________________
B
अर्मप्रकृतिः ||८४||
aKaSTAASISES
(उ०)-इह यत्र गुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसंक्रमा अपि सम्भवन्त्यत एतत्सकलाश्रितमल्पबहुत्वमाह-गुणश्रेणिप्रदेशाग्रं स्तोकं, ततः प्रत्येकश इति प्रत्येकं प्रत्येकमुपशमादिषु त्रिषु यथाप्रवृत्ते च संक्रमणेऽसंख्येयगुणं वक्तव्यम् । अज्झवसाइयमत्र क्रमव्यक्तिः यस्य तस्य वा कर्मणो गुणश्रेणिप्रदेशाग्रं सर्वस्तोकं, ततो देशोपशमनायां प्रदेशाग्रमसंख्येयगुणं, ततो निधत्त- दणाण परिमसंख्येयगुणं, ततोऽपि निकाचितमसंख्येयगुणं, ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणम् ।।७३।।
माणम् 6 इयाणि अढण्हं करणाणं जे अज्झवसाणा तेसिं परिमाणनिरूवणत्थं भण्णइ| थोवा कसायउदया ठिइबन्धोदीरणा य संकमणे । उवसमणाइसु अज्झवसाया कमसो असंखगुणा ॥७॥
(चू०)-'थोवा कसायउदया ट्ठितिबंधत्ति-ठितिबंधे अज्झवसाणट्ठाणाणि सव्यथोवाणि, द्वितिबंधज्झवसाणहाणातो उदीरणाअज्झवसाणट्ठाणा असंखेजगुणा, 'संकमणे'त्ति-संकमग्गहणेण उव्वलणा (उव्वदृओव्वदृणा) |वि गहिया, एतेसिं तिण्हं अज्झवसाणा असंखेजगुणा, 'उवसामणाइसुत्ति-उवसामणाणिहत्तिणिकायणासु कमसो असंखेजगुणोत्ति-संकामणातो उवसामणा अज्झवसाणा असंखेजगुणा, ततो णिहत्ति असंखेजगुणं, | निकायणा असंखेजगुणा । एवं अट्ठवि करणाणि समत्ताणि ॥७४॥
॥ इति श्रीचिरन्तनाचार्यविरचितायां कर्मप्रतिचौ करणाष्टकम ।। (मलय०)-सम्प्रत्यष्टानामपि करणानां येऽध्यवसायास्तेषां परिमाणनिरूपणार्थमाह-'थोत्र'ति। स्थितिबन्धे, उपलक्षणमेतत् , अनु
||८४॥ भागबन्धे वा ये कपायोदीरणास्ते सर्वस्तोकाः । प्रकृतिप्रदेशबन्धौ च योगाद्भवत इति ताविह न गृह्येते, अनुभागबन्धश्चोपलक्षणव्या
FORGOODCRECare