________________
कर्मप्रकृतिः
उदयः साधनादि प्ररूपणा
॥६॥
CreekriGE
भणिया मूलपगतिसातिअणाइपरूवणा । इयाणि-उत्तरपगतिणं भन्नतिअजहण्णाणुक्कासो सगयालाए चउत्तिहा चउहा। मिच्छत्ते सेसासिं दुविहा सव्वे य सेसाणं ॥७॥
(चू०)-'अजहन्नाणुकोसो सगयालाए चउत्तिहात्ति-अजहन्नो उदओ सत्तचत्तालीसाए कम्माणं सातियाति चउविहो, मिच्छत्तरहिया धुवोदयअडयालीसा सत्तचत्तालीसा भवंति । एएसिं सत्तचत्तालीसाते कमाणं खवियकम्मंसिगो देवो संकिलिट्ठो उक्कोसहितिं बंधिउमाढत्तो उव्वट्टियदलितो बंधावसाणे कालं करेउं एगिदिओ उववन्नो, तस्स पढमसमते वहमाणस्स जहन्नतो पदेसुदओ सामन्नेणं । ओहीदुगस्स देवस्स उक्कोसठिई बंधिउमाढत्तस्स बंधावलियाए चरिमसमते जहन्नओ पएसुदओ एक समयं । सो सातिय अधुवो । तस्सेव पुणो जहन्नातो अजहन्नगं गयस्स अजहन्नस्स सातितो, तं हाणमपत्तपुवस्स अणातितो धुवोदयत्तातो, धुवाधुवा पुवुत्ता । एएसिं चेव सत्तचत्तालीसाते कम्माणं गुणियकम्मंसिगं पडुच्च उकोसओ पदेसुदतो अप्पप्पणो उदयंते
भवति । सो य साति अधुवो । तं मोत्तूण सेसोणुकोसो, तस्स आदी नत्थि धुवोदयत्तातो, धुवाधुवो पुवुत्तो। |'चउहा मिच्छत्तत्ति-अजहण्णमणुकसावि उदया मिच्छत्तस्स सादियादि चउब्विहा । कहं ? भण्णति-मिच्छदि|हिस्स खवियकम्मंसिगस्स पढमं संमतं उप्पाएमाणस्स अंतरकरणे कते उवसमसंमत्तातो मिच्छत्तं गयस्स उदीरणुदयस्स अंते वट्टमाणस्स जहन्नओ पदेसुदओ भवति, सो य सादि य अधुवो । तं मोत्तूण सेसो अजहन्नो । तस्सेव बितियसमते मिच्छत्तं वेतेमाणस्स जहण्णोदयस्स आदि भवति। वेयगसंमत्ततो वा परिवर्डतस्स