SearchBrowseAboutContactDonate
Page Preview
Page 1174
Loading...
Download File
Download File
Page Text
________________ ADEDICINE अजहन्नस्स सातितो भवति, तंटाणमपत्तपुवस्स अणाइतो, धुवाधुवा पुवुत्ता। इयाणिं अणुकोसो चउविहो, कह? भन्नति-पुथ्वसंजमासंजमगुणसेढीए वट्टमाणा संजमगुणसेढीं करेति, दोण्ह वि गुणसेढीण सीसं एक्कसि भवति । हावणा गुणसेढी। ततो मिच्छत्तं गतो गुणसेढी सीसे वट्टमाणस्स मिच्छत्तस्स उक्कोसो पदेसुदयो, सो सातियअधुवो,तमोत्तण सेसो सम्वो अणुक्कोसो। संमत्तातोमिच्छत्तं सीसमील]गयस्स अणुस्कोसस्स सातितो, तं द्वाणमपत्तपुवस्स अणातिलो, धुवाधुवा पुष्वुत्ता। 'सेसासिं दुविह'त्ति-भणियसेसा विकप्पा सव्वेसिं भणियकम्माणं सातिय अधुवा [बहुयवा] के ते? भन्नति-जहण्णुक्कोसा। एसि कारणं पुवुत्तं । 'सव्वे य सेसाणं' | ति-सव्वे विकप्पा उक्कोसाणुक्कोसजहन्नाजहन्ना सेसाणं कम्माणं अधुवोदयाणं दसुत्तरसयस्ससातियअधुवा, अधुवोदयत्ता चेव । भणिता सातिय अणाति परूवणा ॥७॥ ___(मलय०)-कृता मूलप्रकृतीनां साधनादिरूपणा, संप्रत्युत्तरप्रकृतीनां तां चिकीर्षुराह-'अजहण्ण'त्ति। तैजससप्तकवर्णादिविंशति| स्थिरास्थिरनिर्माणागुरुलघुशुभाशुभज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोद| यश्चतुर्विधः। तद्यथा-सादिरनादिध्रुवोऽधुवश्च । तथाहि-कश्चित् क्षपितकमाशो देव उत्कृष्ट संक्लेशे वर्तमान उत्कृष्टां स्थिति बनन् | उत्कृष्टं प्रदेशाग्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्द्रियेषत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तवत्वारिंशत्प्रकृतीनां | जघन्यः प्रदेशोदयः। नवरमवधिज्ञानावरगावधिदर्शनावरणयोर्वन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च द्वितीयसमये भवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, WYNAGOGYNECOGS
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy