेशसत्कर्म । तदपि च सम्य मिथ्यात्वं यस्मिन् समये सर्वसंक्रमेण | सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्वस्योत्कृष्टं प्रदेशसत्कर्म | अक्षरयोजना वियम्-मिथ्यात्वे मिश्रे च यथासंख्यं मिश्र सम्यक्त्वे च प्रक्षिप्ते सति तयोर्मिश्रशुद्धयोः - मिश्रसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकमाशी नारकस्तिर्य
WD2
सत्ता उत्कृष्टप्रदेशसत्कर्मस्वामित्वं
॥५७॥
Page #1276
--------------------------------------------------------------------------
________________
NROERIODOSHO
ग्भूत्वा कश्चिदीशानदेवो जातः, सोऽपि च तत्रातिसंक्लिष्टो भूत्वा भूयोभूयो नपुंसकवेदं बध्नाति, तदानीं च तस्य स्वभवान्तसमये | वर्तमानत्य ' वर्षवरस्य' नपुंसकवेदस्योत्कृष्टं प्रदेशसत्कर्म ॥२८॥
(उ०) --प्रतिज्ञातमेवाह-प्रागुक्तस्वरूपो गुणितकांशः सप्तमावनेरुध्धृत्य तिर्यक्षुत्पन्नः, तत्राप्यन्तर्मुहूर्त स्थित्वा मनुष्येषूत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकक्षपणाय यः शीघ्रमुत्पद्यते तस्य सम्यमिथ्यात्वे मिथ्यात्वस्य सर्वसंक्रमेण प्रक्षेपसमये सम्यमिथ्यात्वस्योत्कृष्टप्रदेशसत्कर्मस्वामित्वं लभ्यते, तदपि सम्पमिथ्यात्वं यस्मिन् समये सर्वसंक्रमेण सम्यक्त्वे प्रक्षिपति तस्मिन् समये सम्यक्त्वस्यो|त्कृष्टप्रदेशसत्कर्मस्वामित्वम् । अक्षरयोजना त्वियम्-मिथ्यात्वे मिश्र च यथासंख्यं मिश्रे शुद्धे च शुद्धपुञ्जोदयभाविनि सम्यक्त्वे प्रक्षिप्ते सति मिश्रशुद्धयोः सम्यग्मिथ्यात्वसम्यक्त्वयोरुत्कृष्टं प्रदेशसत्कर्म भवति । तथा स एव गुणितकाशो नारकस्तिर्यग्भूत्वा कश्चिदीशानदेवो जातः, सोऽपि च तत्रातिसंक्लिष्टो भृत्वा भूयो भूयो नपुंसकवेदं बध्नाति, तदानीं तस्य भवचरमसमये वर्तमानस्य वर्षवरस्यनपुंसकवेदस्योत्कृष्ट प्रदेशसत्कर्म ॥२८॥
ईसाणे पूरित्ता णपुंसगं तो असंखवासीसु । पल्लासंखियभागेण पूरिए इत्थिवेयस्स ॥२९॥ (चू०)-ईसाणे नपुंसगवेयपुश्वपउगेण पूरित्ता ततो उव्वहित्तु लहुमेव 'असंखवासीसुत्ति-भोगभूमिगेसु | उप्पन्नो । तत्थ 'पल्लासंखियभागेण पूरिए इत्थिवेयस्सत्ति-तत्थ संकिलेसेण पलिओवमस्स असंखेजेणं कालेणं इथिवेउ पूरितो भवति, तमि समते इत्थिवेयस्स उक्कोसपदेससंतं । कहं ? भण्णइ-पढमसमते बद्धं पलिओवमस्स | असंखेजतिभागेणं अहापयत्तसंकमेण णिहाति ॥२९॥
Page #1277
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥५८॥
DO
(मलय०)-'ईसाणे'त्ति-ईशानदेवलोके उक्तप्रकारेण 'नपुंसकवेदमापूर्य'--नपुंसकवेदस्योत्कृष्टं प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः । तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमासंख्येयभागमात्रेण कालेन सत्ता | पूरिते स्त्रीवेदे बन्धेन नपुंसकवेददलिकसंक्रमेण च प्रभूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्टं प्रदेशसत्कर्म भवति ॥२९॥
उत्कृष्टप्रदे ___ (उ०)-ईशानदेवलोके उक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्ट प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये समुत्पद्य
शसत्कर्म
स्वामित्वं पुनरसंख्येयवर्षायुष्केषु मध्ये यः समुत्पन्नस्तत्र च तेन संक्लिष्टेन भूत्वा पल्योपमासङ्खयेयभागमात्रेण कालेन स्त्रीवेदे पूरिते सति बन्धेन नपुंसकवेददलिकसंक्रमेण च सुतरां भृते सति तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म भवति ।।२९॥
पुरिसस्स पुरिससंकमपएसउकस्स सामिगस्सेव । इत्थी जं पुण समयं संपक्खित्ता हवइ ताहे ॥३०॥ __ (चू०)-'पुरिसस्स पुरिससंकमपदेस उक्कस्म सामिगस्से वत्ति-पुरिसवेयस्स जो पुरिसवेयस्स उक्कोसपदेससंकमसामी भणितो सो चेव । 'इत्थी जे पुण समयं संपक्वित्ता हवइ ताहेत्ति-इत्थिवेदो जंमि समते पुरिसवेयंमि सम्वसंकमेण संतो भवति तंमि समते पुरिसवेयस्स उक्कोसं पदेससंतं ॥३०॥ ___(मलय०)- 'पुरिसस्स'त्ति । 'पुरुषस्य'-पुरुषवेदस्योत्कृष्टं प्रदेशसत्कर्म उत्कृष्टपुरुषवेदसंक्रमस्वामिन एव वेदितव्यम्। एतदुक्तं भवति-य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुषवेदप्रदेशसत्कर्मस्वाम्यपि वेदितव्यः । नवरं 'यं समयं' यस्मिन् समये स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति संक्रमयति 'ताहे' तदानीं पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी ॥३०॥ - (उ०)-पुरुषस्य-पुरुषवेदस्योत्कृष्ट प्रदेशसत्कर्मोत्कृष्टपुरुषवेदसंक्रमस्वामिन एव, य एवोत्कृष्टपुरुषवेदसंक्रमस्वामी स एवोत्कृष्टपुरुष-13
दECCADOS
॥५८॥
Page #1278
--------------------------------------------------------------------------
________________
DISCARROHDINGDIS:
वेदप्रदेशसत्कर्मस्वाम्यपि ज्ञेय इत्यर्थः । यं समय-यस्मिन् समये पुनः स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति ताहे-तदानीं पुरुषवेदस्योस्कृष्टप्रदेशसत्कर्मस्वामी, गुणितकांशः क्षपकः पुरुषवेदे स्त्रीवेदस्य सर्वसंक्रमसमये तदुत्कृष्टपदेशसंक्रमस्वामीति निर्गलितोऽर्थः। उक्तं | च पञ्चसंग्रहेऽपि-"जो सव्वसंकमेण इत्थि पुरिसम्मि छुहइ सो सामी'' इति ॥३०॥
तस्सेव उ संजलणा पुरिसाइकमेण सव्वसंच्छोभे । चउरुवसमितु खिप्पं रागंते साय उच्चजसा ॥३१॥ ___ (चू०)-'तस्सेव य संजलण'त्ति-तस्सेवत्ति जो पुरिसवेयस्स उक्कोसपदेससंतमामी सो चेव चउण्हं संजलाणाणं उक्कोसपदेससंतसामी । पुरिसाति कमेण सव्वसंछोभेत्ति-जंमि समते पुरिसवेतो सव्वसंकमेण कोहसंज लणाए संकेतो भवति तंभि समते कोहसंजलगाते उक्कोसपदेससंतं भवति । तस्सेव जंभि समते कोहसंजलणा माणसंजलणाए सव्वसंकमेण संकेता तंमि समते माणसंजलणा उक्कोसं पदेससंतं भवति । तस्लेव जमि समए माणसंजलणा मायासंजलणाए सव्वसंकमेणं संकंता भवति तंमि समते मायासंजलणाए उक्कोसं पदेससंत । तस्सेव जम्मि समते मायासंजलणा लोभसंजलणाए सव्वसंकमेण संकंता भवति तम्मि समते लोभसंजलणाए से उक्कोसं पदेससंतं । 'चउरुवसभित्तु खिप्पं रागंते सायउच्चजसत्ति-गुणियकम्मंसिगो चत्तारि वारे कसाते उवसामेति, उवसामेंतस्स बहुगा पुग्गला लम्भंतित्ति काउं ततो खिप्पमेव खवणाए अन्भुद्वितो, |तस्स सहमरागस्स सुहमरागचरिमसमते बद्दमाणस्स सायजस उच्चागोयाणं उक्कोसं पदेससंतं । चरिमसमतो ताव गुणसंकमेणं असुभकम्माई संकमंतित्ति काउं॥३१॥
Page #1279
--------------------------------------------------------------------------
________________
कमप्रकृतिः
(मलय)-'तस्सेव'त्ति । य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिसत्कदलिकसर्वसंच्छोमे उत्कृष्टप्रदेशसत्कर्मणो भवन्ति । इयमत्र भावना-य एव पुरुषवेदोत्कृष्ट प्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण सत्ता संज्वलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्ट प्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्चसंक्रमेण माने संक्रमयति तदा |
उत्कृष्टप्रदे| संज्वलनमानोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव संज्वलनमानं सर्वसंक्रमेण संज्वलनमायायां संक्रमयति तदा संज्वलनमायोत्कृष्टप्रदेश
शसत्कर्म
स्वामित्वं सत्कर्मस्वामी । स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोभे संक्रमयमि तदा संज्वलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा
चतुरो वारान् मोहनीयमुपशमय्य गुणितकाशः शीघ्रं क्षपणायोत्थितस्तस्य सूक्ष्मसंपरायगुणस्थानकचरमसमये वर्तमानस्य सातवेदनी| योच्चैर्गोत्रयश-कीर्तीनामुत्कृष्ट प्रदेशसत्कर्म । यस्मादेतासु प्रकृतिषु श्रेण्यामारूढः सन् गुणसंक्रमेण प्रभूतान्यशुभप्रकृतिदलिकानि | संक्रमयति ततः सूक्ष्मसंपरायचरमसमये एतासामुत्कृष्टं प्रदेशसत्कर्म प्राप्यते । उक्तं च-"चउरुवसामिय मोह जसुच्चसायाण सुहुमख
वगते । जं असुभपगइदलियाण संकमो होइ एयालु ॥३१॥ ___ (उ०)-य एव पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी तस्यैव संज्वलनाश्चत्वारः क्रोधादयः क्रमेण पुरुषवेदादिदलिकसर्वसंच्छोभे उत्कृ-| टप्रदेशसत्कर्मणो भवन्ति । अयमिह तात्पर्यार्थः-पुरुषवेदोत्कृष्टप्रदेशसत्कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संचलनक्रोधे संक्रमयति तदा संज्वलनक्रोधोत्कृष्टप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनक्रोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति तदा संज्वलनमानोत्कएप्रदेशसत्कर्मस्वामी । स एव यदा संज्वलनमानं सर्वसंक्रमेण संज्वलन्यां मायायां संक्रमयति तदा संज्वलनमायो-कृष्टप्रदेशसत्कर्म| स्वामी । स एव यदा संज्वलनमायां संज्वलनलोभे सर्वसंक्रमेण संक्रमयति तदा संचलनलोभोत्कृष्ट प्रदेशसत्कर्मस्वामी । तथा चतुरो
GLOSITCOICE
॥५९।।
Page #1280
--------------------------------------------------------------------------
________________
12 वारान् मोहनीयमुपशमय्य गुणितकाशस्य शीघ्रं क्षपणायोस्थितस्य गग्यन्ते मूक्ष्मसम्परायगुणस्थान चरमसमये वतमानस्य सातवेदना-II
योचेगोत्रयशःकीर्तीनामुत्कृष्टं प्रदेशसत्कर्म, यत एतासु प्रकृतिषु श्रेण्यारूढः सन् गुणसंक्रमेण प्रभृतान्यशुभप्रकृतिदलिकानि संक्रमयति ततः सूक्ष्मसम्परायचरमसमये एतासामुत्कृष्टप्रदेशसत्कर्म प्राप्यते ॥३१॥ .
देवणिरयाउगाणं जोगुकस्सेहिं जेटुगद्धाए। बद्धाणि ताव जावं पढमे समए उइन्नाणि ॥३२॥ (च)-देवनिरयाउगाणि उकोसतेय जोपणं 'जेट्टगद्वाए'त्ति-उक्कोसियाए द्वितिबंधगद्धाते बद्धाणि, 'ताव जावं पढमे समते उदिन्नाणित्ति-जाव तस्स उदयस्स पढमसमतो ताव उक्कोसं पदेससंतं ॥३२॥ __(मलय०)-'देवनिरियाउगाणं ति । देवनारकायुयोरुत्कृष्टयोंगरुत्कृष्टया च बन्धाद्धया बद्धयोः सतोस्तावत्कृष्ट प्रदेशसत्कर्म प्राप्यते यावत्प्रथमे समये उदीर्ण उदयप्राप्ते भवतः । किमुक्तं भवति-बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण बद्धयोरुस्कृष्टं प्रदेशसत्कर्म भवति ॥३२॥
(उ०)-देवनारकायुषोरुत्कृष्टयोंगरुत्कृष्टया च बन्धाद्धया बद्धयोः सतोस्तावदुत्कृष्ट प्रदेशसत्कर्म प्राप्यते यावत् प्रथमे समये | | उदीणे उदयप्राप्ते भवतः । बन्धादारभ्योदयप्रथमसमयं यावद्देवनारकायुषोरुक्तप्रकारेण बद्धयोरुत्कृष्ट प्रदेशसत्कर्म भवति । परतस्तूदयादिनिर्जीर्णप्रदेशहानेोत्कर्षप्राप्तिरिति भावः ॥३२॥
सेसाउगाणि णियगेसु चेव आगम्मपुवकोडीए। सायबहुलस्त अचिरा बंधते जाव णोबट्टे ॥३३॥ (चू०)-'सेसाउगाणित्ति-तिरियमणुयाउगाणं 'णियगेसु चेव आगम्म'त्ति-अप्पप्पणो जातीते पुश्वकोडाउगं
Oceak C
ROP
Page #1281
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६॥
सत्ता उत्कृष्टप्रदेशसत्कर्मस्वामित्वं
उक्कोसिगाते [आउगं] बंधगद्धाते उक्कस्सगेणं जोगेणं बंधित्तु 'आगम्मपुत्वकोडीए'त्ति-पुव्यकोडायुगेसु अप्पप्पणो जातीसु उप्पन्नो। 'सायबहुलस्स'ति-सुहबहुलस्स बहुगा पोग्गलाण सडंतित्ति काउं । 'अचिरातोत्ति-उप्पायातो अंतोमुहत्ताउं मरिउ उक्कस्सं अन्नं परभवियं सजातिआउगं बंधंति, 'बंधेते'त्ति-तीसे आउगद्धा अंतिमे समते 'जाव णोवट्टे'ति-जाव उवहेतु णाढवेति आउगे बद्धे बितियसमते चेव उव्वद्देउं आढवेति तंमि समते वट्टमाणस्स | तिरियमणुयाउगाणं उक्कोसं पदेससंतं, दोण्हवि आउगाणं किंचूर्ण दलियं अत्थित्ति काउं ॥३३॥ ___(मलय०)-'सेसाउगाणि'त्ति शेषायुषी तियङ्मनुष्यायुषी। 'पुव्वकोडीए' त्ति-पूर्वकोटयोपलक्षिते पूर्वकोटिप्रमाणे । उत्कृष्टया | बन्धाद्धया उत्कृष्टैयोगबद्धे । बद्ध्वा च निजकेषु भवेषु निजनिजभवे समागत्य सातबहुलः सन् ते आयुषी यथायोगमनुभवति । सुखितस्य हि न भूयांस आयुःपुद्गलाः परिसटन्तीति कृत्वा सातग्रहणं कृतम् । ततोऽचिरात् बन्धान्ते इति उत्पत्तिसमयादृर्ध्वमन्त मुहर्तमात्रमेव स्थित्वा मतुकामो जातः सन् उत्कृष्टया बन्धाद्धया उत्कृष्टैश्च योगैरन्यत् पारभविकं समानजातीयं मनुष्यो मनुष्यायुः, तियङ् च तिर्यगायुर्बध्नाति । ततो बन्धान्तसमये यावन्नाद्याप्यपवर्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुषः, तिरश्चः | सतस्तिर्यगायुष उत्कृष्टं प्रदेशसत्कर्म भवति । यतस्तस्य तदानीं स्वभवायुः किश्चिदूनं परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति कृत्वा, बन्धानन्तरं चायुर्वेद्यमान द्वितीये समयेऽपवर्तयिष्यति, तत उक्त बन्धान्ते इति ॥३३॥ __(उ०)-शेषायुपी नियमनुष्यायुषी, पूर्वकोटयेत्युपलक्षणे तृतीया, ततः पूर्वकोटिप्रमाणे इत्यर्थः, उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च योगेबद्धे सती निजकभवेषु निजनिजभवे समागत्य यः सातबहुलः सन् यथायोगमनुभवति, मुखितस्य न प्रभूता आयुःपुद्गलाः
GARMATICROSORL
Page #1282
--------------------------------------------------------------------------
________________
परिशटन्तीति सातबहुलग्रहणम् , ततोऽचिराद्वन्धान्त इति, उत्पत्तिसमयार्ध्वमन्तमुहर्त्तमात्रमेव स्थित्वा मतुकामस्य जातस्य सत | उत्कृष्टया बन्धाद्धयोत्कृष्टैश्च योगैरन्यत्पारभविकं समानजातीयं मनुष्यस्य सतो मनुष्यायुस्तिरश्चः सतस्तिर्यगायुर्बध्नतो बन्धान्तसमय 3 इत्यर्थः, यावन्नाद्याप्यपवर्त्तयति तावत्तस्य सातबहुलस्य मनुष्यस्य सतो मनुष्यायुपस्तिरश्चः सतस्तियगायुप उत्कृष्ट प्रदेशसत्कर्म भवति । यतस्तस्य सातबाहुल्येन निर्जीर्णाल्पप्रदेशान्त महत्तौनस्वभवायुः सर्व परभवायुश्च समानजातीयं परिपूर्णदलिकमस्तीति मिलितप्रदेशवाहल्यं लभ्यते । बन्धानन्तरं चायुर्वेद्यमानं द्वितीयसमयेऽपवर्तयिष्यतीत्यत उक्तं बन्धान्त इति ॥३३॥
नारयदुगस्स बंधते । एवं पल्लतिगंते वेउब्वियसेसणवगम्मि ॥३॥ __ (चू०)–'पुरित्तु पुवकोडीपुहुत्तं ति-सत्तपुव्वकोडीओ णिरयगतिनिरयाणुपुब्वीतो बंधिउं संकिलेमबहुलत्तणेण ‘णारगदुगस्स बंधतेत्ति-णिरयाभिमुहस्स से काले णेरतितो होति तंभि समते उक्कोसं पदेससंतं । 'एवं पल्लतिगंते'त्ति-एवमिति पुव्युत्तं दरिसेति, सत्तपुचकोडीतो देवदुगे वेउब्वियसत्तगातिं पूरेत्तु ततो पलिओवमद्वितितेसु भोगभूमिगेसु उप्पन्नो, तत्थ तिन्नि पलिओवमाणि एतेणेव पूरेत्त से काले देवो भविस्सतित्ति संगते वेउब्वियसेसणवगाणं उक्कोसं पदेससंतं भवति । सेसग्गहणं निरयदुगपडिसेहणत्यं ॥३४॥
(मलय०)– 'पूरित्तुति । 'पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत् संक्लिष्टाध्यवसायवशेन 'नरकद्विकं नरकगतिनरकानुपूर्वीलक्षणं भूयो भूय आपूर्य बन्धेन निचितं कृत्वा नरकाभिमुखो बन्धान्तसमये नरकद्विकस्योत्कृष्टप्रदेशसत्कर्मस्वामी । तथा एमनेनैव प्रकारेण पूर्वकोटिपृथक्त्वं यावत् भोगभूमिषु मध्ये पल्योपमत्रयं च यावद्विशुद्धाध्यवसायवशेन वैक्रियैकादशकात् नरकद्विकेऽपनीते शेषं यद
Page #1283
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६१॥
क्रियनवकं देवद्विकं वैक्रियसप्तकं चेत्यर्थः, तत् बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्धिकवक्रियसप्तकरूपाणां नवप्रकृतीनामुत्कृष्टप्रदेशसत्कर्मस्वामी ॥३४॥
सत्ता | (उ०)-पूर्वकोटिपृथक्त्वं पूर्वकोटिसप्तकं यावत्संक्लिष्टाध्यवसायवशेन निरन्तरमापूर्य नरकद्विक नरकगतिनरकानुपूर्वीरूपं भूयो | | उत्कृष्टप्रदेभूयो बन्धेन निचितं कृत्वा नरकाभिमुखे बन्धान्तसमये तस्य नरकद्विकस्योत्कृष्टप्रदेशसत्कर्मस्वामी भवति । तथा एवमनेनैव प्रकारेण )
शसत्कर्मपूर्वकोटिपृथक्त्वं यावद् भोगभूमिषु च पल्योपमत्रयं यावद्विशुद्धाध्यवसायेन वैक्रियशेषनवकं वैक्रियैकादशकान्नरकद्विकापनयनेन देवद्वि
स्वामित्वं कवैक्रियसप्तकलक्षणं बन्धेनापूर्य देवत्वाभिमुखस्तासां देवद्विव वैक्रियसप्तकरूपनवप्रकृतीनामुत्कृष्ट प्रदेशसत्कर्मस्वामी भवति ॥३४॥
तमतमगो सव्वलहं सम्मत्तं लभिय सव्वचिरमद्धं । पूरित्ता मणुयदुगं सवज्जरिसहं सबंधते ॥३५॥ (चू०)-'तमतमगो सव्वलहुं सम्मत्तं लद्धं'ति-किं?-उप्पन्नो अंतोमुहुत्तेण संमत्तं लधुणं 'सव्वचिरमद्धं तिइमातो अन्नो दीहो संमत्तकालो न होतित्ति तारिसं सम्मत्तकालं अणुपालि अ.'परेत्ता मणुयदुगं सवज रिसभं'तेत्तियं कालं मणुयदुर्ग वज़रिसभं च पृरेत्तु 'सबंधतेत्ति-से काले मिच्छत्तं गहित्ति तम्मि समते मणुयदुगवज| रिसभा उक्कोसं पदेससनं भवति ॥३५॥
(मलय)-'तमतमगोत्ति । 'तमस्तमगः'-सप्तमपृथ्वीनारकः । 'सर्वलघु'-अतिक्षिप्रं जन्मानन्तरमन्तमुहर्ते गते सतीत्यर्थः । सम्यक्त्वं लब्ध्वा । 'सव्वचिरमद्धं' ति-अतिदीर्घ कालं यावत् सम्यक्त्वमनुपालयन् , मनुष्यद्विकं वज्रर्षभनाराचसंहननं च बन्धेनापूर्य, ॥६ ॥ यतोऽनन्तरसमपे मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभूते तयोर्मनुष्यद्विकव वर्षभनाराचसंहननयोरुस्कृष्ट प्रदेश
Page #1284
--------------------------------------------------------------------------
________________
G
10 सत्कम भवति ॥३५॥
(उ०)-तमस्तमगः सप्तमपृथ्वीनारकः, सर्वलघु सर्वशब्दोऽत्यर्थे, अतिशीघ्रं जन्मानन्तरमन्तर्मुहूर्तमा गते सतीत्यर्थः, सम्यक्त्वं लब्ध्वा सर्वचिराद्धमतीव दीर्घकालमन्तर्मुहत्तॊनत्रयस्त्रिंशत्सागरोपमलक्षणं यावत्सम्यक्त्वमनुपालयस्तावन्तं कालं मनुजद्विकं-वज्रर्षभनाराचसंहननं च बन्धेनापूर्य यस्मिन् समये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभृते तयोर्मनुजद्विकवर्षभनाराचसंहननयोरुत्कृष्टप्रदेशसत्कर्मस्वामी भवति ॥३५॥ . ___ सम्मदिविधुवाणं बत्तीसुदहीसंयं चउक्खुत्तो । उवसामयित्तु मोहं खतगे णियगबंधते ॥३६॥
(चू०)-'सम्मदिट्टिधुवाणं'ति-से सम्मट्ठिीणं धुवबंधं पडुच्च, के ते? भन्नति-पंचेंदियजाति समचोरंससंढाणं पराघायं उस्सासं पसत्थविहायगति तसं बायरं पजत्तगं पत्तेयं सुस्सरं सुभगं आदेजं एएसि बारसण्हं कम्माणं | 'बत्तीसुदहीसयंति-बे छावट्ठीतो सागरोवमाणं बंधित्तु 'चउक्खुतो उवसामइत्तु मोह'त्ति चत्तारि वारे चरित्तमोहं उवसामेत्तु, उवसामणगहणं गुणसंकमेण बहुगा पोग्गला लन्भंतित्ति काउं, 'खतगेत्ति-खवणाए अन्भुट्टियस्स 'णियगबंधते'ति-अप्पणो बंधवोच्छेदकालसमयम्मि उक्कोसं पदेससंतं भवति ॥३६॥ . (मलय०)–'सम्मदिहि'चि । याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः-पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासनशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुस्वरसुभगादेयरूपा द्वादश तासां द्वात्रिंशदधिकसागरोपमाणां शतं यावद्धन्धेनोपचितानां चतुकृत्वश्वतुरो वारान् मोहनीयं चोपशमय्य, मोहनीयं हि उपशमयन् प्रभूतानि दलिकानि गुणसंक्रमेण संक्रमयतीति कृत्वा चतु-9
IRRORDOISRO
Page #1285
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६२॥
सत्ता उत्कृष्टप्रदेशसत्कर्म
स्वामित्वं
| कृत्वो मोहोपशमग्रहणम् , ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति ॥३६॥ __ (उ०)--सम्यक्त्वे सत्यवश्यं बन्धो यासां ताः सम्यग्दृष्टिध्रुवाः-पश्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतित्रसचतुष्कसुस्वरसुभगादेयरूपा द्वादश, तासां द्वात्रिंशदधिकसागरोपमशतं यावद्वन्धेनोपचितानां चतुष्कृत्वो मोहनीयमुपशमय्य क्षपयतः क्षपणायोद्यतस्य निजकबन्धान्ते निजनिजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति । इह मोहनीयमुपशमयन्त्रशुभप्रकृती: | नां प्रभूतानि दलिकानि गुणसंक्रमेणाधिकृतप्रकृतिषु संक्रमयतीति कृत्वा चतुष्कृत्वो मोहोपशमग्रहणम् ॥३६॥
धुवबंधीण सुभाणं सुभथिराणं च नवरि सिग्घयरं । तित्थयराहारगतणू तेत्तीसुदही चिरचिया य॥३७॥ ४। (चू०)–'धुवबंधीण सुभाणं"ति धुवबंधीसु जे सुभा, के ते ? भण्णइन्तेजतिगसत्तगं सुभवण्णेक्कारसगं
अगुरुलहुगं णिमेणं एएसिं वीसाते कम्माणं, 'सुभथिराणं च'त्ति-थिरसुभाणं च एवं चेव, चत्तारि वारे कसाते उवसामेलं 'णवरि सिग्घयर'ति-लहु चेव ग्ववणाए अब्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमयम्मि उक्कोसं पदेससंतं भवति । एएसि कम्माणं गुणसेढीप खवगं सेटिं पवन्नस्स पदेसलम्भो बहुगो तेण बंधंतिमरगहणं । 'तित्थगराहारगतणू तेत्तीसुदही चिरचिया य'त्ति-तित्थगरनामाते गुणियकम्मंसिगस्स दो पुवकोडिअहिगाणि तेत्तीसं सागरोवमाणि परिय खवणाए अन्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमते उक्कोससंतं भवति । आहारसत्तगाण 'चिरचिय'त्ति-पुवकोडिदेसूर्ण भूयो भूयो बंधित्तु अंते खवणाए अन्भुट्टितो बंधवोच्छेयकालसमते | उक्कोसपदेससंतं भवति ॥३७॥
॥६२॥
Page #1286
--------------------------------------------------------------------------
________________
R
ASEARESORTAIN
(मलय०)-'धुवबंधीण'ति । याः शुभध्रुवबन्धिन्यः प्रकृतयस्तजससप्तकशुभवणायकादशकागुरुलघुानमाणरूपा विशातप्रकृतयः। | तासां शुभस्थिरयोश्च पूर्वोक्तेन प्रकारेणोत्कृष्ट प्रदेशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमानन्तरं शीघ्रतरं क्षपणायोद्यतस्येति वक्तव्यम् । शेषं तथैव । तथा तीर्थकरनाझो गुणितकर्माशेन देशोनपूर्वकोटिद्विकाधिकानि त्रयस्त्रिंशत्सागरोपमाणि यावद्धन्धेन पृरितस्य स्वबन्धान्तसमये उत्कृष्ट प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य देशोनपूर्वकोटिं यावत् भूयो भूयो बन्धे. | नोपचितस्य स्वबन्धव्यवच्छेदसमये उत्कृष्टं प्रदेशसत्कर्म ॥३७॥
(उ०)-शुभानां ध्रुवबन्धिनीनां तेजससप्तकशुभवर्णायेकादशकागुरुलघुनिर्माणरूपाणां विंशतिसंख्यानां शुभस्थिरयोश्च पूर्वोक्तेन | प्रकारेणोत्कृष्ट प्रदशसत्कर्म भावनीयम् । नवरं चतुष्कृत्वो मोहनीयोपशमनानन्तरं शीघ्रतरं क्षपणाय समुद्यतस्येति वक्तव्यं,शेपं तथैव । | तथा तीर्थकरनाम्नो गुणितकाशेन त्रयस्त्रिंश-सागरोपमाणि पूर्वकोटिद्वयाधिकानि यावदिति पूरयित्वा व्याख्येयम् । बन्धेन पूरितस्य
स्वबन्धान्तसमये उत्कृष्टं प्रदेशसत्कर्म । आहारकतनोराहारकसप्तकस्य तु चिरचितस्य-देशोनपूर्वकोटिं यावद्भूयो भूयो बन्धेनोपचितस्य X| स्वबन्धव्यवच्छेदसमये उत्कृष्ट प्रदेशसत्कर्म ॥३७॥ तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोया । विगलसुहुमतिया वि य नरतिरियचिरज्जिया होंति ॥३८॥
(चु०)-'तुल्ला नपुंसवेएणेगिदिए य थावरायवुज्जोय'त्ति-नपुंसगवेदेण तुल्लाणि एगेंदियजाति थावरणामं आतवनामं उज्जोवं ईसाणदेवस्स चरिमसमते उक्कोसं पदेससंतं भवति। 'विगलमुहुमतिया वियत्ति-विगलजातितो विगलतिगा वुचंति, सुहमअपजत्तगसाहारणाणि सुहुमतिगं बुचंति। 'नरतिरियचिरज्जिय'त्ति-मणुयतिरिएहिं
areeRRISONG
Page #1287
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६३॥
STANCED
सत्ता उत्कृष्ट प्रदेशसत्कर्म स्वामित्वं
चिरं अज्जिणित्तुं । किं भणियं होति ? भण्णइ-पुवकोडिपुहुत्तं विगलतिगं सुहमतिगे पंधितु से काले अन्नहिं उववज्जिहित्ति तम्मि समए उक्कोसं पदेससंतं भवति । सेसाणं सब्वकम्माणं तमतम्मापदविनेरतियम्स चेव उक्कोसं पदेससंतं भवति ॥३८॥
(मलय)-'तल्ल'त्ति-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता वेदितव्याः । यथा नपुंसकवेदस्य ईशानदेवभवचरम| समये उत्कृष्टं प्रदेशसत्कर्मोक्तं तथा एतेषामपि द्रष्टव्यमित्यर्थः । 'विकलत्रिकं' द्वित्रिचतुरिन्द्रियजातिरूपं, 'सूक्ष्मत्रिक-मुक्षमापर्याप्त साधारणरूपं, यदा पूर्वकोटिपृथक्त्वं यावत् तियङ्मनुष्यभवैरजितं भवति तदा स्वबन्धान्तसमये तेषां तिर्यदमनुष्याणां तत विकलत्रिकादिकमुत्कृष्टप्रदेशसत्कर्म भवति ॥३८॥
(उ०)-नपुंसकवेदेन तुल्या एकेन्द्रियजातिस्थावरातपोद्योता ज्ञेयाः, यथा नपुंसकवेदस्येशानदेवभवचरमसमये भूयो भूयो बन्धे| नोपचितस्योत्कृष्ट प्रदेशसत्कर्मोक्तं तथतेषामपि वाच्यमित्यर्थः । तथा विकलत्रिकं द्वित्रिचतुरिन्द्रियजातिरूपं सूक्ष्मत्रिक चमक्ष्मापर्यातसाधारणरूपं, एताः पटू प्रकृतयो यदा तियङ्मनुष्य भवैश्चिरचिताः पूर्वकोटिपृथक्त्वं यावदुपचिता भवन्ति तदा स्ववन्धान्तसमये तेषां तिर्यअनुष्याणां ता उत्कृष्ट प्रदेशसत्कर्माणो भवन्ति ॥३८॥
उकोसपदेससंतकम्मसामित्त भणियं, इयाणिं जहन्नपदेससंतकम्मसामित्तं भणडखवियंसयम्मि पगयं जहन्नगे नियगसंतकम्मंते । खणसंजोइयसंजोयणाण चिरसम्मकालंते ॥३९॥ (चू०)-ववियकम्मसिगम्मित्ति- ग्ववियकम्मसिगेण पगयं । कहं ? भण्णइ-जहण्णपदेसमंतकम्ममामित्ते।
EKCGeeos
॥६
॥
Page #1288
--------------------------------------------------------------------------
________________
10'जहन्नगे'त्ति-जहन्नगं संतकम्मं 'णियगसंतकम्मते'त्ति-अप्पप्पणो संतकम्मरस अते भवति । एवं ताव सम्वेसि ||
सामित्तं भणियं । इयाणिं जेसिं कम्माणं विसेसो अत्थि ते भन्नति-'खणसंजोजियसंजोयणाण' ति-खवियकम्मंसिगो सम्मट्टिी अणंताणुबंधिणो विसंजोजेत्तु पुणो मिच्छत्तं गंतूण अंतोमुहुत्तं अणंताणुबंधी बंधित्तु पुणो सम्मतं पडिवन्नो 'चिरसम्मकालंते'त्ति-वे छावट्ठीतो सम्मत्तं अणुपालेत्तु खवणाए अब्भुट्टियस्स एगहिनि| सेसे वट्टमाणस्स दुसमयकालद्वितीयं जहण्णगं अणंताणुबंधीणं पदेससंतं भवति ॥३९॥ घा (मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वम् । सम्प्रति जघन्यप्रदेशसत्कर्मस्वामित्वमाह-'खवियं' ति । जघन्यप्रदेशसत्कर्म | स्वामित्वे प्रकृतमधिकारः क्षपितकर्माशेन । सूत्रे चात्र सप्तमी तृतीयाथै वेदितव्या । 'नियगसंतकामंतेत्ति-स्वस्वसत्ताचरमसमये । एवं तावत्सर्वकर्मणां सामान्येनोक्तम् । सम्पति पुनर्येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-खण' इत्यादि । इह क्षपितकांशेन सम्यदृष्टिना सता अनन्तानुबन्धिन उद्वलिताः । ततः पुनरपि मिथ्यात्वं गतैनान्तमुहूर्त कालं यावदनन्तानुबन्धिनो बद्धाः । ततो भृयो
ऽपि सम्यक्त्वं प्रतिपन्नः। तच्च सम्यक्त्वं द्वे षट्पष्टी सागरोपमाणां यावत् अनुपाल्य क्षपणार्थमभ्युद्यतस्तस्यानन्तानुबन्धिनः क्षपयतो 25 यदा एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयावस्थाना, शेपीभवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥
(उ०)-तदेवमुक्तमुत्कृष्टप्रदेशसत्कर्मस्वामित्वं, अथ जघन्यप्रदेशसत्कर्मस्वामित्वमाद-'क्षपितांश' इति सूत्रे सप्तम्यास्ततीयार्थवाVIक्षपितकर्माशेन जघन्यके जघन्यप्रदेशसत्कर्मस्वामित्वे प्रकृतमधिकारः निजकसत्कर्मान्त इति स्वसत्ताचरमसमये, एवं तावत्सर्वकर्मणां 13
सामान्येनोक्तम् । अथ येषां कर्मणां विशेषोऽस्ति तानि पृथगेवाह-'खणे'त्यादि । इह क्षपितकोशेन सम्यग्दृष्टिना सताऽनन्तानबन्धिन
Page #1289
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
सत्ता
॥६४॥
&GARGEOHOSDOGS
उदलितास्ततः पुनरपि मिथ्यात्वं गतेन क्षणमन्तर्मुहूर्त्तकालं यावत्संयोजिता बद्धा ये संयोजना अनन्तानुबन्धिनस्तेषां ततो भूयोऽपि | सम्यक्त्वं प्रतिपन्नस्य तत्सम्यक्त्वं चिरं द्वे षट्पष्टी सागरोपमाणां यावदनुपाल्य क्षपणार्थमभ्युद्यतस्य क्षपणकाले यदैका स्थितिः स्व-16 रूपापेक्षया समयमात्रा कर्मत्वसामान्यापेक्षया तु द्विसमयमात्रा शेषा भवति तदा तेषां जघन्यं प्रदेशसत्कर्म ॥३९॥
जघन्यप्रदे
शसत्कर्मउव्वलमाणीण उव्वलणा एगदिई दुसामइगा। दिद्रिद्गे बत्तीसे उदहिसए पालिए पच्छा ॥४॥
स्वामित्वं __ (चू०)-उव्वलमाणीणं तेवीसाए पगतीणं अप्पप्पणो उव्वलणा कालंमि एगहिति दुसामइग'त्ति-एगहितिअवसेसे दुसमयकालद्वितिगे जहन्नगं पदेससंतं भवति । एयं सामन्नेण, विसेसोत्थ भण्णइ-दिहिदुगे बत्तीसे उदहिमए पालिए पच्छा'ति-सम्मत्तसम्मामिच्छत्ताणं बे छावट्टीतो सागरोवमाणं सम्मत्तं अणुपालेत्तु पच्छा | मिच्छत्तं गतो चिरउव्वलणाए अप्पप्पणो उव्वलणाते आवलिगाते उवरिमं द्वितिखण्डगं संकममाणं संकेतं, उदयावलिया खिजति जाव एगहितिसेसे दुसमयकालट्टितिगे जहन्नं पदेससंतं ॥४०॥ ___(मलय०)-'उव्वलमाणीण'त्ति । उद्वल्यमानानां त्रयोविंशतिप्रकृतीनामुलनकाले या एका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, सा तासां जघन्यं प्रदेशसत्कर्म । एतच्च सामान्येनोक्तम् । अत्रैव विशेषमाह-'दिद्विदुग' इत्यादि, द्वात्रिंशदधिकं सागरोपमाणां शतं यावत् सम्यक्त्वमनुपाल्य पश्चान्मिथ्यात्वं गतो मन्दोद्वलनया च पल्योपमासंख्येयभागमात्रप्र. माणया सम्यक्त्वमिश्र उद्दलयितुमारभते स्म । उलयंश्च तदलिकं मिथ्यात्वे संक्रमयति । सर्वसंक्रमेण चावलिकाया उपरितनं सक ॥६४॥ लमपि दलिकं संक्रमितम् । आवलिकागतं च दलिकं स्तिबुकसंक्रमेण संक्रमयति । संक्रमयतश्च यदैका स्थितिः स्वरूपापेक्षया समयमा
Page #1290
--------------------------------------------------------------------------
________________
15 त्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, तदा तयोः सम्यक्त्वमिश्रयोजघन्य प्रदेशसत्कमे ।।४०॥
| (उ०)-उद्वल्यमानानामुद्वलनप्रकृतीनामनन्तानुबन्धिनां प्रागुक्तत्वात्तद्वर्जितानामाहारकसप्तकवैक्रियसप्तकदेवद्विकमनुजद्विकनरकद्विकसम्यक्त्वसम्यमिथ्यात्वौच्चैगोत्रलक्षणानां त्रयोविंशतिसंख्यानामुलनकाले यैका स्थितिः स्वरूपापेक्षया समयमात्रा सा तासां जघन्यं प्रदेशसत्कर्म । एतच्च सामान्येनोक्तं, अत्रैव विशेषमाह-'दिद्विदुग'इत्यादि, द्वात्रिंशदधिक सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्य | पश्चान्मिथ्यात्वं गतस्ततश्च पल्योपमासंख्येयभागमात्रकालप्रमाणया मन्दोद्वलनया सम्यक्त्वमिश्रे उद्वलयितुं लग्नः, उद्वलयश्च तद्दलिक मिथ्यात्वे संक्रमयति, सर्वसंक्रमेण चावलिकाया उपरितनं सकलमपि दलिकं संक्रमितं, आवलिकागतं च दलिकं स्तिबुकसंक्रमण | संक्रमयति, तत्संक्रमव्यापारे च यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, कर्मत्वमात्रमधिकृत्य तु द्विसमयमात्रा शेषा भवति, | तदा तयोः सम्यक्त्वमिश्रयोर्जघन्यं प्रदेशसत्कर्म ॥४०॥ ५ अंतिमलोभजसाणं मोहं अणुवसमइत्तु खीणाणं । नेयं अहापवत्तकरणस्त चरमम्मि समयम्मि ॥४१॥ | ___ (चू०)-'अंतिमलोभजसाणं'-लोभसंजलणजसकित्तीणं, 'मोहं अणुवसमइत्तु'त्ति-चरित्तमोहणिज्ज अणुवसमित्तु सेसिगाहि खवियकम्मंसिगकिरियाहि 'खीणाणं ति-थोगीकयाणं दलियाणं चरित्तमोहं उवसामितस्स बहगा पोग्गला गुणसंकमण लम्भत्ति तम्हा सेढिवजणं ण इच्छिन्नति । 'णेयं अहापवत्तकरणस्स चरिमंमि समयम्मित्ति-अहापवत्तकरणस्स चरिमसमते च वट्टमाणस्स लोभसंजलणजसाणं जहन्नगं पदेससंतं भवति, | परओ दलियं तु गुणसंकमेण वडतित्ति काउं ॥४१॥
SDecDADDCHOTI
Deateg
Page #1291
--------------------------------------------------------------------------
________________
(मलय०)-'अंतिम'त्ति। अन्तिमलोभः'-संज्वलनलोभः । ततः संज्वलनलोभयशःकीयोश्चतुरो वारान् मोहनीयमनुपशमय्य मोह-|| कर्मप्रकृतिः स्योपशममकृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितकमाशक्रियाभिः क्षीणयोर्यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म सत्ता
ज्ञेयम् । मोहनीयोपशमे हि क्रियमाणे गुणसंक्रमेण प्रभूतं दलिकमवाप्यते, न च तेन प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः।। ॥६५॥
जघन्यप्रदे(उ०)-अन्तिमलोभयशसोः संज्वलनलोभयशःकीयोः चतुरो वारान्मोहमनुपशमय्योपशमश्रेणिमकृत्वेत्यर्थः, शेषाभिः क्षपितक
शसत्कर्म| मशिक्रियाभिः क्षीणयोः यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म ज्ञेयम् । मोहनीये उपशम्यमाने हि गुणसंक्रमोपनीतं प्रचुरं
स्वामित्वं | दलिंक प्राप्यते, न च तेनेह प्रयोजनमिति कृत्वा मोहनीयोपशमनप्रतिषेधः ॥४१॥
वेउव्विकारसगं खणबंध गते उ नरयजिद्विइ । उव्वहित्तु अबंधिय एगेंदिगए चिरुव्वलणे ॥४२॥ |
(चू०)-'विउविकारसगं'ति-णरयदुगदेवदुगवेउब्वियसत्तगं एए एक्कारस, एसि पुवुवलियाणं स्ववियक|म्मंसिगेण 'खणबंध'ति-अंतोमुहत्तं बंधित्तु 'गते उ णिरयजिट्ठिति'त्ति-उकोसहितिएमु णेरतिएसु उववण्णो। 'उध्वहिनु अबंधिय'त्ति-ततो उव्वहितु पंचेंदिएसु उपन्नो तहिं पि वेउव्वेक्कारसगं अबंधिय 'एगिंदिगए'त्तिएगेंदिएसु उप्पन्नो '
चिवलणेत्ति-तस्स दीहकालेणं उव्वलेंतस्स एगहितिसेसं जं दुसमयकालहितिगं जहन्नगं 13|पदेससंतं ॥४२॥
(मलय०)-'वेउम्बिक्कारसगं'ति । नरकद्विकदेवद्विकवैक्रियसप्तकरूपं वैक्रियैकादशकं पूर्व क्षपितकर्माशेनोद्वलितम् । ततो भूयोऽप्य- श॥६५॥ न्तर्मुहूर्त कालं यावद्वद्धम् । ततो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधाने नरको जातः । तत्र च सता तेन तत् वैक्रियैकादशकं त्रयस्त्रिंशत्सा
GORNCHOOL
Page #1292
--------------------------------------------------------------------------
________________
४. गरोपमाणि यावत् विपाकतः संक्रमतश्च यथायोगमनुभूतम् । ततो तियपञ्चन्द्रियेषु मध्ये समुत्पन्नः । तत्र च वक्रियकादशकस्य
भयोऽपि बन्धो न कृतः, तथाविधाध्यवसायाभावात् । तत एकेन्द्रियो जातः । स च तद्वै क्रियैकादशकं चिरोद्वलनया उद्वलयितुं लग्नः। चिरोदलनया चोद्वलयतः सतो यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना शेषीभवति तदा तस्य चैक्रियकादशकस्य जघन्यं प्रदेशसत्कर्म ॥४२॥
(उ०)-नरकद्विकदेवद्विकवक्रियसप्तकरूपं चैक्रियैकादशकं पूर्व क्षपितकर्माशेनोद्वलितम् ।ततो भूयोऽपि क्षणमन्तमहतकालं यावद्दम। तितो ज्येष्ठस्थितौ नरके प्रतिष्ठानाभिधनरकावासे गतस्तत्र च सता तेन तद्वक्रियकादशकं त्रयस्त्रिंशत्मागरोपमाणि यावद्विपाकतः संक्रमतश्च | यथायोगमनभतम । ततो नरकादवृत्य-निर्गत्य तिर्यपश्चन्द्रियेषु मध्ये समुत्पन्नस्तत्र च तथाविधाध्यवसायाभावाद्वक्रियैकादशकस्य भयो न बन्धं कृतवान , तत एकेन्द्रियेषु गंतस्तत्र च तद्वेक्रियेकादशकं चिरोद्वलनयोद्वलयितुं लग्नस्तस्य चिरोदलनया तदवलयतः सतो
का स्थितिः स्वरूपापेक्षया समयमात्रावस्थानाऽन्यथा तु द्विसमयमानाऽवशिष्यते तदा तस्य वैक्रिय कादशकस्य जघन्यं प्रदेशसत्कर्म भवति ॥४२॥ | मणुयदुगुच्चागोए सुहुमक्खणबद्धगेसु सुहुमतसे । तित्थयराहारतणू अप्पद्धा बंधिया सुचिरं ॥४॥
(०)--'मणुयदुगउच्चागोएत्ति-खवियकम्मंसिगो मणुयदुर्ग उच्चागोयं च उव्वलिय 'सुहुमखणबद्धगेसुत्तिसहमेणं अंतोमुहुत्तबद्धाणं, 'सुहुमतसे त्ति-तेउवाउ गहिया, ततो कालं करेत्तु तेउवाउसु उववन्नस्स अप्पप्पणो | चिरउव्वलणे एगहितिसेसे दुसमयकालहितिगं मणुयदुगुच्चागोयाणं जहन्नगं पदेससंत। 'तित्थयराहारतणू अप्पद्धा
Page #1293
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६६॥
Late
बंधिया सुचिर'त्ति-तित्थकरनामस्स खवियकम्मं सिगेण तप्पाउग्गं जहन्नजोगिणा जा पढमसमते लया बद्धा तं जहन्नगपदेससंतं । अन्ने भणति - तित्थकरनामाते अप्पद्धा बंधियत्ति अप्पकालं चउरासीती वाससहस्साणि सातिरेगाणि बंधिउ केवली जातो पुत्र्वकोडिदेसूणं केवलपरियागं अणुपालिय अजोगिकेवलिस्स चरिमसमते वट्टमाणस्स खवियकम्मं सिगस्स जहन्नयं पदेससंतं । आहारतणूत्ति आहारगसत्तगं 'अप्पद्धा वंधिया सुचिरं 'तिआहारसत्तगं धोवं कालं बंधिन्तु मिच्छन्तं गतो, ततो दीहेण उच्चलणकालेणं उच्वलेतस्स आवलिया चरिमसमते एगद्वितिसेसे दुसमयकालट्ठितियं जहन्नयं पदेससंतं । सेसाणं सामन्नेण अष्पष्पणो चरिमसमते जहन्नयं पदेससंतसामित्तं भणियं ॥ ४३ ॥
(मलय०)--'मणुय'त्ति | मनुष्यद्विकमुचेर्गोत्रं च पूर्वं सूक्ष्मत्रसेन क्षपितकर्माशेनोद्वलितम् । ततः 'सुहुमखणचद्धगेसु' ति-सूक्ष्मेण सूक्ष्मै केन्द्रियेण पृथिव्यादिना सता क्षणमन्तर्मुहूर्तकालं यावत् भूयोऽपि बद्धम् । ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नः । तत्र च चिरोलनया उद्वलयितुं लग्नः । उवलयतश्च यदा तेषामेका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति तदा तयोर्मनुष्यद्विकोञ्चगत्रयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनाम 'अप्पद्धा बंधिय' त्ति-अल्पं कालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि याव - दवा केवली जातः, ततः 'सुचिरं' ति-प्रभूतं कालं देशोनपूर्वकोटिरूपं यावत् केवलिपर्याय परिपाल्यायोगिकेवलिनः सतः क्षपितकर्माशस्य चरमसमये वर्तमानस्य तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये तु ब्रुवते - तीर्थकरनाम्नः क्षपितकमांशेन तत्प्रायोग्यजघन्ययोगिना प्रथमसमये या लता बद्धा सा जघन्यं प्रदेशसत्कर्म । 'आहारतणु' त्ति आहारकतनूपलक्षितमाहार कसप्तकम् । 'अप्पद्धा चंधिय'
सत्ता
जघन्यप्रदे
शसत्कर्मस्वामित्वं
॥६६॥
Page #1294
--------------------------------------------------------------------------
________________
EMIAreadIDEO
ति-अल्पकालं बद्धा मिथ्यात्वं गतः, ततः 'सुचिरं ति-चिरोद्वलनया उठूलयतः सता यदा एका स्थाताद्वसमयमात्रावस्थाना शेषाभवांत | | तदा तस्य जघन्यं प्रदेशसत्कर्म ॥४३।।
(उ०)-मनुष्यद्विकमुच्चोत्रं च पूर्व सूक्ष्मत्रसेन क्षपितकमांशेनोद्वलितं ततः मूक्ष्मेण-सूक्ष्मैकेन्द्रियण पृथिव्यादिना सता क्षणम तमुहूर्त्तकालं यावद्भ्योऽपि बद्धं, ततः सूक्ष्मत्रसेषु तेजोवायुषु मध्ये समुत्पन्नस्तत्र च चिरोद्वलनया मनुष्यद्विकोच्चगोत्रे उद्वलयितं लग्नः, उद्वलयतश्च तयोर्यदेका स्थितिर्द्विसमयमात्राऽवशिष्यते तदा तयोः सूक्ष्मक्षणबद्धयोर्जघन्यं प्रदेशसत्कर्म । तथा तीर्थकरनामाल्पा-1 | द्धमल्पकालं चतुरशीतिवर्षसहस्राणि सातिरेकाणि यावद्वद्धा यः केवली जातः, ततः सुचिरमतिप्रभूतं कालं देशोनपूर्वकोटिरूपं याव.
केवलिपर्यायं परिपाल्यायोगिकेवलिभावे वर्तमानस्य क्षपितकमांशस्य चरमसमये तीर्थकरनाम्नो जघन्यं प्रदेशसत्कर्म । अन्ये त्वाहःतीर्थकरनाम्नः क्षपितकर्माशेन तत्प्रायोग्यजघन्ययोगिना सता प्रथमसमये बद्धा या लता सा जघन्य प्रदेशसत्कर्म । आहारकतनुरित्या हारकसप्तकं तदल्पकालं बद्धा मिथ्यात्वं गतस्य सुचिरमिति चिरोद्वलनयोदलयतः सतो यदैका स्थितिर्द्विसमयमात्रावस्थाना शेषीभवति तदा तस्य जघन्यं प्रदेशसत्कर्म प्राप्यते ॥४३॥
इयाणिं पदेससंतवाणविगप्पणिरूवणत्थं भण्णतिचरमावलियपविट्ठा गुणसेढी जासिमस्थि न य उदओ। आवलिगासमयसमा तासिं खलु फड्डगाइंतु ॥४४॥
(च०)-'चरिमावलियत्ति-अंतिमावलिगा तं पविट्ठा गुणसेढी जेसि कम्माणं अस्थि 'ण य उदओं उदओ वि थि। आवलियासमयसम'त्ति-आवलियाए जत्तिया समया तत्तिया 'तासिं खलु फडुगाइंतु'त्ति-तेसिं कम्माणं
Page #1295
--------------------------------------------------------------------------
________________
| फडुगा भवन्ति । कहं ? भण्णइ- अभवसिद्धियपातोग्गं जहन्नगं पदेससंतकम्मं काऊण तसेसु उववन्नो । तत्थ कर्मप्रकृतिः देशविरतिं विरतिं च बहुयातो वारातो लळूण चत्तारि वारे कसाते उवसामेऊण ततो पुणो एगिदियाएसु उप्पन्नो, || सत्ता तत्थ पलिओवमस्स असंखेजतिभाग अत्थिऊणं पुणो तसेसु उप्पन्नो । तत्थ खवणाए अन्भुद्वितो तस्स चरिमे ।
हरप्रदेशसत्क॥६७॥ हितिखण्डगे अवगते उदयावलियाए गलतीए एगहितीसेसाए आवलियाए दुसमयकालद्वितीयं तहिं जहन्नगं पदे
मस्थान
प्ररूपणा |ससंतं भवति । एयं सवजहन्नयं पदेससंतं । सव्वजहन्नतो पदेससंते एगे कम्मखण्डपोग्गले पक्खित्ते अन्नं पदेससंतं तम्मि ठितिविसेसे लब्भति । एवं एक्केक्कं पक्विवमाणस्स [सुए सुत्तगणिहाणाणि] (पएससंतकम्महा
णाणि) अणंताणि तम्मि डितिविसेसे लब्भंति जाव गुणियकम्मंसिगस्स तम्मि द्वितिविसेसे उक्कोसं पदेससंतं । १५/ एनो उक्कोसतरं तम्मि ट्ठितिविसेसे अन्नं पदेससंतं नस्थि। एयं एक्कं फडगं । दोसु डितिविसेसेसु एएणेव उवा
एण वितिय फड्डगं । तिसु डितिविसेसेसु ततियं फड्डगं । एवं जाव आवलियाए समऊणाते जतिया समय। तत्तिगाणि फडणाणि, चरिमस्स द्वितिखण्डस्स चरिमसंछोभसमयं आदि काउं जाव अप्पप्पणो उक्कोसगं पदेससंतं ताव एयं पि एगफडगं सवहितिगयं जहासंभवेण । एएण समं आवलियसमयतुल्ला फडगा। एसा फडगपरूवणा इमेसि कम्माण,तं जहा-थीणगिद्वितिगं मिच्छत्त आतिमा बारस कसाया तेरसणामं एएसि एगूणतीसाए कम्माणं
॥६७॥ अंतिमखवणकाले उदयो णत्थि, एएसि कम्माणं आवलियाए जत्तिया समया तत्तिया समया ततिया फड्डगा ॥ (मलय०)-तदेवमुक्तं जघन्यप्रदेश सत्कर्मस्वामित्वं, संप्रति प्रदेशसत्कर्मस्थानप्ररूपणार्थमाह-'चरमावलिय'त्ति । 'चरमा'-सर्वा
GGAFOTOGROLORSICC
Page #1296
--------------------------------------------------------------------------
________________
ROMANCEDiskDS
न्तिमा या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनां अस्ति, न च उदयः, तासां स्त्यानद्धित्रिकमिथ्यात्वाद्यद्वादशकषायनरकद्विकतियरिद्वकपञ्चेन्द्रियजातिवजजातिचतुष्टयातपोद्योतस्थावरमूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । खलुशब्दो वाक्यालङ्कारे । तुरेवकारार्थः । आवलिकासमयसमान्येवेत्यर्थः । इयमत्र भावना| अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पन्नः । तत्र च सर्वविरतिं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमग्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पन्नः । तत्र च पल्योपमासंख्येयभागमानं कालं यावत स्थित्वा मनुष्येषु मध्ये समुत्पन्नः । तत्र च क्षपणायामभ्युद्यतः । तस्य चरमे स्थितिखण्ड केऽपगते सति चरमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यदा शएका स्थितिबिसमयमात्रावस्थाना शेषीभवति तदा सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् पर| माणौ प्रक्षिप्ते सति अन्यत् द्वितीयं प्रदेशसत्कर्मस्थानं भवति । ततो द्वयोः परमाण्वोः प्रक्षिप्तयोरन्यत्तृतीयं प्रदेशसत्कर्मस्थानम् । त्रिषु | परमाणुषु प्रक्षिप्तेषु अन्यत् । एवमेकैकपरमाणुप्रक्षेपेण प्रदेशसत्कर्मस्थानानि नानाजीवापेक्षयाऽनन्तानि तावद्वाच्यानि यावत्तस्मिन्नेव
चरमे स्थितिविशेषे गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । अत ऊर्ध्वमन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यते । तत इदमेकं स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्य । एवं द्वयोश्वरमस्थित्योद्वितीयं स्पर्धकं वक्तव्यम् । तिसृषु च स्थितिषु तृतीयम् । एवं तावद्वाच्यं यावत्समयोनाबलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । तथा चरमस्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्वक्तव्यानि यावदात्मीयमात्मीयमुत्कृष्टं प्रदेशसत्कर्म, यत एतावदेतदपि सकलस्थितिगतं यथासंभवमेकं स्पर्धक विवक्ष्यते । तत एतेन स्पर्धकेन सहावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति ॥४४॥
DISCARROTES
Page #1297
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥६८॥
(उ०)-तदेवमुक्तं जघन्यप्रदेशसत्कर्मस्वामित्वं, अथ प्रदेशसत्कर्मस्थानप्ररूपणां चिकीर्षुः स्पर्धकप्ररूपणामाह-चरमा सर्वान्तिमा | | या क्षपणकाले आवलिका तां प्रविष्टा गुणश्रेणिर्यासां प्रकृतीनामस्ति, न चोदयः, तासां स्त्यानचित्रिकमिथ्यात्वप्रथमद्वादशकषायनरक- सत्ता द्विकतिर्यग्द्विकाद्यजातिचतुष्टयातपोद्योतस्थावरसूक्ष्मसाधारणरूपाणामेकोनत्रिंशत्संख्यानामावलिकायां यावन्तः समयास्तत्समान्येव खलु
प्रदेशसत्क
मस्थानस्पर्धकानि भवन्ति । तुरेवकारार्थः । स्वलुक्यालङ्कारे । अयमिह भावार्थः-अभव्यप्रायोग्यजघन्यप्रदेशसत्कर्मयुक्तस्त्रसेषु मध्ये समुत्पद्य
प्ररूपणा तत्र देशविरतिं सर्वविरतिं वाऽनेकवारं लब्ध्वा चतुरो वारान्मोहनीयमुपशमय्य भूयोऽप्येकेन्द्रियेषु मध्ये समुत्पद्य तत्र च पल्योपमासंख्येयभागमात्रं कालं यावस्थित्वा ततो मनुष्येषु मध्ये समुत्पन्नः सन् यः शीघ्रं क्षपणार्थमभ्युद्यतस्तस्य चरमे स्थितिखण्डकेऽपगते सति चरिमावलिकायां स्तिबुकसंक्रमेण क्षीयमाणायां यावदेका स्थितिद्विसमयमात्रा शेषीभवति तदा सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानं, तत एकपरमाणुप्रक्षेपे द्वितीयं, द्विपरमाणुप्रक्षेपे तृतीयं, एवं यथोत्तरमेकैकपरमाणुप्रक्षेपेण नानाजीवापेक्षयाs| नन्तानि प्रदेशसत्कर्मस्थानानि वाच्यानि, यावत्तस्मिन्नेव चरमे स्थितिविशेषे गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानं भवति । तदूर्ध्व| मन्यत्प्रदेशसत्कर्मस्थानं न प्राप्यत इतीदमेकं स्पर्धकम् । इदं तु चरमस्थितिमधिकृत्यैकस्थितिक स्पर्धकम् । एवं द्वयोश्चरमस्थित्योः | शेषीभूतयोििस्थतिक द्वितीय स्पर्धकं वक्तव्यं, तिसृषु च स्थितिषु त्रिस्थिकं तृतीय, एवं तावद्वाच्यं यावत्समयोनावलिकासमयप्रमाणानि स्पर्धकानि भवन्ति । अत्र समयोनावलिकाप्रमाणं स्पर्धकं सर्वोत्कृष्टं, एकस्थितिकं सर्वजघन्य, द्वित्रादिकासु च स्थितिषु शेषीभूतासु मध्यममिति विवेकः । तथा चरमस्थितिघातस्य चरमप्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या यथोत्तरं वृद्धानि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि | यावन्निजनिजमुत्कृष्टप्रदेशसत्कर्म । तत एतावदप्येतन्निखिलस्थितिगतं यथास्वमुक्तप्रकृतीनामे के स्पर्धकं विवक्ष्यते । तत एतेन स्पर्धा
॥६८॥
Page #1298
--------------------------------------------------------------------------
________________
केन सहितानि पररूपान्तःप्रवेशगलितकसमयकचरमकस्थितिकादीन्याचालकासमयप्रमाणाान स्पधकान भवान्त ।।४४||
२९ अनुदयवतीनाम् २३ उद्वलनयोग्यानां च
। प्रदेशसत्तास्पर्धकस्य चित्रम्
सतपालकस्यचित्रम्
92cGEDEO
स्तिप्रायोग्या
उदलनेन । स्थितिघात- स्तिबुकेन व्यतीता स्थितिः घरमावलिका स्थितिघातेन वा धातिता स्थितिः काल स्थिति ०००००००००००००००००००००००००००००००००० लता........... | ।।।।।।।।।।।
।।।।।।।।।।।।।।।।।।
चरमस्थितिघातस्य चरमप्रक्षेपमादौ कृत्वा १ स्पर्धक
जघ०
HDCORDINGDECE
३यं
अत्र आवलिका ४ समयात्मिका व्यतीता स्थितिः
एवं वरमावलिकायामेकोनावलिकाप्रमाणानि स्पर्धकानि यथा-३,
चरमप्रक्षेपमादौ कृत्वा स्पर्धकमेकं च मिलने संपूर्णावलिका प्रमाणानि (४) स्पर्धकानि जातानि
| स्थितिसंग्राहिका रेखा
Page #1299
--------------------------------------------------------------------------
________________
सत्ता
er संजलणतिगे चवं अहिगाणि य आलिगाए समएहिं। दुसमयहीणहिं गुणाणिं जोगदाणाणि कसिणाणि ॥ कर्मप्रकृतिः
(चू०)--'संजलणतिगे चेवंति-कोहमाणमायासंजलणाणं एवं चेव । किं भगियं होनि ? भण्णइ-जाव पढम
द्वितीते आवलियासेसाए द्वितीखण्डगादीणं एग पि णत्थि सव्वे वोच्छिन्ना, तम्मि वोच्छेयसमते दुसमऊण प्रदेशसत्क॥६९।। दुयावलिय बद्धं दलिय अस्थि, उदयावलियागयं च समऊणं अस्थि, अन्नं नथि किंचि तं,आवलियागयस्स दलि-10
मस्थान
प्ररूपणा १७ यस्स जा भावणा पुवुत्तं गाहाते भणिया सा चेव भावणा समऊणावलियापढमट्टितिगयस्स दलियस्म काय| व्वा । अहिगाणि य आवलियाए समएहि समयहीणाहिति, कहं ? भण्णति-चरिमसमयं कोहवेयगेण सवजहन्नगे तप्पाउग्गे जोगे वट्टमाणाणं जं कम्मं बद्धं तं कम्म आवलियाए गयाते य संकामेति । तं संकामिन्जमाणं२ कसिणाते आवलियाए कसिणं संकामियं होति । दुचरिमसमए कोहवेयगेण जं बद्धं तंपि आवलियातियं अन्नाए आवलियाचरिमसमते अकम्मी होहित्ति, चरिमसमा कोहवेयगेणं बद्धं तंपि आवलियातीयं ततियाते चरिमसमये अकम्मी होति, एवं जाव आवलियामेत्तचरिमकोहवेयगेण बद्धं बितियावलियाचरिमसमते अकम्मी होति, दुचरिमावलियातो चरिमसमते जं बद्धं तंपि आवलियादीतं वितियावलियाए चरिमममते अम्मी | होति । एवं जाव दुचरिमावलियाए पढमसमये बद्ध आवलियाए गयाए परपगति संकाभिडं आवलियामेत्तण कालेण कोहवेयगस्स चरिमसमते अकम्मी होह, पढमहितीते आवलियावसेसाते कोहस्स बंधवोच्छेओ। अहवा दुचरिमावलियाए बितियसमते बद्धं आवलियावसेमाते पढमहितीते पढमसमते अकम्मी होति । एवं जाव |
AdSHOROIDDDING
॥६९॥
Page #1300
--------------------------------------------------------------------------
________________
*दचरिमावलियाए चरिमसमते बद्धं पढमहितीते दुचरिमसमते अकम्मी होति । कोहवेयगरिमावलियाते पढम
समते बद्धं पढमहितीते चरिमसमए अकम्मी होइ । कोहवेयगचरिमावलियाए वितियसमयबद्धं पढमट्रितीते गयाए बितियसमते अकम्मी होति । तम्हा दृसमयूणा(वलियं) ततियमेत्तबद्धलयाए पढमहितीते वोच्छिन्नाए अच्छति, लताकालं पड़च समऊणावलियमेत्तो कालो, तं दलिय पडुच्च पराणुभावे दीसति, अप्पणभावेणाथि तेण दसमऊणावलियासमयमेत्ता लया अस्थि । 'गुणाणि जोगट्टाणाणि त्ति-जं चरिमसमयकोहवेयगेण जहन्न गजोगेण बद्धं तं आवलियाए गयाते परपगति संकामेति, तं संकामिन्जमाणं संकामिजमाणं वितियावलियाए चरिमसमते संकामियं होति, तस्स संकामिजमाणस्स जं वितियावलियाए चरिमसमते संकामिजिहितिण ताव संका मिजति तं कोहसंजलणाए जहन्नगं पदेससंतं । एवं वितियजोगट्ठाणेण बद्धं चरिमसमयकोहवेयगेण तं पि तहेव चरिमसमय असंकामिय वितिय संतट्टाणं। एवं जाव चरिमसमयकोहवेयगेण चेव उक्कस्मजोगेण बद्धं तंपि तहेव चरिमसमयअसंकामियं अंतिम संतवाणं । एवं जहन्नगजोगट्टाणं आदि काऊणं जत्तियाणि जोगहाणाणि तत्तियाणि संतकम्मट्ठाणाणि एगंमि ट्ठितिविसेसे लम्भंति । एवं एक फड्डगं । दुचरिमसमयकोहवेयगेण जहन्नजोगिणा बद्धं तं पि जहा चरिमसमयबद्धं तहा भावेयव्वं जाव तत्तियाणि संतकम्मट्ठाणाणि दोसु वि द्वितिविसेसेस लब्भंति । एवं पि एक फडगं । एवं तिचरिमसमयकोहवेयगेण बद्धं तहेव भावियत्वं, नवरि तिसु द्विनिविसेसेस लब्भंति, एयं पि एक फडगं । एवं आवलियाए दुसमऊणाए जत्तिया समया तेसु जातो लयातो बतातो तातो
DISCORTS
ROCES
Page #1301
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः 119011
सव्वातो एवं भावेयव्वाओ । एवं जोगट्टाणाणि आवलियासमएहि दुसमणेहिं पपन्नाणि जत्तियाणि तत्ति| याणि फड्डगाणि पढमट्टितीए वोच्छिन्नाए लभंति । जोगट्टाणाणं च एक्कगदुगतिगचउक्कादीहिं संजोगेहिं गुणिया अणेगभेयाउ उप्पजंति | ४५ |
( मलय ० ) - ' संजल तिगे 'ति । 'संज्वलनत्रिके'- क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । इयमत्र भावनाक्रोधादीनां प्रथमस्थितिर्यावदावलिकाशेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते । आवलिकाशेपायां तु | प्रथमस्थितौ व्यवच्छिद्यन्ते । ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत् सर्व क्षीणम् तत्र समयोनावलिकागतस्य दलिकस्य स्पर्धकभावना यथा प्राक् कृता तथात्रापि कर्तव्या । यच्च समयद्वयोनावलिकाद्विकबद्धं दलिकमस्ति तस्यान्यथा स्पर्धकभावना क्रियते, पूर्वप्रकारेणात्र स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथोच्येत कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव दलिकमस्ति न शेषमिति ज्ञायते ? उच्यते - इह चरमसमयक्रोधादिवेद केन यद्वद्धं दलिकं तद्बन्धावलिकातीतमावलिकामात्रेण कालेन निरवशेषं संक्रमयति । तथा च सत्यावलिकाचरमसमये स्वरूपापेक्षयाऽकर्मी भवति । द्विचरमसमयवेदकेन यद्यद्धं तदपि च बन्धावलिकायामतीतायामन्येनावलिकामात्रेण कालेन संक्रमयति । आवलिकायाश्रमसमये अकमभवति । एवं यत्कर्म यस्मिन् समये बद्धं तत्तस्मात्समयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति । तथा च सति बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सत्प्राप्यते, न शेषम् । तथाहि तच्चतोऽसंख्यातसमयात्मिकाप्याचलिका किलासत्कल्पनया चतुःसमयात्मिका कल्प्यते । ततो बन्धादिव्यवच्छेद चरमसमयादव अष्टमे समये यद्वद्धं तद्बन्धावलिकायां
सत्ता
प्रदेशसत्क
र्मस्थान
प्ररूपणा
119211
Page #1302
--------------------------------------------------------------------------
________________
ONEERONGHDOC
चतुःसमयात्मिकायामतीतायां अन्यया चतुःसमयात्मिकया आवलिकया अन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदचरमसम-1Y | यरूपे सर्वथा स्वरूपेण न प्राप्यते, अन्यत्र सर्वात्मना संक्रमितत्वात् । सप्तमे समये यबद्धं तच्चतुःसमयात्मिकायामावलिकायामतिकान्तायामन्यया चतु:समयात्मिकया अन्यत्र संक्रम्यमाणं बन्धादिव्यवच्छेदानन्तरसमये स्वरूपेण न प्राप्यते, सर्वात्मनाऽन्यत्र संक्रमित-10 त्वात् । शेषषष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ व्यवच्छिन्ने सति अनन्तरसमये समययोनावलिकाद्विकबद्ध मेव सत् प्राप्यते, | नान्यदिति । तत्र बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्रद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र संक्र
म्यमाणस्य चरमसमये यत् संक्रमयिष्यति न तावत्संक्रमयति तत् संचलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्या| नवतिना बन्धादिव्यवच्छेदसमये यदद्धं तस्यापि दलिकं चरमसमये द्वितीयं प्रदेशमत्कर्मस्थानम् । एवं तावद्वाच्यं यावदुत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यबद्धं तस्य दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम् । एवं जघन्यं योगस्थानमादिं कृत्वा यावन्ति योगस्थानानि भवन्ति तावन्ति प्रदेशसत्कर्मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादिव्यवच्छेदद्विचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनी| यानि । केवलं स्थितिद्वयभावीनि तानि प्रतिपत्तव्यानि, बन्धादिव्यवच्छेदचरमसमये बद्धस्यापि दलिकस्य तदानी द्विसमयस्थितिकस्य प्राप्यमाणत्वात् । इदं द्वितीयं स्पर्धकम् । एवं बन्धादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यद्वध्यते तत्रापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं स्थितित्रयभावीनि तानि भावनीयानि, तदानी बन्धादिव्यवच्छेदचरमसमयबद्धसत्कस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धसत्कस्यापि दलिकस्य द्विसमयस्थितिकस्यापि प्राप्यमाणत्वात् ।
Page #1303
--------------------------------------------------------------------------
________________
॥७
॥
| इदं तृतीयं स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके यावन्तः समयास्तावन्ति स्प६कानि भवन्ति । तत आह-'अहिगाणि य आवलिकर्मप्रकृतिः IN/गाए' इत्यादि । योगस्थानानि कृत्स्नानि समम्तानि समुदायैकरूपतया विवक्षितानि सकलयोगस्थानसमुदाय इत्यर्थः, आवलिकागतैः सत्ता समयः समयद्वयहीनर्गुण्यन्ते । गुणिते सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति प्रथमस्थितौ व्यवच्छिन्नायामधिकानि स्पर्ध
प्रदेशसत्क| कानि भवन्ति । तथाहि-बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते । एतच्चानन्तर
र्मस्थान
प्ररूपणा है मेव भावितम् । बन्धादिव्यवच्छेदाचं च प्रथमस्थितिरावलिकामात्रा तिष्ठति । ततस्तस्यामावलिकामात्रायां प्रथमस्थितौ संक्रमण
व्यवच्छिद्यमानायां परत आवलिकासमयप्रमाणानि स्पर्धकानि अन्यत्र संक्रमेण व्यवच्छिद्यन्ते । अत एव च तानि पृथक् न गुण्य
न्ते । ततस्तेषु व्यवच्छिन्नेषु प्रथमस्थितौ च व्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमयप्रामाणान्येवाधिकानि प्राप्यन्ते, ना. १५ न्यानीति ॥४५॥
(उ०)-संज्वलनत्रिके क्रोधमानमायारूपे एवं पूर्वोक्तं न प्रकारेण स्पर्धकानि वाच्यानि । अयमिह तात्पर्यार्थः-क्रोधादीनां प्रथमस्थितिर्यावदावलिका शेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते, आवलिकाशेषायां तु प्रथमस्थिताववतिष्ठमा|| नायां ता व्यवच्छिद्यन्ते, ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत्सर्व क्षीणं. तत्र समयो-18
नाबलिकागतदलिकस्पर्धकभावना प्राग्वदेव कर्तव्या । समयद्वयोनावलिकाद्विकबद्धदलिकस्य पुनरन्यथा स्पर्धकभावना क्रियते, सत्कर्मवृद्धिप्रकाराद्वन्धकृतवृद्धिप्रकारस्यान्यथाभावात् प्रागुक्तरीत्याऽध स्पर्धकस्वरूपस्याप्राप्यमाणत्वात् । अथ कथं स्थितिघातरसघातबन्धोदयो
॥७ ॥ दीरणाव्यवच्छेदानन्तरं समयदयोनाबलिकाद्विवद्धमेव सदस्ति, न शेषमिति प्रतीतिपथमायाति ? उच्यते-इह चरमसमयक्रोधादिवे
ORGEORGEasy
Page #1304
--------------------------------------------------------------------------
________________
|| दकेन यद्धद्धं दलिकं तद्वन्धावलिकोत्तीण सदावलिकामात्रेण कालेन निरवशेष संक्रम्यमाणमावलिकाचरमसमये स्वरूपापेक्षयाकर्मता सनीयते, द्विचरमसमयक्रोधादिवेदकेन च यदद्धं तदपि बन्धावलिकायामतीतायामन्ये नावलिकामात्रेण कालेन संक्रम्यमाणमावलिकाचर-10
मसमयेऽकर्मतां नीयते । एवं यन्कर्म यस्मिन् समये बद्धं तत्तस्माद्वितीयसमयादारभ्य द्वितीयावलिकाचरमसमयेऽकर्मी भवति । तथा च बन्धाद्यभावप्रथमसमये समयद्वयोनावलिकाद्विकबद्धमेव सन्प्राप्यते, न शेष, यत आवलिकाया असत्कल्पनया चतुःसमयात्मिकायाः कल्पने बन्धादिव्यवच्छेदसमयादर्वागष्टमे समये बद्धं चतुःसमयात्मिकायां बन्धावलिकायां परिगलितायामन्यया चतुःसमयात्मिकयाऽऽवलिकयाऽन्यत्र संक्रम्यमाणं चरमसमये बन्धादिव्यवच्छेदसमयरूपे सर्वात्मनाऽन्यत्र संक्रमितत्वात् स्वरूपेण न प्राप्यते ।
सप्तमसमये च यद् बद्धं तचतुःसमयात्मिकायामावलिकायां परिक्षीणायामन्यया चतुःसमयात्मिकयाऽऽवलिकयाऽन्यत्र सक्रम्यमाणं | ४. बन्धादिव्यवच्छेदानन्तरसमये सर्वात्मनाज्यत्र सङ्क्रमितत्वात् स्वरूपेण न प्राप्यते । षष्ठादिसमयबद्धं तु प्राप्यते । ततो बन्धादौ | व्यवच्छिन्ने सत्यनन्तरसमये समयद्वयोनावलिकाद्विकबद्धमेव सत् , नान्यदिति । तत्र बन्धादिकं यस्मिन् समये भवति तदग्रिमसमये च न भवति तस्मिन् बन्धादिव्यवच्छेदसमये जघन्ययोगिना सता यद्वद्धं तस्य बन्धावलिकायामतीतायामन्यया आवलिकयाऽन्यत्र सङ्क्रम्यमाणस्य चरमसमये यद्दलिकं सक्रमयिष्यति तत्संज्वलनक्रोधस्य जघन्यं प्रदेशसत्कर्मस्थानम् । एवं द्वितीययोगस्थानवर्तिना बन्धादिव्यवच्छेदसमये यबद्धं तदलिकं चरमसमये द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमुत्तरोत्तरयोगस्थानानुसरणेन तावदाच्य यावदत्कृष्टयोगस्थानवर्तिना सता बन्धादिव्यवच्छेदसमये यबद्धं तद्दलिकं चरमसमये सर्वोत्कृष्टमन्तिमं प्रदेशसत्कर्मस्थानम। एवं जघ| न्ययोगस्थानादारभ्योत्कृष्टयोगस्थानपर्यन्तं यावन्ति योगस्थानानि भवन्ति तावन्ति बन्धादिव्यवच्छेदसमयबद्धस्य दलिकस्य प्रदेशसत्क
2kkakka
Page #1305
--------------------------------------------------------------------------
________________
मस्थानान्यपि चरमसमये प्राप्यन्ते, इदमेकं स्पर्धकम् । एवं बन्धादिव्यवच्छेदविचरमसमये जघन्ययोगादिना यद्बध्यते तत्रापि द्वितीकर्मप्रकृतिःयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भावनीयानि । केवलं स्थितिद्वयभावीनि तान्यवसेयानि, तदानी बन्धा-४ सत्ता
प्रदेशसत्क॥७२॥
दिव्यवच्छेदचरमसमयबद्धस्यापि दलिकस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् , इदं द्वितीयं स्पर्धकम् । एवं बन्धादिव्यवच्छेदत्रिचरमसमये जघन्ययोगादिना यद्बद्धं तस्यापि द्वितीयावलिकाचरमसमये प्रागिव तावन्ति प्रदेशसत्कर्मस्थानानि भवन्ति । नवरं तानि |
मस्थान
प्ररूपणा | स्थितित्रयभावीन्यवबोद्धव्यानि, तदानी बन्धादिव्यवच्छेदचरमसमयबद्धस्यापि दलिकस्य त्रिसमयस्थितिकस्य द्विचरमसमयबद्धकर्म-3 * सत्कस्यापि दलिकस्य द्विसमयस्थितिकस्य प्राप्यमाणत्वात् , इदं तृतीयं स्पर्धकम् । एवं समयदयोनावलिकाद्विके यावन्तः समयास्ताव
न्ति स्पर्धकानि भवन्ति । एवं संज्वलनमानमाययोरपि तान्ति स्पर्धकानि प्रत्येकं वाच्यानि । तत आह-'अहिगाणीत्यादि । योगस्थानानि योगस्थानकृतप्रदेशसत्कर्मस्पर्धकानि कृत्स्नानि समुदितानि विवक्षितानि आवलिकासमयाभ्यां समयाभ्यामूनैर्गुणानीति गुणितान्यधिकानि प्राप्यन्ते । तथाहि-बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणान्यवाप्यन्ते स्पर्धकानि । | तदा च प्रथमायां स्थितावनुदयावलिकैका शेषीभृताऽवतिष्ठते, द्वितीयस्थितौ च द्विसमयहीनद्वयावलिकाप्रमाणमुत्कृष्ट स्पर्धकमस्ति । यदा तु प्रथमस्थितिमत्कानुदयावलिका प्रकृत्यन्तरेषु सङ्क्रम्यमाणा निःशेषा व्यवच्छिन्ना भवति तदा परतोऽपि द्वितीयस्थितिगतावलिकाऽन्यत्र सङ्क्रमेण व्यवच्छिद्यमाना त्रुटथति । तत एकावलिकाप्रमाणानि स्पर्धकान्यन्यत्र सङ्कमद्वारा त्रुटितत्वात पृथड्न
॥७२॥ | गण्यन्त इति तेषु प्रथमस्थितौ चव्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमयप्रमाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥४५॥
DoGODSee
DKGESeason
Page #1306
--------------------------------------------------------------------------
________________
इयं uataलिकां विवर्ज्य अस्यामावलिकायां संक्रामति
वयवलिका
इदं ८मसमयबद्धदलिकं
इदं उमसमयबद्धं ६४ समयबद्ध
aa
बन्धोदयविच्छेदा दगष्टमसमयः
वर्ज्यावलिका
9म समयः
६४ समयः
९म समयः
४थे समयः
श्य समयः
बंधोदयविच्छेद समयः ० अवंधोदयस्य१मसमयः O ." २य समयः
""
0 0 0 0 со
११
,
......
योगकृतं
० योगकृतं
० योगकृतं
.0 योग
२ यं
३ थं स्प०
४ र्थ स्प० ५ मम् स्प०
यकृतं ६ष्टं स्पर्धक
संज्वलनक्रोधमानमायानां चरमक्षपणाविधेः प्रदेशसत्तास्पर्धकानां च चित्रम्
० = बंध समयः
: आवलिकायां दलिक संक्रान्तिदर्शिकेयं बिंदुपंक्तिः
दलिकं निःसृत्यावलिकोर्ध्वगमनं करोति
अत्र स्पर्धकानि ६ ( =समयद्वयोनाव०द्विक प्रमाणानि ) ( अत्र चरमोदयावलिकासत्कस्पर्ध कान्यन्तर्गतान्येव )
airavash
Page #1307
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥७३॥
सत्ता प्रदेशसत्कमस्थानप्ररूपणा
SADI HODRIDAONarss
वेएसु फडुगदुर्ग अहिगापुरिसस्स वे उ आवलिया। दुसमयहीणागुणिया जोगटाणेहि कसिणहिं॥४६॥
(चू०)-'वेएम फडगदुर्ग'ति-नपुंसगवेयइत्थिवेयपुरिसवेएमु दो फड्डगाणि । कह ? भण्णति-अभवसिद्धियपाउग्गेण पदेससंतकम्मेण तसेसु उप्पन्नो । तत्थ देसविरतिं संजयं च त्ति बहुसो बहुसो लभ्रूण चत्तारि वारे कसाते उवसामेऊण बे छावट्ठीते सम्मत्तं अणुपालेऊण अपडियसंमत्तो नपुंसगवेएण खवगसेटिं पडियन्नो, तेण| | नपुंसगवेयपढमठितिए दुचरिमसमते बद्दमाणेण नपुंसकवेयउवरिमठितीते चरिमठितिखंडगं संछुभमाणं संछुद्धं ते संछुढे णपुंसगवेदे पढमहितीते चरिमसमतेतस्स नपुंसगस्स जहन्नगं नपुंसगवेयपदेससंतकम्म । ततो पदेसुत्तरं पदेसुत्तरं निरंतराणि पदेससंतवाणाणि जाव गुणियकम्मंसिगस्स उक्कोसपदेससंतं । एयं एग फडगं । चरिमहिति | खंडगस्स चरिमसमते जहन्नगं पदेससंतं आदि काऊण जाय उक्कोसगं पदेससंतकम्मं णिरंतराणि अणंताणि हाणाणि, पयं पि एग फड्गं । एवं बेफगाणि नपुंसगवेयस्स । अहवा जाव पढमद्विति य अस्थि ताव एक फर्ग, | बितियाहितीए वीणाए पढमहितीए एगहितिसेसाए बितियं फडगं । एए दो फड़गा। एवं इस्थिवेयस्स वि दो| | फड्डगा। पुरिसबेयस्स वि एगउदयट्टितिसेसे वितियदितिगयं दलियं संकामिजमार्ण संकामियं भवति । तत्थ | चरिमसमयपुरिलवेयगस्स पदेसुत्तराणि अणंताणि हाणाणि निरंतराणि लम्भंति, एयं एग फडगं । दुचरिम
समयपुरिसबेयगस्स अपच्छिमठितिखंडगस्स चरिमसमए जहन्नगं पदेससंतं आदि काऊण जाव अप्पणो | उकास पदेससंतं निरंतराणि ठाणाणि लम्भति। एयं वीर्य फडगं । 'अहिगा पुरिसत्स वेउ आवलिया दुसमा
॥७३॥
Page #1308
--------------------------------------------------------------------------
________________
MARRHOIDDISEAOIS
यहीण' त्ति एयरस निदरिसणं भण्णइ-पढमसमयपुरिसवेय अवेयगस्स केवतियातो पुरिसवेयसंतलयातो। | बद्धातो? भण्णइ-जावतिया दोण्हं आवलियाणं दुसमयूणाणं समया तावतियातो पढमसमयपुरिसवेयअवेयरस पुरिसवेयसंतलयातो संतं । कहं ? भण्णइ-चरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स वितियातो आवलियातो दुचरिमसमते दीसति, चरिमसमए अकम्मी होइ । जं दुचरिमसमयपुरिसवेयगेण बद्धं तं अवेयगस्स वितियाए आवलियाए तिचरिमसमते दीसति, दुचरिमसमये अकम्मी होइ ण दीसति । एवं एएण कमेण णेयव्वं । जं आवलियापढमसमयसवेयगेण बद्धं तं अवेयगस्स पढमावलियाए चरिमसमते अकम्मी होति । एवं जाव सवेय-| गस्स दुचरिमाते आवलियाए पढमसमते बद्धं तं चरिमसमयवेयगस्स अकम्मी होति। तीसे चेव दुचरिमाए सवे. यगावलियाए बितियसमते बद्धं तं पढमसमयअवेयगस्स अकम्मी होति । एएण हेऊणा पढमसमयगस्स दुसमयूणदुयावलियसमयमेत्ता पुरिसवेयसंतलया लग्भंति । जं चरिमसप्रयपुरिसवेयगेण जहन्नजोगिणा बद्धं तं | आवलियादीयं ग्वविउमाढत्तो, तं खविजमाणं बितियावलियाए चरिमसमते खवियं होति, तस्स खविजमाणस्स |ज बितियावलियाए चरिमसमते खविजिहिति न ताव खविनति तं पुरिसवेयस्स जहन्नगं पुरिससंतं । एवं बितियजोगट्ठाणेणं बद्धं चरिमसमयपुरिसवेयगेण तं पि तहेव चरिमसमये अववियं संतहाणं । एवं जाव चरिमसमयपुरिसवेयगेण चेव उक्कस्सजोगिणा बद्धं तं तहेव चरिमसमय अववियं अंतिम संतवाणं । एवं जहन्नगजोगहाण आदि काऊण जत्तियाणि जोगट्ठाणाणि तत्तियाणि पदेससंतवाणाणि । एवं जहा कोहसंजलणाए
Page #1309
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
||७४॥
विकप्पो दरिसिओ तहा चेव भाणियब्वं । 'गुणिया जोगट्ठाणेहिं कसिणेहिं ति-एवं जोगट्ठाणाणि दोहिं आवलियाहिं दुसमयऊणाहिं पडुप्पन्नाणि एत्तियाणि अवेयगस्स फडगाणि लब्भंति ॥४६॥
सत्ता | (मलय०)–'वेएसुत्ति । 'वेदेषु' स्त्रीवेदपुरुषवेदनपुंसकवेदेषु प्रत्येकं द्वे द्वे स्पर्धके भवतः। कथमिति चेत् ,उच्यते-कश्चिजन्तुरभवसि
प्रदेशसत्क
मेस्थान| दिकप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र देशविरतिं सर्वविरतिं च बहुशो लब्ध्वा चतुरश्च वारान् मोहनीयमुप
प्ररूपणा शमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्याप्रतिपतितसम्यक्त्वो नपुंसकवेदेन क्षपकश्रेणिमारूढः । ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तमाने उपरितनस्थितिखण्डमन्यत्र संक्रमितम् । तथा सति उपरितनी स्थितिः सर्वात्मना निले| पीकृता । ततः प्रथमस्थितौ चरमसमये सर्वजघन्यं यत् प्रदेशसत्कर्म तत् प्रथमं प्रदेशसत्कर्मस्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्ते
सति द्वितीयं प्रदेशसत्कर्मस्थानम् । परमाणुद्रयप्रक्षेपे च तृतीयम् । एवं नानाजीवापेक्षया एकैकपरमाणुवृद्ध्या प्रदेशसत्कर्मस्थानानि | | अनन्तानि ताबद्वाच्यानि यावद्गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । ततो द्वितीयस्थितौ चरमखण्डे संक्रम्य|माणे चरमसमये पूर्वोक्तप्रकारेण सर्वजघन्यं यत् प्रदेशसत्कर्मस्थानं तत् आदि कृत्वा नानाजीवापेक्षया यथासंभवमुत्तरोत्तरवृद्धया निर-3 |न्तरप्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकमांशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् । तानि द्वितीयं स्पर्धकम् । अथवा यावत्प्रथमा । स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकम् । द्वितीयस्थितौ च क्षीणायां प्रथमस्थितौ शेषीभृतायां समयमात्रायां द्वितीयं स्पधकमिति । एवं प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदस्य पुनः स्पर्धकद्वयमेवं भावनीयम्-उदयचरमसमये जघन्यं ५ ||७४|| प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षया एकैकपरमाणुवृद्धथा निरन्तर प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्यो
Page #1310
--------------------------------------------------------------------------
________________
SIDEOS
स्कृष्ट प्रदेशसत्कर्मस्थानम् । एतानि सर्वाण्यनन्तानि । एतान्येक स्पर्धकम् । उदयचरमसमये च द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे || सर्वजघन्यं प्रदेशसत्कर्मस्थानमादि कृत्वा प्रागिव द्वितीयं स्पर्धकं वाच्यम् । किं च 'अहिगा पुरिस्स'त्ति-पुरुषवेदस्याधिकान्यपि स्पधकानि भवन्ति । कियन्ति भवन्तीति चेत.उच्यते-'वे उ आवलिया' इत्यादि । अत्र द्वे आवलिक इत्यत्र तृतीयार्थे प्रथमा, 'जोगठाणेहि | कसिणेहि' इत्यत्र तु तृतीया प्रथमार्थ । ततोऽयमर्थः-कृत्स्नानि योगस्थानानि सकलयोगस्थानसमुदाय इत्यर्थः, द्वाभ्यामावलिकाभ्यां | | द्विसमयहीनाभ्यां आवलिकाद्विसमयैटिरूपहीनरित्यर्थः, गुण्यन्ते. गुणिते च सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनाबलिकाद्विकसमयप्रमाणानि अधिकानि भवन्तीत्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे | सति समयद्वयोनावलिकाद्विकबद्धं पुरुषवेदस्य दलिकं विद्यते. ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानापेक्षया समयद| यहीनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि वाच्यानि ॥४६॥ ___ (उ०)-वेदेषु स्त्रीवेदपुरुषवेदनपंसकवेदेष प्रत्येक स्पर्धकद्वयं भवति । तथाहि-कश्चिजन्तुरभवसिद्धिकप्रायोग्यजघन्यप्रदेशसत्क
मी त्रसेपु समुत्पद्य तत्र देश विरतिं सर्वविरतिं चानेकशः समासाद्य चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां | शतं यावत्सम्यक्त्वमनुपाल्याप्रतिपतितसम्यक्त्वो नपंसकवेदेन क्षपकश्रेणिमारूढः, ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तK| मानेनोपरितनस्थितिखण्डमन्यत्र सङ्क्रमं नीतम् । तथा च सत्युपरितनी स्थितिः सर्वात्मना निर्लेपीकृता । ततः प्रथमस्थितौ चरमसमये
सर्वजघन्यं यत्प्रदेशसत्कर्म तत्पथमं प्रदेशसत्कर्मस्थानम् । तत एकैकपरमाणुप्रक्षेपेण यथोत्तरं नानाजीवापेक्षयाऽनन्तानि प्रदेशसत्कर्मस्था- | Kानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं, इदमेक स्पर्धकम् । तथा द्वितीयस्थितौ चरमखण्डे सडक्रम्यमाणे
Page #1311
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७५॥
चरमसमये प्रामुक्तक्षपितकाशप्रकारेण सर्वजघन्यं यत्प्रदेशसत्कर्मस्थानं तदादि कृत्वा नानाजीवानपेक्ष्य यथायोगमुत्तरोत्तरवृद्धथा निर-1 न्तरं प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । तावन्ति तानि द्वितीयं स्पर्धकम् । अथवा || सत्ता पावत्प्रथमा स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेकं स्पर्धकं, द्वितीयस्थितौ च चरमसंछोभेन क्षीणायां प्रथमस्थितौ समयमात्रायां शेषी-13 प्रदेशसत्कभूतायां द्वितीयं स्पर्धकम् । एवमेव प्रकारद्वयेन स्त्रीवेदस्यापि स्पर्धकद्वयं भावनीयम् । पुरुषवेदे तु स्पर्धकद्वयमित्थं भावनीयम्-उदय
मस्थान
प्ररूपणा चरमसमये जघन्य प्रदेशसत्कर्म आदि कृत्वा नानाजीवापेक्षयकैकपरमाणुवृद्धया निरन्तरं प्रदेशसत्कर्मस्थानानि ताबद्वाच्यानि यावद्गुणि| तकर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् , एतानि च सर्वाण्यनन्तानि, एतान्येकं स्पर्धकम् । तथोदयचरमसमये द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे सर्वजघन्यप्रदेशसत्कर्मस्थानमादि कृत्वा प्राग्वद्वितीयं स्पर्धकं वाच्यम् । किंच 'अहिगा पुरिसस्सेत्यादि'-पुरुषवेदस्याधिकान्यपि स्पर्धकानि भवन्ति । कियन्तीति चेत्,उच्यते-द्वे आवलिके द्विसमयहीने, प्रथमायास्तृतीयार्थत्वात् द्विसमयहीनाभ्यां द्वाभ्यामावलिकाभ्यां गुणितानि, योगस्थानैः कृत्स्नैः-तृतीयायाः प्रथमार्थत्वात् कृत्स्नानि योगस्थानानि, आवलिकादिकसमयविरूपहीनैर्गु. णिता यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनाबलिकाद्विकसमयप्रमाणान्यधिकानि भवन्ती त्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे जाते सति समयद्वयोनाबलिकाद्विकबद्धं दलिकं विद्यते । ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानान्यपेक्ष्य समयद्वयहीनावलिकाद्वयसमयप्रमाणानि स्पर्धकान्युपपद्यन्ते । इदं च द्वितीयस्थितिप्रकाराभिधानमेव द्रष्टव्यं (इदं च प्रकारान्तराभिधानाभिप्रायेण द्रष्टव्यं), "दो इगि संतं हवा एए" इति पञ्चसहप्रतीकस्य "अथवा एते | द्वे स्पर्धके द्रष्टव्ये, यावत्प्रथमा स्थितिर्द्वितीया च स्थितिर्विद्यते तावदेक स्पर्धकम् , प्रथमस्थितौ द्वितीयस्थितौ वाऽपरस्थितिक्षये शेषी
॥७५॥
Page #1312
--------------------------------------------------------------------------
________________
reak
भूतायां द्वितीयं स्पर्धकम् । तत्र स्त्रीवेदस्य नपुंसकवेदस्य तु द्वितीयस्थितिसत्कचरमदलिकप्रक्षेपे एका स्थितिः प्रथमस्थितेः शेषीभृता | & तिष्ठति, पुरुषवेदस्य च प्रथमस्थितावुदयेन क्षीणायां समयद्योनावलिकाद्विकबद्धप्रमाणा द्वितीया स्थितिः शेषीभूता भवती” त्येवं वृत्तौ |
व्याख्यानात् ॥४६॥
स्त्रीवेद-नपुंसकवेदयोः प्रदेशसत्तास्पर्धको २-२
0 द्विचरमा स्थि०
चरमा स्थि०... (अत्र स्पर्धक)
ARCakisCODrake
0-0-0-0-0-0-0-0-0-0-0-0-0-0-0-0/
स्त्री-नपुंसकस्य प्रथमा स्थितिः
___ अस्यां १ स्पर्धक (चरमप्रक्षेपमादौ कृत्वा) ०००००००००००००००००० स्त्री-नपुंसकस्य द्वितीयास्थितिः (संक्रमप्रायोग्या)
c
Page #1313
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥७६॥
Sama
Qsrae
10 द्विरमा स्थ (अत्र १ स्पर्धकं ) 0 चरमा स्थि०
000000000000000
द्विसमयोनावलिकाद्विक स्थितिः
अस्यां १ स्पर्धकं ( चरमप्रक्षेपमादौ कृत्वा )
पुंवेदस्य विपाकोदयवती प्रथमा स्थितिः योगकृतस्पर्धक कारणरुपा स्थितिः ०००००००० ० O O
पुंवेदस्य प्रदेशसत्तास्पर्धक चित्रम्
00000000000000000
वेदस्य संक्रमप्रायोग्या द्वितीया स्थितिः
O
१ मं स्प०यो०
२ यं प्र० यो० ३ यं स्प० योगकृतं
४ थे स्प० योगकृतं
५ मं स्प० योगकृतं ६ ष्टं स्पर्धक योगकृतं
20:25
सत्ता
प्रदेशसत्क
स्थानप्ररूपणा
॥७६॥
Page #1314
--------------------------------------------------------------------------
________________
वYONESIDEOS
सव्वजहन्नाढत्तं खंधुत्तरओ निरंतरं उप्पि । एग उव्वलमाणी लोभजसा नोकसायाणं ॥४७॥ (चू)-'सवजहन्नाढत्तं खंधुत्तरओ निरंतरं उप्पिति-एवं भणियाण विपक्खमाणाण वि सामन्नं सव्वजह नाओ आढत्तं एक्कक्केणं कम्मखंधेण उत्तराणि णिरंतराणि अणताणि हाणाणि 'उप्पित्तिजाव अप्पप्पणो उक्करसंता | गेयव्वाणि । 'एग उव्वलमाणीणं'ति-एगं फडुगं उबलमाणीण, कहं ? भण्णति-सम्मत्तस्स ताव तह चेव सुहमणिओएसु कम्मट्टितिअणुपालेऊणं तसकातितेसु उप्पन्नो, तत्थ संमत्तं देसविरतिं विरतिं च बहुसो लघृण कसाते उवसामेऊण बे छावट्ठीओ संमत्तं अणुपालेऊण मिच्छत्तं गतो, दीहाए उव्वलणद्वाए उव्वलियं तस्स जाहे चरिमखंडगं अन्नत्थ संकामिज्जमाणं संकतं भवति, उदयावलिया गलति, दुसमयकालट्ठीइयं एगहितीसेसा, ताहे जहन्नगं संमत्तस्स पदेससंतकम्मं । ततो पदेसुत्तराणि हाणाणि जाव उक्कोसगं पदेससंतकम्मं सव्वं पि, तं एगं फड्गं । एवं सम्मामिच्छत्तस्स वि । एवं तेवीसाए उव्वलमाणीणं । णवरि सम्मत्तकालविरहियं भाणियव्वं । 'लोभजसा णोकसायाण'ति-लोभसंजलणजसाणं पि एग फडगं। कहं ? भण्णइ-अभवसिद्धियपाउग्गेण तसो उप्पन्नो। तत्थ उवसामणकिरियं मोत्तण सेसाहिं खवियकमंसिगकियाहि दलियं खवेत्तु दीहकालं संजमं अणु-1 पालेऊण खवणाए अब्भुट्टितो तस्स चरिमसमते अहापवत्तकरणस्स जहन्नगं पदेससंतकम्मं । ततो आढत्तं | पदेसुत्तराणि हाणाणि अणंताणि जाव अप्पप्पणो उक्कोसगं । छण्हं णोकसायाणं कहं ? भण्णइ-जहन्न अभवसिद्धियं पाउग्गेण तस्सेसु आगओ । तत्थ सम्मत्तं देसविरतिं विरतिं च बहुसो बहुसो लघृण चत्तारि वारे
SSSDARDSDADACHERE
Page #1315
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥७७||
amecas
कसाए उवसामेऊणं इत्थिवेयनपुंसगवेये पूरेऊण मणुस्सो जाओ, तत्थ दीहमद्धं संजमं पालेऊण खवणाए अन्भुहिओ, तस्स चरिमखंडगचरिमसमदो अणिल्लेविए छहं कम्माणं जहन्नगं पदेससंतं । जहन्नगे आदि काउंनिरंत- सत्ता राणि हाणाणि अणंताणि जाव अप्पप्पणो उक्कोसगं पदेससंत एगं फड्डगं ॥४७॥ ।
प्रदेशसत्क
मस्थान___ (मलय०)-संप्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-'सवजहन्न'त्ति। सर्वजघन्यात् प्रदेशसत्कर्मस्थाना-12
प्ररूपणा | दारब्धमेकैकेन कर्मस्कन्धेनोत्तरतः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरेण निरन्तर प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उपि'-उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । इयमत्र भावना-सर्वजघन्यप्रदेशसत्कर्मस्थानादारभ्य योगस्थानापेक्षया एकैकेन कर्मस्कन्धेन वृद्धानि प्रदेशसत्कर्मस्थानानि निरन्तराणि तावन्नेतव्यानि यावदुत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । एकैककर्मस्कन्धेनोत्तरत इति चोक्तं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा “चरमावलियपवितॄत्यादौ” यानि स्पर्धकान्युक्तानि तेष्वेकैकेन प्रदेशेनैवोत्तरोत्तरा वृद्धिः प्राप्यते इति । तदेवमुक्तं सामान्येन लक्षणं स्पर्धकानाम् । सम्प्रत्युद्वल्यमानप्रकृतीनां स्पर्धकप्ररूपणार्थमाह-'एग उव्वलमाणी', एक स्पर्द्धकं उद्वल्यमानप्रकृतीनां त्रयोविंशतिसंख्यानाम् । तत्र सम्यक्त्वस्य भावना क्रियते-जभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये | | समुत्पन्नस्तत्र सम्यक्त्वं देशविरति चानेकवारान् लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्विरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखंडं संक्रान्तं एका च शेषा उदयावलिका तिष्ठति, तामपि स्तिबुकसंक्रमेण मिथ्यात्वे संक्रयमति । संक्रमयतश्च या एका स्थितिव॑िसमयमात्रावस्थाना शेपीभूता यदावतिष्ठते तदा सम्य
॥७७|| | क्त्वस्य सा जघन्यं प्रदेशसत्कर्मस्थानम् । ततो नानाजीवापेक्षया एकैकपदेशवृद्धथा प्रदेशसत्कर्मस्थानानि तावन्नेतव्यानि यावद्गुणित
ॐ
Page #1316
--------------------------------------------------------------------------
________________
SONGDIODE
मा कांशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । इदमेकं स्पर्धकम् । एवं सम्यग्मिथ्यात्वस्यापि । एवमेव च शेषाणामप्युदलनयोग्यानां | पाक्रियैकादशकाहारकसप्तकोच्चैर्गोत्रमनुष्यद्विकरूपाणां प्रकृतीनाम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो
| मूलत एव न वक्तव्यः । 'लोभजसा इत्यादि-संज्वलनलोभयशाकीयोरपि एकं स्पर्धकम् । तथाहि-स एवाभवसिद्धिकप्रायोग्यजघन्यस्थि४ | तिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र च चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकमांशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा
चिरकालं च संयममनुपाल्य क्षपणायोत्थितः। तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारभ्य नानाजीवापेक्षया | एकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलन| लोभयशाकीयोः स्पर्धकम् । षण्णामपि च नोकषायाणां प्रत्येकमेकैकं स्पर्धकम् । तदपि चैवं-स एवाभवसिद्धिकप्रायोग्यजघन्यप्रदेश-5 सत्कर्मा बसेषु मध्ये समुत्पन्नः । ततः सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य स्त्रीवेदनपुंसकवेदौ च | भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातस्तत्र चिरकालं संयममनुपाल्य क्षपणायोत्थितः । तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येक षण्णां नोकषायाणां प्रदेशसत्कर्म तत्सर्वजघन्यम् । ततस्तस्मादारभ्य नानाजीवापेक्षया एकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावद्द्वणितकमांशस्योत्कृष्ट प्रदेशसत्कर्म। एवमेकं षण्णां नोकषायाणां प्रत्येकं स्पर्धकम् ॥४७॥
(उ०)-सम्प्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-सर्वजघन्यात्प्रदेशसत्कर्मस्थानादारब्धं स्कन्धेनैकैकेन | कर्मस्कन्धेनोत्तरतः पूर्वमादुत्तरोत्तरेण निरन्तरं प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि' ति-उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्म
SONGS DREGet
Page #1317
--------------------------------------------------------------------------
________________
| स्थानमायाति । इहैकैककर्मस्कन्धोत्तरवृद्धथभिधानं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा तु प्रागेकप्रदेशोत्तरवृद्धिरेवाभिहितेति ली कर्मप्रकृतिः
द्रष्टव्यम् । तदेवमुक्तं स्पर्धकानां सामान्यलक्षणं, अथोद्वलनप्रकृतीनां स्पर्धकप्ररूपणामाह-'एगं उव्वलमाणी', अत्र प्रथमैकवचनस्य षष्टी- सत्ता R૭૮ बहुवचनपरत्वादुद्वल्यमानप्रकृतीनां त्रयोविंशतिसंख्यानामेकं स्पर्धकमित्यर्थः। तत्र सम्यक्त्वस्य ताबद्भावना विधीयते-अभव्यप्रायोग्य- प्रदशसत्क
मस्थानजघन्यस्थितिसत्कर्मा सेषु मध्ये समुत्पद्य तत्र सम्यक्त्वं देशविरनिं चानेकवारान् लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशं
प्ररूपणा * सागरोपमशतं च यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्चिरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखण्डं संक्रमेण परिगलित
मेका च शेषोदयावलिका तिष्ठति, तामपि च स्तिबुकसंक्रमेण मिथ्यात्वे संक्रमयति, संक्रमयतश्च यदैका स्थितिबिसमयमात्राऽवशिष्यते
तदा सम्यक्त्वस्य जघन्यं प्रदेशसत्कर्मस्थानं, ततो नानाजीवापेक्षयकैकप्रदेशवृद्धयाऽनन्तानि प्रदेशसत्कर्मस्थानानि तावन्नेतव्यानि यावद्दुर णितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति, इदमेकं स्पर्धकम् । एवं सम्यग्मिथ्यात्वस्यापि निरवशेषं वाच्यम् । एवमेव च शेषाणामप्युद्व
लनयोग्यानां वैक्रियकादशकाहारकसप्तकोच्चोत्रमनुष्यद्विकरूपाणां वाच्यम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो मूलत एव न वाच्यः । इहोद्वलनप्रकृतीनामेकस्पर्धकाभिधानमुपलक्षणपरं द्रष्टव्यं, न तु शेषनिषेधपरं, यावता प्रागुक्तानामनुदय वतीनामिवासामप्यावलिकासमयसमान्येव स्पर्धकानि लभ्यन्त इति । उक्तं च पञ्चसंग्रहे-"अणुदयतुलं उव्वलणियाण जाणिज दीहउव्वलणे ति"-उबलनप्रकृतीनां दीघोंटलने चिरोद्वलने क्रियमाणे स्पर्द्धकपटलमनुदयतुल्यमनुदयप्रकृतितुल्यं जानीहीत्येतदर्थः । 'लोभजसा
॥७८|| णोकसायाणं' ति-प्रथमायाः पष्ठ्यर्थत्वात् संज्वलनलोभयशःकीयोनोंकषायाणां च षष्णामेकं स्पर्धकम् । तत्राभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकाशक्रियाभिः कर्मदलिकं प्रभृतं क्षपयित्वा
GGG
Page #1318
--------------------------------------------------------------------------
________________
2
SSC
सं० लोभयशसोः प्रदेशसत्तास्पर्धकचित्रम्
चरमा स्थितिः (अत्रारभ्य १ स्प० )
0000000000000000/ सं॰ लोभयशसोर्यथाप्रवृत्तकरणयुक्ता स्थितिः
०००००
चरमखन्डः
अस्य चरम
समयावशि टप्रदेशाग्रतः
प्रारभ्य १ स्पर्धकं
हास्यपदकस्य प्रदशसत्तास्पधकाचत्रम्
000000000
०००००००
क्षपणविधिना क्षीणा स्थितिः (हास्यपट्रकस्य )
चिरकालं संयममनुपालय क्षपणायोत्थितः, तस्य यथाप्रवृत्तकरण चरमसमये जघन्यं प्रदेश सत्कर्म । ततस्तस्मादारभ्य नानाजीव/पेक्षयैकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलनलोभयशःकीः स्पर्धकमवाप्यते । उपशमश्रेणिकरणे प्रभृतानां प्रकृत्यन्तरदलिकानां गुणसंक्रमेण समागमाञ्जघन्यं प्रदेशसत्कर्म न प्राप्यत इति चतुष्कृत्वो मोहोपशममन्तरेणेति व्याकृतम् । हास्यादीनां षण्णां नोकषायाणां प्रत्येकमेकैकस्पर्धकभावना चेयम् स एवाभव्यसिद्धिकप्रायोग्यजघन्य प्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान्मोहनी यमुपशमय्य
asa
Page #1319
--------------------------------------------------------------------------
________________
C
॥७९॥ 12
सत्ता प्रदेशसत्कमस्थान प्ररूपणा
13 स्त्रीवेदनपुंसकवेदौ भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातः, तत्र चिरकालं संयममनुपाल्य क्षपणायोकममातात्थितः, तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येकं षण्णां नोकषायाणां प्रदेशसत्कर्म तत्सर्वजघन्यम् । तत आरभ्य नानाजीवापेक्षया
एकैकप्रदेशवृद्धयाऽनन्तानि निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकमांशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवं षण्णां | |नोकोयाणां प्रत्येकमेकं स्पर्धकं संभवति ॥४७॥
मोहणिजवजाणं घातिकम्माणं फडगनिरूवणत्थं भण्णतिठिइखंडगविच्छेया खीणकसायस्स सेसकालसमा । एगहिया घाईणं निद्दापयलाण हिच्चेकं ॥४८॥ (चू०)-घातीण हितीखंडगस्स वोच्छेदो खीणकसायदाते संखेज्जेसु भागेसु गतेसु भवति । 'खीणकसायस्स सेसकालसमा एगहिया घादीणं'ति-द्वितीखंडगवोच्छेयातो परओ वीणकसायस्स जो सेसो कालो तंमि जत्तिया फडगा तत्तिया एगेण अहिगा घातिकम्माणं भवंति । कही भण्णति-द्वितिखंडगे वोच्छिन्ने अंतोमुहुत्तं खीयमाणं | ग्वीयमाणं एगट्टितिसेसं जातं, तंमि समते पंचण्हं नाणावरण चउण्हं दसणावरण पंचण्हं अंतरातियाणं, एएसि स्ववियकम्मंसिगं पडुच्च सचजहन्नगं पदेससंतं, ततो पदेसुत्तराणि अणंताणि हाणाणि निरंतराणि लम्भंति । एयं एग फडगं । दो डितिविसेसा, तंमि वि तह चेव पगं फडगं । तिन्नि डितिविसेसा, तंमि वि तह चेव एगं फडगं । एवं निरंतरं द्वितिउत्तरं नेयव्वं जाव खीणकसायहितिखंडगवोच्छेयकाले बितियसमतो, ठितीखंडगे वोच्छिन्ने प्रयाणि फगाणि लद्धाणि । द्वितिखंडगस्स चरिमसमयं जहन्नग पदेससंतकम्मं आदि काऊण जाव अप्पप्पणो उक्कोस
BOORDINESS
॥७९॥
Page #1320
--------------------------------------------------------------------------
________________
संतकम्मं एयं एगं फडुगं, तम्हा ट्ठितिखंडवोच्छेयातो खीणकसायसेसकालसमा एगेण अहिगा फडगा भवंति घातिकम्माणं । 'णिद्दापयलाण हिच्चेगं ति-निद्दापयलाणं एवं चेव, णवरि एगेण फडगेण ऊणं भवति । कहं ? | भण्णति-तेसिं उदयाभावातो एगं फडगस्स संभवो नत्थि, (अणु)दयट्टितिगयं उदयट्ठितिसु थिबुगसंकमेण संकमतित्ति काउं ॥४८॥
(मलय०)-सम्प्रति मोहनीयवर्जानां घातिकर्मणां स्पर्द्धकनिरूपणार्थमाह-'ठिइखंडगीति । क्षीणकषायस्य 'स्थितिखण्डव्यवच्छे- | दात्'-स्थितिघातव्यवच्छेदात् परतो यः शेषकालस्तिष्ठति तत्समानि शेषकालसमयसमानि स्पर्धकानि एकाधिकानि घातिकर्मणां भवन्ति । | निद्राप्रचलयोस्तु 'हित्वा'-परित्यज्य एकं चरमं स्थितिगत स्पर्द्धकं, शेषाणि वाच्यानि, निद्रामचलयोर्हि उदयाभावात् स्वस्वरूपेण चरमसमये दलिकं न प्राप्यते किन्तु परप्रकृतिरूपेण, तेन तयोरेकं स्पर्द्धकं चरमस्थितिगतं परित्यज्यते । स्पर्धकानां चेयं भावना
क्षीणकषायाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिंश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुपाटयान्तरायपश्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति । निद्रापचलयोस्त्वेकसमयहीनम् । अत्र च कारणं शपागेवोक्तम् । तदानीं च स्थितिघातादयो निवृत्ताः । यदपि च क्षीणकषायाद्धासमं स्थितिसत्कर्म कृतं, तदपि च क्रमेण यथासंभवमुदयोदीरणाभ्यां क्षयमुपगच्छत्तावद्वक्तव्यं यावदेका स्थितिः शेषीभवति । तस्यां च क्षपितकांशस्य सर्वजघन्यं यत्प्रदेशसत्कर्म तत्प्रथमं स्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमेकैकपरमाणुवृद्धथा निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । द्वयोश्च स्थित्योः शेषीभूतयोरुक्तप्रकारेण
DECECONOD
Page #1321
--------------------------------------------------------------------------
________________
43204
कर्मप्रकृतिः ॥८ ॥
WeCEDA
| द्वितीयं स्पर्धकम् । तिसृषु स्थितिषु शेषीभृतासु तृतीय स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते सत्कर्मणि यावन्तः स्थितिविशेषास्ता- |
वन्ति स्पर्धकानि वाच्यानि । चरमस्य च स्थितिघातस्य चरमं प्रक्षेपमादौ कृत्वा पश्चानुपूर्त्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि सत्ता | तावद्वक्तव्यानि यावदात्मीयमात्मीयं सर्वोत्कृष्टं प्रदेशसत्कर्म तावदेतदपि सकलनिजनिजस्थितिगतं यथासंभवमेकैकं स्पर्धकं द्रष्टव्यम् ।
प्रदेशसत्क
र्मस्थान. ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतः क्षीणकषायाद्धासमयसमानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु द्विचरमस्थितिम
प्ररूपणा धिकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकस्याप्राप्यमाणत्वाम् । तत एकेन हीनानि तस्य स्पर्धकानि द्रष्टव्यानि ॥४८॥ ___ (उ०)-अथ मोहनीयवर्जानां घातिकर्मणां स्पर्धकनिरूपणार्थमाह-क्षीणकपायस्य स्थितिखण्डव्यवच्छेदात् परतो यः शेषः काल | स्तिष्ठति स्वसंख्येयभागलक्षणस्तत्समयसमानि स्पर्धकानि घातिकर्मणामेकाधिकानि भवन्ति । निद्राप्रचलयोस्तु हित्वा परित्यज्यैकं चरमस्थितिगतं स्पर्धकं शेषाणि चाच्यानि, निद्राप्रचलयो दयाभावात् स्वरूपेण चरमसमये दलिकं न प्राप्यते, किंतु परप्रकृतिरूपेण, तेन तयोरेकस्पर्धकं चरमस्थितिगतं त्यज्यते, शेषघातिकर्मणां तूदयवत्वात्तन्न परित्यज्यते । अधिकृतस्पर्धकभावना चेयम्-क्षीणकषायाद्धायाः संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिँश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं क्रियते, निद्राप्रचलयोस्त्वेकसमयहीनं, तदानीं च स्थितिघातादयो निवर्तन्ते, ततः क्षीणकषायाद्धासमीकृतं स्थितिसत्कर्म यथायोगमुदयोदीरणाभ्यां क्षयमुपगच्छत्तावस्थितिविशेषतामापद्यते यावदेका स्थितिः शेषीभवति । तस्यां च क्षपितकांशस्य यत्सर्वजघन्यं प्रदेशसत्कर्म तत्प्रथमं प्रदेशसत्कर्मस्थानम् , तत एकस्मिन् परमाणौ प्रक्षिप्ते ॥८॥ द्वितीयं, परमाणत्यप्रक्षेपे तृतीयं, एवमेकैकपरमाणवृद्धचा निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावगणितकर्माशस्य सर्वो-X
Page #1322
--------------------------------------------------------------------------
________________
ज्ञानावरणादि १४ प्रकृतीनां प्रदेशसत्तास्पर्धकचित्रम् (निद्राद्विकस्याऽपि )
स्थि घातविच्छेदात्परतः उदयोदोरणाभ्यां क्षीणा स्थितिः क्षीणकषायाद्धा
स्थितिघातविधिना झीयमाणा स्थिति: ००००००००००००००००० 0 0 00000००००००००००००००
चरमस्थि०घातः
।
।
।
।
।
।
।
।
।
।
Oscarsbonas
२यं
अत्र चरमप्रक्षेपमादौ कृत्वा १ स्पर्धकं भवति
७ मं ८ मं स्पर्धक
एवं सर्वस्पर्धकानि रूपाधिकक्षीणकषायाद्धातुल्यानि (कल्पनया ९) पतत्पद्धत्यैव निद्राद्विकस्य चरमसमयसत्कैक १ हीनानि (८) स्पर्धकानि
Page #1323
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥८१॥
सत्ता प्रदेशसत्कमस्थानप्ररूपणा
| स्कृष्टं प्रदेशसत्कर्मस्थानम्, इदमेकं स्पर्धकम् । द्वयोः स्थित्योः शेषीभूतयोरुक्तप्रकारेण द्वितीय स्पर्धकम् तिसृषु च स्थितिपु शेषीभूतासु तृतीयं स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते स्थितिकमणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि भवन्ति । चरमस्य च स्थितिघातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धानि तावद्वान्यानि यावन्निज निजं सर्वोत्कृष्टं प्रदेश सत्कर्म, तत एतदपि सकलस्थितिगतमेकं स्पर्धकं द्रष्टव्यम् । ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतो भाविक्षीगकषायाद्धासमयरामानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु विचरमस्थितिमवधीकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकाप्राप्तेः। तन एकेन हीनानि तयोः स्पर्धकानि द्रष्टव्यानि ॥४८॥
सेलेसिसंतिगाणं उदयवईणं तु तेण कालेणं । तुल्लाणेगहियाई सेसाणं एगउणाई ॥४९॥ (चू०)-सेलेसो अजोगी, तस्संतकम्मिगसंतिगा उदयवतीण (अणु)दयवतीणं, कयरासिं ? भन्नति-नव नामपगती उच्चागोयं सायासायं मणुयायु एयासिं पगतीण 'तेण कालेण तुल्लाणित्ति-अजोगिकालसमयतुल्लाणि | फडुगाणि एगहिगाणित्ति एगेण अहिगाणि । कहं ? भण्णइ-अजोगिकेवलिचरिमसमते सव्वजहन्नपदेससंत
कम्मंसियस्स एगं ठाणं, पदेसुत्तराणि अणंतराणि लभंति, तत्थ एग फडगं । दोठितिसेसे एवं चेव एगं फट्टगं । | एवं चेव निरंतरं णेयव्वं जाव अजोगिपढमसमते एगं फड्डगं । सयोगि केवलि चरिमसमय अंतिमट्टितिखंडगस्स जहन्नगनाउण (जहण्णगं आदि काऊण जावुक्कसं) एग फडगं । तम्हा अजोगिकेवलिकालसमयातो एक्कण अहि- गाणि फड्गाणि उदयवतीणं पगतीणं । सेसाणं एगहीणाई-अणुदयवतीणं उदयाभावातो एगेण फडगेण ऊणाणि
॥८॥
Page #1324
--------------------------------------------------------------------------
________________
1४ ताणि चेव फडुगाणि तहा चेव णेयवाणि । के ते? भण्णति-तेरसनाम णवनाम उच्चागोयसातासातविरहिया ||
णामगोयाकम्मा बासीती, तेसिं कम्माणं एगेण ऊणाणि फडगाणि भवंति ॥४९॥
(मलय०)-'सेलेसित्ति । शैलेशी अयोग्यवस्था, तस्यां सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः, ताश्च द्विधा, तद्यथा-उदयवत्योऽनुदयवत्यश्च । रात्रोदयवत्यो मनुष्यगतिमनुष्यायुःपञ्चेन्द्रियजातित्रससुभगादेयपर्याप्तबादरयशकीर्तितीर्थकरोच्चैर्गोत्रसातासातान्यतरवेदनीयरूपा द्वादश । तासां प्रकृतीनां तेनायोगिकालेन तुल्यानि स्पर्धकानि एकैकेनाधिकानि भवन्ति, अयोगिकाले यावन्तः | समयास्तावन्ति स्पर्द्धकानि एकेनाधिकानि भवन्तीत्यर्थः । कथमिति चेद् , उच्यते-अयोगिकेवलिनश्चरमसमये क्षपितकाशमधिकृत्य
यत्सर्वजघन्य प्रदेशसत्कर्मस्थानं तत् प्रथम स्थानम् । तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । एवं नानाजीवापेशक्षया एकैकप्रदेशवृद्धथा तावत्प्रदेशसत्कर्मस्थानानि द्रष्टव्यानि यावद्गुणितकमाशस्य सर्वोत्कृष्ट प्रदेशसत्कर्मस्थानं, इदमेकं स्पर्धकम् । |तत एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीयं स्पर्धकं, तिसृषु स्थितिषु तृतीयम् । एवं निरन्तरं तावदवगन्तव्यं यावदयोगिप्रथमसमयः । | तथा सयोगिकेवलिचरमसमये चरमस्थितिखण्डसत्कं चरमप्रक्षेपमादिं कृत्वा यावदात्मीयं सर्वोत्कृष्ट प्रदेशसत्कर्म तावदेतदपि सकलस्व. स्वस्थितिगतमेकैकं स्पर्धकं द्रष्टव्यम् । ततोऽयोगिकेवलिगुणस्थानके यावन्तः समयास्तावन्ति स्पर्धकानि एकाधिकानि उदयवतीनां प्रकृतीनां प्रत्येकं भवन्ति । शेषाणां त्वनुदयवतीनां प्रकृतीनां त्र्यशीतिसंख्यानां तावन्ति स्पर्धकान्येकेन हीनानि भवन्ति । यतस्ता अयोगिकेवलिचरमसमये उदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रम्यन्ते । ततस्तासां चरमसमयगतं सर्धकं न प्राप्यत इति तेन हीनानि | तासां स्पर्धकानि भवन्ति । इह यद्यपि मनुष्यगत्यादीनां 'एग उव्वलमाणी' इत्यनेन ग्रन्थेन प्रागेव स्पर्धकप्ररूपणा कृता तथापि इहापि का
Page #1325
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥८२॥
अयागिन्युन
सचा प्रदेशसत्कर्मस्थानप्ररूपणा
SODEODODDOG
तासां स्पर्धकानि प्राप्यन्त इति भूय उपादानम् । एवं करणेष्वपि बन्धनादिषु यथासंभव स्पर्धकानि वाच्यानि ॥४९॥
अयोगिन्युदयवतीनां प्रदेशसत्तास्पर्धकचित्रम् सयोगिनि विपाकोदयवती स्थितिः
____ अयोगि गु०स्य स्थितिः ०००००००००००००००००००००००००००००००००००
चरमस्थि०घा०/ चरमस्थितिघातस्य चरमप्रक्षेपमादी कृत्वाऽस्यां १ स्पर्धकं भवति
१मं स्प० पर्व सर्पमिलने रूपाधिकायोगिसमयप्रमाणानि स्पर्धकानि
| २ यं स्प० ३ यं स्प० ४) स्प०
५म स्प० । ६ ठं स्प० | ७ मं स्प० ८ में स्पर्धक
॥८२॥
Page #1326
--------------------------------------------------------------------------
________________
०चरमा स्थितिः (अत्र स्पधकं न भवति)
अयोगिन्य मुदक्बतीनां प्रदेशसत्तास्पर्धकचित्रकम्
(उ०)-शैलेशी अयोग्यवस्था, तस्यां सत्ता यासां प्रकृतीनां ताः शैलेशीसत्ताकाः,
ताश्च द्विधा-उदयवत्योऽनुदयअयोगिनः स्थितिः
वत्यश्च । तत्रोदयवत्यो मनुज०००००००००0101010०००
गतिमनुजायुःपश्चेन्द्रियजातिएवं रुपोनायोगिसमयप्रमाणानि त्रससुभगादेयपर्याप्तबादरयशःस्पर्धकानि
कीर्तितीर्थकरोच्चैर्गोत्रान्यतरवे|२ये ३यं स्प
दनीयरूपा द्वादश, तासां तेना४थै स्प०
योगिकालेन तुल्यानि अयोगि५मं स्प०
समयसमसंख्यानीत्यर्थः, स्प. ___६ष्ठं स्प०
र्धकान्येकेनाधिकानि भवन्ति । ७ मं स्प०
तथाहि-अयोगिकेवलिनश्वरम| समये क्षपितकाशमपेक्ष्य यत्सर्वजघन्य प्रदेशसत्कर्मस्थानं तत्मथम, तत एकैकपदेशद्धया नानाजीवापेक्षयाऽनन्तानि प्रदेशसत्कर्मस्था
SHOCACIDCCTS
Page #1327
--------------------------------------------------------------------------
________________
मप्रकृति
SINGERTISGARH
मानि तावद्रष्टव्यानि यावद् गुणितकमांशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानं, इदमेक स्पर्धकम् । एवमेव द्वयोः स्थित्योः शेषीभूतयोद्वितीयं । स्पधक. तिसृषु स्थितिषु तृतीयम् । एवं निरन्तरं तावद्वाच्यं यावदयोगिप्रथमसमयः । तथा सयोगिकेवलिचरमसमये चरमस्थितिघातस्य । यश्चरमः प्रक्षेपस्तत आरभ्य पश्चानुपूर्त्या स्वस्वसवोत्कृष्ट प्रदेशसत्कर्मस्थानान्तमपि सकलस्वस्वस्थितिगतमेकैकं स्पर्धकं द्रष्टव्यम् । ततोऽ-10प्रदेशसत्कयोगिकेवलिगुणस्थाने यावन्तः समयास्तावन्ति स्पर्धकान्येकेनाधिकान्युदयवतीनां प्रत्येकं भवन्ति, शेषाणां त्वनुदयवतीनां व्यशीति
मस्थान
प्ररूपणा संख्यानां तावन्ति स्पर्धकान्येकेनोनानि भवन्ति, यतस्तासामयोगिकेवलिचरमसमये उदयवतीषु स्तिबुकसंक्रमेण संक्रम्यमाणानां चरमसमयगतं स्पधकं न प्राप्यत इति तेन हीनानि तासां स्पर्धकानि भवन्ति । यद्यपीह मनुष्यगत्यादीनामुद्वलनप्रकृतिषु मध्ये प्रागेव स्पर्धकप्ररूपणा कृता तथापीहापि तासां स्पर्धकानि प्राप्यन्त इति भूय उपादानम् ॥४९॥
संभवतो ठाणाई कम्मपएसेहि होंति नेयाइं । करणेसु य उदयम्मि य अणुमाणणेवमेएणं ॥५०॥ (चू०)-'संभवतो'त्ति-जत्थ जहा घडति जुज्जति 'हाणाति'त्ति-पदेससंतवाणाई कम्मपदेसेहिं होंति 'णेयाति'| णेयवाई करणेसु य उदयंमिय'त्ति-बंधणसंकमणउदीरणाउवसामणनिहत्तिणिकायणाकरणेसु य उदयंमि य 'अशुमाणेणेव मेएणं'ति-पएण संतकम्मभणियाण विहिणा पदेससंतवाणाणि एवं चेव णेयव्वाति ति संबज्झति । बंधणकरणे जहन्नगं जोगट्ठाणमादि काऊणं जाव उक्कोसगं जोगहाणं ति एत्तिया पदेसबंधट्ठाणविकप्पा, संकमणे
॥८३।। वि जहन्नपदेससंकमणं जाव आतिं काउणं उक्कोसगं पदेससंकमट्ठाणं ति, उदीरणा उवसामणा एवं चेव, निहत्तीणिकायणाउदयहागेसु वि एमेव ॥५०॥
Page #1328
--------------------------------------------------------------------------
________________
(मलय ० ) - तथा चाह - 'संभवतो 'ति । 'संभवतः '- संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि । 'करणेषु' - बन्धनादिषु उदये च । 'कर्मप्रदेशेभ्यः' - कर्मप्रदेशानधिकृत्य 'ज्ञेयानि ' - ज्ञातव्यानि । कथमित्याह - एवमुपदर्शितेन, एतेन प्रागुक्तेन अनुमानेन - प्रकारेण | ज्ञातव्यानि । तथाहि -बन्धनकरणे जघन्यं योगस्थानमादिं कृत्वा यावदुत्कृष्टयोगस्थानमेतावन्ति प्रदेशसत्कर्मस्थानानि वन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैकं स्पर्धकम् । एवं संक्रमणादिष्वपि प्रत्येकं यथायोगं भावनीयम् ||२०||
(उ०)—बन्धनादिकरणेष्वपि यथायोगमित्थंभूत स्पर्धकातिदेशमाह-एवमुपदर्शितेन एतेन बुद्धिसमीपतरवर्त्तिनाऽनुमानेन प्रकारेण संभवतः--संभवमाश्रित्य स्थानानि प्रदेशसत्कर्मस्थानानि करणेषु बन्धनादिषूदये च कर्मप्रदेशेभ्यः कर्मप्रदेशानधिकृत्य ज्ञेयानि - ज्ञात| व्यानि । तथाहि--बन्धनकरणे जघन्ययोगस्थानादारभ्य यावदुत्कृष्टं योगस्थानं तावन्ति प्रदेशसत्कर्मस्थानानि बन्धमाश्रित्य प्राप्यन्ते, तावन्ति चैकं स्पर्धकं, एवं संक्रमादिष्वपि प्रत्येकं यथायोगं भावनीयम् ॥५०॥
करणोदयसंताणं पगइठाणेसु सेसगतिगे य । भूयक्कारप्पयरो अवठिओ तह अवत्तव्व ॥ ५१ ॥
(०) - ' करणोदयसंताणं पगतिट्ठाणेसु'त्ति-अट्ठ करणाणं उदयसंताणगपगतिद्वाणेसु 'सेसतिविहे यत्तितेसिं चैव द्वितिअणुभागपदेसहाणेसु य 'भूओगारप्पतरो अवट्ठितो तह अवत्तन्वोति ॥ ५१ ॥
( मलय ० ) - ' करणोदयसंताणं ति - अष्टानां करणानां उदयसत्तयोश्च प्रकृतिस्थानेषु 'सेसगतिगे य'त्ति-शेषके च त्रिके स्थित्यनुभागप्रदेशरूपे प्रत्येकं चत्वारो विकल्पा ज्ञातव्याः तद्यथा - भूयस्कारः, अल्पतरः, अवस्थितः, अवक्तव्यश्च ॥५१॥
( उ० ) - अष्टानां करणानामुदयसत्तयोश्च प्रकृतिस्थानेषु शेषके च त्रिके स्थित्यनुभाग प्रदेशरूपे प्रत्येकं चत्वारो भेदा ज्ञातव्याः
Page #1329
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८४॥
WISDLamics
तथाहि-भूयस्कारोऽल्पतरोऽवस्थितोऽवक्तव्यश्च ॥५१॥ एएसिं चउण्हं लक्खणं भण्णइ
सत्ता एगादहिगे पढमो एगाईऊणगम्मि बिइओ रे । तत्तियमेत्तो तइओपढमे समये अवत्तव्वो ॥५२॥
प्रदेशसत्क
मस्थान(चू)-'एगादहिगे पढमोत्ति-एगेण बिहि तिहि वा एवमादीहिं अहिगं हाणं संकमंतस्स पढमं ति भूतोकारो
प्ररूपणा वुच्चति । 'एगादीऊणगम्मि बिइयो त्ति-एगादीहिं ऊणगंहाणं संकमंतस्स 'विइओत्ति-अप्पतरो वुचति। तत्तिय-12 मेत्ते'-वद्यमाणस्स 'तइओत्ति-अवहितो बुञ्चति । 'पढमे समए अवत्तव्वोत्ति-तं तं भावं पडिवजमाणस्स अभावाते अवत्तब्वगं बुञ्चति ॥५२॥
(मलय०) एतेषां चतुर्णा लक्षणमिदम्-'एगादहिगे'त्ति । इह बन्धमाश्रित्य भावना क्रियते । बन्धो द्विधा-मूलप्रकृतीनामुत्तरप्रकृतीनां च । तत्र मूलप्रकृतीनां बन्धः कदाचित् अष्टानां, कदाचित् सप्तानां कदाचिद् षण्णां, कदाचिदेकस्याः। तत्र यदा स्तोकाः प्रकृतीरावनन् परिणामविशेषतो भूयसी:-प्रकृतीबंन्धाति, यदा सप्त बवा अष्टौ बध्नाति, यद्वा षट् एकां च बद्धा सप्त, तदा स बन्धोभूयस्कारः। तथा चाह-'एगादहिगे पढमो', एकादिभिरेकद्विव्याभिः प्रकृतिभिरधिके बन्धे प्रथमः प्रकारो भवति, भूयस्कारो बन्धो भवतीत्यर्थः। यदा तु प्रभूताः प्रकृती घ्नन् परिणामविशेषतः स्तोका बद्धमारभते, यथाऽष्टौ बद्धा सप्त बध्नाति,सप्त वा बद्धा षट्, षड्वा बद्धा एकां,
॥८४॥ तदानीं स बन्धोऽल्पतरः ।तथा चाह-'एगाईऊणगम्मि बिहओ उ',एकादिभिरेकद्वित्र्यादिभिः प्रकृतिभिरूने बन्धे द्वितीयः प्रकारः अल्पतर) इत्यर्थः । तथा स एव भूयस्कारो वा द्वितीयादिपु समयेषु तावन्मात्रतया प्रवर्तमानोऽवस्थित इति व्यप्रदेशं लभते । तथा चाह 'तत्ति
CaGa
Page #1330
--------------------------------------------------------------------------
________________
16 | मेतो तईओ', तावन्मात्रस्तृतीयोऽवस्थित इत्यर्थः । एते त्रयोऽपि प्रकारा मूलप्रकृतीनां संभवन्ति । चतुथो न संभवति । न हि मूल-IN
प्रकृतीनां सर्वासां बन्धव्यवच्छेदे सति भूयोऽपि बन्धः संभवति येन चतुथों बन्धः स्यात् । तत उत्तरप्रकृतीरधिकृत्य स वेदितव्यः । यथा मोहनीयस्य तद्गतसर्वोत्तरप्रकृतिबन्धव्यवच्छेदे सति उपशान्तमोहगुणस्थानकात् प्रतिपाते भूयोऽपि बन्धारम्भपथमसमपे, स हि |
तदानीं न भूयस्कारो वक्तुं शक्यते, नाप्यल्पतरः, नाप्यवस्थितः, तल्लक्षणायोगात्, ततोऽसाववक्तव्य इत्युच्यते, भूयस्कारादिनाम्ना व १५ ५ क्तुमशक्यत्वात् । एवमुत्तरप्रकृतीरधिकृत्य ज्ञानावरणीयादीनां वेदनीयवर्जानामवक्तव्यो भावनीयः। वेदनीयस्य त्ववक्तव्यो न संभवति,
तस्य हि सर्वथा बन्धव्यवच्छेदः सयोगिकेवलिचरमसमये, न च ततः प्रतिपातो येन भृयो बन्धः प्रवर्तमानः प्रथमसमयेऽवक्तव्यः स्यात । तदेवं मूलप्रकृतीरधिकृत्यावक्तव्यवर्जाः शेषास्त्रयः प्रकाराः, उत्तरप्रकृतीस्त्वधिकृत्य चत्वारोऽपि प्रकाराः संभवन्ति । यथा च बन्धे ) चत्वारोऽपि प्रकारा भाविता एवं संक्रमे उद्वर्तनायामपवर्तनायामुदीरणायामुपशमनायामुदये सत्तायां च प्रकृतिस्थानेषु स्थित्यनुभाग| प्रदेशस्थानेषु च यथायोगं स्वयमेव भावनीयाः ॥५२॥
(उ०) एतेषां चतुर्णा लक्षणमाह-स्तोकप्रकृत्यादिवन्धाद्यनन्तरमेकाद्यधिकप्रकृत्यादिबन्धादिसम्भवे प्रथमो नाम भूयस्कारः । प्रभू-| तप्रकृत्यादिबन्धाद्यनन्तरमेकाबूनबन्धादिसंभवे द्वितीय इत्यल्पतरः । यावन्मात्रः प्रथमे समये बन्धादिस्तावन्मात्र एव द्वितीयादिसमये | प्रवर्तमानस्तृतीयो भेदोऽवस्थितः । यदा तु सर्वथैवाबन्धकादिर्भूत्वा भूयोऽपि बन्धादिकमारभते तदा स बन्धादेश्चतुर्थो भेदोऽवक्तव्य |नामा, भूयस्कारादिशब्देन वक्तुमशक्यत्वात् । इह प्रकृतिबन्धोदयोदीरणासत्ताश्रितं भूयस्कारादिस्वरूपं पञ्चसंग्रहानुसारेण भाव्यते
तत्र मूलप्रकृतीनां चत्वारि बन्धस्थानानि एक षट् सप्ताष्टौ च । तत्रैकां प्रकृति सातवेदनीयलक्षणां बध्नत एका, सा चोपशान्तमोहादेः।
secacakSSIOD
Page #1331
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८५॥
षट् प्रकृतीर्थध्नतः पद्, ताच सूक्ष्मसम्परायस्य । सप्त बघ्नतां सप्त, ताथ मिश्रापूर्वकरणानिवृत्तिवादराणां सदा, शेषाणां चायुर्वन्धाभावे । अष्टौ बध्नतामष्टौ, ताश्च मिश्रवर्जितमिथ्यादृष्ट्याद्यप्रमत्त संयतान्तानामायुबन्धकाले द्रष्टव्याः । अत्र त्रयो भूयस्काराः, तथाहि - उपशान्तमोहगुणस्थानके एकां प्रकृतिं बद्धा ततः प्रतिपत्य सूक्ष्मसम्परायगुणस्थाने पद् प्रकृतीर्वघ्नतः प्रथमे समये भूयस्कारः, शेषकालं त्ववस्थितः, एप प्रथमो भूयस्कारः । ततोऽपि प्रतिपततोऽनिवृत्तिवादरसम्पराये सप्त बघ्नतः प्रथमसमये द्वितीयो भूयस्कारः, शेषकालं त्ववस्थितः । सप्त बद्धाऽष्टौ प्रमत्तादिगुणस्थानेषु बध्नतः प्रथमसमये तृतीयो भूयस्कारः, शेषकालं त्ववस्थितः । तथा त्रयोऽल्पतराः, ते चैवम्-अष्ट बद्धा सप्त बघ्नतः प्रथमे समयेऽल्पतरः, शेषकालं त्ववस्थितः इत्येष प्रथमोऽल्पतरः । यदा तु सप्त बद्धा सूक्ष्मसम्परायगतः पद् बध्नाति तदा प्रथमसमये द्वितीयोऽल्पतरः, शेषकालं त्ववस्थितः । षड् बद्धोपशान्तमोहे क्षीणमोहे वैकां बघ्नतः प्रथमसमये तृतीयोऽल्पतरः शेषकालं त्ववस्थितः । तदेवं मूलप्रकृतिबन्धस्थानेषु त्रयो भूयस्कारास्त्रयोऽल्पतराश्चत्वारश्चावस्थिता बन्धाश्चतुर्ष्वपि स्थानेष्ववस्थितस्य प्राप्यमाणत्वादिति सिद्धम् । अवक्तव्यबन्धस्तु मूलप्रकृतीनां न संभवति, सर्वमूलप्रकृत्यबन्धकस्यायोगिकेवलिनो भूयोऽपि बन्धकत्वाभावात् ।
उदयस्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्रेति । तत्राष्टानामुदयः सूक्ष्मसम्परायं यावत्, मोहोदयं विना सप्तानामुपशान्ते क्षीणमोहे वा, चतसृणां घातिवर्जानां केवलिनः, अत्रक एवं भूयस्कारः । उपशान्तमोहे सप्तवेदको भूत्वा ततः प्रतिपाते भूयोstयष्टौ वेदयत इति । चतुर्वेदकस्तु भूत्वा सप्ताष्टौ वा न वेदयते, चतुर्वेदकत्वस्य सयोग्यवस्थायां भावात् ततश्च प्रतिपाताभावात्, तत एक एवात्र भूयस्कारो, द्वावल्पतरौ त्रयोऽवस्थिताः, अवक्तव्यस्तु नास्ति, सर्वकर्मावेदकस्य सिद्धस्य भूयोऽपि कर्मवेदकत्वासंभवात् ।
R
बंधस्थानेषु भूयस्कारा
दयः
॥८५॥
Page #1332
--------------------------------------------------------------------------
________________
उदीरणास्थानानि मूलप्रकृतीनां पञ्च। तथाहि-अष्टौ, सप्त, षद्, पञ्च द्वे चेति । अत्र त्रयो भूयस्काराः, तथाहि-उपशान्तमोहः पञ्चकमोदीरको भूत्वा प्रतिपतन सूक्ष्मसम्पराये समागतः षण्णामुदीरको भवति, ततोऽपि प्रतियतन् प्रमत्तसंयतगुणस्थानादावागत आयुष्यावलिकाशेषे च समानां, तत ऊर्ध्व परभवेऽष्टानां, द्विकोदीरकास्तु क्षीणमोहः सयोगिकेवली च, न चानयोरेकतरोऽपि प्रतिपततीत्येतदपेक्षया भूयस्कारो न लभ्यते इति त्रय एव भूयस्काराः, चत्वारोऽल्पतराः, पञ्चावस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, सर्वमूलपकृत्यनु. दीरकस्यायोगिकेवलीनो भूयोऽप्युदीरकत्वाभावात् ।
सत्तास्थानानि मूलप्रकृतीनां त्रीणि-अष्टौ सप्त चतस्रश्चेति । अत्रैकोऽपि भूयस्कारो न संभवति, सप्तादिसत्ताकस्य क्षीगमोहादेः प्रतिपाताभावेनाष्टादिसत्ताकत्वासंभवात् , द्वावल्पतरौ, त्रयोऽवस्थिताः, अवक्तव्यस्त्वत्रापि नास्ति, क्षीणशेषकर्मणो भूयः कर्मसत्ताया | असंभवात् ।
तदेवमुक्ता मूलप्रकृतीनां बन्धोदयोदीरणासत्तास्थानेषु भूयस्कारादयः, सम्प्रत्युत्तरप्रकृतीनां तेषु तेऽभिधातव्याः
तत्र दर्शनावरणीयस्य त्रीणि बन्धस्थानानि--नव षट् चतस्रश्चेति । तत्र सर्व प्रकृतिसमुदायो नत्र, तद्वन्धश्चाद्यगुणस्थानद्वयं यावत्, | ततः परं स्त्यानद्धित्रिकबन्धव्यवच्छेदे सम्यमिथ्यादृष्टयादिषु पवि, बध्नतः प्रथमसमये प्रथमोऽल्पतरबन्धः । एतत् षड्विधं | बन्धस्थानमपूर्वकरणप्रथमसप्तभाग यावत्, ततः परं निद्राप्रचलाबन्धव्यवच्छेदे चतुर्विधं बनत आद्यसमये द्वितीयोऽल्पतरबन्धः । | एतच्चतुर्विधं बन्धस्थानं सूक्ष्मसम्परायं यावत् , ततः कस्यचित् प्रतिपत्य पड्विधं बध्नतः प्रथमसमये प्रथमो भूयस्कारबन्धः । ततोऽपि श्रा प्रतिपत्य नवविधं बध्नत आद्यसमये द्वितीयो भूयस्कारबन्धः । अत्र नवविधादिषु त्रिधपि द्वितीयादिसमयेषु तदेव बध्नतस्त्रयोऽवस्थि
NAGORCakeSSOMODAL
Page #1333
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥८६॥
SORR
बंधस्थानेषु भूयस्कारा
दयः
तबन्धाः । यदा तूपशान्तमोहावस्थायां दर्शनावरणप्रकतीनां सर्वथाऽबन्धको भूत्वा पुनरद्धाक्षयेण प्रतिपत्य चतुर्विधं बध्नाति तदाऽऽद्यसमये प्रथमोऽवक्तव्यबन्धः, भूयस्कारादिलक्षणक्तमशक्यत्वात . द्वितीयादिसमयेषु त्ववस्थितः। यदा तूपशान्तमोहावस्थात एवायु:क्षयेणानुत्तरसुरेघूपपद्यते तदा तत्राद्यसमय एव पदविधं बनतो द्वितीयोऽवक्तव्यः, द्वितीयादिसमयेषु त्ववस्थितः। तदेवमत्र द्वौ भूयस्कारी, द्वावल्पतरौ बन्धौ, अवस्थितास्तु गणनया पट भवतोऽपि बन्धस्थानानि त्रीण्येवेति तद्भेदात्रय एव, अवक्तव्यौ तु बन्धी
द्वाविति स्थितम् । * मोहनीयस्य दश बन्धस्थानानि-द्वाविंशतिरेकविंशतिः सप्तदश त्रयोदश नव पञ्च चतस्रः तिम्रो द्वे एका च । तत्र द्वाविंशतिक | बन्धस्थान मिथ्यादृष्टी, एकविंशतिकं सासादने, सप्तदशक मिश्रऽविरतसम्यग्दृष्टौ (च); त्रयोदशकं देशविरते, नवकं प्रमत्ताप्रमत्तयो. रपूर्वकरणे च, पश्चादीन्येकपर्यन्तानि अनिवृत्तिवादरे प्रथमादिपु पश्चान्तेषु भागेषु । अत्र भूयस्कारा नव, ते चोपशमश्रेणित: प्रतिपाते संज्वलनलोभरूपेकपकृतिबन्धादारभ्य क्रमेण वेदितव्याः। अल्पतरबन्धास्त्वष्टौ, यतो द्वाविंशतिबन्धादेकविंशतिबन्धे, एकविंशतिबन्धाद्वा | सप्तदशबन्धे गमनं न संभवति, द्वाविंशतिबन्धकस्य मिथ्यादृष्टेरेकविंशतिबन्धकसासादनभावस्यानन्तर्येणाप्राप्तः, एकविंशतिबन्धकस्य च सासादनस्य नियमतो मिथ्यात्व एव गमनात् सप्तदशवन्धकमिश्राविरतसम्यग्दृष्टिभावालाभाद् । अवस्थितबन्धा दश "अवस्थितबन्धः सर्वत्रापि बन्धस्थानसम" इतिवचनात् । एकसप्तदशप्रकत्यात्मको द्वाववक्तव्यबन्धौ । तौ चोपशान्तमोहगुणस्थानादद्धाक्षयेण भवक्षयेण च प्रतिपाते भावनीयौ।।
नाम्नी बन्धस्थानान्यष्टौ । तथाहि-त्रयोविंशतिः पञ्चविंशतिः षविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशदेका च । एतानि च नाना
ESPO
॥८६॥
Page #1334
--------------------------------------------------------------------------
________________
जीवानपेक्ष्य नानाप्रकाराणीति सप्ततिकार्थसङ्ग्रहाद्भावनीयानि । अत्र भूयस्काराः पद्-त्रयोविंशत्यादेः पञ्चविंशत्यादिषु एकत्रिंशदन्तेषु गमनात्, एकत्रिंशद्बन्धादुत्तीर्यैकप्रकृतिबन्धस्य च क्रियमाणस्य गुरुत्वाभावादष्टान्तरेष्वपि पण्णामेव भूयस्काराणां संभवात् । अथ प्रति पातकाले एकस्याः प्रकृतेर्बन्धमा धायैकत्रिंशत्प्रकृतिबन्धमपि करोति । एकप्रकृत्यपेक्षया चैकत्रिंशत्प्रकृतिबन्धो भूयस्कार इति सप्त भूयस्काराः प्राप्नुवन्ति । युक्तं चैतत् सप्तानां भूयस्काराणां शास्त्रान्तरेऽप्यभिधानात् । उक्तं च शतकचूर्णी- "एकाओ वि एकतीसं जाइ |त्ति भूओगारा सत्त" इति । तदयुक्तम्, एकत्रिंशद्बन्धरूपस्य भूयस्कारस्याष्टाविंशत्याद्यपेक्षया प्रागेव गृहीतत्वात् एकापेक्षया तस्य पृथग्भावा| योगात् । न ह्यवधिभेदाद्भुयस्कारभेदो विवक्ष्यते, तथा सति भूयस्काराणामतिबाहुल्यप्रसक्तः । तथा हि-कदाचिदष्टाविंशते रेकत्रिंशद्वन्धं गच्छति कदाचिदेकोनत्रिंशतः कदाचिदेकस्याः, तथा कदाचित्रयोविंशतेरप्यष्टाविंशतिबन्धं गच्छति कदाचित्पञ्चविंशतेरित्यादि । तदेवं | सप्तातिरिक्ता बहवोऽपि भूयस्काराः प्राप्नुवन्ति न चैतदिष्टं, ततो नावधिभेदाद्भूयस्कारभेद इति षडेव भूयस्कारभेदाः । शास्त्रान्तरे | सप्ताभिधानं बन्धादनुत्तीर्णावधिभेदो न भूयस्कारभेदप्रयोजकः, तदुत्तीर्ण विधिभेदस्तु भूयस्कारभेदप्रयोजक इति प्रसङ्गाभिप्रायेण, तत्रापि परमार्थतः पडन्तर्भाव एवोन्नेय इति तच्चम् । अल्पतराः सप्त, तथाहि - देवत्वं प्राप्तस्यैकत्रिंशतस्त्रिंशति गमनं संभवति, तस्यैव देवभवाच्च्यवमानस्य त्रिंशत एकोनत्रिंशति, तथा क्षपकश्रेण्यारोहे उपशमश्रेण्या रोहे वाऽष्टाविंशत्यादेरेकस्यां नानाजीवानां यथायोगं त्रिंशदा देस्त्रयोविंशत्यन्तेषु गमनं ततः सप्ताल्पतराः । अवस्थिता अष्ठैव, अवक्तव्यास्तु त्रयः, ते पुनरेवम् - उपशान्तमोहावस्थायां नामकर्मणः | सर्वथाऽबन्धको भूत्वा इहैवोपशान्ताद्वाक्षयेण यदा पुनरप्येकविधं बध्नाति तदाद्यसमये प्रथमोऽवक्तव्यबन्धः, यदा चोपशान्तमोहावस्थायामेवायुःक्षयेणानुत्तरसुरेषु समुत्पद्यते उपात्ततीर्थकरनामा च तदा तस्य प्रथमसमय एव मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां
Page #1335
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥८७॥
बंधस्थानेषु भृयस्कारादयः
OMGREGOGREGISAL
त्रिंशतं बध्नतो द्वितीयोऽवक्तव्यबन्धः, यदि चानुपात्ततीर्थकरनामा भवति तदा तस्य तीर्थकरनामरहितां तत्रैव मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बघ्नतः प्रथमसमये तृतीयोऽवक्तव्यबन्धः।
शेषेषु ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणेषु पञ्चसु कर्मसु बन्धस्थानमेकैकमेव भवति, ज्ञानावरणान्तराययोः प्रकृतिपञ्चकस्य । समुदितस्यैव, वेदनीयायुगोत्राणां चान्यतरैकप्रकृतेरेव बन्धात् । अवस्थितबन्धश्चैतेषां प्रभृतकालमवस्थितत्वेन बध्यमानत्वादेकैकोऽ. स्त्येव । अवक्तव्यबन्धोऽपि वेदनीयवर्जानां चतुर्णामेकैकोऽस्ति । तत्र ज्ञानावरणस्थान्तरायस्य चोपशान्तमोहगुणस्थानादद्धाक्षयेण भवक्षयेण वा प्रतिपाते पञ्चपञ्चप्रकृत्यात्मकः प्रथमसमये एकेकोऽवक्तव्यो बन्धः । गोत्रस्य तूपशान्तमोहगुणस्थानादेव द्विधाऽपि प्रतिपति. तस्योचंगोत्रं बध्नतः प्रथमसमये उच्चगोत्रप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । आयुषो बन्धारम्भे तां तामायुःप्रकृति बनतः प्रथमसमये | तत्तदेकप्रकृत्यात्मक एकोऽवक्तव्यबन्धः । वेदनीयस्य त्ववक्तव्यबन्धः सर्वथाऽनुपपन्नः, अयोग्यवस्थायां तद्वन्धे व्यवच्छिन्ने भूयोऽपि बन्धासंभवात् । ___ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां बन्धस्थानेषु भूयस्कारादयः, सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानेषु ते | | वक्तव्याः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनां बन्धस्थानान्येकोनत्रिंशत् , तद्यथा-एका सप्तदश तत ऊर्ध्वमे कोत्तराणि स्थानानि द्वाविं. शतिं यावत् ततः पविंशतिः ततत्रिपश्चाशदादीनि द्विषष्टिवर्जान्येकोत्तरवृद्धानि स्थानानि चतुःसप्ततिं यावद्वाच्यानि, १-१७-१८१९-२०-२१-२२-२६-५३-५४-५५-५६-५७-५८-५९-६०-६१-६३-६४-६५-६६-६७-६८-६९-७०-७१-७२-18 ७३-७४ । अत्राटाविंशतिर्भूयस्काराः, तथाहि-एकप्रकृत्यात्मकं स्थानमुपशान्तमोहगुणस्थानादौ, तत उपशान्तमोहात् परिभ्रंशे सूक्ष्म
॥८७॥
Page #1336
--------------------------------------------------------------------------
________________
C
सम्परायमागतस्य ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरण चतुष्टय यशः कीर्युच्चेर्गोत्ररूपाः षोडश प्रकृतीरधिका बध्नतः सप्तदशप्रकृत्या| त्मक एको भूयस्कारः । ततोऽनिवृत्तिवादरं प्रविशतः प्रथमतः संज्वलनलोभमेकमधिकं बघ्नतोऽष्टादशप्रकृत्यात्मको द्वितीयो भूयस्कारः । ततो मायामपि बध्नत एकोनविंशतिप्रकृत्यात्मकस्तृतीयः । ततः संज्वलनमानबन्धे विंशतिप्रकृत्यात्मकस्तुरीयः । ततः संज्वलनक्रोध| स्यापि बन्धे एकविंशतिप्रकृत्यात्मकः पञ्चमः । ततोऽप्यधोऽवतरतः पुरुषवेदमपि बघ्नतो द्वाविंशतिप्रकृत्यात्मकः षष्ठः । ततोऽपूर्वकर|णगुणस्थानकं प्रविशतो भयजुगुप्साहास्य रतिरूपप्रकृतिचतुष्टयमधिकं बघ्नतः षड्विंशतिप्रकृत्यात्मकः सप्तमः । ततस्तस्मिन्नेवापूर्व करणगुणस्थानके क्रमेणाधोऽवतरतो नाम्नोऽष्टाविंशतिं बध्नतो यशः कीर्त्तिवर्जाः शेषाः सप्तविंशतिप्रकृतयोऽधिकाः प्राप्यन्त इति त्रिपञ्चा शत्प्रकृत्यात्मकोऽष्टमो भूयस्कारः । तस्यैव तीर्थकरनामसहितां देवगतिप्रायोग्यामेकोनत्रिंशतं वध्नतश्चतुष्पञ्चाशत्प्रकृत्यात्मको नवमः । आहारकद्विकसहितां त्रिंशतं चघ्नतः पञ्चपञ्चाशत्प्रकृत्यात्मको दशमः । आहारकद्विकतीर्थकरनामसहितामेकत्रिंशतं बध्नतः पट्पञ्चाश| स्प्रकृत्यात्मको द्वादशः । एकत्रिंशता सह निद्राद्विकं बघ्नतोऽष्टपञ्चाशत्प्रकृत्यात्मकस्त्रयोदशः । ततोऽप्रमत्तगुणस्थाने समागतस्य तामेवा|ष्टपञ्चाशतं देवायुषा सह बध्नत एकोनषष्टिप्रकृत्यात्मकचतुर्दशः । ततो देशविरतगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्य प्रत्याख्यानावरणकषायचतुष्टयमधिकं बध्नतः षष्टिप्रकृत्यात्मकः पञ्चदशः । तस्यैव नाम्न एकोनत्रिंशतं बध्नत एकपष्टिप्रकृत्यात्मकः पोडशः । ततोऽविरतसम्यग्दृष्टिगुणस्थानमागतस्य नाम्नोऽष्टाविंशतिबन्धकस्यायुरबन्धेऽप्रत्याख्यानकषाय चतुष्टस्याधिकस्य बन्धे त्रिषष्टिप्रकृत्यात्मकः सप्तदशः। इह प्रकारान्तरासंभवात् द्विषष्टिप्रकृत्यात्मकं बन्धस्थानं सर्वथा न संभवति, ततस्तदात्मको भूयस्कारो न लभ्यते । ततस्तस्यैवाविरतसम्यग्दृष्टेर्नाम्न एकोनत्रिंशतं बध्नतश्चतुःषष्टिप्रकृत्यात्मकोऽष्टादशो भूयस्कारः । तस्यैव मनुष्यगतिप्रायोग्यां त्रिशतं ।
Page #1337
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥८॥
बध्नतः पञ्चषष्टिप्रकृत्यात्मक एकोनविंशतितमः। तस्यैवायुबन्धकस्य षट्पष्टिप्रकृत्यात्मको विंशतितमः । ततो मिथ्यात्वं गतस्य नाम्न-16 स्त्रयोविंशति बनत आयुर्वन्धकस्य मिथ्यात्वानन्तानुबन्धिचतुष्टयस्त्यानद्धित्रिकाणि च बध्नतः सप्तषष्टिप्रकृत्यात्मक एकविंशतितमः।
उदयस्थातस्यैव पञ्चविंशतिबन्धकस्यायुरबन्धेऽष्टषष्टिप्रकृत्यात्मको द्वाविंशतितमः । तस्यैव पञ्चविंशतिबन्धकस्यायुषो बन्धे एकोनसप्ततिप्रकृत्या- नेषु भूयस्मकत्रयोविंशतितमः । तस्यैव मिथ्यादृष्टेः षड्विंशतिबन्धकस्यायुषो बन्धे सप्ततिप्रकृत्यात्मकश्चतुर्विंशतितमः । तस्यैव नाम्नोऽष्टाविंश
स्कारादयः तिबन्धकस्यायुरबन्धे एकसप्ततिप्रकृत्यात्मकः पञ्चविंशतितमः । तस्यैवायुर्वन्धकस्य द्वासप्ततिप्रकृत्यात्मकः षड्विंशतितमः। तस्यैव मिथ्यादृष्टेरेकोनत्रिंशतमायुश्च बध्नतस्त्रिसप्ततिप्रकृत्यात्मकः सप्तविंशतितमः, तस्यैव नाम्नास्त्रिंशतं बध्नत आयुर्वन्धकस्य चतुःसप्ततिप्रकत्यात्मकोऽष्टाविंशतितमः । इह केचिद्भूयस्कारा अन्यान्यावधिस्थानाद्भूयो भूयः संभवन्तोऽप्येकवारं गृहीतत्वान्न पृथग्गणनायामधिक्रियन्ते, ततोऽष्टाविंशतिरेव भूयस्काराः, एतदनुसारेणाल्पतरा अप्यष्टाविंशतिरेव भावनीयाः, अवस्थितबन्धास्तु स्थानसमा इत्येकोनत्रिंशत् , अवक्तव्यस्त्वत्रानुपपन्नः, सर्वोत्तरप्रकृत्यबन्धकीभूतस्य भूयो बन्धकत्वानुपपत्तेः। .
तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च बन्धस्थानेषु भूयस्कारादयः,अथोदयस्थानेषु वक्त-2 | व्याः । तत्र प्रथमतः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनामुदयस्थानेषु भावनीयाः । ते चैवम्-ज्ञानावरणीयान्तराययोर्वेदनीयायुर्गोत्राणां चैकैकमुदयस्थानं पश्चपश्चप्रकृत्यात्मकमेकैकप्रकृत्यात्मकं च । दर्शनावरणीयस्य द्वे उदयस्थाने-चतस्रः पञ्च चेति । तत्र चक्षुरचक्षुग्वधिकेवलदर्शनावरणरूपाश्चतस्रः, ता एव निद्रापञ्चकान्यतमसहिताः पञ्च, निद्रा हि परावर्तमानोदया इति द्विवादिका नोदयमायान्ति ।
॥८८॥ अत्रको भूयस्कारः, एक एव चाल्पतरः, द्वाववस्थितौ, अवक्तव्यस्तु नास्ति, क्षीणमोहे सर्वदर्शनावरणप्रकृत्युदयव्यवच्छेदे सति भूय
Page #1338
--------------------------------------------------------------------------
________________
DISCARRIOROSCORSE
र उदयासभवात् । ज मोहनीयस्य नवोदयस्थानानि-एका द्वे चतस्रः पञ्च षट् सप्ताष्टौ नव दश च । एतानि चाग्रे संवेधे भावयिष्यन्ते । अत्राष्टौ भय| स्काराः, अष्टावल्पतराः, नवावस्थिताः, अवक्तव्या उदयास्तु पञ्च, तथाहि-एका षट् सप्ताष्टौ नव च । तत्र यदोपशान्तमोहादद्धाक्षपेण | प्रतिपतति तदा मूक्ष्मसम्परायं प्रविशतः संज्वलनलोभरूपैकप्रकृत्यात्मकोऽवक्तव्योदयः। भवक्षयेण ततः प्रतिपाते चाद्यसमय एव चतुर्थगुणस्थानं गच्छति । स च यदि क्षायिकसम्यग्दृष्टिर्भयस्य जुगुप्सायाश्चावेदकस्तदा तस्यानन्तानुबन्धिवर्जा अन्यतमे त्रयः क्रोधा | दिकाः पुरुषवेदो हास्यरतियुगलमिति पद् प्रकृतय उदये प्राप्यन्त इत्याद्यसमये पदप्रकृत्यात्मकोऽवक्तव्योदयः । यदि चाद्यसमय एव राक्षायोपशमिकसम्यक्त्वं वेदयते क्षायिकसम्यग्दृष्टिरेव वा सन् भयं जुगुप्सां वाऽनुभवति तदा सप्तप्रकृत्यात्मकः । क्षायोपशमिकसम्य|क्त्वभययोस्तज्जुगुप्सयोर्वा क्षायिकसम्यक्त्ववतोऽप्याघसमये भयजुगुप्सयोयुगपदुदये वाऽष्टप्रकृत्यात्मकः । क्षायिकसम्यक्त्वाभावे क्षा४ योपशमिकसम्यक्त्वभयजुगुप्सानां समुदितानामुदये नवप्रकृत्यात्मकः । ___नाम्न उदयस्थानानि द्वादश, तथाहि-विंशतिरेकविंशतिश्चतुर्विंशत्यादीन्येकत्रिंशदन्तानि नवाष्टौ च, २०-२१-२४-२५-२६२७-२८-२९-३०-३१-९-८, एतान्यप्यग्रे संवेधेऽभिधास्यामः । अत्राष्टौ भूयस्कारोदयाः, अष्टोदयानवोदये नवोदयाविंशत्युदये | विंशत्युदयाच्चैकविंशत्युदयेऽगमनात्, किं त्वेकविंशत्युदयस्थानादारभ्य यथायोगं संसारे समुद्घाते वा चतुर्विशत्यायुदयस्थानेष्वेव गमन- |
संभवात् । अल्पतरोदया नव, यतो नवकोदयादष्टकोदये एकविंशत्युदयाविंशत्युदये पञ्चविंशत्युदयाच्च चतुर्विशत्युदये गमनं न संभवति, | ततो नवैवाल्पतरोदयाः, ते च तीर्थकरातीर्थकरयोः समुद्घातप्रतिपत्तिमयोगित्वप्रतिपत्ति चाश्रित्य भाव्यन्ते-तत्र स्वभावस्थस्यातीर्थ
ADSOONNECT
Page #1339
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥८९॥
DADISODDESDAMORIES
कतो मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीयं गुरुलघुतैजसकार्मणनिर्माणवर्णादिचतुष्टयस्थिरास्थिरशुभाशुभाघसंहननोपघातप्रत्येकौदारिकद्विकपडन्यतमसंस्थानपराघातोच्छ्रासान्यतरविहायोगतिसुखरदुःस्वरान्यतरलक्षणत्रिंशत्प्रकृत्युदयो भवति । एष एव
उदयस्थातीर्थकृतस्तीर्थकरनामान्वित एकत्रिंशदुदयः । ततः समुद्घातं कुर्वतोऽतीर्थकृतो द्वितीयसमये औदारिकमिश्रकाययोगे वर्तमानस्य परा-13
नेषु भूय
स्कारादयः घातोच्छासान्यतरविहायोगतिसुस्वरदुःस्वरान्यतरनिरोधे पड्विंशतिः १ । पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरनिरोधे तीर्थकृतः सप्तविंशतिः २। पविशतिरेवातीर्थकरकेवलिनः समुद्घातं प्रविष्टस्य तृतीयसमये कार्मणकाययोगे वर्तमानस्योदितसंस्थानाधसंहननौदारिकद्विकोपघातप्रत्येकरूपप्रकृतिषट्कनिरोधे विंशतिः ३ । तस्मिन्नेव समये तीर्थकृत उक्त प्रकृतिपकनिरोधे एकविंशतिः ४ । अयोगित्वं प्रतिपद्यमानस्य तु तीर्थकृत एकत्रिंशतः स्वरनिरोधे त्रिंशद्भवति ५। ततोऽप्युलासे निरुद्ध एकोनत्रिंशत, अतीर्थकतबिंशतः खा. निरोधे एकोनत्रिंशत ६ । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः ७। ततोऽष्टाविंशतेरतीर्थकरकेवलिनोऽयोगित्वप्रतिपत्तिप्रथमसमये पराघातोदितविहायोगतिप्रत्येकोपघातान्यतमसंस्थानाद्यसंहननौदारिकद्विकस्थिरास्थिरागुरुलघुशुभाशुभतेजसकार्मणवर्णादिचतुष्टयनिर्माणलक्षणविंशतिप्रकृत्युदयव्यवच्छेदेऽष्टकोदयः ८। तीर्थकृत्केवलिन एकोनत्रिंशत उक्तविंशतिप्रकृत्युदयव्यवच्छेदे नवकोदयः। संसारिणां त्वेकत्रिंशदादेरुदयस्थानादेकविंशत्यन्तेषु कतिपयेष्वेवाल्पतरोदयस्थानेषु संक्रमणम् । तत इत्थं विचार्यमाणमल्पतरोदयस्थानमधिकं न प्राप्यत इति नवाल्पतरोदयाः । अवस्थितोदयाः स्थानतुल्याः । अवक्तव्योदयस्त्वसंभवी, यतः सर्वनामोत्तरप्रकृत्युदयव्यवच्छेदोऽयोगिचरमसमये, न च ततः पुनरुदय इति ।
१८९॥ तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युनरप्रकृतीनामुदयस्थानेषु भूयम्कारादयः । सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेष वक्त
Decease
Page #1340
--------------------------------------------------------------------------
________________
ak
व्याः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानानि षड्विंशतिः । तद्यथा-एकादश द्वादश त्रयोविंशतिश्चतुर्विंशतिः, ततं एकोनत्रिंशदादीनि चतुस्त्रिंशदन्तानि ततश्चतुश्चत्वारिंशदादीनि एकोनषष्टयन्तानि, ११-१२-२३-२४२९-३०-३१-३२-३३-३४-४४-४५ | ४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९ । तत्र मनुष्य गतिमनुष्यायुःपञ्चेन्द्रियजातित्र सबादरपर्याप्तसुभगादेययशः कीर्त्तयोऽन्यतरवेदनीयमुचैर्गोत्रं चेत्येकादशम कृत्युदयो तीर्थकृतोऽयोगित्वावस्थायाम् । एष एव तीर्थकरनामान्त्रितोद्वादशोदयस्तीर्थकृतः । एतावेव द्वावुदयावगुरुलघुनिर्माणस्थिरास्थिरशुभाशुभ तैजसकार्मणवर्णादिचतुष्टयरूपनामध्रुवोदयसहितौ समुद्घाते कार्मणका योगे त्रयोविंशतिचतुर्विंशत्युदयौ भवतः । एतेषूदयस्थानेषु न भूयस्कारप्राप्तिः, अयोगिनः सयोगित्वस्य अतीर्थ कृतश्व तीर्थकरत्वस्याप्राप्तेः। तावेव त्रयोविंशतिचतुर्विंशत्युदयौ प्रत्येकोपघातौदारिकद्विकान्यतमैक संभविसंस्थानाद्य संहननसमेतौ यथासङ्ख्यमेकोनत्रिंशत्रिंशदुदयौ भवतः । तथा स्वभावस्थयोस्तीर्थकरातीर्थकरयोर्यावेकत्रिंशत्रिंशदूपौ नाश्न उदयौ तावन्यतरवेदनीयमनुष्यायुरुच्चर्गात्रसमेतौ चतुस्त्रिंशत्त्रयस्त्रिंशदुदयौ भवतः । तयोः खरनिरोधे क्रमेण त्रयस्त्रिंशद्वात्रिंशदुदयौ । तयोरप्युच्छ्वासनिरोधे द्वात्रिंशदेकत्रिंशदुदयौ । एते दशोदयाः केवलिनाम् । एतेषु दशसुदयस्थानेषु षड्भुयस्कारोदयाः । ते चातीर्थकरतीर्थकरावधिकृत्य क्रमेण कोनत्रिंशत्रिंशदादयो | द्रष्टव्याः, शेषास्तु न संभवन्ति । तत्र कारणमुक्तमेव । नवाल्पतरोदयाः, ते च चतुस्त्रिंशदर्जाः शेषाः सर्वेऽपि । चतुश्चत्वारिंशदुदयः क्षीणससकस्याविरतसम्यग्दृष्टेरन्तर लगतौ वत्तमानस्य । तत्र ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कमन्तरायपञ्चकमनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयस्त्रयाणां वेदानामन्यतमो वेदः द्वयोर्युगलयोरन्यतरद्युगलमिति षद्मोहनीय प्रकृतयः सर्वसङ्ख्यया विंशतिर्घातिप्रकृतयः । तथा चत | सृष्वन्यतमा गतिरन्यतमानुपूर्वी पञ्चेन्द्रियजातिः त्रसबादरपर्याप्तापर्याप्तान्यतरसुभगादुर्भगै कतरादेया नादेयै कतर यशः कीर्त्त्य यशः कीत्यकत
G5ZVANS
Page #1341
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१०॥
रनिर्माणागुरुलघुस्थिरास्थिरशुभाशुमतैजसकार्मणानि वर्णादिचतुष्टयं चेति नाम्न एकविंशतिरन्यतरदायुरन्यतरद्वेदनीयमन्यतरगोत्रमिति | | सर्वाग्रेणाघातिप्रकृतयश्चतुर्विशतिरुभयमीलनेन च चतुश्चत्वारिंशदुदयः । तत्रैव वेदकसम्यक्त्वभयजुगुप्सानामन्यतमैकप्रक्षेपे पञ्चचत्वारिं - उदयस्थाशदुदयः। अन्यतमयप्रक्षेपे षट्चत्वारिंशदुदयः। त्रयप्रक्षेपे सप्तचत्वारिंशदुदयः। भवस्थस्य क्षायिकसम्यग्दृष्टदेवस्य नारकस्य वा प्रागुक्ता | नेषु भूय
स्कारादयः चतुश्चत्वारिंशत् आनुपूर्वीरहिता शरीरस्थस्य वैक्रियद्विकोपघातप्रत्येकसमचतुरस्रप्रक्षेपेऽष्टचत्वारिंशदुदयमायाति । ततो वेदकसम्यक्त्वभयजुगुप्सानामन्यतमैकप्रक्षेपे एकोनपञ्चाशत् । अन्यतमद्वयप्रक्षेपे पञ्चाशत् । युगपत्रयप्रक्षेपे एकपञ्चाशत् । यद्वा प्रागुक्तैव चतुश्चत्वारिंशदानुपूर्वीरहिता भवस्थस्य तिरश्चो मनुष्यस्य वा क्षायिकसम्यग्दृष्टेरौदारिकद्विकाद्यसंस्थानसंहननोपघातप्रत्येकलक्षणप्रकृतिषट्कप्रक्षेपे एकोनपश्चाशत् । सैव वेदकसम्यक्त्वभय जुगुप्सानामन्यतमैकप्रकृतिप्रक्षेपे पश्चाशत् । अन्यतमप्रकृतिद्वयप्रक्षेपे एकपश्चाशत् । त्रयस्यापि प्रक्षेपे | द्विपञ्चाशत्। निद्राप्रक्षेपे त्रिपञ्चाशद् । अथवा भवस्थदेवनारकयोग्याऽष्टचत्वारिंशत् शरीरपर्याध्या पर्याप्तस्य देवस्य नारकस्य वा क्षायिकसम्य| रदृष्टेः पराघातान्यतरविहायोगतिप्रक्षेपे पञ्चाशत् । ततो वेदकसम्यक्त्वभयजुगुप्सानामन्यतमैकप्रकृतिप्रक्षेपे एकपञ्चाशत् । अन्यतमयप्रक्षेपे द्विपञ्चाशत् त्रयस्मपि प्रक्षेपे त्रिपश्चाशत् ।यद्वा तिरश्चो मनुष्यस्य वा शरीरस्थस्य क्षायिकसम्यग्दृष्टेः प्रागुक्तकोनपञ्चाशच्छरीरपर्याप्त्या पर्या तस्य पराधातप्रशस्तविहायोगत्यन्वितैकपश्चाशत् । ततो वेदकसम्यक्त्वभय जुगुप्सानिद्राणामन्यतमैकप्रकृतिप्रक्षेपे द्विपञ्चाशत्, अन्यतमद्वयप्रक्षेपे त्रिपञ्चाशद् । अन्यतमत्रय प्रक्षेपे चतुःपञ्चाशत् । चतुष्टयप्रक्षेपे पश्चपञ्चाशत् । यदा तिर्यअनुष्ययोरेव क्षायिकसम्यग्दृष्टयोरनन्तरोक्तकपश्चाशत्प्राणापानपर्याप्तिसमाप्त्यनन्तरमुच्छ्वासोदयेन मीलिता द्विपञ्चाशत् । ततो वेदकसम्यक्त्वभयजुगुप्सानिद्राणामन्यतमैकट्यत्रयच-का ९०॥ तुष्टयप्रक्षेपैः क्रमाधिपश्चाशचतुःपञ्चाशत्पञ्चपञ्चाशत् षट्पञ्चाशच्च । यद्वा प्रागुक्ता प्राणापानपर्याप्तिपर्याप्तयोग्या द्विपञ्चाशद् भाषापर्याप्त्या-12
&CDMRana
Page #1342
--------------------------------------------------------------------------
________________
22 Aak
पर्याप्तस्य स्वरे प्रक्षिप्ते त्रिपञ्चाशत् । ततो वेदकसम्यक्त्वभयजुगुप्सानिद्राणामुक्तनात्या पक्षप सप्तपञ्चाशदन्ताः । तिरश्रागकृत्याद्यातनाम्नि प्रक्षिप्तेऽष्टपञ्चाशत् । एते चाविरतोदयाः, सर्वेऽपि भूयस्कारा अल्पतराश्च संभवन्ति । निद्राभयजुगुप्सोद्योतानामध्रुवोदयत्वात् । | मिथ्यादृष्टेः षट्चत्वारिंशत्प्रभृतीन्येको नपष्टिपर्यन्तान्युदयस्थानानि । तानि च सप्ततिकार्थं परिभाव्य निद्राभय जुगुप्सोद्योतानां संचारणेन | स्वयमेव ज्ञातव्यानि । अथ मिध्यादृष्टेः सप्तकोदये नाम्न एकविंशत्युदयस्थस्य पञ्चचत्वारिंशद्रूपमुदयस्थानं कुतो न भवतीति चेदन्तरा| लगतौ मिथ्यादृष्टेरनन्तानुबन्धिसहितस्यैव प्राप्तेः, अनन्तानुबन्धिरहितस्य तस्य मरणनिषेधात् । तथा च सत्यष्टकोदय इति पट्चत्वारिंशदादीन्येव तस्योदयस्थानानि । एकोनषष्टिरूपं तु तस्योदय स्थानमन्यतमक्रोधादिचतुष्टयान्यतमवेदान्यतम युगलभयजुगुप्सामिथ्यात्वरूपमोहनीयदशकोदये वर्त्तमानस्य तिर्यग्गनिपञ्चेन्द्रिय जातित्रसवादरपर्याप्त सुभगादुर्भगे कतरादेयानादेयैकतर यशः कीर्त्त्य यशः कीर्त्त्य कतरवर्णा| दिचतुष्टया गुरुलघुस्थिरास्थिरशुभाशुभतैजसकार्मणनिर्माणौदारिक द्विकान्यतमसंस्थानान्यतम संहननप्रत्येको पघातपराघातान्यतर विहायो| गतिसुस्वरदुः स्वरान्यतरोच्छ्वासोद्योत रूपना मसक्कै कत्रिंशत्प्रकृत्युदयवतो ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयान्यतमनिद्रोदय| वतोऽन्यतरवेदनीयान्यतमायुरन्यतरगोत्राण्यनुभवतो द्रष्टव्यम् । अत्रावक्तव्योदयो न घटते सर्वप्रकृत्युदयव्यवच्छेदे भूय उदयासंभवात् । अवस्थितोदयाः पविंशतिः, स्थानसमत्वात्तेषाम् । अथान्तरालगतौ समुद्घाते च संभवीनि यान्युदयस्थानानि तेषु कथमवस्थितत्वं ?, सत्यं, तत्रापि समयद्वयत्रयावस्थानोपत्तेः । भूयस्कारोदया एकविंशतिः, यतो न छद्मस्थोदयेषु केवली याति नाप्यतीर्थ करस्तीर्थकरोदयं, नाप्ययोगी सयोगिकेवल्युदयमित्येकादशद्वादशत्रयोविंशतिचतुर्विंशतिचतुश्चत्वारिंशल्लक्षणानि पञ्चोदयस्थानानि भूयस्कारतया न प्राप्यन्ते । अल्पतरोदया चतुर्विंशतिः, यतोऽविरतसम्यग्दृष्टिर्मिथ्यादृष्टिर्वा न केवल्युदयस्थानमारोहतीति चतुस्त्रिंशल्लक्षणोऽल्पतरोदयो
22
Page #1343
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९॥
सत्तास्थानेषु भूयस्कारादयः
न लभ्यते । अथ स्वभावस्थे तीर्थकरे संभविनि चतुस्त्रिंशदुदये चतुश्चत्वारिंशदादीनामन्यतमस्मादुदयस्थानात्संक्रमे चतुस्त्रिंशदुदयोऽल्पतरो भवतीति चेन्न, गुणस्थानक्रमारोहं विना केवलित्वाप्राप्तः, क्रमानुसरणे च क्षीणमोहगुणस्थाने त्रयस्त्रिंशत्प्रकृत्यात्मकमेकमेवोदयस्थानं मनुजगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तितजसकार्मणस्थिरास्थिरशुभाशुभवर्णादिचतुष्टयागुरुलघुनिर्माणौदारिकद्विकप्रत्येकोपघातान्यतरविहायोगतिपराघातसुस्वरदुःखरान्यतरोच्छ्वासान्यतमसंस्थानाद्यसंहननान्यतरवेदनीयमनुष्यायुरुच्चैर्गोत्रलक्षणं प्राप्यते । ततः केवलज्ञानोत्पत्तौ तीर्थकरनामोदये चतुस्त्रिंशल्लक्षणमुदयस्थानं भूयस्कारतयैव प्राप्यते, नाल्पतरतयेति । यदपि चैकोनपष्टिरूपमुदयस्थानं तदपि ततोऽन्यस्य महत उदयस्थानस्याभावान्नाल्पतरत्वमास्कन्दतीति यापगमाच्चतुर्विंशतिरेवाल्पतराः । तदेवमुक्ताः सामान्यतः सर्वोत्तरप्रकृतीनामुदयस्थानेषु भृयस्कारादयः । उदीरणाधिकारोऽपि पाय उदयसम एव द्रष्टव्यः। नवरं नाम्नोऽष्टनवोद
यस्थानयोरुदीरणाभावः सामान्यतः सर्वोत्तरप्रकृतिसमुदाये चाप्रमत्तादौ वेदनीयायुर्वजेनमित्यादिरूपो यो विशेषस्तमुदीरणाप्रस्थानतः | सम्यक् परिभाव्य तद्गता भूयस्कारादयो निरूपणीयाः ।। ___ सम्प्रति प्रत्येकं ज्ञानावरणीयाद्यत्तरप्रकृतीनां सामान्यतः सर्वोत्तरप्रकृतीनां च सत्तास्थानेषु भूयस्कारादयो वाच्याः । तत्र प्रत्येक ज्ञानावरणीयाद्युत्तरप्रकृतीनां ते भाव्यन्ते-ज्ञानावरणीयस्यान्तरायस्य च प्रत्येकं पश्चपञ्चप्रकृत्यात्मकमेकं सत्तास्थानमवस्थितम् ।। अत्रान्यस्य महतोऽल्पस्य वा स्थानस्याभावाझ्यस्काराल्पतरासंभवः, अवक्तव्योऽप्यत्र नास्ति, सकलैतदुत्तरप्रकृतिसत्ताव्यवच्छेदे भ्यः सत्ताऽसंभवात् । वेदनीयस्य द्वे सत्तास्थाने, तद्यथा-द्वे एका च । तत्र द्वे अयोग्यवस्थाद्विचरमसमयं यावत् , एका चरमसमये। अत्रन भूयस्कारसत्कर्मता, एकप्रकृत्यात्मकसत्तास्थानाद्विपकृत्यात्मकसत्तास्थाने संक्रमाभावात् । एकमल्पतरं, तचेकप्रकृत्यात्मकम् । एक
॥११॥
Page #1344
--------------------------------------------------------------------------
________________
HDDOGGARCARE
| द्विप्रकृत्यात्मकमवस्थितम्, एकप्रकृत्यात्मकस्य स्थानस्यकसामयिकत्वेनावस्थितत्वाभावात् । गोत्रायुषोद्व द्व सत्तास्थान, तद्यथा-द्व एका | EX च। तत्र गोत्रप्रकृत्योरन्यतरानपगमे द्वे । यदा तु तेजोवायुभवगतेनोचैर्गोत्रमुद्वलितं भवति नीचेर्गोत्रं वाऽयोग्यवस्थाद्विचरमसमये
क्षीणं तदैका । आयुषः परभवायुरबन्धं यावदेका, तद्वन्धे च द्वे सत्यौ । तत्र गोत्रस्यैकं द्विप्रकृत्यात्मकं भयस्कारसत्कर्म, यदोद्वलितो१२ चैर्गोत्रो नीचेगों कसत्कर्मा सन् भूय उच्चैगोत्रं बध्नाति तदाऽवसेयं, एकमेकप्रकृत्यात्मकमल्पतरं, तदपि चोच्चैगोत्रे उद्वलिते नीचैगोत्रे
वा क्षीणे, द्वे अवस्थितसत्कर्मणी, द्वयोरपि चिरकालमवस्थानात् , नवरमेकप्रकृत्यात्मके सत्तास्थाने चिरमवस्थानमुद्वलितोच्चगोत्रस्य नीचगोत्ररूपे द्रष्टव्यं, नोच्चैगोत्ररूपे, तस्य द्वितीयसमय एवं क्षयात् । आयुषोऽप्येकं द्विप्रकृत्यात्मकं भूयस्कारसत्कर्म, तच्च परभवायु| बन्धे, एकमेकप्रकृत्यात्मकमल्पतरसत्कर्म, तच्चानुभयमानभवायुषः सत्ताव्यवच्छेदे परभवायुप उदयसमये । द्वे अवस्थितसत्कर्मणी,
द्वयोरपि सत्तास्थानयोश्चिरकालमवस्थानात् । यत्त्ववक्तव्यं तदुभयत्रापि नास्ति, उभयोरपि सर्वस्वखोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः | सत्ताया अयोगात् ।
दर्शनावरणीयस्य त्रीणि सत्कर्मस्थानानि-नव षट् चतस्रश्चेति । तत्र क्षपकश्रेण्यामनिवृत्तिबादराद्धायाः संख्येयान् भागान् यावदपशमश्रेण्यामुपशान्तमोहगुणस्थानं यावन्नव । क्षपकश्रेण्यामनिवृत्तिवादरसम्परायाद्धायाः संख्येयेभ्यो भागेभ्यः परतः क्षीणमोहगुणस्थानस्य द्विचरमसमयं यावत षट् , चरमसमये चतस्रः । अत्र द्वे अल्पतरे-पट चतस्रश्चेति । नवपडात्मके द्वे अवस्थितसत्कर्मणी, चतुष्प्रकृत्यात्मकस्य सत्तास्थानस्यैकसामयिकत्वेनावस्थितत्वासंभवात् । भूयस्कारमवक्तव्यं चात्र नास्ति, चतुरादिप्रकृतिसत्ताव्यवच्छेदे भूयः सत्ताऽसंभवात् ।
DSIOGREDIOCHOD
Page #1345
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९२॥
मोहनस्य पञ्चदश सत्तास्थानानि तद्यथा - अष्टविंशतिः सप्तविंशतिः पविंशतिश्चतुर्विंशतिस्त्रयोविंशतिद्वविंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका च । तत्र सर्वप्रकृतिसमुदायोऽष्टाविंशतिः । ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः । सम्यनिध्यात्वेऽप्युलिते पविंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विंशतिः । अष्टाविंशतेरनन्तानुबन्धिचतुष्टये क्षीणे चतुर्विंशतिः । ततो मिथ्यात्वे क्षीणे त्रयोविंशतिः । ततः सम्यमिध्यात्वे क्षीणे द्वाविंशतिः । ततः सम्यक्त्वे क्षीणे एकविंशतिः । ततः कषायाष्टकक्ष त्रयोदश । ततो नपुंसक वेदे क्षीणे द्वादश । ततोऽपि स्त्रीवेदे क्षीणे एकादश । ततो नोकषायपदकक्षये पञ्च । ततः पुरुषवेदे क्षीणे चतस्रः । ततः | संज्वलनक्रोधे क्षीणे तिस्रः । ततः संज्वलमाने क्षीणे द्वे । ततः संज्वलनमायायामपि क्षीणायामेकेति । अत्र पञ्चदशावस्थितसत्कर्माणि सवषामपि जघन्यतोऽप्यन्तर्मुहूर्त्तमवस्थानसंभवात् । चतुर्दशाल्पतराणि तानि चाष्टाविंशतिविनिर्मुक्तानि सर्वाण्यपि द्रष्टव्यानि । एकं भूयस्कारसत्कर्म, तच्चाष्टाविंशतिलक्षणं, चतुर्विंशतिसत्तास्थानात् पविंशतिसत्तास्थानाद्वाऽष्टाविंशतिरूपे सत्तास्थाने संक्रमणसंभवात्, शेषाणि सत्तास्थानानि भूयस्कारतया न प्राप्यन्ते, अनन्तानुबन्धिसम्यक्त्वसम्यमिध्यात्वव्यतिरेकेणान्यस्याः प्रकृतेः सत्ताव्यवच्छेदे भूयः सत्ताया अयोगात् । अवक्तव्यं तु सत्कर्मात्र नास्ति, मोहनीयस्य सर्वोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्ताया असंभवात् । नाम्नो द्वादश सत्कर्मस्थानानि त्रिनवतिद्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिरशीतिरेको नाशीतिः अष्टमप्ततिः पद्मप्ततिः पञ्चसप्ततिर्नवाष्टौ चेति । तत्र सर्वप्रकृतिसमुदायस्त्रिनवतिः । सा तीर्थकररहिता द्विनवतिः । त्रिनवतिराहारकचतुष्टयरहित कोननवतिः । द्विनवतिराहारकचतुष्कहीनाऽष्टाशीतिः । इदं प्रथमसत्तास्थानचतुष्कम् । अस्मान्नामत्रयोदशके क्षीणेऽशीतिरेको नाशीतिः पद्मप्ततिः पञ्च| सप्ततिचेति द्वितीयसत्तास्थानचतुष्कं भवति । अष्टाशीतेर्देवद्विके नरकद्विके वोद्वलिते षडशीतिः । ततोऽपि देवद्विकसहिते नरकद्विक15
VANT
Sa
aisa
सत्तास्थानेषु भूयस्कारादयः
॥९२॥
Page #1346
--------------------------------------------------------------------------
________________
सहिते वा वैक्रियचतुष्टये उद्वलितेऽशीतिः । ततोऽपि मनुष्यद्विकं उद्वलितेऽष्टसप्ततिः । एतानि त्रीणि सत्तास्थानान्यध्रुव संज्ञान्याहुः । नत्र | प्रकृत्यात्मकं तीर्थकृतोऽष्टप्रकृत्यात्मकम तीर्थकृतोऽयोग्यवस्थाचरमसमये सुप्रसिद्धम् । अत्र दशावस्थितसत्कर्माणि, नवाष्टरूप सत्तास्थानयोरेकसामयिकतयाऽवस्थितत्वायोगात् । दशाल्पतरस्थानानि, तथाहि प्रथमं चतुष्का द्वितीय चतुष्कगमने चत्वारि, द्वितीयचतुष्कान्नवाष्टगमने च द्वे, प्रथमसत्तास्थान चतुष्कसत्कचतुर्थसत्तास्थानात् प्रथमाधुवसंज्ञषडशीतिसत्तास्थानगमने, ततोऽपि तृतीयाधुवसत्तास्थानगमने द्वे, त्रिनवतिद्विनवतिभ्यामाहारकचतुष्टयोद्वलने एकोननवत्यष्टाशीतिसंक्रान्तौ द्वे । तदेवं सर्वसंख्यया दशाल्पतरसत्तास्थानानि । भृयस्कारसत्तास्थानानि पद्, तथाहि भूयो मनुष्यद्विकबन्धेनाष्टसप्ततेरशीतौ गमनं, ततोऽपि नरकद्विके देवद्विके वा वैक्रिय चतुष्टयसहिते भूयोऽपि बध्यमाने षडशीतौ ततोऽपि देवद्विके नरकद्विके वा पुनरपि बध्यमानेऽष्टाशीतौ, ततोऽपि तीर्थकरनामबन्धे एकोननवत्यां गमनमिति चत्वारि । अष्टाशीतेरेवाहारक द्विक (चतुष्टय) बन्धेन द्विनवतौ गमनं, ततोऽपि तीर्थकरनामबन्धे त्रिनवतौ, एवं सर्वसंख्या षडेव | भूयस्कारसत्कर्माणि, नाधिकानि शेषात्सत्तास्थानात्मभूतेऽन्यस्मिन् सत्तास्थाने गमनासंभवात् । यच्चवक्तव्यं तदिह न भवति, नाम्नः सर्वोत्तरप्रकृतिसत्ताव्यवच्छेदे भूयः सत्तोपादानासंभवात् ।
तदेवमुक्ताः प्रत्येकं ज्ञानावरणीयाद्युत्तरप्रकृतीनां सत्तास्थानेषु भूयस्कारादयः । सम्प्रति सामान्यतः सर्वोत्तरप्रकृतीनां तेऽभिधेयाः । तत्र सामान्यतः सर्वोत्तरप्रकृतीनां सत्तास्थानान्यष्टचत्वारिंशत् । तथाहि एकादश द्वादश। शीतिरेकाशीतिश्चतुरशीतिः पञ्चाशीतिः, ततचतुर्नवत्यादीनि चतुर्दशाधिकशतान्तानि ततः पञ्चविंशाच्छतादारभ्य षट्चत्वारिंशच्छतपर्यन्तानि स्थानानि द्वात्रिंशच्छतवर्जानि निरन्तरं वाच्यानि - ११-१२-८०-८१-८४-८५-९४-९५-९६-९७-९८-९९-१००-१०१-१०२-१०३-१०४-१०५-१०६
Page #1347
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१३॥
सत्तास्थानेषु भूयस्कारादयः
DSODEOSARDING
१०७-१०८-१०९-११०-१११-११२-११३-११४-१२५-१२६-१२७-१२८-१२९-१३०-१३१-१३३-१३४-१३५१३६-१३७-१३८-१३९-१४०-१४१-१४२-१४३-१४४-१४५-१४६ । तत्रातीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादश | प्रकृत्यात्मकं सत्तास्थानम् , तस्मिन्नेव समये तीर्थकृतो द्वादशप्रकृत्यात्मकं, ताश्च द्वादश मनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्या ससुभगादेययशःकीर्तितीर्थकरनामान्यतरवेदनीयोच्चैर्गोत्रलक्षणाः । एता एव जिननामरहिता एकादश । सयोगिकेवल्यवस्थायामशीत्या|दीनि चत्वारि सत्तास्थानानि ८०-८१-८४-८५ । तत्राशीतिरियं-देवद्विकमौदारिकचतुष्टयं वैक्रियचतुष्टयं तेजसकार्मणशरीरे तैजस
कार्मणबन्धने तैजसकार्मणसङ्घाते संस्थानषटकं संहननषट्कं वर्णादिविंशतिरगुरुलघुपराघातोपघातोच्छ्वासविहायोगतिद्विकानि स्थि| रास्थिरे शुभाशुभे सुस्वरदुःस्वरे दुर्भगमयशःकीतिरनादेयं निर्माणं प्रत्येकमपर्याप्तं मनुष्यानुपूर्वी नीच्चैगोत्रमन्यतरवेदनीयमित्येकोनस| प्ततिरेकादश च प्रागुक्ता इति । सैवाशीतिजिननामसहितकाशीतिः । अशीतिरेवाहारकचतुष्टयान्विता चतुरशीतिः। सैव जिननामान्विता पश्चाशीतिः । एतान्येवाशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपश्चकदर्शनावरणचतुष्टयानहरायपश्चकसहितानि चतुर्नवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति ९४-९५-९८-९९ । एतानि च क्षीणकषायचरमसमये नानाजीवानधिकृत्य प्राप्यन्ते । एतान्येव निद्रामचलासहितानि यथाक्रमं षण्णवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति ९६-९७-१००-१०१। एतानि क्षीणकषायगुणस्थानके द्विचरमसमयं यावन्नानाजीवापेक्षया प्राप्यन्ते । एतेष्वेव संज्वलनलोभप्रक्षेपे सप्तनवत्यादीनि चत्वारि भवन्ति ९७-९८-१०१-१०२। एतानि सूक्ष्मसम्पराये लभ्यन्ते । एतेष्वेव संज्वलनमायाप्रक्षेपेऽष्टनवत्यादीनि चत्वारि भवन्ति ९८-९९-१०२-१०३ । एतान्यनिवृत्तिबादरसम्परायगुणस्थानपर्यन्ते लभ्यन्ते । तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्यु सत्तास्थानेषु संज्वलनमानप्रक्षेपे नवनवत्यादीनि चत्वारि
१९३॥
Page #1348
--------------------------------------------------------------------------
________________
भवन्ति ९९-१००-१०३-१०४ । तस्मिन्नेव गुणस्थाने तेष्वेव चतुषु संज्वलनक्रोधप्रक्षेपे शतादीनि चत्वारि भवन्ति १००-१०१-| ४१०४-१०५ । तस्मिन्नेव गुणस्थाने पुरुषवेदप्रक्षेपे एकोत्तरशतादीनि चत्वारि १०१-१०२-१०५-१०६। ततस्तस्मिन्नेव गुणस्थाने
हास्यादिपटकपक्षेपे सप्तोत्तरशतादीनि चत्वारि १०७-१०८-१११-११२ । ततस्तस्मिन्नेव गुणस्थाने स्त्रीवेदप्रक्षेपेष्टोत्तरशतादीनि चत्वारि १०८-१०९-११२-११३ । ततस्तस्मिन्नेव गुणस्थाने नपुंसकवेदप्रक्षेपे नवोत्तरशतादीनि चत्वारि १०९-११०-११३
११४ । तस्मिन्नेव गुणस्थाने तेष्वेव चतुषु नामत्रयोदशकस्त्यानद्धिविकरूपप्रकृतिषोडशकप्रक्षेपे पञ्चविंशत्युत्तरशतादीनि चत्वारि 2 ||१२५-१२६-१२९-१३० । ततोऽपि तस्मिन्नेव गुणस्थाने मध्यमकषायाष्टकप्रक्षेपे त्रयस्त्रिंशच्छतादीनि चत्वारि १३३-१३४-१३७-1 ||१३८ । तथा यानि क्षीणमोहसत्कानि षण्णवतिसप्तनवतिशतकोत्तरशतात्मकानि चत्वारि सत्तास्थानानि तेषु मोहनीयद्वाविंशतिस्त्या
नर्द्धित्रिकनामत्रयोदशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि भवन्ति-चतु स्त्रिंशं शतं, पश्चत्रिंशं शतं, अष्टत्रिंशं शतं, एकोनचत्वारिंशं शतं, १३४-१३५-१३८-१३९ चेति । तेष्वेव षण्णवत्यादिषु चतुर्पु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानदित्रिकप्रक्षेपे पञ्चत्रिंशच्छतादीनि चत्वारि १३५-१३६-१३९-१४० । मोहनीयचतुर्विंशतिप्रक्षेपे चैतानि षट्त्रिंशच्छतादीनि चत्वारि सत्तास्थानानि |
भवन्ति १३६-१३७-१४०-१४१ । मोहनीयषड्विंशतिप्रक्षेपे चाष्टत्रिंशच्छतादीनि चत्वारि १३८-१३९-१४२-१४३ । मोहनीय| सप्तविंशतिप्रक्षेपे चैतान्येकोनचत्वारिंशच्छतादीनि चत्वारि भवन्ति १३९-१४०-१४३-१४४ । मोहनीयाष्टाविंशतिप्रक्षेपाच्चैतानि
चत्वारिंशच्छतादीनि चत्वारि भवन्ति १४०-१४१-१४४-१४५ । अमनि च मोहनीयद्वाविंशत्यादिप्रकृतिप्रक्षेपभावीनि चतुर्विंशच्छ| तादीनि पञ्चचत्वारिंशच्छतपर्यन्तानि सत्तास्थानान्यविरतसम्यग्दृष्ट्यादीनामप्रमत्तान्तानामवसेयानि । यच्चानन्तरं पञ्चचत्वारिंशच्छतल
Page #1349
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
सत्तास्थानेषु भूयस्कारादयः
SHADISSOMDISORDICAan
क्षणं सत्तास्थानं तदेव परभवायुर्वन्धे षट्चत्वारिंशच्छतात्मकसत्तास्थानं (१४६) भवति । तथा यदा जन्तोस्तेजोवायुभवे वर्तमानस्य नाम्नोऽष्टसप्ततिरेकमेव च नीच्चैर्गोत्रलक्षणं गोत्रं सत्तदा तस्य ज्ञानावरणपश्चकदर्शनावरणनवकवेदनीयद्विकमोहनीयषड्विंशत्यन्तरायपश्चकतिर्यगायुषां मीलनेन सप्तविंशं शतं (१२७) सत्तास्थानं भवति, तदेव पारभविकतिर्यगायुर्वन्धेऽष्टाविंशत्यधिकं शतं (१२८)। तथा वनस्पतिकायिकेषु यदा स्थितिक्षयाद्देवद्विकनरकद्विकवैक्रियचतुष्टयरूपास्वष्टासु प्रकृतिषु क्षीणासु नाम्नोऽशीतिप्रकृतयः सत्तायां लभ्यन्ते तदा नाम्नोऽशीतिद्वै वेदनीये द्वे गोत्रे अनुभूयमानं तिर्यगायुरावरणचतुर्दशकं मोहनीयषड्विंशतिरन्तरायपञ्चकं चेति त्रिंशच्छतात्मकं (१३०) सत्तास्थानं, तदेव परभवायुर्वन्धे एकत्रिंशच्छतात्मकं (१३१) सत्तास्थानम् । तदेवं परिभाव्यमानं द्वात्रिंशच्छतात्मकं सत्तास्थानं न प्राप्यत इति तद्वर्जनं कृतम् । इह यद्यपि सप्तनवत्यादीनि तत्तत्प्रकृतिप्रक्षेपादन्यथाऽन्यथाऽनेकधा लभ्यन्ते तथापि संख्यया तुल्या. | नीति न पृथग्विवक्ष्यन्ते । ततोऽष्टचत्वारिंशदेव सत्तास्थानानि, नोनाधिकानि । अत्रावक्तव्यं सत्कर्म नास्ति, सर्वप्रकृतिसत्ताव्यवच्छेदे | | भूयः सत्ताया अयोगात् । अवस्थितानि चतुश्चत्वारिंशत् , एकादशद्वादशचतुर्नवतिपश्चनवतिरूपाणां चतुर्णा सत्तास्थानानामेकसामयिकतयाऽवस्थितत्वायोगात् । सप्तचत्वारिंशदल्पतराणि । सप्तदश भूयस्कागणि, यतस्तानि सप्तविंशतिशतादारभ्य परत एव प्राप्यन्ते, नार्वाक्, परतोऽपि यत्रयस्त्रिंशच्छतात्मकं सत्तास्थानं तदपि भूयस्कारतया न लभ्यते, सप्तविंशतिशतादाक्तनानां सत्तास्थानानां परतोऽपि त्रयस्त्रिंशच्छतात्मकस्य सत्तास्थानस्य क्षपकण्यामेव प्राप्तिसंभवात् । ततश्च प्रतिपाताभावेन तेषां भूयस्कारत्वायोगात् , ततः सप्तदशैव भूयस्काराणि । तदेवमुक्ताः उत्तरप्रकृतिमाश्रित्य चन्धादिषु भूयस्कारादयः । एवं बन्धादीनां स्थित्यादित्रये संक्रमादीनां चतुर्यु चागः | मानुसारेण स्वयमेव भावना विधेया ॥५२॥
१९४॥
Page #1350
--------------------------------------------------------------------------
________________
HDSOOC
1 करणोदयसंताणं सामित्तोघेहिं सेसगं णेयं । गइआइमग्गणासुं संभवओ सुट्ठ आगमिय ॥५३॥ ।
(०)-'करणोदयसंताणं समित्तोघेहिं 'ति-अट्टण्हं क(रणाणं उद)य संताण य 'सामित्तोघेहिति-एए भणिया ओघसामित्तं वुच्चति, तेहिं सामित्तोघेहिं 'सेस'ति-आतेसोणेयंति, कत्थ णेयध्वं ? भण्णति-'गइयाइ७ मग्गणासु संभवओ'त्ति-(गइ)याईसु चोद्दससु मग्गणट्ठाणेसु 'संभवओत्ति-जत्थ जहा घडति 'सुटुआगमिय
त्ति-अच्चंत पुवावरउवओगं काउं ।।२३॥ A (मलय०)-'करणोदयसंताण'ति-अष्टानां करणानामुदयसत्तयोश्च यदुक्तं प्रत्येकं सप्रपञ्चं स्वरूपं तत ओघस्वामित्वमुच्यते । 'मा| मित्तोघेहिति द्वितीयार्थ तृतीया, व्यक्त्यपेक्षया च बहुवचनम् । ततश्च तानि ओघस्वामित्वानि यथोक्तकरणाष्टकोदयसत्तास्वरूपरू
पाणि सुष्ठु आगम्य परिभाव्य शेषकमपि ज्ञातव्यं, क्व ज्ञातव्यमित्याह-गत्यादिषु चतुर्दशसु मार्गणास्थानेषु, कथमित्याह-संभवतो', | यथा संभवति यथा घटते तथैव, नान्यथा ॥५३॥ | (उ०)-अष्टानां करणानामुदयसत्तयोश्च यदुक्तं प्रत्येकं स्वरूपं तत्स्वामित्वौघेरिति द्वितीयार्थे तृतीया व्यक्त्यपेक्षया बहुवचनं उत्त| राभिधेयस्य च प्राग्निपातः, ततश्च तान्यो स्वामित्वानि यथोक्तकरणाष्टकोदयसत्तारूपाणीत्यर्थः । सुष्ठु आगम्य परिभाव्य शेषकमपि ज्ञातव्यम् । क्वेत्याह-गत्यादिषु चतुर्दशसु मार्गणास्थानेषु । कथमित्याह-'संभवतः', शास्रानुसारेण, नान्यथा ॥५३॥
बंधोदीरणसंकमसंतुदयाणं जहन्नयाईहिं । संवेहो पगइटिइअणुभागपएसओ णेओ ॥५४॥
R
ACK
Page #1351
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१५॥
are
बंधोदय सत्ता संवेधः
DISCARRIODRDOIGSer
(चू०)-'बन्धोदीरणसंकमसंतुदयाणं'ति-एएसिं पंचण्ह पदाणं 'जहन्नगाईहिं'ति-जहन्नउकोसेणं 'संवेहो'त्ति| परोप्परमेलवणं 'पगतिहितिअणुभागपदेसतो णेओ'त्ति-एएहिं णेयब्वा ॥५४॥ | (मलय०)–'बंधोदीरण'त्ति-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पञ्चानां पदार्थानां 'प्रकृतिस्थित्यनुभागप्रदेशतः' प्रकृतिस्थित्यनु| भागप्रदेशानधिकृत्य जघन्याजवन्योत्कृष्टानुत्कृष्टैः संवेधः-परस्परमेककालमागमाविरोधेन मीलनम् । यथा ज्ञानावरणीयस्य जघन्ये स्थितिवन्धे जघन्योऽनुभागवन्धः, जघन्यः प्रदेशबन्धः, अजयन्याः स्थित्युदीरणासंक्रमसत्तोदया इत्यादिरूपं, तत्पूर्वापरौ सुष्टु परिभाव्य ज्ञातव्यम् ॥५४॥
(उ०)-बन्धोदीरणासंक्रमसत्तोदयरूपाणां पश्चानां पदार्थानां प्रकृतिस्थित्यनुभागप्रदेशतः प्रकृतिस्थित्यनुभागप्रदेशानधिकृत्य जघन्याजघन्योत्कृष्टानुत्कृष्टैः संवेधो-मिथः शास्त्राविरोधेनैककालं मीलनं, यथा ज्ञानावरणीयस्य जयन्ये स्थितिबन्धे जघन्योऽनुभाग| बन्धो जघन्यः प्रदेशबन्धः अजघन्याः स्थित्युदीरणासंक्रमोदया इत्यादिरूपं, तत्पूर्वापरविचारं सुष्ठु परिभाव्य ज्ञातव्यम् ॥५४॥ | तदेवमुक्ता सत्ता। समाप्तः प्रकृतग्रन्थार्थः। अथ संवेधप्रसङ्गाद्वन्धोदयसत्तासंवेधपतिपादकसप्ततिकार्थो महोपयोगीत्यत्रैवायं दिमा| त्रेणोपदश्यते तत्र प्रथमतो। मूलप्रकृतिषु बन्धस्य बन्धेन संवेध उच्यते| आयुषि वध्यमानेष्टापि कर्माणि नियमाद्वध्यन्ते आप्रमत्तगुणस्थानं, शेषेषु गुणस्थानेषु सप्तबन्धेऽप्यायुपो न बन्ध इति । मोहानीये बध्यमाने सप्तानामष्टानां वा बन्धः । तद्वन्धो ह्यनिवृत्तिबादरान्तः । तत्र मिश्रापूर्व करणानिवृत्तिबादरेषु सप्तानामेव, शेपेषु त्वप्रमत्तान्तेष्वायुर्वन्धाभावे सप्तानां तद्वन्धे त्वष्टानां बन्धः । वेदनीये बध्यमाने एकस्य पणां सप्तानामष्टानां वा बन्धः, तत्रोपशान्तमोहादौ
॥९५॥
Page #1352
--------------------------------------------------------------------------
________________
Selease
| वेदनीये बध्यमाने तवैकं बध्यते, मूक्ष्मसम्पराये मोहायुर्वजानि षट् , सप्ताष्टभावना प्राग्वत् । ज्ञानावरणदशनावरणनामगात्रान्तराय ।। साबध्यमानेषु पद सप्ताष्टौ च, तत्र षद् सूक्ष्मसम्पराये, सप्ताष्टभावना प्राग्वत् । तदेवं चिन्तितो बन्धस्य बन्धेन संवेदः । अयोदयस्योदयसत्ताभ्यां सह चिन्त्यते
मोहस्योदये नियमादष्टावप्युदये सत्तायां च लभ्यन्ते । तदुदयो हि सूक्ष्मसम्परायान्तः । सूक्ष्मसम्परयं यावच्च सर्वाण्यापि कर्मायुदये सत्तायां च प्राप्यन्त इति । ज्ञानावरणदर्शनावरणान्तरायाणामुदये सति सप्ताष्टौ च सत्तायामुदये च लभ्यन्ते । तत्राष्टावुदये | सूक्ष्मसम्परायं यावत् , सत्तायां तूपशान्तमोहेऽपि । सप्त तूदयमाश्रित्योपशान्तमोहे क्षीणमोहे वा सत्तामधिकृत्य तु क्षीणमोहे एव ।। 12 वेदनीयायुर्नामगोत्राणामुदये सत्यष्टौ सप्त चत्वारि वा सन्त्युदयवन्ति च प्राप्यन्ते । तत्राष्टावुदयमधिकृत्य सूक्ष्मसम्पराय, सत्तामधि-11 - कृत्य तूपशान्तमोहं यावत् । सप्तोदयमधिकृत्योपशान्तमोहे क्षीणमोहे वा सत्तामधिकृत्य तु क्षीणमोह एव । चत्वारि त्रयोदशे चतुर्दशे वा गुणस्थाने तान्येव । तदेवमुक्त उदयस्योदयसत्ताभ्यां संवेधः । अथ सत्ताया उदयसत्ताभ्यां चिन्त्यते
तत्र मोहनीयस्य सत्तायामुदयोऽष्टानां सप्तानां वा । तत्राष्टानां सूक्ष्मसम्परायं यावत् , सप्तानां तूपशान्तमोहे, सता पुनरष्टानामेव, | | मोहनीयसत्तायाः शेषसर्वसत्तानान्तरीयकत्वात् । ज्ञानावरणदर्शनावरणान्तरायाणां सत्तायां सप्तानामष्टानां बोदयः । तत्राष्टानामुदयः। सूक्ष्मसम्परायं यावत् , सप्तानामुपशान्तमोहे क्षीणमोहे वा । सत्ताऽप्यष्टानां सप्तानां वा, अष्टानामुपशान्तमोहं यावत् , सप्तानां क्षीणमोहे । वेदनीयायुर्नामगोत्राणां सत्तायां सप्तानामष्टानां चतुर्गा वा सत्तोदयौ । तत्र सप्तानामष्टानां वा सत्तोदयौ प्राग्वत । चतुणां दशे चतुर्दशे च गुणस्थाने । तदेवमुक्तः सत्ताया उदयसत्ताभ्यां संवेधः । अयोदयस्य बन्धेन सह संवेध उच्यते
DOHDCGट्रा
Dream
Page #1353
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
मूलप्रकृतीनां बंधोदयोदीरणासत्तानां संवेधयन्त्रम् उदयः । उदीरणा सत्ता | उदये बंधः ।
बंधे
बंधः
उदयः
उदीरणा
सत्ता
बंधोदय सत्ता संवेधः
॥९
॥
GODMRODHODING
शानावरणीयस्य दर्शनावरणीयस्य
वेदनीयस्य मोहनीयस्य
८-७- ६८८-७-६-
५८ शानावरणीयस्य
| दर्शनावरणीयस्य ८-७-४८-७-६-५-२ ८-७-४ वेदनीयस्य
मोहनीयस्य ८-७-६ आयुषः । ८-७६ -१८-७-४८-७-६-५-२
आयुषः
नाम्नः
नाम्नः
गोत्रस्य
गोत्रस्य . अंतरायस्य
॥९६॥
अन्तरायस्य
Page #1354
--------------------------------------------------------------------------
________________
८-७-६-१८-
७८-७-६-५ ८-७
८-७-६- १८-
७८-७-६-५-२८-७
उदीरणायां झानावरणीयस्य दर्शनावरणीयस्य
वेदनीयस्य मोहनीयस्य
सत्तायां मानावरणीयस्य दर्शनावरणीयस्य
वेदनीयस्य मोहनीयस्य
८-७-६
आयुषः
KocakGSODEL
आयुषः
८-७-४८-७-६-५-२
CORRIERRODHOTOS
नाम्नः
८-७-४८-७-६-५-२८-७-८
नाम्नः
गोत्रस्य
गोत्रस्य अंतरायस्य
अन्तरायस्य
,
८-७८-७-६-५
-७
Page #1355
--------------------------------------------------------------------------
________________
बंधोदय सत्ता
संवेधः
मोहनीयस्योदये षट् सप्ताष्टौ वा बध्यन्ते । तत्राष्टावायुबन्धकाले, तदभावे तु सप्त, तानि चानिवृत्तिबादरं यावत् , षट् सूक्ष्मकर्मप्रकृतिः
सम्पराये । मोहनीयवर्जानां शेषाणामुदये एक षट् सप्ताष्टौ च बध्यन्ते । तत्र षट्सप्ताष्टभावना प्राग्वत् । एकं ज्ञानावरणदर्शनावरणा॥९७॥
न्तरायाणामुदये उपशान्तभोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदये सयोगिकेवलिन्यपि, तच्चैकं सातवेदनीयरूपं द्रष्टव्यम् । तदेवमुक्त उदयस्य बन्धेन सह संवेधः । अथ बन्धस्योदयेन सहोच्यते___षण्णां सप्तानामष्टानां वा बन्धे मोहस्योदयो भवति, अष्टसप्तषड्बन्धानां क्रमेणाप्रमत्तानिवृत्तिबादरसूक्ष्मसम्परायान्तत्वात् , मोहोदयस्य चावश्यं सूक्ष्मसम्परायान्तत्वात् । शेषाणां तूदयोऽष्टानां सप्तानां पण्णामेकस्य च बन्धे भवति । तथाहि-ज्ञानावरणदर्शनावरणान्तराया. णामुदयः क्षीणमोहं यावत् , वेदनीयायुर्नामगोत्राणामयोगिकेवलिनं यावत् एकस्य बन्ध उपशान्तमोहादौ । ततः शेषाणामुदयः सप्ताएषडेकबन्धेऽपि भवति । तदेवमुक्तो बन्धस्योदयेन सह संवेधः । अथ सत्ताया बन्धेन सहोच्यते
एककस्याषि कर्मणः सत्तायामेकषट्सप्ताष्टभेदैश्चतुर्विधोऽपि बन्धः संभवति । मोहनीयस्य सत्ताया उपशान्तमोहं शेषघातिनां क्षीणमोहं अघातिनां चतुर्णामयोगिकेवलिनं यावत्प्राप्तः, अष्टसप्तषडेकबन्धानां च यथासंक्रम, अप्रमत्तमनिवृत्तिवादरं मूक्ष्मसम्परायमुप| शान्तमोहादिकं च यावत्प्राप्तः । तदेवमुक्तः सत्ताया बन्धेन संवेधः । अथ बन्धस्य सत्तया सहोच्यते
अष्टबन्धे सप्तबन्धे पड्बन्धे च नियमादष्टानां सत्ता, एकस्य च बन्धेऽष्टानां सप्तानां चतुर्णा च क्रमेणोपशान्तमोहे क्षीणमोहे. जासयोगिकेवलिनि च । उक्तो बन्धस्य सत्तया संवेधः । सम्प्रत्युदयेन सहाभिधीयते
सप्तानामष्टानां पप्णां वा बन्धे नियमादष्टानामपि प्रकृतीनामुदयो भवति । सातवेदनीयस्यैकस्य बन्धे सप्तानां चतुणां वोदयः ।
GOSECREER
॥९७॥
Page #1356
--------------------------------------------------------------------------
________________
X| तत्र सप्तानामुपशान्तमोहे क्षीणमोहे वा । चतुर्णा सयोगिकेवलिनि । तदेवमुक्तो मूलप्रकृतीगंधकृत्य बन्धादयसत्ताना सवधः । अथ-|| | तासामेव स्थानान्युच्यन्ते। स्थानं नाम द्वित्रादिप्रकृतिसमुदायः । तत्र वेदनीयायुर्गोत्राणां प्रत्येकं द्वे द्वे सत्तास्थाने-द्वे एका चेति । तत्र वेदनीयस्यायोगिकेवलिद्विचरमसमयं यावद्वे अपि सत्यौ, एकतरस्य व्यवच्छेदे चरमसमये एका । गोत्रस्योच्चैगोत्रे उद्वलिते नीचंगोत्रे वाऽयोगिद्विचरमसमये क्षीणे एका सती, शेषकालं तु द्वे। बधे उदये च वेदनीयायुर्गोत्राणामेकमेवेकप्रकृतिरूपं स्थानम् । न ह्यमीषां विवादिप्रकृ-र तयो युगपद्वन्धमुदयं वा गच्छन्ति । तथा ज्ञानावरणान्तराययोः प्रत्येकं बन्धोदयसत्तास्वेक पञ्चपञ्चप्रकृत्यात्मकं स्थानम् ।
अथायुषो गुणस्थानेषु बन्धोदयसत्ताश्चिन्त्यन्ते-आद्यं गुणस्थानं यावन्नरकायुषो द्वितीयं यावत्तियगायुषश्चतुर्थ यावन्मनुष्यायुषः सप्तमं यावद्देवायुपो बन्धः । तथा चतुर्थ यावन्नरकायुषो देवायुषश्चोदयः, पञ्चम यावत्तिर्यगायुषश्चतुर्दशं यावन्मनुष्यायुषः । तथा सप्तमं | यावन्नरकायुषः सत्ता, सप्तमं यावत्तियगायुषोऽयोगिकेवलिनं यावन्मनुष्यायुषः, देवायुपस्तूपशान्तमोहगुणस्थानकं यावत् , यतो देवायुषि बद्धेऽप्युपशमश्रेणिमारभते, सा चोपशान्तमोहगुणस्थानं यावद्भवति । सम्प्रत्यायुधो बन्धोदयसत्तासंवेध उच्यते-तत्र तिर्यञ्चो मनुष्याश्च सर्वत्रोत्पद्यन्त इति तेषां चतुर्णामप्यायुषा बन्धसंभवः, देवा नारकाश्च तिर्यअनुष्यगत्योरेवोत्पद्यन्त इति तेषां द्वयोरेवायोबन्धः । ततस्तिर्य डमनुष्य गत्योर्नव नव, देवनारकयोश्च पञ्च पञ्च भङ्गाः सम्भवन्तीति सर्वसंख्ययाऽष्टाविंशतिर्भङ्गाः । तथाहि-नैरयि
कस्य परभवायुर्वन्धकालात् पूर्व नारकायुष उदयो नारकायुषः सत्ता १, एष भङ्ग आयेषु चतुर्पु गुणस्थानेषु प्राप्यते, शेषगुणस्थानस्य K नरकेष्टसंभवात् । परभवायुर्वन्धकाले तिर्यगायुषो बन्धो नारकायुष उदयो नारकतिर्यगायुषी सती २, एष भङ्गो मिथ्यादृष्टेः सासादनस्य |
Page #1357
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
सत्ता
॥९८॥
वा । अथवा मनुष्यायुषो बन्धो नारकायुष उदयो मनुष्यनारकायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्टेर्वा । बन्धोपरमे नारकायुष उदयो नारकतिर्यगायुषी सती ४, एष भङ्ग आयेषु चतुर्वपि गुणस्थानेषु, तिर्यगायुर्वन्धानन्तरं कस्यचिन्नारकस्य
बंधोदय सम्यहमिथ्यात्वे सम्यक्त्वे वा गमनसंभवात् । अथवा नारकायुष उदयो मनुष्यनारकायुषी सती ५, एषोऽपि भङ्ग आयेषु चतुर्वपि
संवेधः गुणस्थानेषु, मनुष्यायुर्वन्धानन्तरं मिश्रे सम्यक्त्वे च संक्रमसम्भवात् । एवं देवानामपि पञ्च भङ्गा भावनीयाः। नवरं नारकायुषः स्थाने देवायुरुच्चारणीयम् । तिरश्चां परभवायुर्वन्धकालात् पूर्व तिर्यगायुष उदयस्तिर्यगायुषः सत्ता १, एष भङ्ग आयेषु पञ्चसु गुणस्थानेपु, शेषगुणस्थानस्य तिर्यक्ष्वसम्भवात् । बन्धकाले नारकायुषो बन्धस्तिर्यगायुष उदयो नारकतिर्यगायुषी सती२, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नारका युरबन्धकत्वात् । अथवा तिर्यगायुषो बन्धस्तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ३, एष भङ्गो मिथ्यादृष्टेः सासादनस्य वा । यद्वा मनुष्यायुषो बन्धस्तिर्यगायुप उदयो मनुष्यतिर्यगायुपी सती ४, एषोऽपि भङ्गो मिथ्यादृष्टेः सासादनस्य वा, तिरश्चोऽविरतसम्यग्दृष्टदेशविरतस्य वा देवायुष एव बन्धसम्भवात् । यद्वा देवायुषो बन्धस्तिर्यगायुष उदयो देवतिर्यगायुषी सती ५, एष भङ्गो मिश्रवजितेष्वाद्येषु पञ्चस्वपि गुणस्थानेषु, मिश्रस्यायुबन्धायोगात्तदर्जनम् । बन्धोपरमे तु तिर्यगायुष उदयो नरकतिर्यगायुषी सती ६, एष भङ्ग आयेषु पञ्चसु गुणस्थाने पु, नरकायुर्वन्धानन्तरं मिश्रसम्यक्त्वादावपि गमनसंभवात् । अथवा तिर्यगायुष उदयो द्वे तिर्यगायुषी सती ७, अथवा तिर्यगायुप उदयो मनुष्यतिर्यगायुषी सती ८, अथवा तिर्यगायुप उदयो देवतिर्यगायुषी सती ९,
एते त्रयोऽपि भङ्गा आधेषु पञ्चसु गुणस्थानेषु । तदेवं सर्वसंख्यया तिरश्वां नव भङ्गाः । मनुष्याणामप्येवं नवैव । तत्र मनुष्यायुष ६ ॥१८॥ || उदयो मनुष्यायुषः सत्तेत्येष भङ्गोऽयोगिकेवलिनं यावत् १ । परभवायुर्वन्धकाले नरकायुषो बन्धो मनुष्यायुष उदयो नारकमनुष्या
WriKriaREVIODES
Page #1358
--------------------------------------------------------------------------
________________
आयुषो बंधोदयसत्तासंवेधभङ्गाः २८
भंग संख्या
बंधः उदयः सत्ता
गुणस्थानप्राप्तिः
भंग संख्या
बंध: उदयः सत्ता
गुणस्थानप्राप्तिः
न०
न० ४ या० (आयुबंधकालादर्वाग )
न० १-२ (आयुर्बधकाले ) न० १-२-४ ( )
४ या० (बंधोपरमे)
ति० ति० ५ या० (आयुबंधादर्वाग् ) , न० ति० १ मे (बंधकाले)
ति० १-२ ( , )
नारकेषु GOODS
तिर्यक्षु
१-२-४-५ ( , ) ५ या० (बंधोपरमे)
- देवेषु
,, (आयुर्बधकालादर्वाग्) १-२ (आयुर्बधकाले) १-२-४ (आयुबंधकाले) ४ या० ( बंधोपरमे)
Page #1359
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥९९॥
GOOOD
मनुष्येषु
म० म०१४ या० (आयुर्वधादयंग )
युषी सती २, एष भङ्गो मिथ्यादृष्टेः, अन्यस्य नरकापुरबन्धक
त्वात् । तियगायुपो बन्धो मनुष्यायष उदयस्तिर्यमनप्यायपीदशेनावरण१ मे (आयुर्वधकाले) सती ३, एष विकल्पो मिथ्यारष्टेः सासादनस्य वा, मनुष्यायुषो|
स्य संवेध
भंगा: बन्धो मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ४, एष भङ्गो १-२ ( , ) मिथ्यादृष्टेः सासादनस्य वा, देवायुषो बन्धो मनुष्यायुष उदयो
देवमनुष्यायुषी सती, एष भङ्गोऽप्रमत्तगुणस्थानं यावत् ५। ७ या० ( , )
बन्धोपरमे तु मनुष्यायुष उदयो नरकमनुष्यायुषी सती ६, न० म० ,, (बंधोपरमे)
मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती ७, मनुष्यायुष उदयो द्वे मनुष्यायुषी सती ८, एते त्रयोऽपि भङ्गा अप्रमत्तगुणस्थानं यावत् , नरकतिर्यङ्मनुष्यायुर्वन्धानन्तरं कस्यचित्संयमप्रतिप
त्तरपि भावात् । मनुष्यायुप उदयो देवमनुष्यायुवी सती ९, एष म० ११ या० (,)
भङ्ग उपशान्तमोहगुणस्थानं यावत् , देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसंभवात् ।
॥९ ॥ अथ दर्शनावरणस्य बन्धोदयसत्तास्थानान्युच्यन्ते-अस्य त्रीणि बन्धस्थानानि, नव पद् चतस्रश्चेति । तत्र सर्वप्रकृतिसमुदायो नव,
DOAGRE
Page #1360
--------------------------------------------------------------------------
________________
12 तद्वन्धश्चाद्यगुणस्थानद्वयं यावत् । ता एवं नव प्रकृतयः स्त्यानदित्रिकरहिताः षड् भवन्ति, तद्बन्धश्च मिश्रगुणस्थानादारभ्यापूर्वकर
णगुण स्थानस्य प्रथमभागं यावत् । ता एव षट् प्रकृतयो निद्रामचलाहीनाश्चतस्रः, तद्वन्धश्चापूर्वकरणगुणस्थानप्रथमभागादूर्व सूक्ष्मसम्परायं यावत् । सत्तास्थानान्यपि दर्शनावरणस्य त्रीणि, नव षट् चतस्रश्चेति । तत्र क्षपकश्रेणिमधिकृत्यानिवृत्तिबादरसम्परायाद्यभागं यावन्नव सत्यः । तत उर्व तु स्त्यानदित्रिके क्षीणे पद प्रकृतयः, ताश्च क्षीणमोहद्विचरमसमयं यावत्सत्यः । द्विचरमसमये निद्राप्रच लयोः सत्ताव्यवच्छेदे चतस्रः सत्यः, ताश्च क्षीणमोहचरमसमय एव क्षीयन्ते । उपशमश्रेण्यां तु नवापि प्रकृतय उपशान्तमोहगुणस्थानं यावत्सत्यः । अत्र नवबन्धस्थाने कालमधिकृत्य भङ्गत्रयं, तथाहि-तदनाद्यनन्तमनादिसान्तं सादिसान्तं चेति । तत्रानाद्यनन्तमभव्यानां, | तेषां कदापि नवविवन्धव्यवच्छेदासंभवात् । अनादिसान्तं भव्यानां, तेषां कालान्तरे नवविधवन्धव्यवच्छेदसंभवात् । सादिसान्तं सम्यक्त्वात्पतितानां द्रष्टव्यं, तच्च जघन्येनान्तर्मुहूर्त कालं यावत् उत्कर्षतो देशोनापुद्गलपरावत्तं यावत् । तथा षट्प्रकृत्यात्मकस्य बन्धस्थानस्य निरन्तरं बध्यमानत्वेनावस्थानमुत्कर्षतो द्वे पक्षष्टी सागरोपमाणां, अन्तरा सम्यमिथ्यात्वान्तरितस्य सम्यक्त्वस्यैतावन्तं कालं यावदवस्थानसंभवात , तत ऊर्ध्व तु कश्चित् क्षपकश्रेणिं प्रतिपद्यते, कश्चित्त मिथ्यात्वं, मिथ्यात्वप्रतिपत्तौ चावश्यं नवविधो बन्ध इति.
जघन्येन चान्तर्मुहूर्त्तम् । चतुर्विधवन्धस्थानं जघन्येनैकं समयं उत्कर्षतोऽन्तर्मुहूर्त्तम् । तत्रोपशमश्रेण्यामपूर्वकरणद्वितीयभागे चतुर्विधवन्ध४ मारभ्यानन्तरसमये कश्चित्कालं करोति, कालं च कृत्वा दिवं गतः सन्नविरतो भवति, अविरतत्वे च षड्विधबन्ध इति चतुर्विधबन्धः |
स्थानस्यैकसामयिकी स्थितिरुत्कर्षेण त्वान्तमौहतिकी, अपूर्वकरणद्वितीयभागादारभ्य सूक्ष्मसम्परायान्तस्यापि कालस्यान्तर्मुहर्तप्रमाणत्वात् । तथा नवप्रकृत्यात्मकं दर्शनावरणस्य सत्तास्थानं कालमधिकृत्य द्विधा-अनाद्यनन्तमनादिसान्तं च । अनाद्यनन्तमभव्यानां, कदा-14)
COMDISIS
Hacke&SRISHTICE
Page #1361
--------------------------------------------------------------------------
________________
1HI
कर्मप्रकृतिः
॥१०॥
दर्शनावरणस्य संवेध भंगा:
प्यव्यवच्छेदात ,अनादिसान्तं भव्यानां, कालान्तरे व्यवच्छेदात् । सादिसान्तं तु न भवति, नवात्मकसत्तास्थानव्यवच्छेदस्य क्षपकश्रेण्यां भावात् , ततश्च प्रतिपाताभावात् । षट्प्रकृत्यात्मकं तु सत्तास्थानमजघन्योत्कृष्टमन्तर्मुहूर्तप्रमाणम् । चतुष्प्रकृत्यात्मकं त्वेकसामयिकम् । उदयस्थाने दर्शनावरणस्य द्वे, तद्यथा-चतस्रः पञ्च च । तत्र दर्शनावरणचतुष्कस्य केवलस्योदये चतुष्प्रकृत्यात्मकमुदयस्थानं, अन्यतमनिद्रोदयसाहित्ये च पश्चप्रकृत्यात्मकं, एते द्वे अप्युदयस्थाने क्षीणमोहगुणस्थानं यावद्रष्टव्ये । अयं च चतसृणां पञ्चानां वा प्रकतीनामुदय एकत्र युगपद्भावापेक्षया द्रष्टव्यः, सामान्यचिन्तायां तु प्रमत्तसंयतं यावन्नवानामप्युदयः, ततः परं स्त्यानद्धित्रिकस्योदया भावात् षण्णामुदयः। स च तावद्यावत्क्षीणमोहस्योपान्त्यसमयः। तत्र च निद्राप्रचलयोरपि व्यवच्छेदाचरमसमये चतसृणामुदयः। अथ बन्धोदयसत्तास्थानानां परस्परं संवेध उच्यते-नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष भङ्गो निद्रोदयाभावे द्रष्टव्यः, निद्रोदये तु नवविधो बन्धः पश्चविध उदयो नवविधा सत्ता, एतौ द्वावपि भङ्गो मिथ्यादृष्टिसासादनानां । तथा पविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा षड्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावपि मिश्रगुणस्थानादारभ्यापूर्वकरणगुणस्थाना| द्यभागं यावद्वेदितव्यौ । तथा चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, अथवा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एतौ द्वावुपशमश्रेण्यामपूर्वकरण द्वितीयभागादारभ्य सूक्ष्मसम्परायचरमसमयं यावत् , उपशान्ते तु बन्धाभावाच्चतुर्विध उदयो नवविधा सत्ता अथवा पञ्चविध उदयो नवविधा सत्ता इति द्वौ भङ्गो । क्षीणमोहचरमसमये च चतुर्विध उदयश्चतुर्विधा सत्ता इत्येष नवमो भङ्गः। तथा चतुर्विधो बन्धश्चतुर्विध उदयः पविधा सत्तेत्येष विकल्पः स्त्यानद्धित्रिकक्षयानन्तरं सूक्ष्मसम्परायचरमसमयं यावत् । तथाऽबन्धश्चतुर्विध उदयः पविधा सत्तेत्येष विकल्पः क्षीणमोहे द्विचरमसमयं यावत् । तदेवं सर्वसंख्यया दर्शनावरणस्य सप्ततिकाकार
नानां परस्पर संवधिमोहस्योपान्त्यसमयः । तत्रत्वंयनं यावश्भवानामप्युदयः
॥१०॥
Page #1362
--------------------------------------------------------------------------
________________
aDxa
संख्या बंधः
o
उदयः
*
सत्ता
९
९
९
९
दर्शनाघरणे बंधोदय सत्तासंवेधः (भंगाः ११-१३ वा )
प्राप्तिस्थानं
निद्रोदयाभावे (१-२०
निद्रोदये (
) ९
३ तंः ८ मस्याद्यभागं यावत् १०
33
संख्या
"
39
११
(उप०श्रेण्यां ८मस्य द्वितीय १२
भागादारभ्य १० पर्यंत १३
११शे बंधाभावात्
८
बंध
0
०
४
०
उदयः
५
४
४
४
५
सत्ता
९
४
22
६
प्राप्तिस्थानं
35
१२शस्य चरमसमये
६ स्त्या० ३क्षयानंतरं १० मंयावत्
६
१२शे उपान्त्यसमयं यावत्
६
स्त्या० ३ क्षयानंतरं १०मं या०
१२शे उपान्त्यसमयं या०
kasata
Page #1363
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०१॥
52
मतेनैकादश भङ्गा उक्ताः । केचिदाचार्याः कर्मस्तवकारादयः क्षपके क्षीणमोहे च द्विचरमसमयं यावत् पञ्चानामप्युदयमिच्छन्ति, तन्मतेनान्यौ द्वौ भङ्गौ भवतः, तद्यथा - चतुर्विधो बन्धः पञ्चविध उदयः षड्विधा सत्ता, एष भङ्गः स्त्यानर्द्धित्रिकक्षयानन्तरं सूक्ष्मसंपरायं यावत् । बन्धाभावे पञ्चविध उदयः षड्विधा सत्ता, एष भङ्गः क्षीणमोहे द्विचरमसमयं यावत् । तदेवं सर्वसंख्यया त्रयोदश भङ्गाः । अथ गोत्रस्य प्रागुक्तानां बन्धोदयसत्तास्थानानां संवेध उच्यते- तंत्र नीचैर्गोत्रस्य सासादनगुणस्थानं यावद्वन्धो देश विरतिगुणस्थानं यावदुदयः । उच्चैर्गोत्रस्य तु सूक्ष्मसम्परायं यावद्वन्धोऽयोगिकेवलिनं यावदुदयः । सत्कर्मता तु द्वयोरपि सर्वेष्वपि गुणस्थानेषु । एवं चात्र सप्त भङ्गाः संभवन्ति, तथाहि नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् १, एष भङ्गस्तेजोवायुकायिकेषु लभ्यते, तत्रोच्चैर्गोत्रोद्लनात्तद्भवादुद्वृत्तेषु च शेषजीवेषु कियत्कालं लभ्यते । नीचैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदय उच्चैर्नीचैर्गोत्रे सती २ । अथवा नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती ३, एतौ भङ्गौ मिथ्यादृष्टिषु सासादनेषु वा अग्रे तु बन्धो नीचैर्गोत्रस्य नास्तीत्येतदसंभवः । तथोच्चैर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो द्वे सती ४, एष भङ्गो मिथ्यादृष्टेरारभ्य देशविरतिं यावत्, न परतः परतो नीचैर्गोत्रोदयाभावात् । तथोच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयो द्वे सती, एष भङ्गः सूक्ष्मसंपरायं यावत्, न परतः, परतो गोत्रबन्धाभावात् ५ । अबन्धे उच्चगोत्रस्योदयो द्वे सती, एष विकल्प उपशान्तमोहादारभ्यायोगिद्विचरमसमयं यावत् ६ । चरमसमये उच्चगोत्रस्योदय उच्चैगोत्रं सत् ७ ।
अथ वेदनीयस्य प्रागुक्तानां बन्धोदयसत्तास्थानानां संवेध उच्यते-असातस्य बन्धोऽसातस्योदयः सातासाते सती १, अथवा सातस्य बन्धः सातस्य उदयो द्वे सती २, एतौ द्वौ भङ्गौ मिथ्यदृष्टेरारभ्य प्रमत्तसंयतं यावत् प्राप्येते, न परतः परतोऽसातस्य
दर्द
वेदनीयगोत्रयोः संवेधभंगाः
॥१०१॥
Page #1364
--------------------------------------------------------------------------
________________
सं०
१
३
बं०
नी०
33
23
उ०
"
०
गोत्रस्य बधादयसत्तासंबंधः (भगाः ७)
प्राप्तिस्थानं
उ०
नी०
15
उ०
नी०
उ०
99
"
स०
नी०
उ० नी०
नी० उ०
उ० नी० ५मं यावत्
१०मं यावत्
११ः२४शस्वोपायसमयं वा
१४शस्य चरमसमये
"
.
सेोवायुवापिस किय> कालमन्येष्वपि )
उ०
१-२ गुण
१ असा० असा० सा० असा०
४
बंधः उदयः सत्ता
५
"
३ सा० असा०
99
वदनायस्य बधादयसत्तासवधः ( भगाः ८ )
प्राप्तिस्थानं
०
०
०
सा०
सा०
असा०
सा०
असा०
सा०
"
39
33
29
33
असा०
सा०
६ यावत्
11
१३ यावत्
"
१४स्य द्विचरमसमयं या०
१४स्य चरमसमये
"
Paas E
Page #1365
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१०२॥
DESGSMS
बन्धाभावात् । सातस्य बन्धोऽसातस्योदयो द्वे सती ३, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती ४, इमो द्वौ भङ्गो मिथ्यादृष्टेरारभ्य सयोगिकेवलिचरमसमयं यावत् । परतो बन्धाभावेऽसातस्योदयः सातासाते सती ५, अथवा सातस्योदयः सातासाते सती मोहनीयस्य ६, एतौ द्वौ भङ्गो अयोगिकेवलिद्विचरमसमयं यावत् । चरमसमयेऽसातस्योदयोऽसातं सत्, यस्य द्विचरमसमये सातं क्षीणं ७, यस्य बंधस्थात्वसातं द्विचरमसमये क्षीणं तस्य मातस्योदयः सातस्य सत्ता ८ । सर्वसंख्यया वेदनीयाः सांवधिका अष्टौ भङ्गाः ।
नानि ज्ञानावरणे विध्ने च संवेधभंगाः २ बंधकाले १० यावत्
ज्ञानावरणान्तराययोश्च पञ्चानामेव बन्ध उदयः सत्ता च, 13
बन्धोपरमेऽपि पश्चानामेवोदयः सत्ता चेति द्वौ भङ्गौ । तदेव५ अबंधकाले १२ यावत्
| मल्पवक्तव्यत्वादुक्तानि प्रथमतः पद् कर्माणि । अथ मोहनीयस्य बन्धोदयसत्तास्थानान्युच्यन्ते-मोहनीयस्य दश बन्धस्थानानि, तद्यथा-प्रथम बन्धस्थान द्वाविंशतिः, सार | चाद्यगुणस्थाने। द्वितीयमेकविंशतिः, सा च द्वितीयगुणस्थाने । तृतीयं सप्तदश, तत्तृतीयतुरीयगुणस्थानयोः । चतुर्थ त्रयोदश, | तच्च पञ्चमे गुणस्थाने । पश्चमं नव, तच्च षष्ठसप्तमाष्टमगुणस्थानेषु । षष्ठं पञ्चप्रकृत्यात्मकं, सप्तमं चतुष्प्रकृत्यात्मकं, अष्टमं त्रिप्रकृत्यात्मकं, नवमं द्विप्रकृत्यात्मकं, दशममेकप्रकृत्यात्मकं, इमानि पञ्चादीनि पञ्च बन्धस्थानानि नवमगुणस्थाने द्रष्टव्यानि । अत्र मिथ्या- ॥१०२।। त्वं पोडश कषाया अन्यतमो वेदोऽन्यतरागलं भयं जुगुप्सा चेति द्वाविंशतिः । एषा च हास्यरतियुगलेऽरतिशोकयुगले च पर्यायेण
Page #1366
--------------------------------------------------------------------------
________________
प्राप्यत इति द्विधा, नवकबन्धं यावत्सर्वेषामपि हाम्यरत्योररतिशोकयोश्च विकल्पेन बन्धकत्वात् । भूयः सा विष्वपि वेदेषु प्रत्येक विकल्पेन | AI प्राप्यत इति षोढा । सैव द्वाविंशतिमिथ्यात्वावन्धे एकविंशतिः, नवरमत्र द्वयोवेद योरन्यतरो वेद इति वाच्यं । एकविंशतिबन्धकानां सामा
दनानां नपुंसकवेदाबन्धकत्वात्तद्वन्धस्य मिथ्यात्वोदयहेतुकत्वात्सासाइनानां च तदुदयाभावात्ततो द्वयोयुगलयोद्वयोश्च वेदयोः का संचारणया चतुर्धेकविंशतिः । प्रथमकपायावन्धे सप्तदशको बन्धः, द्वितीयकषायाबन्धे त्रयोदशकः, तृतीयकषायाबन्धे नवकः, ५
एतेषु सप्तदशादिषु अनन्तानुबन्ध्युदयाभावात् स्त्रीवेदस्य न बन्ध इति पुरुषवेद एक एव बध्यते इति द्वावेव भङ्गौ युगलद्विकेन लभ्यते । तत्रापि नवकबन्धे प्रमत्तगुणस्थाने युगलविकल्पः प्राप्यते, अप्रमत्तापूर्वकरणयोश्च हास्यरतिरूपमेकमेव युगलं | प्राप्यते, अरतिशोकयुगलस्य प्रमत्तगुणस्थान एव स्थितत्वादित्येतद्गुणस्थानद्वये नवकबन्ध एकरूप एव । तथा हास्यरतिभयजुगुप्सा अपूर्वकरण एव तिष्ठन्ति, परतो नानुवर्त्तन्ते । ततोऽनिवृत्तिबादरे प्रथमसमयादारभ्य पञ्चको बन्धः, स चानिवृत्तिवादराद्धायाः प्रथम| पञ्चमभागान्तं यावत् । ततः परतः पुरुषवेदस्य बन्धाभावाच्चतुर्विधो बन्धः, सोऽप्यनिवृत्तिबादरसम्परायाद्धाया द्वितीयपश्चमभागान्तं यावत् । ततः परतः संज्वलनक्रोधस्य बन्धाभावात्रिको बन्धः, सोऽपि तृतीयपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमानस्य बन्धाभावाद्विको बन्धः, सोऽपि चतुर्थपञ्चमभागान्तं यावत् । ततः परतः संज्वलनमायाया बधाभावात्संज्वलनलोभस्यैकस्य बन्धः, स चानिवृत्तिवादरसम्परायगुणस्थानचरमसमयं यावत् । अमीषामेव बन्धस्थानानां कालप्रमाणमभिधास्यामः-तत्र द्वाविंशतिबन्धे कालमधि| कृत्य भङ्गत्रयं, तथाहि-अभव्यानामेष बन्धोऽनाद्यपर्यवसितः, भव्यानामनादिसपर्यवसितः, सम्यक्त्वपरिभ्रष्टानां सादिसपर्यवसानः, | स च जघन्येनान्तर्मुहुर्तप्रमाण उत्कर्षेण देशोनपुद्गलपरावर्तार्द्धमानः । एकविंशतिबन्धस्तु सासादनभावे लभ्यते, ततो यावानेव
CRICKET
Page #1367
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१०॥
| स्थानं
मोहस्य - धस्थानानां यन्त्रं
SDOGGCCCCCTO
मोहनीयस्य बंधस्थानानां यंत्रं (बंधस्थानानि १०) स्थानगतप्रकृतयः
क्व गुणस्थाने
(मोहस्य बंधस्थान) _ काल प्रमाणं कतिविधं जघन्य
उत्कृष्टं मिथ्या० १६क० १० २युग० भ० कु० १ मे
६ विधं (२ युगलेन) अन्तर्मु०,
है देशोनार्धपुद्गलपरावतः
(३ वेदेन च) - अनाद्यनंतं-अनादिसान्तमपि २ये
४,, (वे०२xयु०२) १ समय ६ आवलिका १२ क०
३-४ र्थ गुणे २, (युगलेन) अन्तर्मु० साधिकं ३३ सागरं ८ क०
.. ..
देशोनपूर्वकोटिवर्षाणि ६-७-८ गुणे ४ क० पुं० ९ मे १ भाग पर्यंत
___ अन्तर्मुहर्त मानः सं० माया सं० लोभ इति , ३ ,
Howra
" ५म भाग पर्यंत
॥१०॥
Page #1368
--------------------------------------------------------------------------
________________
DESCRISicketNG
सासादनभावस्य कालस्तावानेवास्य द्रष्टव्यः, स च जघन्यत एकः समय उत्कर्षतः षडावलिकाः । सप्तदशबन्धे चोत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि किश्चित्समधिकानि । त्रयस्त्रिंशत्सागरोपमाणि हि अनुत्तरसुरेषु प्राप्यन्ते, ततथ्युत्वेहागत्य यावदद्यापि देशविरतिं सर्वविरतिं | वा न प्रतिपद्यन्ते तावत्सप्तदशबन्ध इति किश्चित्समधिकानीत्युच्यन्ते, जघन्यतस्त्वन्तर्मुहर्त्तम् । त्रयोदशवन्धे नवकवन्धे चोत्कृष्टा स्थि
तिर्देशोना पूर्वकोटी, यतस्त्रयोदशबन्धो देशविरतौ, नवकबन्धश्च सर्वविरतौ, देशविरतेः सर्वविरतेश्चोत्कर्षतोऽपि देशोनपूर्वकोटिरेवकाल | इति, जघन्यतस्त्वनयोः स्थितिरान्तमौहर्तिकी । शेषेषु तु पश्चादिपूत्कपतोऽन्तर्मुहर्तप्रमाणा स्थितिः, जघन्यतस्तु समयमात्रा । तभा| वना चैवं-उपशमश्रेग्यां पञ्चविधबन्धमारभ्य द्वितीयसमये कश्चित कालं कृत्वा देवलोकं याति, तत्र च गतः सन्नविरतो भवति, अविरतत्वे च सप्तदशवन्ध इत्येकसमयता । एवं चतुर्विधादिष्वपि भावनीयम् । तदेवमुक्तानि मोहनीयस्य बन्धस्थानानि । ___ अथोदयस्थानान्युच्यन्ते-नव मोहनीयस्योदयस्थानानि, तद्यथा-एकं द्वे चत्वारि पश्च षट् सप्ताष्टौ नव दश च । तत्र चतुर्णा | संज्वलनानामेकतमस्योदये एककमुदयस्थानं, तदेव त्रयान्यतमवेदप्रक्षेपे द्विकं, तत्रापि हास्यरतिरूपयुगलप्रक्षेपे चतुष्कं, तत्रैव भयप्रक्षेपे || | पञ्चकं, ततो जुगुप्साप्रक्षेपात् षट्कं, तत्रैव चतुर्णा प्रत्याख्यानावरणानामन्यतमोदयप्रक्षेपे सप्तकं, तत्रैवापत्याख्यानानां चतुर्णामन्यतमप्रक्षेपेऽष्टकं, तत्रैव चतुर्णामनन्तानुबन्धिनामन्यतमप्रक्षेपे नवकं, तत्रैव मिथ्यात्वप्रक्षेपे दशकमिति । तत्र द्विकादयो दशान्ता उदयाः प्रत्येकं क्रोधे माने मायायां लोभे च प्राप्यन्त इति चतुर्विधा भवन्ति । ते च चतुर्विधाः सन्तः प्रत्येकमेकैकस्मिन् वेदे प्राप्यन्त इति वेदत्रयवशाद्वादशधा भवन्ति । द्वादशधा च सन्तो द्विकोदयरहिताः शेषा उदयाः प्रत्येकमेकैकस्मिन् युगले प्राप्यन्त इति युगलसंचा-13 | रणया द्विगुणा भवन्ति, ततो द्विकोदये द्वादशैव भङ्गाः, शेषेषु तूदयेषु प्रत्येकं चतुर्विंशतिः । सा चैकैकस्मिन् गुणस्थानेऽनेकधा प्राप्यते.
Page #1369
--------------------------------------------------------------------------
________________
मोहनीयस्योदयस्थानानि(९)
कर्मप्रकृतिः ॥१०४॥
मोहस्य उदयस्थानानांयन्त्रं
नि
- स्थाना
स्थानान्तर्गतप्रकृतयः
उदयस्थानं कतिविध
जघन्य उत्कृष्ट कालमानं कालमानं
समयं अन्तर्मु०
|
KGGESHDADDOO
४ विधं (क्रोधादिभिः) १२ , ( कषाय ३ वेदैः) | २४ विधं (वेश्यु इति.).
संज्वलनानां अन्यतमा
अन्यतमवेदप्रक्षेपे हास्यरतिप्रक्षेपे (कुयुगल प्र०)
भयप्रक्षेपे
कुत्सा , अन्यतमप्रत्याख्यानप्रक्षेपे
, अप्रत्या०. . अनंता , मिथ्यात्वप्रक्षेपे
कषाय४ वेद३ युगल२ गुणनेन भङ्गा भवन्ति
TAGOOOOO
6. 06
॥१०४॥
Page #1370
--------------------------------------------------------------------------
________________
| तथाहि-अनन्तानुबन्धिनां वेदकसम्यक्त्वस्य भयजुगुप्सयोश्च कादाचित्क उदयो भवति, यतः सम्यक्त्वप्रभावेणोदालतानामनन्तानुबन्धिनां भूयोऽपि मिथ्यात्वप्रतिपत्तौ तन्महिम्नोपचितानामावलिकामात्रमुदयो न भवति, शेषकालं तु भवति । अविरतसम्यग्दृष्टयादी. नामप्यौपशमिकसम्यक्त्ववतां क्षायिकसम्यक्त्ववतां वा वेदकसम्यक्त्वस्योदयो न भवति, शेषाणां तु भवति । भयजुगुप्सयोस्त्वध्रुवो
दयत्वादेव मिथ्यादृष्टयादिष्वपूर्वकरणान्तेषु कदाचिदुदयो भवति कदाचिन्नत्येकैकस्मिन् गुणस्थाने उदयास्तद्भाविभङ्गचतुर्विंशतयश्च १. बहुधा भवन्ति । तत्र मिथ्यादृष्टौ सप्ताष्टौ नव दश चेति चत्वार उदया भवन्ति । नत्र मिथ्यात्वमनन्तानुवन्धिवर्जा अन्यतमे त्रयः क्रोधा |
दिकाः त्रयाणां वेदानामन्यतमो वेदो व्योमुगलयोरन्यतरद्युगलमित्येतासां सप्तानां नियमादुदयो भवति । अत्र द्वाभ्यां युगलाभ्यां त्रिभिर्वे| दैश्चतुर्भिश्च क्रोधादिभिः परस्परं ताडने भङ्गाश्चतुर्विंशतिः । तस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुवन्धिनि वा प्रक्षिप्तेष्टानामु| दयः, अत्र भयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः। ननु सप्तोदयेऽष्टकोदये वा क्वचिन्मिथ्यादृष्टिरनन्तानुब- 21
भ्युदयरहितः कथं प्राप्यते इति चेद् ,उच्यते-यः कश्चित्सम्यग्दृष्टिः सन्ननन्तानुबन्धिविसंयोजनयैव विश्रान्तो मिथ्यात्वादिक्षयाय नोद्य. क्तवान् तस्य कालान्तरे मिथ्यात्वं गतस्य तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनां बन्धे प्रवर्त्तमाने बन्धावलिका यावन्नातिकामति तावदुदयो EX न भवति, बन्धावलिकायां त्वतिक्रान्तायां भवेदपि । अथ कथं बन्धावलिकातिक्रमेऽप्युदयः संभवी? जघन्यतोऽप्यनन्तानुबन्धिनामबा| धाकालस्यान्तर्मुहूर्तमानत्वात् , नैष दोषः, यतो बन्धसमयादारभ्य तेषां सत्ता भवति, सत्तायां च सत्यां बन्धकालं यावत् पतद्ग्रहता,
पतद्ग्रहतायां च सत्यां शेषसजातीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तं च पतद्ग्रहप्रकृतिरूपतया परिणमते । ततः संक्रमावलिकायामती| तायामुदयो भवतीति बन्धावलिकायामतीतायां तदभिधानमविरुद्धम् । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनो
Page #1371
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१०५॥
यद्वा जुगुप्साऽनन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदयः । तत्राप्येकैकस्मिन् विकल्प भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विश-13 | तयः । तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु युगपत्यक्षिप्तेषु दशानामुदयः । अत्रैकैव भङ्गानां चतुर्विंशतिः । सर्वसङ्ख्यया | मिथ्यादृष्टावष्टौ चतुर्विंशतयः । सासादने मिश्रे च सप्ताष्ट नवलक्षणास्त्रय उदयाः। तत्रानन्तानुबन्ध्यादीनामन्यतमे चत्वारः क्रोधादि
स्थानभङ्गाः कास्त्रयाणां वेदानामन्यतमो वेदो द्वयोर्युगलयोरन्यतरयुगल मित्येतासां सप्तानां प्रकृतीनामुदयः सासादने ध्रुवः । अत्र प्रागुक्तरीत्या | भङ्गानामेका चतुर्विंशतिः । तथा तस्मिन्नेव सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदयः, अत्र द्वे चतुर्विंशती भङ्गानां । भय जुगुप्सयोयुगपत्क्षिप्तयोनवानामुदयः, अत्रैका भङ्गानां चतुर्विंशतिः । सर्वसङ्खथया सासादने चतस्रश्चतुर्विंशतयः। तथा सम्यनिध्यादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः त्रयाणां वेदानामन्यतमो वेदो द्वयोयुगलयोरन्यतरांगलं सम्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयो ध्रुवः । अत्र प्रागुक्तरीत्या भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदयः, अत्र द्वे चतुर्विशती । भय जुगुप्सयोयुगपत्क्षिप्तयोनवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसंख्यया सम्यग्मिथ्यादृष्टौ चतस्रचतुर्विशतयः । अविरतसम्यग्दृष्टौ षट् सप्ताष्टौ नव चेति चत्वार उदयाः । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा अस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिका अन्यतमो वेदोऽन्यतरच युगल मिति षष्णामुदयो ध्रुवः, अत्रापि प्राग्वद्भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव षटके भये जुगुप्सायां वा वेदकसम्यक्त्वे वा क्षिप्त सप्तानामुदयः, अत्र भयादिषु प्रत्येकमे कैकचतुर्विंशतिप्राप्तेस्तिस्रश्चतुर्विंशतयः । तस्मिन्नेव षट्के भयजुगुप्सयोर्वा भयवेदकयो, जुगुप्सावेदकयो क्षिप्तयोरटानामुदयः, अत्रापि तिस्रश्चतुर्विशतयः । युगपत्र- ॥१०५॥ यप्रक्षेपे नवानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावष्टौ । देशविरते पञ्च षट् सप्ताष्टौ चेति चत्वार उदयाः। तत्रौ-
Page #1372
--------------------------------------------------------------------------
________________
पशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वा देशविरतस्य तृतीयचतुर्थकपायाणामन्यतमौ द्वौ क्रोधादिकावन्यतमा वदाऽन्यतरद्युगल चात पञ्चानामुदयो ध्रुवः, अत्रैका चतुर्विंशतिः । भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते षण्णामुदयः, अत्र तिस्रश्चतुर्विंशतयः । अन्यतरद्वयप्रक्षेपे सप्तानामुदयः, अत्रापि तिस्रश्चतुर्विंशतयः । युगपत्रयप्रक्षेपेऽष्टानामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्यया देशवि रतेऽष्टौ । प्रमत्तसंयते चतस्रः पञ्च षड् सप्त चेति चत्वार उदयाः । तत्र संज्वलनानामन्यतम एकः क्रोधादिरन्यतमो वेदोऽन्यतरच्च युगलमित्येतासां चतसृणामुदयः प्रमत्तसंयते ध्रुवः, अत्रैका चतुर्विंशतिः । ततो भयजुगुप्सावेदकसम्यक्त्वानामन्यतमैकमक्षेपे पञ्चानामुदयः, तत्र तिस्रश्चतुर्विंशतयः, अन्यतरद्र्यमक्षेपे षण्णामुदयः, तत्रापि तिस्रश्चतुर्विंशतयः, युगपत्रयप्रक्षेपे सप्तानामुदयः, तत्रैका चतुर्विंशतिः । सर्वसङ्ख्या प्रमत्तेऽष्टौ । एवमेवाप्रमत्तेऽपि चतुर्षुदयेष्वष्टौ भावनीयाः । अपूर्वकरणे चतस्रः पश्च पद् चेति त्रय उदयाः । तत्र चतस्रः प्राग्वत्, अत्रैका चतुर्विंशतिः । अस्मिन्नेव चतुष्के भये वा जुगुप्सायां वा क्षिप्तायां पञ्चानामुदयः अत्र द्वे चतुर्विंशती । भयजुगुप्सयोस्तु युगपत् क्षिप्तयोः षण्णामुदयः, अत्रैका चतुर्विंशतिः । सर्वसङ्ख्ययाऽपूर्वकरणे चतस्रश्चतुर्विंशतयः । इहाप्रमत्तापूर्वकरणयोरुदयाः प्रमत्तोदयापेक्षया गुणस्थानभेदमात्र णैव भिन्ना न परमार्थत इति प्रमत्तोदयग्रहणनैव ते गृहीता द्रष्टव्याः । अत एवाग्रे तयोश्चतुर्विंशतयः पृथग् न गणयिष्यन्ते । अथ दशोदयादिषु यावत्यश्चतुर्विंशतयो भवन्ति तावत्यो निर्दिश्यन्ते तत्र दशकोदये एका चतुर्विंशतिर्मिथ्यादृष्टौ । नवोदये पद्, तत्र तिस्रो मिध्यादृष्टौ सासादने मिऽविरते चैकैका । अष्टोदये एकादश, तथाहितिस्रो मिध्यादृष्टौ द्वे सासादने, द्वे मिश्र, तिस्रोऽविरतसम्यग्दृष्टौ देशविरते चैका । सप्तोदये दश, तद्यथा- मिध्यादृष्टिसासादनमिश्रप्रमत्तसंयतेष्वेकैका, अविरतसम्यग्दृष्टौ देशविरते च तिस्रस्तिस्रः । षडुदये सप्त, तथाहि अविरतसम्यग्दृष्टावे का, देशविरते
Naks
Page #1373
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥१०६॥
तिस्रः, प्रमत्ते च तिस्र इति । पञ्चकोदये चतस्रः, तत्र देशविरतस्यैका, प्रमत्तस्य च तिस्रः । चतुष्कोदये एका, सा च प्रमत्तस्येति । सर्वसङ्ख्या चत्वारिंशच्चतुर्विंशतयः, ताथ चतुर्विंशत्या गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि । तथा पञ्चादिषु बन्धस्थानेषु क्रमेण द्वादश चत्वारः त्रयो द्वावेकश्चेत्युदयविकल्पा भवन्ति । तथाहि पञ्चविधबन्धकाले द्वयोः प्रकृत्योरुदयः, चतुर्णां संज्वलनाना| मन्यतमस्यैकस्य क्रोधादेस्त्रयाणां वेदानामन्यतमस्य वेदस्य चेति, अत्र त्रिभिश्चतुणां ताडने द्वादश भङ्गाः । चतुर्विधबन्धे त्वेकोदयः, यतः पुरुषवेदबन्धव्यवच्छेदे चतुविधबन्धो भवति, पुरुषवेदस्य च बन्धोदयौ युगपद्वयवच्छिद्येते इति, स चैककोदयश्चतुर्णां संज्वलनानामन्यतमस्य, अत्र च चत्वारो भङ्गाः, यतः कोऽपि संज्वलनक्रोधेनोदयप्राप्तेन श्रेणिं प्रतिपद्यते, कोऽपि संज्वलनमानेन, कोऽपि संज्वलनमायया, कोऽपि संज्वलनलोभेनेति चत्वारो भङ्गाः । संज्वलनक्रोधबन्धव्यवच्छेदे त्रिविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनक्रोधवर्जानां त्रयाणामन्यतमस्यात्र त्रयो भङ्गाः । संज्वलनमानबन्धव्यवच्छेदे 'द्विविधो बन्धः, अत्राप्येकविध उदयः, स च संज्वलनमायालो भयोरन्यतरस्य द्रष्टव्यः, अत्र द्वौ भङ्गौ । संज्वलनमायाबन्धव्यवच्छेदे एकविधो बन्धः, तत्राप्युदय एकविधः, स च संज्वलनलोभोदयरूपोऽवगन्तव्यः, अत्रक एव भङ्गः । इह यद्यपि पञ्चादिषु बन्धस्थानेषु संज्वलनानामुदयमधिकृत्य न विशेषस्तथापि बन्धस्थानापेक्षया भेदोऽस्तीति पृथग् भङ्गा गण्यन्ते । प्रमत्ताप्रमत्तापूर्वकरणानां तु बन्धस्थानापेक्षयाऽपि न भेदः, सर्वेषामपि नवबन्धकत्वात् तत एतेषां भङ्गाः पार्थक्येन न गणिताः । तथाऽबन्धकेऽपि सूक्ष्मसम्पराये एककोदयः । सर्वसङ्ख्ययाऽमी उदयवि | कल्पास्त्रयोविंशतिः, एते प्रागुक्तेषूदयविकल्पेषु क्षिप्ता नव शतानि त्र्यशीत्यधिकानि भवन्ति । इह केचिदाचार्याश्चतुर्विधबन्धकस्याप्याद्यविभागे वेदोदयमिच्छन्ति, तवश्च तन्मतेन चतुर्विधबन्धकेऽपि द्विकोदयभङ्गा द्वादश भवन्ति, ते च बन्धकभेदेन भिन्ना इति
| मोहोदयस्थानभङ्गाः
112011
Page #1374
--------------------------------------------------------------------------
________________
ITI पृथग्गण्यन्ते, तत्मक्षेपादुदयविकल्पानां नव शतानि पश्चनवत्यधिकानि भवन्ति । यदि तु बन्धकभेदन भङ्गानां भेदो न विवक्ष्यते ।
| तदा पञ्चविधवन्धे चतुर्विधबन्धे च ये द्विकोदयभङ्गास्ते एकरूपा एवेति द्वादशैव । ये चैककोदयभङ्गास्ते चत्वार एवेति षोडशैव, | एतेषां प्रागुक्तोदयभराशौ षष्टयधिकनवशतप्रमाणे प्रक्षेपे षट्सप्तत्यधिकानि नवशतान्युदयविकल्पानां भवन्ति । अथ मोहनीयोदया एते गुणस्थानेषु चिन्त्यन्ते-तत्र मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामष्टावष्टौ चतुर्विशतयो भवन्ति, सासादन मिश्रापूर्वकरणेषु
चतस्रश्चतस्रः, भावितचरा एता इति न भूयो, भाव्यन्ते, सर्वसङ्ख्ययाऽमूर्द्विपश्चाशत् , तस्याश्चतुर्विशत्या गुणने जातानि द्वादश शतान्यघाटचत्वारिंशदधिकानि । अन्ये चानिवृत्तिबादरसम्पराये पश्चविधबन्धादौ षोडश सूक्ष्मसम्पराये चेक इति सप्तदश भङ्गा अधिकाः |
क्षिप्यन्ते । ततः सर्वेष्वपि गुणस्थानेषु सर्वसङ्खथया मोहनीयस्योदयाः पञ्चषष्टयधिकानि द्वादश शतानि । एत एव च भङ्गा उदीरणा-T) यामपि द्रष्टव्याः, उदयोदीरणयोः सहभावित्वात् । यद्यपि वेदत्रयसंज्वलनानां पर्यन्तावलिकायामुदीरणा न भवति, किं तु केवल | 31 एवोदयः, तथापि शेषकालमुदीरणा लभ्यत इति भङ्गसङ्ख्या न व्याहन्यते । एते चैकादयो दशान्ता उदयास्तदन्तर्गता भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तमौहृत्तिकाः, तथाहि-चतुरुदयादिषु दशोदयपर्यन्तेषवश्यमन्यतमो वेदोऽन्यतरच युगलं विद्यते. | वेदयुगलयोश्च मध्येऽवश्यमन्यतरन्मुहूर्त्तादारतः परावर्त्तते । तदुक्तं पञ्चसंग्रहमूलटीकायां-"युगलेन वेदेन वाऽवश्यं मुहर्तादारतः परा| वर्तितव्यमिति” । तत एते उत्कर्षत आन्तमौहर्तिकाः, द्विकोदयैककोदयानां चान्तमौहूर्तिकत्वं सुप्रसिद्धमेव । एकसामयिकता त्वेवं. | यदा विवक्षिते उदय भङ्गे वा समयमेकं वत्तित्वा गुणस्थानान्तरे गच्छति तदाऽवश्यं बन्धस्थानभेदाद्गुणस्थानभेदात्स्वरूपतो वा भिसमुदयान्तरं भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकाः।
Page #1375
--------------------------------------------------------------------------
________________
कषाय ४ वेद ३ युगल २ गुणनेन भङ्गा भवन्ति
कर्मप्रकृतिः
मोहोदयस्थानभंगयत्राणि
॥१०७॥
805 18 06
मिथ्या० अनं०४
चतुविश
सं०४ वे०३
युग०४
कुत्सा
विगा
मिध्या०
अनं० ४
& oble
चतुर्विशतिभंगाः
8 one
उदय
| AG|स्थानानि
०-१-१-१-१-१-२-०-०
decagDADDRESS
१-०-१-१-१-१-२-०-० १-०-१-१-१-१-२-१-० १-०-१-१-१-१-२-०-१
AAG ANAG| स्थानानि
RDCRECARRODHODA
भंगा:
....A
१-०-१-१-१-१-२-१-१ १-१-१-१-१-१-२-१-० १-१-१-१-१-१-२-०-१
१-१-१-१-१-१-२-१-१ इति मिथ्यात्वे ८ चतुर्विशतयः
०-१-१-१-१-१-२-१-० ०-१-१-१-१-१-२-१-१
इति सास्वादने ४ चतुर्विंशतयः मिधं-०-१-१-१-१-२-०-०
"-०-१-१-१-१-२-१-० -०-१-१-१-१-२-०-१ -०-१-१-१-१-२-१-१ इति मिश्रे ४ चतुर्विशतयः
॥१०७॥
१९२भंगाः
Page #1376
--------------------------------------------------------------------------
________________
०-०-१-१-१-१-२-०-०
०-०-१-१-१-१-२-१-०
०-०-१-१-१-१-२-०-१
स०-०-१-१-१-१-२-०-०
,,-०-१-१-१-१-२-१-० ,,-०-१-१-१-१-२-०-१ ०-०-१-१-१-१-२-१-१ स०-०-१-१-१-१-२-१-१ इति सम्यक्त्वे ८ चतुर्विंशतयः
०-०-०-१-१-१-२-०-०
०-०-०-१-१-१-२-१-०
०-०-०-१-१-१-२-०-१ स०-०-०-१-१-१-२-०-०
,,-०-०-१-१-१-२-१-० ,,-०-०-१-१-१-२-०-१
०-०-०-१-१-१-२-१-१
स०-०-०-१-१-१-२-१-१
इति देशविर ८ चतुर्विंशतयः
२४
२४
२४
રક
२४
२४
२४
२४
१९२
૨૩
२४
ક
૨૪
२४
२४
२४
२४
१९२
औप० क्षायि० सम्यग्रहशां
क्षपणामसम्प
31
35
35
क्षयोप०
"
99
औप० ना० सम्यग्रहशां क्षयोपशमसम्यग्रहशां
औप० ना० सम्यग्टशां
11
"
27
"
औप० झा० क्षयोप०
33
"
33
"
33
"
33
29
Page #1377
--------------------------------------------------------------------------
________________
औप० क्षा० सम्यग्दृशां
कर्मप्रकृतिः ॥१०८॥
tocado
मोहोदयस्थानभंगयत्राणि
क्षयोप०
०-०-०-०-१-१-२-०-० ०-०-०-०-१-१-२-१-०
०-०-०-०-१-१-२-०-१ स०-०-०-०-१-१-२-०-० 1-०-०-०-१-१-२-१-०
-०-०-०-१-१-२-०-१ ०-०-०-०-१-१-२-१-१ स०-०-०-०-१-१-२-१-१ इति प्रमते ८ चतुविशतयः
अप्रमत्त चापि ता पव ०-०-०-०-१-१-२-०-० ०-०-०-०-१-१-२-१-० ०-०-०-०-१-१-२-०-१
औप० क्षा० क्षयोप०
BADRIKARAODSODE
औप०
म०
DASS
इति अपूर्वकरणे ४ चतुर्विशतयः अत्र अप्रमत्तापूर्वकरणयोः चतुर्विंशतयः प्रमत्तात् पृथक् नावसेयाः, तदंतर्गतत्वात् । अने चतुर्वि न प्राप्यन्ते
॥१०८॥
Page #1378
--------------------------------------------------------------------------
________________
उदयस्थाने
पूर्वोक्ताः चतुर्विंशतयः क्व प्राप्यन्ते तन्निरूप्यन्ते
चतुर्विंशतयः
मिथ्यात्वे चतु
१०के १
६
११
१०
३
३
१
सास्वादने
मिश्र
सम्यक्त्वे देशविरत
१ १
२
२
१
०
०
О
О
o
३
३
१
०
१
३
३
१
प्रमत्त
०
१
३
३
भगाः
lllt
२४
१४४
२६४
२४०
१६८
९६
२४
९६०
भंगा:
४०
| चतुर्वि०
प्रमत्तान्तर्गत्वात् अममत्तापूर्वकरणयोः न भिन्नाः चतुर्विंशतयः
बंधे
५
४
३
*
(बंधकाले) उदयविकल्पाः (भंगा :) २३
उदयप्रकृतयः
भंगोत्पत्तिः
१
no
१
१२
१ (१ मतांतरे ) ४ (१२म. )
१
३
१
भंगाः
२
२३
क०४xवे०३ = १२
संज्व० अन्यतमेन (सं०४x वे०३ = १२मता० ) संज्व०त्रिकेन (मान- मा० - लो०)
सं० माया-लोभेन
सं० लोमेन
13
पूर्वोक्त ९६० मिलने९८३ सर्वभं.
खडे
Page #1379
--------------------------------------------------------------------------
________________
मोहनीयस्य सत्तास्थानानि (१५)
कर्मप्रकृतिः ॥१०९॥
स० स्था०
प्रकृतयः
उत्कृष्ट कालमान
मोहस्यसत्तास्थानानि
सर्वप्रकृतिरुपं. सम्यक्त्वे उलिते मिधे उद्वलिते अनादिमिथ्यादृशां वा अनन्तानुबन्धीनामुदलने क्षपणे वा मिथ्यात्वस्य क्षये मिश्रस्य सम्यक्त्वस्य " कषायाष्टक० ५ नपुं० क्षये
अन्तर्मु० पल्यो० असं० भागाधिक० ६६ सागराणि || प०असं०भा०प० असं० भागः अन्तर्मु देशोनार्ध पु०परा० (अना०सांत-अनाद्यनंतं च
६६ सागराणि अन्तर्मुहत्त नरभवत्याधिक ३३सागराणि अन्तर्मुहर्त
wwwes-0022
खी० ॥
हास्यपटुकक्षये पु०क्षये सं० क्रोधक्षये
मान" माया,
|१०९॥
गणस्थानेष मोहम्य सत्तास्थानानि
तदेवमतानि मोर नीयम्योदयस्थानानि । अथ मनामशान
Page #1380
--------------------------------------------------------------------------
________________
D
गुणस्थाने
सत्तास्थानानि
२८-२७-२६ २८ २८-२७-२४ २८-२४-२३-२२-२१
RSSDIGIR
च्यन्ते-मोहनीयस्य सत्तास्थानानि पञ्चदश, तथाहि-अष्टाविंशतिः | सप्तविंशतिः षट्विंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशति-IN त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका चेति । एतेषामेव सत्तास्थानानां गुणस्थानेषु व्यवच्छेदश्चिन्त्यते-अविरतादयोऽप्रमतान्ता अनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्यानां क्षपका भवन्ति ततस्तेषु सप्तकं कियत्कालं प्राप्यते, परतः सर्वथा न भवति । तथाऽनिवृत्तिबादरसम्परायः प्रथम युगपन्मध्यमाष्टकषायान् विनाश-1४ यति, ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषद्कं, ततः | पुरुषवेदं, ततः क्रमेण त्रीन् क्रोधमानमायारूपान् संज्वलनान्, सूक्ष्मसम्परायस्तु किट्टीकृतं लोभं विनाशयति । अनेन व्यवच्छेदक्रमेण चतुर्विशत्यादीनि द्वादश सत्तास्थानानि व्याख्यातानि भवः | न्ति। त्रीणि चैवं भाव्यानि-सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः, ततः सम्यमिथ्यात्वे उद्वलिते षड्
२८-२४-२१-१३-१२-११-५-४-३-२-१
EIODARASADH
११मे
१२मे
१३मे १४मे
Page #1381
--------------------------------------------------------------------------
________________
EARN
कर्मप्रकृतिः ॥११०॥
नानि
MORLDIDIDIO
विंशतिः, अनादिमिथ्यादृष्टेर्वा षड्विंशतिरिति । अथ गुणस्थानेषु सत्तास्थानानि चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने त्रीणि सत्तास्थानानि-अटाविंशतिः सप्तविंशतिः षड्विंशतिश्च, यतो मिथ्यादृष्टिः सम्यक्त्वमिश्रयोरुद्वलको भवति । ससादने एकं सत्तास्थानमष्टाविंशतिः । मिश्रे
मोइस्य.
सत्तास्था| त्रीणि सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिः सप्तविंशतिश्च, तत्र चतुर्विंशतिविसंयोजितानन्तानुबन्धिनि सम्यग्दृष्टौ मिश्रत्वं प्रपन्ने, सप्तविंशतिश्चोदलितसम्यक्त्वपुञ्जे मिथ्यादृष्टौ तद्भावं प्रपन्ने द्रष्टव्या । तथाऽविरतदेशविरतप्रमत्ताप्रमत्तेषु प्रत्येकं पञ्च सत्तास्थानानिअष्टाविंशतिश्चतुर्विशतिस्त्रयोविंशति-विंशतिरेकविंशतिश्च । अपूर्वकरणे त्रीणि, तद्यथा-अष्टाविंशतिश्चतुर्विशतिरेकविंशतिश्च । अनिघृ-12 त्तिवादरसम्पराये एकादश सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पश्च चतस्रस्तिस्रो द्वे एका च । सूक्ष्मसम्पराये चत्वारि सत्तास्थानानि, तद्यथा-अष्टाविंशतिश्चतुर्विंशतिरेकविंशतिरेका च । उपशान्तमोहगुणस्थानके त्रीणि सत्तास्थानानि, तद्यथा-अष्टाविंशतिः चतुर्विंशतिरेकविंशतिश्च । तदेवमुक्तानि सप्रपञ्चं मोहनीयस्य सत्तास्थानानि ।
अथ चन्धोदयसत्तास्थानानां संवेधश्चिन्त्यते-तत्र द्वाविंशतिबन्धे मिथ्यादृष्टेः सप्तोदयेऽष्टाविंशतिलक्षणमेकमेव सत्तास्थानं भवति । कथमिदं प्रत्येयमिति चेत्,उच्यते-सप्तोदयोऽनन्तानुबन्धिराहित्ये संभवति, तद्रहितश्च मिथ्यादृष्टिरवश्यमष्टाविंशतिसत्कर्मा, येन हि पूर्व | 5 सम्यग्दृष्टिना सताऽनन्तानुबन्धिन उद्वलिताः ततश्च स कालान्तरे परिणामवशान्मिथ्यात्वं गतः तत्प्रत्ययेन चानन्तानुवन्धिनो बध्नाति तदाऽसौ मिथ्यादृष्टिबन्धावलिकामानं कालं यावदनन्तानुबन्ध्युदयरहितः प्राप्यते, नान्यः, स चाष्टाविंशतिसत्कर्मेति तस्य सत्तास्थानमष्टाविंशतिरेव । अष्टनवदशकोदये चाष्टाविंशतिसप्तविंशतिषड्विंशतिलक्षणानि त्रीणि सत्तास्थानानि, तथाहि-अष्टोदयो द्विधाऽनन्ता- ॥११०॥ नुबन्ध्युदयरहितस्तत्सहितश्च, तत्रानन्तानुबन्ध्युदयरहिते प्रागुक्तयुक्तरष्टाविंशतिरेव सत्तास्थानं, तत्सहिते तु त्रीण्यपि सत्तास्थानानि ।
Page #1382
--------------------------------------------------------------------------
________________
तत्र मिथ्यादृष्टिसम्यक्त्वसम्यमिथ्यात्वयोरुद्वलको भवति, स च यावन्नाद्यापि सम्यक्त्वमुद्लयति तावदष्टाविंशतिः, तस्मिन्नुदलिते सप्तविंशतिः, सम्यग्मिथ्यात्वेऽप्युद्वलिते पड्विंशतिरनादिमिथ्यादृष्टा । एवं नवोदयेऽपि द्रष्टव्यम् । दशोदयस्त्वनन्तानुबन्धिसहित एव भवतीति तत्रापि त्रीणि सत्तास्थानानि भावनीयानि । सासादने त्वेकविंशतिबन्धे विष्वपि सप्ताष्टनवकरूपेषूदयेष्वष्टाविंशतिरेवैकं | सत्तास्थानम् । तथाहि-सासादनत्वमौपशमिकसम्यक्त्वात्पच्यवमानस्योपजायते, सम्यक्त्वगुणेन च तेन मिथ्यात्वं त्रिधा कृतंसम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं चेति । ततो दर्शनत्रिकस्यापि सत्कर्मतया प्राप्तेः सासादने त्रिष्वप्युदयस्थानेष्वष्टाविंशतिरेवैकं | सत्तास्थानम् । सप्तदशवन्धो द्वयानां सम्यग्मिध्यादृष्टीनामविरत सम्यग्दृष्टीनां च । तत्र सम्यग्मिथ्यादृष्टीनां त्रीण्युदयस्थानानि-सप्तष्टी | नव चेति । अविरतसम्यग्दृष्टीनां चत्वारि, तद्यथा-पट् सप्ताष्टौ नव । तत्र पर्दयोऽविरतानामौपशमिकसम्यग्दृष्टीनां क्षायिकसम्य15 ग्दृष्टीनां वा प्राप्यते। तत्रौपशमिकसम्यग्दृष्टीनां द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिः प्रथमसम्यक्त्वोत्पादकाले, | उपशमश्रेणिप्रतिपाते तूपशान्तानन्तानुबन्धिनामष्टाविंशतिः, उदलितानन्तानुबन्धिनां चतुर्विंशतिः, क्षायिकसम्यग्दृष्टीनां तु सप्तकक्षयादेकविंशतिरेव । सप्तोदये मिश्रदृष्टीनां त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिश्चतुर्विशतिश्च । तत्राष्टाविंशतिसत्कर्मणः सतो मिश्र-13 भावं प्रपन्नस्याष्टाविंशतिः, यस्तु मिथ्यादृष्टिः सम्यक्त्वोद्वलनं कृत्वा मिश्रं नाद्याप्युद्वलयितुं लग्नोऽत्रान्तरे च परिणाममहिम्ना मिथ्यास्वान्निवृत्य मिश्रभावं प्रपन्ना, तस्य सप्तविंशतिः । यश्च विसंयोजितानन्तानुबन्धिचतुष्कः सम्यग्दृष्टिमिश्रभावं प्रपद्यते तस्य चतुर्विशतिः, सा च चतसृषु गतिषु प्राप्यते, चतुर्गतिकानामपि सम्यग्दृशामनन्तानुबन्धिविसंयोजकत्वात्तद्विसंयोजनानन्तरं च केषाश्चित् | परिणामवशेन मिश्रभावप्राप्तिसंभवात् , ततश्च चतसृष्वपि गतिषु मिश्रदृष्टीनां चतुर्विशतिः संभवति । अविरतसम्यग्दृष्टीनां सप्तोदये |
HDGEODOGGCH2
Page #1383
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१११॥
पश्च सत्तास्थानानि-अष्टाविंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां च, चतुर्विंशतिरप्युभयेषां, नवरं विसंयोजितानन्तानुबन्धिनां, त्रयोविंशतिवेदकसम्यग्दृष्टीनामेव क्षपणायोद्यतानामनन्तानुबन्धिषु
मोहस्य
सत्तास्थामिथ्यात्वे च क्षपिते सति, द्वाविंशतिरपि तेषामेव सम्यग्मिथ्यात्वे क्षपिते, स च द्वाविंशतिसत्कर्मा सम्यक्त्वं क्षपयस्तच्चरमग्रासे वर्त्त
नानि | मानः कश्चित्पूर्ववद्धायुष्कः कालमपि करोति, कालं च कृत्वा चतसृणां गतीनामन्यतमस्यां गतावुत्पद्यते । उक्तं च-"पट्टवगो उ मणु- 16
स्सो णिवगो चउसु वि गइसु" । ततो द्वाविंशतिश्चतसृष्वपि गतिषु प्राप्यते । एकविंशतिः क्षायिकसम्यग्दृष्टीनाम् । एवमष्टोदयेऽपि मिश्रदृष्टीनामविरतसम्यग्दृष्टीनां चोक्तरूपाण्यन्यूनानतिरिक्तानि सत्तास्थानानि भावनीयानि । एवं नवोदयेऽपि, नवरं नवोदयोऽविरतानां वेदकसम्यग्दृष्टीनामेवेति । तत्राष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशतिलक्षणानि चत्वारि सत्तास्थानानि वाच्यानि । त्रयोदशबन्धकानां देशविरतानां चत्वायुदयस्थानानि, तद्यथा-पञ्च पद सप्ताष्ट । तत्र देशविरता द्विधा तियञ्चो मनुष्याश्च । तत्र तिरश्चां चतुर्वप्युदयेषु द्वे द्वे सत्तास्थाने अष्टाविंशतिश्चतुर्विंशतिश्च । तत्राष्टाविंशतिरौपशमिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा। तत्रौपशमिकसम्यग्दृष्टीनां प्रथमसम्यक्त्वेन सह देशविरतिप्रतिपत्तिकाले, वेदकसम्यग्दृष्टीनां त्वष्टाविंशतिः सुप्रतीता । चतुर्विंशतिरनन्तानुवन्धिषु विसंयोजितेषु ६ वेदकसम्यग्दृष्टीनामवगन्तव्या। शेषाणि तु त्रयोविंशत्यादीनि सत्तास्थानानि तिरथा न संभवति, तानि हि क्षायिकसम्यक्त्वमुत्पादयतः प्राप्यन्ते, न च तिर्यशः क्षायिकसम्यक्त्वमुत्पादयन्ति, किन्तु मनुष्या एव । अथ मनुष्यः क्षायिकसम्यक्त्वमुत्पाद्य यदा तियक्षुत्पद्यते तदा तिरथोऽएकविंशतिः कथं न प्राप्यते ? मैवं, क्षायिकसम्यग्दृष्टेस्तियत्पित्सोरसंख्येयवर्षायुष्केष्वेव समुत्पादान , ॥१११॥ तत्र च देशविरत्यभावाद्देशविरतेषु तिर्यक्षु त्रयोविंशत्यादिप्रतिषेधस्य युक्तत्वात् । उक्तं च सप्ततिकाचूर्णी-“एगवीसा तिरिक्खेसु संजया
MONACSCADDEDGE
Page #1384
--------------------------------------------------------------------------
________________
:
e
c
संजपसु न लब्भइ, कह ? भन्नइ-संखेज्जवासाउपसु खाइगसम्मद्दिट्टी न उववज्जइ, असंखेज्जवासाउएसु उववजेज्जा, तस्स देसविरई त्थि ति" । ये तु मनुध्या देशविरतास्तेषां पञ्चकोदये त्रीणि सत्तास्थानानि एकविंशतिचतुर्विंशत्यष्टाविंशतिरूपाणि । षट्कोदये सप्तोदये च प्रत्येकं पश्चापि सत्तास्थानानि । अष्टकोदये चैकविंशतिवर्जानि शेषाणि चत्वारि सत्तास्थानानि भवन्ति, तानि चाविरतसम्य| ग्दृष्टयक्तया दिशा भावनीयानि । एवं नवकबन्धे प्रमत्तेऽप्रमत्ते च प्रत्येकं चतुष्कोदये त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विंश| त्येकविंशतिलक्षणानि । पञ्चकोदये षट्कोदये-च पञ्च पश्च सत्तास्थानान्यष्टाविंशतिचतुर्विंशतित्रयोविंशतिद्वाविंशत्येकविंशतिलक्षणानि । | एतान्येवैकविंशतिवर्जानि शेषाणि चत्वारि सप्तकोदये प्रामुक्तदिशा भावनीयानि । अपूर्वकरणस्य तु नवबन्धकस्य त्रीण्युदयस्थानानि | चत्वारि पञ्च षट् चेति । एतेषु च त्रिष्वपि प्रत्येकं त्रीणि त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विशत्येकविंशतिलक्षणानि द्रष्टव्यानि ।
अपूर्वकरणो हि वेदकसम्यग्दृष्टिन भवति किं त्वौपशमिकसम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिा । तत्रौपशमिकसम्यग्दृष्टरष्टाविंशतिचतुर्विंशती | एव प्राग्वद्भावनीये, क्षायिकसम्यग्दृष्टेस्त्वेकविंशतिः। पञ्चचतुविद्वयेकबन्धकेवबन्धके च सूक्ष्मसम्पराये उपशान्तमोहे च प्रत्येकं त्रीणि |त्रीणि सत्तास्थानान्यष्टाविंशतिचतुर्विशत्येकविंशतिलक्षणान्युपशान्तसप्तकमुदलितानन्तानुबन्धिनं क्षीणसप्तकं चाधिकृत्य यथायोगं द्विको | दये एककोदयेऽनुदये चोपशमश्रेण्या भवन्ति । तथा पञ्चविधबन्धकस्यानिवृत्तिबादरक्षपकस्य प्रागुक्ताया एकविंशतेरष्टसु कषायेषु क्षीणेषु
त्रयोदशकं सत्तास्थानं, ततो नपुंसकवेदे क्षपिते द्वादशकं, ततः स्त्रीवेदे क्षपिते एकादशकमिति, एतान्यन्यान्यपि त्रीणि सत्तास्थानानि | त्रीणि च प्रागुक्तानीति सर्वसंख्यया पश्चवन्धकस्य षद् सत्तास्थानानि । तथेह यः कश्चिन्नपुंसकवेदेन क्षपकश्रेणिं प्रतिपन्नः, स स्त्रीवेदनपुंसकवेदौ युगपत् क्षपयति, तयोयुगपत्क्षयसमकालमेव च पुरुषवेदस्य बन्धो व्यवछिद्यते, तदनन्तरं पुरुषवेदहास्यादिषट्के युगपत ||
DSDISe
Page #1385
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११॥
मोहस्यसत्तास्थानानि
*OSDDDDOOT
क्षपयति । यदि तु स्त्रीवेदेन क्षपकश्रेणिं प्रतिपन्नस्तदादौ नपुंसकवेदं क्षपयति, ततोऽन्तर्मुहर्नेन स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुरुपवेदस्य बन्धव्यवच्छेदः, तदनन्तरं पुरुषवेदहास्यादिषद्के युगपत्क्षपयति, यावच्चोभयत्रापि पुरुषवेदहास्यादिषद्के नक्षीयेते तावच्चतुविधबन्धकस्य वेदोदयरहितस्यैकोदये वर्त्तमानस्यैकादशकं सत्तास्थानं लभ्यते, तयोस्तु क्षीणयोश्चतुष्प्रकूत्यात्मकम्, इत्थं च स्त्रीवेदेन नपुंसकवेदेन वा क्षपकश्रेणि प्रतिपन्नस्य पञ्चप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते । यस्तु पुरुषवेदेन क्षपकश्रेणिं प्रतिपन्नस्तस्य नोकषायपदकक्षयसमकालं पुरुषवेदस्य बन्धव्यवच्छेद इति तस्य चतुर्विधवन्धकाले एकादशप्रकृत्यात्मकं सत्तास्थानं न प्राप्यते, किं तु पश्चप्रकृत्यात्मकं, द्वे च प्रागुक्ते, त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया चतुर्विधबन्धकस्य षट् सत्तास्थानानि । तथा संज्वलनक्रोधस्य प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणा युगपद्वयवच्छिद्यन्ते, तासु च व्यवच्छिन्नासु बन्धस्त्रिविधो भवति, तदानीं च संज्वलन | क्रोधस्य प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च दलिकं मुक्त्वाऽन्यत्सर्व क्षीणं, तदपि च सत् समयदयोनावलिकाद्विकमात्रेण कालेन क्षयमुपयास्यति, यावच्च न याति तावच्चतस्रः प्रकृतयस्त्रिविधवन्धे सत्यः, क्षीणे तु तस्मिस्तिस्रः, तदेवं त्रिविधबन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पञ्च सत्तास्थानानि । तथा संज्वलनमानस्य प्रथमस्थितावावलिकाशेपायां बन्धोदयोदीरणानां युगपद्वयवच्छेदे द्विविधो बन्धो भवति, तदानी च संज्वलनमानस्य प्रथमस्थितिगतमावलिकामानं समयद्वयोनाव. लिकाद्विकबद्धं च दलिकं मुक्त्वाऽन्यत् सर्व क्षीणं, तदपि सत् समयद्वयोनावलिकाद्विकमात्रेण कालेन क्षयं यास्यति, यावच्च न याति तावत्तिस्रः सत्यः, क्षीणे तु तस्मिन् द्वे, तदेवं द्विविधबन्धकस्यैते द्वे त्रीणि चोपशमश्रेण्याश्रितानीति सर्वसंख्यया पञ्च सत्तास्थानानि । तथा संज्वलनमायायाः प्रथमस्थितावावलिकाशेषायां बन्धोदयोदीरणानां युगपद्वयवच्छेदे एकविधबन्धो भवति, तदानीं च संज्वलन
५११२॥
10
Page #1386
--------------------------------------------------------------------------
________________
या
सत्तास्थानं
SIDEOHDG
२८
२७-२६
.
६
,२४
मोहस्यबंधोदयसत्तासंवेधयन्त्रम् प्राप्तिस्थानं
सत्तास्थानं प्राप्तिस्थानं मिच्यात्वस्य
२८-२४-२३-२२ क्षयोपदेशवि० मनुष्यानां
प्रमत्ताप्रमत्तानां सास्वादनस्य
५-६ , २३-२२-२१ औप०सम्यग्दृशां ४र्थस्य क्षायिक, ४-५-६ , , २१
अपूर्वकरणस्थानां सम्यग्दृशां ४]
२ २८-२४-२१-१३-१२-११ अनिवृ० करणगुणस्थानां मिश्रसम्यग्दृशां क्षयोप० ., ४थे गुणे | ३१ औप० सम्यतिरश्चा५मेगुणे २१
, , ,३-२ क्षयोप०, , , ११ | देशवि० मनुष्याणां अबंधे १
सूक्ष्मसंपराये ।
२८-२४-२३-२२-२१
"२७-२४
१,२४-२३-२२ ५-६-७८ २८
ORDIDIOS
CARRCal
२१-२४-२८ २८-२४-२३-२२-२१
Page #1387
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११३॥
मायायाः प्रथमस्थितिगतमावलिकामात्रं समयद्वयोनावलिकाद्विकबद्धं च सदस्ति, अन्यत्समस्तं क्षीणं, तदपि च सत् समयद्वयोनावलिकादिकेन कालेन क्षयं यास्यति, यावच्च न याति तावद्वे सती, क्षीणे तस्मिन्नेका, तदेवमेकविधवन्धकस्येमे द्वे त्रीणि चोपशमश्रेण्या
मोहस्यश्रितानीति सर्वसंख्यया पश्च। अबन्धके च सूक्ष्मसम्पराये क्षपके एकं सत्तास्थानमेकप्रकृत्यात्मक, त्रीणि चोपशमश्रेण्याश्रितानीति चत्वारि।
सत्तास्था.
नानि एतेषामेव सत्तास्थानानामवस्थानकालमानमुच्यते-सप्तविंशतिसत्तास्थानस्याजघन्योत्कर्षमवस्थानकालः पल्योपमासंख्येयभागः । तथाहि-अष्टाविंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वे उद्वलिते सप्तविंशतिः सत्तास्थानमवाप्यते । तदनन्तरं यावन्नाद्यापि सम्यमि-122 थ्यात्वमुद्वलयितुमारभते तावत्सम्यग्मिथ्यात्वोदयमपि गच्छति । उक्तं च पञ्चसंग्रहमृलटीकायां-"उद्वलनाया अप्रारम्भे तस्य सम्यग्मिथ्यात्वोदयो भवति" इति । ततः सम्यग्मिथ्यादृष्टेरप्यन्तर्मुहतं यावत्सप्तविंशतिसत्तास्थानं प्राप्यते, अन्तर्मुहूर्त्तानन्तरं च सोऽप्यवश्यं | मिथ्यात्वं गच्छति । मिथ्यात्वं गतश्च सन् सम्यमिथ्यात्वमुद्रलयितुमारभते, पल्योपमासंख्येयभागमात्रेण च कालेन तन्निःशेषमुद
लयति, यावच्च न निःशेषमुद्वलयति तावत्सदित्यजघन्योत्कर्ष सप्तविंशतिसत्तास्थानस्य पल्योपमासंख्येयभागः कालः । सम्यग्मिथ्यात्वे | चोद्वलिते षड्विंशतिः सत्तास्थानं, तस्य चावस्थानमुत्कर्षतो देशोनपुद्गलपरावर्धिकालं, ततः परमवश्यमौपशमिकं सम्यक्त्वं करण-16 जयपूर्वमासादयति, ततश्च भूयोऽप्यष्टाविंशतिसत्कर्मा भवति, जघन्यतस्तु पड्विंशतिसत्तास्थानमन्तर्मुहूर्तम् । तथाऽष्टाविंशतिचतुर्विंशतिसत्तास्थानयोरवस्थानकालो द्वे षट्पष्टी सागरोपमाणां,तथाहि-वेदकसम्यक्त्वान्वितस्याष्टाविंशतिसत्कर्मण एका षट्पष्टिं सागरोपमाणां | संपूर्य ततोऽन्तर्मुहूर्त सम्यग्मिथ्यात्वे स्थित्वा ततो भूयोऽपि सम्यक्त्वसहितामेकां षट्पष्टिं सागरोपमाणां संपूर्य स्थितस्य तस्य ततः ॥११३॥ | परमवश्यं क्षपक श्रेणेमिथ्यात्वस्य वा प्रतिपत्तिर्भवति, तत्र क्षपकश्रेणिप्रतिपत्तौ मिथ्यात्वादिक्षयादष्टाविंशतिसत्तास्थानमति, आन्त
Page #1388
--------------------------------------------------------------------------
________________
SHORORDCCCCCC
रालिकं मिथसत्कमन्तर्मुहत्तं च स्तोकत्वान्न विवक्षितं, ततः क्षपकश्रेणिप्रतिपक्यपेक्षयाष्टाविंशतिसत्तास्थानस्थावस्थानकालो द्वे षट्पष्टी सागरोपमाणां, यस्तु मिथ्यात्वं प्रतिपद्यते स पल्योपमासंख्येयभागमात्रेण कालेन सम्यक्त्वं निःशेषमुद्वलयति, तावच्च तत्सदिति तस्य | पल्योपमासंख्येयभागमात्राधिक द्वे षट्पष्टी सागरोपमाणामष्टाविंशतिसत्तास्थानस्यावस्थानकालः। एवं चतुर्विंशतिसत्तास्थानस्यापि भावनीयम् । नवरं योऽपि सागरोपमषट्षष्टिद्वयानन्तरं मिथ्यात्वं प्रतिपद्यते तस्यापि प्रथमसमय एवानन्तानुबन्धिबन्धसंभवाचतुर्विंश| तिसत्तास्थानमपयातीति परिपूर्ण द्वे षषष्टी सागरोपमाणां चतुर्विंशतिसत्तास्थानस्यावस्थानकालः । जघन्यतस्तु द्वे अप्यान्तमाँ
हृतिके । तथाहि-अष्टाविंशतिसत्कर्मा वेदकसम्यक्त्वोपेतः सप्तक्षपणमारभमाणो यावन्नानन्तानुबन्धिनः क्षपयति तावदष्टाविंशतिरेव स|त्तास्थानं, अनन्तानुबन्धिषु क्षपितेषु तु चतुर्विंशतिः, साऽपि तावद्यावन्मिथ्यात्वं न क्षपयति, क्षपिते तु तस्मिंस्त्रयोविंशतिः। तदेवं
चतुर्विशत्यष्टाविंशती जघन्यत आन्तमौहर्तिके । एकविंशतिसत्तास्थानमुत्कर्षतः साधिकत्रयस्त्रिंशत्सागरोपमस्थितिकम् । तथाहि-इह मनुष्यभवे सप्तकक्षयं कृत्वा सर्वार्थसिद्ध महाविमाने देवो जातः, तत्र च त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपीह मनुष्यभवे समायातः, | ततो यावन्नाद्यापि क्षपक श्रेणिमारभते तावत्तस्यैकविंशतिरेव सत्तास्थानम् । जघन्यतस्त्वेतदप्यान्तमौहृत्तिकं, तच्च सप्तकक्षयानन्तरं क्षपकश्रेणिमारोहतो द्रष्टव्यम् । शेषाणां सत्तास्थानानां जघन्यत उत्कर्षतश्चान्तर्मुहूर्तमेव सत्तास्थानं प्राप्यते, तच्च सुप्रतीतमेव । तथाऽनादिमिथ्यादृष्टीनां षड्विंशतिसत्तास्थानमभव्यापेक्षयाऽनाद्यपर्यवसानं, भव्यापेक्षयाऽनादिसपर्यवसानं च द्रष्टव्यम् । तदेवं कृता कालप्ररूपणा, तत्करणाच्च समाप्तं मोहनीयम् ।
अथ नामकर्मणो बन्धादिस्थानानि वाच्यानि-तत्र याभिः प्रकृतिभिः सहिता नामकर्मणो बह्वयः प्रकृतयो बन्धमुदयं वा गच्छन्ति |
ANDAR
Page #1389
--------------------------------------------------------------------------
________________
ता आदौ निदिंश्यन्ते-अपर्याप्तकजातिपर्याप्तकगतिनामकर्मभिः प्रेरिता इव बह्वयः शेषप्रकृतयो बन्धमुदयं वोपयान्ति । तथाहिकर्मप्रकृतिः ॥
अपर्याप्तकनाम्नि बध्यमाने उदयप्राप्ते वा मनुष्यगतिप्रायोग्यास्तिर्यग्गतिप्रायोग्या वा बह्वयो नाम्नः प्रकृतयो बन्धमुदयं वोपयान्ति । नाम्नःबन्ध॥११४|| जातिनाम्नि चैकेन्द्रियादिजातिरूपे पादरसूक्ष्मादयः, पर्याप्तकनाम्नि च यशःकीर्त्यादयः, देवादिगतौ च वैक्रियद्विकादय इति ।।
| स्थानानि अत्रोदयस्थितेरियं वक्तव्यता-उदयसमयप्राप्तानामबाधाकालक्षयेणोदयो भवति, स च द्विधा प्रदेशतोऽनुभागतश्च । तत्रानुदयवतीनां प्रकृतीनां दलिकमबाधाकालक्षये प्रतिसमयमुदयवतीषु स्तिबुकसंक्रमेण संक्रमय्य यदनुभूयते स प्रदेशोदयः, स चानुपशान्तानामवसेयः, उपशान्तानां तु न भवति । अनुभागोदयश्च विपाकोदयः, स च नित्योदयानां सदा प्रवर्त्तते, शेषाणां तु भजनीयः । यस्तु प्रयोगोदय उदीरणापरनामा स विपाकोदये प्रवर्तमान एवं प्रवर्तते इति न पृथग्विवक्ष्यते । अथ याः प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति ता उच्यन्ते-अशुभास्थिरसमचतुरस्रपराघातोकासत्रसदशकवर्णगन्धरसस्पर्शतैजसकार्मणागुरुलघुनिर्माणोपघातायशःकीर्तिपञ्चन्द्रियजातिवैक्रियद्विकाहारकद्विकशुभविहायोगतिदेवानुपूर्वीलक्षणा द्वात्रिंशत्प्रकृतयो देवगत्या सह बन्धमुदयं वा गच्छन्ति । यदा तु तीर्थकरनामापि बध्यते तदा तत्सहितास्त्रयास्त्रिंशत्प्रकृतयो वेदितव्याः । तथा यदा देवयतौ स्थितः सँस्तीर्थकरनाम बध्नाति तदा तीर्थकरनामसहिता देवद्विकवैक्रियद्विकाहारकद्विकरहिताः शेषा देवगतिप्रायोग्याः अष्टाविंशतिबध्यन्ते, मनुजद्विकौदारिकद्विकाद्यसंहननलक्ष | 3. | णाश्च पञ्चति सर्वसंख्यया त्रयस्त्रिंशद्रध्यन्ते । तथा सूक्ष्मेण साधारणेनापर्याप्तेन वा सह न यशःकीति बध्नाति, नाप्युदयेनानुभवति, न चाहारकद्विके बध्यमाने उदयप्राप्ते वाऽयशःकीय॑स्थिराशुभरूपास्तिस्रः प्रकृतयो बन्धमुदयं वाऽऽयान्ति । अथ बन्धमधि- ला॥११४॥ कृत्य नरकगतिसहचराः प्रकृतय उपदर्यन्ते-हुण्डं वर्णगन्धरसस्पर्शा अगुरुलघुतैजसकार्मणोपघातनिर्माणान्यस्थिराशुभदुर्भगानादेयाय
IN
Page #1390
--------------------------------------------------------------------------
________________
Cack
शकीर्तयःपञ्चन्द्रियजातिर्बादरप्रत्येकनामनी दुःस्वरपराघातोडासपर्याप्तकनामानि त्रसनामाप्रशस्तविहायोगतिक्रियद्विकमानुपूर्वी चेतिस| प्तविंशतिनरकगत्या सह बन्धमायान्ति । हुण्डाद्या पञ्चदश मनुजद्विकतियग्द्विकयोरन्यतविकं अन्यतरा जातिर्बादरसूक्ष्मयोरन्यतरत् प्रत्येकसाधारगयोश्चान्यतस्त् एवं विंशतिरौदारिकशरीरापर्याप्तकनामसहिता द्वाविंशतिरपर्याप्तकबन्धसंज्ञाः,पर्याप्तकनाम्ना सहैतासां मिलितानां बन्धे उदये वाऽसंभवात् । एता अपर्याप्तकबन्धसंज्ञाः प्रकृतीबंधनन् यदेकेन्द्रियप्रायोग्या बध्नाति तदाऽन्या अपि स्थावरसूक्ष्मसाधारणरूपास्तिस्रः प्रकृतयो बन्धे प्रविशन्तीत्यपर्याप्तकैकेन्द्रियप्रायोग्याः पञ्चविंशतिः, त्रसप्रायोग्याश्च ता बध्नवसनामौदारिकाङ्गोपाङ्गसेवा
संहननाख्या अन्या अपि तिस्रः प्रकृतीबध्नातीत्यपर्याप्तकत्रसप्रायोग्या अपि पञ्चविंशतिरवसेया । पर्याप्तकनाम्नि बध्यमानेऽपर्याप्तस्थाने पर्याप्ताभिषेकेण स्थिरशुभयश-कीर्युकासोद्योतपराघाताख्यानां पण्णां च प्रकृतीनामधिकानां प्रक्षेपेणैकत्रिंशज्ज्ञातव्या। एपा च2) पर्याप्तस्थावरैकेन्द्रियप्रायोग्ये पर्याप्तत्रसप्रायोग्ये च बन्धे प्रत्येकं संभवतो ज्ञातव्या । तथा यदा खरबादरपर्याप्तकेन्द्रियप्रायोग्यं बध्नाति तदा द्वात्रिंशत्तममातपनामापि द्रष्टव्यम् । यदा तु विकलेन्द्रियपायोग्यं बध्नाति तदाऽप्रशस्तविहायोगतिदुःस्वरनाम्नोरधिकयोर्बन्धात् पर्याप्तविकलेन्द्रियप्रायोग्ये बन्धे त्रयस्त्रिंशत् । पर्याप्ततियपश्चन्द्रियमनुष्यप्रायोग्यवन्धारम्भे च सुस्वरसुभगादेयप्रशस्तविहायोगतिसं. हननपञ्चकसंस्थानपञ्चकलक्षणाचतुर्दश प्रकृतयोऽधिकाः प्रविशन्तीति सप्तचत्वारिंशत् । तदेवं पर्याप्तापर्याप्तस्थावस्त्रसप्रायोग्यबन्धेषु यावत्यः प्रकृतयो यथा संभवन्ति तावत्यस्तथा प्ररूपिताः ।
ARRHODOS
Page #1391
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥११५॥
नामकर्मणो बंधस्थानानि २३-२५-२६- २८-२९-३०-३१-१ इति ८ तानि गतिषु भाव्यन्ते
नारकस्य बंध प्रा० २९-३० इति २
तिर्यगु० २९-३०
मनुष्यो० २९-३०
मनुष्यस्य बंध प्रा० सर्वाण्यपि तत्प्रदश्यते पकेंद्रियोत्पित्सोः २३-२५-२६ विकलेंद्रियतिर्यग्पञ्चेन्द्रियोत्पित्सोः २५-२९-३० नरकोत्पित्सोः २८
देवोत्पत्सोः २८-२९-३०-३१ नरेषुत्पित्सोः २५-२९ क्ष० उ० श्रेण्यां १
तिरचो बंध प्रा० २३-२५-२६-२८-२९-३० इति ६
एकै० २३-२५-२६
विक० ति० प० २५-२९-३०
नरको० २८
देवो० २८
नरेत्पित्सोः २५-२९
देवस्य बंध प्रा० २५-२६-२९-३० इति ४
२५ पृथिव्यम्बुवनस्पतिषूत्पित्सोः २६ खरबादरपृथ्वीषूत्पित्सोः
२९ तिर्यग्नरेत्पित्सोः
३०
33
कस्या गतेः प्रायोग्यं बध्नतः कतिर्बंधस्थानानि ? तत् प्ररूप्यन्ते
नरकगतौ बध्यमाने २८
देवगतौ एकेंद्रिये द्वीन्द्रियादौ पञ्चे० तिर्यग्नरेषु
" २८-२९-३०-३१ २३-२५-२६ २५-२९-३०
35 39 39
15
S
गतिषुनानोबन्धस्थानानि
॥११५॥
Page #1392
--------------------------------------------------------------------------
________________
गुणस्थानेषु नाम्नो बंधस्थानानि
नानि
नानि'
गतिप्रायोग्यानि
FISROAC
२.
२५-२६
GODDEOS
मनुष्य प्रा० मनुष्य प्रा० देव प्रायो
:
२९-३०
बंधकजीवा गतिप्रायोग्यानि | गुणस्था- बंधस्था
| बंधकजीवाः
नानि । नानि तिर्यग्मनुष्याः । पकेन्द्रिय प्रा० | ४ थे
देवनारकाः विनानारकं सर्वे
देवनारकाः तिर्यग्मनुष्याः तिर्यगमनुष्य प्रा०
तिर्यगनराः देवनरक प्रा०
नराः चातुर्गतिकाः
तिर्यग्मनुष्य प्रा० तिर्यग्नराः देव प्रा० देवनारकाः ति० मनु० प्रा० तिय० प्रा०
२८-२९ तिर्यग्नराः देव प्रा०
२३०-३१ देवनारकाः मनु० प्रा० तिर्यग्नराः देव प्रायो मनुष्याः
2002
*
H
ADH
Page #1393
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११६॥
गतिषुनानोबन्ध
स्थानानि
अथ बन्धस्थानानि नाम्न विवियन्ते । तत्राष्टौ बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशदेका चेति । एतेषां मध्ये यति यस्यां गतौ वर्तमानो बध्नाति तस्यां गतौ तति बन्धस्थानानि प्ररूप्यन्ते-तत्र मनुजगतौ वर्तमानो जीवः सर्वाण्यपि नाम्नो बन्धस्थानानि यथासंभवं बध्नाति । तथाहि-मनुष्यः सर्वास्वपि गतित्पद्यते, तत्रैकेन्द्रियेषु मध्ये उत्पित्सुत्र योविंशतिं पश्चविंशति पड्विंशतिं वा बध्नाति, विकलेन्द्रियेपूत्पित्सुः पञ्चविंशतिमेकोनत्रिंशतं त्रिंशतं वा, नरकेषत्पित्सुरष्टाविंशति, देवगतावुत्पित्सुरष्टाविंशतिमेकोनत्रिंशतं त्रिंशतमेकत्रिंशतं च, क्षपकश्रेण्यामुपशमश्रेण्यां च वर्तमान एकामिति । तथा तिर्यग्गतौ वर्तमान आद्यानि षट् बन्धस्थानानि यथायोगं बध्नाति, तिरश्चोऽपि यथायोगं चतसृष्वपि गतिषु गमनसंभवात् , यस्तु देवगतिप्रायोग्य एकत्रिंशद्ः | बन्धः स तीर्थकराहारकबन्धसहितः एकविधवन्धश्च श्रेणिगतस्येति तौ निपिध्येते तिरश्चः । तथा नरकगतौ वर्तमान एकोनत्रिंशतं त्रिंशतं वा बध्नाति, यतोऽवश्यं नारकः पर्याप्तषु तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, तत्प्रायोग्यश्चैकोनत्रिंशद्वन्धः, यस्तु नारकः श्रेणिकादिवद्भावितीर्थकरः स मनुष्यगतिप्रायोग्यं बध्नस्त्रिंशतं बध्नाति । तथा देवगतौ वर्तमानः पञ्चविंशति पड्विंशतिमेकोनत्रिंशतं त्रिंशतं वा बध्नाति, तत्र पञ्चविंशतिं पृथिव्यम्बुवनस्पतिषु मध्ये समुत्पित्सुः, तामेव पञ्चविंशतिमातपप्रक्षेपेण पविंशति खरबादरपृथिवीकायिकेषु समुत्पद्यमानः । एकोनविंशत्रिंशद्भावना च नारकवत् । तदेवं नाम्नो बन्धस्थानानां गतिभेदेन बन्धका उक्ताः । अथ कस्या गतेः प्रायोग्य बनतः कति बन्धस्थानानि प्रायोग्यानि भवन्तीत्येतन्निरूप्यते-नारकगतिप्रायोग्य बध्नत एकमेवाष्टाविंशतिरूपं बन्धस्थानं, देवगतिप्रायोग्य बनतोऽष्टाविंशत्येकोनविंशत्रिंशदेकत्रिशल्लक्षणानि चत्वारि, एकेन्द्रियप्रायोग्य बनतस्त्रयोविंशतिपञ्चविंशतिषड्विंश- तिलक्षणानि त्रीणि, द्वीन्द्रियादितिर्यग्गतिमनुष्यगतिगमनप्रायोग्यं बनतः पञ्चविंशत्येकोनविंशत्रिंशल्लक्षणं बन्धस्थानत्रयमवाप्यते ।
॥११६॥
Page #1394
--------------------------------------------------------------------------
________________
H
IYएतानि सर्वाण्यपि बन्धस्थानान्यदर एवाग्रे भावयिष्यन्ते । सम्प्रति गुणस्थानानि चिन्त्यते-तत्र मिथ्यादृष्टौ पट् नामबन्धाः-त्रयोवि-16
शतिपञ्चविंशतिषड्विंशत्यष्टाविंशत्येकोनविंशत्रिंशल्लक्षणाः, ते च चतुर्गतिप्रायोग्यबन्धसंभवेन भावनीयाः। सासादनेऽष्टाविंशत्येकोनत्रिंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिरश्चो मनुष्यस्य वा सासादनस्य देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा सासादनस्य तिर्यग्मनुष्यप्रायोग्य वध्नत एकोनत्रिंशत् , तिर्यप्रायोग्यं बध्नतस्त्रिंशत् । सम्यग्मिथ्यादृष्टौ द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच्च, तत्र तिरश्चो मनुष्यस्य वा देवंगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, देवस्य नारकस्य वा नृगतिप्रायोग्यं बध्नत एकोनत्रिंशत् । अविरतसम्यग्दृष्टावष्टाविंशत्येकोनविंशत्रिंशल्लक्षणानि त्रीणि बन्धस्थानानि, तत्र तिर्यअनुष्याणां देवगतिप्रायोग्य बध्नतामष्टाविंशतिः, मनुष्याणां देवतिप्रायोग्य बनतामेकोनत्रिंशत्, देवनारकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनविंशत्रिंशच । देशविरते प्रमत्ते च द्वे द्वे / बन्धस्थाने अष्टाविंशत्येकोनत्रिंशल्लक्षणे । एते च द्वे अपि देवगतिप्रायोग्यं बध्नतो वेदितव्ये । तत्रापि देशविरतस्य तिरश्चोऽष्टाविंशतिरेव, | मनुष्यस्य तु द्विविधस्यापि द्वे अपि। अथ प्रमत्तसंयते आहारकद्विकस्य कथं न बन्धः तद्बन्धस्य संयमप्रत्ययत्वात्,मैवं, तत्बन्धस्य विशि
संयमप्रत्ययत्वात्तादृशस्य च विशिष्टसंयमस्याप्रमत्तादिगुणस्थान एव भावात् । अप्रमत्तेष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारिबन्धस्थानानि । अपूर्वकरणेऽष्टाविंशत्यादीनि पश्च बन्धस्थानानि, तत्र चत्वारि प्रागुक्तान्येव, पञ्चमं तु यशःकीर्तिरूपैकप्रकृत्यात्मक| मिति । नवमदशमयोस्तु गुणस्थानयोर्यशःकीर्त्तरेकस्या एव बन्धः । तदेवं गुणस्थानेषु बन्धस्थानान्युक्तानि । अथैकेन्द्रियादिप्रायोग्याणि यानि त्रयोविंशत्यादीनि स्थानानि प्रागुक्तानि तानि भावयितुमुपक्रम्यते-तत्र तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजाति स्वरवर्ज स्थावरदशकं तैजसकार्मणवर्णादिचतुष्टयागुरुलधूपघातनिर्माणाख्या नामध्रुवबन्धिन्य औदारिकशरीरं हुण्डसंस्थानं चेत्येषा त्रयोविंश
दOICE
Page #1395
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥११७॥
तिरपर्याप्त कै केन्द्रियस्य प्रायोग्या द्रष्टव्या । इहापर्याप्त कै केन्द्रियमायोग्याः पञ्चविंशतिप्रकृतयः प्राक् संभवत उपात्तास्ततो चादर प्रत्येकरूपाभ्यां द्वाभ्यामुद्धरिताभ्यां प्रकृतिभ्यां प्रक्षिप्ताभ्यां सूक्ष्मसाधारणयोः प्रतिपक्षभृतयोः संचारणे त्रयोविंशतौ चत्वारो भङ्गा भवन्ति । तथाहि - बादरनाम्नि बध्यमाने एका त्रयोविंशतिः प्रत्येकनाना सह प्राप्यते, द्वितीया साधारणनाम्ना । एवं सूक्ष्मनाम्नयपि बध्यमाने द्वे त्रयोविंशती इति । तदेवमुक्तम पर्याप्त कै केन्द्रियप्रायोग्यवक्तव्यम् । पर्याप्त कै केन्द्रियप्रायोग्यबन्धस्थानचिन्तायामपर्याप्तकमपनीय पर्याप्तकं | प्रक्षेप्यम् । सैव च त्रयोविंशतिः पराघातोच्छ्वाससहिता पञ्चविंशतिर्भवति, सा च पर्याप्त कै केन्द्रियप्रायोग्यं बध्नतो मिथ्यादृष्टेरवगन्तव्या । इह पर्याप्त केन्द्रियप्रायोग्याः प्रागातपेन सह द्वात्रिंशत्प्रकृतयः संभविन्य उक्तास्तत्र पञ्चविंशतिबन्धे आतपमुद्योतं वा न संभवति उच्छ्वासपराघाते च प्रक्षिप्ते इति, स्थिरशुभयशः कीर्तिरूपास्तिस्रः प्रकृतय उद्धरितास्तिष्ठन्ति, ताथास्थिराशुभायशः कीर्त्तिप्रतिपक्षभूताः, ततो विकल्पेन तासामेव स्थाने प्रक्षेप्तव्याः । तथा च सत्येवमभिलापः - तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रियजातिरौदारिकतैजसकार्म|णानि हुण्डं वर्णादिचतुष्टयमगुरु लघूपघातोच्छ्वासस्थावरपराधातनामानि पर्याप्तं वादरसूक्ष्मयोरेकतरं प्रत्येकसाधारणयोरेकतरं स्थिरास्थिरयोरेकतरं शुभाशुभयेोरेकतरं यशः कीर्त्त्य यशःकीच्योरेकतरा दुर्भगमनादेयं निर्माण चेति । अत्र विंशतिर्भङ्गाः, तत्र बादरपर्याप्तप्रत्येकस्थिरशुभेषु बध्यमानेषु यशः कीर्त्त्या सहको द्वितीयश्चायशः कीर्त्त्या, एतौ च द्वौ शुभेन लब्धौ एवमशुभेनापि द्वौ लब्धौ ततो जाताश्चत्वारः, एते चत्वार स्थिरेण लब्धाः, एवमस्थिरेणापि चत्वारो लभ्यन्ते, जाता अष्टौ, ते च बादरपर्याप्तप्रत्येकैः सह लब्धाः । यदा तु प्रत्येकस्थाने साधारणमभिषिच्यते तदा स्थिरास्थिरशुभाशुभायशः कीर्त्तिभिश्वत्वारः साधारणेन सह यशः कीर्तिबन्धप्रतिषेधात्तदाश्रितभङ्गाप्राप्तेः । सूक्ष्मपर्याप्तनाम्नोस्तु बध्यमानयोः प्रत्येकसाधारणस्थिरास्थिरशुभाशुभायशः कीर्त्तिभिरष्टौ । सूक्ष्मेणापि सह यशः कीर्त्तर्वन्धा
2212
गतिप्रायोग्याणिनास्नोबन्धस्थानानि
॥११७॥
Page #1396
--------------------------------------------------------------------------
________________
भावादत्रापि तदाश्रिता भङ्गान प्राप्यन्ते । तदेवं सर्वसङ्ख्यया पञ्चविंशतिबन्धे विंशतिर्भङ्गाः । सैव पञ्चविंशतिरातपसहिता पइविंशतिर्भवति । नवरमिहातपस्थाने उद्योतमपि विकल्पेन प्रक्षेप्यं, पर्याप्तकेन्द्रियप्रायोग्यबन्धे उद्योतस्यापि बन्धसंभवात् । अत्र भङ्गाः षोडश, ते चातपोद्योतस्थिरास्थिरशुभाशुभयशाकीय॑यशःकीर्तिपदैरवसेयाः । आतपोद्योताभ्यां च सह सूक्ष्मसाधारणयोर्वन्धो न भवति,ततस्तदाश्रिता विकल्पा नोपजायन्ते । तदेवमेकेन्द्रियप्रायोग्यवन्धस्थानत्रये सर्वसङ्ख्यया चत्वारिंशद्भङ्गाः। ___ अथ द्वीन्द्रियप्रायोग्यबन्धस्थानवक्तव्यमुच्यते-तत्र प्रागुक्ता त्रयोविंशतिः स्थावरनामापनयनात्ततश्चावश्यं मूक्ष्मसाधारणयोः स्थाने | बादरप्रत्येकनामप्रक्षेपात्सेवात्तसंहननत्रसनामौदारिकाङ्गोपाङ्गनाम्नां चाधिकानां प्रक्षेपावीन्द्रियस्य प्रायोग्या पञ्चविंशतिर्भवति । सा चैव मभिलाप्या तिर्यग्गतिस्तिर्यगानुपूर्वी द्वीन्द्रियजातिरौदारिकतैजसकार्मणानि हुण्डसंस्थान सेवार्तसंहननमौदारिकाङ्गोपाङ्गं वर्णादिचतुष्टयमगुरुलघूपघातत्रसबादरापर्याप्तप्रत्येकास्थिराशुभदुर्भगानादेयायशःकीर्तिनिर्माणानि चेति । एषा चापर्याप्ततीन्द्रियप्रायोग्यं बध्नतो मिथ्या| दृष्टेरवसेया। अत्र प्रतिपक्षभूता परावर्त्तमाना प्रकृतिरेकापि न बन्धमेतीत्येक एव भङ्गः । एषैव पञ्चविंशतिर्दुःस्वरपराघातोच्छ्वासाशुभविहाEM योगतियुक्ता एकोनत्रिंशद् भवति । एषा च पर्याप्तद्वीन्द्रियप्रायोग्यं बनतो मिथ्यादृष्टेज्ञेया । अत एवापर्याप्तकस्थाने पर्याप्त प्रक्षिप्यते.
पर्याप्तकबन्धे च स्थिर शुभयश कीर्तयोऽपि बन्धमायान्तीति ता अप्यस्थिराशुभायशकीर्तिस्थाने विकल्पेन प्रक्षेप्तव्याः। अत्र स्थिरास्थिर| शुभाशुभयशःकीर्त्ययश कीर्तिपदैरष्टौ भङ्गाः । सवैकोनत्रिंशदुद्योतसहिता त्रिंशत् । अत्रापि त एवाष्टौ भङ्गाः । सर्वसङ्ख्यया सप्तदश ।
एवं त्रीन्द्रियप्रायोग्याणि चतुरिन्द्रियप्रायोग्याणि च त्रीणि त्रीणि बन्धस्थानानि । तेषु च प्रत्येकं सप्तदश सप्तदश भङ्गा वाच्याः। नवरं |त्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतुरिन्द्रियजातिरमिलाया।
GSPOSE
KA
Page #1397
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११८॥
गतिप्रायोग्याणिनाम्नोबन्धस्थानानि
तिर्यपञ्चन्द्रियप्रायोग्यमपि वध्नतस्त्रीणि बन्धस्थानानि, तद्यथा-पञ्चविंशतिरेकोनविंशत्रिंशत् । तत्र पञ्चविंशतिीन्द्रियप्रायोग्यं बध्नत इव ज्ञेया, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजातिरभिलाप्या। सैव पञ्चविंशतिः पराघातोच्छासदुःस्वराप्रशस्तविहायोगतिभिः सहकोनत्रिंशद्भवति । सा च पर्याप्ततिर्यपञ्चेन्द्रियप्रायोग्यं बध्नतोऽवसेया, तत्प्रायोग्यबन्धारम्भे च सुस्वरसुभ| गादेयप्रशस्तविहायोगत्याद्यसंहननपञ्चकाद्यसंस्थानपञ्चकलक्षणाचतुर्दश प्रकृतयोऽन्या अपि बन्धमाश्रित्य संभवन्ति, ताश्च दुःस्वरादीनां प्रतिपक्षभृताः, ततो विकल्पेन दुःस्वरदुर्भगानादेयानां स्थाने सुस्वरसुभगादेयानामप्रशस्तविहायोगतिस्थाने प्रशस्तविहायोगतेढुण्डसंस्थानस्य स्थाने विकल्पेन पञ्चसंस्थानानां सेवार्तसंहननस्थाने पञ्चसंहननानां प्रक्षेपे पद्भिः संस्थानः षड्भिः संहननः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःस्वराभ्यामादेयानादेयाभ्यां यश-कीर्त्ययश-कीर्तिभ्यां भङ्गा अष्टाधिकषट्चत्वारिंशत्शतसङ्ख्या भवन्ति । सवैकोनत्रिंशदुद्योतसहिता त्रिंशद् भवति । अत्रापि भङ्गाः प्राग्वदष्टाधिकानि षट्चत्वारिंशच्छतानि । सर्वसङ्खथया तियपश्चन्द्रियप्रायोग्यबन्धस्थानेषु भगा द्विनवतिशतानि सप्तदशाधिकानि ९२१७ । सर्वस्यां तिर्यग्गतो सर्वसङ्खथया भङ्गास्त्रिनवतिशतान्यष्टाधिकानि ९३०८ । तदेवं व्याख्यातानि तियग्गतिप्रायोग्यानि बन्धस्थानानि ।
अथ मनुष्यगतिप्रायोग्याण्युच्यन्ते-तत्र यान्येव तियपश्चेन्द्रियप्रायोग्याणि बन्धस्थानानि तान्येव मनुष्याणां प्रायोग्याणि द्रष्टव्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्वीस्थाने मनुष्यगतिमनुष्यानुपूव्यौं वक्तव्ये। तथा त्रिंशद्वन्धस्थाने त्रिंशत्तमं तीर्थकरनाम वक्तव्यमिति विशेषः । तत्र पञ्चविंशतिबन्धस्थाने प्रारबदेको भङ्गः। एकोनत्रिंशद्वन्धस्थानेऽष्टाधिकानि षट्चत्वारिंशच्छतानि, सेवकोनत्रिंशत्तीर्थकरनामसहिता त्रिंशद्भवति, परमस्यां संस्थानं समचतुरस्रमेव संहननं वजर्षभनाराचमेव विहायोगतिः प्रशस्तैव वाच्या, |
॥११८॥
Page #1398
--------------------------------------------------------------------------
________________
Vaasa
शेष संस्थान संहननविहायोगतीनां तीर्थकरनाम्ना सह बन्धायोगात् । एवं चाभिलाप्या- मनुष्यद्विक मौदारिकद्विकं पञ्चेन्द्रियजातिस्तैजसकार्मणे आद्यसंहननमाद्य संस्थानं वर्णादिचतुष्टयमगुरुलघु पराघातोपघातोच्छ्वासनामानि प्रशस्तविहायोगतिखसचतुष्कं स्थिरास्थिरयोरेकतरं शुभाशुभयेोरेकतरं सुभगं सुखरमादेयं यशः कीर्त्त्य यशः कीच्योरेकतरा तीर्थकरनाम निर्माणमिति । एनां च त्रिंशतं देवा नारका वा सम्यग्दृष्टयो मनुष्यगतिप्रायोग्यं बघ्नतो बध्नन्ति । अत्र स्थिरास्थिरशुभाशुभयशः कीर्त्त्ययशः कीर्त्तिभिरष्टौ भङ्गाः । सर्वसंख्यया मनुष्यगतिप्रायोग्यबन्धस्थानेषु भङ्गाः सप्तदशोत्तरषट्चत्वारिंशच्छतानि ४६१७ ।
नरकगतिप्रायोग्यं बध्नतोऽष्टाविंशतिरेकमेव बन्धस्थानं, सा चेयं-नरकद्विकं पञ्चेन्द्रियजातिर्वैक्रियद्विकं तैजसकार्मणे हुण्डं वर्णचतुकमगुरुलधूपघातं पराघातमुच्छ्रासं कुखगतिस्त्रसचतुष्कम स्थिरपट्कं निर्माणं चेति, एतदष्टाविंशतिप्रकृत्यात्मकं बन्धस्थानं मिथ्यादृष्टेरवसेयम् । अत्र सर्वासामशुभत्वादेक एव भङ्गः ।
अथ देवगतिप्रायोग्याणि बन्धस्थानान्युच्यन्ते तानि चाष्टाविंशत्ये कोनत्रिंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारि तत्राष्टाविंशतिरियंदेवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिवैक्रियद्विकं तैजसकार्मणे समचतुरस्रं वर्णचतुष्कं अगुरुलधूपघातपराघातोच्छ्वासनामानि प्रशस्तविहायोगतिस्त्रसचतुष्कं स्थिरा स्थिरयो रेकतरं शुभाशुभयेोरेकतरं सुभगत्रिकं यशः कीर्त्त्ययशः कीत्योरेकतरा निर्माणं चेति । एतच्च बन्धस्थानं मिथ्यादृष्टिसासादनमिश्राविरतसम्यग्दृष्टिदेशसर्वविरतानां देवगतिप्रायोग्यं बध्नतामवसेयम् । अत्र स्थिरास्थिर शुभाशुभयशः कीर्त्त्ययशःकीर्त्तिभिरष्टौ भङ्गाः । एषैव जिननामसहितैकोनत्रिंशत्, अत्रापि ते एवाष्टौ भङ्गाः, नवरमेतद्बन्धस्थानं देवगतिप्रायोग्यं बध्नतामविरतसम्यग्दृष्टादीनामवसेयम् । त्रिंशत्पुनरियं देवद्विकं पञ्चेन्द्रियजातिर्वैक्रियद्विकमाहारकद्विकं तैज सकार्मणे समचतुरस्रं वर्णचतुष्टयमगुरुलघु
Page #1399
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥११९॥
HDDESGGOOD
पघातं पराघातमुच्छ्वासं सुखगतिस्त्रसदशकं निर्माणं चेति, एतद्वन्धस्थानं देवगतिप्रायोग्यं बध्नतोऽप्रमत्तस्यापूर्वकरणस्य चावगन्तव्यम् । अत्र सर्वाण्यपि कर्माणि शुभान्येवेत्येक एव भङ्गः। एव त्रिंशजिननामसहिता एकत्रिंशद्भवति, इयमपि त्रिंशदिवैकान्तशुभपदानाम्नोबन्धद्रष्टव्येत्यत्राप्येक एव भङ्गः। सर्वसंख्यया देवगतिप्रायोग्येषु बन्धस्थानेष्वष्टादश भङ्गाः।
स्थानभङ्गाः । एकं तु बन्धस्थानं यश कीर्तिलक्षणं देवगतिप्रायोग्ये बन्धे व्युच्छिन्नेऽनिवृत्तिबादरसूक्ष्मसम्पराययोरवसेयम् । सर्वसङ्ख्यया बन्ध. स्थानेषु भङ्गास्त्रयोदश सहस्राणि नव शतानि पश्चचत्वारिंशच्च १३९४५। ___ अथ नामप्रकृतीनां गुणस्थानेषु बन्धव्यवच्छेद उच्यते-साधारणसूक्ष्मातपस्थावरनरकद्विकैकद्वित्रिचतुरिन्द्रियजातिहुण्डापर्याप्तसेवार्तलक्षणानां त्रयोदशप्रकृतीनां मिथ्यादृष्टिगुणस्थाने बन्धव्यवच्छेदः,मिथ्यादृष्टय एवैतासांबन्धका न सासादनादय इत्यर्थः। एवमेवाग्रेऽपि व्यवच्छेदार्थोऽभ्यह्यः। अप्रशस्तविहायोगतिदुःस्वरदुर्भगोद्योतानादेयतियरिद्वकाद्यन्तवर्जसंहननसंस्थानरूपाणां पञ्चदशप्रकृतीनां सासादने बन्धव्यवच्छेदः । औदारिकद्विकमनुष्यद्विकाद्यसंहननलक्षणानां एश्चानां प्रकृतीनामविरतसम्यग्दृष्टिगुणस्थाने बन्धव्यवच्छेदः, मिथ्यादृष्टयादयोऽविरतसम्यग्दृष्टय एवासां बन्धका न देशविरतादय इतियावत् । अस्थिराशुभायशःकीर्तीनां प्रमनसंयते बन्धव्यवच्छेदः । सुरद्विकवैक्रियद्विकाहारकद्विकतैजसकार्मणवर्णचतुष्टयागुरुलघूपघातनिर्माणपराघातोच्छ्वासप्रशस्तविहायोगतित्रसनवकसमचतुरस्रपञ्चन्द्रियजातितीर्थकरनामरूपाणां त्रिंशत्प्रकृतीनामपूर्वकरणे बन्धव्यवच्छेदः। तथा प्रमत्तेऽप्रमत्ते चाहारकद्विकस्योदयो भवति, बन्धस्त्वप्रमत्ता. दारभ्य यावदपूर्वकरणस्तावत् । तीर्थकरनाम्न उदयः सयोगिकेवलिन्ययोगिकेवलिनि च, बन्धस्त्वविरतसम्यग्दृष्टेरारभ्य यावदपूर्वकरणमध्यभागस्तावत् । यशःकीर्तेस्तु मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसंपरायस्तावद्वन्धः। तदेवमुक्तं नाम्नो बन्धवक्तव्यम् ।
Page #1400
--------------------------------------------------------------------------
________________
___ अधुनोदयेऽपि यद्वक्तव्यं तदुच्यते-एकेन्द्रियानधिकृत्योच्छ्वासात् द्वीन्द्रियादीनधिकृत्योवासस्वराभ्यां पूर्व पश्चाद्वोद्योतातपयोयथा || योगमुदयो भवति, तथैव चाग्रे भावयिष्यामः । तथा सूक्ष्मस्यापर्याप्तस्य साधारणस्य चोदयेन सह नातपमुद्योतं चोदयमेति । तथोद्योतेन | सहातएं न बध्यते, नापि मूक्ष्मापर्याप्तसाधारणरूपेण त्रिकेण सहातपोद्योतोभयम् । अयं बन्धविषयोऽपवादः, अथोदयविषयेऽयमभिधीयते-| साधारणोदयेऽप्युद्योतयशःकीर्योरुदयो भवति,दुर्भगानादेयायशःकीतीनामुदये वादरपवनः पर्याप्तो वैक्रियशरीरमारभ्य तदुदयभाग्भवति, | बादरपर्याप्तग्रहणात् पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरव्युदासः, तेषां वैक्रियलब्धेरेवाभावात् । उक्तं च प्रज्ञापनाचूर्णी-"तिण्हं रासीणं वेउब्वियलद्धी चेव णस्थि, वायरपजत्ताणं संखेजइमे भागे तस्स ति” । तथा दुर्भगानादेययोरुदयेऽपि देवगत्युदयो न विरुध्यते । तथा| ऽऽहारकद्विकस्योदयो दुर्भगानादेयायशःकीयुदयविरुद्धः अस्थिराशुभोदयेन चाविरुद्धः, तयोधुंवोदयत्वात् । तथा विकलेन्द्रियेषु सुखरो| दयोऽप्यविरुद्धः । तथा मनुष्याणां देशविरतानां सर्वविरतानां वा यथायोगं वैक्रियाहारककरणाद्धायां वर्तमानानामुद्योतोदयो भवति, न शेषाणाम् । तदेवमुदयविषयसंभवचिन्तां विधायोदयस्थानान्यभिधीयन्ते-तत्र चतुर्गतिकान् प्राणिनोऽधिकृत्य सर्वसंख्यया नाम्नो द्वादशोदयस्थानानि । तथाहि-विंशतिरेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पर्विशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशबवाष्टौ च । एतान्येवोदयस्थानानि गतिषु चिन्त्यन्ते-मनुष्येषु चतुर्विंशतिवर्जानि शेषाण्येकादशाप्युदयस्थानानि संभवन्ति, चतुर्विंशतिस्तु न संभवति, तस्या एकेन्द्रियेष्वेव संभवात् । विंशत्यष्टनवोदयवर्जिताः शेषा नवोदयास्तिर्यक्षु संभवन्ति, नवाष्टोदयावयोगिकेवलिनि प्राप्यते, विंशत्युदयस्तु केवलिसमुद्घातावस्थायामिति तिर्यक्ष्वेतत्रयवर्जनम् । तथा नरकगतौ पश्चोदयाः, तद्यथा-एकविंशतिः | पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशञ्च । एत एव च पञ्चोदयाः सुरगतौ त्रिंशत्सहिताः षड् वेदितव्याः ।
Page #1401
--------------------------------------------------------------------------
________________
बन्धस्थान भङ्गाः
कर्मप्रकृतिः ॥१२०॥
नाम्नोबन्धस्थानभंग
यन्त्र
भनोत्पत्तिः
प्रायोग्यवन्धे एकेन्द्रिय प्रा० बन्धे (४०) बा० सु०, साधा० प्र०-४
अपर्याप्त पकेन्द्रियप्रा० बन्धे যত অথ,যু অহexহিয় অহিয়,
पर्या० बा० प्रत्येक०, अयशसा स्थि० अस्थि० शु० अशु०-४
" " साधारण , स्थि० अस्थि० शु० अशु० सा० प्र०सूक्ष्म... सूक्ष्मसाधारण सू०प्र०मा०बन्धे आत० उद्यो० स्थि० अस्थि० शु० अशु० , य० अय० ॥ पर्या प्रत्येक बाद० प्रा०
R
तत् तत् गतिमायोग्यवन्धेषु नाम्नः भङ्गाः (१३९४५)
* १७ भङ्गाः द्वीन्द्रियप्रायोग्ये ज्ञेयाः, एवं त्रीन्द्रियचतुरिन्द्रियप्रायोग्यबंधेपि
सर्वमिलने जाताः ५१
विकलेन्द्रिय प्रा० बन्धे ५१ (१७-१७-१७ इति) न. प्रतिपक्षप्रकृत्यभावात् । स्थि० अस्थि शु० अशु०४०अ०-८
अपर्या० विकले० प्रा०बन्धे पर्या
२
.
॥१२०॥
GA
ADIOS
Page #1402
--------------------------------------------------------------------------
________________
१
तिर्यक्पञ्चेन्द्रिप्रा० बन्धे भङ्गाः (९२१७) प्रतिपक्षप्रकृत्यभावात्
अपर्या० ति० पंचेप्रा० बन्धे संघ०, संस्था० खगतिः स्थि० अस्थिव शुमेतरं सुभगेतरं, पर्या , ,
४६०८
संघ
सस्था 'x
२
२
भादे०अना० सुस्व०दुःस्व०, यश० अय०
।
४६०८
KSGADES
। मनुष्यगतिप्रायो० बन्धे भंगाः (४६१७) प्रतिपक्षप्रकृत्यभावात् तिर्य० पंचे० वत् स्थि० शु० यशः सेतरैः
अपर्या० मनु० प्रा०बन्धे
४६०८
पर्या०
.
"
तीर्थसह,
,
४६१७
नरकप्रायो० बन्धे भंगः (१) सर्वाशुभपदत्वात्
नरक० प्रा०बन्धे
Page #1403
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
देवप्रायो० बन्धे भंगाः (१८) स्थि० शु० यशः सेतरैः
देवप्रा० बन्धे
गुणस्थानेषु नाम्नउदयस्थानानि
॥१२१॥
V Very
सर्वशुभपदत्वात्
BOSDOG
सूक्ष्मसंपराये भंगः १ यशोमात्रपदेन
यशोमात्रबंधन अथ गुणस्थानेषूदयस्थानानि चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने एकविंशतिचतुर्विंशतिपञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणा नवोदया भवन्ति, मिथ्यादृष्टेः सर्वजीवयोनिषु संभवात् , विंशत्यष्टनघोदयास्तु केवल्यवस्थाभाविनो न संभवन्ति । एत एव नवोदयाः सप्तविंशत्यष्टाविंशतिहीनाः शेषाः सप्त सासादने संभवन्ति, तत्रैकविंशत्युदयो भवान्तरे, चतुर्विशत्युदयः पर्याप्तप्रत्येकबादरैकेन्द्रियस्य जन्माद्यसमये, पड्विंशतिद्वीन्द्रियादिषूत्पद्यमानस्य, पञ्चविंशतिरुत्तरवैक्रियकरणप्रथमकाले, एकोनत्रिंशत्पर्याप्तनारकाणां,त्रिंशत्पर्याप्तमनुष्यदेवानां, एकत्रिंशत्पञ्चेन्द्रियतिरश्चामुद्योतवेदकानां, सप्तविंशत्यष्टाविंशत्युझ्याभ्यां तु किश्चिदूनपर्याप्तावस्थायां भवितव्यं, तदानीं च सासादनत्वं न लभ्यत इति तयोरत्रासंभवः। त एवैकविंशत्यादयो नवोदयाश्चतुर्विंशत्यनाः शेषा अष्टावविरतस-शि॥१२॥ म्यग्दृष्टौ, तस्य चतसृष्वपि गतिषूत्पत्यवस्थायां पर्याप्तावस्थायां वा प्राप्यमाणत्वात् , चतुर्विशत्युदयस्तु तस्य न संभवति, एकेन्द्रियेष्वेव
Page #1404
--------------------------------------------------------------------------
________________
| चतुर्विंशत्युदयप्राप्तेः । एत एवाष्टौ पञ्चविंशत्यूना विंशत्युदयसहिताः सयोगिकेवलिन्यष्टावेव भवन्ति, तत्र विंशत्येकविंशतिषड्विंशतिसप्तविंशत्युदयाः समुद्घातावस्थायां, अष्टाविंशत्येकोनत्रिंशदुदयौ योगनिरोधावस्थायां, त्रिंशदुदयः सामान्य केवलिनः स्वमावस्थस्य तीर्थ| कृतो वा कृतवानिरोधस्य, एकत्रिंशदुदयस्तीर्थकरस्य । तथा पञ्चविंशत्यादयः सप्तोदयाः षड्विंशत्यूनाः षड् देशविरते भवन्ति, तत्र | पञ्चविंशति सप्तविंशत्यष्टाविंशतिनवविंशत्युदया उत्तरवैक्रियं कुर्वतो वेदितव्याः, त्रिंशदुदयः तिर्यमनुष्ययोः पर्याप्तयोः, एकत्रिंशदुदय उद्योतमनुभवतस्तिरश्च इति । तथा प्रमत्तसंयते पञ्चविंशत्यादयः षड्विंशतिहीनाः पञ्चोदया भवन्ति, तत्र पञ्चविंशतिसप्तविंशत्यष्टा| विंशतिनवविंशत्युदया वैक्रियमाहारकं वा कुर्वतः संयतस्य वेदितव्याः, त्रिंशदुदयस्तु सामान्य संयतस्य यस्त्वेकत्रिंशदुदयः स तिरक्षामेव भवतीत्यत्र न संभवति । तथा एकोनत्रिंशदादयस्त्रय उदयाः सम्यग्मिथ्यादृष्टौ भवन्ति, तत्रैकोनत्रिंशन्नारकाणां त्रिंशद्देवमनुष्यतिरश्रां, | एकत्रिंशत्तिरश्चाम् । तथाऽप्रमत्ते द्वे उदयस्थाने एकोनत्रिंशात्रिंशच्च, तत्रैकोनत्रिंशद्वैक्रिये आहार के वा व्यवस्थिते ज्ञेया, त्रिंशत्सामान्यमनुष्ये । | अपूर्वकरणानिवृत्तिवाद र सूक्ष्म सम्परायेोपशान्तमोह क्षीण मोहेष्वपि त्रिंशदेवोदय स्थानम् । तथाऽयोगिकेवलिन्यष्टकोदयो नवोदयो वा तत्राष्टकोदयोऽतीर्थकृतः नवोदय स्तीर्थकृतः ।
अथेन्द्रियेषूदयस्थानानि चिन्त्यन्ते - तत्रै केन्द्रियाणामुदयस्थानानि पञ्च - एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिचेति । तत्र तेजसकार्मणे अगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णचतुष्कं निर्माणं चेत्येता द्वादश प्रकृतय उदयमाश्रित्य ध्रुवाः, तिर्यग्द्विकं स्थावर मेकेन्द्रियजातिर्बाद रसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्त्य यशः कीर्त्त्यारेकतरा चेत्येतन्नवकसहिता एकविंशतिः । अत्र भङ्गाः पञ्च - बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशः कीर्च्या सह चत्वारः, बादरपर्याप्त यशः कीर्त्तिभिः
asa
Page #1405
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१२२॥
सह चैक इति । सूक्ष्मापर्याप्ताभ्यां सह यशाकीर्तरुदयो न स्यादिति तदाश्रिता विकल्पा न प्राप्यन्ते । एषा चेकविंशतियोंग्रे सर्वा | अपि वपर्याप्तीः पूरयिष्यति तस्य योग्यतया लब्धिमाश्रित्य भवान्तरालादावपि पर्याप्तिरस्तीति लब्धिपर्याप्त्यपेक्षया एकेन्द्रियस्य भवा-13 नाम्नोबन्धन्तरालगतौ वर्तमानस्यावगन्तव्या, अन्तराले बादरपर्याप्तयश-कीर्तीनामप्युदयसंभवात् , ततः शरीरस्थस्यौदारिकं हुण्डमुपघातं प्रत्येक-12 स्थानभङ्गाः | साधारणयोरेकतरमिति चतस्रः प्रकृतयः क्षिप्यन्ते, प्रागुक्तकविंशतिमध्याच्च तिर्यगानुपूर्व्यपनीयते, ततश्चतुर्विंशतिः स्यात् । इह च भङ्गा दश तद्यथा-चादरपर्याप्तस्य प्रत्येकसाधारणयशकीय॑यशःकीर्तिपदैर्भङ्गाश्चत्वारः, बादरापर्याप्तस्य प्रत्येकसाधारणाभ्यामयशःकीर्तिनिय-13 त्रिताभ्यां सह द्वौ, सूक्ष्मस्य पर्याप्तापर्याप्तप्रत्येकसाधारणैरयश-कीर्तिनियन्त्रितैः सह चत्वार इति । तथा बादरवायुकायिकस्य वैक्रियं
कुर्वत औदारिकस्थाने वैक्रियं वक्तव्यं, ततश्च तस्यापि चतुर्विंशतिरुदये प्राप्यते, केवलमिह बादरपर्याप्तप्रत्येकायशःकीर्तिपदैरेक एव डा भङ्गः, तेजस्कायिकवायुकायिकयोर्यशःकीर्तिसाधारणयोरुदयो न स्यादिति तदाश्रिता भङ्गा न प्राप्यन्ते । सर्वसंख्यया चतुर्विंशतौ भङ्गा
एकादश । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, सा च पर्याप्तकस्यैवेत्यपर्याप्तकमपसार्यते, अत्र भङ्गाः षट्,तद्यथाबादरपर्याप्तस्य प्रत्येकसाधारण यशःकीय॑यशःकीर्तिपदैश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारणाभ्यामयश-कीर्त्या सह द्वाविति । तथा बादरवायुकायिकस्य वैक्रियं कुर्वतः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्र च प्राग्वदेक एव भङ्गः । सर्वसङ्ख्यया पञ्चविंशतौ सप्त भङ्गाः। ततः प्राणापानपर्याच्या पर्याप्तस्योवासे क्षिप्ते षड्विंशतिः । अत्रापि भङ्गाः प्रागिव पट् । अथवा शरीरपर्माच्या पर्याप्तस्योवासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदिते पविंशतिर्भवति, अत्रापि भङ्गाः षद् , तद्यथा-बादरस्योद्योतेन सहितस्य
॥१२२॥ प्रत्येकसाधारणयशकीय॑यश कीर्तिभिश्चत्वारः, आतपसहितस्य प्रत्येकयश-कीर्त्ययशःकीर्तिपदैव द्वाविति । तथा बादरवायुकायिकस्य
Page #1406
--------------------------------------------------------------------------
________________
ek
वैक्रियं कुर्वतः प्राणपानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते प्रागुक्ता पञ्चविंशतिः षड्विंशतिर्भवति, तत्र च प्राग्वदेक एव भङ्गः, तेजस्कायिकवायुकायिकयोरातपोद्योतयश-कीर्तीनामुदयाभावात्तदाश्रितविकल्पाभावः । सर्वसंख्यया षड्विंशती प्रयोदश भङ्गाः । तथा प्राणापानपर्याप्त्या पर्याप्तस्योकाससहितायां पविंशतौ आतपोद्योतयोरन्यतरस्मिन्नुदिते सप्तविंशतिर्भवति । अत्र ये प्रागातपोद्योतान्यतरसहितायां षट्तिशती प्रतिपादितास्त एव पर्भङ्गाः । सर्वसंख्ययैकेन्द्रिजाणां भङ्गा द्विचत्वारिंशत्।
अथ द्वीन्द्रियाणामुदयस्थानान्युच्यन्ते-द्वीन्द्रियाणामुदयस्थानानि पट्, तथाहि-एकविंशतिः पविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्चेति । तत्र तिर्यग्द्विकं द्वीन्द्रियजातिवसं बादरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशःकीयोरेकतरा चेत्येता नव प्रकृतयः प्रागुक्तद्वादशध्रुवोदय प्रकृतिसहिता एकविंशतिः, इयं चान्तरालगतिस्थस्य द्वीन्द्रियस्यावाप्यते, अत्र भङ्गास्त्रयः-अयश-कीर्त्या सहापर्याप्तनामोदये वर्तमानस्यैकः, पर्याप्तकनामोदये वर्तमानस्य च यशःकीय॑यश कीर्तिभ्यां द्वाविति । तस्यैव शरीरस्थस्य औदारिकद्विकहुण्डसेवार्तोषघातप्रत्येकलक्षणाः पद् प्रकृतय उपनीयन्ते तिर्यगानुपूर्वी चापनीयत इति पर्विशतिर्भवति, अत्रापि भङ्गास्त्रयः प्राग्वत् । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः क्षिप्तयोरष्टाविंशतिः, अत्र यश-कीर्त्ययशःकीर्तिभ्यां द्वौ भङ्गो, अपर्याप्तकप्रशस्तविहायोगत्योरत्रोदयाभावात् । ततः प्राणापानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् , अत्रापि तावे द्वौ भङ्गो, यद्वा शरीरपर्याप्त्या पर्याप्तस्योकासेऽनुदिते उद्योते तूदिते एकोनत्रिंशत् , इहापि प्राग्वत् द्वौ भङ्गो, सर्वमीलने एकोनविंशति चत्वारो भङ्गाः। ततो भाषापर्याप्त्या पर्याप्तस्योवाससहितायामेकोनत्रिंशति सुस्वरदुःखरयोरेकतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति, अत्र सुस्वरदुःस्वरयशःकीय॑यश कीर्तिभ्यां चत्वारो भङ्गाः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते त्रिंशत् , अत्र यश-कीर्त्य
26DDOOD
RADIODISADIODS
Page #1407
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१२३॥
नान्नजीव घृदयस्थानानि भंगाश्च
शश्च । तनरत्यता नव प्रकृतयो द्वादशवाय वर्तमानस्य सुभगदुर्भगाभ्यामार वाहः सुभगादेये युग
SEHDHDHODHODIDATES
यशःकीतिभ्यां द्वौ भनौ, सर्वे त्रिंशति षभङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशत्युद्योतनाम्नि क्षिप्ते एकत्रिंशत् , | तत्र सुखरदुःस्वरयशकीय॑यशःकीर्तिभिश्चत्वारो भङ्गाः । सर्वसङ्ख्यया द्वीन्द्रियाणां द्वाविंशतिर्भङ्गाः । एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां
च प्रत्येकं षट् पडदयस्थानानि सभङ्गानि भावनीयानि, नवरं स्वस्वजातिरुच्चारणीया । सर्वसंख्यया विकलेन्द्रियाणां भङ्गाः पद्पष्टिः । ___अथ तिर्यपश्चेन्द्रियाणामुदयस्थानान्युच्यन्ते । तत्र प्राकृततिर्यक्पञ्चन्द्रियाणामुदयस्थानानि षद् , तथाहि-एकविंशतिः षशितिर
टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्र तिर्यग्दिकं पञ्चन्द्रियजातिवसं यादरं पर्याप्तापर्याप्तयोरेकतरं सुभगदुर्भगयोरेकतरं आदेयाना| देययोरेकतरं यशःकीर्ययश-कीर्योरेकतरेत्येता नव प्रकृतयो द्वादशध्रुवोदयप्रकृतिभिः सहिता एकविंशतिः, एपा च भवान्तरालगतौ | वर्तमानस्य तिर्यपश्चेन्द्रियस्य ज्ञेया, अत्र भङ्गा नव, तत्र पर्याप्तनामोदये वर्तमानस्य सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशाकीर्ण| यश-कीर्तिभ्यां चाष्टौ भङ्गाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायशःकीतिभिरेक इति । अपरे त्याहुः-सुभगादेये युगप| दुदयमागच्छतो दुर्भगानादेये च, न तु पर्यायेण, ततः पर्याप्तस्य सुभगादेययुगलदुर्भगानादेययुगलाभ्यां यशाकीय॑यशःकीर्तिभ्यां च
चत्वारो भङ्गाः, अपर्याप्तस्य त्वेक इति सर्वसङ्खथया पश्च, एवमुत्तरत्रापि मतान्तरेण भङ्गवैषम्यं स्वधियाऽभ्यूह्यम् । ततः शरीरस्थस्यानु| पूर्वीमपनीयौदारियद्विकपडन्यतमसंस्थानषडन्यतमसंहननोपघातप्रत्येकरूपप्रकृतिषद्कप्रक्षेपे कृते षड्विंशतिर्भवति । अत्र भङ्गानां द्वे | शते एकोननवत्यधिके । तत्र पर्याप्तस्य पद्भिः संस्थानः पद्भिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीय॑यशःकीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिके, अपर्याप्तकस्य तु हुण्डसेवार्त्तदुर्भगानादेयायशःकीर्तिभिरेक इति । तस्यामेव पड्विंशतौ शरीरपर्याप्त्या पर्याप्तस्य पराघातेऽन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः । तत्र ये प्राक् पर्याप्तानां द्वे शते भङ्गानामष्टाशीत्यधिके
था, अत्र भङ्गा नवमानस्य तु दुर्भमादययुगलदुर्भगानादम्य खधियानावति । अत्र भकाति- 15॥१२३॥
॥१२३॥
Page #1408
--------------------------------------------------------------------------
________________
उक्त ते अत्र विहायोगतिद्विकेन गुणिते अवगन्तव्ये, तथा च सत्यत्र भङ्गानां पञ्च शतानि पदमप्तत्याधकाान भवान्त । ततः प्राणा-II पानपर्याप्त्या पर्याप्तस्योवासे क्षिप्ते एकोनत्रिंशत् । अत्रापि भङ्गाः प्राग्वत् पञ्च शतानि षट्सप्तत्यधिकानि, अथवा शरीरपर्याप्त्या पर्याप्तस्योवासेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत, अत्रापि भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि, सर्वसंख्यया भङ्गानामेकोनत्रिंशति द्विपश्च.शदधिकान्येकादश शतानि । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् प्रक्षिप्ते त्रिंशद्भवति । अत्र ये उच्छ्वासेन षट्सप्तत्यधिकपञ्चशतप्रमाणा भङ्गा उक्तास्ते स्वरदिकेन गुण्यन्ते, जातान्येकादश शतानि द्विपञ्चाशदधिकानि, अथवा प्राणा पानपर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते त्रिंशद्भवति । अत्र भङ्गानां पञ्च शतानि पटाप्तत्यधिकानि. सर्वसंख्यया त्रिंशति
भङ्गानां सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां त्रिंशत्युद्योतनाम्नि प्रक्षिप्ते एकात्रंशद्भवति, तत्र ये स्वरसहितायां १६ त्रिंशति द्विपञ्चाशदधिककादशशतसंख्या भङ्गा उक्तास्त एवात्रापि द्रष्टव्याः । सर्वसंख्यया प्राकृतपश्चेन्द्रियतिरश्चां भङ्गाश्चत्वारि सह-13
स्राणि नव शतानि पद् च । अथ वैक्रियं कुर्वतां तिर्यपञ्चेन्द्रियाणामुदयस्थानानि वाच्यानि, तानि च पञ्च, तथाहि-पश्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशञ्च । तत्र वैक्रियद्विकं समचतुरसमुपघातं प्रत्येकमिति पञ्च पकृतयः प्रागुक्तायां तिर्यपश्चेन्द्रियप्रायोग्यामेकविंशतौ प्रक्षिप्यन्ते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चविंशतिः स्यात् , इह सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशः-| कीय॑यशःकीर्तिभ्यां च भङ्गा अष्टौ। ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च क्षिप्तायां सप्तविंशतिः, तत्रापि भङ्गाः प्राग्वदष्टौ । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, अथवा शरीरपर्याप्त्या पर्याप्तस्योवासे| नुदिते उद्योते तूदितेऽष्टाविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ, सर्वसंख्ययाऽष्टाविंशतो भङ्गाः षोडश । ततो भाषया पर्याप्तस्योच्छ्वासस
DISHADDOOD
Page #1409
--------------------------------------------------------------------------
________________
भंगाच
हितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत् , अत्रापि प्राग्वद्भङ्गा अष्टौ, अथवा प्राणापानेन पर्याप्तस्य खरेऽनुदिते उद्योते तूदिते एकोकर्मप्रकृतिः | नत्रिंशत् , अत्रापि प्राग्वद्भङ्गा अष्टौ, सर्वसंख्ययकोनत्रिंशति भङ्गाः षोडश । ततः सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत् , नाम्नःजीवे
अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तिरश्चां भङ्गाः षट्पञ्चाशत् । सर्वेषां तिर्यपञ्चेन्द्रियाणां सर्वमीलनेन भङ्गाश्चत्वारि पृदयस्था॥१२४॥ सहस्राणि नव शतानि द्विषष्टिश्च ।
नानि ____ अथ मनुष्याणामुदयस्थानानि वाच्यानि, तत्र सामान्यमनुष्याणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच । एतानि सर्वाष्यपि यथा प्राक् तिर्यपश्चेन्द्रियाणामुक्तानि तथाऽत्रापि वक्तव्यानि, नवरमेकोनत्रिंशत्रिंशच्चोद्योतरहिता वक्तव्या, वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् , तत एकोनत्रिंशति भङ्गाः पञ्च शतानि षट्सप्तत्यधिकानि । त्रिंशति चैकादश शतानि द्विपश्चाशदधिकान्येवेति, सर्वसंख्यया प्राकृतमनुष्याणां भङ्गाः पविंशतिशतानि द्विकाधिकानि । वैक्रियमनुष्याणामुदयस्थानानि पञ्च, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशञ्च । तत्र मनुष्यगतिः पश्चेन्द्रियजातिक्रियद्विकं समचतरसमुपघातत्रसवादरपर्याप्तप्रत्येकानि सुभगदुर्भगयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यशाकीयोरेकतरेति त्रयोदश द्वादशभिधुंवोदयिनीभिः सहिता पञ्चविंशतिः, अत्र सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीतिभ्यां चाष्टौ भङ्गाः । देशविरतानां सर्वविरतानां वा चैक्रियं कुर्वतां सर्वप्रशस्त एव भङ्गोऽवधारणीयः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां टी सप्तविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः अत्रापि भङ्गाः प्राग्वदष्टौ, अथवा संय- १२४॥ तानामुत्तरक्रियं कुर्वनां शरीरेण पर्याप्तानामुल्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, अत्रैक एव प्रशस्तपदो भङ्गः, संयतानां दुर्भगा-1
Page #1410
--------------------------------------------------------------------------
________________
जल्द ब
नादेयायशः कीर्त्त्यनुदयात् सर्वसंख्ययाऽष्टाविंशतौ भङ्गा नव । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुस्वरे क्षिप्ते एकोनत्रिंशत्, इहापि भङ्गाः प्राग्वदष्टौ अथवा संयतानां खरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, इहापि प्राग्वदेक एव भङ्गः, सर्वसंख्ययैकोनत्रिंशति नव भङ्गाः । सुखरसहिताया मे कोनत्रिंशत्युद्योते क्षिप्ते संयतानां त्रिंशदुदयः, अनैक एव भङ्गः । सर्वसंख्यया वैक्रियमनुप्याणां पञ्चत्रिंशद्भङ्गाः । आहारक संयतानामुदयस्थानानि पञ्च तद्यथा - पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशच्च । तत्राहारकद्विकं समचतुरस्रमुपघातं प्रत्येकं चेति पञ्च प्रकृतयः प्रागुक्तायां मनुष्यगतिप्रायोग्यायामेकविंशतौ प्रक्षिप्यन्ते ततो मनुष्यानुपूर्वी चापनीयते जाता पञ्चविंशतिः, केवलमियं सर्वप्रशस्तपदा, संयतानां दुर्भगानादेयायशः कीर्च्छदयाभावात्, इत्यत्रैक एव भङ्गः । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तखगतौ च क्षिप्तायां सप्तविंशतिः, अत्राप्येक एव भङ्गः । ततः प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविं शतिः, इहाप्येको भङ्गः, अथवा शरीरेण पर्याप्तस्योच्छ्वासेऽनुदिते उद्योते तूदितेऽष्टाविंशतिः, इहापि भङ्गः एकः । सर्वसङ्ख्ययाऽष्टाविं शतौ द्वौ भङ्गौ । ततो भाषया पर्याप्तस्योच्छ्वाससहितायामष्टाविंशतौ सुखरे क्षिप्ते एकोनत्रिंशत्, इहाप्येक एव भङ्गः, अथवा प्राणापानेन पर्याप्तस्य स्वरेऽनुदिते उद्योते तूदिते एकोनत्रिंशत्, इहाप्येक एव भङ्गः, सर्वसङ्ख्ययैकोनत्रिंशति द्वौ । ततो भाषापर्याप्तस्य सुखरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत्, इहेको भङ्गः । सर्वसङ्ख्ययाऽऽहारकशरीरिणां सप्त भङ्गाः । केवलिनामुदयस्थानानि दश, तद्यथा-विंशतिरेकविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंश त्रिंशदेकत्रिंशन्नवाष्टौ च । तत्र मनुष्यगतिः पञ्चेन्द्रियजातिस्त्रसं बादरं पर्याप्तं सुभगमादेयं यशः कीर्त्तिरित्येता अष्ट ध्रुवोदयिनीभिर्द्वादशभिः सह विंशतिः, इहाप्येक एव भङ्गः, एषा चातीर्थकृत्केवलिनः समुद्घातगतस्य कार्मणयोगे वर्त्तमानस्यावसेया । सैव विंशतिस्तीर्थ करसहितैकविंशतिः, इहाप्येको भङ्गः, एषा च तीर्थकृत्केवलिनः
Page #1411
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१२५॥
| समुद्घातगतस्य कार्मणकाययोगवतिनो द्रष्टच्या। तस्यामेव विंशतौ औदारिकद्विकं पण्णामेकतम संस्थानमाद्यसंहननं प्रत्येकमुपघातमिति का षट्कं प्रक्षिप्यते, ततः पड्विंशतिर्भवति, एषा चातीर्थकृत्केवलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र पड्भिः संस्थानः ६ नाम्नःजीवेषड्भङ्गाः स्युः, परं सामान्यमनुष्योदयस्थानेष्वपि संभवन्तीति पृथग् न गण्यन्ते। एषैव षड्विंशतिस्तीर्थकरसहिता सप्तविंशतिः स्यात् , पूदयस्थाएषा तीर्थकृत औदारिकमिश्रकाययोगस्थस्यावसेया, अत्र संस्थानं समचतुरस्रमेवेत्येक एव भङ्गः। सेव षड्विंशतिः पराघातोच्छ्वासा-18
नानि
भंगाश्च न्यतरगत्यन्यतरस्वरसहिता त्रिंशत् , एषा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगवर्तिनोऽवगन्तव्या, अत्र संस्थानषट्कप्रशस्ताप्रशस्तखगतिसुस्वरदुःस्वरैर्भङ्गाश्चतुर्विंशतिः, ते च सामान्यमनुष्योदयस्थानेष्वपि लभ्यन्ते इति पृथड्न गण्यन्ते । एव त्रिंशत्तीर्थकरनामसहितकत्रिंशद्भवति, सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगवर्तिन एकभङ्गाऽवधारणीया। एषेवैकत्रिंशद्वाग्योगे निरुद्धे त्रिंशत् , तत उच्छ्वासे निरुद्धे एकोनत्रिंशत् । अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशद्वाग्योगे निरुद्वे एकोनत्रिंशत् । अत्र पटभिः | संस्थानः प्रशस्ताप्रशस्तविहायोगतिभ्यां च द्वादश भङ्गाः, परं प्राग्वत् पृथङ्न गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि द्वादशी भङ्गाः प्राग्वत् , प्राग्देव च सामान्यमनुष्योदयस्थानग्रहणगृहीतत्वात् पृथड्न गण्यन्ते । तथा मनुष्यगतिः पञ्चेन्द्रियजातिवसबादरप
प्तिसुभगादेयानि यश कीर्तिस्तीर्थकर चेति नत्र, एतदुदयस्थानं तीर्थकदयोगिकेवलिनरश्चरमसमयवत्तिनो लभ्यते । तथा स एवं | नवोदयो तीर्थकरकेवलिनस्तीर्थकरनामरहितोऽष्टोदयः । सर्वसङ्खथया सामान्यतीर्थकरसयोयग्योगिकेवलिभगा द्विपष्टिः, किन्तु ये सामा-10 न्यकेवलिनो भङ्गाः पद्विशतौ पद , अष्टाविंशतौ द्वादश, एकोनत्रिंशति द्वादश, त्रिंशति चतुर्विशतिः, सर्वसङ्ख्यया चतुःपञ्चाशत् , ते C ॥१२५॥ सामान्यमनुष्योदयस्थानान्तःपातित्वात् पृथडन गण्यन्ते इति । शेषा अष्टावेवोदयभङ्गाः परमार्थतः केवलिनां द्रष्टव्याः । नत्र विंशत्य
RSDISTANCER
Page #1412
--------------------------------------------------------------------------
________________
४ा एकयोभङ्गावतीर्थकृतः, एकविंशतिसप्तविंशत्ये कोनविंशत्रिंशदेकत्रिंशन्नवगताच पदभङ्गास्तीर्थकृत इति विवेकः । सर्वसङ्ख्यया मनुष्या 16
णामुदयस्थानभङ्गाः द्वे सह से पद् शतानि द्विपञ्चाशच । तदेवमुक्तानि मनुष्याणामुदयस्थानानि।। ___अथ देवानामुच्यन्ते-देवानामुदयस्थानानि पद् , नद्यथा-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशच ।
तत्र देवादिकं पश्चन्द्रियजातिवसं बादरं पर्याप्तं सुभगदुर्भयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यशःकीच्योरेकतरेति नव प्रागुक्ता-२ * भिदिशभिर्धवोदयिनीभिः सहितकविंशतिः, अत्र सुभगदुर्भगादेयानादेययश-कीर्य यशःकीर्तिभिरष्टौ भङ्गाः, इह च दुर्भगानादेया
यशःकी नामुदयः पिशाचादीनामवसेयः। ततः शरीरस्थस्य वैक्रियद्विकमुपघातं प्रत्येकं समचतुरसमिति पश्च प्रकृतयः क्षिप्यन्ते | देवानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः, अत्रापि भङ्गास्तथैवाष्टौ । ततः शरीरेण पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च
क्षिप्तायां सप्तविंशतिः, अत्रापि भङ्गाः प्राग्वदष्टौ । देवानामप्रशस्तविहायोगतेरुदयो न भवतीति तदाश्रिता विकल्पा न लभ्यन्ते । ततः | प्राणापानेन पर्याप्तस्योच्छ्वासे क्षिप्तेऽष्टाविंशतिः, अत्रापि प्राग्वदष्टौ भङ्गाः, अथवा शरीरेण पयाप्तस्योच्छ्वासेऽनुदिते उद्योते तूदिते- | ऽष्टाविंशतिः, इहापि भङ्गाः प्राग्वदष्टौ,, सर्वसङ्ख्ययाऽटाविंशतो भङ्गाः षोडश । ततो भाषापर्याप्तस्य सुस्वरे क्षिप्ते एकोनत्रिंशत् , इहापि भङ्गाः प्राग्वदष्टौ । दुःस्वरोदया देवा न भवन्तीति तदाश्रितविकल्पा न भवन्ति, अथवा प्राणापानेन पर्याप्तस्य सुस्वरेऽनुदिते उद्योते तृदिते एकोनत्रिंशत् , उत्तरक्रियं हि कुर्वतो देवस्योद्योतोदयो लभ्यते, अत्रापि प्राग्वदष्टौ भङ्गाः, सर्वसंख्ययकोनविंशति पोडश भङ्गाः । ततो भाषापर्याप्तस्य सुस्वरसहितायामेकोनत्रिंशत्युद्योते क्षिप्ते त्रिंशत् , अत्रापि भङ्गाः प्राग्वदष्टौ । सर्वसंख्यया देवानां भङ्गाश्चतुःषष्टिः । तदेवमुक्तानि देवानामुदयस्थानानि ।
TOOGrassment
Page #1413
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥ १२६ ॥
Na
अथ नैरयिकाणामुच्यन्ते तत्र नैरयिकाणामुदयस्थानानि पञ्च तद्यथा - एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । तत्र नरकद्विकं पञ्चेन्द्रियजातिस्त्रस बादरपर्याप्तानि दुर्भगमनादेयमयशः कीर्त्तिश्चेत्येता नव द्वादशसंख्ययाभिधुवोद यिनीभिः सहिता एकविंशतिः, अत्र सर्वाण्यपि पदान्यप्रशस्तान्येवेत्येक एव भङ्गः एवमन्यत्रापि ज्ञेयम् । ततः शरीरस्थस्य वैक्रियद्विकं प्रत्येकं हुण्डमुपघातमिति पञ्च प्रकृतयः क्षिप्यन्ते नरकानुपूर्वी चापनीयते, ततो जाता पञ्चविंशतिः । ततः शरीरेण पर्याप्तस्य पराघातेSप्रशस्तखगतौ च प्रक्षिप्तायां सप्तविंशतिः । ततः प्राणापानेन पर्याप्तस्योकासे क्षिप्तेऽष्टाविंशतिः । ततो भाषापर्याप्तस्य दुःखरे क्षिप्ते एकोनत्रिंशत् । सर्वसङ्घधया नैरयिकेषु भङ्गाः पञ्च । समग्रोदयस्थानभङ्गाः पुनः सप्तसप्ततिशतान्येकनवत्यधिकानि ।
अथ नामप्रकृतीनामेव गुणस्थानके उदयव्यवच्छेदश्चिन्त्यते - इह मिध्यादृष्टिगुणस्थाने नानाजीवानपेक्ष्य तीर्थकराहारकद्विकवर्जि तानां सर्वासामपि नामप्रकृतीनां चतुःषष्टिसंख्यानामुदयः संभवति । तत्र साधारण सूक्ष्मापर्या सातपानां मिथ्यादृष्टावुदयो व्यवछिद्यते । व्यवच्छेदो नाम तत्र भाव उत्तरत्राभावः । तथा सासादने स्थावरै केन्द्रिय विकलेन्द्रियजातीनामुदयव्यवच्छेदः, इह पूर्वोक्तानां साधारणादीनामुदयासंभवात् षष्टिप्रकृतीनामुदयः । सम्यग्मिथ्यादृष्टौ च स्थावरादिपञ्चप्रकृतीनां सासादने व्यवच्छिन्नानामुदयो न भवति, | तथा तस्य कालकरणाभावेनानुपूर्वीणामप्युदयो न भवतीत्येक पञ्चाशत्प्रकृतीनामुदयः । अविरतसम्यग्दृष्टिस्त्वपान्तरालगतावपि प्राप्यत इति तत्र चतसृणामप्यानुपूर्वीणामुदयः सम्भवतीति ततस्तत्र पञ्चपञ्चाशत्प्रकृतीनामुदयः । देवद्विकनरकद्विकवैक्रियद्विकदुर्भगानादेया यशः कीर्त्तितिय मनुष्यानुपूर्वीणां सर्वसंख्ययैकादशप्रकृतीनामत्रोदयव्यवच्छेदः । अत्र च वैक्रियद्विकस्य निषेधः कर्मस्तत्रस्याभिप्रायेण, न तु पञ्चसंग्रहस्य, तन्मते देशविरतप्रमत्ताप्रमत्तेषु तदुदयाभ्युपगमादिति स्मर्त्तव्यम् । ततो देशविरते चतुश्चत्वारिंशत्प्रकृतीनामुदयः ।
2xaak
नाम्नः जीवे
पृदयस्थानानि
भंगाच
!!१२६ ॥
Page #1414
--------------------------------------------------------------------------
________________
अत्र तिर्यग्गत्युद्योतनाम्नोरुदयव्यवच्छेदः । ततः प्रमत्तसंयतेऽप्रमत्तसंयते च द्विचत्वारिंशत्प्रकृतीनामाहारकद्विकस्य चाधिकस्योदयो | द्रष्टव्यः । इहान्तिमानां त्रयाणां संहननानामुदयव्यवच्छेदः, तथाऽऽहारकद्विकमपि श्रेण्यामुदये न प्राप्यत इत्यपूर्वकरणादिषपशान्तमो| हपर्यवसानेष्वेकोनचत्वारिंशत्प्रकृतीनामुदयोऽवगन्तव्यः । उपशान्तमोहे द्वितीयतृतीयसंहननयोरुदयव्यवच्छेदः, तेन क्षीणकषाये सयोगिकेवलिनि च शेपाणां सप्तत्रिंशत्प्रकृतीनामेवोदयो भवति, क्वचित् सयोगिकेवलिनि तीर्थकरनाम्नोऽपि, तत्र च नामधवोदयद्वादश-| कवरद्विकखगतिद्विकौदारिकद्विकप्रत्येकोपघातपराघातोवाससंस्थानषटकाद्यसंहननलक्षणानामेकोनत्रिंशत्प्रकृतीनामुदयव्यवच्छेदः । ततोऽयोगिकेवलिनि अष्टानां नवानां वोदयः, ताश्चोक्ता एव । तदेवं चिन्तितो गुणस्थानेषु नामोदयव्यवच्छेदः, तचिन्तनाचाभिहितः सप्रपञ्चमुदयः।
2GDISHAROHORS
Page #1415
--------------------------------------------------------------------------
________________
अथ जीवस्थानेषु नाम्न उदयस्थानानि भङ्गाश्च (तत्र प्रथममेकेन्द्रियाणां)
कर्मप्रकृतिः ॥१२७॥
उदय स्थान
कस्य जीवस्य
जीवेषु उदयस्थान भंगयत्राणि
उदयस्थानगतप्रकृतयः
भङ्गोत्पत्तिः ॥ पकेन्द्रियेषु उदय स्थानानि ५ भंगा: ४२॥ तै-का-अगु०-स्थि०-अस्थि-शु०-अशु- ५ बा०सू० पर्या० अप० ४ अयडामा वर्णादि ४-निर्माण इति १२ धृवोदयाः । पुनः तिर्य २-स्था-पके०-'बा० सू०-पर्या० अप०-दुर्भ०
बादपर्या० यशसा १ बा० पर्या० एके० अना०-यशः अयशः वा-इति ९ सहिता २१ । औ०-९०-उप-प्रत्ये०-साधा०-सहिता तिर्यः | १० प्रसा०, यश:०अयशः० गानुपूर्वीरहिता पूर्वोक्ता
पर्याप्तापर्याप्तकेन्द्रियाणां
SADSODEOSCAR
२५
| बा०पर्या० देहस्थानां
REDEEONE
प्र०सा०- अयशसा
पर्या०अप० प्र०सा = अयशसा सह
बा० अप०, सूक्ष्माणां बैंक्रियस्थ बाब्वायूनां
||१२७॥
|| २४ | वैक्रियद्विकसहिता औदा० द्विकरहिता पूर्वोक्ता | १| बा० पर्या० प्र० अयशःपदेन १
१ अत्र द्वाभ्यां एका प्रातया, एवं यत्र यत्र परस्पर विरुद्धाः प्रकृतयः तत्र तत्र एका प्राद्या.
Page #1416
--------------------------------------------------------------------------
________________
२५/२४ पराघाते क्षिो २४
प्र०मा य०अय
प्र०सा० अयशसा २
बा० पर्या० प्र० अयशसा १. | २६ | उच्छ्वासे क्षिप्ते २५
पूर्ववत् | उच्छवासात् प्राक् उद्योतेन आतपेन वा
६ प्र० सा० य०अय० = ४ उद्योतेन अधिका २५
प्र० यश अय०
"-२ आतपेन | २७ | आतपेन उद्योतेन वा सहिता (सोच्छ्वासा) २६ । ६
देहपर्याप्तबादराणां देहपर्याप्तसूक्ष्माणां वैक्रियवायूनां उच्छ्वासपर्याप्तानां देहपर्याप्तवादराणां
GIONARISGARHOODS
उच्छ्वासपर्याप्तानां ,
गत्यन्तराले
द्वीन्द्रियाणां उदयस्थानेषु भग्गः २२ २१ | तिर्य०२-द्वी०-प्रत्येक-बाद-पर्या अप०-दुर्भ| ३| अयशसा १ अपर्याप्तानां अना०-य०अय०-१२ धुवोदयाः
यशोऽयशोभ्यां २ पर्याप्तानां औदा० इत्यादि ६ सहिता तिर्यगानु० बर्जा २१ | ३] पूर्ववत् | २८ परा अशु खगतिअधिका २६ ।
२.यशोऽयशोभ्याम् पर्याप्तानां
२६
देहस्थानां देहपर्याप्तानां
Page #1417
--------------------------------------------------------------------------
________________
२ यशोऽयशोभ्याम् प्रर्याप्तानां
कर्मप्रकृतिः ॥१२८॥
२९. उच्छ्वासाधिका २८ २९ उद्योतसहिता २८ उच्छ्वासात् प्राक् ३० स्वरसहिता २९
उच्छवासपर्याप्तानां देहपर्याप्तानां भाषापर्याप्ताना
जीवेषु उदयस्थान भंगयत्राणि
४ सुस्व० दुःस्व० य०अय० ४
३० उद्योतसहिता २९ स्वरात् प्राक्
२ यशोऽयशोभ्यां
उच्छ्वासपर्यातानां ३१ उद्योतसहिता ३० ४। य०अय०, स्वराभ्यां ।
भाषापर्याप्तानां २२
एवं २२ द्वीन्द्रियाणां २२ त्रीन्द्रियाणां २२ चतुरिन्द्रिणां च-६६विकलेन्द्रियाणां भंगाः प्राकृततिर्यक्पञ्चेन्द्रिणामुदयस्थानेषु भङ्गाः (४९०६). मनुष्याणां
, (२६०२) (मनुष्यस्योद्यतसत्का भङ्गा न भवन्ति) २१ गति०२-पंचे०-०-बा० पर्यापपर्यासुभ०९ सुभदुर्भ० आदे०अनाथ य०अय०
गत्यन्तराले तिनराणां आदे०-यश:-अयशः०१२वोदया:
दुर्भगानादेयायशोभिः १ अपर्याप्तस्य (मर्ता वा सुभगादेव-दुर्भगाना० य०अय० पर्याप्तस्य तरेण ५) दुर्भगानादेयायशोभिः १-अपर्याप्तस्य
-८पर्याप्त० गत्यन्तराले तिनराणां
२
२
॥१२८॥
Page #1418
--------------------------------------------------------------------------
________________
D
15२६
औ०२-संघ-संस्था०-उप--प्र०-सहिता आनु- २८९ सं० सं० सुभ दुर्भ, आदे०अना० पूर्वी वर्जा सा एव २१
। देहस्थानानां
,
य०अय० -२८८ पर्यातस्य
DIRSDGAGAGRA
२८ पराघातखगतियुक्ता २६ । २९ उच्छ्वासयुक्ता २८ २९ उद्योतयुक्ता वा २८
| स्वरयुक्ता २९ (सोच्छ्वासा) ३० उद्योतयुक्ता वा २९ (,) ___, ३० ( सस्वरा )
एवं सामान्यतिर्य० पंचेषु " , मनुष्येषु
हुंडसेवार्तदुर्भगानादेयायशोभिः १ अपर्याप्तस्य ५७६ पूर्वोक्त २८८४२ खगति-५७६ पर्याप्तस्य देहपर्याप्तानां , , ५७६ पूर्ववत्
उच्छ्वा०पर्या-नां .. ५७६ ,
देहपर्याप्तानां , ११५२ ५७६४२ स्वराभ्यां ११५२
भाषापर्याप्तानां , . । ५७६ पूर्वोक्तपद्धन्या
उच्छ्वा०प०ति०
भाषा०पर्या तिरश्चा ४९०६ भंगाः २६०२ भंगाः (उद्योतसत्कानां ३१स्थानसत्कानां चाभावात्)
ODCONGRICAD
Page #1419
--------------------------------------------------------------------------
________________
Tr
वैक्रियतिर्यपंचेन्द्रियाणां
उदयस्थानेषु भंगाः
कर्मप्रकृतिः ॥१२९॥
जीवेषु उदयस्थान भंगयत्राणि
देहस्थानां
देहपर्याप्तानां
READEDICCCES
| वै०२-समच०-उप-प्रत्येकयुक्ता तिर्यगानुवर्जा ८ | सुभदुर्भ- आदे० अनादे० य००८ ति०पं० प्रायोग्या २१ परासुखग० युक्ता २५
८ पूर्ववत् . | उच्छवासयुक्ता २७
उद्योतयुक्ता वा २७ | सुस्वरसहिता २८ ( सोच्छवासा ) उद्योतयुक्ता वा २८ ( , )
२०. (सस्वरा)
उच्छवासपर्याप्तानां देहपर्याप्तानां भाषापर्याप्तानां उच्छ्वासपर्याप्तानां भाषापर्याप्तानां
५१२९॥
Page #1420
--------------------------------------------------------------------------
________________
| वैदेहस्थानां
DODCRaakaal
बक्रियनराणां उदयस्थानेषु भंगाः (३५) नृग-पंचे-वै०२-समच०-उप-प्रसादि. ८ सुभन्दुर्भ-आदे०अना..य०अय०, ४-सुभ०-आदे०-यश०-१२ धुवादयाः परा०-सुखगतिसहिता २५
८ पूर्ववत् उच्छ्वाससहिता २७ उद्योतसहिता वा २७
| सुभगादेययशोभिः १ (संयतानां) २९ | सुस्वरसहिता २८ ( सोच्छ्वासा),
पूर्वोक्तपद्धत्त्या उद्योतसहिता वा २८ (, ) स्वरात् प्राक् | १|प्रशस्तत्रिपदैः (संयतानां)
. २९ (ससुस्वरा)
वै०देहपर्याप्तानां वै० उच्छवासपर्याप्तानां वैदेहपर्याप्ताना बैभाषापर्याप्तानां वै०उच्छवासपर्याप्तानां वैभाषापर्याप्तानां
___आहारकनराणामुदयस्थानेषु भंगाः (७) २५ | आहा०२-समच०-उप०-प्र० युक्ता नरानुपूर्वी- |१| सर्वप्रशस्तपदैः१
वर्जा सामान्यनरप्रायोग्या २१
आहारकदेहस्थानां
Page #1421
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१३०॥
जीवेषु | उदयस्थान भंगयत्राणि
FIRDSMIRRODODARS
| परा०-सुखगतिसहिता २५
उच्छ्वास०सहिता २७ | २८ | उद्योतसहिता वा २७
सुस्वरयुक्ता २८ (सोच्छवासा) उद्योतयुक्ता वा २८ ( , ) | २९ (ससुस्वरा)
आहान्देहपर्याप्तानां उच्छ्वासपर्याप्तानां आदेहपर्याप्ताना भाषापर्याप्तानां उश्वा०पर्याप्तानां भाषापर्याप्तानां
PDCODAakas
केवलिनामुदयस्थानेषु भंगाः (६२) २० | नृग०-पंचे०-३०-बा०-पर्या०-सुभ०-आदे०- | १ | सर्वप्रशस्तपदैः (समुद्घातेकार्मणयोगिनां) | अजिनानां
यशः० १२ ध्रुवाः जिननामसहिता २०
जिनानां ओ०२-संस्था०१ वज्रर्प-प्र०-उप० युक्ता २० ६६संस्थानैः ६ (समुद्घाते औदा०मिश्रयोगिनां) - अजिनानां जिननामसहिता २६ |१| समच० संस्थानेन (
जिनानां
।१३०॥
Page #1422
--------------------------------------------------------------------------
________________
३० परा-उरण्यास-खग०१-स्वर-१-गुक्ता २६ २४ x xg"m २४ (ोकाययोगिनां) ३१ जिननामयुक्ता ३०
१ सर्वप्रशस्तपदैः
( ) जिनानां स्वरवर्जा ३१ (जिनयुक्ता)
(निरुद्धवाग्योगिनां) २९ उच्छ्वास० वर्जा ३० ( ,, ,,
(निरुद्धोच्छ्वासानां)
संस्था खग० =१२ (निरुद्धवाग्योगिनां) २९ स्वरवर्जा ३० (जिनवर्जा )
| अजिनानां २८ स्वरवर्जा २९
* १२ पूर्ववत् (निरुद्धोच्छ्वासानां) । नृग०-पंचे-प्रसादि ३-सुभ०-आदे०-य-जिन. १ प्रशस्तपदत्वात् ( अयोगिचरमसमये)
जिनानां ८ जिनबर्जा ९
अजिनानां
देवानामुदयस्थानेषु भंगाः (६४)
सुभदुर्भ० आदे०अना०यशः अयशः. २१ देवर-पंचे-त्रसादि३-सुभ-आदे०-यशः-१२ध्रुवाः ८
* इमे भनाः सामान्यमनुष्यभनान्तर्गत्वेन पृथक् न गण्यन्ते
गत्यन्तराले
Page #1423
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३१॥
२५ बै०२ - उप०प्र० - समच०युक्ता आनुपूर्वी वर्जाच२१
२७ परा०- सुखगव्युक्ता २५
२८ | उच्छवासयुक्ता २७
२८ उद्योतयुक्ता वा २७
२९ सुस्वरयुक्ता २८ ( सोच्छवासा )
२९ उद्योतयुक्ता वा २८ ( २९ ( ससुस्वरा )
३०
"
"
>
८ पूर्ववत्
८
८
२१ नरक०२ - पं० - सादि३- दुर्भ०- अना० अय०-१२४० २५ बै० २- हुं० उप- प्र० युक्ता आनु० वर्जा २४ परा० कुखगतियुक्ता २५
२७
२८
उच्छवासयुक्ता २७ २९ दुःस्वरयुक्ता २८
८
८
८
८
६४
11
"
29
33
१३.
नारकाणामुदयस्थानेषु भंगाः (५)
१ सर्वाप्रशस्तपदैः
"
21
देहस्थानां देहपर्याप्तानां
उच्छवास पर्याप्तानां
देहपर्याप्तानां
भाषापर्याप्तानां
उच्छवास पर्याप्तानां भाषापर्याप्तानां
गत्यन्तराले
देहस्थानां
देहपर्याप्तानां
उच्छवास पर्याप्तानां भाषापर्याप्तानां
जीयेष उदयस्थान मंगयचाणि
॥१३१॥
Page #1424
--------------------------------------------------------------------------
________________
ISISCCESCHORSMOOTS
अथ नाम्नः सत्तास्थानान्युच्यन्ते, नानि च द्वादश, तत्र सर्वनामप्रकृतिसमुदायः पिण्डः, स त्रिनवतिप्रमाण इहाधिक्रियते, तथा-144 | विवक्षणात् , तत्प्रथमं सत्तास्थानम् । तस्मिस्तीर्थकरोने द्विनवतिप्रकृत्यात्मकं द्वितीयम् । आहारकशरीराहारकोपाङ्गाहारकबन्धनाहारकस-1 वातरूपप्रकृतिचतुष्टय हीने च तस्मिँस्तृतीयमेकोननवतिप्रकृत्यात्मकम् । तीर्थकराहारकचतुष्टयोभयविहीने च तस्मिन्त्रष्टाशीतिप्रकृत्यात्मकं चतुर्थम् । इदं प्रथम सत्तास्थानचतुष्कम् । तस्मात्प्रकृतित्रयोदशके क्षीणेऽशीत्येकोनाशीतिषट्सप्ततिपश्चसप्ततिलक्षणं द्वितीयं सत्तास्थानचतुष्कं भवति । ततोऽष्टाशीतेः सुरद्विके नरकद्विके बोद्वलिते पडशीतिः । अष्टाशीतक्रियचतुष्टयदेवद्विकनरकद्विकपूदलितेष्वशीतिः ।। ततो मनुष्य द्विके उद्वलितेऽष्टसप्ततिः । एतानि त्रीण्यपि सत्तास्थानानि अध्रुवसंज्ञानि । तथा नवकं सत्तास्थानमष्टकं च। यद्यप्येवं गणनया त्रयोदश सत्तास्थानानि प्राप्नुवन्ति तथाप्यशीत्यात्मकं सत्तास्थानं द्विप्रकारमपि तुल्यसंख्यत्वादेकमेव विवक्ष्यत इत्यदोषः । तदेवं द्वादशापि सत्तास्थानानि सप्ततिकाभिप्रायेण व्याख्यातानि, प्रकृतग्रन्थाद्यभिप्रायेण तु व्युत्तरशतादीनि व्याख्येयानि । अत्र यास्त्रयोदश प्रकृतयः क्षीणाः सत्यो द्वितीयचतुष्कनिष्पादिकास्ता इमाः-स्थावरद्विकं तिर्यग्द्विकमातपमेकद्वित्रिचतुरिन्द्रियजातयः साधारणं नरकद्विकमुद्योतं चेति, एतास्वाद्या दश एकान्ततिर्यग्योग्या इष्यन्ते, तथात्वं चोदयमुदीरणां चाश्रित्य द्रष्टव्यं, बन्धसत्तापेक्षया तासा- 1) | मन्येषामपि योग्यत्वात् । एतेष्वध्रुवसत्तास्थानस्वामिन उच्यन्ते-पृथिव्यम्बुवनस्पतिषु पडशीत्यशीत्यात्मके द्वे अध्रुवसत्तास्थाने प्राप्येते, तृतीयं त्वष्टसप्तत्यात्मकं तेजोवायुषु प्राप्यते, नान्येषु, तेषामेव मनुष्यद्विकोद्वलकत्वात् , अथवा तेजोवायुभ्य उद्धृत्यैकेन्द्रियादिषु तिर्यपश्चेन्द्रियपर्यन्तेषु समागतस्य कियत्कालं लभ्यते यावन्नाद्यापि मनुष्यद्विकं बध्नाति, तेजोवायुभ्य उद्धृत्य मनुष्यादिषु गमना- | सम्भवात् तिर्यक्रुश्चेन्द्रियपर्यवसानानुधावनम् । अथ गतिषु सत्तास्थानानि प्ररूप्यन्ते, तत्र नरकगतौ त्रीणि सत्तास्थानानि-द्विनवतिरेको
Page #1425
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१३२॥
ननवतिरष्टाशीतिश्च, विनवतिस्तु न प्राप्यते, तस्यास्तीर्थकराहारकद्विकसहितत्वात् , तदुभयसत्कर्मणश्च नरकेषूत्पादप्रतिषेधात् । देवगतो प्रथमसत्तास्थानचतुष्कं प्राप्यने, न शेषाणि, शेषाणामेकेन्द्रियादिषु क्षपकश्रेण्यां वा सम्भवात् । तिर्यक्षु यानि मिथ्यादृष्टौ वक्ष्यन्ते तान्येव ||
गुणस्थानेषु गुणस्थानेषु नाम्नः सत्तास्थानानि तीर्थकररहितानि प्राप्यन्ते, एकोननवतिरहितानीतियावत् । मनु
सत्तास्थाप्यगतौ त्वष्टसप्ततिस्थानं वर्जयित्वा शेषाणि सर्वाण्यपि
नानि गुणस्थाने नाम्नः सत्तास्थानानि
द्रष्टव्यानि। ९२-८९-८८-८६-८०-७८
___ अथ गुणस्थानेषु चिन्त्यन्ते-मिथ्यादृष्टिगुणस्थाने प्रथम
सत्तास्थानहीनप्रथमचतुष्काध्रुवसंज्ञकत्रिकलक्षणानि ९२-८९-12 ३ ये ९२-८८
८८-८६-८०-७८ षट् सत्तास्थानानि, त्रिनवतिस्तु तीर्थक
राहारकसत्कर्मणो मिथ्यात्वगमनप्रतिषेधान्न भवति । सासादने ५३-१२-८९-८८ र्थात् ८मान्तंथावत
मिश्रे च द्विनवत्यष्टाशीतिलक्षणे द्वे सत्तास्थाने । अविरतस९-१. मयोः ९३-९२-८९-८८, ८०-७९-७६-७५
म्यग्दृष्टौ देशविरतप्रमत्ताप्रमत्तापूर्वकरणेषु प्रथमसत्तास्थानच उपशान्त मोहे ९३-१२-८९-८८. १२-१३ शयोः
तुष्कं भवति । अनिवृत्तिवादरसम्पराये सूक्ष्मसम्पराये च प्रथम ८०-७९-७६-७५
सत्तास्थानचतुष्कं द्वितीयसनास्थानचतुष्कं चेति प्रत्येकमष्टावष्टौ | |१३२।। | १४ दशे ८०-७९-७६-७-९-८
सत्तास्थानानि, तत्राद्यानि चत्वार्युपशमश्रेण्या, उत्तराणि तु|
Page #1426
--------------------------------------------------------------------------
________________
चत्वारि क्षपकश्रेण्यां प्रकृतित्रयोदशकक्षये । उपशान्तमोहे तु प्रथमसत्तास्थानचतुष्कमेव । क्षीणमोहे सयोगिकेवलिनि च द्वितीयसत्तास्थानचतुष्कमेव । अयोगिकेवलिनि च षट् सत्तास्थानानि द्वितीयसत्तास्थान चतुष्कं नवाष्टौ च तत्र द्वितीयसत्तास्थनचतुष्कं नानाजीवा|पेक्षया द्विचरमसमयं यावत्, चरमसमये तु तीर्थकरातीर्थकरावधिकृत्य नवाष्टाविति । तदेवं गुणस्थानेष्वभिहितानि सत्तास्थानानि ।
अथ बन्धोदय सत्तास्थानानां परस्परं संवेध उच्यते तत्र त्रयोविंशतिबन्धे पश्चविंशतिबन्धे पविंशतिबन्धे च प्रत्येकं नव नवोदयस्थानानि पञ्च पञ्च सत्तास्थानानि । तत्र त्रयोविंशतिबन्धोऽपर्याप्त केन्द्रियप्रायोग्य एव तद्वन्यका केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिय तिर्यक्पञ्चेन्द्रिया मनुष्याश्च । एतेषां त्रयोविंशतिबन्धकानां यथायोगं सामान्येन नवोदयस्थानानि तद्यथा - एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेको नत्रिंशत्रिंशदेकत्रिंशत् । तत्रैकविंशत्युदयोऽपान्तरालगतौ वर्त्तमानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां ज्ञेयः, तेषामपर्याप्त कै केन्द्रियप्रायोग्यबन्धसंभवात् । चतुर्विंशत्युदयोऽपर्याप्तपर्याप्तै केन्द्रि याणां, अन्यत्र चतुर्विंशत्युदयस्याप्राप्यमाणत्वात् । पञ्चविंशत्युदयः पर्याप्तै केन्द्रियाणां वैक्रियतिर्यङ्मनुष्याणां च मिथ्यादृष्टीनाम् । षड्विंशत्युदयः पर्या मै केन्द्रियाणां पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । सप्तविंशत्युदयः पर्याप्तै केन्द्रियाणां | वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनाम् । अष्टाविंशत्ये कोनत्रिंशत्रिंशदुदयाः पर्याप्तद्वित्रिचतुरिन्द्रियाणां तिर्यक्पञ्चेन्द्रियमनुष्याणां च मिथ्यादृष्टीनाम् । एकत्रिंशदुदयो विकलेन्द्रियतिर्यक् पञ्चेन्द्रियाणां मिथ्यादृष्टीनाम् । उक्तशेषास्त्रयो। शतिबन्धका न भवन्ति । तेषां त्रयोविंशतिबन्धकानां सामान्येन पञ्च सत्तास्थानानि, तद्यथा - द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये वर्त्तमानानां सर्वेषामपि पञ्चापि सत्तास्थानानि । नवरं मनुष्याणामष्टसप्ततिवर्जानि चत्वारि, यतोऽष्टसप्ततिर्मनुष्यद्विके उद्वलिते प्राप्यते, न च मनुष्याणां तदु
Page #1427
--------------------------------------------------------------------------
________________
नाम्नः
कर्मप्रकृतिः ॥१३३॥
HDDREGROCER
| द्वलनसंभवः । चतुर्विंशत्युदयेऽपि पञ्च सत्तास्थानानि, केवलं वायुकायिकस्य वैक्रिय कुर्वतश्चतुर्विंशत्युदये वर्तमानस्याशीत्यष्टसप्ततिवर्जानि त्रीणि वाच्यानि, यतस्तस्य वैक्रियषट्कं मनुष्यद्विकं च नियमादस्ति, यतोऽसौ वैक्रियद्विकं साक्षादनुभवत्येवेति न तदुरलयति, तद-1)
बन्धोदय| भावाद्देवद्विकनरकद्विके अपि नोद्वलयति, तथास्वाभाव्येन वैक्रियषट्कस्य समकालमुद्वलनसंभवात् , वैक्रियषट्के चोद्वलिते सति पश्चा
सत्तास्थान्मनुष्यद्विकमुद्वलयति, न पूर्व, ततोऽष्टसप्तत्यशीतिसत्तास्थानासंभवः । पञ्चविंशत्युदये पश्चापि सत्तास्थानानि, तत्राष्टसप्ततिरवैक्रियवा
,तबाट सप्तातरवाक्रियवान नानांसंवेधः युकायिकतेजस्कायिकानधिकृत्य प्राप्यते, नान्यान् , यतस्तेजस्कायिकवायुकायिकवोऽन्यः सर्वोऽपि पर्याप्तको नियमान्मनुष्यगतिमनुध्यानुपूव्यों बध्नाति, ततोऽन्यत्राष्टसप्ततिन प्राप्यते । षड्विंशत्युदयेऽपि पश्चापि सत्तास्थानानि, तत्राष्टासप्ततिरवैक्रियवायुकायिकतैजसकायिकानां द्वित्रिचतुःपञ्चेन्द्रियाणां वा तेजोवायुभवादनन्तरमागतानां पर्याप्तापर्याप्तानां, ते हि यावन्मनुष्यगतिमनुष्यानुपूज्यौं न बध्नन्ति तावत्तेषामष्टसप्ततिः प्राप्यते, नान्येषाम् । सप्तविंशत्युदयेऽष्टसप्ततिवर्जानि चत्वारि सत्तास्थानानि, सप्तविंशत्युदयो हि तेजोवायुवर्ज पर्याप्तवादरैकेन्द्रियवैक्रियतिर्यमनुष्याणां, तेषु चावश्यं मनुष्यद्विकसंभवादष्टसप्तति वाप्यते । अथ कथं तेजोवायूनां सप्तविंशत्युदयो न भवति येन तद्वर्जनं क्रियते ? उच्यते-सप्तविंशत्युदय एकेन्द्रियाणामातपोद्योतान्यतरप्रक्षेपे भवति, न च तेजोवायुष्वातपोद्योतोदयसंभव इति तद्वर्जनम् । अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेषु नियमादष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, अष्टाविंशत्याद्युदया हि पर्याप्त विकलेन्द्रियतिर्यपश्चन्द्रियमनुष्याणां, एकत्रिंशदुदयश्च पर्याप्तविकलेन्द्रियाणां पश्चेन्द्रियतिरश्चां च, ते चावश्यं मनुजद्विकसत्कर्माण इति । तदेवं त्रयोविंशतिबन्धकानां यथायोग नवाप्युदयस्थानान्यधिकृत्य चत्वारिंशत्सत्तास्थानानि भवन्ति । पञ्चविंशतिषविंशतिबन्धकानामप्येवमेव, नवरं पर्याप्त केन्द्रियपञ्चन्द्रियप्रायोग्यपञ्चविंशतिषड्विंशतिबन्धकानां देवानामेकविंशतिपश्च
GADHIKCCC
Page #1428
--------------------------------------------------------------------------
________________
विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशद्रपेषु षट्मृदयस्थानेषु द्विनवतिरष्टाशीतिश्चेति द्वे द्वे सत्तास्थाने वाच्ये । अपर्याप्तविकलेन्द्रिय-IY तिर्यपश्चन्द्रियमनुष्यप्रायोग्यां तु पश्चविंशतिं देवा न बध्नन्ति, अपर्याप्तेषु विकलेन्द्रियेषु च मध्ये देवानामनुत्पादात । सामान्येन | पञ्चविंशतिबन्धे षड्विंशतिबन्धे च प्रत्येकं नवाप्युदयस्थानानि प्रतीत्य चत्वारिंशञ्चत्वारिंशत्सत्तास्थानानि । तथाऽटाविंशतौ वध्यमा-| नायामष्टावृदयस्थानानि, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । इहाटाविंशतिद्वैधा-देवगतिप्रायोग्या नरकगतिप्रायोग्या च, तत्र देवगतिप्रायोग्याया बन्धेऽष्टावप्युदयस्थानानि नानाजीवापेक्षया प्राप्यन्ते, | नरकगतिप्रायोग्यायास्तु बन्धे त्रिंशदेकत्रिंशचेति द्वे । तत्र देवगतिपायोग्याष्टाविंशतिबन्धकानामेकविंशत्युदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतिर्यडूमनुष्याणामपान्तरालगतौ वर्तमानानामवसेयः, न मिथ्यादृष्टेः, यतो भवादौ सर्वपर्याप्ति-1 पर्याप्त एव मिथ्यादृष्टीर्देवगतिप्रायोग्याऽष्टाविंशतिबन्धकः । एकविंशतिपञ्चविंशतिपदविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदयवर्ती चापर्याप्त एवेति । वैक्रियतिर्यङ्मनुष्याणां च पञ्चविंशत्याद्युदये वर्तमानानां मिथ्यादृष्टीनां यद्देवगतिप्रायोग्याष्टाविंशतिबन्धकत्वं वक्ष्यते तद्भवादौ पूरितपर्याप्तिकस्यापि पश्चाद्वैक्रियाङ्गनिष्पत्तिकाले औदारिकादितनुनिवृत्तौ पर्याप्युदयनिवृत्तिमभिप्रत्येत्यदोष इति स्मर्तव्यम् । पञ्चविंशत्युदय आहारकसंयतानां वैक्रियतियङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । षडविंश
त्यदयः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा पञ्चन्द्रियतियङ्मनुष्याणां शरीरस्थानाम् । सप्तविंशत्युदय आहारकसंय घातानां वैक्रियतिर्यङ्मनुष्याणां च सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा। अष्टाविंशत्येकोनत्रिंशदुदयावपि यथाक्रमं शरीरपर्याप्या पर्याप्तानां
तिर्यामनुष्याणां क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा, तथाऽऽहारकसंयताना, वैक्रियतिर्यङ्मनुष्याणां तु सम्यग्दृष्टीनां 14)
Page #1429
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३४॥
नाम्न बन्धोदयसत्तास्थानानांसंवेधः
DevaGee
| मिथ्यादृष्टीनां चावसेयौ । त्रिंशदुदयस्तियअनुष्याणां सम्यग्दृष्टीनां मिथ्यादृष्टीनां सम्यङिमथ्यादृष्टीनां च, तथाऽऽहारकसंयतानां | वैक्रियसयतानां च । एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्वां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । नरकगतिप्रायोग्यां त्वष्टाविंशतिं बध्नता | त्रिंशदुदयः पञ्चन्द्रियतिर्यअनुष्याणां मिथ्यादृष्टीना, एकत्रिंशदुदयः पञ्चेन्द्रियतिरश्चां मिथ्यादृशाम् । अष्टाविंशतिबन्धकानां सामान्येन |
चत्वारि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिश्च । तत्रैकविंशत्युदये वर्तमानानां देवगतिप्रायोग्याष्टाविंशतिबन्ध| कानां द्विनवत्यष्टाशीतिलक्षणे द्वे सत्तास्थाने, एकविंशत्युदयस्थस्य तीर्थकरनामसत्कर्मणस्तद्वन्धोऽप्यवश्यं भावीत्येकोनत्रिंशद्वन्धकता | स्यादिति । देवगतिप्रायोग्याष्टाविंशतिबन्धकस्यैकविंशत्युदये न त्रिनवतिसत्ता । पञ्चविंशत्युदयेऽप्यष्टाविंशतिबन्धकानामाहारकसंयत. | वैक्रियतिर्यङ्मनुष्याणां सामान्येन ते एव द्वे सत्तास्थाने, तत्राहारकसंयतो नियमादाहारकसत्कर्मेति तस्य द्विनवतिरेव सत्तास्थानं, |
शेषाश्च तिर्यञ्चो मनुष्या वाऽऽहारकसत्कर्माणस्तद्रहिताश्च भवन्ति, ततस्तेषां द्वे अपि सत्तास्थाने । पशितिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशदुदयेष्वप्येते एव द्वे सत्तास्थाने । त्रिंशदुदये देवगतिनरकगतिप्रायोग्याष्टाविंशतिबन्धकानां सामान्येन चत्वारि सत्तास्थानानि, तद्यथा-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च। तत्र द्विनवतिरष्टाशीतिश्च प्राग्वद्भावनीया । एकोननवतिस्त्वेवं-कश्चिन्मनुष्यस्तीर्थकरनामसत्कर्मा वेदकसम्यग्दृष्टिः प्राग्बद्धनरकायुष्को नरकगमनाभिमुखः सम्यक्त्वात् प्रच्युत्य मिथ्यात्वं गतः, तस्य तदा तीर्थकरनामबन्धाभावात् नरकगतिप्रायोग्यामष्टाविंशतिं बध्नत एकोननवतिः । षडशीतिश्चैवं-इह तीर्थकराहारकचतुष्टयदेवद्विकनरकद्विकवैक्रियचतुष्टयरहिता विनवतिरशीतिर्भवति, ततस्तावत्सत्कर्मा पश्चेन्द्रियतिर्यङ्मनुष्यो वा जातः सन् सर्वाभिः पर्याप्तिभिः पर्याप्तो यदि विशुद्धस्ततो देवगतिप्रायोग्यामष्टाविंशतिं बध्नाति तद्वन्धे च देवद्विकं वैक्रियचतुष्टयं च सत्तायां प्राप्यत इति तस्य पडशीतिः।
ScaDAKA
॥१३४॥
Page #1430
--------------------------------------------------------------------------
________________
RDCRanRODONDH
अथ सर्वसंक्लिष्टस्ततो नरकगतिप्रायोग्यामष्टाविंशतिं बध्नाति, तद्वन्धे च नरकद्विकं चैक्रियचतुष्टयं चावश्यं सत्तायां प्राप्यत इत्येवमपि तस्य पडशीतिः । एकत्रिंशदुदये द्विनवतिरष्टाशीतिः षडशीतिश्चेति त्रीणि सत्तास्थानानि, एकोननवतिरिह न प्राप्यते, एक
त्रिंशदुदयस्य पञ्चन्द्रियतिर्यक्ष प्राप्तस्तत्र च तीर्थकरनामसत्ताप्रतिषेधात् । पडशीतिस्थानभावना तु प्राग्वदेव । तदेवमष्टाविंशतिबन्धकाका नामष्टस्वप्युदयस्थानेष्वेकोनविंशतिः सत्तास्थानानि ।
एकोनत्रिंशति त्रिंशति च बध्यमानायां प्रत्येकं नव नवोदयस्थानानि सप्त सप्त च सत्तास्थानानि । तत्रोदयस्थानान्यमूनि| एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदयस्तियअनुष्य
प्रायोग्यामेकोनत्रिंशतं बध्नतां पर्याप्तापर्याप्तकेन्द्रियविकलेन्द्रियपश्चेन्द्रियतिर्यग्मनुष्याणां देवनैरयिकाणां च । चतुर्विंशत्युदयः पर्याप्ता| पर्याप्तकेन्द्रियाणाम् । पञ्चविंशत्युदयः पर्याप्त केन्द्रियाणां देवनैरयिकाणां वैक्रियतिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । षविंशत्युदयः | | पर्याप्त केन्द्रियाणां पर्याप्तापर्याप्तविकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्याणां च । सप्तविंशत्युदयः पर्याप्तकेन्द्रियाणां देवनैरयिकाणां वैक्रिय तिर्यग्मनुष्याणां च मिथ्यादृष्टीनां । अष्टाविंशत्युदय एकोनत्रिंशदुदयश्च विकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्याणां वैक्रियपञ्चेन्द्रिय| तिर्यग्मनुष्यदेवनैरयिकाणां च । त्रिंशदुदयो विकलेन्द्रियतिर्यपञ्चन्द्रियमनुष्याणां देवानां चोद्योतवेदकानाम् । एकत्रिंशदुदयः पर्याप्तविकलेन्द्रियतिर्यपश्चेन्द्रियाणामुद्योतवेदकानाम् । तथा देवगतिप्रायोग्यामेकोनत्रिंशतं बध्नतो मनुष्यस्याविरतसम्यग्दृष्टेरुदयस्था| नानि सप्त, तद्यथा-एकविंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशच्च । आहारकसंयतानां वैक्रियसंयतानां चेमानि पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । असंयतानां संयतासंयतानां च
SODrnak
Page #1431
--------------------------------------------------------------------------
________________
धर्मप्रकृतिः ॥१३५॥
RSIOCaca
चैक्रिय कुर्वतां मनुष्याणां त्रिंशद्वर्जानि चत्वायुदयस्थानानि । त्रिंशद्वर्जनं च संयतान्मुक्त्वाऽन्येषां मनुष्याणां वैक्रियमपि कुर्वतामुद्यो तोदयाभावात् । सामान्येनकोनत्रिंशद्वन्धे सप्त सत्तास्थानानि-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । नाम्नः तत्र विकलेन्द्रियतिर्यकपश्चेन्द्रियप्रायोग्यामेकोनत्रिंशतं वध्नतां पर्याप्तापर्याप्त केन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियाणामेकविंशत्युदये
बन्धोदय
सत्तास्था| वर्तमानानां पश्च पश्च सत्तास्थानानि-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । एवं चतुर्विंशतिपश्चविंशतिषड्विंशत्युदयेष्वपि | नानांसंवेधः वक्तव्यम् । सप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशदुदयेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, भावना त्रयोविंशतिबन्धकानां प्राग्यथा कृता तथाऽत्रापि कार्या। मनुजगतिप्रायोग्यामेकोनत्रिंशतं बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियाणां, तिर्यग्गतिमनुष्यगतिप्रायोग्यां पुनर्बध्नता मनुष्याणां च स्वस्वोदयस्थानेषु यथायोगं वर्तमानानामष्ट सप्ततिवर्जानि तान्येव चत्वारि। चत्वारि सत्तास्थानानि । देवनैरयिकाणां तिर्यपञ्चेन्द्रियमनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नता स्वस्वोदयेषु वर्तमानानां द्वे द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्चेति । केवलं नैरयिकस्य मिथ्यादृष्टेस्तीर्थकरसत्कर्मणो मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं वध्नतः स्वोदयेषु पञ्चसु यथायोगं वर्तमानस्यैकोननवतिरेवैका वक्तव्या, तीर्थकरनामसहितस्याहारकचतुष्टयरहितस्यैव मिथ्यात्वगमनसंभवात् त्रिनवते. राहारकचतुष्टयेऽपनीते एकोननवतेरेव संभवात् । देवगतिप्रायोग्यामेकोनत्रिंशतं तीर्थकरनामसहितां बध्नतः पुनरविरतसम्यग्दृष्टमनुष्यस्यैकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एवं पञ्चविंशतिषड्विंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदुदये| प्वपि एते एव द्वे सत्तास्थाने वाच्ये । आहारकसंयतानां तु खस्वोदये वर्तमानानामेकमेव त्रिनवतिरूपं सत्तास्थानं ज्ञेयम् । तदेवं सामा- ॥१३५॥ न्येनकोनत्रिंशद्वन्धे एकविंशत्युदये सत्तास्थानानि पञ्च(सप्त),चतुर्विंशत्युदये पञ्च, पञ्चविंशत्युदये सप्त, पशित्युदये सप्त, सप्तविंश-16
I ODIA
Page #1432
--------------------------------------------------------------------------
________________
त्युदये षट्, अष्टाविंशत्युदये षट् , एकोनत्रिंशदुदये षट् , त्रिंशदुदये षट्, एकत्रिंशदुदये चत्वारि, सर्वसंख्यया चतुःपञ्चाशत्सत्तास्थानानि । तथा यथा तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजदेवनैरयिकाणामुदयसत्तास्थानानि भावितानि तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बध्नतामेकेन्द्रियादीनामुदयसत्तास्थानानि भावनीयानि । मनुष्यगतिप्रा. | योग्यां तीर्थकरसहितां त्रिंशतं बध्नता देवनैरयिकाणामुदयसत्तास्थानान्युच्यन्ते-तत्र देवस्य यथोक्तां त्रिंशतं बध्नत एकविंशत्युदये वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एकविंशत्युदय एव वर्तमानस्य नैरयिकस्यैकं सत्तास्थानमेकोननवतिलक्षणम् । त्रिनवतिस्तु न भवति, तीर्थकराहारकसत्कर्मणो नरकेपुत्पादाभावात् । उक्तं च सप्ततिकाचूर्णी-"जस्स तित्थगराहारमाणि जुगवं संति सो नरएसु न उववज्जइ ति"। एवं पञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनविंशत्रिंशदुदयेष्वपि भावनीयम् । नवरं नैरयिकस्य त्रिंशदुदयो | नास्ति, त्रिंशदुदयस्योद्योतान्वितत्वान्नैरयिकस्य चोद्योतोदयाभावात् । तदेवं सामान्येन त्रिंशद्वन्धकानामे कविंशत्युदये सप्त, चतुर्विंश
त्युदये पञ्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये पञ्च, सप्तविंशत्युदये षट्, अष्टाविंशत्युदये षद् , एकोनत्रिंशदुदये षद् , त्रिंशदुदये | घाषद् , एकत्रिंशदुदये चत्वारि, सर्वसंख्यया द्विपश्चाशत् ।
| एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशल्लक्षणं, यत एकत्रिंशदेवगतिप्रायोग्यं तीर्थकराहारकसहितं बध्नतोऽप्रमत्तसंयतस्या४ पूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थानं-त्रिनवति|स्तीर्थकराहारकचतुष्टययोरपि सत्तासंभवात् ।।
एकस्मिन् यशःकीर्तिरूपे कर्मणि वध्यमाने एक त्रिंशदुदयस्थानं, एकबन्धका ह्यपूर्वकरणादयोऽतिशुद्धत्वाद्वैक्रियमाहारकं वा नारभन्त
KAROADCeateEXIDADAR
Page #1433
--------------------------------------------------------------------------
________________
नाम्नः बन्धोदय| सत्तास्थानानांसंवेधः
इति तत्र पञ्चविंशत्याधुदयस्थानाप्राप्तिः । अष्टौ सत्तांशाः-त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः पट्सप्ततिः पञ्चसकर्मप्रकृतिः | प्ततिश्च । तत्राद्यानि चत्वारि सत्तास्थानानि उपशमश्रेण्यां, क्षपकश्रेण्यामपि तावद्यावदनिवृत्तिबादरगुणस्थानं गत्वा त्रयोदश नामानि न ॥१३६॥
| क्षिप्यन्ते, क्षीणेषु च त्रयोदशनामसु नानाजीवापेक्षयोपरितनानि चत्वारि सूक्ष्मसंपरायं यावल्लभ्यन्ते । परतो बन्धाभावे दशोदयस्थानानि, तद्यथा-विंशतिरेकविंशतिः षडविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशन्नवाष्टौ चेति । तत्र विंशत्येकविंशती यथासंख्यं तीर्थकृदतीर्थकृतोः सयोगिकेवलिनोः कार्मणकाययोगे वर्तमानयोः, षड्विंशतिसप्तविंशती तयोरेवौदारिकमिश्रकाययोगे वर्तमानयोः, अतीर्थकृतः स्वभावस्थस्य त्रिंशत् , तस्यैव स्वरे निरुद्ध एकोनत्रिंशत् , तस्यैवोच्छ्वासेऽपिं निरुद्धेऽष्टाविंशतिः, तीर्थकृतः | स्वभावस्थस्यैकत्रिंशत, तस्यैव खरे निरुद्धे त्रिंशत्, उच्छ्वासेऽपि निरुद्धे एकोनत्रिंशत्, अयोगिनस्तीर्थकृतो नवोदयोऽतीर्थकृतोऽष्टोदयः । दश सत्तास्थानानि, तद्यथा-त्रिनवतिढिनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । विंशत्युदये द्वे | | सत्तास्थाने-एकोनाशीतिः पश्चसप्ततिश्च । एवं पद्विशत्युदयेऽष्टाविंशत्युदयेऽपि च द्रष्टव्यम् । एकविंशत्युदये अशीतिषट्सप्ततिलक्षणे द्वे
सत्तास्थाने, एवं सप्तविंशत्युदयेऽपि । एकोनविंशति चत्वारि सत्तास्थानानि, तद्यथा-अशीतिः पट्सप्ततिरेकोनाशीतिः पश्चसप्ततिश्च । १ यत एकोनत्रिंशत्तीर्थकरस्यातीर्थकरस्य च स्यात् । तत्राद्ये द्वे तीर्थकरमधिकृत्य, अन्त्ये च द्वे अतीर्थकरमधिकृत्य । त्रिंशदुदयेऽष्टौ सत्ताI स्थानानि, तद्यथा-विनवतिविनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । तत्राद्यानि चत्वायुपशान्त
कषायस्य, अशीतिः क्षीणकषायस्य सयोगिकेवलिनो वा तीर्थकृत आहारकसत्कर्मणोऽतीर्थकृतस्तु तादृशस्यैकोनाशीतिः। आहारकच| तुष्टयरहितयोस्तीर्थकदतीर्थकृतोः क्षीणमोहयोः सयोगिकेवलिनोर्वा षट्सप्ततिपञ्चसप्तती। एकत्रिंशदुदयेऽशीतिपट्सप्तत्यात्मके द्वे
॥१३६॥
Page #1434
--------------------------------------------------------------------------
________________
II
सत्तास्थाने तीर्थकरस्यैव ज्ञेये, अतीर्थकरस्यकत्रिंशदुदयाभावात् । नवोदयेऽशीतिषट्सप्ततिनवलक्षणानि त्रीणि सत्तास्थानानि, तत्राये द्वे |NI अयोगिकेवलिद्विचरमसमयं यावत्, तीर्थकरस्य चरमसमये तु नव । अष्टोदये त्रीणि सत्तास्थानानि एकोनाशीतिः पञ्चसप्ततिरष्टौ च, तत्राद्ये द्वे अयोगिकेवलिनोऽतीर्थकृतो द्विचरमसमयं यावत्, चरमसमये त्वष्टाविति । एवमवन्धकस्य दशस्वप्युदयस्थानेषु त्रिंशत्सत्ता| स्थानानि भवन्ति । तदेवं सर्वेषामपि कर्मणां प्रत्येकं बन्धोदयसत्तास्थानानि सामान्यतो मिथः संवेधतश्च चिन्तितानि । ____ अथ सर्वेषामपि कर्मणां (गुणस्थाने) बन्धोदयसत्ताः प्रत्येक संवेधतश्चिन्त्यन्ते-तत्र ज्ञानावरणान्तराययोमिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् पञ्चव प्रकृतयो बन्धे उदये सत्तायां च लभ्यन्ते, उपशान्तमोहे (क्षीणमोहे) च द्वयोरपि पञ्च पञ्च प्रकृतय उदयवत्यः सत्यश्च, सयोगिकेवल्यादौ त्वनयोरेकापि नास्ति । दर्शनावरणस्य मिथ्यादृष्टौ सासादने च द्वौ भङ्गो, नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयाभावे, नवविधो बन्धः पञ्चविध उदयो नवविधा सत्ता, एष विकल्पो निद्रोदयकाले । मिश्रादारभ्यापूर्वकरणप्रथमभागं यावत् इमो द्वौ भङ्गो, षड्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा पविधो बन्धः पञ्चविध उदयो नवविधा सत्तेति । अपूर्वकरणे निद्राप्रचलयोबन्धव्यवच्छेदार्श्वमारभ्योपशमश्रेण्यां सूक्ष्मसंपरायं यावत् चतुर्विधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा चतुर्विधो बन्धः पञ्चविध उदयो नवविधा सत्तेति द्वौ भङ्गौ । बन्धाभावेऽप्युपशान्तमोहे बन्धाभिलापनिर्मुक्तावतावेव द्वौ भङ्गो । अनिवृत्तिवादरस्य सूक्ष्मसंपरायस्य च क्षपकस्य चतुर्विधे बन्धे षट्कसत्तायामतिविशुद्धत्वेन निद्रोदयाभावाच्चतुर्विध एवोदय इत्येक एव भङ्गः । क्षीणमोहस्य बन्धाभावे द्वौ भङ्गौ-चतुर्विध उदयः षड्विधा सत्ता इत्येष भङ्गः क्षीणमोहस्य द्विचरमसमयं यावत् , चरमसमये तु चतुर्विध उदयश्चतुर्विधा सत्तेति । उक्ता गुणस्थानेषु दर्शनावरणीयस्य भङ्गाः । अथ वेदनीयस्योच्यन्ते-वेदनीयस्याद्या
Page #1435
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
॥१३७॥
श्वत्वारो भङ्गाः - असातस्य वन्धः सातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धोऽसातस्योदयो द्वे सती, (यद्वा) सातस्य बन्धः सातस्योदयो द्वे सती, यद्वा सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येते मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतस्तावन्नानाजीवापेक्षया कालभेदेनैकजीवापेक्षया च भावनीयाः । सातस्य बन्धः सातस्योदयो द्वे सती, सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येतौ द्वौ प्रमत्तसंयतादारभ्य याव| त्सयोगिकेवली तावत् । बन्धाभावेऽयोगिकेवलिनि चत्वारो विकल्पाः, तत्रासातस्योदयः सातासाते सती, यद्वा सातस्योदयः सातासाते सती, एतौ द्वौ द्विचरमसमयं यावत्, चरमसमये त्वन्यतरस्मिन् सति द्वौ भङ्गौ, तत्रासातस्योदयोऽसातस्य सत्तेत्येष भङ्गो यस्य द्विचरमसमये सातं क्षीणं तस्य, यस्य तु द्विचरमसमयेऽसातं क्षीणं तस्य सातस्योदयः सातस्य सत्तेत्येष भङ्गः । भाविता गुणस्थानेषु वेदनीयस्य भङ्गाः । अथायुषो भाव्यन्ते - आयुषो मिध्यादृष्टिगुणस्थानेऽष्टाविंशतिरपि भङ्गा नैरयिकान् देवाश्चाधिकृत्य पञ्च पञ्च, तिरथो मनुष्याश्चाधिकृत्य नव नवेति । सासादनस्य षड्विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्त्तमाना नरकायुर्न बध्नन्तीति परभवायुर्वन्धकाले तिरथां नृणां चैकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः षोडश, तस्य हि नायुबन्धारम्भ इति आयुर्वन्धकालीना द्वादश भङ्गा अपयान्तीति पोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिर्भङ्गाः, कथमिति चेद्, उच्यते-तिर्यद्मनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरकतिर्यमनुष्यगतिविषयास्त्रयस्त्रयो भङ्गाः देवनैरयिकाणां च तिर्यग्गतिविषय एकैकभङ्गः ते सर्व संख्ययाऽष्टौ अविरतसम्यग्दृष्टेर्न भवन्तीति शेषा विंशतिरेव भवन्तीति । देशविरते द्वादश भङ्गाः, यतो देशविरतिर्देवानां नारकाणां च न संभवतीति तदाश्रिता दश भङ्गा अपयान्ति । तिर्यमनुष्या अपि देशविरता देवायुरेव बध्नन्ति न नरकतिर्यङ्मनुध्यायूंषि, ततस्तिर्यद्मनुष्याणामा युर्वन्धकालीनाखयखयो भङ्गा न प्राप्यन्ते इति पप्येतेऽपगच्छन्ति इत्यष्टाविंशतेः पोडशखपनीतेष्ववशिष्टा द्वादशैव भवन्ति । प्रमत्ताप्रमत्तयोर्य.
Grak 2055
गुणस्थानेषु कर्म्मणो
भङ्गाः
॥१३७॥
Page #1436
--------------------------------------------------------------------------
________________
S
TEST एव मनुष्ये नव भङ्गास्त एव परभवायुर्वन्धकालीननारकतियङ्मनुष्यायुबन्धघटितभङ्गत्रयहीनाः षट् द्रष्टव्याः, प्रमत्ताप्रमत्ता हि देवायु
रेवैकं बघ्नन्ति न शेषं, बन्धोत्तरकालं चरणप्रतिपत्त्या सत्ता तु चतुर्णामप्यायुषां संभवत्येव । अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोप| शान्तभोहेधूपशमश्रेण्यां द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष भङ्गः परभवायुर्वन्धकालात्पूर्व, यद्वा मनुष्यायुष उदयो देवमनुष्यायुषी सती, एष भङ्गः परभवायुर्वन्धोत्तरं पूर्वबद्धदेवायुष उपशमश्रेणिप्रतिपत्तिसंभवात् , क्षपकश्रेण्यां त्वेतेषां मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष एक एव भङ्गः, पूर्वबद्धायुषां क्षपकश्रेण्यप्रतिपत्तेः । क्षीणमोहादिगुणस्थानत्रयेऽप्येष एवैको भङ्गो द्रष्टव्यः । उक्ता गुणस्थानेष्वायुषो भङ्गाः। अथ मोत्रस्योच्यन्ते-मिथ्यादृष्टौ गोत्रस्यादिमाः पञ्च भङ्गाः, तद्यथा-नीचैर्गोत्रस्य बन्धो नीचेगोत्रस्योदयो नीचैर्गोत्रं सत , एष तेजोवायुषु तद्भवादुवृत्तेषु वा कियत्कालम् । नीचैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वा नीचैर्गोत्रस्य बन्ध उच्चर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्र| स्योदयो । सती, एते चत्वारोऽपि यथायोगं मिथ्यादृशां संभवन्ति । एत एवादिमहीनाश्चत्वारः सासादने संभवन्ति, आद्यभङ्गस्थानेषु तेजोवायुपु सासादनभावो न लभ्यते, नापि तद्भवादुवृत्तेषु तदात्वे इति तत्प्रतिषेधः । मिश्रादारभ्य देशविरतिं यावदुच्चैर्गोत्रबन्धो| पलक्षितौ प्रत्येकं द्वौ भनौ भवतः । प्रमत्तसंयतादारभ्य सूक्ष्मसम्परायं यावन्नीचर्गोत्रोदयाभावादुच्चैर्गोत्रस्य बन्ध उच्चैगोत्रस्योदयो द्वे सती इत्येक एव भङ्गः। अबन्धेऽयोगिद्विचरमसमयं यावदुच्चोस्योदयो द्वे सती इति पष्ठ एव, चरमसमये तूच्चैर्गोत्रस्योदय उच्चैर्गोत्रमेव च सदिति सप्तम एव भङ्गः। उक्ता गुणस्थानेषु गोत्रभङ्गाः । अथ मोहनीये गुणस्थानेष्वपि बन्धोदयसत्ता स्थानान्युक्तान्येवेति न भृय उच्यन्ते।
O
ORISADS
Page #1437
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१३८॥
asa
Dhara
सम्प्रत्युद्धरितं पदसमूहविषयं यद्वक्तव्यं तदुच्यते तत्र पदसमूहो द्विविधः - अव्यक्तोदय सम्बन्धी गुणस्थानकोदयस म्बन्धी च । तत्राव्यक्तोदया गुणस्थानकविनिर्मुक्तसामान्योदयास्तत्सम्बन्धिपद समूहपरिमाणं तावदुच्यते-तत्र दशकोदये एका चतुविंशतिः । नवोदये षट् तिस्रो मिथ्यादृष्टौ सासादन मिश्राविरतसम्यग्दृष्टिषु चैकैकेति । अष्टोदये एकादश- तिस्रो मिथ्यादृष्टौ, सासादन मिश्रयोद्वे द्वे, तिस्रोऽविरतसम्यग्दृष्टौ देशविरते चैकेति । सप्तोदये दश- मिध्यादृष्टिसासादनमिश्रेष्वेकैका, अविरतसम्यग्दृष्टिदेशविरतयोस्तिस्रस्तिस्रः, प्रमत्ताप्रमत्तयोर्मिलितयोः स्वरूपेण भेदाभावादेका चेति । पडदये सप्त - एकाऽविरतसम्यग्दृष्टौ देशविरते प्रमत्ताप्रमत्तयोश्च तिस्रस्तिस्र इति । अपूर्वकरणसत्कानि पटकादीन्युदयस्थानानि तु प्रमत्ताप्रमत्तसत्केभ्यः स्वरूपभेदाभावात् पृथन गण्यन्ते । पञ्चकोदये चतस्र:- एका देशविरते, तिस्रश्च प्रमत्ताप्रमत्तयोरिति । एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः । स्थापना१-६-११-१०-७-४-१ । एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुण्यन्ते । तथाहि दशकोदये एका चतुर्विंशतिः, सा दशकेन गुण्यते, जाता दश । नवकोदये पट् चतुर्विंशतय इति पद् नवकेन गुण्यन्ते, जाताश्चतुःपञ्चाशत् । अष्टोदये एकादश चतुर्विंशतय इत्येकादश अष्टभिर्गुण्यन्ते, जाता अष्टाशीतिः । सप्तोदये दश चतुर्विंशतय इति दश सप्तकेन गुण्यन्ते, जाता सप्ततिः । पडदये सप्त चतुर्विंशतयइति सप्त पद्भिर्गुण्यन्ते, जाता द्विचत्वारिंशत् । पञ्चोदये चतस्रञ्चतुर्विंशतय इति चतस्रः पञ्चभिर्गुण्यन्ते जाता विंशतिः । चतुरुदये एका चतुर्विंशतिरित्येका चतुर्भिर्गुण्यते, जाताश्चत्वारः । स्थापना - १०-५४-८८- ७०-४२-२०-४ । इत्थं गुणित्वा चतुर्विंशतय एकत्र मील्यन्ते, जातं शतद्वयमष्टाशीतं २८८ । तत एतच्चतुर्विंशत्या गुण्यते, जातानि द्वादशोत्तराण्ये कोनसप्ततिशतानि ६९१२। तत्र द्विकोदय भङ्गा द्वादश, तेषां द्विकसंज्ञेनोदयेन गुणितानि पदानि चतुर्विंशतिः, एकोदय भङ्गाश्चत्वारः, तेपां चैकोदय गुणितानि
aagh
मोहस्य गुणस्थानेषु
पदवक्त
व्यता
॥१३८॥
Page #1438
--------------------------------------------------------------------------
________________
[ए] पदान्यपि चत्वार्यवेति सर्वसंख्ययाऽष्टाविंशतिपदान्यधिकानि प्रक्षिप्यन्ते, ततो जातानि पष्टिहीनानि सप्त सहस्राणि ६९४० । यद्वा ||
पञ्चकन्धे चतुर्विशतिपदानि, चतुष्करन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककबन्धे एक, अबन्धेऽप्येकमिति बन्धकभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रिपञ्चाशद्धीनानि सप्त सहस्राणि ६९४७ । यद्वा मतान्तरेण चतुविधबन्धे द्वादश द्विकोदयभङ्गा लभ्यन्ते, पदानि च तत्र सर्वसंख्यया चतुर्विशतिः, तत्प्रक्षेपादेकोनसप्ततिशतान्येकसप्तत्यधिकानि भवन्ति ६९७१ । एतदव्यक्तोदयपदसंख्यायां मतत्रयं द्रष्टव्यम् । ___ अथ गुणस्थानोदयपदसंख्याऽभिधीयते-मिथ्यादृष्टावष्टषष्टिः पदध्रुवका-चतुर्विंशतिगुणनयोग्यानि पदानीत्यर्थः, तथाहि-दशोदये एका चतुर्विंशतिः, तत एको दशकेन गुण्यते, जाता दश । नवोदये तिस्रश्चतुर्विंशतय इति त्रयो नवभिगुण्यन्ते, जाता सप्तविंशतिः । अष्टकोदये तिस्रश्चतुर्विंशतयस्ततस्त्रयोऽष्टभिर्गुण्यन्ते, जाता चतुर्विंशतिः । सप्तोदये एका चतुर्विंशतिस्तत एकः सप्तभिगुण्यते, जाताः सप्त । सर्वसंख्यया मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः । एवं सासादने द्वात्रिंशत् । मिश्रे द्वात्रिंशत् । अविरतसम्यग्दृष्टौ पष्टिः। देशविरते द्विपञ्चाशत् । प्रमत्ते चतुश्चत्वारिंशत् । अप्रमत्ते चतुश्चत्वारिंशत् । अपूर्वकरणे विंशतिः । सर्वसंख्यया त्रीणि शतानि द्विपश्चाशदधिकानि पदध्रुवकाः । एते चतुर्विंशत्या गुण्यन्ते, जातानि चतुरशीतिशतान्यष्टचत्वारिंशदधिकानि । ततोऽनिवृत्तिबादरोदयपदानि प्रागुक्तान्यष्टाविंशतिसंख्यानि प्रक्षिप्यन्ते, सूक्ष्मसम्परायगतं चैकमबन्धकपदं तत्सहिता पूर्णा पदसंख्या भवति । सा च प्रयोविंशत्यूनानि पञ्चाशीतिशतानि ८४७७ । अथवा पञ्चविधबन्धके चतुर्विंशतिः पदानि, चतुष्कबन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककवन्धे एकं, अबन्धके च सूक्ष्मसम्पराये एकमित्येवं बन्धभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, ततरुयशीत्यधि
Page #1439
--------------------------------------------------------------------------
________________
१२ गुणस्थाने
कर्मप्रकृतिः ॥१३९॥
2GGERCISGRA
| कानि चतुरशीतिशतानि पदानां भवन्ति ८४८३ । यद्वा चतुर्विधबन्धकस्य मतान्तरेण द्वादश द्विकोदयभङ्गाः प्राप्यन्ते, तेषां पदानि च
चतुर्विंशतिः, ततस्तेषामप्यधिकानां क्षेपे सप्तोत्तराणि पश्चाशीतिशतानि पदानां भवन्ति ८५०७। | एवं योगोपयोगलेश्यादिभेदतोऽपि बहवो भेदा भवन्ति, तत्र योगानां बहुवक्तव्यत्वात्तान् विहाय प्रथमत उपयोगभेदतो भेदा
सरपयोगगुणि| भाव्यन्ते-इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चतस्रः, मिश्रे चतस्रः, अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टी, प्रमत्तसंयतस्याष्टी,
तोदय
पदानि अप्रमत्तसंयतस्याष्टी, अपूर्वकरणस्य चतस्रः । तथा मिथ्यादृष्टौ सासादने सम्यग्मिथ्यादृष्टौ च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानचक्षुरचक्षुर्दर्शनरूपाः पञ्चोपयोगाः। अविरतसम्यग्दृष्टिदेशविरतयोर्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येकं षट् । प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षट् मनःपर्यवज्ञानसहिताः सप्त सप्त । तत्र मिथ्यादृष्टयादिषु चतुर्विंशतिगता अष्टादय उदयस्थानभङ्गा यथायोगमुपयोगैगुण्यन्ते, तद्यथा-मिथ्यादृष्टेरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, मिलिताः षोडश, पञ्चभिरुपयोगैर्गुण्यन्ते, अशीतिर्भवति ८० । अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टौ, मिलिताः षोडश चतुर्विंशतिभङ्गाः, षड्भिरुपयोगैगुण्यन्ते षण्णवतिः स्यात् ९६ । प्रमत्तस्याष्टावप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, मिलिता विंशतिः, सप्तभिरुपयोगॅMण्यन्ते, चत्वारिंशं शतं स्यात् १४० । सर्वसं. ख्यया त्रीणि शतानि पोडशोत्तराणि ३१६, एतानि चतुर्विंशत्या गुण्यन्ते, पञ्चसप्ततिशतानि चतुरशीत्यधिकानि स्युः ७५८४ । ततो| द्विकोदयभङ्गा द्वादश, एकोदयभङ्गाः पञ्च, मिलिताः सप्तदश, सप्तभिरुपयोगगुष्यन्ते, जातमेकोनविंशं शतं ११९ । तत् पूर्वराशी प्रक्षिप्यते, ततः सप्तसप्ततिशतानि व्युत्तराण्युदयभङ्गाः स्युः ७७०३ ।
॥१३९॥ अथ पदसंख्या समानीयते-तत्र मिथ्यादृष्टावष्टषष्टिः पदधुवकाः, सासादने द्वात्रिंशत् , मिश्रे द्वात्रिंशत् , अविरतसम्यग्दृष्टौ |
Page #1440
--------------------------------------------------------------------------
________________
IX| षष्टिः, देशविरते द्विपञ्चाशत् , प्रमत्ते चतुश्चत्वारिंशत् , अप्रमत्तेऽपि चतुश्चत्वारिंशत् , अपूर्वकरणे विंशतिः । एते पदध्रुवका यथायो-12 | गमुपयोगैगुण्यन्ते, तथाहि-मिथ्यादृष्टेरष्टषष्टिः, सासादने द्वात्रिंशत् , मिश्रे द्वाविंशत् , मिलिता द्वात्रिंशं शतं, तत्पश्चभिरुपयोगैगुण्यते, | षदशती पठ्यधिका स्यात् ६६०। तथाविरतसम्यग्दृष्टः पष्टिदेशविस्तस्य द्विपश्चाशत् , मिलिता द्वादशोत्तरं शतं, तत् पभिरुपयो। गैगुण्यते. पदशती द्विसप्तत्यधिका स्थात् ६७२ । तथा प्रमत्तस्य चतुश्चत्वारिंशत् , अप्रमत्तस्य चतुश्चत्वारिंशत् , अपूर्वकरणस्य विंशतिः, सर्वसंख्ययाऽष्टाधिकं शतं १०८, तत्सप्तभिरूपयोगैगुण्यते, सप्तशती षट्पञ्चाशदधिका स्यात् ७५६ । सर्वसंख्यया विंशतिशतान्यष्टाशीत्यधिकानि २०८८ । एतानि चतुर्विंशत्या गुण्यन्ते. ततः पञ्चाशत्सहस्राणि द्वादशोत्तरशताधिकानि स्युः ५०११२ । ततो द्विकोद| यपदानि चतुर्विंशतिः एकोदयपदानि पञ्च, सर्वमीलने एकोनत्रिंशत् , सा सप्तभिरुपयोगगुप्यते, जाते व्युत्तरे द्वे शते, ते पूर्वराशौ
प्रक्षिप्येते, ततो जातः पूर्वराशिः पश्चाशत्सहस्राणि शतत्रयं च पञ्चदशोत्तरं ५०३१५ । एतावन्त्युपयोगगुणितान्युदयपदानि भवन्ति । १ अथ लेश्यागुणिता उदयभङ्गा उदयपदानि च भाव्यन्ते-तत्र मिथ्यादृष्ट्यादिष्वविरतसम्यग्दृष्ट्यन्तेषु प्रत्येकं षट् लेश्याः, देशविरत| प्रमत्ताप्रमत्तेषु तेजःपद्मशुक्लरूपास्तिस्रस्तिस्रः, कृष्णादिलेश्यासु देशविरत्यादिप्रतिपतेरभावात् , अपूर्वकरणादौ चैका शुक्ललेश्या । मिथ्यादृष्ट्यादिषु चाष्टचतुरादिकाश्चतुर्विंशतयो यथायोगं लेश्याभिर्गुण्यन्ते । तथाहि-मिथ्यादृष्टरष्टौ, सासादनमिश्रयोश्चतस्रश्चतस्रः, अविरतसम्यग्दृष्टरष्टौ, मिलिताश्चतुर्विंशतिः, सा षड्भिर्लेश्याभिर्गुण्यते, जातं चतुश्चत्वारिंशं शतं १४४ । तथा देशविरतप्रमत्ताप्रमत्तानां प्रत्येकमष्टौ, मिलिताश्चतुर्विंशतिः, तस्यास्तिसृभिर्लेश्याभिर्गुणने द्विसप्ततिः ७२ । अपूर्वकरणे चतस्रश्चतुर्विंशतयः, ता एकया लेश्यया गुणिताश्चतस्र एव ४ । सर्वे मिलिता द्वे शते विंशत्यधिके २२०, ते चतुर्विंशत्या गुण्यन्ते, जातान्यशीत्यधिकानि द्विपश्चाशच्छतानि ।
GEOGGE
DISCCORDER
Page #1441
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः |
॥१४०॥
ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यन्ते, ततः सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि स्युः | ५२९७, इयन्तो लेश्यागुणिता उदयभङ्गाः । उक्तं च- "तिगहीणा तेवन्ना सया उ उदयाण हुंति लेसाण" । अथैतत्पदसंख्या समानीयते - मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः, सासादने मिश्रे च द्वात्रिंशत्, अविरतसम्यग्दृष्टौ पष्टिः, सर्वसंख्यया द्विनवत्यधिकं शतम् । एते पभिर्लेश्याभिर्गुण्यन्ते, ततो द्विपञ्चाशदधिकान्येकादश शतानि स्युः ११५२ । तथा देशविरते द्विपञ्चाशत्, प्रमत्तेऽप्रमत्ते च चतुश्च त्वारिंशत्, सर्वसंख्यया चत्वारिंशं शतं जातं १४०, तच्च तिसृभिर्लेश्याभिर्गुण्यते, ततो जाता विंशत्यधिका चतुःशती ४२० । सर्वसंख्यया जातानि द्विनवत्यधिकानि पञ्चदश शतानि, एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातान्यष्टात्रिंशत्सहस्राणि द्वे शते चाष्टाधिके ३८२०८ । ततो द्विकोदयै कोदयपदान्येकोनत्रिंशत्प्रक्षिष्यन्ते, ततो जातान्यष्टात्रिंशत्सहस्राणि शतद्वयं च सप्तत्रिंशदधिकं ३८२३७ । उक्तं च-"अडतीस सहस्साई पयाण सय दो य सगतीसा" |
अथ योगैः सह गुणनयोदयभङ्गा उदयपदानि च भाव्यन्ते - इह मिथ्यादृष्ट्यादिषु सूक्ष्मसम्परायान्तेषु द्विपञ्चाशचतु विंशतीनां ( ८४-४-८-८-८-८-४) द्वादशानां ( १२ ) चानिवृत्तौ द्विकोदयमङ्गानां पञ्चानां (५) चैकोदय भङ्गानां मीलने द्वादश शतानि पञ्चषष्टिश्रोदयभङ्गा भवन्ति १२६५ । तत्र वाग्योग चतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिध्यादृष्टयादिगुणस्थानेषु संभवन्तीति प्रागुक्तभङ्गा नवभिर्गुण्यन्ते, जातान्येकादश सहस्राणि त्रीणि शतानि पञ्चाशीतिश्च ११३८५ । तथा मिथ्यादृष्टवैक्रियकायोगेऽष्टापि चतुर्विंशतयः प्राप्यन्ते । वैक्रियमिश्र औदारिकमिथे कार्मणकाययोगे च प्रत्येकं चतस्रश्वतस्रः, यतः सप्तोदय एका, अष्टो दये द्वे, नवोदये चैकेति चतस्रः, अनन्तानुबन्ध्युदयरहिता इह न प्राप्यन्ते, पूर्व हि वेदकसम्यग्दृष्टिना सताऽनन्तानुबन्धिनो विसंयोज्य
22 aa
योगगुणितोदयपदानि
॥१४०॥
Page #1442
--------------------------------------------------------------------------
________________
DDCORRHODOO
परिणामपरावृत्या मिथ्यात्वं गतेन भूयस्ते बद्धमारभ्यन्ते, तस्येव मिथ्यादृष्टवन्धावलिकामात्र काल यावदनन्तानुबन्ध्युदया न प्राप्यत,। अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते, जघन्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एवानन्तानुवन्ध्युदयरहितस्य मिथ्यादृष्टे : कालकरणप्रतिषेधात् , ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत एवोत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रवैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, एतच्च बाहुल्यमाश्रित्योक्तं, अन्यथा तिर्यमनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां क्रियमिश्रमवाप्यत एच, परं चूर्णिता तन्नात्र विवक्षितं, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतुर्विंशतयः। सम्यनिध्यादृष्टेवेंक्रियकाययोगे चतस्रः । अविरतसम्यग्दृष्टेबैंक्रिय(काय योगेष्टौ । देशविरतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ । प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येक मष्टावष्टौ । अप्रमत्तसंयतस्य वैक्रियकाययोगेऽष्टौ। सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः। एताश्चतुर्विंशत्या गुणिता द्वे सहस्रे षोडशोत्तरे भवन्ति, तानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य ये चत्वारोऽमी उदयस्थानविकल्पाः-सप्तोदय एकविधः, द्विविधोऽष्टोदये, एकविधश्च नवोदये इति, एषु नपुंसकवेदोन लभ्यते, वैक्रियमिश्रकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्यो. त्पादाभावात् । ये चाविरतसम्यग्दृष्टेबैंक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेषु स्त्रीवेदो न लभ्यते, वैक्रियका| ययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । एतच्च प्रायोवृत्योक्तम्, अन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो द्रष्टव्यः, उक्तं च सप्ततिकाचूणा-"कयाइ होज्ज इथिवेयगेसु वित्ति", ततश्चतुर्विंशत्यष्टकस्य द्विनवत्यधिकशतप्रमाणस्य १९२ त्रिभागश्चतुःषष्टि
Deeaa
MIDAI
Page #1443
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४॥
DITORICAGESSARDS-2
रूपः स्त्रीवेदोदयलभ्यः प्रत्येकं कार्मणकाययोगे च न संभवति, सर्वसङ्ख्ययाऽष्टाविंशत्यधिकं शतं १२८,तथाऽविरतिसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य पुवेद एवैको भवति, न स्त्रीवेदनपुंसकवेदौ, तिर्यग्मनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टरुत्पादा-16 योगगुणिभावात् । एतच्च प्राचुर्यमधिकृत्योक्तं, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः। तथा प्रमत्तसंयतस्याहारककाययोगे आहारकमिश्रे चाप्रम
तोदयतस्याहारककाययोगे च ये प्रत्येकमुदयस्थानविकल्पा अष्टौ तेऽपि स्त्रीवेदरहिता द्रष्टव्याः। आहारकं हि चतुर्दशपूर्विणामेव स्यात्, स्वीगां
पदानि च पूर्वाधिगमलब्ध्यभाव इति । एते च सर्वेऽप्युदयस्थानविकल्पाश्चतुश्चत्वारिंशत् , एतेषु चोक्तप्रकारेण द्वौ द्वावेव वेदो लब्धौ, ततः प्रत्येकं पोडश भङ्गाः, ततश्चतुश्चत्वारिंशत् षोडशभिगुणिताः सप्त शतानि चतुरुत्तराणि भवन्ति, तानि सर्वाणि पूर्वराशौ प्रक्षिप्यन्ते । तथा छ। ऽविरतसम्यग्दृष्टेरौदारिकमिश्रे येऽष्टोदयस्थानविकल्पास्ते पुंवेदसहिता एव प्राप्यन्ते, तिर्यमनुष्येषु स्त्रीवेदनपुंसकवेदिषु मध्येऽविरतसम्यग्दृष्टेरनुत्पादात् । एतेषु चैकेन वेदेन प्रत्येकमष्टावेव लभ्यन्ते, ततोऽष्टावष्टभिर्गुणयित्वा पूर्वराशौ प्रक्षिप्यन्ते, ततो जातानि चतुर्दशसह-| स्राणि शतमेकं चकोनसप्तत्यधिकं १४१६९, एतावन्तो मिथ्यादृष्टयादिषु सूक्ष्मसम्परायान्तेषु गुणस्थानेषूदयभङ्गा योगगुणिताः प्राप्यः | न्ते । प्रतिगुणस्थानं पुनरेवं-मिथ्यादृष्टावुदयस्थानभङ्गा अष्टौ, ते चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्युत्तरं शतं । तत्र नव योगाः प्राग्वत् , दशमश्च वैक्रियकाययोग इत्येतैर्दशभिर्गुणने जातान्येकोनविंशतिशतानि विंशत्युत्तराणि । तथा वैक्रियमिश्रादियोगत्रये प्रत्येक चतस्रश्चतुर्विंशतयश्चतुर्विंशत्या गुण्यन्ते, पण्णवतिर्भवति, वैक्रियमिश्रादित्रयेण गुणने जाते द्वे शते अष्टाशीत्युत्तरे, तयोः पूर्वराशौ प्रक्षेपे | | द्वाविंशतिशतान्यष्टोत्तराणि स्युः । सासादने चत्वारो भङ्गाश्चतुर्विंशतिगुणिताः षण्णवतिः स्युः, ते द्वादशयोगेर्गुण्यन्ते, जातान्येकादश-५॥१४१॥ | शतानि द्विपञ्चाशदुत्तराणि । सासादनस्य वैक्रियमिश्रस्थस्य चत्वारो भङ्गाः, तत्र नपुंसकवेदो न स्यात् , ततः प्रत्येकं षोडश भङ्गाः,
Page #1444
--------------------------------------------------------------------------
________________
* OGODSONOM
तैश्चत्वारो गुणिता जाताश्चतुःषष्टिः, ते पूर्वराशौ क्षिप्यन्ते, जातानि द्वादश शतानि पोडशोत्तराणि । एवं मिश्रादिष्वपि पूर्वोक्तानुसारेगावगन्तव्यम् । अथ पदसङ्ख्या योगगुणिता भाव्यते-तत्र मिथ्यादृष्टेरष्टषष्टिः पदध्रुवकाः, ते त्रयोदशभिर्योगैर्गुण्यन्ते, जातान्यष्टौ | शतानि चतुरशीत्यधिकानि ८८४ । सासादने द्वात्रिंशत् पदध्रुवकाः, तेऽपि त्रयोदशभियोगर्गुण्यन्ते, जातानि पोडशाधिकानि चत्वारि शतानि ४१६ । मिश्रे द्वात्रिंशत् पदध्रुवकाः, ते दशभियोगेर्गुण्यन्ते, जातानि विंशानि त्रीणि शतानि ३२० । अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशभिर्योगेर्गुण्यन्ते, जातानि सप्त शतान्यशीत्यधिकानि ७८० । देशविरते द्विपश्चाशत्पदध्रुवकाः, ते चैकादशभियोगगुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । प्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशभियोगर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । अप्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते चैकादशभियोगैगुण्यन्ते जातानि चत्वारि शतानि चतुरशीत्यधिकानि ४८४ । अपूर्वकरणे विंशतिः पदध्रुवकाः, ते नवभियोगैर्गुण्यन्ते, जातमशीत्यधिकं शतं | १८० । सर्वसङ्ख्यया द्विचत्वारिंशच्छतान्यष्टाधिकानि ४२०८ । एतानि चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्यधिकनवशतोत्तरं लक्षं | १००९९२ । तथा द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि च पञ्च, सर्वमीलने एकोनत्रिंशत् , ते नवभिोगेर्गुण्यन्ते, जातमेकषष्टयधिकं शतद्वयं, तच्च पूर्वराशौ क्षिप्यते, ततो जातमेकं लक्षं द्वादश च शतानि त्रिपञ्चाशदधिकानि १०१२५३ । अस्माञ्चल राशेरसंभवीनि पदानि शोध्यन्ते, तद्यथा-सप्तोदय एकः अष्टोदयौ द्वौ नवोदयश्चैक इत्येतेऽनन्तानुबन्ध्युदयरहिताः । तत्र सर्वसङ्घयया " द्वात्रिंशत्पदध्रुवकाः, ते वैक्रियमिश्रादियोगत्रये न संभवन्ति, हेतुः प्रागेवोक्तः, ततो द्वात्रिंशत्रिभिर्गुणिता जाता षण्णवतिः, ते चतुर्विशत्या गुण्यन्ते, जातानि त्रयोविंशतिशतानि चतुरुत्तराणि २३०४ । एतावन्ति पदानि मिथ्यादृष्टेरसंभवीनि । तथा सासादनस्य वैक्रि
ARCRACTORSMOD
Page #1445
--------------------------------------------------------------------------
________________
प्रकृतिः
१४२॥
NAGEDDISE
यमिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न घटते, हेतुस्तूक्त एव, नपुंसकवेदेन चाष्टौ भङ्गा लभ्यन्ते, ते द्वात्रिंशता पदध्रुवकैगुण्य-2 न्ते, जाते द्वे शते षट्पञ्चाशदधिके २५६ । इयन्ति पदानि सासादने न संभवन्ति । तथाऽविस्तसम्यग्दृष्टेः कार्मणकाययोगिनो वैक्रि
योगगुणियमिश्रकाययोगिनो वा स्त्रीवेदोदयो नोपपद्यते, अष्टषष्टिश्च तत्र पदध्रुवकाः, स्त्रीवेदेन चाष्टौ भङ्गा लभ्यन्ते, ततः षष्टिरष्टभिर्गुणिता
तोदय
पदानि श्चत्वारि शतान्यशीत्यधिकानि भवन्ति ४८० । एतानि च प्रत्येकं कार्मणे वैकियमिश्रे च न संभवन्तीति नव शतानि षष्टयधिकानि भवन्ति ९६० । तथाऽविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य स्त्रीनपुंसकवेदौ न भवतः, ताभ्यां च षोडश भङ्गा लभ्यन्ते, ततः षष्टिः पोडशभिर्गुणिता जातानि नव शतानि षष्टयधिकानि ९६० । सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावसंभवीनि पदानि विंशान्येकोनविंशतिशतानि १९२० । तथा प्रमत्तसंयतस्याहारके आहारकमिश्रे च स्त्रीवेदो न लभ्यते, प्रमत्तसंयते च पदध्रुवकाश्चतुश्चत्वारिंशत्, स्त्रीवेदेन चाष्टौ भङ्गा लभ्यन्ते, ततश्चतुश्चत्वारिंशदष्टगुणितास्त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ स्युः, तानि चाहारकद्विकेन गुणितानि, सर्वसंख्यया प्रमत्तसंयतस्यासंभवीनि पदानि सप्त शतानि चतुरुत्तराणि ७०४ । अप्रमत्तसंयतस्याप्युक्तरीत्याऽऽहारककाययोगे त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ पदान्यसंभवीनि । सर्वसंख्ययाऽसंभवीनि पदानि पश्चपञ्चाशच्छतानि षट्त्रिंशदुत्तराणि, एतानि पूर्वराशेः शोध्यन्ते, ततो भवन्ति पञ्चनवतिसहस्राणि सप्त शतानि च सप्तदशोत्तराणि । एतावन्ति योगगुणितानि पदानि मोहनीयस्य सकलगुणस्थानकेषु भवन्ति । तदेवमुक्तो मोहनीयस्य प्रागनुक्तो विशेषः । ___ अथ नामकर्मणो विशेष उच्यते-तत्र नाम्नोऽव्यक्तबन्धोदयसत्तास्थानाभिधानप्रस्तावे गुणस्थानेषु गतिषु च बन्धोदयसत्तास्थानानि ॥१४२॥ यद्यपि सामान्यतः कथितानि तथापि नाप्रपश्चितज्ञः सामान्यतःकथितान्यवगन्तुं शक्यन्ते इति तेषामवबोधाय तानि प्रपञ्चतः कथ्यन्ते
Page #1446
--------------------------------------------------------------------------
________________
DIGEROINSNGaokes
तत्र मिथ्यादृष्टौ नाम्नः पट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः पड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशचेति । तत्रापर्याप्त केन्द्रिय-10 प्रायोग्य बध्नतस्त्रयोविंशतिः,तस्यां च बध्यमानायां बादरमूक्ष्मप्रत्येकसाधारणश्चत्वारो भङ्गाः। पर्याप्त केन्द्रियप्रायोग्यमपर्याप्तद्वित्रिचतुः-18 पञ्चन्द्रियतियङ्मनुष्यप्रायोग्य च बध्नतः पञ्चविंशतिः । तत्र पर्याप्त केन्द्रियप्रायोग्यायां पञ्चविंशतो बध्यमानायां भङ्गा विंशतिः। | अपर्याप्तद्वीन्द्रियादिप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति सर्वसंख्यया पञ्चविंशतिः। पर्याप्त केन्द्रियप्रायोग्यं बध्नतः | षविंशतिः, तस्यां च बध्यमानायां भङ्गाः षोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं च बध्नतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतावष्टौ भङ्गाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव । पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यप्रायोग्यं | बध्नत एकोनत्रिंशत् । तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायामेकोनविंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः। तिर्यपञ्चेन्द्रियप्रायोग्यायां षट् चत्वारिंशच्छतान्यष्टाधिकानि ४६०८ । मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः । सर्वसंख्यया चत्वारिंशदधिकानि द्विनव तिशतानि ९२४० । देवगतिप्रायोग्या त्वेकोनत्रिंशत्तीर्थकरनामसहितेति मिथ्यादृष्टेन बन्धमायाति । पर्याप्तद्वित्रिचतुरिन्द्रियतियपश्चन्द्रियप्रायोग्य बनतस्त्रिंशत् , तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायां त्रिंशति वध्यमानायां प्रत्येकमष्टौ भङ्गाः । तिर्यपञ्चन्द्रियप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८ । सर्वसंख्यया द्वात्रिंशदुत्तराणि षट्चत्वारिंशच्छतानि ४६३२। या च मनुष्यगतिप्रायोग्या जिननामसहिता त्रिंशत्, या च देवगतिप्रायोग्याऽऽहारकद्विकसहिता ते उभे अपि मिथ्यादृष्टेन बन्धमायातः ।
तथा मिथ्यादृष्टेनवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्रागुक्तानि तथाऽत्रापि वाच्यानि, केवलमाहारकसंयतानां वैक्रियसयतानां केव
RANASOCIAL
Page #1447
--------------------------------------------------------------------------
________________
मप्रकृतिः
।१४३॥
लिनां च सम्बन्धीनि न वाच्यानि, तेषाममिथ्यादृष्टित्वात् , सर्वसंख्यया मिथ्यादृष्टावुदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि | त्रिसप्तत्यधिकानि ७७७३ ।
नामकर्मणि | तथा मिथ्यादृष्टेः षट् सत्तास्थानानि, तद्यथा-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्र द्विनवतिश्चतुंर्ग- बन्धोदयतिकानामपि मिथ्यादृष्टीनां, एकोननवतिः प्राग्बद्धनरकायुष्कस्य वेदकसम्यग्दृष्टस्तीर्थकरनाम बध्ध्या परिणामपरावृत्त्या मिथ्यात्वं |
सत्तास्थाना
४ नां विशेषः गतस्य नरकेषु समुत्पद्यमानस्यान्तर्मुहतं यावदुत्पत्तेरूद्धमन्तमुहर्त्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते, अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां, षडशीतिरशीतिश्चैकेन्द्रियेषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोद्वलिते सति लभ्यते, एकेन्द्रियभवादुद्धृत्य विकलेन्द्रियेषु तिर्यपञ्चन्द्रियेषु मनुष्येषु वा समुत्पन्नानां सर्वपर्याप्तिभावार्धमप्यन्तर्मुहत्तं यावल्लभ्यते, अष्टसप्ततिस्तेजोवायुनां मनुष्यद्विके उद्वलितेऽवसेया, तद्भवादुद्धृत्योत्पन्नानामन्तर्मुहूतं यावत्, परतो नियमेन मनुष्यद्विकबन्धसंभवात् । तदेवं सामान्येन मिथ्यादृष्टेबन्धोदयसत्तास्थानान्युक्तानि । अथ संवेध उच्यते-तत्र मिथ्यादृष्टेस्खयोविंशति बनतः प्रागुक्तानि नवाप्युदयस्थानानि ज्ञेयानि । नवरमेकविंशतिपञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशद्रुपेषु पदमृदयस्थानेषु देवनैरयिकाश्रिता भङ्गा न प्राप्यन्ते, तेषां । त्रयोविंशत्यवन्धकत्वात् तस्या अपर्याप्तैकेन्द्रियप्रायोग्यत्वात् । सत्तास्थानानि पञ्च-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्चति । | तत्रैकविंशतिचतुर्विंशतिपश्चविंशतिषविंशत्युदयेषु पश्च सत्तास्थानानि । नवरं पञ्चविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते । षविंशत्युदये तेजोवायुकायिकान् तद्भवाद्धृत्य विकलेन्द्रियतिर्यपञ्चन्द्रियेषु बोत्पन्नानाश्रित्य प्राप्यते । सप्तविंशत्यष्टा-18||१४३॥ विंशत्येकोनविंशत्रिंशदेकत्रिंशद्रूपेषूदयेषु अष्टसप्ततिवर्जानि चत्वारि । सर्वसंख्यया त्रयोविंशतिबन्धके चत्वारिंशत्सत्तास्थानानि । एवं |
HDINDORE
Page #1448
--------------------------------------------------------------------------
________________
bat Darassa
पञ्चविंशतिषड्विंशतिबन्धकानामपि वाच्यम् । केवल मिह देवोऽप्यात्मीयेषु सर्वेष्वप्युदयस्थानेषु वर्तमानः पर्याप्तैकेन्द्रियप्रायोग्यां पञ्च-15 विंशतिं च बध्नन् संग्राह्यः । नवरं पञ्चविंशतिबन्धे बादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभदुर्भगानादेययशकीय॑यशःकीर्तिपदैरष्टौ भङ्गाः, न शेषाः, सूक्ष्मसाधारणपर्याप्तेषु देवस्यानुत्पादात् । सत्तास्थानभावना पश्चविंशतिबन्धे षड्विंशतिबन्धे च प्राग्वत् । सर्वसंख्यया | चत्वारिंशत् प्रत्येकं सत्तास्थानानि । अष्टाविंशतिबन्धकस्य मिथ्यादृष्टे उदयस्थाने त्रिंशदेकत्रिंशच्चेति, तत्र त्रिंशत्तिर्यपञ्चेन्द्रियमनुष्यानधिकृत्य, एकत्रिंशत्तिर्यपञ्चेन्द्रियानेव । सत्तास्थानानि चत्वारि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिश्च । तत्र त्रिंशदुदये , चत्वार्यपि, तत्राप्येकोननवतिबद्धजिननाम्नो वेदकसम्यग्दृष्टेः परिणामपरावृत्या मिथ्यात्वं गतस्य नरकाभिमुखस्य तद्योग्यामष्टाविंशतिं | 3 चध्नतोऽवसेया । शेषाणि तु त्रीण्यविशेषेण तिर्यङ्मनुष्याणाम् । एकत्रिंशदुदये एकोननवतिवर्जानि त्रीणि, एकोननवतिस्तु जिननामसहितेति तिर्यक्षु न संभवति । सर्वसंख्यथाऽष्टाविंशतिबन्धे सत्तास्थानानि सप्त । देवगतिपायोग्यवर्जा शेषामेकोनत्रिंशतं विकलेन्द्रिय तिर्यपश्चेन्द्रियप्रायोग्यां मनुष्यगतिप्रायोग्यां च बध्नतो मिथ्यादृष्टेः सामान्येन नवापि प्रान्तनान्युदयस्थानानि, षट् च सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्रैकविंशत्युदये सर्वाण्यपीमानि प्राप्यन्ते, तत्राप्येकोननवतिबद्धतीर्थकरनामानं मिथ्यात्वगतं नैरयिकमधिकृत्य ज्ञेया, द्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यसञ्चेन्द्रियैकेन्द्रियानपेक्ष्य, षडशीतिश्च विकलेन्द्रियतिर्यपञ्चन्द्रियमनुजैकेन्द्रियानधिकृत्य, अष्टसप्ततिरेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियानधिकृत्य । चतुर्विशत्युदये एकोननवतिवर्जानि शेषाणि पञ्च सत्तास्थानानि, तानि चैकेन्द्रियानेवाधिकृत्य ज्ञेयानि, अन्यत्र चतुर्विंशत्युदयाभावात् । पश्चविंशत्युदये पडपि सत्तास्थानानि यथैकविंशत्युदये भावितानि तथा भावनीयानि । पविंशत्युदये एकोननवतिवर्जानि पञ्च प्राग्वद्भाव्यानि
S
Page #1449
--------------------------------------------------------------------------
________________
एकोननवतिय नरकेपुत्पित्सोः संभविनी, न च नैरयिकस्य षड्विंशत्युदय इति तद्वर्जनम् । सप्तविंशत्युदयेऽष्टसप्त तवर्जानि पञ्च, | कर्मप्रकृतिः तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, द्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपश्चेन्द्रियानधिकृत्य, षडशी. नामकर्मणि
बन्धोदयतिरशीतिश्चैकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यानधिकृत्य, अष्टसप्ततिस्तु न संभवति, तेजोवायुवर्जानामातपोद्योतान्यतरसहितानांY ॥१४४॥ नारकादीनां वा सप्तविंशत्युदयस्य भावात् , तेषां चाष्टसप्ततेर्मनुष्यद्विकबन्धावश्यकत्वेनासंभवात् । एतान्येव पश्चाष्टाविंशत्युदयेऽपि
सत्तास्थाना
नां विशेष: द्रष्टव्यानि, तत्रैकोननवतिद्विनवत्यष्टाशीतिभावना प्राग्वदेव, षडशीतिरशीतिश्च विकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्यानधिकृत्यावसेथा । | एवमेकोनत्रिंशदुदयेऽप्येतान्येव सत्तास्थानानि भावनीयानि । त्रिंशदुदये चत्वारि-द्विनवतिरष्टाशीतिः पडशीतिरशीतिश्चेति । एतानि | विकलेन्द्रियतिर्यपश्चन्द्रियमनुष्यानधिकृत्य ज्ञेयानि । एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि विकलेन्द्रियतिर्यपश्चेन्द्रियानधिकृत्य |* द्रष्टव्यानि। सर्वसंख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बध्नतः पञ्चचत्वारिंशत्सत्तास्थानानि । देवगतिप्रायोग्या या त्वेकोनत्रिंशत्सा मिथ्यादृशा न बध्यते, हेतुस्तत्रोक्त एव । तथा मनुष्यगतिदेवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रियतिर्यपश्चन्द्रियप्रायोग्यां बध्नतः सामान्येन प्रागुक्तानि नवोदयस्थानानि, पञ्च च सत्तास्थानानि एकोननवतिवर्जानि एकोननवतिस्त्वेकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धारम्भासंभवान्न संभवति, तानि च पश्च सत्तास्थानान्येकविंशतिचतुर्विंशतिपञ्चविंशतिषविंशत्युदयेषु प्राग्वद्भावनीयानि । सप्तविंश
त्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्रपेषु पञ्चसूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टसप्ततिनिषेधहेतुश्च प्रागुक्त ॐएव स्मर्तव्यः । सर्वसंख्यया मिथ्यादृष्टेरिंशतं बध्नतश्चत्वारिंशत्सत्तास्थानानि । मनुजगतिदेवगतिप्रायोग्या च त्रिंशन्मिथ्यादृष्टेन बन्धः। ॥१४४॥
| मायाति, मनुजगतिप्रायोग्यायाविंशतो जिननाम्ना देवगतिप्रायोग्यायाश्चाहारकद्विकेन सहितत्वात् , जिननामाहारकद्विकयोश्च मिथ्यादृष्टे
Page #1450
--------------------------------------------------------------------------
________________
बन्धायोगात् । तदेवमुक्तो मिथ्यादृष्टेबन्धोदयसत्तासंवेधः। सम्पति सासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते-सासादनस्य त्रीणि बन्धस्यानानि-अष्टाविंशतिरेकोनत्रिंशत्रिंशच्चेति । तत्राष्टाविंशतिर्द्विधा-देवगतियोग्या नरकगतियोग्या (च)। तत्र द्वितीया सासादनस्य बन्धाऽनहीं,
आद्यायाश्च बन्धकास्तिर्यपञ्चेन्द्रिया मनुष्याश्च । तस्यां च बध्यमानायामष्टौ भङ्गाः। एकोनत्रिंशतं तिर्यपञ्चेन्द्रियप्रायोग्यां मनुकाव्यप्रायोग्यां वा सासादना एकेन्द्रिया विकलेन्द्रिया तिर्यपञ्चन्द्रिया मनुष्या देवा नैरयिकाश्च बध्नन्ति, न शेषाम् , अत्र भङ्गाश्चतुःषष्टि
शतानि, तथाहि-द्विविधामप्येकोनत्रिंशतं बध्नतः सासादना हुण्डं सेवातं च न बध्नन्ति, मिथ्यात्वोदयाभावात् । ततस्तिर्यपञ्चेन्द्रिय| प्रायोग्यामेकोनत्रिंशतं बध्नतः पञ्चभिः संस्थानः पञ्चभिः संहननैः शुभाशुभखगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःखराभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि ३२००। इयन्त एवेत्थं मनुष्यगतिप्रायोग्यामपि बध्नतः ३२०० । सर्वसंख्यया चतुःषष्टिशतानि । त्रिंशतं च तिर्यपञ्चेन्द्रियप्रायोग्यामेव सोद्योतां सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यपञ्चेन्द्रिया मनुष्या देवा नैरयिका वा बध्नन्ति, न शेषां, तां च बध्नतां भङ्गाः प्राग्वत् द्वात्रिंशच्छतानि । सर्वबन्धस्थानभङ्गा अष्टोत्तराणि षण्णवतिशतानि ९६०८ । सासादनस्योदयस्थानानि सप्त, तथाहि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पड्विंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदय एकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य, नरकेषु सासादनानुत्पत्तेस्तद्विषयक
विंशत्युदयालाभः । तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तेन सह यशःकीय॑यशःकीर्तिभ्यां द्वावेव भङ्गो, न शेषाः, सूक्ष्मेष्वपर्याप्तेषु D] मध्ये सासादनस्यानुत्पादात् । अत एव विकलेन्द्रियाणां तिर्यपञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तेन सह य एकको भङ्गः
स इह न भवति, किं तु शेषा एव । ते च विकलेन्द्रियाणां प्रतिभेदं द्वौ द्वाविति षद्, तिर्यपञ्चेन्द्रियाणामष्टौ, मनुष्याणामष्टौ,
रखDecCEREAL
Page #1451
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
GRA
॥१४५॥
सासादने नाम्नो बन्धोदयसत्तास्थानानि संवेঅধ
PRODISODE
देवानामष्टौ, सर्वसंख्ययैकविंशत्युदये द्वात्रिंशत् । चतुर्विशत्युदय एकेन्द्रियेषूत्पन्नमात्रस्य, अत्रापि चादरपर्याप्तेन सह यशाकीय॑यशःकीत्तिभ्यां द्वावेव भङ्गौ संभवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजोवायुषु च मध्ये सासादनस्यानुत्पादात् । पञ्चविंशत्युदयो देवेषूत्पन्नमात्रस्य, तत्राष्टौ भङ्गाः, ते च स्थिरास्थिरशुभाशुभयशःकीय॑यश-कीर्तिपदैः प्रत्येयाः। पविंशत्युदयो विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्येषु मध्ये उत्पन्नमात्रस्य, अत्राप्यपर्याप्तकसहित एकैको भङ्गोऽसंभवी, अपर्याप्तकमध्ये सासादनस्यानुत्पादात् , शेषास्तु सर्वेऽपि संभविनः, ते च विकलेन्द्रियाणां प्रत्येकं द्वाविति षट् , तिर्यपश्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके २८८, मनुष्याणामपि ते एव २८८, सर्वसंख्यया पद्दविंशत्युदये पञ्च शतानि न्यशीत्यधिकानि । सप्तविंशत्युदयाष्टाविंशत्युदयौ उत्पच्यनन्तरमन्तर्मुहूर्तानन्तरभाविनावुत्पत्यन्तरमुत्कर्षतः किश्चिदूनषडावलिकामात्रकालभाविनि सासादने न घटेते। एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां प्रथमसम्यक्त्वात्प्रच्यवमानानामाप्यते, तत्र देवस्याष्टौ नैरयिकस्य चक इति सर्वसंख्यया नव भङ्गाः । त्रिंशदुदयस्तिर्यग्मनुष्याणां पर्याप्तनां प्रथमसम्यक्त्वात्प्रच्यवमानानां देवानां वोत्तरवैक्रियस्थानां सासादनानां, तत्र तिर्यपश्चेन्द्रियाणां मनुष्याणां | च प्रत्येकं द्विपश्चाशदधिकान्येकादश शतानि ११५२, देवस्याष्टाविति सर्वसंख्यया द्वादशाधिकानि त्रयोविंशतिशतानि भङ्गाः २३१२ ।। एकत्रिंशदुदयस्तियपञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां, अत्र भङ्गा एकादश शतानि द्विपञ्चाशदधिकानि ११५२, सर्वसंख्यया सप्तनवत्यधिकानि चत्वारिंशच्छतानि सासादनस्योदयभङ्गाः । सत्तास्थाने द्वे-द्विनवतिरष्टाशीतिश्च, तत्र द्विनवतिराहारक| चतुष्टयं बद्धोपशमश्रेणिमारुह्य प्रतिपततः सासादनभावमुपगतस्य, न शेषस्य, अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् । ___ अथ संवेध उच्यते-जत्राष्टाविंशति बनतः सासादनस्य द्वे उदयस्थाने-त्रिंशदेकत्रिंशच । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या
पा॥१४५॥
Page #1452
--------------------------------------------------------------------------
________________
ॐ
ideROHDDISRO
देवगतिप्रायोग्या, न च करणापर्याप्तः सासादनो देवगतिप्रायोग्यां बध्नाति, ततः शेषा उदया नोपपद्यन्ते । तत्र मनुष्यमधिकृत्य 3 त्रिंशदुदये द्वे अपि ९२-८८ सत्तास्थाने । तिर्यपञ्चेन्द्रियानधिकृत्याष्टाशीतिरेव, द्विनवतरुपशमश्रेणीतः प्रतिपात एव लाभात् , तिरश्वा । चोपशमश्रेण्यसंभवात् । एकत्रिंशदुदये त्वष्टाशीतिरेव, यतोऽसौ तिर्यपञ्चन्द्रियाणामेव, न च तेषां द्विनवतिर्घटते । एकोनत्रिंशतं तिर्यपश्चन्द्रियमनुष्यप्रायोग्यां बनतः सप्ताप्युदयस्थानानि, तत्रैकेन्द्रियविकलेन्द्रियतियपश्चेन्द्रियमनुष्यदेवनैरयिकाणां सासादनानां | स्वस्वोदयस्थानेषु वर्तमानानामेकमेव सत्तास्थानमष्टाशीतिः । नवरं मनुष्यस्य त्रिंशदुदये वर्तमानस्योपशमश्रेणीतः प्रतिपततः सासाद| नस्य द्विनवतिः । एवं त्रिंशद्वन्धकस्यापि वाच्यम् । ___अथ सम्यग्मिध्यादृष्टेबन्धोदयसत्तास्थानान्यभिधीयन्ते-तत्र सम्यग्मिथ्यादृष्टद्वै बन्यस्थाने अष्टाविंशतिरेकोनत्रिंशच । तत्र तिर्यग्म
नुष्याणां सम्यग्मिथ्यादृष्टीनां देवगतिप्रायोग्यमेव बन्धमायाति, ततस्तेषामष्टाविंशतिः, तत्र भङ्गा अष्टौ। एकोनत्रिंशन्मनुष्यगतिप्रा-2 | योग्य बनतां देवनैरयिकाणां, तत्राप्यष्टौ भङ्गाः। ते चोभयत्रापि स्थिरास्थिरशुभाशुभयशःकीय॑यशःकीर्तिपदैः, शेषास्तु परावर्तमानाः प्रकृतयः शुभा एव सम्यग्मिथ्यादृष्टीनां बन्धमायान्ति, ततः शेषभङ्गा न प्राप्यन्ते । त्रीण्युदयस्थानानि एकोनविंशत्रिंशदेकत्रिंशच । तत्रैकोनविंशति देवानधिकृत्याष्टो, नैरयिकानधिकृत्य चैक इति सर्वसंख्यया नव भङ्गाः । त्रिंशति तियपञ्चेन्द्रियानधिकृत्य सर्व-| पर्याप्तिपर्याप्तयोग्यानि द्विपञ्चाशदधिकान्येकादश शतानि ११५२। मनुष्यानधिकृत्यापि तावन्त्येव ११५२ भङ्गाः । सर्वसंख्यया त्रयो| विंशतिशतानि चतुरुत्तराणि २३०४ । एकत्रिंशदुदयस्तियपञ्चेन्द्रियानधिकृत्य, तत्र भङ्गा द्विपश्चाशदधिकान्येकादशशतानि ११५२ छ सर्वोदयस्थानभङ्गाश्चतुस्त्रिंशच्छतानि पञ्चषष्टयधिकानि ३४६५ । द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । अथ संवेध उच्यते-सम्य
NANLOKRACTEKernNSOORD
Page #1453
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४६॥
RockSODADITOL
मिथ्यादृष्टरष्टाविंशतिबन्धकस्य द्वे उदयस्थाने त्रिंशदेकत्रिंशच्चेति । एकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोनत्रिंशद्वन्धकस्यैकोनत्रिंशदात्मकमेकमुदयस्थान, अत्रापि ते एव द्वे सत्तास्थाने । तदेव मेकैकस्मिन्नुदयस्थाने द्वे द्वे सत्तास्थाने
अविरतौ । इति सर्वसंख्यया षट् ।
नाम्नो सम्प्रत्यविरतसम्यग्दृष्टेबन्धोदयसत्तास्थानानि वाच्यानि। तत्राविरतसम्यग्दृष्टेस्त्रीणि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशच । बन्धोदय | तत्र तिर्यग्मनुष्याणामविरतसम्यग्दृष्टीनां देवगतिप्रायोग्य बध्नतामष्टाविंशतिः, अत्राष्टौ भङ्गाः, ते हि न शेषगतिप्रायोग्यं बध्नन्ति, ISI
सत्तास्था
हिन शपगातप्रायोग्य बनान्त, नानि संवेतेन नरकगतिप्रायोग्याऽष्टाविंशतिर्न लभ्यते । मनुष्याणां देवगतिप्रायोग्यं जिननामसहितं बध्नतामेकोनत्रिंशत् , अत्राप्यष्टौ भङ्गाः ।।
স্বস্ব देवनैरयिकाणां मनुष्यगतिप्रायोग्यं बध्नतामेकोनत्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। तेषामेव मनुष्यगतिप्रायोग्यं जिननामसहितं | | बध्नतां त्रिंशत् , अत्रापि त एवाष्टौ भङ्गाः। अष्टावुदयस्थानानि-एकविंशतिः पञ्चविंशत्यादीन्येकत्रिंशदन्तानि च । तत्रैकविंशत्युदयो नैरयिकतियपञ्चेन्द्रियमनुष्यदेवानधिकृत्य क्षायिकसम्यग्दृष्टेः प्राग्बद्धायुष्कस्यैतेषु सर्वेधूत्पादसंभवात् । अविरतसम्यग्दृष्टिरपर्याप्तेषु नोत्पद्यते, तेनापर्याप्तोदयवर्जाः शेषाः सर्वेऽपि भङ्गा ज्ञेयाः, ते च पश्चविंशतिः, तत्र, तिर्यपश्चेन्द्रियान्मनुष्यान् देवाश्चाधिकृत्य प्रत्येकमष्टौ नरयिकानधिकृत्य चैक इति। पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् वैक्रियतियमनुष्याँश्चाधिकृत्यावसेयौ। तत्र नैरयिकः क्षायिकसम्यग्दृष्टिदकसम्यग्दृष्टिा, देवविविधसम्यग्दृष्टिरपि । उक्तं च सप्ततिकाचूणों-"पणवीससत्तावीसोदया देवनेरइए | वेउब्धियतिरिमणुए य पहुच, णेरड्गा खइगवेयगसम्मद्दिट्टी देवो तिविहसम्महिट्ठी वि ति"। भङ्गा अत्र सर्वेऽप्यात्मीया द्रष्टव्याः । ॥१४६॥ शतकबृहच्चूर्ण्यनुसारेण तु देवोऽपि द्विविधसम्यग्दृष्टिरेच ग्राह्यो भवति, तस्यापर्याप्तस्यौपशभिकसम्यक्त्वनिषेधात् । तथा चIX
Page #1454
--------------------------------------------------------------------------
________________
249% SỐ CavaScan
तत्रोक्तं-"जो उचसम्म हिट्ठी उवसमसेढीप कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलिआए छोटूर्ण सम्मत्तपोग्गले | वेपइ, तेण न उचसमसम्मद्दिडी अपज्जत्तगो लब्भइ त्ति" । तचमत्रत्यं केवलिगम्यम् । षड्विंशत्युदयस्तिर्य अनुष्याणां क्षायिकवेदक| सम्यग्दृष्टीनां, औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु नोत्पद्यते इति त्रिविधदृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंश| तिसत्कर्मणो ज्ञेया। अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यडमनुष्यदेवानाम् । त्रिंशदुदयस्तिर्यपश्चेन्द्रियमनुष्यदेवानाम्, एकत्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणाम् । भङ्गाः स्वीयस्वीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टा
शीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बट्टा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः तमधिकृत्य |त्रिनवतिः। यस्त्वाहारकं बद्धा परिणामपरावृत्या मिथ्यात्वं गत्वा चतसृगामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः। देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम् । ते हि त्रयोऽपि तीर्थकरनामार्जयन्ति,तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तदग्रहणम् । अष्टाशीतिश्चतुर्गतिकानामविरत| सम्यग्दृष्टीनाम् । अथ संवेध उच्यते-तत्राविरतसम्यग्दृष्टरष्टाविंशतिवन्धकस्याष्टावप्युदयस्थानानि, तानि तिर्यमनुष्यानधिकृत्य । तत्रापि
पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य,एकैकस्मिन्नुदयस्थाने द्विनवत्यष्टाशीत्यात्मके द्वे द्वे सत्तास्थाने। एकोनत्रिंशद्विधा | देवगतियोग्या नरकगतियोग्या च। तत्र देवगतियोग्या जिननामसहिता, तां च मनुष्या एवं बध्नन्ति । तेषामुदयस्थानानि सप्त, | तद्यथा-एकविंशतिः पञ्चविंशत्यादीनि त्रिंशदन्तानि च, मनुष्याणामेकत्रिंशन्न संभवति । एकै कस्मिन्नुदयस्थाने त्रिनवत्येकोननवत्यात्मके | द्वे द्वे सत्तास्थाने । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देवनैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः
ZCARDICIENCॐ
Page #1455
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
॥१४७॥
DOGGER
पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशच,देवानां पञ्च तावदेतान्येव, षष्ठं तु त्रिंशत् , सा चोद्योतवेदकानामवसेया। एकैकस्मिन् द्वे द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्च । मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नन्ति । तत्र देवानामुदयस्था- | देशविरतौ नानि षट् , तानि चानन्तरोक्तान्येव, तेषु प्रत्येक द्वे द्वे सत्तास्थाने त्रिनवतिरेकोननरतिश्च । नैरयिकाणामुदयस्थानानि पञ्च, तेषु
नाम्नो प्रत्येकं सत्तास्थानमे कोननवतिरेवैक, तीर्थकराहारकसत्कर्मणो नरकेष्वनुत्पादात् । तदेवं सामान्येनैकविंशत्यादिषु त्रिंशदन्तेषूदयस्थानेषु
बन्धोदय
सत्तास्था| सत्तास्थानानि प्रत्येकं चत्वारि-९३-९२-८९-८८ । एकत्रिंशदुदये द्वे-९२-८८ इति, सर्वसङ्ख्यया त्रिंशत् ।
| नानि संवेअथ देशविरतस्य बन्धादिस्थानान्युच्यन्ते-देशविरतस्य द्वे बन्धस्थाने अष्टाविंशतिरेकोनत्रिंशच्च । तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्- धश्च पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्यं बनतो वेदितव्या । तत्राष्टौ भङ्गाः । सैक तीर्थकरसहितकोनत्रिंशत् , सा च मनुध्यस्यव, तिरश्चस्तीर्थकरनामकर्मबन्धाभावात् , अत्राप्यष्टौ भङ्गाः । षडुदयस्थ नानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिशत्रिशदेकत्रिंशञ्च । तत्राद्यानि चत्वारि वैक्रियतियग्मनुष्याणां, अत्रैकैक एव भङ्गः, सर्वपदानां प्रशस्तत्वात् । त्रिंशत्स्वभावस्थानामपि | तिर्यग्मनुष्याणां, अत्र भङ्गानां चतुश्चत्वारिंशं शतं १४४ । तच्च षभिः संस्थानैः पद्भिः संहननैः सुस्वरदुःस्वराभ्यां प्रशस्ताप्रशस्तविहायोगतिभ्यां च जायते । दुर्भगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते । एकत्रिशत्तिरश्चां, तत्रापि त एव भङ्गाः। चत्वारि सत्तास्थानानि-त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बद्धा परिणामहासेन देशविरतो जातस्तस्य त्रिनवतिः, शेषाणां भावनाऽविरतसम्यग्दृष्टेरिव कर्तव्या । सम्प्रति संवेध
| ॥१४७॥ उच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रि-101
Page #1456
--------------------------------------------------------------------------
________________
12 शत् । एतेषु प्रत्येकं द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि, नवरं तस्यैकत्रिंशदुदयोऽपि वाच्यः, तत्रापि चैते एव
द्वे सत्तास्थाने । एकोनत्रिंशद्वन्धो मनुष्यस्य देशविरतस्य, तस्योदयस्थानान्यननरोक्तान्येव पञ्च, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने-त्रिन-1 वतिरेकोननवतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिंशदन्तेषूदयेषु चत्वारि चत्वारि सत्तास्थानानि, एकत्रिंशदुदये च द्वे इति सर्वसङ्खथया द्वाविंशतिः।
अथ प्रमत्तसंयतस्य बन्धादिस्थानान्यभिधेयानि-तत्र प्रमत्तसंयतस्य द्वे बन्धस्थाने-अष्टाविंशतिरेकोनत्रिंशच, ते च देशविस्तस्येव भावनीये । पञ्चोदयस्थानानि, तद्यथा-पश्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । एतानि सर्वाण्यप्याहारकसंयतस्य | वैक्रियसंयतस्य वा ज्ञातव्यानि । त्रिंशत्स्वभावस्थसंयतस्यापि । तत्र वैक्रियसंयतानामाहारकसंयतानां च पञ्चविंशति पप्तविंशत्युदययोः प्रत्येकमेकैको भङ्गः, अष्टाविंशतावेकोनविंशति च द्वौ द्वौ, त्रिंशति चैकः, सर्वसङ्ख्यया चतुर्दश । त्रिंशदुदयः स्वभावस्थस्यापीति, तत्र चतुश्चत्वारिंशं शतं भङ्गानां १४४ । तच्च देशविरतस्येव भावनीयम् । सर्वसङ्ख्ययाऽष्टपश्चाशं शतं १५८ । चत्वारि सत्तास्थानानि-बिनपतिविनवतिरेकोननवतिरष्टाशीतिश्च । सम्प्रति संवेध उच्यते-अष्टाविंशतिबन्धकस्य पश्चखप्युदयस्थानेषु प्रत्येकं द्विनवत्यष्टाशीत्यात्मके दे द्वे सत्तास्थाने । तत्राहारकसंयतस्य विनवतिरेव, आहारकसत्कर्मा ह्याहारकशरीरमुत्पादयतीति, वैक्रियसंयतस्य तु द्वे अपि । तीर्थकरनामसत्कर्मा चाष्टाविंशतिं न बध्नातीति त्रिनवतिरेकोननवतिश्च न प्राप्यते । एकोनत्रिंशद्वन्धकस्य पञ्चस्वप्युदयस्थानेषु प्रत्येक द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च। तत्राहारकसंयतस्य विनवतिरेव, तस्यैकोनत्रिंशद्वन्धकस्य नियमतस्तीर्थकराहारकसद्| भावात् , वैक्रियसंयतस्य तु द्वे अपि । तदेवं प्रमत्ततंयतस्य सर्वेष्वप्युदयस्थानेषु प्रत्येकं चत्वारि चत्वारि सत्तास्थानानि प्राप्यन्ते इति
TREATMecca
Page #1457
--------------------------------------------------------------------------
________________
TREN
सर्वसङ्ख्यया विंशतिः। कर्मप्रकृतिः । अधुनाऽप्रमत्तसंयतस्य बन्धादीन्युच्यन्ते । अस्य चत्वारि बन्धस्थानानि-अष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच। तत्राद्ये द्वे प्रमत्त- प्रमत्ते नाम्नो
स्येव भाष्ये । सेवाष्टाविंशतिराहारकद्विकसहिता त्रिंशत्, तीर्थकराहारकदिकसहिता त्वेकत्रिंशत् । एतेषु चतुर्वपि बन्धस्थानेषु भङ्ग एकैक वन्धोदय॥१४८॥ 16एव वेदितव्यः, अस्थिराशुभायशकीर्तीनामप्रमत्ते बन्धाभावात् । द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्रकोनत्रिंशत्तस्य प्राप्यते यो नाम |
सत्तास्था
४ानानि संवे. पूर्व संयतः सन्नाहारकं वैक्रिय वा निर्वय॑ पश्चादप्रमत्तभावं याति । अत्र द्वौ भङ्गौ-एको वैक्रियम्यापर आहारकस्य । त्रिंशदुदयेऽपि
घश्च | प्राग्वद् द्वौ भङ्गौ । तथास्वभावस्थस्याप्यप्रमत्तसंयतस्य त्रिंशदुदयो भवति । अत्र भङ्गाश्चतुश्चत्वारिंशं शतं १४४ । सर्वसंख्ययाऽटचत्वारिंश
शतं १४८ । सत्तास्थानानि चत्वारि-त्रिनवतिद्धिनरतिरेकोननवतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशतिबन्धकस्य द्वयोरप्युदय| स्थानयोरेकैकं सत्कर्म-अष्टाशीतिः। एकोनत्रिंशद्वन्धकस्यापि द्वयोरप्युदयस्थानयोरेकैकं सत्तास्थानं-त्रिनवतिः । यस्य हि तीर्थकरमाहारक | वा सत् स नियमात्तद् बनातीत्येकैकस्मिन् बन्धे एकैकमेव सत्तास्थानम् । सर्वसंख्ययाऽष्टौ। , ___ अथापूर्वकरणस्य बन्धादीन्युच्यन्ते-अस्य पञ्च बन्धस्थानानानि अष्टाविंशत्यादीन्येकत्रिंशदन्तान्येका च । तत्राद्यानि चत्वार्यप्रमत्तसं. | यतबद् ज्ञेयानि, एका तु यश-कीतिः, सा च देवगतिप्रायोग्यबन्धव्यच्छेदे । एकमुदयस्थानं त्रिंशत् । अत्राद्यसंहननसंस्थानपटकखर. | दिकखगतिद्विकैर्भङ्गाश्चतुर्विशतिः । अन्ये त्याचार्या ब्रुवते-आद्यसंहननत्रयान्यतमसंहननयुक्ता अप्युपशमणि प्रतिपद्यन्ते । तन्मतेन
भगा द्विसप्ततिः ७२ । एवमनिवृत्तिवादरमूक्ष्मसम्परायोपशान्तमोहेष्वपि द्रष्टव्यम् । चत्वारि सत्तास्थानानि-त्रिनवतिविनवतिरेकोननकावतिरष्टाशीतिश्च । अथ संवेध उच्यते-अष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्वन्धकानां त्रिंशदुदये सत्तास्थानानि यथाक्रममष्टाशीतिरेको
| ॥१४॥
Page #1458
--------------------------------------------------------------------------
________________
ॐCass
भगसुस्वरादेययशः कीर्त्तिनिर्माणतीर्थकरोच्चर्गोत्र रूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्त प्रकृत्यनुभागमध्ये प्रवेशनेनोपह न्यते । समुद्घात माहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽव - शिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभागं मुञ्चति । अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्य प्रवेशनेनावसेयः । ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य |चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतचतुर्थसमये स्वप्रदेशापूरितसमस्त लोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः । चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रमं संख्येया अनन्ताश्च भागाः क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थिते: संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् | हन्ति, एकं मुञ्चति । एवमेतेषु पश्चसु दण्डादिस मयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्डकानुभागकण्डकघातनात् । अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति । पष्ठादिषु च समयेषु कण्डकस्यैकैकं शकलं
Page #1459
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१४९॥
तिरश्चां बन्धादिस्थानानि संवेधश्च
| एकोनाशीतिः पञ्चसप्ततिरष्टौ च । तत्राये द्वे द्विचरमसमयं यावल्लभ्येते, चरमसमयेऽष्टौ । नवोदये त्रीणि सत्तास्थानानि-अशीतिः | षट्सप्ततिनव च । तत्राद्ये द्वे द्विचरमसमयं यावत् , चरमसमये नत्र । तदेवं गुणस्थानेषु नाम्नो वन्धोदयसत्तास्थानानि अपश्चितानि । ___अथ गतिषु प्रपञ्च्यते-तत्र नैरयिकाणां द्वे बन्धस्थाने-एकोनविंशत्रिंशच्च । तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यपञ्चेन्द्रियप्रायोग्या वा, त्रिंशत्तिर्यपञ्चन्द्रियप्रायोग्या सोद्योता, मनुष्यगतिप्रायोग्या तु जिननामसहिता । भङ्गाश्च प्रागुक्ताः सर्वेऽपि द्रष्टव्याः । | उदयस्थानानि पञ्च-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । एतानि सप्रभेदानि प्राग्वद्वाच्यानि । त्रीणि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिश्च । एकोननवतिबद्धजिननाम्नो मिथ्यात्वगतस्य नरकाभिमुखस्यावसेया। विनवतिस्तु न संभवति, जिनाहारकसत्कर्मणो नरकेष्वनुत्पादात् । अथ संवेध उच्यते-नरयिकस्य तिर्यगातिप्रायोग्यामेकोनत्रिंशतं बनतः पञ्चो. | दयस्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येक वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धासंभवादेकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतः पञ्चखप्युदयस्थानेषु त्रीण्यपि ९२-८९-८८ सत्तास्थानानि भवन्ति । जिननामसत्कर्मा नरकेघूत्पन्नो यावन्मिथ्यादृष्टिस्तावदेकोनत्रिंशतं, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं बध्नाति, जिननाम्नोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यां सोद्योतां त्रिंशतं बनतः पश्चस्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्राग्वत् । मनुष्यगतिप्रायोग्यां जिननामसहितां बनतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकं सत्तास्थानं-एकोननवतिः। सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत् ।
अथ तिरश्चां बन्धादिस्थानान्युच्यन्ते तत्र । तिरवां षट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः पविंशतिरष्टाविंशतिरेकोनत्रिंश
१४९॥
Page #1460
--------------------------------------------------------------------------
________________
त्रिंशच । एतानि प्राग्वत्स भेदानि वाच्यानि । केवलमेकोनत्रिंशत्रिंशच तीर्थकराहारकद्विकसहिता न वाच्या, तिरश्च तद्वन्धासंभवात्।। नवोदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । एतान्येकेन्द्रियविकलेन्द्रियसवैक्रियतिर्यपश्चेन्द्रियानधिकृत्य सभेदानि प्रारद्वाच्यानि । पश्च सत्तास्थानानि, तद्यथा-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न संभवन्ति, तीर्थकरनाम्नः क्षपकश्रेण्याश्च तिक्ष्वभावात् । सम्प्रति संवेध उच्यते-त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नवोदयस्थानानि, तानि चानन्तरमेवोक्तानि । तत्रायेषु चतुर्यु २१-२४-२५-२६ प्रत्येक पश्च सत्तास्थानानि-नवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्चेति । इहाष्टसप्ततिस्तेजोवायुस्तद्भवावृत्तान् वाऽधिकृत्य ज्ञेया। शेषेषु तु सप्तविंशत्यादिषु पञ्चमूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि नियमेन मनुष्यद्विकसंभवात् अष्टसप्तति वाप्यते । एवं पञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धकानामपि वाच्यं, नवरमेकोनत्रिशतं | मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्याष्टावुदयस्था
नानि, तद्यथा-एकविंशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशतिषड्विंशत्यष्टाविंशसत्येकोनविंशत्रिंशद्रपाः पञ्चोदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः। एकैकस्मि
श्च द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्चां ज्ञेयो, तत्रापि ते एव द्वे द्वे सत्तास्थाने । त्रिंशदेकत्रिंशददयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्भिश्च त्रीणि त्रीणि सत्तास्थानानि-द्विनवतिरयाशीतिः पडशीतिश्च । षडशीतिमिथ्यादृष्टीनां ज्ञेया, सम्यग्दृष्टीनामसंभवात, तेषामवश्यं देवद्विकादिवन्धभावात् । तदेवं सर्वबन्धोदयस्था-|
Page #1461
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५॥
नापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके २१८ । तथाहि-त्रयोविंशतिपञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धेषु चत्वारिंशत्स. त्तास्थानानि, अष्टाविंशतिबन्धे चाष्टादश ।
मनुष्यगतो ___अथ मनुष्यगतौ बन्धादिस्थानान्युच्यन्ते । मनुष्याणामष्टौ बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोन
| बन्धादि
स्थानानि त्रिंशत्रिंशदेकत्रिंशदेका च । सर्वाण्यप्येतानि प्राग्वत्सभेदानि वाच्यानि, मनुष्याणां चतुर्गतिकप्रायोग्यबन्धसंभवात् । एकादशोदयस्था
| संवेधश्च नानि-विंशतिरेकविंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत्रवाष्टौ च । एतानि च स्वभावस्थमनुष्यवैक्रियमनुष्याहारकसंयततीर्थकरातीर्थकरसयोगिकेवलिनोऽधिकृत्य प्राग्वद्भावनीयानि । एकादश सत्तास्थानानि-त्रिनवतिद्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्यद्विकसंभवात् । । अथ संवेध उच्यते । तत्र मनुष्यस्य त्रयोविंशतिबन्धकस्य सप्तोदयस्थानानि-एकविंशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिरष्टा| विंशतिरेकोनत्रिंशत्रिंशत् (च), शेषाः केवल्युदया इति न घटन्ते । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ । एकैकस्मि श्चत्वारि सत्तास्थानानि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिश्च, नवरं पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । शेषाणि तु सत्तास्थानानि तीर्थकरक्षपकश्रेणिकेवलिशेषगतिप्रायोग्यानीति न संभवन्ति, सर्वसंख्यया चतुर्विंशतिः। एवं पञ्चविंशतिपरविशतिबन्धकानामपि वाच्यम् । मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यां चैकोनविंशतं त्रिंशतं च बध्नतामप्येवमेव । अष्टा-10१५०॥ विंशतिबन्धकानां सप्तोदयाः-एकविंशतिः पञ्चविंशतिः पशितिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् (च)। तत्रैकविंशतिषट्
Page #1462
--------------------------------------------------------------------------
________________
MOISODOGGERecial
विंशत्युदयावविरतसम्यग्दृष्टेः करणापर्याप्तस्य । पश्चविंशतिसप्तविंशत्युदयौ वक्रियसंयतस्याहारकसंयतस्य वा। अष्टाविंशत्येकोनविंशता-IN वविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानां च । त्रिंशत्सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । एकैकस्मिन् द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च, आहारकसंयतस्य द्विनवतिरेव । त्रिंशदुदये चत्वारि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिश्च । तत्रकोननवतिर्नरकगतिप्रायोग्यामष्टाविंशतिं वध्नतो मिथ्यादृष्टेरवसेया। सर्वसंख्ययाऽष्टाविंशतिबन्धे षोडश सत्तास्थानानि । देवगतिप्रा. | योग्यामेकोनत्रिंशतं तीर्थकरसहितां बध्नतः सप्तोदयस्थानानि, तानि चाष्टाविंशतिबन्धकानामिव ज्ञेयानि । नवरमिह त्रिंशदुदयः सम्यग्दृटीनामेव वाच्यः । सर्वेष्वपि चोदयस्थानेषु द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च, तत्राहारकसंयतस्य त्रिनवतिरेख । सर्वसंख्यया | चतुर्दश । आहारकसहितां त्रिंशतं बनतो द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्र यो नामाहारकसंयतोऽन्तिमकाले प्रमत्तस्त प्रतीत्यकोनत्रिंशत् , (अन्यत्रैकोनत्रिंशति) आहारकबन्धहेतोविशिष्टसंयमस्याभावात् । द्वयोरप्युदयस्थानयोः प्रत्येकमेकं सत्तास्थानं द्विनवतिः । एकत्रिंशद्वन्धकस्यैकमृदयस्थानं त्रिंशत् , एकं सत्तास्थानं त्रिनवतिः। एकविधवन्धकस्यैकमुदयस्थानं त्रिंशत् । अष्टौ सत्तास्थानानि| त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि शतमेकोन | | (एक)पष्टथधिकम् । अबन्धे उदयसत्तास्थानयोमिथः संवेधः सामान्यसंवेधचिन्तायामिव ज्ञेयः। ____ अथ देवानां बन्धादिस्थानानि वाच्यानि । तत्र तेषां चत्वारि बन्धस्थानानि-पश्चविंशतिः पड्विंशतिरेकोनविंशत्रिंशत् । तत्र पञ्च-| | विंशतिः पविशतिश्च पर्याप्तबादरप्रत्येकसहितामेकेन्द्रियप्रायोग्यां बनतो ज्ञेया । अत्र स्थिरास्थिरशुभाशुभयशःकीय॑यश-कीर्तिभिरष्टौ | भङ्गाः । षविंशतिरातपोद्योतान्यतरसहिता भवति, ततोत्र भङ्गाः षोडश । एकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिपायोग्या च
KORDICATEDOODise
Page #1463
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५॥
IASCIENDRHOICES
सभेदाऽवसेया। त्रिंशत्पुनस्तिर्यपश्चन्द्रियप्रायोग्या सोद्योताऽष्टोतरषट्चत्वारिंशच्छत(४६०८)संख्यभेदोपेता प्राग्वद्वाच्या । या तु मनुष्यगतिप्रायोग्या तीर्थकरनामसहिता तत्र स्थिरास्थिरशुभाशुभयशःकीय॑यशःकीर्तिभिरष्टौ भङ्गाः । पडदयस्थानानि-एकविंशतिः
इन्द्रियेषु पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशत् । एतानि प्रागेव सप्रपञ्चमुक्तानीति न भूय उच्यन्ते । चत्वारि सत्तास्थानानि-14
बन्धादि।
स्थानानि त्रिनवतिनिवतिरेकोननवतिरष्टाशीतिः । शेषाणि तु कानिचिदेकेन्द्रियसम्बन्धीनि कानिचित्क्षपकसम्बन्धीनीति देवानां न सम्भवन्ति । ___ अथ संवेध उच्यते-देवानां पञ्चविंशतिबन्धकानां षट्स्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एवं पड्विंशत्येकोनत्रिंशद्वन्धकानामपि ज्ञेयम् । सोद्योता तिर्यपश्चन्द्रियप्रायोग्यां त्रिंशतमपि बध्नतामेवमेव, तीर्थकरसहितां पुनास्त्रिंशतं मनुष्यगति| प्रायोग्यां बध्नतः पदस्खप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च । सर्वसंख्यया सत्तास्थानानि पष्टिरिति ।
अथेन्द्रियेषु विचार्यते-एकेन्द्रियविकलेन्द्रियेषु प्रत्येकं त्रयोविंशत्यादीन्यष्टाविंशतिहीनानि पश्च पञ्च बन्धस्थानानि २३-२५-२६| २९-३० । तत्र देवगतिप्रायोग्यामेकोनत्रिंशतं त्रिंशतं च वर्जयित्वा शेषाणि सर्वाण्यपि सर्वगतिप्रायोग्यानि सप्रभेदानि वाच्यानि । पश्चन्द्रिये त्रयोविंशत्यादीन्यष्टावुदयस्थानानि २३-२५-२६-२८-२९-३०-३१-१ । एतानि सर्वाण्यपि सर्वगतिप्रायोग्यानि सप्र. भेदानि वाच्यानि । उदयस्थानान्येकेन्द्रियाणामेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पट्विंशतिः सप्तविंशतिश्चेति पञ्च । एतानि च सप्र. भेदानि प्राग्वद्वाच्यानि । विकलेन्द्रियाणां पद् , तद्यथा-एकविंशतिः षड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशचेति । एतान्यपि | यथाऽधस्तादुक्तानि तथैव वाच्यानि । पश्चन्द्रियाणामेकादश, तद्यथा-विंशतिरेकविंशतिः पञ्चविंशतिः पर्विंशतिः सप्तविंशतिरष्टाविंश-1ST तिरेकोनविंशत्रिंशदेकत्रिंशन्नवाष्टौ च । एकेन्द्रियविकलेन्द्रियसंबन्धीन्युदयस्थानानि मुक्त्वा शेषाणि सर्वाण्यपि पश्चेन्द्रियाणां सप्रभेदानि
DMCGOOGORADIO
Page #1464
--------------------------------------------------------------------------
________________
NDONGRERAKAR
वाच्यानि । सत्तास्थानान्येकेन्द्रियविकलेन्द्रियागां पञ्च, तद्यथा-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । पञ्चेन्द्रियाणां च द्वादशापि सत्तास्थानानि ।। | अथ जीवस्थानेषु बन्धोदयसत्तास्थानानि प्रतिपाद्यन्ते-तत्र ज्ञानावरणान्तरायदर्शनावरणानां बन्धोदयसत्तास्थानेषु ये भङ्गा मिथ्या| दृष्टौ भवन्ति त एवं पर्याप्तसंज्ञिपश्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु ज्ञेयाः । तत्र ज्ञानावरणस्यान्तरायस्य च प्रत्येकं पञ्चविधो | बन्धः, पञ्चविध उदयः, पञ्चविधा सत्ता । दर्शनावरणस्य नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा नवविधो बन्धः पश्चविध उदयो नवविधा सत्ता । संज्ञिपर्याप्ते तु ये गुणस्थानोक्ता भङ्गास्त एवान्यूनानतिरिक्ता वेदितव्याः। वेदनीयस्यायेषु त्रयोदशसु जीवस्थानेष्वादिमाश्चत्वारो भङ्गाः, तद्यथा-असातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धः सातस्योदयो द्वे सती, यद्वा | सातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती इति । गोत्रस्य त्रयो भङ्गाः, तद्यथा-नीचर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् , एष विकल्पस्तेजोवायुकायिकेषु लभ्यते । तद्भवादुवृत्तेष्वपि कियत्कालं नीचैगोवस्य बन्धः | नीचैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचोत्रस्योदयो द्वे सती । शेषास्तु भङ्गा न भवन्ति, तेपूचैर्गोत्रस्योदयाभावात् ।
आयुर्विचारे तिर्यगायुरुदये ये नव भङ्गास्ते सर्वेऽप्यसंज्ञिपर्याप्त द्रष्टव्याः, तेषां मर्वेषामपि तस्मिन् संभवात् । एकेन्द्रियाणां विकलेन्द्रियाणां च पर्याप्तापर्याप्तानां त एव सुरनारकाश्रितभङ्गचतुष्टयरहिताः पञ्च भङ्गा द्रष्टव्याः, तेषां देवनारकायुर्वन्धाभावात् । असंज्ञिन्यपर्याप्ते तिरश्चि मनुष्ये चैत एव पञ्च पञ्च भङ्गा अन्यूनानतिरिक्ता द्रष्टव्याः । तथा मनसा पर्याप्तेऽष्टाविंशतिरप्यायुपो भङ्गा ज्ञेयाः । मनसाऽपर्याप्त संज्ञिनि पञ्च मनुष्ये पश्च तिरश्चीति सर्वसंख्यया दश भङ्गाः, एते लब्ध्यपर्याप्तके । तथा देवनारकाणां करणापर्याप्ता
AREIODSCARDOIROOM
Page #1465
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५२॥
जीवस्थानेषु | बन्धादि स्थानानि
नामेकैको भङ्गः। सर्वसंख्ययाऽपर्याप्ते संझिमि द्वादश। मोहनीयस्य बन्धोदयसत्तास्थानानि संनिनः पर्याप्तस्य सर्वाण्यपि सप्रमेदानि यथाऽधस्तादुक्तानि तथा वाच्यानि । बादरैकेन्द्रियविकलेन्द्रियासंक्षिपञ्चेन्द्रियेष्वादिमौ द्वौ बन्धौ-द्वाविंशतिरेकविंशतिश्च । इमौ च यथाऽधस्तादुक्तौ तथा ज्ञेयौ । नवरमेकविंशतिः करणापर्याप्तावस्थायां द्रष्टव्या । पर्याप्तापर्याप्तमूक्ष्मापर्याप्तबादरद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिरूपेष्वष्टसु जीवस्थानेषु द्वाविंशतिरेको बन्धः । स च सप्रभेदः प्राग्वद्वाच्यः । एतेष्वेवाष्टसु त्रीण्युदयस्थानानि भवन्ति, तद्यथा-अष्ट नव दश चेति । यस्तु सप्तकमुदयस्थानमनन्तानुवन्ध्युदयरहितं तन्त्र प्राप्यते, तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात् । वेदश्च तेषामुदयागतो नपुंसकवेद एव, न स्त्रीनृवेदौ । ततोष्टोदयेऽष्टौ भङ्गाः, नवोदये षोडश, दशोदयेऽष्टौ, सर्वसंख्यया प्रत्येकं द्वात्रिंशद्भङ्गाः। एतान्येव त्रीणि सप्तकयुतानि पर्याप्तधादरैकेन्द्रियविकलेन्द्रियासंज्ञिरूपेषु पञ्चसु चत्वायुदयस्थानानि ७-८-९ |-१० । तत्र सासादने सप्ताष्टौ नव चेति त्रीणि । मिथ्यादृष्टावष्टादीनि त्रीणि । वेदश्चैतेषामुदयप्राप्तो नपुंसकवेद एव । ततश्चतुर्विंश|तिस्थाने भङ्गानामष्टकं द्रष्टव्यं, तेन सासादने मिथ्यादृष्टौ च प्रत्येकं द्वात्रिंशद्भङ्गाः । एतेषु पञ्चकाष्टकरूपेषु त्रयोदशसु जीवस्थानेषु त्रीणि त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः पड्विंशतिश्च । तत्रापि चादरैकेन्द्रियादिषु पञ्चसु सासादनभावापन्नेषु अष्टा. | विंशतिरेवैकं सत्तास्थानम् । संज्ञिनि तु करणापर्याप्ते कस्मिंश्चित्सप्तदशबन्धोऽपि पडादीनि च चत्वायुदयस्थानानि चतुर्विशत्येकविंशतिरूपाण्यपि च सत्तास्थानानि ज्ञेयानि । नामकर्मणः संज्ञिनि पर्याप्तऽष्टावपि बन्धस्थानानि, तानि च प्रारदाच्यानि । असंज्ञिनि पर्याप्ते आदिमानि पट् बन्धस्थानानि २३-२५-२६-२८-२९-३० । असंज्ञिपश्चन्द्रियाणां पर्याप्तानां हि नरकगतिदेवगतिमायोग्यबन्धोऽपि भवतीत्यष्टाविंशतिरपि बन्धस्थानं लभ्यते । तान्येवाष्टाविंशतिहीनानि २३-२५-२६-२९-३० पश्च पर्याप्तापर्याप्तविकलेन्द्रियवादर
७
Page #1466
--------------------------------------------------------------------------
________________
DORRIDOSH
सूक्ष्मैकेन्द्रियेषु भवन्ति । असंज्ञिसंज्ञिनोरपि लब्ध्यपर्याप्तयोरेतान्येव पञ्च बन्धस्थानानि, अपर्याप्तानां सर्वेषां तियअनुष्यप्रायोग्यस्यैव
बन्धात् । तानि च पञ्च बन्धस्थानानि तिर्यअनुष्यप्रायोग्याणि यथाऽधस्तादुक्तानि तथा भाव्यानि । सूक्ष्मवादरैकेन्द्रिययोरपर्याप्तयो-13 M) रेकविंशतिश्चतुर्विंशतिश्चेति द्वावुदयो। तत्र सूक्ष्मापर्याप्तस्यैकविंशतिरियं-तिर्यग्दिकं तेजसकामणे अगुरुलघु वर्णचतुष्टयमेकेन्द्रियजातिः
स्थावरसूक्ष्मापर्याप्तानि स्थिरास्थिरे शुभाशुभे दुर्भगमनादेयमयश-कीर्तिनिर्माणमिति । एपा चापान्तरालगतिस्थस्याप्यते । अत्र चैक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामनुदयात् । बादरापर्याप्तस्याप्पेपैवैकविंशतिः, नवरं सूक्ष्मस्थाने बादरं वाच्यं, तत्रापेक एव भङ्गः । उभयोरपि तस्यामेकविंशती औदारिकशरीरहुण्डोपघातप्रत्येकसाधारणकतररूपप्रकृतिचतुष्टयप्रक्षेपे तिर्यगानुपूाश्चापनयने चतुर्विंशतिः । अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ भङ्गो । विकलेन्द्रियसंझ्यसंज्ञिनां चापर्याप्तानामिमे द्वे उदयस्थाने-एकविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियं-तैजसं कार्म गमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तियरिद्वकं द्वीन्द्रियजातिस्त्रसबादरापर्याप्तानि दुर्भगानादेयायश-कीर्तय इति । एषा चैकविंशतिरन्तरालगति| स्थानां ज्ञेया । इयं च सर्वाऽप्रशस्तपदेत्येक एव भङ्गः। ततः शरीरस्थस्यौदारिकद्विकहुण्डसेवाभ्रेपघातप्रत्येकलक्षणप्रकृतिषद्कप्रक्षेपे | तिर्यगानुपूाश्चापनयने षविंशतिः । अत्राप्येक एव भङ्गः। एवं त्रीन्द्रियादीनामपि वाच्यम् । तदेवमपर्याप्तद्वीन्द्रियादीनामुदयस्थानाश्रितो द्वौ द्वौ भङ्गो, केवलमपर्याप्तसंजिनश्चत्वारः, यतो द्वावपर्याप्तसंज्ञिनस्तिरश्चो द्वौ च मनुष्यस्पेति । तथा पर्याप्तसूक्ष्मैकेन्द्रियाणां चत्वार्युदयस्थानानि एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तियरिद्वकं एकेन्द्रियजातिः स्थावरसूक्ष्मपर्याप्तदुर्भगानादेयायशाकीय इति । एषा चैकविंशतिः सूक्ष्मपर्याप्त
Page #1467
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५३।।
GGE
| स्यापान्तरालस्थस्य, अत्रको भङ्गः, प्रतिपक्षपद विकल्पाभावात् । अस्यां हुण्डोपघातौदारिकशरीरप्रत्येकसाधारणकतरलक्षणप्रकृतिचतु-12 ष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः, सा च शरीरस्थस्य, अत्र प्रत्येकसाधारणाभ्यां द्वौ भङ्गो । ततः शरीरपर्याप्या पर्याप्तस्य
गत्यादिषु पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तावेव द्वौ भङ्गो । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते षड्विंशतिः, अत्रापि तावेव
बन्धादिवि
षयसत्पदद्वौ भङ्गौ । सर्वसंख्यया मूक्ष्मपर्याप्तस्य सप्त भङ्गाः। पर्याप्तबादरैकेन्द्रियाणामुदयस्थानान्येकविंशत्यादीनि पञ्च २१-२४-२५-२६ |
प्ररूपणा |-२७ । तत्रैकविंशतिरिय-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तिर्यग्द्विकमेकेन्द्रियजातिः स्थावरबा| दरपर्याप्तदुर्भगानादेयानि यशाकीय॑यशःकीयोरेकतरेति । एषा चैकविंशतिरपान्तरालस्थस्य, अत्र यशाकीय॑यश कीर्तिभ्यां द्वौ भङ्गो। ततः शरीरस्थस्यौदारिकहुण्डोपघातप्रत्येकसाधारणैकतरलक्षणप्रकृतिचतुष्टयक्षेपे तिर्यगानुपूर्व्यपनयने चतुर्विंशतिः। अत्र प्रत्येकसाधारणयशाकीय॑यश कीर्तिभिश्चत्वारो भङ्गाः । वैक्रिय कुर्वतस्तु बादखायुकायिकस्यकः, यतस्तस्य साधारणयशकीर्ती उदये नागच्छतः। अन्यच्च वैक्रियवायुकायिकचतुर्विशताबौदारिकशरीरस्थाने वैक्रियशरीरं वाच्यं, शेषं तथैव । सर्वसंख्यया चतुर्विंशतौ पञ्च भङ्गाः। ततः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते पञ्चविंशतिः, अत्रापि तथैव पञ्च भङ्गाः । ततः प्राणपानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते । षविंशतिः, अत्रापि तथैव पश्च भङ्गाः । अथवा शरीरपर्याप्या पर्याप्तस्योच्छासेऽनुदिते आतपोद्योतान्यतरस्मिंस्तूदिते षड्विंशतिः, अत्रातपेन प्रत्येकयशःकीर्त्ययश कीर्तिपदेद्वौं भङ्गो । साधारणस्यातपोदयाभावात्तदाश्रितविकल्पाभावः । उद्योतेन प्रत्येकसाधारणयशाकीय॑यश-कीर्तिपदेश्चत्वारः । सर्वसंख्यया पद्विशतावेकादश भङ्गाः। ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वाससहितायां पति
॥१५३॥ शतावातपोद्योतयोरन्यतरस्मिन् क्षिप्ते सप्तविंशतिः । अत्राप्यातपेन द्वौ उद्योतेन सह चत्वार इति सर्वसंख्यया सप्तविंशतौ षद् ।
Page #1468
--------------------------------------------------------------------------
________________
| बादरपर्याप्तस्य सर्वे भगा एकोनत्रिंशत् । संज्ञिपर्याप्तस्य चतुर्विंशतिवर्जानि सर्वाण्यप्युदयस्थानानि । चतुर्विशत्युदय एकेन्द्रियाणामेवेति तत्प्रतिषेधः। उदयस्थानभङ्गाश्च देवनारकर्तियमनुष्यानधिकृत्य यथाऽधस्तादुक्तास्तथैवात्रापि भाव्याः । पर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिनामेकविंशतिषविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्र्पाः पहुदया भवन्ति । तत्र द्वित्रिचतुरिन्द्रियाणां यथाऽधस्ताद्भङ्गास्तथानापि भाव्याः । यथा च सामान्यतियपञ्चेन्द्रियाणामधस्तादुक्तास्तथाऽसंज्ञिनामपि । नवरं सर्वेषामप्यकविंशतौ षड्विंशतौ च प्रत्येकमपर्यातपदाश्रितो य एकैको भङ्गः स इह न वाच्यः, पर्याप्तानामेवेह चिन्त्यमानत्वात् । सत्तास्थानान्यायेषु त्रयोदशसु जीवस्थानेषु पञ्च | पञ्च, तत्र त्रीण्यध्रुवसंशनि द्विनवतिरष्टाशीतिश्च। तत्राष्टसप्ततिः सूक्ष्मवादरैकेन्द्रियेषु तेजोवायुवाद्येषु चतुषइयेषु, तेजोवायुभवावृत्तेषु | चकविंशतिचतुर्विंशत्युदययोः, द्वीन्द्रियादिषु तु तेजोवायुभवादुद्वृत्तेषु एकविंशतिचतुर्विशत्युदययोः प्राप्यते, न शेषेषूदयेपु । संज्ञिनस्तु गुणस्थानक्रमेण द्वादशापि सत्तास्थानानि नाम्नः प्रागुक्तदिशा भावनीयानि । ____ अथ गत्यादिषु बन्धादिस्थानविषयसत्पदप्ररूपणा क्रियते । तत्र नारकतिर्यक्सुरगतिषु कर्माणि बध्यन्ते सप्ताष्टौ वा, तत्रायुर्वन्ध| कालेऽष्टौ, शेषकालं सप्त । उदये च अष्टावेव । उदीर्यन्ते सप्ताष्टौ वा, तत्र स्वस्वायुःपर्यन्तावलिकायां नोदीर्यत इति सप्त, शेषकालं त्वष्ट उदीरणानि । सन्ति चैता तिसृषु गतिष्वष्टैव प्राप्यन्ते, न तु कदापि सप्त चत्वारि वा, तत्र श्रेण्यादिप्रतिपत्त्यभावात् , मनुष्यगताविन्द्रियद्वारे पञ्चन्द्रियाणां कायद्वारे त्रसानां गुणस्थानाभिहितं द्रष्टव्यं, तच्चेदं-मिश्रं वर्जयित्वा सप्तमगुणस्थानं यावत्सप्तानामष्टानां वा बन्धः। तत्रायुर्वन्धकाले सप्ताना. शेषकालं त्वष्टानाम् । मिश्रापूर्वकरणानिवृत्तिबादरेषु सप्तानामेव, तेषामतिविशुद्धत्वेनायुबन्धासंभवात् । सू|क्ष्मसम्पराये पण्णां बन्धः, तत्र मोहस्याप्यबन्धात् । ततः परं त्रिषु गुणस्थानेष्वेकस्यैव वेदनीयस्य बन्धः । तथा सूक्ष्मसम्परायं यावदष्टाना
Page #1469
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५४॥
जीवस्थानेषु वन्धादि| स्थानानि
DSSDIRAKSERIODA
मुदयसत्ते, उपशान्तमोहे सप्तानामुदयोऽष्टानां सत्ता । क्षीगमोहे सप्तानामेवोदयः सत्ता च । सयोगिकेवलिनोश्चतुर्णामुदयसत्ते । तथा षष्ठं गुणस्थानं यावत्सप्तानामष्टानां वोदीरणा । तत्र यदायुः पर्यन्तावलिकाप्राप्तं भवति तदा तस्योदीरणाऽभावात्सप्तानामुदीरणा, शेषकालं त्वष्टानाम् । मिश्रगुणस्थाने तु सदैवाष्टानामेव, आयुःपर्यन्तावलिकायां वर्तमानस्य मिश्रगुणस्थानासंभवात् । अप्रमत्तापूर्वकरणानिवृत्तिवादरेषु वेदनीयायुर्वर्जानां पण्णामुदीरणा, तेषु वेदनीयायुषोरुदीरणाभावात् तद्योग्याध्यवसायस्थानासंभवात् । सूक्ष्मसम्पराये पण्णां पश्चानां वोदीरणा, तत्र प्रथमतः पण्णां, सा च तावद्यावदावलिका गुणस्थानस्य शेषा न भवति, आवलिकायां तु शेषीभूतायां | मोहनीयमप्यावलिकाप्रविष्टमिति तस्योदीरणाया अभावात्पञ्चानामुदीरणा । एतेषामेव पञ्चानामुपशान्तमोहेऽपि । क्षीणमोहे पश्चानां | तावदुदीरणा यावत्स्वावलिका शेषा न भवति । आवलिकायां तु शेषीभूतायां ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिकाप्रविष्टत्वेनोदीरणाया अभावात् द्वयोर्नामगोत्रयोरुदीरणा । सयोगिकेवलिन्यपि तयोरेव द्वयोरुदीरणा । अयोगी तु योगाभावादेव न किंचिदुदीरयति । एकद्वित्रिचतुरिन्द्रियाणां कायद्वारे स्थावरकायानां सप्तानामष्टानां वा बन्धोदीरणे, अष्टानामुदयसत्ते । तथा योगद्वारे मनोयोगिनो वीतरागच्छद्मस्थपर्यवसाना इब वेदितव्याः, मनोयोगिनां क्षीणमोहगुणस्थानक. यावत्संभवात् । काययोगिनो वाग्योगिनश्च | सयोगिकेवलिपर्यन्ता इव द्रष्टव्याः, काययोगवाग्योगयोः सयोगिकेवलिगुणस्थानं यावत्संभवात् । वेदद्वारे त्रिवेदाः, कपायद्वारे त्रिकपाया नवगुणस्थानतुल्याः, वेदत्रयस्य कपायत्रयस्य चानिवृत्तिवादरसम्परायं यावत्संभवात् । लोभे मूक्ष्मसम्परायान्ता इव वाच्याः, लोभस्य सूक्ष्मसम्परायं यावत्संभवात् । ज्ञानद्वारे मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्ट्यादिषु सम्यमिथ्यादृष्टिपर्यन्तेष्विव । मतिश्रुतावधिज्ञानेष्वविरतसम्यग्दृष्टयादिषु क्षीणमोहपर्यन्तेष्विव । मनःपर्यवज्ञाने प्रमत्तसंयतादिषु क्षीणमोहपर्यन्तेष्विव । केवलज्ञाने
REKICICERT
॥१५४॥
Page #1470
--------------------------------------------------------------------------
________________
2:GROCENCERTS
सयोग्ययोगिकेवलिनोरिख । संयमद्वारे सामायिकच्छेदोपस्थापनयोः प्रमत्तसंयतादिष्यनिवृत्तिबादरपयन्तेष्विव । परिहारविशुद्धिके IRRI | प्रमत्ताप्रमत्तयोरिख । सूक्ष्मसम्पराये सूक्ष्म सम्परायगुणस्थान इव । यथाख्यातसंयमे उपशान्तमोहक्षीणमोहसयोग्ययोगिकेवलिनामिव । देशसंयमे देशविरतगुणस्थान इव । असंयमे प्रथमगुणस्थानचतुष्टयस्थानामिव । दर्शनद्वारे चक्षुरचक्षुदर्शनयोमिथ्यादृष्टयादीनां क्षीणमोहान्तानामिव । अवधिदर्शनेऽविरतसम्यग्दृष्टयादीनां क्षीणमोहान्तानामिव । केवलदर्शने सयोग्ययोगिकेवलिनोरिख । लेश्याद्वारे आद्यासु पञ्चसु लेश्यासु मिथ्यादृष्ट्यादीनामप्रमत्तसंयतान्तानामिव । शुक्ललेश्यायां मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानामिव वाच्यम् । भव्यद्वारे भव्येषु सर्वगुणस्थानतुल्यम् । अभव्येषु मिथ्यादृष्टरिख । सम्यक्त्वद्वारे क्षायोपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्ट यादीनामप्रमतसंयतान्तानामिव । औपशमिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामुपशान्तमोहान्तानामिव । क्षायिकसम्यक्त्वेऽविरतसम्यग्दृष्टयादीनामयोगिकेवलिपर्यन्तानामिव । मिथ्यात्वे मिथ्यादृष्टेरिख । सासादने सासादनस्येव । मिश्रे मिश्रस्पेव । संज्ञिद्वारे संज्ञिपु मनुष्यगताविव । असंक्षिषु मिथ्यादृष्टिसासादनयोरिख । आहारकद्वारेऽनाहारके मिथ्यादृष्टिसासादनाविरतसम्यग्दृष्टययोगिकेवलिनामिव । आहारके मिथ्यादृष्टयादीनां सयोगिकेवलिपर्यन्तानामिव सत्पदप्ररूपणा कर्तव्या । तदेवं सप्ततिकार्थोऽपि सम्बन्धाधिकारे प्रसक्तानुप्रसक्तः प्ररूपितः । तदेवं ग्रन्थका यत् पूर्व प्रतिज्ञातं कर्माष्टकस्य करणाष्टकमुदयसत्ते च वक्ष्यामीति तत्समर्थितम् ॥५४|| करणोदयसंतविऊ तन्निज्जरकरणसंजमुज्जोगा। कम्मट्ठगुदयनिट्ठाजणियमणिटुं सुहमुत्रेति ॥५५॥
१ कर्मग्रन्थे आद्यासु तिसृषु लेश्यासु चत्वारि पड़ वा गुणस्थानान्युक्तानि, अत्र आद्यासु पञ्चसु लेझ्यासु अप्रमत्तपर्यन्तानि सप्त गुणस्थानानि प्रतिपादितानि तन्नु मतान्तरेणावसेयम्।
RATANGALORDER
Page #1471
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५५॥
(चू०)-'करणोदयसत्तविदुत्ति-अढण्हं करणाणं उदयसंताण य (विऊ-नाणवंता) जा (जो) करणउदय| संताणं, णिज्जरकरणं करेति संजमो तंमि उज्जोगवंता, 'कंमद्वगुदयणिहाजणिय'त्ति-अट्ठण्हं कंमाणं 'उदय
प्रकरणपरि| निहा' अत्रोदयग्गहणं बंधसत्तोवलक्षणं, तओ बंधुदयसत्ताखयेण जणियं उप्पातिय(ज) मणि8 सुहमुति'
ज्ञानफलं |त्ति-मणइट्ट मोक्खमुहं पार्वति ॥ __(मलय०)-संप्रति प्रकरणपरिज्ञाननिबन्धनां विशिष्टफलसंप्राप्तिमाह-'करणोदय'त्ति । करणानामुक्तस्वरूपाणामुदयसतयोश्च सम्यक परिज्ञानयुक्ताः, 'तन्निजरकरण मंजमुजोग' ति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमं प्रति उद्योगउद्यमो येषां ते तनिर्जराकरणसंयमोद्योगाः। ते इत्थंभूताः सन्तः किमित्याह-'कर्माष्टकोदयनिष्ठाजनितं', कर्माष्टकस्याष्टानां कर्मणामु. दयनिष्ठया, उदयग्रहणं बन्धसत्ताापलक्षणं, ततोऽयमर्थः-बन्धोदयसत्ताक्षयेण जनितमुत्पादितं यत् 'मणिटुं' ति-मनस इष्टम् । अथवा 'अणिटुंति-न विद्यते निष्टा पर्यवसानं यस्य तदनिष्ठ अपर्यवसानं सुखं, उभयत्रापि मोक्षसुखं, तत् उपयन्ति-प्राप्नुवन्ति । तस्मादवश्यमिह प्रकरणे प्रेक्षावद्भिनिरन्तरमभ्यासः करणीयः, कृत्वा च यथाशक्ति संयमानि प्रवर्तितव्यं, प्रवृत्तेन च सता संक्लिष्टाध्यवसायरूपकुपथपरिहारे यत्न आस्थेय इति ।।५।।
(उ०)-सम्प्रति प्रकरणपरिज्ञानस्य विशिष्टफलमाह-करणोदयमत्ताविदः, करणानामुक्तस्वरूपाणां बन्धादीनामुदयसत्तयोश्च समयपरिज्ञानयुक्ताः, तन्निर्जराकरणसंयमोद्योगा इति-तासां करणोदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थ संयमोद्योगश्चारित्रा-9॥१५५।। भ्यासो येषां ते तथा । करणाष्टकस्योदयनिष्ठया, उदयग्रहर्ण बन्धसतोपलक्षणं, ततो बन्धोदयसत्ताक्षयेणेत्यर्थः, तेन जनितमुत्पादितं
Page #1472
--------------------------------------------------------------------------
________________
22ORCEDOSDO
४. यत 'मणि' ति-मनस इष्टं, या 'अणिटुं'-ति निष्ठा पयवसानं तद्रहितं सुखं परमपदप्राप्तिभाव्यव्यावाधलक्षणमुपयन्ति प्राप्नुवन्ति ।
तथाहि-करणाष्टकादिपरिज्ञानवन्तस्तथातथापरिणामयुक्तं कर्मजालमेव दुरन्तदुःखज्वलनज्वालावलीढसंसारकारणं निश्चिन्वन्तस्तत्क्षयाय | पारमेश्वरीमाज्ञामास्थाय सम्यग्यतमाना इच्छायोगशास्त्रयोगपरिपाकोपनतशुद्धात्मस्वभावलाभास्तदनन्तरप्रसृमरसामर्थ्ययोगातिशयदहनदग्धनिःशेपान्तरायाः परमधर्मसन्न्यासपवित्रा महात्मानः क्षपक श्रेणिमपि प्रारमन्ते । तत्र चायं क्रमः-- ___ इह यः क्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमानः उनमसंहननी शुभध्यानोऽविस्तसम्यग्दृष्टिदेशविरतप्रमताप्रमत्तमयतानामन्यतमः, केवलं यद्यप्रमत्तसंयतः पूर्ववित्तदा शुक्लध्यानोपगतः, शेपस्तु सर्वोऽपि धर्मध्यानोपगतः। तत्र क्षपकश्रेणिमारोहन प्रथमतोऽनन्तानुबन्धिनःक्षपयति, तद्विधिश्च निःशेषः प्रागुक्त एवेति न भूय उच्यते । क्षीणसप्तकश्चाबद्धायुश्चारित्रमोहनीयक्ष. | याय यतमानो यथाप्रवृत्तादिकरणत्रयं करोति । तत्र यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने, अपूर्वकरगमपूर्वकरणगुणस्थाने, अनिवृत्तिकरणम| निवृत्तिवादरसम्परायगुणस्थाने। तत्रापूर्वकरणे स्थितिघातादिभिर्मध्यमकपायष्टक तथा क्षपयति यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासङ्ख्थेयभागमात्रस्थितिकं भवति, अनिवृत्तिकरणाद्धायाश्च सङ्ख्ययेषु भागेषु गतेषु सत्सु स्त्यानद्धित्रिकनरकतिकतिर्यद्रिकाद्यजातिचतुष्टयस्थावरातपोद्योतसूक्ष्मसाधारणानां पोडशप्रकृतीनामुलनासंक्रमेणोद्वल्यमानानां पल्योपमासङ्खयेयभागमात्रा स्थितिभवति । ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीगानि भवन्ति । इह मध्यमकपायाष्टकं प्रागेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं, केवलमपान्तराल एव पूर्वोक्तं प्रकृतिपोडशक क्षपितं, ततः पश्चात्तदपि | कपायाष्टकं मुहर्तमात्रेण क्षपयति, एप सूत्रादेशः । अन्ये बाहुः-पोडशकर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कपायान्
Page #1473
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः
।। १५६।।
Sakc
क्षपयति, पश्चात् षोडश कर्माणीति । ततोऽन्तर्मुहूर्त्तमात्रेण नवानां नोकषायाणां चतुर्णां च संज्वलनानामन्तरकरणं करोति । अन्तरकरणं च कृत्वा नपुंसक वेद दलिकमुपरितनस्थितिगतमुद्वलन विधिना क्षपयितुमारभते तच्चान्तर्मुहूर्त्तमात्रेण पल्योपमासंख्येयभागमात्रं भवति । ततः प्रभृति बध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रक्षिपति । तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहूर्त्तमात्रेण निःशेषं | क्षीयते, अधस्तनस्थितिदलिकं च यदि नपुंसक वेदेन क्षपक श्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तत् तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसकवेदः । ततोऽन्तर्मुहूर्तेन कालेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षध्यते, ततः षड् नोकपायान् युगपत्क्षपयितुमारभते । ततः प्रभृति तेषामुपरितनस्थितिगतं दलिकं पुंवेदे न संक्रमयति, अपि तु संज्वलनक्रोधे । एवं चान्तर्मुहूर्त्तेन नोकपाय पट्को परितनदलिकं निःशेषतः क्षीणं, तत्समय एव च पुंवेदस्य बन्धोदयोदीरणोच्छेदः समयोनावलिकाद्वयबद्धं मुक्त्वा शेषद लिकक्षयश्थ, इदं च पुंवेदिनः प्रारम्भकस्य ज्ञेयम् । यदा तु नपुंसकवेदी प्रारम्भकस्तदा प्रथमं स्त्रीवेदनपुंसक वेद युगपत्क्षपयति, तत्क्षयसमय एव च वेदबन्धव्यवच्छेदः । ततः पुंवेदहास्यपदके युगपत्क्षपयति । यदा तु स्त्रीवेदी क्षपक श्रेणिप्रारम्भकस्तदा प्रथमं नपुंसक वेदं ततः स्त्रीवेदं क्षपयति, तत्क्षयसमकालमेव च पुंवेदबन्धव्युच्छेदः, ततः पुंवेदहास्यपट्कयोर्युगपत्क्षयः । अथ पुंवेदिनः प्रस्तुतमभिधीयते - क्रोधं वेदयमानस्य पुंवेदिनः क्रोधाद्वाया भागत्रयं भवेत् - अश्वकर्णकरणाद्धा किकिरणाद्वा किट्टवेदनाद्वा च । तत्राश्वकर्णकरणाद्धायां वर्त्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि संज्वलनचतुष्कस्याप्यन्तरकरणेनोपरितनस्थितौ करोति । अस्यां चाद्धायां वर्त्तमानः पुंवेदमपि समयोनद्वयावलिकारूपेण कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति । एवं क्षीणपुरुषवेद: अश्वकर्णकरणाद्धासमाध्यनन्तरं किट्टिकरणाद्धायां प्रविष्टः सन् संज्वलनचतु
क्षपकश्रेणिः
॥१५६॥
Page #1474
--------------------------------------------------------------------------
________________
DIODOGGAGAcacial
कस्योपरितनस्थितिगतदलिकस्य किट्टीः करोति, ताश्च परमार्थतोऽनन्ता अपि स्थूरजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिस्रस्तिस्रः प्रथमा द्वितीया सृतीया चेति । इदं च क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य दृश्यम् । मानेन तु तां प्रतिपद्यमानस्य प्रायुक्तोलनविधिना क्रोधे क्षपिते सति शेषत्रयस्य प्राग्वत् नव किट्टीः करोति । मायया तु प्रतिपन्नस्य पूर्व क्रोधमानयोरुद्वलनविधिना क्षयं कृत्वा शेषद्विकस्य प्राग्वत् षट् किट्टीः करोति । लोभेन तु प्रतिपन्नस्योद्वलनविधिना क्रोधादित्रिकक्षयं कृत्वा लोभस्य किट्टित्रिकं करोति । एष किट्टीकरण विधिः । किट्टिकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीयकिहिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च ताक्द्यावत्समयाधिकावलिकामानं शेषः । तिसृष्वपि चामृषु किद्विवेदनाद्धासूपरितनस्थितिगतं दलिक गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति । तृतीयकिट्टिवेदनाद्धायाश्वरमसमये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकवर्द्ध मुक्त्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात् । ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य सम्बन्धिद लिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण संक्रमयन् चरमसमये सर्व संक्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलि कामानं शेषः ।
Page #1475
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः
क्षपकश्रेणिः
॥१५७||
ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं | शेषः । तस्मिन्नेव च समय मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयोनालिकाद्विकबद्धमेव, शेषस्य मायायां प्रक्षिप्तत्वात् । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहर्त्तमात्रम् । संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने तस्य सम्बन्धि दलिक समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां सर्व प्रक्षिपति । मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकाशेपं जातम् । ततोऽनन्तरसमये मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः । ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकवद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् । ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिक द्वितीयस्थितिगत माकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तमुहर्तम् । सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तत्सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण सर्व लोभे संक्रमयनि । सज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकामावशेष जातम् । ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिंक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिती करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिक गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावत् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृत्य वेद्यमानस्य समयाधिकावलिकामाचं शेषः । तस्मिन्नेव च समये संचलनलोभस्य बन्धवादरकपायोदीरणानवमगुणस्थानकालानां युगपद्यवच्छेदो जायते । ततो
॥१५७॥
SHMA
Page #1476
--------------------------------------------------------------------------
________________
SHORORSCIRCRACKERCrice
ऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तदानीमसौ मूक्ष्म सम्पराय उच्यत ।। प्रागुक्ताश्चावलिकास्तृतीयकिट्टिगताः शेपीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबु कसंक्रमेण संक्रमयति, प्रथमद्वितीयकिट्टिगताश्च | | यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते। सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीदयमानः सूक्ष्म किट्टिदलिकं समयोनावलिकाद्विकबद्धं १५ च प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः संख्येया भागा गता भवन्ति, एकोऽवशिष्यते. ततस्तस्मिन्
संख्येयभागे संज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य मूक्ष्मसम्परायाद्धासमं करोति, सा चाद्याप्यन्तमुहूर्तमाना. ततः प्रभृति च मोहस्य | स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु प्रवन्त एव, तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामात्र शेपः । ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयनैव केवलेन तां वेदयते यावच्चरमसमयः । तस्मिंश्व चरमसमये ज्ञानावरणपञ्चकदर्शनावरण चतुष्कयशाकीच्युचैगोत्रान्तरायपञ्चकरूपाणां पोडशकर्मणां बन्धव्यवच्छेदो मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसावनन्तरसमये क्षीणकपायो जायते । तस्य च शेषकर्मणां स्थितिघातादयः प्राग्वत् प्रवर्तन्ते यावत् क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते । तस्मिंश्च ज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्कनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वरूपापेक्षया समयन्यून सामान्यतः कर्मरूपतया तु तुल्यम् । ततो विचरमसमये निद्राद्विकस्य स्वरूपसत्तापेक्षया क्षयश्चतुर्दशानां प्रकृतीनां चरमसमये क्षयः । ततोऽनन्तरसमये केवली जायते, स च भगवान् जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतश्च देशोनपूर्वकोटि यावद्विहृत्य सर्वोऽपि समुद्घातादर्वागायोजिकाकरणमारभते । तत्करणानन्तरं च कश्चित् कर्मगां समीकरणाथ समुद्घातं गच्छति, यस्य वेदनीयादि कर्म
: DOCTOR
Page #1477
--------------------------------------------------------------------------
________________
&
क्षपकश्रेणिः
कर्मप्रकृतिः ॥१५८॥
आयुषः सकाशादधिकतरं भवति, अन्यस्तु न करोत्येव । अथ कुतोऽयं नियमो यद्वेदनीयाद्येवायुषः सकाशादधिकस्थितिकं भवति, न || तु कदाचिदपि वेदनीयादेरायुरिति ? उच्यते-तथारूपजीवपरिणामस्वाभाव्यात् । इत्थंभूत एव ह्यात्मनः परिणामो येनास्यायुर्वेदनीयादेः समं भवति न्यून वा, न तु कदाचनाप्यधिकं, यथा तस्यैवायुषोऽध्रुवबन्धस्वभावः, शेषकर्माणि हि सर्वदैव बध्यते, आयुस्तु प्रतिनियत | एव काले स्वभवत्रिभागादिरूपे, न चेदृग्बन्धवैचित्र्ये स्वभावाहतेऽपरः कश्चिदस्ति हेतुः । एवमायुगो वेदनीयादेराधिक्याभावेऽपि स्वभावविशेष एव नियामको द्रष्टव्यः । ___ अथ समुद्घात इति कः शब्दार्थः ? उच्यते-सम्यक् अपुनर्भावेन उत्प्राबल्येन घातो वेदनीयादिकर्मणां विनाशो यस्मिन् क्रियाविशेषे स समुद्घातः, तं च कुर्वन् केवली प्रथमसमये बाहल्यतः स्वशरीरप्रमाण मूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति, द्वितीये समये पूर्वापरं दक्षिणोत्तरं वा कपाटं, तृतीये मन्थानं, चतुर्थेऽवकाशान्तरपूरणं, पञ्चमेऽवकाशान्तराणां संहारं, षष्ठे मथः, सप्तमे कपाटस्य, अष्टमे स्वशरीरस्थो भवति । तत्र दण्डसमयात्प्राग् या पल्योपमासंख्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत्तस्या बुद्ध्याऽसंख्येया भागाः क्रियन्ते । ततो दण्डसमये दण्डं कुर्वन्नसंख्येयान् भागान् हन्ति, एकोऽसंख्येयो भागोऽवतिष्ठते । यश्च प्राक् कर्मत्रयस्यापि रस आसीत्तस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमयेऽसातवेदनीयाद्यवर्जसंस्थानपञ्चकाद्यवर्जसंहननपञ्चकाप्रशस्तवर्णादिचतुष्कोपघाताप्रशस्तविहायोगत्यपर्याप्तकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचेगोत्राणां पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते । तस्मिन्नेव च समये सातवेदनीयदेवद्विकमनुजद्विकपश्चेन्द्रियजातिशरीरपञ्चकाङ्गोपाङ्गत्रयप्रथमसंस्थानप्रथमसंहननप्रशस्तवर्णादिचतुष्टयागुरुल घुपराघातोड्वासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकातपोद्योतस्थिरशुभसु
११५८॥
Page #1478
--------------------------------------------------------------------------
________________
VAGK
भगसुखरादेययशः कीर्त्तिनिर्माणतीर्थकरोच्चगोंत्र रूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्त प्रकृत्यनुभागमध्ये प्रवेशनेनोपहन्यते । समुद्घातमाहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽव|शिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभागं मुञ्चति । अत्रापि प्रशस्तप्रकृत्यनुभाग घातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः । ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य | चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्त प्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः । चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रमं संख्येया अनन्ताश्च भागा: क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थितेः संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । एवमेतेषु पञ्चसु दण्डादिसमयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्ड कानुभागकण्डकघातनात् । अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहुसैन कालेन विनाशयति । पष्टादिषु च समयेषु कण्डकस्यैकैकं शकलं
aha
Page #1479
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१५९॥
तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति । एवमान्तमौहर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च तावद्घातयति यावत्सयोग्यवस्थाचरमसमयः। सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानि । अयं च समु. द्घातविधिरावश्यकचूर्ण्यनुसारेणाभिहितः । यस्य तु केवलिनो वेदनीयादिकर्मत्रयमायुषा सह समस्थितिकं स समुद्घातं न गच्छति । गत्वाऽगत्वा वा समुद्घातं लेश्यानिरोधार्थ योगनिमित्तबन्धनिरोधार्थ च योगनिरोधमवश्यं कुरुते । उक्तं च-“स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्कन् । समयस्थितिकं च बन्धं योगनिमित्त विनिरुरुत्सन् ॥१॥ समये समये कर्मादाने सति संततेन मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥२॥ नोकर्मणा हि वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥३॥' अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयबहिर्भावेन द्रष्टव्या । योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगवलादन्तर्मुहूर्त्तमात्रेण वाग्योगं निरुणद्धि । तन्निरोधानन्तरं चान्तर्मुह स्थित्वा बादरकाययोगोपष्टम्भादेव बादरमनोयोगमन्तर्मुहर्त्तमात्रेण निरुणद्धि । उक्तं च-“वादरतन्वा पूर्व वाङ्मनसे निरुणद्धि । आलम्बनाय करणं तदिप्यते तत्र वीर्यवतः ॥१॥" बादरम नोयोगनिरोधानन्तरं च पुनरप्यन्तर्मुहृतं स्थिन्वोच्छ्वासनिःश्वासावन्तर्मुहूर्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहूर्त स्थित्वा | सूक्ष्मकाययोगवलाद्वादरकाययोगं निरुणद्धि, सति बादरयोगे सूक्ष्मयोगस्य निरोधुमशक्यत्वात् । आह च-"बादरतनुमपि निरुणद्धि ततः सूक्ष्मेण काययोगेन । न निरुध्यते हि सूक्ष्मो योगः सति बादरे योगे ॥१॥" केचिदाहः-"बादरकाययोगबलावादरकाययोगं निरुणद्धि, यथा कारपत्रिका स्तम्मे स्थितस्तमेव स्तम्भ छिनत्ति' । तदत्र तन्यमतिशायिनो विदन्ति । बादरं च काययोग निरन्धान: पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति । तत्र यानि तस्मिन् भवे पर्याप्तिपर्यायपरिणतेन सता जीवेन पूर्व कायादिव्यापारनिष्पा
॥१५९॥
Page #1480
--------------------------------------------------------------------------
________________
दनार्थ कृतानि तानि पूर्वस्पर्धकान्यभिधीयन्ते । तानि च स्थूलानि । यानि पुनरधुना कर्तुमारभते तानि सूक्ष्माणि । न चैवंभूतान्य नादौ संसारे कृतानि, ततोऽपूर्वाणीत्युच्यन्ते । तत्र पूर्वस्पर्धकानामधस्तन्यो याः प्रथमादिवर्गणाः सन्ति तासां ये वीर्याविभागपाल च्छेदास्तेपामसंख्येयान भागानाकर्षति, एकमसंख्येयं भागं मुश्चति । जीवप्रदेशानामपि चैकमसंख्येयं भागमाकर्षति, शेष सरे स्थापयति । एष बादरकाययोगनिरोधप्रथमसमयव्यापारः । तथा च कर्मप्रकृतिप्राभृत-"पढमसमए अपुब्वफगाणि करे पुव्वफगाणं हेट्ठा आइवग्गणाण अविभागपरिच्छेयाणमसंखेज्जे भागे ऊकडइ जीवपएसाणं च असंखेज्जइमं भागमोकहुइ ति"। ततो द्वितीयसमये प्रथमसमयाकृष्टजीवपदेशासंख्येयभागादसंख्येयगुणं भागं जीवप्रदेशानामाकर्षति तावतोऽसंख्येयान् भागानाकर्षतीत्यर्थः। | वीर्याविभागपरिच्छेदानामपि प्रथमसमयाकृष्टाद्भागात्संख्येयगुणहीनं भागमाकर्षति । एवं प्रतिसमयं समाकृष्य समाकृष्य तावदपूर्व* स्पर्धकानि करोति यावदन्तर्मुहूर्तचरमसमयः। कियन्ति पुनः स्पर्धकानि करोतीति चेदुच्यते-श्रेणिवर्गमूलस्यासंख्येयभागमात्राणि ।
अपूर्वस्पर्धककरणान्तर्मुहूर्तानन्तरसमय एव च किट्टीः कर्तुमारभते । ताश्चान्तर्मुहूर्त यावत्करोति । उक्तं च-"नाशयति काययोग स्थूल | सोऽपूर्वफडकीकृत्य । शेषस्य काययोगस्य तथा किट्टीश्च स करोति ॥१॥” अथ किट्टिरिति कः पदार्थः ? उच्यते-एकोत्तरवृद्धि च्यावयित्वाऽनन्तगुणहीनैकैकवर्गणास्थापनेन योगस्याल्पीकरणं । तत्र पूर्वस्पर्धकानामपूर्वस्पर्धकानां च याः प्रथमादिवर्गणास्तासां येऽविभागपरिच्छेदास्तेषामयमसंख्येयान् भागानाकर्षति एकमसंख्येयभागं स्थापयति । जीवप्रदेशानामपि चैकमसंख्येयभागमाकर्षति, | शेष सर्व स्थापयति । एष किट्टीकरणप्रथमसमयव्यापारः । ततो द्वितीयसमये प्रथमसमयाकृष्टवीर्याविभागपरिच्छेदभागादसंख्येयगुणहीनं वीर्याविभागपरिच्छेदानां भागमाकर्षति । जीवप्रदेशानां तु प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागादसंख्यगुण भागं तावतोऽसंख्येयान -
तमुहत्ते यावत्करोति । उक्तं च "पासख्येयभागमात्राणि । |
है च्यावयित्वानास्पामयमसंख्येयान् भागात
यावयित्वाऽनन्तगुणहीनैकैकवर्गणामस्य तथा किट्टीव स करोति
ततो द्वितीयसमये प्रथमसमया
TODARA
Page #1481
--------------------------------------------------------------------------
________________
योगनिरोधः
कर्मप्रकृतिः ॥१६॥
| भागानाकर्षतीत्यर्थः। एवं तावत् किट्टीः करोति यावदन्तर्मुहूर्त्तचरमसमयः । तत्र प्रथमसमयकृताभ्यः किट्टिभ्यो द्वितीयसमयकृताः किट्टयोऽसंख्येयगुणहीनाः । गुणकारश्च पल्योपमासंख्येयभागः । एवं शेषेष्वपि समयेषु भावनीयम् । तथा चोक्तं कर्मप्रकृतिप्राभृते| "इत्थं अंतोमुहूत्तं किट्टीओ करेइ असंखेज्जगुणहीणाए सेढीए जीवपएसे य असंखेज्जगुणाए सेढीए ऊकडइ, किट्टीगुणकारो पलिऊवमस्स असंखेज्जइभागो ति" । प्रथमसमयकृताश्च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः। एवं द्वितीयादिसमयेष्वपि प्रत्येकमवगन्तव्याः। सर्वा अपि च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः पूर्वस्पर्धकानामपूर्वस्पर्धकानां चासंख्येयभागमात्राः । किट्टिकरणावसानानन्तरं च | पूर्वस्पर्धकान्यपूर्वस्पर्धकानि च नाशयति । तत्समयादारभ्य चान्तर्मुहूतं यावत् किट्टिगतयोगो भवति । तथा चोक्तं-"किट्टिकरणे णिहिए तओ से काले पुवफगाणि अपुवफडुगाणि च णासेइ अंतोमुहत्तं फिटिगयजोगो भवद त्ति"। न चात्र किश्चिदपि करोति। ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहर्तमात्रेण सूक्ष्मवाग्योगं निरुणद्धि । ततो निरुद्धसूक्ष्मवाग्योगोऽन्तर्मुहर्तमात्रं नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भात् मूक्ष्ममनोयोगमन्तर्मुहूर्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहूर्त्तमात्रमास्ते । ततः सूक्ष्मकाययोगवलान्सूक्ष्म काययोगमन्तर्मुहूतन निरुगद्धि । त च निरुन्धानः सूक्ष्मक्रियाप्रतिपातिध्यानमारोहति, तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेहविभागवर्तिप्रदेशो भवति । आह च-"सूक्ष्मेण काययोगेन ततो निरुणद्धि सक्ष्म| वाङ्मनसे । भवति ततोऽसौ सूक्ष्मक्रियस्तदा किट्टिगतयोगः ॥१॥" तमपि स योग सूक्ष्म निरुरुन्सन् सर्वपर्ययानुगतम् । सूक्ष्मक्रिय
मप्रतिपान्युपयाति ध्यानममनस्कम् ॥२॥” इत्यादि । सूक्ष्मकाययोगं च निरुन्धानः प्रथमसमये किट्टीनामसंख्येयान् भागान्नाशयति, एकस्तिष्ठति । द्वितीयसमये तस्यैवैकस्य भागस्योद्धरितस्य सम्बन्धिनोऽसंख्येयान् भागानाशयति एक उद्धरति । एवं समये समये किट्टीस्ता
॥१६॥
Page #1482
--------------------------------------------------------------------------
________________
यह क
वनाशयति यावत्सयोग्यवस्थाचरमसमयः । तस्मिँथ चरमसमये सर्वाण्यपि कमाण्ययोग्यवस्थासमास्थातकानि जातानि । यथा च कमणा| मयोग्यवस्थायामुदयाभावस्तेषां स्थितिं स्वरूपं प्रतीत्य समयोनां विधत्ते सामान्यतः सत्ताकालं प्रतीत्यायोग्यवस्थासमानामिति । तस्मिँव सयोग्यवस्थाचरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानं, सर्वाः किट्ट्यः, सद्वेद्यबन्धो, नामगोत्रयोरुदीरणा, योगः, शुक्ललेश्या, स्थित्यनुभागघातश्चेति सप्त पदार्था युगपद्रयवच्छिद्यन्ते । ततोऽनन्तरसमयेऽयोगिकेवली भवति । स च कर्मक्षपणाय व्युपरतक्रियमनिवृत्तिध्यानमारोहति । असावयोगिकेवली स्थितिघातादिरहितो यान्युदयवतीनि कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति । यानि तु तदानीमनुदयवन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद्याति यावदयोग्यचस्थाद्विचरमसमयः । तस्मिँश्व द्विचरमसमये देवद्विकशरीरपञ्चकबन्धनपञ्चकसङ्घातपञ्चकसंस्थानपट्काङ्गोपाङ्गत्रय संहननषट्कवर्णादिविंश| तिपराघातोपघातागुरुलघुच्छ्वास विहायोगतिद्विकस्थिरास्थिरशुभाशुभ सुखरदुःखरदुर्भगप्रत्येकानादेयायशः कीर्त्तिनिर्माणापर्याप्त कनीचैर्गोत्रसातासातान्यतरानुदित वेदनीयरूपाणि द्विसप्ततिः कर्माणि स्वरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति, चरमसमये स्तिबुकसंक्रमेणोदयवतीपु मध्ये संक्रम्यमाणत्वात् । चरमसमये चान्यतरवेदनीयमनुष्यत्रिकपञ्चेन्द्रिय जातित्रस सुभगादेय यशः कीर्त्तिपर्याप्तवादरतीर्थ करो चै गोत्ररू पाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः । अन्ये त्वाहु:- मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेद उदयाभावात् उदयवतीनां हि स्तिबुकसंक्रमाभावात् स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः, आनुपूर्वीणां च चतसृणामपि | क्षेत्रविपाकतयाऽपान्तरालगतावेवोदय इति न भवस्थस्य तदुदय संभव इत्ययोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः । तन्मते द्विचरमसमये त्रिसप्ततेः, चरमसमये च द्वादशानां सत्ताव्यवच्छेदः । ततोऽनन्तरसमये कर्मबन्धविमोक्षलक्षणसहकारिसमुत्थख
aaka
Page #1483
--------------------------------------------------------------------------
________________
KI भावविशेषादस्पृशद्गत्योर्ध्वलोकान्तं गच्छति । तत्र च गतः सन् भगवान् परमानन्दमयः शाश्वतं कालमवतिष्ठते । तदेवमनया प्रगा-1 कर्मप्रकृतिः ल्याऽस्य शास्त्रस्य मोक्षजनकत्वादस्मिन् शास्त्रे निरन्तरमभ्यासः कार्यः, कृत्वा च यथाशक्ति संयममार्गे यतितव्यं, तत्र यतमानेन च उपसंहारः
का यथोपायं संक्लिष्टाध्यवसायपरिहारः कार्य इति तात्पर्यम् ॥५५।। ॥१६१॥
इय कम्मप्पगडीओ जहा सुयं नीयमप्पमइणा वि । सोहियणाभोगकयं कहंतु वरदिट्रिवायन्न ॥५६॥
(चू०)-'इय कम्मप्पगडीओ जहा सुयं णीत' त्ति-एवं कम्मपगडीग दु(द)हाउ जहा सुयं तहा णीयं (उद्धरियं म) य (ए) संतेसु 'अप्पमहणत्ति-अप्पवुट्टि(बुद्धि)णा 'सोहियणाभोगकर्य'ति-अणाभोगेण जं भणियं तं | सोहेतु 'कहंतुं वेग(वर)दिट्ठिवायन्नु' त्ति-वरम(स)दो पहा...दु(दिट्टि)वायरस संजाणगा कहिंतु ॥५६॥
(मलय०)-सम्प्रत्याचार्य आत्मन औद्धत्यं परिहरन्नन्येषां बहुश्रुतानां प्रकरणार्थपरिभावनाविषये प्रार्थनां च कुर्वन् प्रेक्षावतां प्रकरणविषये उपादेयबुद्धिपरिग्रहार्थ प्रकरणस्य परम्परया सर्वविन्मूलतां ख्यापयति-'इय'त्ति । 'अल्पमतिनापि'-अल्पबुद्धिनापि सता 'इति'-एवमुक्तेन प्रकारेण गुरुचरणकमलपयुपासनां कुर्वता गुरुपादमूले यथा मया श्रुतं तथा 'कर्मप्रकृतेः' कर्मप्रकृतिनामकान्प्राभृतात् । दृष्टिवादे हि चतुर्दश पूर्वाणि-तत्र च द्वितीयेऽग्रायणीयाभिधानेऽनेकवस्तुसमन्विते पूर्व पञ्चमं वस्तु विंशतिप्राभृतपरिमाणम् , तत्र कर्मप्रकृत्याख्यं चतुर्थ प्राभृतं चतुर्विंशत्यनुयोगद्वारमयम् , तस्मादिदं प्रकरणं 'नीत'-आकृष्टमित्यर्थः । अस्मिश्च प्रकरणे यत्किमपि
स्वलितमनाभोगकृतं-अनाभोगजनितम् । छद्मस्थस्य हि कृतप्रयत्नस्याप्यावरणसामर्थ्यतोऽनाभोगः संभवति। ततोऽनाभोगजनितं 18| यत्किमपि स्खलितं तत् 'शोधयित्वा'-अपनीय ये 'वरा'-उत्कलितबुद्धथतिशयसंपन्ना 'दृष्टिवादज्ञा'-द्वादशकाङ्गविदस्ते। ममोपरि ४|
oadDDOGSEC
IN॥१६॥
Page #1484
--------------------------------------------------------------------------
________________
CREDDOD
महतीमनुग्रहबुद्धिमास्थाय तत्रान्यत् पदमागमानुसारि प्रक्षिप्य कथयन्तु यथेदमत्र पदं समीचीन नेदमिति, न पुनरुपेक्षारूपाप्रसादस्तः कर्तव्यः । अत्र 'इय कम्मपयडीओ' इत्यादिना ग्रन्थेन प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या। दृष्टिवादो हि भगवता साक्षादर्थतोऽभिहितः, सूत्रतस्तु सुधर्मस्वामिना, दृष्टिवादान्तर्गतं च कर्मप्रकृतिप्राभृतम् , तस्माचेदं प्रकरणमुद्धृतमिति परम्परया सर्वविन्मूलम् ॥५६॥
(उ०)-अथाचार्य औद्धत्यं परिहरन् बहुश्रुतानां प्रकरणार्थपरिभावने प्रार्थनां च कुर्वन्नत्र प्रकरणे उपादेयताबुद्धिमाधातुं परम्परया सर्वविन्मूलकतामाह-अल्पमतिनाऽपि सतैवमुक्तप्रकारेण गुरुचरणकमलं पर्युपासमानेन मया यथा श्रुतं तथा कर्मप्रकृतेदृष्टिवादैकदेशच| तुर्दशपूर्वस्थानेकवस्तुसमन्विताग्रायणीयाभिधद्वितीयपूर्वस्थविंशतिप्राभृतपरिमाणपश्चमवस्त्वेकदेश चतुर्विंशत्यनुयोगद्वारमयकर्मप्रकृत्या| ख्यचतुर्थप्राभृतादिदं प्रकरणं नीतमाकृष्टं, तदत्र यत्किमपि स्खलितमनाभोगकृतं भवेत् कृतप्रयत्नस्यापि छद्मस्थस्यावरणसामादना
भोगसंभवात् , तच्छोधयित्वाऽपनीय ये वरा उत्कलितबुद्धयतिशया दृष्टिवादज्ञास्ते प्रसादमास्थाय श्रुतानुसारि पदान्तरं प्रक्षिप्य कथ| यन्तु 'यथेदमत्र पदं सम्यक्, न विदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्त्तव्य इति प्रार्थना ॥५६।।। | जस्स वरसासणावयवफरिसपविकसियविमलमइकिरणा। विमलेति कम्ममइले सो मे सरणं महावीरो॥
. (चू०)-'जस्से'इ-महावीरो(र)स(स्स) 'वज(र)त्ति-वरं पहाणं सासणं तस्स अवयवेहिं पुट्ठा गमिया(पविगसिया) विमलमतिकिरणा होंति (ते)विमला(ली)करेंति कम्मेण मतिलिया कम्ममइला ते कम्ममइले णद्ध(ज)ति सं सासणं जस्स 'जे'(मे)त्ति-मज्झं 'सरण ति आहारे महावीरो त्ति ॥२७॥
NROKENCEO2
Page #1485
--------------------------------------------------------------------------
________________
कर्मप्रकृतिः ॥१६२॥
(मलय०)--इह शाखस्यादौ मध्येऽवसाने च मङ्गलमवश्यमभिधातव्यम् । आदिमङ्गलाभिधाने हि शास्त्रमविघ्नेन परिसमाप्तिमियर्ति, | मध्यमङ्गलाभिधानतश्च शिष्यप्रशिष्यादिपरम्परागमनेन स्थैर्यमाधत्ते, पर्यन्तमङ्गलाभिधानप्रभावतः पुनः शिष्यप्रशिष्यादिभिरवधार्यमाणं | प्रशस्तिः तेषां चेतसि सुप्रतिष्ठितं भवति । तत्रादिमङ्गलं 'सिद्ध सिद्धत्थसुयं' इत्याद्युक्तं, मध्यमङ्गलं तु. 'अकरणअणुइनाए अणुयोगधरे | पणिवयामि' इति, सम्प्रति पुनः पर्यवसानमङ्गलमाह-'जस्स'त्ति । यस्य-भगवतो महावीरस्य 'वरम्'-अनुत्तरं यच्छासनं तदवयवसंस्पर्शात् ये प्रकर्षण 'विकसिता'-उद्बोधं गता 'विमला'-अपगतमिथ्याज्ञानत्वरूपमला 'मतिकिरणा'-मतिरश्मयः ते 'कर्ममलिनान्'कर्मतमोमलीमसान् असुमतो 'विमलयन्ति'-विमलीकुर्वन्ति । 'स'-भगवान् महावीरो वर्धमानस्वामी 'मे'-मम संसारभयभीतस्य 'शरणं'-परित्राणहेतुः, नान्य इति ॥५७॥
॥अथ टीकाकृत्प्रशस्तिः ॥ कर्मप्रपञ्च जगतोऽनुबन्धक्लेशावह वीक्ष्य कृपापरीतः । क्षयाय तस्योपदिदेश रत्नत्रयं स जीयाज्जिनवर्धमानः ॥१॥ निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् । नित्योदयं नमस्कुर्मो जैनसिद्धान्तभास्करम् ॥२॥
पूर्वान्तर्गतकर्मप्रकृतिप्राभृतसमुद्धृता येन । कर्मप्रकृतिरियमतः श्रुतकेवलिगम्यभावार्था ॥३॥ ततः क्व चैपा विषमार्थयुक्ता, क्व चाल्पशास्त्रार्थकृतश्रमोऽहम् । तथापि सम्यग्गुरुसंप्रदायात्, किश्चित्स्फुटार्था विवृता मयंपा ॥४॥युग्मम् ।। कर्मप्रकृतिनिधानं बह्वथ येन मादृशां योग्यम् । चक्रे परोपकृतये श्रीचूणिकृते नमस्तस्मै ॥५॥
१७॥१६२॥ एनामतिगभीरां कर्मप्रकृति विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥६॥
ESSESIDEOS
Page #1486
--------------------------------------------------------------------------
________________
अन्तो मङ्गलं मे स्युः सिद्धाय मम मङ्गलम् । मङ्गलं साधवः सम्यग् जैनो धर्मश्च मङ्गलम् ॥७॥
॥ इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका ।
(उ० ) इह शास्त्रस्यादावविघ्नपरिसमाप्तये मध्ये शिष्यप्रशिष्यादिपरम्परागमानयनस्थैर्याय, आगन्तुक विघ्नविनाशायेत्यन्ये, पर्यन्ते च प्रशिष्यादिभिरवधार्यमाणस्य शास्त्रस्य तचेतसि सुप्रतिष्ठितत्वभावनायाविच्छेदायेत्यन्ये, मङ्गलमवश्यमभिधातव्यम् । तत्रादिमङ्गलं 'सिद्धं सिद्धत्थसुर्य' इत्याद्युक्तं, मध्यमङ्गलं तु 'अकरणअणुइनाए अणुओगधरे पणिवयामि' इति, संप्रति पुनः पर्यवसानमङ्गलमाहयस्य वरमनुत्तरं यच्छासनं तदवयवस्योदयगिरिशिखररूपस्य स्पर्शात् प्रकर्षेण विकसिता उद्घोधमापन्ना विमला मिध्यात्व तमोमलरहिता मतिकिरणा ज्ञानसूर्याः कर्ममलिनान् जीवान् विमलयन्ति अविद्यारजनीविनाशनेन स्फुटप्रकाशान् कुर्वन्ति स भगवान् महावीरो वर्षमान स्वामी स्वप्रणीतशासनावयवस्पर्शनमात्रेण लोकानामनन्तज्ञानसूर्योत्पादकत्वेनाचिन्त्यातिशयः परमब्रह्मा मे मम संसारभयभीतस्य शरणं परित्राणहेतुः ॥ ५७ ॥
॥ अथ टीकाकृत्प्रशस्तिः ॥
ज्ञात्वा कर्म निखिलतनुभृतां दुःखसंदोहबीजं, तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश । अन्तः संक्रान्तविश्वव्यतिकरविलसत्कैवलैकात्मदर्शः, स श्रीमान् विश्वरूपः प्रतिहतकुमतः पातु वो वर्द्धमानः ॥१॥ श्रीविजयादिदेवगुरोः पट्टाम्बराहर्मणौ, सूरि श्रीविजयादिसिंहसुगुरौ शक्रासने मेजुषि ।
Page #1487
--------------------------------------------------------------------------
________________
कर्म प्रकृतिः ॥१६३॥
सूरश्रीविजयप्रमे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥२॥ सूरि श्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, कल्याणाद्विजयाभिधाः समभवँस्तेजस्विनो वाचकाः । तेषामन्तिषदश्च लाभविजयप्राज्ञोत्तमाः शाब्दिक - श्रेणिकीर्तित कार्तिकीविधुरुचिप्रस्पर्द्धिकीर्त्तिप्रथाः ॥३॥ तच्छिष्याः स्म भवन्ति जीवविजयाः सौभाग्यभाजो बुधा, भ्राजन्ते सनया नयादिविजयास्तेषां सतीर्थ्या बुधाः । तत्पादाम्बुजभृङ्गपद्मविजयप्राज्ञानुजन्मा बुध-स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ||४|
इदं हि शास्त्रं श्रुतकेवलिस्फुटाधिगम्यपूर्वोद्धृतभावपावनम् । ममेह धर्वामनयष्टिवद्ययौ तथापि शक्त्यैव विभोरियद्भुवम् ॥५॥ प्राक्तनार्थलिखनाद्वितन्वतो नेह कश्चिदधिको मम श्रमः । वीतरागवचनानुरागतः पुष्टमेव सुकृतं तथाप्यतः ||६||
।। इति काशीविबुधविजयावाप्तन्यायविशारदपद - अपूर्वग्रन्थशतग्रथनप्रभाववितीर्ण न्यायाचार्य पदधारकश्रीमद्यशोविजयवाचकपुङ्गवविरचिता कर्मप्रकृतिवृत्तिः ॥
प्रशस्तिः
॥१६३॥
Page #1488
--------------------------------------------------------------------------
________________
संपादकीया प्रशस्तिः। आसीजगति विख्यातो, विजयानन्दमूरिराट् । कुमतकण्टकोद्धारैः, शासनं योऽत्यदीपयत् ॥१॥ तस्य पट्टधरो जातः, मरिश्रीकमलप्रभुः। दम्भिदम्भविनाशेन, योऽरक्षजिनशासनम् ॥२॥ सर्वागमरहस्यज्ञा दैवज्ञा दानसूरीशाः । शास्त्राज्ञास्थापकत्वेन तेषां पट्टमशोभि यैः ॥३॥ तत्पट्टप्रोदिताचार्य-विजयप्रेममरिणा । संशोधितमिदं शास्त्रं क्षाम्यन्तु स्खलितं बुधाः ॥४॥ जम्बूविजयस्तच्छिष्यो वाचकपदभूषितः। निजगुरुप्रसादेन साहाय्यं सुष्ठु दत्तवान् ॥५॥ वह्वयङ्कनिधिभूवर्षे पश्चशिष्यसमन्वितः। सागरसङ्घविज्ञप्तः *स्वजनुर्नगरीस्थितः ॥६॥
ग्रन्थसमाप्तिहर्षेण प्रशस्ति कृतवानिमाम् । आदिजिनकथायुक्तं यथा पण्णत्तिवाचनाम् ॥७॥ युग्मम् । * दर्भावती-'डभोई इति प्रसिद्धनामा ।
Page #1489
--------------------------------------------------------------------------
________________
चूर्णिटीकाद्वयोपेता कर्मप्रकृतिः संपूर्णा
Page #1490
--------------------------------------------------------------------------
________________ स हज शनि मोक्षमार्ग जिनगुण आराधक ट्रस्ट NEM graphics 9428608279